Amarasimha: Namalinganusasana [Amarakosa], Kanda 2


Input by Avinash Sathaye and Pramod SV Ganesan
(April 20, 1997)






THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description: multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf









amarakośa evaṃ nāmaliṅgānuśāsanaṃ khāṇḍa 2

amarakośe dvitīyaṃ bhūmyādikāṇḍam |

vargabhedāḥ|

(2.0.1) vargāḥ pṛthvīpurakṣmābhṛdvanauṣadhimṛgādibhiḥ

(2.0.2) nṛbrahmakṣatraviṭ śūdraiḥ sāṅgopāṅgairihoditāḥ


bhūmivargaḥ

(2.1.3) bhūrbhūmiracalānantā rasā viśvambharā sthitā

(2.1.4) dharā dharitrī dharaṇiḥ kṣoṇirjyā kāśyapī kṣitiḥ

(2.1.5) sarvaṃsahā vasumatī vasudhorvī vasundharā

(2.1.6) gotrā kuḥ pṛthivī pṛthvī kṣmāvanirmedinī mahī

(2.1.7) vipulā gahvarī dhātrī gaurilā kumbhinī kṣamā

(2.1.8) bhūtadhātrī ratnagarbhā jagatī sāgarāmbarā

(2.1.9) mṛnmṛttikā praśastā tu mṛtsā mṛtsnā ca mṛttikā

(2.1.10) urvarā sarvasasyāḍhyā syādūṣaḥ kṣāramṛttikā
(2.1.11) ūṣavānūṣaro dvāvapyanyaliṅgau sthalaṃ sthalī

(2.1.12) samānau marudhanvānau dve khilāprahate same

(2.1.13) triṣvatho jagatī loko viṣṭapaṃ bhuvanaṃ jagat

(2.1.14) loko 'yaṃ bhārataṃ varṣam śarāvatyāstu yo 'vadheḥ

(2.1.15) deśaḥ prāgdakṣiṇaḥ prācya udīcyaḥ paścimottaraḥ

(2.1.16) pratyanto mlecchadeśaḥ syānmadhyaddeśastu madhyamaḥ

(2.1.17) āryāvartaḥ puṇyabhūmirmadhyaṃ vindhyahimālayoḥ

(2.1.18) nīvṛjjanapado deśaviṣayau tū 'pavartanam

(2.1.19) triṣvāgoṣṭhānnaḍaprāye naḍvānnaḍvala ityapi

(2.1.20) kumudvānkumudaprāye vetasvānbahuvetase

(2.1.21) śādvalaḥ śādaharite sajambāle tu paṅkilaḥ

(2.1.22) jalaprāyamanūpaṃ syātpuṃsi kacchastathāvidhaḥ

(2.1.23) strī śarkarā śarkarilaḥ śārkaraḥ śarkarāvati

(2.1.24) deśa evādimāvevavamunneyāḥ sikatāvati

(2.1.25) deśo nadyambuvṛṣṭyambusaṃpannavrīhipālitaḥ

(2.1.26) syānnadīmātṛko devamātṛkaśca yathākramam

(2.1.27) surājñi deśe rājanvānsyāttato 'nyatra rājavān

(2.1.28) goṣṭhaṃ gosthānakaṃ tattu gauṣṭhīnaṃ bhūtapūrvakam

(2.1.29) paryantabhūḥ parisaraḥ seturālau striyāṃ pumān

(2.1.30) vāmalūraśca nākuśca valmīkaṃ puṃnapuṃsakam

(2.1.31) ayanam vartma mārgādhvapanthānaḥ padavī sṛtiḥ

(2.1.32) saraṇiḥ paddhatiḥ padyā vartanyekapadīti ca

(2.1.33) atipanthāḥ supanthāśca satpathaścārcite 'dhvani

(2.1.34) vyadhvo duradhvo vipathaḥ kadadhvā kāpathaḥ samāḥ

(2.1.35) apanthāstvapathaṃ tulye śṛṇgāṭakacatuṣpathe

(2.1.36) prāntaraṃ dūraśūnyo 'dhvā kāntāraṃ vartma durgamam

(2.1.37) gavyūtiḥ strī krośayugaṃ nalvaḥ kiṣkucatuḥśatam

(2.1.38) ghaṇṭāpathaḥ saṃsaraṇaṃ tatpurasyopaniṣkaram

(2.1.39) dyāvāpṛthivyau rodasyau dyāvābhūmī ca rodasī

(2.1.40) divaspṛthivyau gañjā tu rumā syāllavaṇākaraḥ | iti bhūmivargaḥ


puravargaḥ|


(2.2.41) pūḥ strī purīnagaryau vā pattanaṃ puṭabhedanam | atha puravargaḥ

(2.2.42) sthānīyaṃ nigamo 'nyattu yanmūlanagarātpuram

(2.2.43) tacchākhānagaraṃ veśo veśyājanasamāśrayaḥ

(2.2.44) āpaṇastu niṣadyāyāṃ vipaṇiḥ paṇyavīthikā

(2.2.45) rathyā pratolī viśikhā syāccayo vapramastriyām

(2.2.46) prākāro varaṇaḥ sālaḥ prācīnaṃ prātanto vṛtiḥ

(2.2.47) bhittiḥ strī kuḍyameḍūkaṃ yadantarnyastakīkasam

(2.2.48) gṛhaṃ gehodavasitaṃ veśma sadma niketanam

(2.2.49) niśāntaṃ pastyasadanaṃ bhavanāgāramandiram

(2.2.50) gṛhāḥ puṃsi ca bhūmnyeva nikāyyanilayālayāḥ

(2.2.51) vāsaḥ kuṭī dvayoḥ śālā sabhā saṃjavanaṃ tvidam

(2.2.52) catuḥśālaṃ munīnāṃ tu parṇaśāloṭajo 'striyām

(2.2.53) caityamāyatanaṃ tulye vājiśālā tu mandurā

(2.2.54) āveśanaṃ śilpiśālā prapā pānīyaśālikā

(2.2.55) maṭhaśchātrādinilayo gañjā tu madirāgṛham

(2.2.56) garbhāgāraṃ vāsagṛhamariṣṭaṃ sūtikāgṛham

(2.2.57) kuṭṭimo 'strī nibaddhā bhūścandraśālā śirogṛham

(2.2.58) vātāyanaṃ gavākṣo 'tha maṇḍapo 'strī janāśrayaḥ

(2.2.59) harmyādi dhanināṃ vāsaḥ prāsādo devabhūbhujām

(2.2.60) saudho 'strī rājasadanamupakāryopakārikā

(2.2.61) svastikaḥ sarvatobhadro nandyāvartādayo 'pi ca

(2.2.62) vicchandakaḥ prabhedā hi bhavantīśvarasadmanām

(2.2.63) stryagāraṃ bhūbhujāmantaḥpuraṃ syādavarodhanam

(2.2.64) śuddhāntaścāvarodhaśca syādaṭṭaḥ kṣaumamastriyām

(2.2.65) praghāṇapraghaṇālindā bahirdvāraprakoṣṭhake

(2.2.66) gṛhāvagrahaṇī dehalyaṅgaṇaṃ catvarājire

(2.2.67) adhastāddāruṇi śilā nāsā dārupari sthitam

(2.2.68) pracchannamantardvāraṃ syātpakṣadvāraṃ tu pakṣakam

(2.2.69) valīkanīdhre paṭalaprānte 'tha paṭalaṃ chadiḥ

(2.2.70) gopānasī tu valabhī chādane vakradāruṇi

(2.2.71) kapotapālikāyāṃ tu viṭaṅkaṃ puṃnapuṃsakam

(2.2.72) strī dvārdvāraṃ pratīhāraḥ syāddhitardistu vedikā

(2.2.73) toraṇo 'strī bahirdvāram puradvāraṃ tu gopuram

(2.2.74) kūṭaṃ pūrdvāri yaddhastinakhastasminnatha triṣu

(2.2.75) kapāṭamararaṃ tulye tadviṣkambho 'rgalaṃ na nā

(2.2.76) ārohaṇaṃ syātsopānaṃ niśreṇistvadhirohiṇī

(2.2.77) saṃmārjanī śodhanī syātsaṃkaro 'vakarastathā

(2.2.78) kṣipte mukhaṃ niḥsaraṇaṃ saṃniveśo nikarṣaṇam

(2.2.79) samau saṃvasathagrāmau veśmabhūrvāsturastriyām

(2.2.80) grāmānta upaśalyaṃ syātsīmasīme striyāmubhe

(2.2.81) ghoṣa ābhīrapallī syātpakkaṇaḥ śabarālayaḥ | iti puravargaḥ


śailavargaḥ|


(2.3.82) mahīdhre śikharikṣmābhṛdahāryadharaparvatāḥ | atha śailavargaḥ

(2.3.83) adrigotragirigrāvācalaśailaśiloccayāḥ

(2.3.84) lokālokaścakravālastrikūṭastrikakutsamau

(2.3.85) astastu caramakṣmābhṛdudayaḥ pūrvaparvataḥ

(2.3.86) himavānniṣadho vindhyo mālyavānpāriyātrikaḥ

(2.3.87) gandhamādanamanye ca hemakūṭādayo nagāḥ

(2.3.88) pāṣāṇaprastaragrāvopalāśmānaḥ śilā dṛṣat

(2.3.89) kūṭo 'strī śikharaṃ śṛṅgaṃ prapātastvataṭo bhṛguḥ

(2.3.90) kaṭako 'strī nitambo 'dreḥ snuḥ prasthaḥ sānurastriyām

(2.3.91) utsaḥ prasravaṇaṃ vāripravāho nirjharo jharaḥ

(2.3.92) darī tu kandaro vā strī devakhātabile guhā

(2.3.93) gahvaraṃ gaṇḍaśailāstu cyutāḥ sthūlopalā gireḥ

(2.3.94) dantakāstu bahistiryak pradeśānnirgatā gireḥ

(2.3.95) khaniḥ striyāmākaraḥ syātpādāḥ pratyantaparvatāḥ

(2.3.96) upatyakādrerāsannā bhūmirūrdhvamadhityakā

(2.3.97) dhāturmanaḥśilādyadrergairikaṃ tu viśeṣataḥ

(2.3.98) nikuñjakuñjau vā klībe latādipihitodare | iti śailavargaḥ


vanauṣadhivargaḥ|


(2.4.99) aṭavyaraṇyaṃ vipinaṃ gahanaṃ kānanaṃ vanam | atha vanauṣadhivargaḥ

(2.4.100) mahāraṇyamaraṇyānī gṛhārāmāstu niṣkuṭāḥ

(2.4.101) ārāmaḥ syādupavanaṃ kṛtrimaṃ vanameva yat

(2.4.102) amātyagaṇikāgehopavane vṛkṣavāṭikā

(2.4.103) pumānākrīḍa udyānaṃ rājñaḥ sādhāraṇaṃ vanam

(2.4.104) syādetadeva pramadavanamantaḥpurocitam

(2.4.105) vīthyālirāvaliḥ paṅktiḥ śreṇī lekhāstu rājayaḥ

(2.4.106) vanyā vanasamūhe syādaṅkuro 'bhinavodbhidi

(2.4.107) vṛkṣo mahīruhaḥ śākhī viṭapī pādapastaruḥ

(2.4.108) anokahaḥ kuṭaḥ śālaḥ palāśī drudrumāgamāḥ

(2.4.109) vānaspatyaḥ phalaiḥ puṣpāttairapuṣpādvanaspatiḥ

(2.4.110) oṣadhyaḥ phalapākāntāḥ syuravandhyah phalegrahiḥ

(2.4.111) vandhyo 'phalo 'vakeśī ca phalavānphalinaḥ phalī

(2.4.112) praphullotphullasaṃphullavyākośavikacasphuṭāḥ

(2.4.113) phullaścaite vikasite syuravandhyādayastriṣu

(2.4.114) sthāṇurvā nā dhruvaḥ śaṅkurhrasvaśākhāśiphaḥ kṣupaḥ

(2.4.115) aprakāṇḍe stambagulmau vallī tu vratatirlatā

(2.4.116) latā pratāninī vīrudgulminyulapa ityapi

(2.4.117) nagādyāroha ucchrāya utsedhaścocchrayaśca saḥ

(2.4.118) astrī prakāṇḍaḥ skandhaḥ syānmūlācchākhāvadhistaroḥ

(2.4.119) same śākhālate skandhaśākhāśāle śiphājaṭe

(2.4.120) śākhāśiphāvarohaḥ syānmūlāccāgraṃ gatā latā

(2.4.121) śirograṃ śikharaṃ vā nā mūlaṃ budhno 'ṅghrināmakaḥ

(2.4.122) sāro majjā nari tvakstrī valkaṃ valkalamastriyām

(2.4.123) kāṣṭhaṃ dārvindhanaṃ tvedha idhmamedhaḥ samitstriyām

(2.4.124) niṣkuhaḥ koṭaraṃ vā nā vallarirmañjariḥ striyau

(2.4.125) patraṃ palāśaṃ chadanaṃ dalaṃ parṇaṃ chadaḥ pumān

(2.4.126) pallavo 'strī kisalayaṃ vistāro viṭapo 'striyām

(2.4.127) vṛkṣādīnāṃ phalaṃ sasyaṃ vṛntaṃ prasavabandhanam

(2.4.128) āme phale śalāṭuḥ syācchuṣke vānamubhe triṣu

(2.4.129) kṣārako jālakaṃ klībe kalikā korakaḥ pumān

(2.4.130) syādgucchakastu stabakaḥ kuṅmalo mukulo 'striyām

(2.4.131) striyaḥ sumanasaḥ puṣpaṃ prasūnaṃ kusumaṃ sumam

(2.4.132) makarandaḥ puṣparasaḥ parāgaḥ sumanorajaḥ

(2.4.133) dvihīnaṃ prasave sarvaṃ harītakyādayaḥ striyām

(2.4.134) āśvatthavaiṇavaplākṣanaiyagrodhaiṅgudam phale

(2.4.135) bārhataṃ ca phale jambvā jambūḥ strī jambu jāmbavam

(2.4.136) puṣpe jātīprabhṛtayaḥ svaliṅgāḥ vrīhayaḥ phale

(2.4.137) vidāryādyāstu mūle 'pi puṣpe klībe 'pi pāṭalā

(2.4.138) bodhidrumaścaladalaḥ pippalaḥ kuñjarāśanaḥ

(2.4.139) aśvatthe 'tha kapitthe syurdadhitthagrāhimanmathāḥ

(2.4.140) tasmindadhiphalaḥ puṣpaphaladantaśaṭhāvapi

(2.4.141) udumbaro jantuphalo yajñāṅgo hemadugdhakaḥ

(2.4.142) kovidāre camarikaḥ kuddālo yugapatrakaḥ

(2.4.143) saptaparṇo viśālatvak śārado viṣamacchadaḥ

(2.4.144) āragvadhe rājavṛkṣaśampākacaturaṅgulāḥ

(2.4.145) ārevatavyādhighātakṛtamālasuvarṇakāḥ

(2.4.146) syurjambīre dantaśaṭhajambhajambhīrajambhalāḥ

(2.4.147) varuṇo varaṇaḥ setustiktaśākaḥ kumārakaḥ

(2.4.148) puṃnāge puruṣastuṅgaḥ kesaro devavallabhaḥ

(2.4.149) pāribhadre nimbatarurmandāraḥ pārijātakaḥ

(2.4.150) tiniśe syandano nemī rathadruratimuktakaḥ

(2.4.151) vañjulaścitrakṛccātha dvau pītanakapītanau

(2.4.152) āmrātake madhūke tu guḍapuṣpamadhudrumau

(2.4.153) vānaprasthamadhuṣṭhīlau jalaje 'tra madhūlakaḥ

(2.4.154) pīlau guḍaphalaḥ sraṃsī tasmiṃstu girisambhave

(2.4.155) akṣoṭakandarālau dvāvaṅkoṭe tu nikocakaḥ

(2.4.156) palāśe kiṃśukaḥ parṇo vātapoto 'tha vetase

(2.4.157) rathābhrapuṣpaviduraśītavānīravañjulāḥ

(2.4.158) dvau parivyādhavidulau nādeyī cāmbuvetase

(2.4.159) śobhāñjane śigrutīkṣṇagandhakākṣīvamocakāḥ

(2.4.160) rakto 'sau madhuśigruḥ syādariṣṭaḥ phenilaḥ samau

(2.4.161) bilve śāṇḍilyaśailūṣau mālūraśrīphalāvapi

(2.4.162) plakṣo jaṭī parkaṭī syānnyagrodho bahupādvaṭaḥ

(2.4.163) gālavaḥ śābaro lodhrastirīṭastilvamārjanau

(2.4.164) āmraścūto rasālo 'sau sahakāro 'tisaurabhaḥ

(2.4.165) kumbholūkhalakaṃ klībe kauśiko gugguluḥ puraḥ

(2.4.166) śeluḥ śleṣmātakaḥ śīta uddālo bahuvārakaḥ

(2.4.167) rājādanaṃ priyālaḥ syātsannakadrurdhanuḥpaṭaḥ

(2.4.168) gambhārī sarvatobhadrā kāśmarī madhuparṇikā

(2.4.169) śrīparṇī bhadraparṇī ca kāśmaryaścāpyatha dvayoḥ

(2.4.170) karkandhūrbadarī koliḥ kolaṃ kuvalaphenile

(2.4.171) sauvīraṃ badaraṃ ghoṇṭāpyatha syātsvādukaṇṭakaḥ

(2.4.172) vikaṅkataḥ suvāvṛkṣo granthilo vyāghrapādapi

(2.4.173) airāvato nāgaraṅgo nādeyī bhūmijambukā

(2.4.174) tindukaḥ sphūrjakaḥ kālaskandhaśca śitisārake

(2.4.175) kākenduḥ kulakaḥ kākatindukaḥ kākapīluke

(2.4.176) golīḍho jhāṭalo ghaṇṭāpāṭalirmokṣamuṣkakau

(2.4.177) tilakaḥ kṣurakaḥ śrīmānsamau piculajhāvukau

(2.4.178) śrīparṇikā kumudikā kumbhī kaiṭaryakaṭphalau

(2.4.179) kramukaḥ paṭṭikākhyaḥ syātpaṭṭī lākṣāprasādanaḥ

(2.4.180) tūdastu yūpaḥ kramuko brahmaṇyo brahmadāru ca

(2.4.181) tūlaṃ ca nīpapriyakakadambāstu haripriyaḥ

(2.4.182) vīravṛkṣo 'ruṣkaro 'gnimukhī bhallātakī triṣu

(2.4.183) gardabhāṇḍe kandarālakapītanasupārśvakāḥ

(2.4.184) plakṣaśca tintiḍī ciñcāmlikātho pītasārake

(2.4.185) sarjakāsanabandhūkapuṣpapriyakajīvakāḥ

(2.4.186) sāle tu sarjakārśyāśvakarṇakāḥ sasyasambaraḥ

(2.4.187) nadīsarjo vīratarurindradruḥ kakubho 'rjunaḥ

(2.4.188) rājādanaḥ phalādhyakṣaḥ kṣīrikāyāmatha dvayoḥ

(2.4.189) iṅgudī tāpasatarurbhūrje carmimṛdutvacau

(2.4.190) picchilā pūraṇī mocā sthirāyuḥ śālmalirdvayoḥ

(2.4.191) picchā tu śālmalīveṣṭe rocanaḥ kūṭaśālmaliḥ

(2.4.192) cirabilvo naktamālaḥ karajaśca karañjake

(2.4.193) prakīryaḥ pūtikarajaḥ pūtikaḥ kalimārakaḥ

(2.4.194) karañjabhedāḥ ṣḍgrantho markaṭyaṅgāravallarī

(2.4.195) rohī rohitakaḥ plīhaśatrurdāḍimapuṣpakaḥ

(2.4.196) gāyatrī bālatanayaḥ khadiro dantadhāvanaḥ

(2.4.197) arimedo viṭkhadire kadaraḥ khadire site

(2.4.198) somavalko 'pyatha vyāghrapucchagandharvahastakau

(2.4.199) eraṇḍa urubūkaśca rucakaścitrakaśca saḥ

(2.4.200) cañcuḥ pañcāṅgulo maṇḍavardhamānavyaḍambakāḥ

(2.4.201) alpā śamī śamīraḥ syācchamī saktuphalā śivā

(2.4.202) piṇḍītako marubakaḥ śvasanaḥ karahāṭakaḥ

(2.4.203) śalyaśca madane śakrapādapaḥ pāribhadrakaḥ

(2.4.204) bhadradāru drukilimaṃ pītadāru ca dāru ca

(2.4.205) pūtikāṣṭhaṃ ca sapta syurdevadāruṇyatha dvayoḥ

(2.4.206) pāṭaliḥ pāṭalāmoghā kācasthālī phaleruhā

(2.4.207) kṛṣṇavṛntā kuberākṣī śyāmā tu mahilāhvayā

(2.4.208) latā govandanī gundrā priyaṅguḥ phalinī phalī

(2.4.209) viṣvaksenā gandhaphalī kārambhā priyakaśca sā

(2.4.210) maṇḍūkaparṇapatrorṇanaṭakaṭvaṅgaṭuṇṭukāḥ

(2.4.211) syonākaśukanāsarkṣadīrghavṛntakuṭannaṭāḥ

(2.4.212) amṛtā ca vayaḥsthā ca triliṅgastu bibhītakaḥ

(2.4.213) nākṣastuṣaḥ karṣaphalo bhūtāvāsaḥ kalidrumaḥ

(2.4.214) abhayā tvavyathā pathyā kāyasthā pūtanāmṛtā

(2.4.215) karītakī haimavatī cetakī śreyasī śivā

(2.4.216) pītadruḥ saralaḥ pūtikāṣṭhaṃ cātha drumotpalaḥ

(2.4.217) karṇikāraḥ parivyādho lakuco likuco ḍahuḥ

(2.4.218) panasaḥ kaṇṭakiphalo niculo hijjalo 'mbujaḥ

(2.4.219) kākodumbarikā phalgurmalayūrjaghanephalā

(2.4.220) ariṣṭaḥ sarvatobhadrahiṅguniryāsamālakāḥ

(2.4.221) picumandaśca nimbe 'tha picchilāguruśiṃśapā

(2.4.222) kapilā bhasmagarbhā sā śirīṣastu kapītanaḥ

(2.4.223) bhaṇḍilo 'pyatha cāmpeyaścampako hemapuṣpakaḥ

(2.4.224) etasya kalikā gandhaphalī syādatha kesare

(2.4.225) bakulo vañjulo 'śoke samau karakadāḍimau

(2.4.226) cāmpeyaḥ kesaro nāgakesaraḥ kāñcanāhvayaḥ

(2.4.227) jayā jayantī tarkārī nādeyī vaijayantikā

(2.4.228) śrīparṇamagnimanthaḥ syātkaṇikā gaṇikārikā

(2.4.229) jayo 'tha kuṭajaḥ śakro vatsako girimallikā

(2.4.230) etasyaiva kaliṅgendrayavabhadrayavaṃ phale

(2.4.231) kṛṣṇapākaphalāvignasuṣeṇāḥ karamardake

(2.4.232) kālaskandhastamālaḥ syāttāpiccho 'pyatha sinduke

(2.4.233) sinduvārendrasurasau nirguṇḍīndrāṇiketyapi

(2.4.234) veṇī garā garī devatāḍo jīmūta ityapi

(2.4.235) śrīhastinī tu bhūruṇḍī tṛṇaśūnyaṃ tu mallikā

(2.4.236) bhūpadī śītabhīruśca saivāsphoṭā vanodbhavā

(2.4.237) śephālikā tu suvahā nirguṇḍī nīlikā ca sā

(2.4.238) sitāsau śvetasurasā bhūtaveśyatha māgadhī

(2.4.239) gaṇikā yūthikāmbaṣṭhā sā pītā hemapuṣpikā

(2.4.240) atimuktaḥ puṇḍrakaḥ syādvāsantī mādhavī latā

(2.4.241) sumanā mālatī jātiḥ saptalā navamālikā

(2.4.242) mādhyaṃ kundaṃ raktakastu bandhūko bandhujīvakaḥ

(2.4.243) sahā kumārī taraṇiramlānastu mahāsahā

(2.4.244) tatra śoṇe kurabakastatra pīte kurakaṇṭakaḥ

(2.4.245) nīlī jhiṇṭī dvayorbāṇā dāsī cārtagalaśca sā

(2.4.246) saireyakastu jhiṇṭī syāttasminkurabako 'ruṇe

(2.4.247) pītā kuraṇṭako jhiṇṭī tasminsahacarī dvayoḥ

(2.4.248) oṇḍrapuṣpaṃ japāpuṣpaṃ vajrapuṣpaṃ tilasya yat

(2.4.249) pratihāsaśataprāsacaṇḍātahayamārakāḥ

(2.4.250) karavīre karīre tu krakaragranthilāvubhau

(2.4.251) unmattaḥ kitavo dhūrto dhattūraḥ kanakāhvayaḥ

(2.4.252) mātulo madanaścāsya phale mātulaputrakaḥ

(2.4.253) phalapūro bījapūro rucako mātuluṅgake

(2.4.254) samīraṇo marubakaḥ prasthapuṣpaḥ phaṇijjakaḥ

(2.4.255) jambīro 'pyatha parṇāse kaṭhiñjarakuṭherakau

(2.4.256) site 'rjako 'tra pāṭhī tu citrako vahnisaṃjñakaḥ

(2.4.257) arkāhvavasukāsphoṭagaṇarūpavikīraṇāḥ

(2.4.258) mandāraścārkaparṇo 'tra śukle 'larkapratāpasau

(2.4.259) śivamallī pāśupata ekāṣṭhīlo buko vasuḥ

(2.4.260) vandā vṛkṣādanī vṛkṣaruhā jīvantiketyapi

(2.4.261) vatsādanī chinnaruhā guḍūcī tantrikāmṛtā

(2.4.262) jīvantikā somavallī viśalyā madhuparṇyapi

(2.4.263) mūrvā devī madhurasā moraṭā tejanī sravā

(2.4.264) madhūlikā madhuśreṇī gokarṇī pīluparṇyapi

(2.4.265) pāṭāmbaṣṭā viddhakarnṇī sthāpanī śreyasī rasā

(2.4.266) ekāṣṭīlā pāpacelī prācīnā vanatiktikā

(2.4.267) kaṭuḥ kaṭambharāśokarohiṇī kaṭurohiṇī

(2.4.268) matsyapittā kṛṣṇabhedī cakrāṅgī śakulādanī

(2.4.269) ātmaguptājahāvyaṇḍā kaṇḍūrā prāvṛṣāyaṇī

(2.4.270) ṛṣyaproktā śūkaśimbiḥ kapikacchuśca markaṭī

(2.4.271) citropacitrā nyagrodhī dravantī śambarī vṛśā

(2.4.272) pratyakśreṇī sutaśreṇī raṇḍā mūṣikaparṇyapi

(2.4.273) apāmārgaḥ śaikhariko dhāmārgavamayūrakau

(2.4.274) pratyakparṇī keśaparṇī kiṇihī kharamañjarī

(2.4.275) hañjikā brāmhaṇī padmā bhargī brāhmaṇayaṣṭikā

(2.4.276) aṅgāravallī bāleyaśākabarbaravardhakāḥ

(2.4.277) mañjiṣṭā vikasā jiṅgī samaṅgā kālameṣikā

(2.4.278) maṇḍūkaparṇī maṇḍīrī bhaṇḍī yojanavallyapi

(2.4.279) yāso yavāso duḥsparśo dhanvayāsaḥ kunāśakaḥ

(2.4.280) rodanī kacchurānantā samudrāntā durālabhā

(2.4.281) pṛśniparṇī pṛthakparṇī citraparṇyaṅghrivallikā

(2.4.282) kroṣṭuvinnā siṃhapucchī kalaśī dhāvanī guhā

(2.4.283) nidigdhikā spṛśī vyāghrī bṛhatī kaṇṭakārikā

(2.4.284) pracodanī kulī kṣudrā duḥsparśā rāṣṭriketyapi

(2.4.285) nīlī kālā klītakikā grāmīṇā madhuparṇikā

(2.4.286) rañjanī śrīphalī tutthā droṇī dolā ca nīlinī

(2.4.287) avalgujaḥ somarājī suvalliḥ somavallikā

(2.4.288) kālameṣī kṛṣṇaphalī bākucī pūtiphalyapi

(2.4.289) kṛṣṇopakulyā vaidehī māgadhī capalā kaṇā

(2.4.290) uṣaṇā pippalī śauṇḍī kolātha karipippalī

(2.4.291) kapivallī kolavallī śreyasī vaśiraḥ pumān

(2.4.292) cavyaṃ tu cavikā kākaciñcīguñje tu kṛṣṇalā

(2.4.293) palaṃkaṣā tvikṣugandhā śvadaṃṣṭrā svādukaṇṭakaḥ

(2.4.294) gokaṇṭako gokṣurako vanaśṛnṅgāṭa ityapi

(2.4.295) viśvā viṣā prativiṣātiviṣopaviṣāruṇā

(2.4.296) śṛngī mahauṣadhaṃ cātha kṣīrāvī dugdhikā same

(2.4.297) śatamūlī bahusutābhīrūrindīvarī varī

(2.4.298) ṛṣyaproktābhīrupatrīnārāyaṇyaḥ śatāvarī

(2.4.299) aheruratha pītadrukālīyakaharidravaḥ

(2.4.300) dārvī pacaṃpacā dāruharidrā parjanītyapi

(2.4.301) vacogragandhā ṣaḍgranthā golomī śataparvikā

(2.4.302) śuklā haimavatī vaidhyamātṛsiṃhyau tu vāśikā

(2.4.303) vṛṣo 'ṭarūṣaḥ siṃhāsyo vāsako vājidantakaḥ

(2.4.304) āsphoṭā girikarṇī syādviṣṇukrāntāparājitā

(2.4.305) ikṣugandhā tu kāṇḍekṣukokilākṣekṣurakṣurāḥ

(2.4.306) śāleyaḥ syācchītaśivaśchatrā madhurikā misiḥ

(2.4.307) miśreyāpyatha sīhuṇḍo vajraḥ snukstrī snuhī guḍā

(2.4.308) samantadugdhātho vellamamoghā citrataṇḍulā

(2.4.309) taṇḍulaśca kṛmighnaśca viḍaṅgaṃ puṃnapuṃsakam

(2.4.310) balā vāṭyālakā ghaṇṭāravā tu śaṇapuṣpikā

(2.4.311) mṛdvīkā gostanī drākṣā svādvī madhuraseti ca

(2.4.312) sarvānubhūtiḥ saralā tripuṭā trivṛtā trivṛt

(2.4.313) tribhaṇḍī rocanī śyāmāpālindhyau tu suṣeṇikā

(2.4.314) kālā masūravidalārdhacandrā kālameṣikā

(2.4.315) madhukaṃ klītakaṃ yaṣṭimadhukaṃ madhuyaṣṭikā

(2.4.316) vidārī kṣīraśuklekṣugandhā kroṣṭī tu yā sitā

(2.4.317) anyā kṣīravidārī syānmahāśvetarkṣagandhikā

(2.4.318) lāṅgalī śāradī toyapippalī śakulādanī

(2.4.319) kharāśvā kāravī dīpyo mayūro locamastakaḥ

(2.4.320) gopī śyāmā śārivā syādanantotpalaśārivā

(2.4.321) yogyamṛddhiḥ siddhilakṣmyau vṛddherapyāhvayā ime

(2.4.322) kadalī vāraṇabusā rambhā mocāṃśumatphalā

(2.4.323) kāṣṭhīlā mudgaparṇī tu kākamudgā sahetyapi

(2.4.324) vārtākī hiṅgulī siṃhī bhaṇṭākī duṣpradharṣiṇī

(2.4.325) nākulī surasā rāsnā sugandhā gandhanākulī

(2.4.326) nakuleṣṭā bhujaṃgākṣī chatrākī suvahā ca sā

(2.4.327) vidārigandhāṃśumatī sālaparṇī sthirā dhruvā

(2.4.328) tuṇḍikerī samudrāntā kārpāsī badareti ca

(2.4.329) bhāradvājī tu sā vanyā śṛṅgī tu ṛṣabho vṛśaḥ

(2.4.330) gāṅgerukī nāgabalā jhaṣā hrasvagavedhukā

(2.4.331) dhāmārgavo ghośakaḥ syānmahājālī sa pītakaḥ 883

(2.4.332) jyotsnī paṭolikā jālī nādeyī bhūmijambukā

(2.4.333) syāllāṅgalikyagniśikhā kākāṅgī kākanāsikā

(2.4.334) godhāpadī tu suvahā musalī tālamūlikā

(2.4.335) ajaśṛṅgī viṣāṇī syādgojihvādārvike same

(2.4.336) tāmbūlavallī tambūlī nāgavallyapyatha dvijā

(2.4.337) hareṇū reṇukā kauntī kapilā bhasmagandhinī

(2.4.338) elāvālukamaileyaṃ sugandhi harivālukam

(2.4.339) vālukaṃ cātha pālaṅkyāṃ mukundaḥ kundakundurū

(2.4.340) bālaṃ hrīberabarhiṣṭhodīcyaṃ keśāmbunāma ca

(2.4.341) kālānusāryavṛddhāśmapuṣpaśītaśivāni tu

(2.4.342) śaileyaṃ tālaparṇī tu daityā gandhakuṭī murā

(2.4.343) gandhinī gajabhakṣyā tu suvahā surabhī rasā

(2.4.344) maheraṇā kundurukī sallakī hlādinīti ca

(2.4.345) agnijvālāsubhikṣe tu dhātakī dhātupuṣpikā

(2.4.346) pṛthvīkā candravālailā niṣkuṭirbahilātha sā

(2.4.347) sūkṣmopakuñcikā tutthā koraṅgī tripuṭā truṭiḥ

(2.4.348) vyādhiḥ kuṣṭaṃ pāribhāvyaṃ vāpyaṃ pākalamutpalam

(2.4.349) śaṅkhinī corapuṣpī syātkeśinyatha vitunnakaḥ

(2.4.350) jhaṭāmalājjhaṭā tālī śivā tāmalakīti ca

(2.4.351) prapauṇḍarīkaṃ pauṇḍaryamatha tunnaḥ kuberakaḥ

(2.4.352) kuṇiḥ kacchaḥ kāntalako nandivṛkṣo 'tha rākṣasī

(2.4.353) caṇḍā dhanaharī kṣemaduṣpatragaṇahāsakāḥ

(2.4.354) vyāḍāyudhaṃ vyāghranakhaṃ karajaṃ cakrakārakam

(2.4.355) suṣirā vidrumalatā kapotāṅghrirnaṭī nalī

(2.4.356) dhamanyañjanakeśī ca hanurhaṭṭavilāsinī

(2.4.357) śuktiḥ śaṅkhaḥ khuraḥ koladalaṃ nakhamathāḍhakī

(2.4.358) kākṣī mṛtsnā tuvarikā mṛttālakasurāṣṭraje

(2.4.359) kuṭannaṭaṃ dāśapuraṃ vāneyaṃ paripelavam

(2.4.360) plavagopuragonardakaivartīmustakāni ca

(2.4.361) granthiparṇaṃ śukaṃ barhaṃ puṣpaṃ sthauṇeyakukkure

(2.4.362) marunmālā tu piśunā spṛkkā devī latā laghuḥ

(2.4.363) samudrāntā vadhūḥ koṭivarṣā laṅkopiketyapi

(2.4.364) tapasvinī jaṭāmāṃsī jaṭilā lomaśāmiṣī

(2.4.365) tvakpatramutkaṭaṃ bhṛṅgaṃ tvacaṃ cocaṃ varāṅgakam

(2.4.366) karcūrako drāviḍakaḥ kālpako vedhamukhyakaḥ

(2.4.367) oṣadhyo jātimātre syurajātau sarvamauṣadham

(2.4.368) śākākhyaṃ patrapuṣpādi taṇḍulīyo 'lpamāriṣaḥ

(2.4.369) viśalyāgniśikhānantā phalinī śakrapuṣpikā

(2.4.370) syāddakṣagandhā chagalāntrayāvegī vṛddhadārakaḥ

(2.4.371) juṅgo bramhī tu matsyākṣī vayaḥsthā somavallarī

(2.4.372) paṭuparṇī haimavatī svarṇakṣīrī himāvatī

(2.4.373) hayapucchī tu kāmbojī māṣaparṇī mahāsahā

(2.4.374) tuṇḍikerī raktaphalā bimbikā pīluparṇyapi

(2.4.375) barbarā kabarī tuṅgī kharapuṣpājagandhikā

(2.4.376) elāparṇī tu suvahā rāsnā yuktarasā ca sā

(2.4.377) cāṅgerī cukrikā dantaśaṭāmbaṣṭhāmlaloṇikā

(2.4.378) sahasravedhī cukro 'mlavetasaḥ śatavedhyapi

(2.4.379) namaskārī gaṇḍakārī samaṅgā khadiretyapi

(2.4.380) jīvantī jīvanī jīvā jīvanīyā madhusravā

(2.4.381) kūrcaśīrṣo madhurakaḥ śṛṅgahrasvāṅgajīvakāḥ

(2.4.382) kirātatikto bhūnimbo 'nāryatikto 'tha saptalā

(2.4.383) vimalā sātalā bhūriphenā carmakaṣetyapi

(2.4.384) vāyasolī svādurasā vayaḥsthātha makūlakaḥ

(2.4.385) nikumbho dantikā pratyakśreṇyudumbaraparṇyapi

(2.4.386) ajamodā tūgragandhā brahmadarbhā yavānikā

(2.4.387) mūle puṣkarakāśmīrapadmapatrāṇi pauṣkare

(2.4.388) avyathāticarā padmā cāraṭī padmacāriṇī

(2.4.389) kāmpilyaḥ karkaśaścandro raktāṅgo rocanītyapi

(2.4.390) prapunnāḍastveḍagajo dadrughnaścakamardakaḥ

(2.4.391) padmāṭa uraṇākhyaśca palāṇḍustu sukandakaḥ

(2.4.392) latārkadudrumau tatra harite 'tha mahauṣadham

(2.4.393) laśunaṃ gṛñjanāriṣṭamahākandarasonakāḥ

(2.4.394) punarnavā tu śothaghnī vitunnaṃ suniṣaṇṇakam

(2.4.395) syādvāatakaḥ śītalo 'parājitā śaṇaparṇyapi

(2.4.396) pārāvatāṅghriḥ kaṭabhī paṇyā jyotiṣmatī latā

(2.4.397) vārṣikaṃ trāyamāṇā syāttrāyantī balabhadrikā

(2.4.398) viṣvaksenapriyā gṛṣṭirvārāhī badaretyapi

(2.4.399) mārkavo bhṛṅgarājaḥ syātkākamācī tu vāyasī

(2.4.400) śatapuṣpā sitacchatrāticchatrā madhurā misiḥ

(2.4.401) avākpuṣpī kāravī ca saraṇā tu prasāriṇī

(2.4.402) tasyāṃ kaṭaṃbharā rājabalā bhadrabaletyapi

(2.4.403) janī jatūkā rajanī jatukṛccakravartinī

(2.4.404) saṃsparśātha śaṭī gandhamūlī ṣaḍgranthiketyapi

(2.4.405) karcūro 'pi palāśo 'tha kāravellaḥ kaṭhillakaḥ

(2.4.406) suṣavī cātha kulakaṃ patolastiktakaḥ paṭuḥ

(2.4.407) kūṣmāṇḍakastu karkārururvāruḥ karkaṭī striyau

(2.4.408) ikṣvākuḥ kaṭutumbī syāttumbyalābūrubhe same

(2.4.409) citrā gavākṣī goḍumbā viśālā tvindravāruṇī

(2.4.410) arśoghnaḥ sūraṇaḥ kando gaṇḍīrastu samaṣṭhilā

(2.4.411) kalambyupodikā strī tu mūlakaṃ hilamocikā

(2.4.412) vāstukaṃ śākabhedāḥ syurdūrvā tu śataparvikā

(2.4.413) sahasravīryābhārgavyau ruhānantātha sā sitā

(2.4.414) golomī śatavīryā ca gaṇḍālī śakulākṣakā

(2.4.415) kuruvindo meghanāmā mustā mustakamastriyām

(2.4.416) syādbhadramustako gundrā cūḍālā cakraloccaṭā

(2.4.417) vaṃśe tvaksārakarmāratvācisāratṛṇadhvajāḥ

(2.4.418) śataparvā yavaphalo veṇumaskaratejanāḥ 970

(2.4.419) veṇavaḥ kīcakāste syurye svanantyaniloddhatāḥ

(2.4.420) granthirnā parvaparuśī gundrastejanakaḥ śaraḥ

(2.4.421) naḍastu dhamanaḥ poṭakalo 'tho kāśamastriyām

(2.4.422) ikṣugandhā poṭagalaḥ puṃsi bhūmni tu balvajāḥ

(2.4.423) rasāla ikṣustadbhedāḥ puṇḍrakāntārakādayaḥ

(2.4.424) syādvīraṇaṃ vīrataraṃ mūle 'syośīramastriyām

(2.4.425) abhayaṃ naladaṃ sevyamamṛṇālaṃ jalāśayam

(2.4.426) lāmajjakaṃ laghulayamavadāheṣṭakāpathe

(2.4.427) naḍādayastṛṇaṃ garmucchyāmākapramukhā api

(2.4.428) astrī kuśaṃ kutho darbhaḥ pavitramatha kattṛṇam 980

(2.4.429) paurasaugandhikadhyāmadevejagdhakarauhiṣam

(2.4.430) chatrāticchatrapālaghnau mālātṛṇakabhūstṛṇe

(2.4.431) śaṣpaṃ bālatṛṇam ghāso yavasaṃ tṛṇamarjunam

(2.4.432) tṛṇānāṃ saṃhatistṛṇyā naḍyā tu naḍasaṃhatiḥ

(2.4.433) tṛṇarājāhvayastālo nālikerastu lāṅgalī

(2.4.434) ghoṇṭā tu pūgaḥ kramuko guvākaḥ khapuro 'sya tu

(2.4.435) phalamudvegamete ca hintālasahitāstrayaḥ

(2.4.436) kharjūraḥ ketakī tālī kharjurī ca tṛṇadrumāḥ iti vanauṣadhivargaḥ

atha siṃhādi vargaḥ

(2.4.437) siṃho mṛgendraḥ pañcāsyo haryakṣaḥ kesarī hariḥ

(2.4.438) kaṇṭīravo mṛgāripurmṛgadṛṣṭirmṛgāśanaḥ

(2.4.439) puṇḍarīkaḥ pañcanakhacitrakāyamṛgadviṣaḥ

(2.4.440) śārdūladvīpinau vyāghre tarakṣustu mṛgādanaḥ 990

(2.4.441) varāhaḥ sūkaro ghṛṣṭiḥ kolaḥ potrī kiriḥ kiṭiḥ

(2.4.442) daṃṣṭrī ghoṇī stabdharomā kroḍo bhūdāra ityapi

(2.4.443) kapiplavaṃgaplavagaśākhāmṛgavalīmukhāḥ

(2.4.444) markaṭo vānaraḥ kīśo vanaukā atha bhalluke

(2.4.445) ṛkṣācchabhallabhallūkā gaṇḍake khaḍgakhaḍginau

(2.4.446) lulāyo mahiṣo vāhādviṣatkāsarasairibhāḥ

(2.4.447) striyāṃ śivā bhūrimāyagomāyumṛgadhūrtakāḥ

(2.4.448) śṛgālavañcakakroṣṭupherupheravajambukāḥ

(2.4.449) oturbiḍālo mārjāro vṛṣadaṃśaka ākhubhuk

(2.4.450) trayo gaudheragaudhāragaudheyā godhikātmaje 1000

(2.4.451) śvāvittu śalyastallomni śalalī śalalaṃ śalam

(2.4.452) vātapramīrvātamṛgaḥ kokastvīhāmṛgo vṛkaḥ

(2.4.453) mṛge kuraṅgavātāyuhariṇājinayonayaḥ

(2.4.454) aiṇeyameṇyāścarmādhyameṇasyaiṇamubhe triṣu

(2.4.455) kadalī kandalī cīnaścamūrupriyakāvapi

(2.4.456) samūruśceti hariṇā amī ajinayonayaḥ

(2.4.457) kṛṣṇasārarurunyaṅkuraṅkuśambararauhiṣāḥ

(2.4.458) gokarṇapṛṣataiṇarśyarohitāścamaro mṛgāḥ

(2.4.459) gandharvaḥ śarabho rāmaḥ sṛmaro gavayaḥ śaśaḥ

(2.4.460) ityādayo mṛgendrādyā gavādyāḥ paśujātayaḥ 1010

(2.4.461) adhogantā tu khanako vṛkaḥ pundhvaja unduraḥ

(2.4.462) undururmūṣako 'pyākhurgirikā bālamūṣikā

(2.4.463) cucundarī gandhamūṣī dīrghadehī tu mūṣikā

(2.4.464) saraṭaḥ kṛkalāsaḥ syānmusalī gṛhagodhikā

(2.4.465) lūtā strī tantuvāyorṇanābhamarkaṭakāḥ samāḥ

(2.4.466) nīlaṅgustu kṛmiḥ karṇajalaukāḥ śatapadyubhe

(2.4.467) vṛścikaḥ śūkakīṭaḥ syādalidruṇau tu vṛścike

(2.4.468) pārāvataḥ kalaravaḥ kapoto 'tha śaśādanaḥ

(2.4.469) patrī śyena ulūkastu vāyasārātipecakau

(2.4.470) divāndhaḥ kauśiko ghūko divābhīto niśāṭanaḥ

(2.4.471) vyāghrāṭaḥ syādbharadvājaḥ khañjarīṭastu khañjanaḥ

(2.4.472) lohapṛṣṭhastu kaṅkaḥ syādatha cāṣaḥ kikīdiviḥ

(2.4.473) kaliṅgabhṛṅgadhūmyāṭā atha syācchatapatrakaḥ 1020

(2.4.474) dārvāghāṭo 'tha sāraṅgaḥ stokakaścātakaḥ samāḥ

(2.4.475) kṛkavākustāmracūḍaḥ kukkuṭaścaraṇāyudhaḥ

(2.4.476) caṭakaḥ kalaviṅkaḥ syāttasya strī caṭakā tayoḥ

(2.4.477) pumapatye cāṭakairaḥ stryapatye caṭakaiva sā

(2.4.478) karkareṭuḥ kareṭuḥ syātkṛkaṇakrakarau samau

(2.4.479) vanapriyaḥ parabhṛtaḥ kokilaḥ pika ityapi

(2.4.480) kāke tu karaṭāriṣṭabalipuṣṭasakṛtprajāḥ

(2.4.481) dhvāṅkṣātmaghoṣaparabhṛdbalibhugvāyasā api

(2.4.482) sa eva ca cirañjīvī caikadṛṣṭiśca maukuliḥ

(2.4.483) droṇakākastu kākolo dātyūhaḥ kālakaṇṭhakaḥ

(2.4.484) ātāpicillau dākṣāyyagṛdhrau kīraśukau samau 1030

(2.4.485) kruṅkrauñco 'tha bakaḥ kahvaḥ puṣkarāhvastu sārasaḥ

(2.4.486) kokaścakraścakravāko rathāṅgāhvayanāmakaḥ

(2.4.487) kādambaḥ kalahaṃsaḥ syādutkrośakurarau samau

(2.4.488) haṃsāstu śvetagarutaścakrāṅgā mānasaukasaḥ

(2.4.489) rājahaṃsāstu te cañcucaraṇairlohitaiḥ sitāḥ

(2.4.490) malinairmallikākṣāste dhārtarāṣṭrāḥ sitetaraiḥ

(2.4.491) śarārirāṭirāḍiśca balākā bisakaṇṭhikā

(2.4.492) haṃsasya yoṣidvaraṭā sārasasya tu lakṣmaṇā

(2.4.493) jatukājinapatrā syātparoṣṇī tailapāyikā

(2.4.494) varvaṇā makṣikā nīlā saraghā madhumakṣikā 1040

(2.4.495) pataṅgikā puttikā syāddaṃśastu vanamakṣikā

(2.4.496) daṃśī tajjātiralpā syādgandholī varaṭā dvayoḥ

(2.4.497) bhṛṅgārī jhīrukā cīrī jhillikā ca samā imāḥ

(2.4.498) samau pataṅgaśalabhau khadhyoto jyotiriṅgaṇaḥ

(2.4.499) madhuvrato madhukaro madhuliṇmadhupālinaḥ

(2.4.500) dvirephapuṣpaliḍ bhṛṅga ṣaṭpada bhramarālayaḥ

(2.4.501) mayūro barhiṇo barhī nīlakaṇṭho bhujaṃgabhuk

(2.4.502) śikhāvalaḥ śikhī kekī meghanādānulāsyapi

(2.4.503) kekā vāṇī mayūrasya samau candrakamecakau

(2.4.504) śikhā cūḍā śikhaṇḍas tu picchabarhe napuṃsake

(2.4.505) khage vihaṅgavihagavihaṅgamavihāyasaḥ

(2.4.506) śakuntipakṣiśakuniśakuntaśakunadvijāḥ

(2.4.507) patatripatripatagapatatpatrarathāṇḍajāḥ

(2.4.508) nagaukovājivikiraviviṣkirapatatrayaḥ

(2.4.509) nīḍodbhavāḥ garutmantaḥ pitsanto nabhasaṃgamāḥ

(2.4.510) teṣāṃ viśeṣā hārīto madguḥ kāraṇḍavaḥ plavaḥ

(2.4.511) tittiriḥ kukkubho lāvo jīvañjīvaśca korakaḥ

(2.4.512) koyaṣṭikaṣ ṭiṭṭibhako vartako vartikādayaḥ

(2.4.513) garutpakṣacchadāḥ patraṃ patatraṃ ca tanūruham

(2.4.514) strī pakṣatiḥ pakṣamūlaṃ cañcustroṭirubhe striyau

(2.4.515) praḍīnoḍḍīnasaṃḍīnānyetāḥ khagagatikriyāḥ

(2.4.516) peśī kośo dvihīne 'ṇḍaṃ kulāyo nīḍamastriyām

(2.4.517) potaḥ pāko 'rbhako ḍimbhaḥ pṛthukaḥ śāvakaḥ śiśuḥ

(2.4.518) strīpuṃsau mithunaṃ dvandvaṃ yugmaṃ tu yugulaṃ yugam

(2.4.519) samūhe nivahavyūhasandohavisaravrajāḥ

(2.4.520) stomaughanikaratrātavārasaṃghātasaṃcayāḥ

(2.4.521) samudāyaḥ samudayaḥ samavāyaśca yo gaṇaḥ

(2.4.522) striyāṃ tu saṃhatirvṛndaṃ nikurambaṃ kadambakam

(2.4.523) vṛndabhedāḥ samairvargaḥ saṃghasārthau tu jantubhiḥ

(2.4.524) sajātīyaiḥ kulaṃ yūthaṃ tiraścāṃ puṃnapuṃsakam

(2.4.525) paśūnāṃ samajo 'nyeṣāṃ samājo 'tha sadharmiṇām

(2.4.526) syānnikāyaḥ puñjarāśī tūtkaraḥ kūṭamastriyām

(2.4.527) kāpotaśaukamāyūrataittirādīni tadgaṇe

(2.4.528) gṛhāsaktāḥ pakṣimṛgāśchekāste gṛhyakāśca te | iti siṃhādivargaḥ

(2.5.529) manuṣyā mānuṣā martyā manujā mānavā narāḥ | atha manuṣyavargaḥ

(2.5.530) syuḥ pumāṃsaḥ pañcajanāḥ puruṣāḥ pūruṣā naraḥ

(2.5.531) strī yoṣidabalā yoṣā nārī sīmantinī vadhūḥ

(2.5.532) pratīpadarśinī vāmā vanitā mahilā tathā

(2.5.533) viśeṣāstvaṅganā bhīruḥ kāminī vāmalocanā

(2.5.534) pramadā māninī kāntā lalanā ca nitambinī

(2.5.535) sundarī ramaṇī rāmā kopanā saiva bhāminī

(2.5.536) varārohā mattakāśinyuttamā varavarṇinī

(2.5.537) kṛtābhiṣekā mahiṣī bhoginyo 'nyā nṛpastriyaḥ

(2.5.538) patnī pāṇigṛhītī ca dvitīyā sahadharmiṇī

(2.5.539) bhāryā jāyātha puṃbhūmni dārāḥ syāttu kuṭumbinī

(2.5.540) purandhrī sucaritrā tu satī sādhvī pativratā

(2.5.541) kṛtasāpatnikādhyūḍhādhivinnātha svayaṃvarā

(2.5.542) patiṃvarā ca varyātha kulastrī kulapālikā

(2.5.543) kanyā kumārī gaurī tu nagnikānāgatārtavā

(2.5.544) syānmadhyamā dṛṣṭarajāstaruṇī yuvatiḥ same

(2.5.545) samāḥ snuṣājanīvadhvaściriṇṭī tu suvāsinī

(2.5.546) icchāvatī kāmukā syād vṛṣasyantī tu kāmukī

(2.5.547) kāntārthinī tu yā yāti saṃketaṃ sābhisārikā

(2.5.548) puṃścalī dharṣiṇī bandhakyasatī kulaṭetvarī

(2.5.549) svairiṇī pāṃsulā ca syādaśiśvī śiśunā vinā

(2.5.550) avīrā niṣpatisutā viśvastāvidhave same

(2.5.551) āliḥ sakhī vayasyātha pativatnī sabhartṛkā

(2.5.552) vṛddhā paliknī prājñī tu prajñā prājñā tu dhīmatī

(2.5.553) śūdrī śūdrasya bhāryā syācchūdrā tajjātireva ca

(2.5.554) ābhīrī tu mahāśūdrī jātipuṃyogayoḥ samā

(2.5.555) aryāṇī svayamaryā syātkṣatriyā kṣatriyāṇyapi

(2.5.556) upādhyāyāpyupādhyāyī syādācāryāpi ca svataḥ

(2.5.557) ācāryānī tu puṃyoge syādaryī kṣatriyī tathā

(2.5.558) upādhyāyānyupādhyāyī poṭā strīpuṃsalakṣaṇā

(2.5.559) vīrapatnī vīrabhāryā vīramātā tu vīrasūḥ

(2.5.560) jātāpatyā prajātā ca prasūtā ca prasūtikā

(2.5.561) strī nagnikā koṭavī syāddūtīsaṃcārike same

(2.5.562) kātyāyanyardhavṛddhā yā kāṣāyavasanādhavā

(2.5.563) sairandhrī paraveśmasthā svavaśā śilpakārikā

(2.5.564) asiknī syādavṛddhā yā preṣyāntaḥpuracāriṇī

(2.5.565) vārastrī gaṇikā veśyā rūpājīvātha sā janaiḥ

(2.5.566) satkṛtā vāramukhyā syātkuṭṭanī śambhalī same

(2.5.567) vipraśnikā tvīkṣaṇikā daivajñātha rajasvalā

(2.5.568) strīdharmiṇyavirātreyī malinī puṣpavatyapi

(2.5.569) ṛtumatyapyudakyāpi syādrajaḥ puṣpamārtavam

(2.5.570) śraddhālurdohadavatī niṣkalā vigatārtavā

(2.5.571) āpannasattvā syādgurviṇyantarvatnī ca garbhiṇī

(2.5.572) gaṇikādestu gāṇikyaṃ gārbhiṇaṃ yauvataṃ gaṇe

(2.5.573) punarbhūrdidhiṣūrūḍhā dvistasyā didhiṣuḥ patiḥ

(2.5.574) sa tu dvijo 'gredidhiṣūḥ saiva yasya kuṭumbinī

(2.5.575) kānīnaḥ kanyakājātaḥ suto 'tha subhagāsutaḥ

(2.5.576) saubhāgineyaḥ syātpārastraiṇeyastu parastriyāḥ

(2.5.577) paitṛṣvaseyaḥ syātpaitṛṣvasrīyaśca pitṛṣvasuḥ

(2.5.578) suto mātṛṣvasuścaivaṃ vaimātreyo vimātṛjaḥ

(2.5.579) atha bāndhakineyaḥ syādbandhulaścāsatīsutaḥ

(2.5.580) kaulaṭeraḥ kaulateyo bhikṣukī tu satī yadi

(2.5.581) tadā kaulaṭineyo 'syāḥ kaulateyo 'pi cātmajaḥ

(2.5.582) ātmajastanayaḥ sūnuḥ sutaḥ putraḥ striyāṃ tvamī

(2.5.583) āhurduhitaraṃ sarve 'patyaṃ tokaṃ tayoḥ same

(2.5.584) svajāte tvaurasorasyau tātastu janakaḥ pitā

(2.5.585) janayitrī prasūrmātā jananī bhaginī svasā

(2.5.586) nanāndā tu svasā patyurnaptrī pautrī sutātmajā

(2.5.587) bhāryāstu bhrātṛvargasya yātaraḥ syuḥ parasparam

(2.5.588) prajāvatī bhrātṛjāyā mātulānī tu mātulī

(2.5.589) patipatnyoḥ prasūḥ śvaśrūḥ śvaśurastu pitā tayoḥ

(2.5.590) piturbhrātā pitṛvyaḥ syānmāturbhrātā tu mātulaḥ

(2.5.591) śyālāḥ syurbhrātaraḥ patnyāḥ svāmino devṛdevarau

(2.5.592) svasrīyo bhāgineyaḥ syājjamātā duhituḥ patiḥ

(2.5.593) pitāmahaḥ pitṛpitā tatpitā prapitāmahaḥ

(2.5.594) māturmātāmahādyevaṃ sapiṇdāstu sanābhayaḥ

(2.5.595) samānodaryasodaryasagarbhyasahajāḥ samāḥ

(2.5.596) sagotrabāndhavajñātibandhusvasvajanāḥ samāḥ

(2.5.597) jñāteyaṃ bandhutā teṣāṃ kramādbhāvasamūhayoḥ

(2.5.598) dhavaḥ priyaḥ patirbhartā jārastūpapatiḥ samau

(2.5.599) amṛte jārajaḥ kuṇḍo mṛte bhartari golakaḥ

(2.5.600) bhrātrīyo bhrātṛjo bhrātṛbhaginyau bhrātarāvubhau

(2.5.601) mātāpitarau pitarau mātarapitarau prasūjanayitārau

(2.5.602) śvaśrūśvaśurau śvaśurau putrau putraśca duhitā ca

(2.5.603) daṃpatī jaṃpatī jāyāpatī bhāryāpatī ca tau

(2.5.604) garbhāśayo jarāyuḥ syādulbaṃ ca kalalo 'striyām

(2.5.605) sūtimāso vaijanano garbho bhrūṇa imau samau

(2.5.606) tṛtīyāprakṛtiḥ śaṇḍhaḥ klībaḥ paṇdo napuṃsake

(2.5.607) śiśutvaṃ śaiśavaṃ bālyaṃ tāruṇyaṃ yauvanaṃ same

(2.5.608) syātsthāviraṃ tu vṛddhatvaṃ vṛddhasaṃghe 'pi vārdhakam

(2.5.609) palitaṃ jarasā śauklyaṃ keśādau visrasā jarā

(2.5.610) syāduttānaśayā ḍimbhā stanapā ca stanandhayī

(2.5.611) bālastu syānmāṇavako vayasthastaruṇo yuvā

(2.5.612) pravayāḥ sthaviro vṛddho jīno jīrṇo jarannapi

(2.5.613) varṣīyāndaśamī jyāyānpūrvajastvagriyo 'grajaḥ

(2.5.614) jaghanyaje syuḥ kaniṣṭhayavīyo 'varajānujāḥ

(2.5.615) amāṃso durbalaś chāto balavānmāṃsaloṃ 'salaḥ

(2.5.616) tundilastundibhastundī bṛhatkukṣiḥ picaṇḍilaḥ

(2.5.617) avaṭīṭo 'vanāṭaścāvabhraṭo natanāsike

(2.5.618) keśavaḥ keśikaḥ keśī valino valibhaḥ samau

(2.5.619) vikalāṅgastvapogaṇḍaḥ kharvo hrasvaśca vāmanaḥ

(2.5.620) kharaṇāḥ syātkharaṇaso vigrastu gatanāsikaḥ

(2.5.621) khuraṇāḥ syātkhuraṇasaḥ prajñuḥ pragatajānukaḥ

(2.5.622) ūrdhvajñurūrdhvajānuḥ syātsaṃjñuḥ saṃhatajānukaḥ

(2.5.623) syādeḍe badhiraḥ kubje gaḍulaḥ kukare kuṇiḥ

(2.5.624) pṛśniralpatanau śroṇaḥ paṅgau muṇḍastu muṇḍite

(2.5.625) valiraḥ kekare khoḍe khañjastriṣu jarāvarāḥ

(2.5.626) jaḍulaḥ kālakaḥ piplustilakastilakālakaḥ

(2.5.627) anāmayaṃ syādārogyaṃ cikitsā rukpratikriyā

(2.5.628) bheṣajauṣadhabhaiṣajyānyagado jāyurityapi

(2.5.629) strī rugrujā copatāparogavyādhigadāmayāḥ

(2.5.630) kṣayaḥ śoṣaśca yakṣmā ca pratiśyāyastu pīnasaḥ

(2.5.631) strī kṣutkṣutaṃ kṣavaḥ puṃsi kāsastu kṣavathuḥ pumān

(2.5.632) śophastu śvayathuḥ śothaḥ pādasphoṭo vipādikā

(2.5.633) kilāsasidhme kacchvāṃ tu pāma pāmā vicarcikā

(2.5.634) kaṇḍūḥ kharjūśca kaṇḍūyā visphoṭaḥ piṭakaḥ striyām

(2.5.635) vraṇo 'striyāmīrmamaruḥ klībe nāḍīvraṇaḥ pumān

(2.5.636) koṭho maṇḍalakaṃ kuśṭhaśvitre durnāmakārśasī

(2.5.637) ānāhastu nibandhaḥ syādgrahaṇīrukpravāhikā

(2.5.638) pracchardikā vamiśca strī pumāṃstu vamathuḥ samāḥ

(2.5.639) vyādhibhedā vidradhiḥ strī jvaramehabhagandarāḥ

(2.5.640) ślīpadaṃ pādavalmīkaṃ keśaghnastvindraluptakaḥ

(2.5.641) aśmarī mūtrakṛcchram syātpūrve śukrāvadhestriṣu

(2.5.642) rogahāryagadaṃkāro bhiṣagvaidyau cikitsake

(2.5.643) vārto nirāmayaḥ kalya ullāgho nirgato gadāt

(2.5.644) glānaglāsnū āmayāvī vikṛto vyādhito 'paṭuḥ

(2.5.645) āturo 'bhyamito 'bhyāntaḥ samau pāmanakacchurau

(2.5.646) dadruṇo dadrurogī syādarśorogayuto 'rśasaḥ

(2.5.647) vātakī vātarogī syātsātisāro 'tisārakī

(2.5.648) syuḥ klinnākṣe cullacillapillāḥ klinne 'kṣṇi cāpyamī

(2.5.649) unmatta unmādavati śleṣmalaḥ śleṣmaṇaḥ kaphī

(2.5.650) nyubjo bhugne rujā vṛddhanābhau tundilatundibhau

(2.5.651) vilāsī sidhmalo 'ndho 'dṛṅmūrcchāle mūrtamūrcchitau

(2.5.652) śukraṃ tejoretasī ca bījavīryendriyāṇi ca

(2.5.653) māyuḥ pittaṃ kaphaḥ śleṣmā striyāṃ tu tvagasṛgdharā

(2.5.654) piśitaṃ tarasaṃ māṃsaṃ palalaṃ krvyamāmiṣam

(2.5.655) uttataptaṃ śuśkamāṃsaṃ syāttadvallūraṃ triliṅgakam

(2.5.656) rudhire 'sṛglohitāsraraktakṣatajaśoṇitam

(2.5.657) bukkāgramāṃsaṃ hṛdayaṃ hṛnmedastu vapā vasā

(2.5.658) paścādgrīvāśirā manyā nāḍī tu dhamaniḥ śirā

(2.5.659) tilakaṃ kloma mastiṣkaṃ gordaṃ kiṭṭaṃ malo 'striyām

(2.5.660) antraṃ purītagulmastu plīhā puṃsyatha vasnasā

(2.5.661) snāyuḥ striyāṃ kālakhaṇḍayakṛtī tu same ime

(2.5.662) sṛṇikā syandanī lālā dūṣikā netrayormalam

(2.5.663) nāsāmalaṃ tu siṃghāṇaṃ piñjūṣaṃ karṇayormalam

(2.5.664) mūtraṃ prasrāva uccārāvaskarau śamalaṃ śakṛt

(2.5.665) purīṣaṃ gūthavarcaskamastrī viṣṭhāviśau striyau

(2.5.666) syātkarparaḥ kapālo 'strī kīkasaṃ kulyamasthi ca

(2.5.667) syāccharīrāsthni kaṃkālaḥ pṛṣṭhāsthni tu kaśerukā

(2.5.668) śirosthani karoṭiḥ strī pārśvāsthani tu parśukā

(2.5.669) aṅgaṃ pratīko 'vayavo 'paghano 'tha kalevaram

(2.5.670) gātraṃ vapuḥ saṃhananaṃ śarīraṃ varṣma vigrahaḥ

(2.5.671) kāyo dehaḥ klībapuṃsoḥ striyāṃ mūrtistanustanūḥ

(2.5.672) pādāgraṃ prapadaṃ pādaḥ padaṅghriścaraṇo 'striyām

(2.5.673) tad granthī ghuṭike gulphau pumānpārṣṇistayoradhaḥ

(2.5.674) jaṅghā tu prasṛtā jānūruparvāṣṭhīvadastriyām

(2.5.675) sakthi klībe pumānūrustatsandhiḥ puṃsi vaṅkṣaṇaḥ

(2.5.676) gudaṃ tvapānaṃ pāyurnā bastirnābheradho dvayoḥ

(2.5.677) kaṭo nā śroṇiphalakaṃ kaṭiḥ śroṇiḥ kakudmatī

(2.5.678) paścānnitambaḥ strīkaṭyāḥ klībe tu jaghanaṃ puraḥ

(2.5.679) kūpakau tu nitambasthau dvayahīne kakundare

(2.5.680) striyām sphicau kaṭiprothāvupastho vakṣyamāṇayoḥ

(2.5.681) bhagaṃ yonirdvayoḥ śiśno meḍhro mehanaśephasī

(2.5.682) muṣko 'ṇḍakośo vṛṣaṇaḥ pṛṣṭhavaṃśādhare trikam

(2.5.683) picaṇḍakukṣī jaṭharodaraṃ tundaṃ stanau kucau

(2.5.684) cūcukaṃ tu kucāgraṃ syānna nā kroḍaṃ bhujāntaram

(2.5.685) uro vatsaṃ ca vakṣaśca pṛṣṭhaṃ tu caramaṃ tanoḥ

(2.5.686) skandho bhujaśiroṃso 'strī sandhī tasyaiva jatruṇī

(2.5.687) bāhumūle ubhe kakṣau pārśvamastrī tayoradhaḥ

(2.5.688) madhyamaṃ cāvalagnaṃ ca madhyo 'strī dvau parau dvayoḥ

(2.5.689) bhujabāhū praveṣṭo doḥ syātkaphoṇistu kūrparaḥ

(2.5.690) asyopari pragaṇḍaḥ syātprakoṣṭhastasya cāpyadhaḥ

(2.5.691) maṇībandhādākaniṣṭhaṃ karasya karabho bahiḥ

(2.5.692) pañcaśākhaḥ śayaḥ pāṇistarjanī syātpradeśinī

(2.5.693) aṅgulyaḥ karaśākhāḥ syuḥ puṃsyaṅguṣṭhaḥ pradeśinī

(2.5.694) madhyamānāmikā cāpi kaniṣṭhā ceti tāḥ kramāt

(2.5.695) punarbhavaḥ kararuho nakho 'strī nakharo 'striyām

(2.5.696) prādeśatālagokarṇāstarjanyādiyute tate

(2.5.697) aṅguṣṭhe sakaniṣṭhe syādvitastirdvādaśāṅgulaḥ

(2.5.698) pāṇau capeṭapratalaprahastā vistṛtāṅgulau

(2.5.699) dvau saṃhatau saṃhatatalapratalau vāmadakṣiṇau

(2.5.700) pāṇirnikubjaḥ prasṛtistau yutāvañjaliḥ pumān

(2.5.701) prakoṣṭhe vistṛtakare hasto muṣṭyā tu baddhayā

(2.5.702) sa ratniḥ syādaratnistu niṣkaniṣṭhena muṣṭinā

(2.5.703) vyāmo bāhvoḥ sakarayostatayostiryaganantaram

(2.5.704) ūrdhvavistṛtadoḥ pāṇinṛmāne pauruṣaṃ triṣu

(2.5.705) kaṇṭho galo 'tha grīvāyāṃ śirodhiḥ kandharetyapi

(2.5.706) kambugrīvā trirekhā sāvaṭurghāṭā kṛkāṭikā

(2.5.707) vaktrāsye vadanaṃ tuṇḍamānanaṃ lapanaṃ mukham

(2.5.708) klībe ghrāṇaṃ gandhavahā ghoṇā nāsā ca nāsikā

(2.5.709) oṣṭhādharau tu radanacchadau daśanavāsasī

(2.5.710) adhastāccibukaṃ gaṇḍau kapolau tatparā hanuḥ

(2.5.711) radanā daśanā dantā radāstālu tu kākudam

(2.5.712) rasajñā rasanā jihvā prāntāvoṣṭhasya sṛkkiṇī

(2.5.713) lalāṭamalikaṃ godhirūrdhve dṛgbhyāṃ bhruvau striyau

(2.5.714) kūrcamastrī bhruvormadhyaṃ tārakākṣṇaḥ kanīnikā

(2.5.715) locanaṃ nayanaṃ netramīkṣaṇaṃ cakṣurakṣiṇī

(2.5.716) dṛgdṛṣṭī cāsru netrāmbu rodanaṃ cāsramaśru ca

(2.5.717) apāṅgau netrayorantau kaṭākṣo 'pāṅgadarśane

(2.5.718) karṇaśabdagrahau śrotraṃ śrutiḥ strī śravaṇaṃ śravaḥ

(2.5.719) uttamāṅgaṃ śiraḥ śīrṣaṃ mūrdhā nā mastako 'striyām

(2.5.720) cikuraḥ kuntalo vālaḥ kacaḥ keśaḥ śiroruhaḥ

(2.5.721) tadvṛnde kaiśikaṃ kaiśyamalakāścūrṇakuntalāḥ

(2.5.722) te lalāṭe bhramarakāḥ kākapakṣaḥ śikhaṇḍakaḥ

(2.5.723) kabarī keśaveśo 'tha dhammillaḥ saṃyatāḥ kacāḥ

(2.5.724) śikhā cūḍā keśapāśī vratinastu saṭā jaṭā

(2.5.725) veṇī praveṇī śīrṣaṇyaśirasyau viśade kace

(2.5.726) pāśaḥ pakṣaśca hastaśca kalāpārthāḥ kacātpare

(2.5.727) tanūruhaṃ roma loma tadvṛddhau śmaśru pummukhe

(2.5.728) ākalpaveṣau nepathyaṃ pratikarma prasādhanam

(2.5.729) daśaite triṣvalaṃkartālaṃkariṣṇuśca maṇḍitaḥ

(2.5.730) prasādhito 'laṃkṛtaśca bhūṣitaśca pariṣkṛtaḥ

(2.5.731) vibhrāḍbhrājiṣṇurociṣṇū bhūṣaṇaṃ syādalaṃkriyā

(2.5.732) alaṃkārastvābharaṇaṃ pariṣkāro vibhūṣaṇam

(2.5.733) maṇḍanaṃ cātha mukuṭaṃ kirīṭaṃ puṃnapuṃsakam

(2.5.734) cūdāmaṇiḥ śiroratnaṃ taralo hāramadhyagaḥ

(2.5.735) vālapāśyā pāritathyā patrapāśyā lalāṭikā

(2.5.736) karṇikā tālapatraṃ syātkuṇḍalaṃ karṇaveṣṭanam

(2.5.737) graiveyakaṃ kaṇṭhabhūṣā lambanaṃ syāllalantikā

(2.5.738) svarṇaiḥ prālambikāthoraḥsūtrikā mauktikaiḥ kṛtā

(2.5.739) hāro muktāvalī devacchando 'sau śatayaṣṭikā

(2.5.740) hārabhedā yaṣṭibhedādgucchagucchārdhagostanāḥ

(2.5.741) ardhahāro māṇavaka ekāvalyekayaṣṭikā

(2.5.742) saiva nakṣatramālā syātsaptaviṃśatimauktikaiḥ

(2.5.743) āvāpakaḥ pārihāryaḥ kaṭako valayo 'striyām

(2.5.744) keyūramaṅgadaṃ tulye aṅgulīyakamūrmikā

(2.5.745) sākṣarāṅgulimudrā syātkaṅkaṇaṃ karabhūṣaṇam

(2.5.746) strīkaṭyāṃ mekhalā kāñcī saptakī raśanā tathā

(2.5.747) klībe sārasanaṃ cātha puṃskaṭyāṃ śṛṅkhalaṃ triṣu

(2.5.748) pādāṅgadaṃ tulākoṭirmañjīro nūpuro 'striyām

(2.5.749) haṃsakaḥ pādakaṭakaḥ kiṅkiṇī kṣudraghaṇṭikā

(2.5.750) tvakphalakṛmiromāṇi vastrayonirdaśa triṣu

(2.5.751) vālkaṃ kṣaumādi phālaṃ tu kārpāsaṃ bādaraṃ ca tat

(2.5.752) kauśeyaṃ kṛmikośotthaṃ rāṅkavaṃ mṛgaromajam

(2.5.753) anāhataṃ niṣpravāṇi tantrakaṃ ca navāmbare

(2.5.754) tasyādudgamanīyaṃ yaddhautayorvastrayoryugam

(2.5.755) patrorṇaṃ dhautakauśeyaṃ bahumūlyaṃ mahādhanam

(2.5.756) kṣaumaṃ dukūlaṃ syāddve tu nivītaṃ prāvṛtaṃ triṣu

(2.5.757) striyāṃ bahutve vastrasya daśāḥ syurvastayordvayoḥ

(2.5.758) dairghyamāyāma ārohaḥ pariṇāho viśālatā

(2.5.759) paṭaccaraṃ jīrṇavastraṃ samau naktakakarpaṭau

(2.5.760) vastramācchādanaṃ vāsaścailaṃ vasanamaṃśukam

(2.5.761) sucelakaḥ paṭo 'strī syādvarāśiḥ sthūlaśāṭakaḥ

(2.5.762) nicolaḥ pracchadapaṭaḥ samau rallakakambalau

(2.5.763) antarīyopasaṃvyānaparidhānānyadhoṃśuke

(2.5.764) dvau prāvārottarāsaṅgau samau bṛhatikā tathā

(2.5.765) saṃvyānamuttarīyaṃ ca colaḥ kūrpāsako 'striyām

(2.5.766) nīśāraḥ syātprāvaraṇe himānilanivāraṇe

(2.5.767) ardhorukaṃ varastrīṇāṃ syācchaṇḍātakamastriyām

(2.5.768) syāt triṣvāprapadīnaṃ tatprāpnotyāprapadaṃ hi yat

(2.5.769) astrī vitānamulloco dūṣyādyaṃ vastraveśmani

(2.5.770) pratisīrā javanikā syāttiraskariṇī ca sā

(2.5.771) parikarmāṅgasaṃskāraḥ syānmārṣṭirmārjanā mṛjā

(2.5.772) udvartanotsādane dve same āplāva āplavaḥ

(2.5.773) snānaṃ carcā tu cārcikyaṃ sthāsako 'tha prabodhanam

(2.5.774) anubodhaḥ patralekhā patrāṅgulirime same

(2.5.775) tamālapatratilakacitrakāṇi viśeṣakam

(2.5.776) dvitīyaṃ ca turīyaṃ ca na striyāmatha kuṅkumam

(2.5.777) kāśmīrajanmāgniśikhaṃ varaṃ bāhlīkapītane

(2.5.778) raktasaṃkocapiśunaṃ dhīraṃ lohitacandanam

(2.5.779) lākṣā rākṣā jatu klībe yāvo 'lakto drumāmayaḥ

(2.5.780) lavaṅgaṃ devakusumaṃ śrīsaṃjñamatha jāyakam

(2.5.781) kālīyakaṃ ca kālānusāryaṃ cātha samārthakam

(2.5.782) vaṃśikāgururājārhalohakṛmijajoṅgakam

(2.5.783) kālāgurvaguru syāttu maṅgalyā malligandhi yat

(2.5.784) yakṣadhūpaḥ sarjaraso rālasarvarasāvapi

(2.5.785) bahurūpo 'pyatha vṛkadhūpakṛtrimadhūpakau

(2.5.786) turuṣkaḥ piṇḍakaḥ sihlo yāvano 'pyatha pāyasaḥ

(2.5.787) śrīvāso vṛkadhūpo 'pi śrīveṣṭasaraladravau

(2.5.788) mṛganābhirmṛgamadaḥ kastūrī cātha kolakam

(2.5.789) kaṅkolakaṃ kośaphalamatha karpūramastriyām

(2.5.790) tailaparṇikagośīrṣe haricandanamastriyām

(2.5.791) tilaparṇī tu patrāṅgaṃ rañjanaṃ raktacandanam

(2.5.792) kucandanaṃ cātha jātīkośajātīphale same

(2.5.793) karpūrāgurukastūrīkakkolairyakṣakardamaḥ

(2.5.794) gātrānulepanī vartirvarṇakaṃ syādvilepanam

(2.5.795) cūrṇāni vāsayogāḥ syurbhāvitaṃ vāsitaṃ triṣu

(2.5.796) saṃskāro gandhamālyādyairyaḥ syāttadadhivāsanam

(2.5.797) mālyaṃ mālāsrajau mūrdhni keśamadhye tu garbhakaḥ

(2.5.798) prabhraṣtakaṃ śikhālambi puronyastaṃ lalāmakam

(2.5.799) prālambamṛjulambi syātkaṇṭhādvaikakṣikaṃ tu tat

(2.5.800) yattiryak kṣiptamurasi śikhāsvāpīḍaśekharau

(2.5.801) racanā syātparisyanda ābhogaḥ paripūrṇatā

(2.5.802) upadhānaṃ tūpabarhaḥ śayyāyāṃ śayanīyavat

(2.5.803) śayanaṃ mañcaparyaṅkapalyaṅkāḥ khaṭvyā samāḥ

(2.5.804) gendukaḥ kanduko dīpaḥ pradīpaḥ pīṭhamāsanam

(2.5.805) samudgakaḥ saṃpuṭakaḥ pratigrāhaḥ patadgrahaḥ

(2.5.806) prasādhanī kaṅkatikā piṣṭātaḥ paṭavāsakaḥ

(2.5.807) darpaṇe mukurādarśau vyajanaṃ tālavṛntakam | iti manuṣyavargaḥ

(2.6.808) saṃtatirgotrajananakulānyabhijanānvayau | atha brahmavargaḥ

(2.6.809) vaṃśo 'nvavāyaḥ saṃtāno varṇāḥ syurbrāhmaṇādayaḥ

(2.6.810) viprakṣatriyaviṭ śūdrāścāturvarṇyamiti smṛtam

(2.6.811) rājabījī rājavaṃśyo bījyastu kulasaṃbhavaḥ

(2.6.812) mahākulakulīnāryasabhyasajjanasādhavaḥ

(2.6.813) brahmacārī gṛhī vānaprastho bhikṣuścatuṣṭaye

(2.6.814) āśramo 'strī dvijātyagrajanmabhūdevavāḍavāḥ

(2.6.815) vipraśca brāhmaṇo 'sau ṣaṭkarmā yāgādibhirvṛtaḥ

(2.6.816) vidvānvipaściddoṣajñaḥ sansudhīḥ kovido budhaḥ

(2.6.817) dhīro manīṣī jñaḥ prājñaḥ saṃkhyāvānpaṇḍitaḥ kaviḥ

(2.6.818) dhīmānsūriḥ kṛtī kṛṣṭirlabdhavarṇo vicakṣaṇaḥ

(2.6.819) dūradarśī dīrghadarśī śrotriyacchāndasau samau

(2.6.820) mīmāṃsako jaiminīye vedāntī brahmavādini

(2.6.821) vaiśeṣike syādaulūkyaḥ saugataḥ śūnyavādini

(2.6.822) naiyāyikastvakṣapādaḥ syātsyādvādika ārhakaḥ

(2.6.823) cārvākalaukāyatikau satkārye sāṃkhyakāpilau

(2.6.824) upādhyāyo 'dhyāpako 'tha syānniṣekādikṛdguruḥ

(2.6.825) mantravyākhyākṛdācārya ādeṣṭā tvadhvare vratī

(2.6.826) yaṣṭā ca yajamānaśca sa somavati dīkṣitaḥ

(2.6.827) ijyāśīlo yāyajūko yajvā tu vidhineṣṭavān

(2.6.828) sa gīrpatīṣṭayā sthapatiḥ somapīthī tu somapāḥ

(2.6.829) sarvavedāḥ sa yeneṣṭo yāgaḥ sarvasvadakṣiṇaḥ

(2.6.830) anūcānaḥ pravacane sāṅge 'dhītī gurostu yaḥ

(2.6.831) labdhānujñaḥ samāvṛttaḥ sutvā tvabhiṣave kṛte

(2.6.832) chātrāntevāsinau śiṣye śaikṣāḥ prāthamakalpikāḥ

(2.6.833) ekabrahmavratācārā mithaḥ sabrahmacāriṇaḥ

(2.6.834) satīrthyāstvekaguravaścitavānagnimagnicit

(2.6.835) pāramparyopadeśe syādaitihyamitihāvyayam

(2.6.836) upajñā jñānamādyaṃ syājjñātvārambha upakramaḥ

(2.6.837) yajñaḥ savo 'dhvaro yāgaḥ saptatanturmakhaḥ kratuḥ

(2.6.838) pāṭho homaścātithīnāṃ saparyā tarpaṇaṃ baliḥ

(2.6.839) ete pañcamahāyajñā brahmayajñādināmakāḥ

(2.6.840) samajyā pariṣadgoṣṭhī sabhāsamitisaṃsadaḥ

(2.6.841) āsthānī klībamāsthānaṃ strīnapuṃsakayoḥ sadaḥ

(2.6.842) prāgvaṃśaḥ prāg havirgehātsadasyā vidhidarśinaḥ

(2.6.843) sabhāsadaḥ sabhāstārāḥ sabhyāḥ sāmājikāśca te

(2.6.844) adhvaryūdgātṛhotāro yajuḥsāmargvidaḥ kramāt

(2.6.845) āgnīgrādyā dhanairvāryā ṛtvijo yājakāśca te

(2.6.846) vediḥ pariṣkṛtā bhumiḥ same sthaṇḍilacatvare

(2.6.847) caṣālo yūpakaṭakaḥ kumbā sugahanā vṛtiḥ

(2.6.848) yūpāgraṃ tarma nirmanthyadāruṇi tvaraṇirdvayoḥ

(2.6.849) dakṣiṇāgnirgārhapatyāhavanīyau trayo 'gnayaḥ

(2.6.850) agnitrayamidaṃ tretā praṇītaḥ saṃskṛto 'nalaḥ

(2.6.851) samūhyaḥ paricāyyopacāyyāvagnau prayogiṇaḥ

(2.6.852) yo gārhapatyādānīya dakṣiṇāgniḥ praṇīyate

(2.6.853) tasminnānāyyo 'thāgnāyī svāhā ca hutabhukpriyā

(2.6.854) ṛksāmidhenī dhāyyā ca yā syādagnisamindhane

(2.6.855) gāyatrīpramukhaṃ chando havyapāke caruḥ pumān

(2.6.856) āmikṣā sā śṛtoṣṇe yā kṣīre syāddadhiyogataḥ

(2.6.857) dhavitraṃ vyajanaṃ tadyadracitaṃ mṛgacarmaṇā

(2.6.858) pṛṣadājyaṃ sadadhyājye paramānnaṃ tu pāyasam

(2.6.859) havyakavye daivapitrye anne pātraṃ sruvādikam

(2.6.860) dhruvopabhṛjjuhūrnā tu sruvo bhedāḥ srucaḥ striyaḥ

(2.6.861) upākṛtaḥ paśurasau yo 'bhimantrya kratau hataḥ

(2.6.862) paramparākam śamanaṃ prokṣaṇaṃ ca vadhārthakam

(2.6.863) vācyaliṅgāḥ pramītopasaṃpannaprokṣitā hate

(2.6.864) sāṃnāyyaṃ haviragnau tu hutaṃ triṣu vaṣaṭ kṛtam

(2.6.865) dīkṣānto 'vabhṛto yajñe tatkarmārhaṃ tu yajñiyam

(2.6.866) triṣvatha kratukarmeṣṭaṃ pūrtaṃ khātādi karma yat

(2.6.867) amṛtaṃ vighaso yajñaśeṣabhojanaśeṣayoḥ

(2.6.868) tyāgo vihāpitaṃ dānamutsarjanavisarjane

(2.6.869) viśrāṇanaṃ vitaraṇaṃ sparśanaṃ pratipādanam

(2.6.870) prādeśanaṃ nirvapaṇamapavarjanamaṃhatiḥ

(2.6.871) mrtārthaṃ tadahe dānaṃ triṣu syādaurdhvadehikam

(2.6.872) pitṛdānaṃ nivāpaḥ syācchrāddhaṃ tatkarma śastrataḥ

(2.6.873) anvāhāryaṃ māsikeṃ 'śo 'ṣṭamo 'hnaḥ kutapo 'striyām

(2.6.874) paryeṣaṇā parīṣṭiścānveṣaṇā ca gaveṣaṇā

(2.6.875) sanistvadhyeṣaṇā yāñcābhiśastiryācanārthanā

(2.6.876) ṣaṭtu triṣvarghyamarghārthe pādyaṃ pādāya vāriṇi

(2.6.877) kramādātithyātitheye atithyarthe 'tra sādhuni

(2.6.878) syurāveśika āganturatithirnā gṛhāgate

(2.6.879) prāghūrṇikaḥ prāghūṇakaścābhyutthānaṃ tu gauravam

(2.6.880) pūjā namasyāpacitiḥ saparyārcārhaṇāḥ samāḥ

(2.6.881) varivasyā tu śuśrūṣā paricaryāpyupāsanā

(2.6.882) vrajyāṭāṭyā paryaṭanaṃ caryā tvīryāpathe sthitiḥ

(2.6.883) upasparśastvācamanamatha maunamabhāṣaṇam

(2.6.884) prācetasaścāadikaviḥ syānmaitrāvaruṇiśca saḥ

(2.6.885) vālmīkaścātha gādheyo viśvāmitraśca kauśikaḥ

(2.6.886) vyāso dvaipāyanaḥ pārāśaryaḥ satyavatīsutaḥ

(2.6.887) ānupūrvī striyāṃ vāvṛtparipāṭhī anukramaḥ

(2.6.888) paryāyaścātipātastu syātparyaya upātyayaḥ

(2.6.889) niyamo vratamastrī taccopavāsādi puṇyakam

(2.6.890) aupavastaṃ tūpavāsaḥ vivekaḥ pṛthagātmatā

(2.6.891) syādbrahmavarcasaṃ vṛttādhyayanarddhirathāñjaliḥ

(2.6.892) pāṭhe brahmāñjaliḥ pāṭhe vipruṣo brahmabindavaḥ

(2.6.893) dhyānayogāsane brahmāsanaṃ kalpe vidhikramau

(2.6.894) mukhyaḥ syātprathamaḥ kalpo 'nukalpastu tato 'dhamaḥ

(2.6.895) saṃskārapūrvaṃ grahaṇaṃ syādupākaraṇaṃ śruteḥ

(2.6.896) same tu pādagrahaṇamabhivādanamityubhe

(2.6.897) bhikṣuḥ parivrāṭ karmandī pārāśaryapi maskarī

(2.6.898) tapasvī tāpasaḥ pārikāṅkṣī vācaṃyamo muniḥ

(2.6.899) tapaḥkleśasaho dānto varṇino brahmacāriṇaḥ

(2.6.900) ṛṣayaḥ satyavacasaḥ snātakastvāpluto vratī

(2.6.901) ye nirjitendriyagrāmā yatino yatayaśca te

(2.6.902) yaḥ sthaṇḍile vratavaśācchete sthaṇḍilaśāyyasau

(2.6.903) sthāṇḍilaścātha virajastamasaḥ syurdvayātigāḥ

(2.6.904) pavitraḥ prayataḥ pūtaḥ pāṣaṇḍāḥ sarvaliṅginaḥ

(2.6.905) pālāśo daṇḍa āṣāḍho vrate rāmbhastu vaiṇavaḥ

(2.6.906) astrī kamaṇḍaluḥ kuṇḍī vratināmāsanaṃ bṛṣī

(2.6.907) ajinaṃ carma kṛttiḥ strī bhaikṣaṃ bhikṣākadambakam

(2.6.908) svādhyāyaḥ syājjapaḥ sutyābhiṣavaḥ savanaṃ ca sā

(2.6.909) sarvainasāmapadhvaṃsi japyaṃ triṣvaghamarṣaṇam

(2.6.910) darśaśca paurṇamāsaśca yāgau pakṣāntayoḥ pṛthak

(2.6.911) śarīrasādhanāpekṣaṃ nityaṃ yatkarma tadyamaḥ

(2.6.912) niyamastu sa yatkarma nityamāgantusādhanam

(2.6.913) kṣauram tu bhadrākaraṇaṃ muṇḍanaṃ vapanaṃ triṣu

(2.6.914) kakṣāpaṭī ca kaupīnaṃ śāṭī ca strīti lakṣyataḥ

(2.6.915) upavītaṃ brahmasūtraṃ proddhṛte dakṣiṇe kare

(2.6.916) prācīnāvītamanyasminnivītaṃ kaṇṭhalambitam

(2.6.917) aṅgulyagre tīrthaṃ daivaṃ svalpāṅgulyormūle kāyam

(2.6.918) madhye 'ṅguṣṭhāṅgulyoḥ pitryaṃ mūle tvaṅguṣṭhasya brāhmam

(2.6.919) syādbrahmabhūyaṃ brahmatvaṃ brahmasāyujyamityapi

(2.6.920) devabhūyādikaṃ tadvatk.cchaṃ sāntapanādikam

(2.6.921) saṃnyāsavatyanaśane pumānprāyo 'tha vīrahā

(2.6.922) naṣṭāgniḥ kuhanā lobhānmithyeryāpathakalpanā

(2.6.923) vrātyaḥ saṃskārahīnaḥ syādasvādhyāyo nirākṛtiḥ

(2.6.924) dharmadhvajī liṅgavṛttiravakīrṇī kṣatavrataḥ

(2.6.925) supte yasminnastameti supte yasminnudeti ca

(2.6.926) aṃśumānabhinirmuktābhyuditau ca yathākramam

(2.6.927) parivettānujo 'nūḍhe jyeṣṭhe dāraparigrahāt

(2.6.928) parivittistu tajjāyānvivāhopayamau samau

(2.6.929) tathā pariṇayodvāhopayāmāḥ pāṇipīḍanam

(2.6.930) vyavāyo grāmyadharmo maithunaṃ nidhuvanaṃ ratam

(2.6.931) trivargodharmakāmārthaiścaturvargaḥ samokṣakaiḥ

(2.6.932) sabalaistaiścaturbhadraṃ janyāḥ snigdhāḥ varasya ye | iti brahmavargaḥ

(2.7.933) mūrdhābhiṣikto rājanyo bāhujaḥ kṣatriyo virāṭ | atha kṣatriyavargaḥ

(2.7.934) rājā rāṭ pārthivakṣmābhṛnnṛpabhūpamahīkṣitaḥ

(2.7.935) rājā tu praṇatāśaṣasāmantaḥ syādadhīśvaraḥ

(2.7.936) cakravartī sārvabhaumo nṛpo 'nyo maṇḍaleśvaraḥ

(2.7.937) yeneṣṭaṃ rājasūyena maṇḍalasyeśvaraśca yaḥ

(2.7.938) śāsti yaścājñayā rājñaḥ sa samrāḍatha rājakam

(2.7.939) rājanyakaṃ ca nṛpatikṣatriyāṇāṃ gaṇe kramāt

(2.7.940) mantrī dhīsacivo 'mātyo 'nye karmasacivāstataḥ

(2.7.941) mahāmātrā pradhānāni purodhāstu purohitaḥ

(2.7.942) draṣṭari vyavahārāṇāṃ prāḍvivākākṣadarśakau

(2.7.943) pratīhāro dvārapāladvāsthadvāsthitadarśakāḥ

(2.7.944) rakṣivargastvanīkastho 'thādhyakṣādhikṛtau samau

(2.7.945) sthāyuko 'dhikṛto grāme gopo grāmeṣu bhūriṣu

(2.7.946) bhaurikaḥ kanakādhyakṣo rūpyādhyakṣastu naiṣkikaḥ

(2.7.947) antaḥpure tvadhikṛtaḥ syādantarvaṃśiko janaḥ

(2.7.948) sauvidallāḥ kañcukinaḥ sthāpatyāḥ sauvidāśca te

(2.7.949) śaṇḍho varṣavarastulyau sevakārthyanujīvinaḥ

(2.7.950) viṣayānantaro rājā śatrurmitramataḥ param

(2.7.951) udāsīnaḥ parataraḥ pārṣṇigrāhastu pṛṣṭhataḥ

(2.7.952) ripau vairisapatnāridviṣaddveṣaṇadurhṛdaḥ

(2.7.953) dviḍ vipakṣāhitāmitradasyuśātravaśatravaḥ

(2.7.954) abhighātiparārātipratyarthiparipanthinaḥ

(2.7.955) vayasyaḥ snigdhaḥ savayā atha mitraṃ sakhā suhṛt

(2.7.956) sakhyaṃ sāptapadīnaṃ syādanurodho 'nuvartanam

(2.7.957) yathārhavarṇaḥ praṇidhirapasarpaścaraḥ spaśaḥ

(2.7.958) cāraśca gūḍhapuruṣaścāptapratyayitau samau

(2.7.959) sāṃvatsaro jyautiṣiko daivajñagaṇakāvapi

(2.7.960) syurmauhūrtikamauhūrtajñānikārtāntikā api

(2.7.961) tāntriko jñātasiddhāntaḥ satrī gṛhapatiḥ samau

(2.7.962) lipikāro 'kṣaracaraṇo 'kṣaracuñcuśca lekhake

(2.7.963) likhitākṣaravinyāse (saṃsthāne) lipirlib(bh)irubhe striyau

(2.7.964) syātsandeśaharo dūto dūtyaṃ tadbhāvakarmaṇī

(2.7.965) adhvanīno 'dhvago 'dhvanyaḥ pānthaḥ pathika ityapi

(2.7.966) svāmyamātyasuhṛtkośarāṣṭradurgabalāni ca

(2.7.967) rājyāṅgāni prakṛtayaḥ paurāṇāṃ śrenayo 'pi ca

(2.7.968) sandhirnā vigraho yānamāsanaṃ dvaidhamāśrayaḥ

(2.7.969) ṣaḍguṇā: śaktayastisraḥ prabhāvotsāhamantrajāḥ

(2.7.970) kṣayaḥ sthānaṃ ca vṛddhiśca trivargo nītivedinām

(2.7.971) sa pratāpaḥ prabhāvaśca yattejaḥ kośadaṇḍajam

(2.7.972) bhedo daṇḍaḥ sāma dānamityupāyacatuṣṭayam

(2.7.973) sāhasaṃ tu samo (damo) daṇḍaḥ sāma sāntvamatho samau

(2.7.974) bhedopajāpāvupadhā dharmādyairyatparīkṣaṇam

(2.7.975) pañca triṣvaṣaḍakṣīṇo yastṛtīyādyagocaraḥ

(2.7.976) viviktavijanacchannaniḥśalākāstathā rahaḥ

(2.7.977) rahaścopāṃśu cāliṅge rahasyaṃ tadbhave triṣu

(2.7.978) samau visrambhaviśvāsau bhreṣo bhraṃśo yathocitāt

(2.7.979) abhreṣānyāyakalpāstu deśarūpaṃ samañjasam

(2.7.980) yuktamaupayikaṃ labhyaṃ bhajamānābhinītavat

(2.7.981) nyāyyaṃ ca triṣu ṣaṭ saṃpradhāraṇā tu samarthanam

(2.7.982) avavādastu nirdeśo nideśaḥ śāsanaṃ ca saḥ

(2.7.983) śiṣṭiścājñā ca saṃsthā tu maryādā dhāraṇā sthitiḥ

(2.7.984) sudharaṇā sudhārā strī susthitiḥ sudaśonnatiḥ

(2.7.985) āgo 'parādho mantuśca same tūddānabandhane

(2.7.986) dvipādyo dviguṇo daṇḍo bhāgadheyaḥ karo baliḥ

(2.7.987) ghaṭṭādideyaṃ śulko 'strī prābhṛtaṃ tu pradeśanam

(2.7.988) upāyanamupagrāhyamupahārastathopadā

(2.7.989) yautakādi tu yaddeyaṃ sudāyo haraṇaṃ ca tat

(2.7.990) tatkālastu tadātvaṃ syāduttaraḥ kāla āyatiḥ

(2.7.991) sāndṛṣṭikaṃ phalaṃ sadyaḥ udarkaḥ phalamuttaram

(2.7.992) adṛṣṭaṃ vahnitoyādi dṛṣṭaṃ svaparacakrajam

(2.7.993) mahībhujāmahibhayaṃ svapakṣaprabhavaṃ bhayam

(2.7.994) prakriyā tvadhikāraḥ syāccāmaraṃ tu prakīrṇakam

(2.7.995) nṛpāsanaṃ yattadbhadrāsanaṃ siṃhāsanaṃ tu tat

(2.7.996) haimaṃ chatraṃ tvātapatraṃ rājñastu nṛpalakṣma tat

(2.7.997) bhadrakumbhaḥ pūrṇakumbho bhṛṅgāraḥ kanakālukā

(2.7.998) niveśaḥ śibiraṃ ṣaṇḍhe sajjanaṃ tūparakṣaṇam

(2.7.999) hastyaśvarathapādātaṃ senāṅgaṃ syāccatuṣṭayam

(2.7.1000) dantī dantāvalo hastī dvirado 'nekapo dvipaḥ

(2.7.1001) mataṅgajo gajo nāgaḥ kuñjaro vāraṇaḥ karī

(2.7.1002) ibhaḥ stamberabhaḥ padmī yūthanāthastu yūthapaḥ

(2.7.1003) madotkaṭo madakalaḥ kalabhaḥ kariśāvakaḥ

(2.7.1004) prabhinno garjito mattaḥ samāvudvāntanirmadau

(2.7.1005) hāstikaṃ gajatā vṛnde kariṇī dhenukā vaśā

(2.7.1006) gaṇḍaḥ kaṭo mado dānaṃ vamathuḥ karaśīkaraḥ

(2.7.1007) kumbhau tu piṇḍau śirasastayormadhye viduḥ pumān

(2.7.1008) avagraho lalāṭaṃ syādīṣikā tvakṣikūṭakam

(2.7.1009) apāṅgadeśo niryāṇaṃ karṇamūlaṃ tu cūlikā

(2.7.1010) adhaḥ kumbhasya vāhitthaṃ pratimānamadho 'sya yat

(2.7.1011) āsanaṃ skandhadeśaḥ syātpadmakaṃ bindujālakam

(2.7.1012) pārśvabhāgaḥ pakṣabhāgo dantabhāgastu yo 'grataḥ

(2.7.1013) dvau pūrvapaścājjaṅghādideśau gātrāvare kramāt

(2.7.1014) totraṃ veṇukamālānaṃ bandhastambhe 'tha śṛṅkhale

(2.7.1015) anduko nigaḍo 'strī syādaṅkuśo 'strī sṛṇiḥ striyām

(2.7.1016) dūṣyā (cūṣā) kakṣyā varatrā syātkalpanā sajjanā same

(2.7.1017) praveṇyāstaraṇaṃ varṇaḥ paristomaḥ kutho dvayoḥ

(2.7.1018) vītaṃ tvasāraṃ hastyaśvaṃ vārī tu gajabandhanī

(2.7.1019) ghoṭake vīti (pīti)turagaturaṅgāśvaturaṅgamāḥ

(2.7.1020) vājivāhārvagandharvahayasaindhavasaptayaḥ

(2.7.1021) ājāneyāḥ kulīnāḥ syurvinītāḥ sādhuvāhinaḥ

(2.7.1022) vanāyujāḥ pārasīkāḥ kāmbojāḥ bāhlikā hayāḥ

(2.7.1023) yayuraśvo 'śvamedhīyo javanastu javādhikaḥ

(2.7.1024) pṛṣṭhyaḥ sthaurī sitaḥ karko rathyo voḍhā rathasya yaḥ

(2.7.1025) bālaḥ kiśoro vāmyaśvā vaḍavā vāḍavaṃ gaṇe

(2.7.1026) triṣvāśvīnaṃ yadaśvena dinenaikena gamyate

(2.7.1027) kaśyaṃ tu madhyamaśvānāṃ heṣā hreṣā ca nisvanaḥ

(2.7.1028) nigālastu galoddeśo vṛnde tvaśvīyamāśvavat

(2.7.1029) āskanditaṃ dhauritakaṃ recitam valgitaṃ plutam

(2.7.1030) gatayo 'mūḥ pañca dhārā ghoṇā tu prothamastriyām

(2.7.1031) kavikā tu khalīno 'strī śaphaṃ klībe khuraḥ pumān

(2.7.1032) puccho 'strī lūmalāṅgūle vālahastaśca vāladhiḥ

(2.7.1033) triṣūpāvṛttaluṭhitau parāvṛtte muhurbhuvi

(2.7.1034) yāne cakriṇi yuddhārthe śatāṅgaḥ syandano rathaḥ

(2.7.1035) asau puṣparathaścakrayānaṃ na samarāya yat

(2.7.1036) karṇīrathaḥ pravahaṇaṃ ḍayanaṃ ca samaṃ trayam

(2.7.1037) klībe 'naḥ śakaṭo 'strī syādgantrī kambalivāhyakam

(2.7.1038) śibikā yāpyayānaṃ syāddolā preṅkhāadikāḥ striyām

(2.7.1039) ubhau tu dvaipavaiyāghrau dvīpicarmāvṛte rathe

(2.7.1040) pāṇḍukambalasaṃvītaḥ syandanaḥ pāṇḍukambalī

(2.7.1041) rathe kāmbalavāstrādyāḥ kambalādibhirāvṛte

(2.7.1042) triṣu dvaipādayo rathyā rathakaḍyā rathavraje

(2.7.1043) dhūḥ strī klībe yānamukhaṃ syādrathāṅgamapaskaraḥ

(2.7.1044) cakraṃ rathāṅgaṃ tasyānte nemiḥ strī syātpradhiḥ pumān

(2.7.1045) piṇḍikā nābhirakṣāgrakīlake tu dvayoraṇiḥ

(2.7.1046) rathaguptirvarūtho nā kūbarastu yugandharaḥ

(2.7.1047) anukarṣī dārvadhaḥsthaṃ prāsaṅgo nā yugādyugaḥ

(2.7.1048) sarvaṃ syādvāhanaṃ yānaṃ yugyaṃ patraṃ ca dhoraṇam

(2.7.1049) paramparāvāhanaṃ yattadvainītakamastriyām

(2.7.1050) ādhoraṇā hastipakā hastyārohā niṣādinaḥ

(2.7.1051) niyantā prājitā yantā sūtaḥ kṣattā ca sārathiḥ

(2.7.1052) savyeṣṭhadakṣiṇasthau ca saṃjñā rathakuṭumbinaḥ

(2.7.1053) rathinaḥ syandanārohā aśvārohāstu sādinaḥ

(2.7.1054) bhaṭā yodhāśca yoddhāraḥ senārakṣāstu sainikāḥ

(2.7.1055) senāyāṃ samavetā ye sainyāste sainikāśca te

(2.7.1056) balino ye sahasreṇa sāhasrāste sahasriṇaḥ

(2.7.1057) paridhisthaḥ paricaraḥ senānīrvāhinīpatiḥ

(2.7.1058) kañcuko vārabāṇo 'strī yattu madhye sakañcukāḥ

(2.7.1059) badhnanti tatsārasanamadhikāṅgo 'tha śīrṣakam

(2.7.1060) śīrṣaṇyaṃ ca śirastre 'tha tanutraṃ varma daṃśanam

(2.7.1061) uraśchadaḥ kaṅkaṭako jāgaraḥ kavaco 'striyām

(2.7.1062) āmuktaḥ pratimuktaśca pinaddhaścāpinaddhavat

(2.7.1063) saṃnaddho varmitaḥ sajjo daṃśito vyuḍhakaṅkaṭaḥ

(2.7.1064) triṣvāmuktādayo varmabhṛtāṃ kāvacikaṃ gaṇe

(2.7.1065) padātipattipadagapādātikapadātayaḥ

(2.7.1066) padgaśca padikaścātha pādātaṃ pattisaṃhatiḥ

(2.7.1067) śastrājīve kāṇḍapṛṣṭhāyudhīyāyudhikāḥ samāḥ

(2.7.1068) kṛtahastaḥ suprayogaviśikhaḥ kṛtapuṅkhavat

(2.7.1069) aparāddhapṛṣatko 'sau lakṣyādyaścyutasāyakaḥ

(2.7.1070) dhanvī dhanuṣmāndhānuṣko niṣaṅgyastrī dhanurdharaḥ

(2.7.1071) syātkāṇḍavāṃstu kāṇḍīraḥ śāktīkaḥ śaktihetikaḥ

(2.7.1072) yāṣṭīkapāraśvathikau yaṣṭiparśvathahetikau

(2.7.1073) naistriṃśiko 'sihetiḥ syātsamau prāsikakauntikau

(2.7.1074) carmī phalakapāṇiḥ syātpatākī vaijayantikaḥ

(2.7.1075) anuplavaḥ sahāyaścānucaro 'nucaro 'bhicaraḥ samāḥ

(2.7.1076) purogāgresarapraṣṭhāgrataḥsarapuraḥsarāḥ

(2.7.1077) purogamaḥ purogāmī mandagāmī tu mantharaḥ

(2.7.1078) jaṅghālo 'tijavastulyau jaṅghākarikajāṅghikau

(2.7.1079) tarasvī tvarito vegī prajasvī javano javaḥ

(2.7.1080) jayyo yaḥ śakyate jetuṃ jeyo jetavyamātrake

(2.7.1081) jaitrastu jetā yo gacchatyalaṃ vidviṣataḥ prati

(2.7.1082) so 'bhyamitro 'bhyamitrīyo 'pyabhyamitrīṇa ityapi

(2.7.1083) ūrjasvalaḥ syādūrjasvī ya ūrjo 'tiśayānvitaḥ

(2.7.1084) svādurasvānurasilo rathiko rathiro rathī

(2.7.1085) kāmagāmyanukāmīno hyatyantīnastathā bhṛśam

(2.7.1086) śūro vīraśca vikrānto jetā jiṣṇuśca jitvaraḥ

(2.7.1087) sāṃyugīno raṇe sādhuḥ śastrajīvādayastriṣu

(2.7.1088) dhvajinī vāhinī senā pṛtanānīkinī camūḥ

(2.7.1089) varūthinī balaṃ sainyaṃ cakraṃ cānīkamastriyām

(2.7.1090) vyūhastu balavinyāso bhedādaṇḍādayo yudhi

(2.7.1091) pratyāsāro vyūhapārṣṇiḥ sainyapṛṣṭhe pratigrahaḥ

(2.7.1092) ekebhaikarathā tryaśvā pattiḥ pañcapadātikā

(2.7.1093) pattyaṅgaistriguṇaiḥ sarvaiḥ kramādākhyā yathottaram

(2.7.1094) senāmukhaṃ gulmagaṇau vāhinī pṛtanā camūḥ

(2.7.1095) anīkinī daśānīkinyakṣauhiṇyatha saṃpadi

(2.7.1096) saṃpattiḥ śrīśca lakṣmīśca vipattyāṃ vipadāpadau

(2.7.1097) āyudhaṃ tu praharaṇaṃ śastramastramathāstriyau

(2.7.1098) dhanuścāpau dhanvaśarāsanakodaṇḍakārmukam

(2.7.1099) iṣvāso 'pyatha karṇasya kālapṛṣṭhaṃ śarāsanam

(2.7.1100) kapidhvajasya gāṇḍīvagāṇḍivau puṃnapuṃsakau

(2.7.1101) koṭirasyāṭanī godhātale jyāghātavāraṇe

(2.7.1102) lastakastu dhanurmadhyaṃ morvī jyā śiñjinī guṇaḥ

(2.7.1103) syātpratyālīḍhamālīḍhamityādi sthānapañcakam

(2.7.1104) lakṣyaṃ lakṣaṃ śaravyaṃ ca śarābhyāsa upāsanam

(2.7.1105) pṛṣatkabāṇaviśikhā ajihmagakhagāśugāḥ

(2.7.1106) kalambamārgaṇaśarāḥ patrī ropa iṣurdvayoḥ

(2.7.1107) prakṣveḍanāstu nārācāḥ pakṣo vājastriṣūttare

(2.7.1108) nirastaḥ prahite bāṇe viṣākte digdhaliptakau

(2.7.1109) tūṇopāsaṅgatūṇīraniṣaṅgā iṣudhirdvayoḥ

(2.7.1110) tūṇyāṃ khadge tu nistriṃśacandrahāsāsiriṣṭayaḥ

(2.7.1111) kaukṣeyako maṇḍalāgraḥ karavālaḥ kṛpāṇavat

(2.7.1112) tsaruḥ khaḍgādimuṣṭau syānmekhalā tannibandhanam

(2.7.1113) phalako 'strī phalaṃ carma saṃgrāho muṣṭirasya yaḥ

(2.7.1114) drughaṇo mudgaraghanau syādīlī karavālikā

(2.7.1115) bhindipālaḥ sṛgastulyau parighaḥ parighātinaḥ

(2.7.1116) dvayoḥ kuṭhāraḥ svadhitiḥ paraśuśca paraśvadhaḥ

(2.7.1117) syācchstrī cāsiputrī ca churikā cāsidhenukā

(2.7.1118) vā puṃsi śalyaṃ śaṅkurnā sarvalā tomaro 'striyām

(2.7.1119) prāsastu kuntaḥ koṇastu striyaḥ pālyaśrikoṭayaḥ

(2.7.1120) sarvābhisāraḥ sarvaughaḥ sarvasannahanārthakaḥ

(2.7.1121) lohābhisāro 'strabhṛtāṃ rājñānāṃ nīrājanāvidhiḥ

(2.7.1122) yatsenayābhigamanamarau tadabhiṣeṇanam

(2.7.1123) yātrā vrajyābhiniryāṇaṃ prasthānaṃ gamanaṃ gamaḥ

(2.7.1124) syādāsāraḥ prasaraṇaṃ pracakraṃ calitārthakam

(2.7.1125) ahitānpratyabhītasya raṇe yānamabhikramaḥ

(2.7.1126) vaitālikā bodhakarāścākrikā ghāṇṭikārthakāḥ

(2.7.1127) syurmāgadhāstu magadhā bandinaḥ stutipāṭhakāḥ

(2.7.1128) saṃśaptakāstu samayāt saṃgrāmādanivartinaḥ

(2.7.1129) reṇurdvayoḥ striyāṃ dhūliḥ pāṃsurnā na dvayo rajaḥ

(2.7.1130) cūrṇe kṣodaḥ samutpiñjapiñjalau bhṛśamākule

(2.7.1131) patākā vaijayantī syātketanaṃ dhvajamastriyām

(2.7.1132) sā vīrāśaṃsanaṃ yuddhabhūmiryātibhayapradā

(2.7.1133) ahaṃ pūrvamahaṃ pūrvamityahaṃpūrvikā striyām

(2.7.1134) āhopuruṣikā darpādyā syātsaṃbhāvanātmani

(2.7.1135) ahamahamikā tu sā syāt parasparaṃ yo bhavatyahaṅkāraḥ

(2.7.1136) draviṇaṃ taraḥ sahobalaśauryāṇi sthāma śuṣmaṃ ca

(2.7.1137) śaktiḥ parākramḥ prāṇo vikramastvatiśaktitā

(2.7.1138) vīrapāṇaṃ tu yatpānaṃ vṛtte bhāvini vā raṇe

(2.7.1139) yuddhamāyodhanaṃ janyaṃ praghanaṃ pravidāraṇam

(2.7.1140) mṛdhamāskandanaṃ saṃkhyaṃ samīkaṃ sāṃparāyikam

(2.7.1141) astriyāṃ samarānīkaraṇāḥ kalahavigrahau

(2.7.1142) saṃprahārābhisaṃpāta kalisaṃsphoṭa saṃyugāḥ

(2.7.1143) abhyāmarda samāghaāta saṃgrāmābhyāgamāhavāḥ

(2.7.1144) samudāyaḥ striyaḥ saṃyatsamityājisamidyudhaḥ

(2.7.1145) niyuddhaṃ bāhuyuddhe 'tha tumulaṃ raṇasaṃkule

(2.7.1146) kṣvedā tu siṃhanādaḥ syāt kariṇāṃ ghaṭanā ghaṭā

(2.7.1147) krandanaṃ yodhasaṃrāvo bṛṃhitaṃ kariga{ji}ṛtam

(2.7.1148) visphāro dhanuṣaḥ svānaḥ patāhādambarao samau

(2.7.1149) prasabhaṃ tu balātkāro haṭho 'tha skhalitaṃ chalam

(2.7.1150) ajanyaṃ klībamutpāta upasa{ga}ṛḥ samaṃ trayam

(2.7.1151) mū{chā}ṛ tu kaśmalaṃ moho.āpyavama{da}ṛs tu pīdanam

(2.7.1152) abhyavaskandanaṃ tvabhyāsādanaṃ vijayo jayaḥ

(2.7.1153) vairaśuddhiḥ pratīkāro vairani{ya}ṛātanaṃ ca sā

(2.7.1154) pradrāvoddrāvasandrāva sandāvā vidravo dravaḥ

(2.7.1155) apakramo 'payānaṃ ca raṇe bhaṃgaḥ parājayaḥ

(2.7.1156) parājitaparābhūtau triṣu naṣṭatirohitau

(2.7.1157) pramāpaṇaṃ niba{ha}ṛṇaṃ nikāraṇaṃ viśāraṇam

(2.7.1158) pravāsanaṃ parāsanaṃ niṣūdanaṃ nihiṃsanam

(2.7.1159) ni{vā}ṛsanaṃ saṃjñapanaṃ ni{ga}ṛnthanamapāsanam

(2.7.1160) nista{ha}ṛṇaṃ nihananaṃ kṣaṇanaṃ pariva{ja}ṛnam

(2.7.1161) ni{vā}ṛpaṇaṃ viśasanaṃ māraṇaṃ pratighātanam

(2.7.1162) udvāsana pramathana krathanojjāsanāni ca

(2.7.1163) ālambhapiñjaviśaraghātonmāthavadhā api

(2.7.1164) syāt pañcatā kāladharmo diṣṭāntaḥ pralayo 'tyayaḥ

(2.7.1165) anto nāśo dvayor mṛtyur maraṇaṃ nidhano 'striyām

(2.7.1166) parāsuprāptapaṃcatvaparetapretasaṃsthitāḥ

(2.7.1167) mṛtapramītau triṣvete, citā cityā citiḥ striyām

(2.7.1168) kabandho 'strī kriyā yuktamapamūrdhakalevaram

(2.7.1169) śmaśānaṃ syāt pitṛvanaṃ kuṇapaḥ śavamastriyām

(2.7.1170) pragrahopagrahau bandyāṃ, kārā syāt bandhanālaye

(2.7.1171) pūṃsi bhūgnyasavaḥ prāṇāś caivaṃ, jīvo 'sudhāraṇam

(2.7.1172) āyur jīvitakālo, nā jīvatur jīvanauṣadham | iti kṣatriyavargaḥ


vaiśyavargaḥ|


(2.8.1173) ūravya ūruja aryā vaiśyā bhūmispṛśo viśaḥ | atha vaiśyavargaḥ

(2.8.1174) ājīvo jīvikā vā{tā}ṛ vṛttir va{ta}ṛnajīvane

(2.8.1175) striyāṃ kṛṣiḥ pāśupālyaṃ vāṇijyaṃ ceti vṛttayaḥ

(2.8.1176) sevā śvavṛttiranṛtaṃ kṛśiruñchaśilaṃ tvṛtam

(2.8.1177) dve yācitāyācitayor yathāsaṃkhyṃ mṛtāmṛte

(2.8.1178) satyānṛtaṃ vaṇigbhāvaḥ, syādṛṇaṃ pa{yu}ṛdañcanam

(2.8.1179) uddhāro '{tha}ṛprayogas tu kusīdaṃ vṛddhijīvikā

(2.8.1180) yāñcayāptaṃ yācitakaṃ nimayādāpamityakam

(2.8.1181) uttama{ṇā}ṛ 'dhama{ṇau}ṛ dvau prayoktṛ grāhakau kramāt

(2.8.1182) kusīdiko vā{dhu}ṛṣiko vṛddhyājīvaś ca vārdhuṣiḥ

(2.8.1183) kṣetrājīvaḥ ka{ṣa}ṛkaśca kṛṣikaś ca kṛṣīvalaḥ

(2.8.1184) kṣetraṃ vraiheyaśāleyaṃ vrīhiśālyudbhavocitam

(2.8.1185) yavyaṃ yavakyaṃ yaṣṭikyaṃ yavādibhavanaṃ hi yat

(2.8.1186) tilyatailīnavan māṣomāṇubhaṅgādvirūpatā

(2.8.1187) maudgīnakaudravīṇādi śeṣadhānyodbhavakṣamam

(2.8.1188) śākakṣetrādike śākaśākataṃ śākaśākinam

(2.8.1189) bījākṛtaṃ tūprakṛṣṭe sītyaṃ kṛṣṭaṃ ca halyavat

(2.8.1190) triguṇākṛtaṃ tṛtīyākṛtaṃ trihalyaṃ trisītyamapi tasmin

(2.8.1191) dviguṇākṛte tu sa{va}ṛṃ pū{va}ṛṃ śambākṛtamapīha

(2.8.1192) droṇāḍhakādi vāpādau drauṇikāḍhakikādayaḥ

(2.8.1193) Kharīvāpas tu khārīka uttma{ṇā}ṛdayas triṣu

(2.8.1194) punnapuṃsakayor vapraḥ kedāraḥ kṣetramasya tu

(2.8.1195) kaidārakaṃ syāt kaidā{ya}ṛṃ kṣetraṃ kaidārikaṃ gaṇe

(2.8.1196) loṣṭāni leṣṭavaḥ puṃsi koṭiśo loṣṭabhedanaḥ

(2.8.1197) prājanaṃ todanaṃ totraṃ khanitramavadāraṇe

(2.8.1198) dātraṃ lavitramābandho yotraṃ yoktramatho phalam

(2.8.1199) nirīṣaṃ kuṭakaṃ phālaḥ kṛṣako lāṃgalaṃ halam

(2.8.1200) godāraṇaṃ ca sīro 'tha śamyā strī yugakīlakaḥ

(2.8.1201) īṣa lāṃgaladaṃḍaḥ syāt sīta lāṅgalapaddhatiḥ

(2.8.1202) puṃsi medhiḥ khale dāru nyastaṃ yat paśubandhane

(2.8.1203) āśur vrīhiḥ pāṭalaḥ syācchitaśūkayavau samau

(2.8.1204) tokmas tu tatra harite kalāyas tu satīnakaḥ

(2.8.1205) hareṇureṇukau cāsmin koradūṣas tu kodravaḥ

(2.8.1206) maṃgalyako masūro 'tha makuṣṭhaka mayuṣṭhakau

(2.8.1207) vanamudge sa{ṣa}ṛpe tu dvau taṃtubhakadambakau

(2.8.1208) siddhārthas tveṣa dhavalo godhūmaḥ sumanaḥ samau

(2.8.1209) syād yāvakas tu kulmāṣaś caṇako harimanthakaḥ

(2.8.1210) dvau tile tilapejaś ca tilapiñjaś ca niṣphale

(2.8.1211) kṣavaḥ kṣutābhijanano rājikā kṛṣṇikāsurī

(2.8.1212) striyau kaṅgupriyaṅgū dve atasī syādumā kṣumā

(2.8.1213) mātulānī tu bhaṅgāyāṃ vrīhi bhedas tvaṇuḥ pumān

(2.8.1214) kiṃśāruḥ sasyaśūkaṃ syāt kaṇiśaṃ sasyamañjarī

(2.8.1215) dhānyaṃ vrīhiḥ stambakariḥ stambo gucchas tṛṇādinaḥ

(2.8.1216) nāḍī nālaṃ ca kāṇḍo 'sya palālostrī sa niṣphalaḥ

(2.8.1217) kaḍaṅgaro busaṃ klībe dhānyatvaci tuṣaḥ pumān

(2.8.1218) śūko 'strī ślakṣṇatīkṣṇāgre śamī śimbā triṣūttare

(2.8.1219) ṛddhamāvasitaṃ dhānyaṃ pūtaṃ tu bahulīkṛtam

(2.8.1220) māṣādayaḥ śamīdhānye śūkadhānye yavādayaḥ

(2.8.1221) śālayaḥ kalamādyāś ca ṣaṣṭikādyāś ca puṃsyamī

(2.8.1222) tṛṇadhānyāni nīvārāḥ strī gavedhur gavedhukā

(2.8.1223) ayograṃ musalo 'strī syādudūkhalamulūkhalam

(2.8.1224) prasphoṭanaṃ śū{pa}ṛmastrī cālanī tita{u}ḥ pumān

(2.8.1225) syūtaprasevau kaṇḍolapiṭau kaṭakiliñjakau

(2.8.1226) samānau rasavatyāṃ tu pākasthānamahānase

(2.8.1227) paurogavas tadadhyakṣaḥ sūpakārās tu ballavāḥ

(2.8.1228) ārālikā āndhasikāḥ sūdā audanikā guṇāḥ

(2.8.1229) āpūpikaḥ kāndaviko bhakṣyakāra ime triṣu

(2.8.1230) aśmantamuddhānamadhiśrayaṇī cullirantikā

(2.8.1231) aṅgāradhānika.āṃgāraśakaṭyapi hasantyapi

(2.8.1232) hasanyapyatha na strī syādaṅgāro 'lātamulmukam

(2.8.1233) klībe 'mbarīpaṃ bhrāṣṭro nā kandur vā svedanī striyām

(2.8.1234) aliñjaraḥ syānmaṇikaṃ ka{ka}ṛ{yya}ṛlur galantikā

(2.8.1235) piṭharaḥ sthālyukhā kuṇḍaṃ kalaśas tu triṣu dvayoḥ

(2.8.1236) ghaṭaḥ kuṭanipāvastrī śarāvo va{dha}ṛmānakaḥ

(2.8.1237) ṛjīṣaṃ piṣṭapacanaṃ kaṃso 'strī pānabhājanam

(2.8.1238) kutūḥ kṛtteḥ snehapātraṃ saivālpā kutupaḥ pumān

(2.8.1239) sa{va}ṛmāvapanaṃ bhāṇḍaṃ pātrāmatre ca bhājanam

(2.8.1240) da{vi}ṛḥ kambiḥ khajākā ca syāt taddūr dāruhastakaḥ

(2.8.1241) astrī śākaṃ haritakaṃ śigrurasya tu nāḍikā

(2.8.1242) kalambaś ca kadambaś ca veṣavāra upaskaraḥ

(2.8.1243) tintiḍīkaṃ ca cukraṃ ca vṛkṣāmlamatha vellajam

(2.8.1244) marīcaṃ kolakaṃ kṛṣṇabhūṣaṇaṃ dha{ma}ṛpattanam

(2.8.1245) jīrako jaraṇo 'jāji kaṇāḥ kṛṣṇe tu jīrake

(2.8.1246) suṣavī kāravī pṛthvī pṛthuḥ kālopakuñjikā

(2.8.1247) ārdrakaṃ śṛṅgaberaṃ syādatha chatrā vitunnakam

(2.8.1248) kustumbaru ca dhānyākamatha śuṇṭhī mahauṣadham

(2.8.1249) strīnapuṃsakayorviśvaṃ nāgaraṃ viśvabheṣajam

(2.8.1250) āranālakasauvīrakulmāṣa 'bhiśutāni ca

(2.8.1251) avantisomadhānyāmlakuñjalāni ca kāñjike

(2.8.1252) sahasravedhi jatukaṃ balhīkaṃ hiṅgu rāmaṭham

(2.8.1253) tatpatrī kāravī pṛthvī bāṣpikā kabarī pṛthuḥ

(2.8.1254) niśākhyā kāñcanī pītā haridrā varava{ṇi}ṛnī

(2.8.1255) sāmudraṃ yat tu lavaṇamakṣīvaṃ vaśiraṃ ca tat

(2.8.1256) saindhavo 'strī śītaśivaṃ māṇimanthaṃ ca sindhuje

(2.8.1257) raumakaṃ vasukaṃ pākyaṃ biḍaṃ ca kṛtake dvayam

(2.8.1258) sauvarcale 'kṣarucake tilakaṃ tatra mecake

(2.8.1259) matsyanḍī phāṇitaṃ khaṇḍavikāre śarkarā sitā

(2.8.1260) kūrcikā kṣīravikṛtiḥ syādrasālā tu mārjitā

(2.8.1261) syāttemanaṃ tu niṣṭhānaṃ triliṅgā vāsitāvadheḥ

(2.8.1262) śūlākṛtaṃ bhaṭitraṃ ca śūlyamukhyaṃ tu paiṭharam

(2.8.1263) praṇītamupasaṃpannaṃ prayastaṃ syātsusaṃskṛtam

(2.8.1264) syātpicchilaṃ tu vijilaṃ saṃmṛṣṭaṃ śodhitaṃ same

(2.8.1265) cikkaṇaṃ masṛṇaṃ snigdhaṃ tulye bhāvitavāsite

(2.8.1266) āpakkaṃ paulirabhyūṣo lājāḥ puṃbhūmni cākṣatāḥ

(2.8.1267) pṛthakaḥ syāccipiṭako dhānā bhṛṣṭayave striyaḥ

(2.8.1268) pūpo 'pūpaḥ piṣṭakaḥ syātkarambho dadhisaktavaḥ

(2.8.1269) bhissā strī bhaktamandho 'nnamodano 'strī sa dīdiviḥ

(2.8.1270) bhissaṭā dagdhikā sarvarasāgre maṇḍamastriyām

(2.8.1271) māsarācāmanisrāvā maṇḍe bhaktasamudbhave

(2.8.1272) yavāgūruṣṇikā śrāṇā vilepī taralā ca sā

(2.8.1273) mrakṣaṇābhyañjane tailaṃ kṛsarastu tilaudanaḥ

(2.8.1274) gavyaṃ triṣu gavāṃ sarvaṃ goviḍgomayastriyām

(2.8.1275) tattu śuṣkaṃ karīṣo 'strī dugdhaṃ kṣīraṃ payassamam

(2.8.1276) payasyamājyadadhyādi trapsyaṃ dadhi dhanetarat

(2.8.1277) ghṛtamājyaṃ haviḥ sarpir navanītaṃ navodghṛtam

(2.8.1278) tattu haiyaṅgavīnaṃ yat hyoghodohodbhavaṃ gṛtam

(2.8.1279) danḍāhataṃ kālaśeyamariṣṭamapi gorasaḥ

(2.8.1280) takraṃ hyudaśvin mathitaṃ pādāmbvardhāmbu nirjalam

(2.8.1281) manḍam dadhibhavaṃ mastu pīyūṣo 'bhinavaṃ payaḥ

(2.8.1282) aśanāyā bubhukṣā kṣud grāsastu kavalaḥ pumān

(2.8.1283) sapītiḥ strī tulyapānaṃ sagdhiḥ strī sahabhojanam

(2.8.1284) udanyā tu pipāsā tṛṭ tarpo jagdhistu bhojanam

(2.8.1285) jemanaṃ leha āhāro nighāso nyāda ityapi

(2.8.1286) sauhityaṃ tarpaṇaṃ tṛptiḥ phelā bhuktasamujjhitam

(2.8.1287) kāmaṃ prakāmaṃ paryāptaṃ nikāmeṣṭaṃ yathepsitam

(2.8.1288) gope gopāla gosaṃkhya godhugābhīra vallavāḥ

(2.8.1289) gomahiṣyādikaṃ pādabandhanaṃ dvau gavīśvare

(2.8.1290) gomān gomī gokulaṃ tu godhanaṃ syātgavāṃ vraje

(2.8.1291) triṣvāśitaṃgavīnaṃ tadgāvo yatrāśitāḥ purā

(2.8.1292) ukṣā bhadro balīvarda ṛṣabho vṛṣabho vṛṣaḥ

(2.8.1293) anaḍvān saurabheyo gaurukṣṇāṃ saṃhatiraukṣakam

(2.8.1294) gavyā gotrā gavāṃ vatsadhenvor vātsakadhainuke

(2.8.1295) ukṣā mahān mahokṣaḥ syādvṛddhokṣastu jaradgavaḥ

(2.8.1296) utpanna ukṣā jātokṣaḥ sadyo jātastu tarṇakaḥ

(2.8.1297) śakṛtkaristu vatsasyād damyavatsatarau samau

(2.8.1298) ārṣabhyaḥ ṣaṇḍatāyogyaḥ ṣaṇḍo gopatiriṭcaraḥ

(2.8.1299) skandhadeśe svasya vahaḥ sāsnā tu galakambalaḥ

(2.8.1300) syānnastitastu nasyotaḥ praṣṭhavāḍ yugapārśvagaḥ

(2.8.1301) yugādīnāṃ tu voḍhāro yugyaprāsaṃgyaśākaṭāḥ

(2.8.1302) khanati tena tadvoḍhāsyedaṃ hālikasairikau

(2.8.1303) dhurvahe dhurya dhaureya dhurīṇāḥ sadhurandharāḥ

(2.8.1304) ubhāvekadhurīṇaikadhurāvekadhurāvahe

(2.8.1305) sa tu sarvadhurīṇaḥ syādyo vai sarvadhurāvahaḥ

(2.8.1306) māheyī saurabheyī gaurusrā mātā ca śṛṅgiṇī

(2.8.1307) arjunyaghnyā rohiṇī syāduttamā goṣu naucikī

(2.8.1308) varṇādibhedātsaṃjñāḥ syuḥ śabalīdhavalādayaḥ

(2.8.1309) dvihāyanī dvivarṣā gaurekābdā tvekahāyanī

(2.8.1310) caturabdā caturhāṇyevaṃ tryabdā trihāyaṇī

(2.8.1311) vaśā vandhyāvatokā tu sravadgarbhātha sandhinī

(2.8.1312) ākrāntā vṛṣabheṇātha vehad garbhopaghātinī

(2.8.1313) kālyopasaryā prajane praṣṭhauhī bālagarbhiṇī

(2.8.1314) syādacaṇḍī tu sukarā bahusūtiḥ pareṣṭukā

(2.8.1315) ciraprasūtā baṣkayaṇī dhenuḥ syātnavasūtikā

(2.8.1316) suvratā sukhasandohyā pīnodhnī pīvarastanī

(2.8.1317) droṇakṣīrā droṇadugdhā dhenuṣyā bandhake sthitā

(2.8.1318) samāṃsamīnā sā yaiva prativarṣaprasūtaye

(2.8.1319) ūdhastu klībamāpīnaṃ samau śivakakīlakau

(2.8.1320) na pumsi dāma sandānaṃ paśurajjustu dāmanī

(2.8.1321) vaiśākhamanthamanthāna manthāno manthadanḍake

(2.8.1322) kuṭharo danḍaviṣkambho manthanī gargarī same

(2.8.1323) uṣṭre kramelakamayamahāṅgāḥ karabhaḥ śiśuḥ

(2.8.1324) karabhāḥ syuḥ śṛṅkhalakā dāravaiḥ pādabandhanaiḥ

(2.8.1325) ajā cchāgī śubhacchāgabastacchagalakā aje

(2.8.1326) meḍhrorabhroraṇorṇāyu meṣa vṛṣṇaya eḍake

(2.8.1327) uṣṭrorabhrājavṛnde syādauṣṭrakaurabhrakājakam

(2.8.1328) cakrīvantastu vāleyā rāsabhā gardabhāḥ kharāḥ

(2.8.1329) vaidehakaḥ sārthavāho naigamo vāṇijo vaṇik

(2.8.1330) paṇyājīvo hyāpaṇikaḥ krayavikrayikaśca saḥ

(2.8.1331) vikretā syādvikrayikaḥ krāyikakrayikau samau

(2.8.1332) vāṇijyaṃ tu vaṇijyā syān mūlyaṃ vasno 'pyavakrayaḥ

(2.8.1333) nīvī paripaṇo mūladhanaṃ lābho 'dhikaṃ phalam

(2.8.1334) paridānaṃ parīvarto naimeyaniyamāvapi

(2.8.1335) pumānupanidhirnyāsaḥ pratidānaṃ tadarpaṇam

(2.8.1336) kraye prasāritaṃ krayyaṃ kreyaṃ kretavyamātrake

(2.8.1337) vikreyaṃ paṇitavyaṃ ca paṇyaṃ krayyādayastriṣu

(2.8.1338) klībe satyāpanaṃ satyaṅkāraḥ satyākṛtiḥ striyām

(2.8.1339) vipaṇo vikrayaḥ saṃkhyāḥ saṃkhyeye hyādaśa triṣu

(2.8.1340) viṃśatyādyāḥ sadaikatve sarvāḥ saṃkhyeyasaṃkhyayoḥ

(2.8.1341) saṃkhyārthe dvibahutve stas tāsu cānavateḥ striyaḥ

(2.8.1342) paṅkteḥ śatasahasrādi kramāddaśaguṇottaram

(2.8.1343) yautavaṃ druvayaṃ pāyyamiti mānārthakaṃ trayam

(2.8.1344) mānaṃ tulāṅguliprasthair guñjāḥ pañjādyamāṣakaḥ

(2.8.1345) te ṣoḍaśākṣaḥ karṣo 'strī palaṃ karṣacatuṣṭayam

(2.8.1346) suvarṇabistau hemno 'kṣe kurubistastu tatpale

(2.8.1347) tulā striyāṃ palaśataṃ bhāraḥ syādviṃśatistulāḥ

(2.8.1348) ācito daśa bhārāḥ syuḥ śākaṭo bhāra ācitaḥ

(2.8.1349) kārṣāpaṇaḥ kārṣikaḥ syāt kārṣike tāmrike paṇaḥ

(2.8.1350) astriyāmāḍhakadroṇau khārī vāho nikuñcakaḥ

(2.8.1351) kuḍavaḥ prastha ityādyāḥ parimāṇārthakāḥ pṛthak

(2.8.1352) pādasturīyo bhāgaḥ syādaṃśabhāgau tu vaṇṭake

(2.8.1353) dravyaṃ vittaṃ svāpateyaṃ rikthamṛkthaṃ dhanaṃ vasu

(2.8.1354) hiraṇyaṃ draviṇaṃ dyumnamartharaivibhavā api

(2.8.1355) syātkośaśca hiraṇyaṃ ca hemarūpye kṛtākṛte

(2.8.1356) tābhyāṃ yadanyat tatkupyaṃ rūpyaṃ tad dvayamāhatam

(2.8.1357) gārutmataṃ marakatamaśmagarbho harinmaṇiḥ

(2.8.1358) śoṇaratnaṃ lohitakaḥ padmarāgo 'tha mauktikam

(2.8.1359) muktātha vidrumaḥ puṃsi pravālaṃ punnapuṃsakam

(2.8.1360) ratnaṃ maṇirdvayoraśmajātau muktādike 'pi ca

(2.8.1361) svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hemakāṭakam

(2.8.1362) tapanīyaṃ śātakumbhaṃ gāṅgeyaṃ bharma karvuram

(2.8.1363) cāmīkaraṃ jātarūpaṃ mahārajatakāñcane

(2.8.1364) rukmaṃ kārtasvaraṃ jāmbūnadamaṣṭāpado 'striyām

(2.8.1365) alaṅkārasuvarṇaṃ yacchṛṅgīkanakamityadaḥ

(2.8.1366) durvarṇaṃ rajataṃ rūpyaṃ kharjūraṃ śvetamityapi

(2.8.1367) rītiḥ striyāmārakūṭo na striyāmatha tāmrakam

(2.8.1368) śulbaṃ mlecchamukhaṃ dvyaṣṭavariṣṭodumbarāṇi ca

(2.8.1369) loho 'strī śastrakaṃ tīkṣṇaṃ pinḍaṃ kālāyasāyasī

(2.8.1370) aśmasāro 'tha maṇḍūraṃ siṃhāṇamapi tanmale

(2.8.1371) sarvaṃ ca taijasaṃ lauhaṃ vikārastvayasaḥ kuśī

(2.8.1372) kṣāraḥ kāco 'tha capalo rasaḥ sūtaśca pārade

(2.8.1373) gavalaṃ māhiṣaṃ śṛṅgamabhrakaṃ girijāmale

(2.8.1374) srotoñjanaṃ tu mauvīraṃ kāpotāñjanayāmune

(2.8.1375) tutthāñjanaṃ śikhigrīvaṃ vitunnakamayūrake

(2.8.1376) karparī dāviṃkākkātodbhavaṃ tutthaṃ rasāñjanam

(2.8.1377) rasagarbhaṃ tārkṣyaśailaṃ gandhāśmani tu gandhikaḥ

(2.8.1378) saugandhikaśca cakṣuṣyākulālyau tu kulatthikā

(2.8.1379) rītipuṣpaṃ puṣpake tu puṣpakaṃ kusumāñjanam

(2.8.1380) piñjaraṃ pītanaṃ tālamālaṃ ca haritālake

(2.8.1381) gaireyamarthyaṃ girijamaśmajaṃ ca śilājatu

(2.8.1382) volagandharasaprāṇapiṇḍagoparasāḥ samāḥ

(2.8.1383) ḍiṇḍīro 'bdhikaphaḥ phenaḥ sindūraṃ nāgasaṃbhavam

(2.8.1384) nāgasīsakayogeṣṭavaprāṇi triṣu piñcaṭam

(2.8.1385) raṅgavaṅge atha picus tūlo 'tha kamalottaram

(2.8.1386) syātkusumbhaṃ vahniśikhaṃ mahārajanamityapi

(2.8.1387) meṣakambala ūrṇāyuḥ śaśorṇaṃ śaśalomani

(2.8.1388) madhu kṣaudraṃ mākṣikādi madhūcchiṣṭaṃ tu sikthakam

(2.8.1389) manaḥśilā manoguptā manohvā nāgajihvikā

(2.8.1390) naipālī kunaṭī golā yavakṣāro yavāgrajaḥ

(2.8.1391) pākyo 'tha sarjikākṣāraḥ kāpotaḥ sukhavarcakaḥ

(2.8.1392) sauvarcalaṃ syādrucakaṃ tvakkṣīrī vaṃśarocanā

(2.8.1393) śigrujaṃ śvetamāricaṃ moraṭaṃ mūlamaikṣavam

(2.8.1394) granthikaṃ pippalīmūlaṃ caṭikāśira ityapi

(2.8.1395) golomī bhūtakeśo nā patrāṅgaṃ raktacandanam

(2.8.1396) trikaṭu tryūpaṇaṃ vyopaṃ triphalā tu phalatrikam

| iti vaiśyavargaḥ 9, atra mūlaślokāḥ 111


śūdravargaḥ|


(2.8.1397) śūdrāś cāvaravarṇāś ca vṛṣalāś ca jaghanyajāḥ | atha śūdravargaḥ

(2.8.1398) ācaṇḍālāt tu saṃkīrṇā ambaṣṭhakaraṇādayaḥ

(2.8.1399) śūdrāviśos tu karaṇo 'mbaṣṭho vaiśyādvijanmanoḥ

(2.8.1400) śūdrākṣatriyayorugro māgadhaḥkṣatriyāviśoḥ

(2.8.1401) māhiṣo 'ryākṣatriyayoḥ kṣattāryāśūdrayoḥ sutaḥ

(2.8.1402) brāhmaṇyāṃ kṣatriyāt sūtas tasyāṃ vaidehako viśaḥ

(2.8.1403) rathakāras tu māhiṣyāt karaṇyāṃ yasya saṃbhavaḥ

(2.8.1404) syāc caṇḍālas tu janito brāhmaṇyāṃ vṛṣalena yaḥ

(2.8.1405) kāruḥ śilpī saṃhatais tair dvayoḥ śreṇiḥ sajātibhiḥ

(2.8.1406) kulakaḥ syāt kulaśreṣṭhī mālākāras tu mālikaḥ

(2.8.1407) kumbhakāraḥ kulālaḥ syāt palagaṇḍas tu lepakaḥ

(2.8.1408) tantuvāyaḥ kuvindaḥ syāt tunnavāyas tu saucikaḥ

(2.8.1409) raṅgājīvaś citrakaraḥ śastramārjo 'si dhāvakaḥ

(2.8.1410) pādakṛc carmakāraḥ syād vyokāro lohakārakaḥ

(2.8.1411) nāḍindhamaḥ svarṇakāraḥ kalādo rukmakārakaḥ

(2.8.1412) syācchāṅkhikaḥ kāmbavikaḥ śaulbikas tāmrakuṭṭakaḥ

(2.8.1413) takṣā tu vardhakis tvaṣṭā rathakāraś ca kāṣṭhataṭ

(2.8.1414) grāmādhīno grāmatakṣaḥ kauṭatakṣo 'nadhīnakaḥ

(2.8.1415) kṣurī muṇḍī divākīrtināpitāntāvasāyinaḥ

(2.8.1416) nirṇejakaḥ syād rajakaḥ śauṇḍiko maṇḍahārakaḥ

(2.8.1417) jābālaḥ syādajājīvo devājīvas tu devalaḥ

(2.8.1418) syān māyā śāmbarī māyākāras tu pratihārakaḥ

(2.8.1419) śailālinas tu śailūṣā jāyājīvāḥ kṛśāśvinaḥ

(2.8.1420) bharatā ityapi naṭāś cāraṇās tu kuśīlavāḥ

(2.8.1421) mārdaṅgikā maurajikāḥ pāṇivādās tu pāṇighāḥ

(2.8.1422) veṇudhmāḥ syur vaiṇavikā vīṇāvādās tu vaiṇikāḥ

(2.8.1423) jīvāntakaḥ śākuniko dvau vāgurikajālikau

(2.8.1424) vaitaṃsikaḥ kauṭikaś ca māṃsikaś ca samaṃ trayam

(2.8.1425) bhṛtako bhṛtibhuk karmakaro vaitaniko 'pi saḥ

(2.8.1426) vārtāvaho vaivadhiko bhāravāhas tu bhārikaḥ

(2.8.1427) vivarṇaḥ pāmaro nīcaḥ prākṛtaś ca pṛthagjanaḥ

(2.8.1428) nihīno 'pasado jālmaḥ kṣullakaś cetaraś ca saḥ

(2.8.1429) bhṛtye dāseradāseyadāsagopyakaceṭakāḥ

(2.8.1430) niyojyakiṅkarapraiṣyabhujiṣyaparicārakāḥ

(2.8.1431) parācitapariskandaparajātaparaidhitāḥ

(2.8.1432) māndas tundaparimṛja ālasyaḥ śītako 'laso 'nuṣṇaḥ

(2.8.1433) dakṣe tu caturapeśalapaṭavaḥ sūtthāna uṣṇaś ca

(2.8.1434) caṇḍālaplavamātaṅgadivākīrtijanaṅgamāḥ

(2.8.1435) nipādaśvapacāvantevāsicāṇḍālapukkasāḥ

(2.8.1436) bhedāḥ | kirātaśabarapulindā mlecchajātayaḥ

(2.8.1437) vyādho mṛgavadhājīvo mṛgayur lubdhako 'pi saḥ

(2.8.1438) kauleyakaḥ sārameyaḥ kukkuro mṛgadaṃśakaḥ

(2.8.1439) śunako bhapakaḥ śvā syādalarkas tu sa yogitaḥ

(2.8.1440) śvā viśvakadrur mṛgayākuśalaḥ saramā śunī

(2.8.1441) viṭcaraḥ sūkaro grāmyo varkaras taruṇaḥ paśuḥ

(2.8.1442) ācchodanaṃ mṛgavyaṃ syādākheṭomṛgayā striyām

(2.8.1443) dakṣiṇārur lubdhayogād dakṣiṇermā kuraṅgakaḥ

(2.8.1444) cauraikāgārikastenadasyutaskaramopakāḥ

(2.8.1445) pratirodhiparāskandipāṭaccaramalimlucāḥ

(2.8.1446) caurikā stainyacaurye ca steyaṃ loptraṃ tu taddhane

(2.8.1447) vītaṃsas tūpakaraṇaṃ bandhane mṛgapakṣiṇām

(2.8.1448) unmāthaḥ kūṭayantraṃ syād vāgurā mṛgabandhanī

(2.8.1449) śulbaṃ varāṭakaṃ strī tu rajjus triṣu vaṭī guṇaḥ

(2.8.1450) udghāṭanaṃ ghaṭīyantraṃ salilodvāhanaṃ praheḥ

(2.8.1451) puṃsi vemā vāyadaṇḍaḥ sūtrāṇi nari tantavaḥ

(2.8.1452) vāṇir vyūtiḥ striyau tulye pustaṃ lepyādikarmaṇi

(2.8.1453) pāñcālikā puttrikā syād vastradantādibhiḥ kṛtā

(2.8.1454) jatutrapuvikāre tu jātupaṃ trāpuṣaṃ triṣu

(2.8.1455) piṭakaḥ peṭakaḥ peṭāmañjūṣātha vihaṅgikā

(2.8.1456) bhārayaṣṭis tadālambi śikyaṃ kāco 'tha pādukā

(2.8.1457) pādūrupānat strī saivānupadīnā padāyatā

(2.8.1458) naddhnī vardhnī varatrā syādaśvādes tāḍanī kaśā

(2.8.1459) cāṇḍālikā tu kaṇḍola vīṇā caṇḍālavallakī

(2.8.1460) nārācī syādeṣaṇikā śāṇas tu nikaṣaḥ kaṣaḥ

(2.8.1461) vraścanaḥpatraparaśurīpikā tūlikā same

(2.8.1462) taijasāvartanī mūṣā bhastrā carmaprasevikā

(2.8.1463) āsphoṭanī vedhanikā kṛpāṇī kartarī same

(2.8.1464) vṛkṣādanī vṛkṣabhedī ṭaṅkaḥ pāṣāṇadāraṇaḥ

(2.8.1465) krakaco 'strī karapatramārā carmaprabhedhikā

(2.8.1466) sūrmī sthūṇāyaḥpratimā śilpaṃ karma kalādikam

(2.8.1467) pratimānaṃ pratibimbaṃ pratimā pratiyātanā praticchāyā

(2.8.1468) pratikṛtirarcā puṃsi pratinidhirupamopamānaṃ syāt

(2.8.1469) vācyaliṅgāḥ samas tulyaḥ sadṛkṣaḥ sadṛśaḥ sadṛk

(2.8.1470) sādhāraṇaḥ samānaś ca syuruttarapade tvamī

(2.8.1471) nibhasaṃkāśanīkāśapratīkāśopamādayaḥ

(2.8.1472) karmaṇyā tu vidhābhṛtyābhṛtayo bharma vetanam

(2.8.1473) bharaṇyaṃ bharaṇaṃ mūlyaṃ nirveśaḥ paṇa ityapi

(2.8.1474) surā halipriyā hālā parisrud varuṇātmajā

(2.8.1475) gandhottamāprasannerākādambaryaḥ parisrutā

(2.8.1476) madirā kaśyamadye cāpyavadaṃśas tu bhakṣaṇam

(2.8.1477) śuṇḍāpānaṃ madasthānaṃ madhuvārā madhukramāḥ

(2.8.1478) madhvāsavo mādhavako madhu mādhvīkamadvayoḥ

(2.8.1479) maireyamāsavaḥ sīdhur mandako jagalaḥ samau

(2.8.1480) sandhānaṃ syādabhiṣavaḥ kiṇvaṃ puṃsi tu nagnahūḥ

(2.8.1481) kārottaraḥ surāmaṇḍa āpānaṃ pānaghoṣṭhikā

(2.8.1482) capako 'strī pānapātraṃ sarako 'pyanutarṣaṇam

(2.8.1483) dhūrto 'kṣadevī kitavo 'kṣadhūrto dyūtakṛt samāḥ

(2.8.1484) syur lagnakāḥ pratibhuvaḥ sabhikā dyūtakārakāḥ

(2.8.1485) dyūto 'striyāmakṣavatī kaitavaṃ paṇa ityapi

(2.8.1486) paṇo 'kṣeṣu glaho 'kṣās tu devanāḥ pāśakāś ca te

(2.8.1487) pariṇāyas tu śārīṇāṃ samantāt nayane 'striyām

(2.8.1488) aṣṭāpadaṃ śāriphalaṃ prāṇivṛttaṃ samāhvayaḥ

(2.8.1489) uktā bhūriprayogatvādekasmin ye 'tra yaugikāḥ

(2.8.1490) tāddharmyādanyato vṛttāvūtdyā liṅgāntare 'pi te

| iti śūdravargaḥ 10 atra mūlaślokāḥ 46 || kṣe ||

(2.8.1491) ityamarasiṃhakṛtau nāmaliṅgānuśāsane dvitīyaḥ kāṇḍo

(2.8.1492) bhūmyādiḥsāṅga eva samarthitaḥ | atra mūlaślokāḥ 735

(2.8.1493) sarve ca militvā 750 pra kā mū ślo 281 | kṣe ślo 18 sarve mi 299 |

(2.8.1494) evaṃ mū ślo 1017 kṣe ślo 32 sarve mi 1049