Bharata:
Natyasastra, Adhyayas 1-9

Input by Padmakar Dadegaonkar (dpadmakar@hotmail.com)
Version: May 24, 2001


% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.




THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf







śrīr astu

bharatamunipraṇītaṃ nāṭyaśāstram

atha prathamo 'dhyāyaḥ /

praṇamya śirasā devau pitāmahamaheśvarau /
nāṭyaśāstraṃ pravakṣyāmi brahmaṇā yadudāhṛtam // Bhar_1.1 //
samāptajapyaṃ vratinaṃ svasutaiḥ parivāritam /
anadhyāye kadācittu bharataṃ nāṭyakovidam // Bhar_1.2 //
munayaḥ paryupāsyainamātreyapramukhāḥ purā /
papraccuste mahātmāno niyatendriyabuddhayaḥ // Bhar_1.3 //
yo 'yaṃ bhagavatā samyaggrathito vedasammitaḥ /
nāṭyavedaṃ kathaṃ brahmannutpannaḥ kasya vā kṛte // Bhar_1.4 //
katyaṅgaḥ kiṃpramāṇaśca prayogaścāsya kīdṛśaḥ /
sarvametadyathātattvaṃ bhagavanvaktumarhasi // Bhar_1.5 //
teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ /
pratyuvāca tato vākyaṃ nāṭyavedakathāṃ prati // Bhar_1.6 //
bhavadbhiḥ śucibhirbhūtvā tathāvahitamānasaiḥ /
śrūyatāṃ nāṭyavedasya sambhavo brahmanirmitaḥ // Bhar_1.7 //
pūrvaṃ kṛtayuge viprā vṛtte svāyaṃbhuve 'ntare /
tretāyuge 'tha samprāpte manorvaivasvatasya tu // Bhar_1.8 //
grāmyadharmapravṛtte tu kāmalobhavaśaṃ gate /
īrṣyākrodhādisaṃmūḍhe loke sukhitaduḥkhite // Bhar_1.9 //
devadānavagandharvayakṣarakṣomahoragaiḥ /
jambudvīpe samākrānte lokapālapratiṣṭhite // Bhar_1.10 //
mahendrapramukhairdevairuktaḥ kila pitāmahaḥ /
krīḍanīyakamicChāmo dṛṣyaṃ śravyaṃ ca yadbhavet // Bhar_1.11 //
na vedavyavahāro 'yaṃ saṃśrāvyaḥ śūdrajātiṣu /
tasmātsṛjāparaṃ vedaṃ pañcamaṃ sārvavarṇikam // Bhar_1.12 //
evamastviti tānuktvā devarājaṃ visṛjya ca /
sasmāra caturo vedānyogamāsthāya tattvavit // Bhar_1.13 //
(neme vedā yataḥ śrāvyāḥ strīśūdrādyāsu jātiṣu /
vedamanyattataḥ srakṣye sarvaśrāvyaṃ tu pañcamam //)
dharmyamarthyaṃ yaśasyaṃ ca sopadeśyaṃ sasaṅgraham /
bhaviṣyataśca lokasya sarvakarmānudarśakam // Bhar_1.14 //
sarvaśātrārthasampannaṃ sarvaśilpapravartakam /
nāṭyākhyaṃ pañcamaṃ vedaṃ setihāsaṃ karomyaham // Bhar_1.15 //
evaṃ saṅkalpya bhagavān sarvavedānanusmaran /
nāṭyavedaṃ tataścakre caturvedāṅgasambhavam // Bhar_1.16 //
jagrāha pāṭhyamṛgvedātsāmabhyo gītameva ca /
yajurvedādabhinayān rasānātharvaṇādapi // Bhar_1.17 //
vedopavedaiḥ sambaddho nāṭyavedo mahātmanā /
evaṃ bhagavatā sṛṣṭo brahmaṇā sarvavedinā // Bhar_1.18 //
utpādya nāṭyavedaṃ tu brahmovāca sureśvaram /
itihāso mayā sṛṣṭaḥ sa sureṣu niyujyatām // Bhar_1.19 //
kuśalā ye vidagdhāśca pragalbhāśca jitaśramāḥ /
teṣvayaṃ nāṭyasandnyo hi vedaḥ saṃkrāmyatāṃ tvayā // Bhar_1.20 //
taccṛtvā vacanaṃ śakro brahmaṇā yadudāhṛtam /
prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham // Bhar_1.21 //
grahaṇe dhāraṇe dnyāne prayoge cāsya sattama /
aśaktā bhagavan devā ayogyā nāṭyakarmaṇi // Bhar_1.22 //
ya ime vedaguhyadnyā ṛṣayaḥ saṃśitavratāḥ /
ete 'sya grahaṇe śaktāḥ prayoge dhāraṇe tathā // Bhar_1.23 //
śrutvā tu śakravacanaṃ māmāhāmbujasambhavaḥ /
tvaṃ putraśatasaṃyuktaḥ prayoktāsya bhavānagha // Bhar_1.24 //
ādnyāpito viditvāhaṃ nāṭyavedaṃ pitāmahāt /
putrānadhyāpayāmāsa prayogaṃ cāpi tattvataḥ // Bhar_1.25 //
śāṇḍilyaṃ caiva vātsyaṃ ca kohalaṃ dattilaṃ tathā /
jaṭilambaṣṭakau caiva taṇḍumagniśikhaṃ tathā // Bhar_1.26 //
saindhavaṃ sapulomānaṃ śāḍvaliṃ vipulaṃ tathā /
kapiñjaliṃ vādiraṃ ca yamadhūmrāyaṇau tathā // Bhar_1.27 //
jambudhvajaṃ kākajaṅghaṃ svarṇakaṃ tāpasaṃ tathā /
kaidāriṃ śālikarṇaṃ ca dīrghagātraṃ ca śālikam // Bhar_1.28 //
kautsaṃ tāṇḍāyaniṃ caiva piṅgalaṃ citrakaṃ tathā /
bandhulaṃ bhallakaṃ caiva muṣṭhikaṃ saindhavāyanam // Bhar_1.29 //
taitilaṃ bhārgavaṃ caiva śuciṃ bahulameva ca /
abudhaṃ budhasenaṃ ca pāṇḍukarṇaṃ sukeralam // Bhar_1.30 //
ṛjukaṃ maṇḍakaṃ caiva śambaraṃ vañjulaṃ tathā /
māgadhaṃ saralaṃ caiva kartāraṃ cogrameva ca // Bhar_1.31 //
tuṣāraṃ pārṣadaṃ caiva gautamaṃ bādarāyaṇam /
viśālaṃ śabalaṃ caiva sunāmaṃ meṣameva ca // Bhar_1.32 //
kāliyaṃ bhramaraṃ caiva tathā pīṭhamukhaṃ munim /
nakhakuṭṭāśmakuṭṭau ca ṣaṭpadaṃ sottamaṃ tathā // Bhar_1.33 //
pādukopānahau caiva śrutiṃ cāṣasvaraṃ tathā /
agnikuṇḍājyakuṇḍau ca vitaṇḍya tāṇḍyameva ca // Bhar_1.34 //
kartarākṣaṃ hiraṇyākṣaṃ kuśalaṃ dussahaṃ tathā /
lājaṃ bhayānakaṃ caiva bībhatsaṃ savicakṣaṇam // Bhar_1.35 //
puṇḍrākṣaṃ puṇḍranāsaṃ cāpyasitaṃ sitameva ca /
vidyujjihvaṃ mahājihvaṃ śālaṅkāyanameva ca // Bhar_1.36 //
śyāmāyanaṃ māṭharaṃ ca lohitāṅgaṃ tathaiva ca /
saṃvartakaṃ pañcaśikhaṃ triśikhaṃ śikhameva ca // Bhar_1.37 //
śaṅkhavarṇamukhaṃ śaṇḍaṃ śaṅkukarṇamathāpi ca /
śakranemiṃ gabhastiṃ cāpyaṃśumāliṃ śaṭhaṃ tathā // Bhar_1.38 //
vidyutaṃ śātajaṅghaṃ ca raudraṃ vīramathāpi ca /
pitāmahādnyayāsmābhirlokasya ca guṇepsayā // Bhar_1.39 //
prayojitaṃ putraśataṃ yathābhūmivibhāgaśaḥ /
yo yasminkarmaṇi yathā yogyastasmin sa yojitaḥ // Bhar_1.40 //
bhāratīṃ sātvatīṃ caiva vṛīttimārabhaṭīṃ tathā /
samāśritaḥ prayogastu prayukto vai mayā dvijāḥ // Bhar_1.41 //
parigṛhya praṇamyātha brahmā vidnyāpito mayā /
athāha māṃ suraguruḥ kaiśikimapi yojaya // Bhar_1.42 //
yacca tasyāḥ kṣamaṃ dravyaṃ tad brūhi dvijasattama /
evaṃ tenāsmyabhihitaḥ pratyuktaśca mayā prabhuḥ // Bhar_1.43 //
dīyatāṃ bhagavandravyaṃ kaiśikyāḥ samprayojakam /
nṛttāṅgahārasampannā rasabhāvakriyātmikā // Bhar_1.44 //
dṛṣṭā mayā bhagavato nīlakaṇṭhasya nṛtyataḥ /
kaiśikī ṣlakṣṇanaipathyā śṛṅgārarasasambhavā // Bhar_1.45 //
aśakyā puruṣaiḥ sā tu prayoktuṃ strījanādṛte /
tato 'sṛjanmahātejā manasāpsaraso vibhuḥ // Bhar_1.46 //
nāṭyālaṅkāracaturāḥ prādānmahyaṃ prayogataḥ /
mañjukeśīṃ sukeśīṃ ca miśrakeśīṃ sulocanām // Bhar_1.47 //
saudāminīṃ devadattāṃ devasenāṃ manoramām /
sudatīṃ sundarīṃ caiva vidagdhāṃ vipulāṃ tathā // Bhar_1.48 //
sumālāṃ santatiṃ caiva sunandāṃ sumukhīṃ tathā /
māgadhīmarjunīṃ caiva saralāṃ keralāṃ dhṛtim // Bhar_1.49 //
nandāṃ sapuṣkalāṃ caiva kalamāṃ caiva me dadau /
svātirbhāṇḍaniyuktastu saha śiṣyaiḥ svayambhuvā // Bhar_1.50 //
nāradādyāśca gandharvā gānayoge niyojitāḥ /
evaṃ nāṭyamidaṃ samyagbuddhvā sarvaiḥ sutaiḥ saha // Bhar_1.51 //
svātināradasaṃyukto vedavedāṅgakāraṇam /
upasthito 'haṃ brahmāṇaṃ prayogārthaṃ kṛtāñjaliḥ // Bhar_1.52 //
nāṭyasya grahaṇaṃ prāptaṃ brūhi kiṃ karavāṇyaham /
etattu vacanaṃ śrutvā pratyuvāca pitāmahaḥ // Bhar_1.53 //
mahānayaṃ prayogasya samayaḥ pratyupasthitaḥ /
ayaṃ dhvajamahaḥ śrīmān mahendrasya pravartate // Bhar_1.54 //
atredānīmayaṃ vedo nāṭyasandnyaḥ prayujyatām /
tatastasmindhvajamahe nihatāsuradānave // Bhar_1.55 //
prahṛṣṭāmarasaṃkīrṇe mahendravijayotsave /
pūrvaṃ kṛtā mayā nāndī hyāśīrvacasaṃyutā // Bhar_1.56 //
aṣṭāṅgapadasaṃyuktā vicitrā vedanirmitā /
tadante 'nukṛtirbaddhā yathā daityāḥ surairjitāḥ // Bhar_1.57 //
sampheṭavidravakṛtā cChedyabhedyāhavālmikā /
tato brahmādayo devāḥ prayogaparitoṣitāḥ // Bhar_1.58 //
pradadurmatsutebhyastu sarvopakaraṇāni vai /
prītastu prathamaṃ śakro dattavānsvaṃ dhvajaṃ śubham // Bhar_1.59 //
brahmā kuṭilakaṃ caiva bhṛṅgāraṃ varuṇaḥ śubham /
sūryaścatraṃ śivassiddhiṃ vāyurvyajanameva ca // Bhar_1.60 //
viṣṇuḥ siṃhāsanaṃ caiva kubero mukuṭaṃ tathā /
śrāvyatvaṃ prekṣaṇīyasya dadau devī sarasvatī // Bhar_1.61 //
śeṣā ye devagandharvā yakṣarākṣasapannagāḥ /
tasminsadasyabhipretānnānājātiguṇāśrayān // Bhar_1.62 //
aṃśāṃśairbhāṣitaṃ bhāvān rasān rūpaṃ balaṃ tathā /
dattavantaḥ prahṛṣṭāste matsutebhyo divaukasaḥ // Bhar_1.63 //
evaṃ prayoge prārabdhe daityadānavanāśane /
abhavankṣubhitāḥ sarve daityā ye tatra saṅgatāḥ // Bhar_1.64 //
virūpākṣa purogāṃśca vighnānprotsāhya te 'bruvan /
na kṣamiṣyāmahe nāṭyametadāgamyatāmiti // Bhar_1.65 //
tatastairasuraiḥ sārdhaṃ vighnā māyāmupāśritāḥ /
vācaśceṣṭāṃ smṛtiṃ caiva stambhayanti sma nṛtyatām // Bhar_1.66 //
tathā vidhvaṃsanaṃ dṛShṭvā sūtradhārasya devarāṭ /
kasmātprayogavaiṣamyamityuktvā dhyānamāviśat // Bhar_1.67 //
athāpaśyatsado vighnaiḥ samantādparivāritam /
sahetaraiḥ sūtradhāraṃ naṣṭasandnyaṃ jaḍīkṛtam // Bhar_1.68 //
utthāya tvaritaṃ śakraṃ gṛhītvā dhvajamuttamam //
sarvaratnojjvalatanuḥ kiñcidudvṛta locanaḥ // Bhar_69 //
raṅgapīṭhagatānvighnānasurāṃścaiva devarāṭ /
jarjarīkṛtadehāṃstānakarojjarjareṇa saḥ // Bhar_70 //
nihateṣu ca sarveṣua vighneṣu saha dānavaiḥ /
saṃprahṛṣya tato vākyamāhuḥ sarve divaukasaḥ // Bhar_71 //
aho praharaṇaṃ divyamidamāsāditaṃ tvayā /
jarjarīkṛtasarvāṅgā yenaite dānavāḥ kṛtāḥ // Bhar_72 //
yasmādanena te vighnāḥ sāsurā jarjarīkṛtāḥ /
tasmājjarjara eveti nāmato 'yaṃ bhaviṣyati // Bhar_73 //
śeShā ye caiva hiṃsārthamupayāsyanti hiṃsakāḥ /
dṛShṭvaiva jarjaraṃ te 'pi gamiṣyantyevameva tu // Bhar_74 //
evamevāstviti tataḥ śakraḥ provāca tānsurān /
rakṣābhūtaśca sarveṣāṃ bhaviṣyatyeSha jarjaraḥ // Bhar_75 //
prayoge prastute hyevaṃ sphīte śakramahe punaḥ /
trāsaṃ sañjanayanti sma vighnāḥ śeṣāstu nṛtyatām // Bhar_76 //
dṛShṭvā teShāṃ vyavasitaṃ daityānāṃ viprakārajam /
upasthito 'haṃ brahmāṇaṃ sutaiḥ sarvaiḥ samanvitaḥ // Bhar_77 //
niścitā bhagavanvighnā nāṭyasyāsya vināśane /
asya rakṣāvidhiṃ samyagādnyāpaya sureśvara // Bhar_78 //
tataśca viśvakarmāṇaṃ brahmovāca prayatnataḥ /
kuru lakṣaṇasaṃpannaṃ nāṭyaveśma mahāmate // Bhar_79 //
tato 'cireṇa kālena viśvakarmā mahacChubham /
sarvalakṣaṇasampannaṃ kṛtvā nāṭyagṛhaṃ tu saḥ // Bhar_80 //
proktavāndruhiṇaṃ gatvā sabhāyāntu kṛtāñjalīḥ /
sajjaṃ nāṭyagṛhaṃ deva tadevekṣitumarhasi // Bhar_81 //
tataḥ saha mahendreṇa suraiḥ sarvaiśca setaraiḥ /
āagatastvarito dṛShṭuṃ druhiṇo nāṭyamaṇḍapam // Bhar_1.82 //
dṛṣṭvā nāṭyagṛhaṃ brahmā prāha sarvānsurāṃstataḥ /
aṃśabhāgairbhavadbhistu rakṣyo 'yaṃ nāṭyamaṇḍapaḥ // Bhar_1.83 //
rakṣaṇe maṇḍapasyātha viniyuktastu candramāḥ /
lokapālāstathā dikṣu vidikṣvapi ca mārutāḥ // Bhar_1.84 //
nepathyabhūmau mitrastu nikṣipto varuṇo 'mbare /
vedikārakṣaṇe vahnirbhāṇḍe sarvadivaukasaḥ // Bhar_1.85 //
varṇāścatvāra evātha stambheṣu viniyojitāḥ /
ādityāścaiva rudrāśca sthitāḥ stambhāntareśvatha // Bhar_1.86 //
dhāraṇīśvatha bhūtāni śālāsvapsarastathā /
sarvaveśmasu yakṣiṇyo mahīpṛShṭhe mahodadhiḥ // Bhar_1.87 //
dvāraśālāniyuktau tu krutāntaḥ kāla eva ca /
sthāpitau dvārapatreṣu nāgamukhyau mahābalau // Bhar_1.88 //
dehalyāṃ yamadaṇḍastu śūlaṃ tasyopari sthitam /
dvārapālau sthitau caubhau niyatirmṛtyureva ca // Bhar_1.89 //
pārśve ca raṅgapīṭhasya mahendraḥ sthitavānsvayam /
sthāpitā mattavāraṇyāṃ vidyuddaityaniṣūdanī // Bhar_1.90 //
stambheṣu mattavāraṇyāḥ sthāpitā paripālane /
bhūtayakṣapiśāśca guhyakāśca mahābalāḥ // Bhar_1.91 //
jarjare tu vinikṣiptaṃ vajraṃ daityanibarhaṇam /
tatparvasu vinikṣiptāḥ surendrā hyamitaujasaḥ // Bhar_1.92 //
śiraḥparvasthito brahmā dvitīye śaṅkarastathā /
tṛtīye ca sthito viṣṇuścaturthe skanda eva ca // Bhar_1.93 //
pañcame ca mahānāgāḥ śeṣavāsukitakṣakāḥ /
evaṃ vighnavināśāya sthāpitā jarjare surāḥ // Bhar_1.94 //
raṅgapīṭhasya madhye tu svayaṃ brahmā pratiṣṭhitaḥ /
iṣṭyarthaṃ raṅgamadhye tu kriyate puṣpamokṣaṇam // Bhar_1.95 //
pātālavāsino ye ca yakṣaguhyakapannagāḥ /
adhastādraṅgapīṭhasya rakṣaṇe te niyojitāḥ .96 //
nāyakaṃ rakṣatīndrastu nāyikāṃ ca sarasvatī /
vidūṣakamathauṅkāraḥ śeśāstu prakṛtirharaḥ // Bhar_1.97 //
yānyetāni niyuktāni daivatānīha rakṣaṇe /
etānyevādhidaivāni bhaviṣyantītyuvāca saḥ // Bhar_1.98 //
etasminnantare devaiḥ sarvairuktaḥ pitāmahaḥ /
sāmnā tāvadime vighnāḥ sthāpyantāṃ vacasā tvayā // Bhar_1.99 //
pūrvaṃ sāmaṃ prayoktavyaṃ dvitīyaṃ dānameva ca /
tayorupari bhedastu tato daṇḍaḥ prayujyate // Bhar_1.100 //
devānāṃ vacanaṃ śrutvā brahmā vighnānuvāca ha /
kasmādbhavanto nāṭyasya vināśāya samutthitāḥ // Bhar_1.101 //
brahmaṇo vacanaṃ śrutvā virūpākṣo 'bravīdvacaḥ /
daityairvighnagaṇaiḥ sārdhaṃ sāmapūrvamidaṃ tataḥ // Bhar_1.102 //
yo 'yaṃ bhagavatā sṛṣṭo nāṭyavedaḥ surecChayā /
pratyādeśo 'yamasmākaṃ surārthaṃ bhavatā kṛtaḥ // Bhar_1.103 //
tannaitadevaṃ kartavyaṃ tvayā lokapitāmaha /
yathā devastathā daityāstvattaḥ sarve vinirgatāḥ // Bhar_1.104 //
vighnānāṃ vacanaṃ śrutvā brahmā vacanamabravīt /
alaṃ vo manyunā daityā viṣādaṃ tyajatānaghāḥ // Bhar_1.105 //
bhavatāṃ devatānāṃ ca śubhāśubhavikalpakaḥ /
karmabhāvānvayāpekṣī nāṭyavedo mayā kṛtaḥ // Bhar_1.106 //
naikāntato 'tra bhavatāṃ devānāṃ cānubhāvanam /
trailokyāsyāsya sarvasya nāṭyaṃ bhāvānukīrtanam // Bhar_1.107 //
kvaciddharmaḥ kvacitkrīḍā kvacidarthaḥ kvacicChamaḥ /
kvaciddhāsyaṃ kvacidyuddhaṃ kvacitkāmaḥ kvacidvadhaḥ // Bhar_1.108 //
dharmo dharmapravṛttānāṃ kāmaḥ kāmopasevinām /
nigraho durvinītānāṃ vinītānāṃ damakriyā // Bhar_1.109 //
klībānāṃ dhārṣṭyajananamutsāhaḥ śūramāninām /
abudhānāṃ vibodhaśca vaiduṣyaṃ viduṣāmapi // Bhar_1.110. //
īśvarāṇāṃ vilāsaśca sthairyaṃ duḥkhārditasya ca /
arthopajīvināmartho dhṛtirudvegacetasām // Bhar_1.111 //
nānābhāvopasampannaṃ nānāvasthāntarātmakam /
lokavṛttānukaraṇaṃ nāṭyametanmayā kṛtam // Bhar_1.112 //
uttamādhamamadhyānāṃ narāṇāṃ karmasaṃśrayam /
hitopadeśajananaṃ dhṛtikrīḍāsukhādikṛt // Bhar_1.113 //
(etadraseṣu bhāveṣu sarvakarmakriyāsvatha /
sarvopadeśajananaṃ nāṭyaṃ loke bhaviṣyati // Bhar_1.)
duḥkhārtānāṃ śramārtānāṃ śokārtānāṃ tapasvinām /
viśrāntijananaṃ kāle nāṭyametadbhaviṣyati // Bhar_1.114 //
dharmyaṃ yaśasyamāyuṣyaṃ hitaṃ buddhivivardhanam /
lokopadeśajananaṃ nāṭyametadbhaviṣyati // Bhar_1.115 //
na tajdnyānaṃ na tacChilpaṃ na sā vidyā na sā kalā /
nāsau yogo na tatkarma nāṭye 'smin yanna dṛśyate // Bhar_1.116 //
tannātra manyuḥ kartavyo bhavadbhiramarānprati /
saptadvīpānukaraṇaṃ nāṭyametadbhaviṣyati // Bhar_1.117 //
(yenānukaraṇaṃ nāṭyametattadyanmayā kṛtam //)
devānāmasurāṇāṃ ca rādnyāmatha kuṭumbinām /
brahmarṣīṇāṃ ca vidnyeyaṃ nāṭyaṃ vṛttāntadarśakam // Bhar_1.118 //
yo 'yaṃ svabhāvo lokasya sukhaduḥkhasamanvitaḥ /
so 'ṅgādyabhinayopeto nāṭyamityabhidhīyate // Bhar_1.119 //
(vedavidyetihāsānāmākhyānaparikalpanam /
vinodakaraṇaṃ loke nāṭyametadbhaviṣyati //
śrutismṛtisadācārapariśeṣārthakalpanam /
vinodajananaṃ loke nāṭyametadbhaviṣyati //)
etasminnantare devān sarvānāha pitāmahaḥ /
kriyatāmadya vidhivadyajanaṃ nāṭyamaṇḍape // Bhar_1.120 //
balipradānairhomaiśca mantrauṣadhisamanvitaiḥ /
bhojyairbhakṣaiśca pānaiśca baliḥ samupakalpatām // Bhar_1.121 //
martyalokagatāḥ sarve śubhāṃ pūjāmavāpsyatha /
apūjayitvā raṅgaṃ tu naiva prekṣāṃ pravartayet // Bhar_1.122 //
apūjayitvā raṅgaṃ tu yaḥ prekṣāṃ kalpayiṣyati /
niṣphalaṃ tasya tat dnyānaṃ tiryagyoniṃ ca yāsyati // Bhar_1.123 //
yadnyena saṃmitaṃ hyedadraṅgadaivatapūjanam /
tasmātsarvaprayatnena kartavyaṃ nāṭyayoktṛbhiḥ // Bhar_1.124 //
nartako 'rthapatirvāpi yaḥ pūjāṃ na kariṣyati /
na kārayiṣyantyanyairvā prāpnotyapacayaṃ tu saḥ // Bhar_1.125 //
yathāvidhiṃ yathādṛṣṭaṃ yastu pūjāṃ kariṣyati /
sa lapsyate śubhānarthān svargalokaṃ ca yāsyati // Bhar_1.126 //
evamuktvā tu bhagavāndruhiṇaḥ sahadevataiḥ /
raṅgapūjāṃ kuruśveti māmevaṃ samacodayat // Bhar_1.127 //

iti bhāratīye nāṭyaśāstre nāṭyotpattirnāma prathamo 'dhyāyaḥ /



********************************************************************



Natyasastra adhyaya 2


śrīr astu

bharatamunipraṇītaṃ nāṭyaśāstram

atha bhāratīye nāṭyaśāstre dvitīyo 'dhyāyaḥ /

bharatasya vacaḥ śrutvā papraccurmunayastataḥ /
bhagavan śrotumiccāmo yajanaṃ raṅgasaṃśrayam // Bhar_2.1 //
atha vā yā kriyāstatra lakṣaṇaṃ yacca pūjanam /
bhaviṣyadbhirnaraiḥ kāryaṃ kathaṃ tannāṭyaveśmani // Bhar_2.2 //
ihādirnāṭyayogasya nāṭyamaṇḍapa eva hi /
tasmāttasyaiva tāvattvaṃ lakṣaṇaṃ vaktumarhasi // Bhar_2.3 //
teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato 'bravīt /
lakṣaṇaṃ pūjanaṃ caiva śrūyatāṃ nāṭyaveśmanaḥ // Bhar_2.4 //
divyānāṃ mānasī sṛṣṭirgṛheṣūpavaneṣu ca /
(yathā bhāvābhinirvartyāḥ sarve bhāvāstu mānuṣāḥ //)
narāṇāṃ yatnataḥ kāryā lakṣaṇābhihitā kriyā // Bhar_2.5 //
śrūyatāṃ tadyathā yatra kartavyo nāṭyamaṇḍapaḥ /
tasya vāstu ca pūjā ca yathā yojyā prayatnataḥ // Bhar_2.6 //
iha prekṣyāgṛhaṃ dṛṣṭvā dhīmatā viśvakarmaṇā /
trividhaḥ sanniveśaśca śāstrataḥ parikalpitaḥ // Bhar_2.7 //
vikṛṣṭaścaturaśraśca tryaśraścaiva tu maṇḍapaḥ /
teṣāṃ trīṇi pramāṇāni jyeṣṭhaṃ madhyaṃ tathāvaram // Bhar_2.8 //
pramāṇameṣāṃ nirdiṣṭaṃ hastadaṇḍasamāśrayam /
śataṃ cāṣṭau catuḥṣaṣṭirhastā dvātriṃśadeva ca // Bhar_2.9 //
aṣṭādhikaṃ śataṃ jyeṣṭhaṃ catuḥṣaṣṭistu madhyamam /
kanīyastu tathā veśma hastā dvātriṃśadiṣyate // Bhar_2.10 //
devānāṃ tu bhavejjyeṣṭhaṃ nṛpāṇāṃ madhyamaṃ bhavet /
śeṣāṇāṃ prakṛtīnāṃ tu kanīyaḥ saṃvidhīyate // Bhar_2.11 //
##(##prekṣāgṛhāṇāṃ sarveṣāṃ praśastaṃ madhyamaṃ smṛtam /
tatra pāṭhyaṃ ca geyaṃ ca sukhaśrāvyataraṃ bhavet //
prekṣāgṛhāṇāṃ sarveṣāṃ triprakāro vidhiḥ smṛtaḥ /
vikṛṣṭaścaturasraśca tryasraścaiva prayoktṛbhiḥ //
kanīyastu smṛtaṃ tryasraṃ caturasraṃ tu madhyamam /
jyeṣṭhaṃ vikṛṣṭaṃ vidnyeyaṃ nāṭyavedaprayoktṛbhiḥ ..##)##
pramāṇaṃ yacca nirdiṣṭaṃ lakṣaṇaṃ viśvakarmaṇā /
prekṣāgṛhāṇāṃ sarveṣāṃ taccaiva hi nibodhata // Bhar_2.12 //
aṇū rajaśca vālaśca likṣā yūkā yavastathā /
aṅgulaṃ ca tathā hasto daṇḍaścaiva prakīrtitaḥ // Bhar_2.13 //
aṇavo 'ṣṭau rajaḥ proktaṃ tānyaṣṭau vāla ucyate /
vālāstvaṣṭau bhavellikṣā yūkā likṣāṣṭakaṃ bhavet // Bhar_2.14 //
yūkāstvaṣṭau yavo dnyeyo yavāstvaṣṭau tathāṅgulam /
aṅgulāni tathā hastaścaturviṃśatirucyate // Bhar_2.15 //
caturhasto bhaveddaṇḍo nirdiṣṭastu pramāṇataḥ /
anenaiva pramāṇena vakṣyāmyeṣāṃ vinirṇayam // Bhar_2.16 //
catuḥṣaṣṭikarānkuryāddīrghatvena tu maṇḍapam /
dvātriṃśataṃ ca vistāranmartyānāṃ yo bhavediha // Bhar_2.17 //
ata ūrdhvaṃ na kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ /
yasmādavyaktabhāvaṃ hi tatra nāṭyaṃ vrajediti // Bhar_2.18 //
maṇḍape viprakṛṣṭe tu pāṭhyamuccāritasvaram /
anissaraṇadharmatvādvisvaratvaṃ bhṛśaṃ vrajet // Bhar_2.19 //
yaścāpyāsyagato bhāvo nānādṛṣṭisamanvitaḥ
sa veśmanaḥ prakṛṣṭatvād vrajedavyaktatāṃ parām // Bhar_2.20 //
prekṣāgṛhāṇāṃ sarveṣāṃ tasmānmadhyamamiṣyate /
yāvatpāṭhyaṃ ca geyaṃ ca tatra śravyataraṃ bhavet // Bhar_2.21 //
##[##prekṣāgṛhāṇāṃ sarveṣāṃ triprakāro vidhiḥ smṛtaḥ /
vikṛṣṭaścaturasraśca tryasraścaiva prayoktṛbhiḥ //)
kanīyastu smṛtaṃ tryasraṃ caturasraṃ tu madhyamam /
jyeṣṭhaṃ vikṛṣṭaṃ vidnyeyaṃ nāṭyavedaprayoktṛbhiḥ ##]## //
devānāṃ mānasī sṛṣṭirgṛheṣūpavaneṣu ca /
yatnabhāvābhiniṣpannāḥ sarve bhāvā hi mānuṣā // Bhar_2.22 //
tasmāddevakṛtairbhāvairna vispardheta mānuṣaḥ /
mānuṣasya tu gehasya sampravakṣyāmi lakṣaṇam // Bhar_2.23 //
bhūmervibhāgaṃ pūrvaṃ tu parīkṣeta prayojaka /
tato vāstu pramāṇena prārabheta śubheccayā // Bhar_2.24 //
samā sthirā tu kaṭhināa kṛṣṇā gaurī ca yā bhavet /
bhūmistatraiva kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ // Bhar_2.25 //
prathamaṃ śodhanaṃ kṛtvā lāṅgalena samutkṛṣet /
asthikīlakapālāni tṛṇagulmāṃśca śodhayet // Bhar_2.26 //
śodhayitvā vasumatīṃ pramāṇaṃ nirdiśettataḥ /
(trīṇyuttarāṇi saumyaṃ ca viśākhāpi ca revatī .,
hastitiṣyānurādhāśca praśastā nāṭyakarmaṇi .)
puṣyanakṣatrayogena śuklaṃ sūtraṃ prasārayet // Bhar_2.27 //
kārpāsaṃ bālbajaṃ vāpi mauñjaṃ vālkalameva ca /
sūtraṃ budhaistu kartavyaṃ yasya ccedo na vidyate // Bhar_2.28 //
ardhaccinne bhavetsūtre svāmino maraṇaṃ dhruvam /
tribhāgaccinnayā rajvā rāṣṭrakopo vidhīyate // Bhar_2.29 //
cinnāyāṃ tu caturbhāge prayokturnāśa ucyate /
hastātprabhraṣṭayā vāpi kaścitvapacayo bhavet // Bhar_2.30 //
tasmānnityaṃ prayatnena rajjugrahaṇamiṣyate /
kāryaṃ caiva prayatnena mānaṃ nāṭyagṛhasya tu // Bhar_2.31 //
muhūrtenānukūlena tithyā sukaraṇena ca /
brāhmaṇāṃstarpayitvā tu puṇyāhaṃ vācayettataḥ // Bhar_2.32 //
śāntitoyaṃ tato dattvā tataḥ sūtraṃ prasārayet /
catuṣṣaṣṭikarānkṛtvā dvidhā kuryātpunaśca tān // Bhar_2.33 //
pṛṣṭhato yo bhavedbhāgo dvidhābhūtasya tasya tu /
samamardhavibhāgena raṅgaśīrṣaṃ prakalpayet // Bhar_2.34 //
paścime ca vibhāge 'tha nepathyagṛhamādiśet /
vibhajya bhāgānvidhivadyayathāvadanupūrvaśaḥ // Bhar_2.35 //
śubhe nakṣatrayoge ca maṇḍapasya niveśanam /
śaṅkhadundubhinirghoṣairmṛdaṅgapaṇavādibhiḥ // Bhar_2.36 //
sarvātodyaiḥ praṇuditaiḥ sthāpanaṃ kāryameva tu /
utsāryāṇi tvaniṣṭāni pāṣaṇḍyāśramiṇastathā // Bhar_2.37 //
kāṣāyavasanāścaiva vikalāścaiava ye narāḥ /
niśāyāṃ ca baliḥ kāryā nānābhojanasaṃyutaḥ // Bhar_2.38 //
gandhapuṣpaphalopetā diśo daśa samāśritaḥ /
pūrveṇa śuklānnayuto nīlānno dakṣiṇena ca // Bhar_2.39 //
paścimena baliḥ pīto raktaścaivottareṇa tu /
yādṛśaṃ diśi yasyāṃ tu daivataṃ parikalpitam // Bhar_2.40 //
tādṛśastatra dātavyo balirmantrapuraskṛtaḥ /
sthāpane brāhmaṇebhyaśca dātavyaṃ ghṛtapāyasam // Bhar_2.41 //
madhuparkastathā rādnye kartṛbhyaśca guḍaudanam /
nakṣatreṇa tu kartavyaṃ mūlena sthāpanaṃ budhaiḥ // Bhar_2.42 //
muhūrtenānukūlena tithyā sukaraṇena ca /
evaṃ tu sthāpanaṃ kṛtvā bhittikarma prayojayet // Bhar_2.43 //
bhittikarmaṇi nirvṛtte stambhānāṃ sthāpanaṃ tataḥ /
tithinakṣatrayogena śubhena karaṇena ca // Bhar_2.44 //
stambhānāṃ sthāpanaṃ kāryaṃ rohiṇyā śravaṇena vā /
ācāryeṇa suyuktena trirātropoṣitena ca // Bhar_2.45 //
stambhānāṃ sthāpanaṃ kāryaṃ prāpte sūryodaye śubhe /
prathame brāhmaṇastambhe sarpissarṣapasaṃskṛtaḥ // Bhar_2.46 //
sarvaśuklo vidhiḥ kāryo dadyātpāyasameva ca /
tataśca kṣatriyastambhe vastramālyānulepanam // Bhar_2.47 //
sarva raktaṃ pradātavyaṃ dvijebhyaśca guḍaudanam /
vaiśyastambhe vidhiḥ kāryo digbhāge paścimottare // Bhar_2.48 //
sarvaṃ prītaṃ pradātavyaṃ dvijebhyaśca ghṛtaudanam /
śūdrastambhe vidhiḥ kāryaḥ samyakpūrvottarāśraye // Bhar_2.49 //
nīlaprāyaṃ prayatnena kūsaraṃ ca dvijāśanam /
pūrvoktabrāhmaṇastambhe śuklamālyānulepane // Bhar_2.50 //
nikṣipetkanakaṃ mūle karṇābharaṇasaṃśrayam /
tāmraṃ cādhaḥ pradātavyaṃ stambhe kṣatriyasandnyake // Bhar_2.51 //
vaiśyastambhasya mūle tu rajataṃ sampradāpayet /
śūdrastambhasya mūle tu dadyādāyasameva ca // Bhar_2.52 //
sarveṣveva tu nikṣepyaṃ stambhamūleṣu kāñcanam /
svastipuṇyāhaghoṣeṇa jayaśabdena caiva hi // Bhar_2.53 //
stambhānāṃ sthāpanaṃ kāryaṃ puṣpamālāpuraskṛtam /
ratnadānaiḥ sagodānairvastradānairanalpakaiḥ // Bhar_2.54 //
brāhmaṇāṃstarpayitvā tu stambhānutthāpayettataḥ /
acalaṃ cāpyakampañca tathaivāvalitaṃ punaḥ // Bhar_2.55 //
stambhasyotthāpane samyagdoṣā hyete prakīrtitāḥ /
avṛṣṭiruktā calane valane mṛtyuto bhayam // Bhar_2.56 //
kampane paracakrāttu bhayaṃ bhavati dāruṇam /
doṣairetairvihīnaṃ tu stambhamutthāpayeccivam // Bhar_2.57 //
pavitre brāhmaṇastambhe dātavyā dakṣiṇā ca gauḥ /
śeṣāṇāṃ bhojanaṃ kāryaṃ sthāpane kartṛsaṃśrayam // Bhar_2.58 //
mantrapūtaṃ ca taddeyaṃ nāṭyācāryeṇa dhīmatā /
purohitaṃ nṛpaṃ caiva bhojayenmadhupāyasaiḥ // Bhar_2.59 //
kartR^īnāpi tathā sarvānkṛsarāṃ lavaṇottarām /
sarvamevaṃ vidhiṃ kṛtvā sarvātodyaiḥ pravāditaiḥ // Bhar_2.60 //
abhimantrya yathānyāyaṃ stambhānutthāpayeccuciḥ /
'yathācalo girirmerurhimavāṃśca mahābalaḥ // Bhar_2.61 //
jayāvaho narendrasya tathā tvamacalo bhava .'
stambhadvāraṃ ca bhittiṃ ca nepathyagṛhameva ca // Bhar_2.62 //
evamutthāpayetajdnyo vidhidṛṣṭena karmaṇā /
raṅgapīṭhasya pārśve tu kartavyā mattavāraṇī // Bhar_2.63 //
catustambhasamāyuktā raṅgapīṭhapramāṇataḥ /
adhyardhahastotsedhena kartavyā mattavāraṇī // Bhar_2.64 //
utsedhena tayostulyaṃ kartavyaṃ raṅgamaṇḍapam /
tasyāṃ mālyaṃ ca dhūpaṃ ca gandhaṃ vastraṃ tathaiva ca // Bhar_2.65 //
nānāvarṇāni deyāni tathā bhūtapriyo baliḥ /
āyasaṃ tatra dātavyaṃ stambhānāṃ kuśailairadhaḥ // Bhar_2.66 //
bhojane kṛsarāścaiva dātavyaṃ brāhmaṇāśanam /
evaṃ vidhipuraskāraiḥ kartavyā mattavāraṇī // Bhar_2.67 //
raṅgapīṭhaṃ tataḥ kāryaṃ vidhidṛṣṭeṇa karmaṇā /
raṅgaśīrṣastu kartavyaṃ ṣaḍdārukasamanvitam // Bhar_2.68 //
kāryaṃ dvāradvayaṃ cātra nepathyagṛhakasya tu /
pūraṇe mṛttikā cātra kṛṣṇā deyā prayatnataḥ // Bhar_2.69 //
lāṅgalena samutkṛṣya nirloṣṭatṛṇaśarkaram /
lāṅgale śuddhavarṇo tu dhuryo yojyau prayatnataḥ // Bhar_2.70 //
kartāraḥ puruṣaścātra ye 'ṅgadoṣavivirjitāḥ /
ahīnāṅgaiśca voḍhavyā mṛttikā piṭakairnavaiḥ // Bhar_2.71 //
evaṃvidhaiḥ prakartavyaṃ raṅgaśīrṣaṃ prayatnataḥ /
kūrmapṛṣṭhaṃ na kartavyaṃ matsyapṛṣṭhaṃ tathaiva ca // Bhar_2.72 //
śuddhādarśatalākāraṃ raṅgaśīrṣaṃ praśasyate /
ratnāni cātra deyāni pūrve vajraṃ vicakṣaṇaiḥ // Bhar_2.73 //
vaiḍūryaṃ dakṣiṇe pārśve sphaṭikaṃ paścime tathā /
pravālamuttare caiva madhye tu kanakaṃ bhavet // Bhar_2.74 //
evaṃ raṅgaśiraḥ kṛtvā dārukarma prayojayet /
ūhapratyūhasaṃyuktaḥ nānāśilpaprayojitam // Bhar_2.75 //
nānāsañjavanopetaṃ bahuvyālopaśobhitam /
sasālabhañjikābhiśca samantātsamalaṅkṛtam // Bhar_2.76 //
nirvyūhakuharopetaṃ nānāgrathitavedikam /
nānāvinyāsasaṃyuktaṃ citrajālagavākṣakam // Bhar_2.77 //
supīṭhadhāriṇīyuktaṃ kapotālīsamākulam /
nānākuṭṭimavinyastaiḥ stambhaiścāpyupaśobhitam // Bhar_2.78 //
evaṃ kāṣṭhavidhiṃ kṛtvā bhittikarma prayojayet /
stambhaṃ vā nāgadantaṃ vā vātāyanamathāpi vā // Bhar_2.79 //
koṇaṃ vā sapratidvāraṃ dvāraviddhaṃ na kārayet /
kāryaḥ śailaguhākāro dvibhūmirnāṭyamaṇḍapaḥ // Bhar_2.80 //
mandavātāyanopeto nirvāto dhīraśabdavān /
tasmānnivātaḥ kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ // Bhar_2.81 //
gambhīrasvaratā yena kutapasya bhaviṣyati /
bhittikarmavidhiṃ kṛtvā bhittilepaṃ pradāpayet // Bhar_2.82 //
sudhākarma bahistasya vidhātavyaṃ prayatnataḥ /
bhittiṣvatha viliptāsu parimṛṣṭāsu sarvataḥ // Bhar_2.83 //
samāsu jātaśobhāsu citrakarma prayojayet /
citrakarmaṇi cālekhyāḥ puruṣāḥ srījanāstathā // Bhar_2.84 //
latābandhāśca kartavyāścaritaṃ cātmbhogajam /
evaṃ vikṛṣṭaṃ kartavyaṃ nāṭyaveśma prayoktṛbhiḥ // Bhar_2.85 //
punareva hi vakṣyāmi caturaśrasya lakṣaṇam /
samantataśca kartavyā hastā dvātriṃśadeva tu // Bhar_2.86 //
śubhabhūmivibhāgastho nāṭyadnyairnāṭyamaṇḍapaḥ /
yo vidhiḥ pūrvamuktastu lakṣaṇaṃ maṅgalāni ca // Bhar_2.87 //
vikṛṣṭe tānyaśeṣāṇi caturaśre 'pi kārayet /
caturaśraṃ samaṃ kṛtvā sūtreṇa pravibhajya ca // Bhar_2.88 //
bāhyataḥ sarvataḥ kāryā bhittiḥ śliṣṭeṣṭakā dṛḍhā /
tatrābhyantarataḥ kāryā raṅgapīṭhopari sthitāḥ // Bhar_2.89 //
daśa prayoktṛbhiḥ stambhāḥ śaktā maṇḍapadhāraṇe /
stambhānāṃ bāhyataścāpi sopānākṛti pīṭhakam // Bhar_2.90 //
iṣṭakādārubhiḥ kāryaṃ prekṣakāṇāṃ niveśanam /
hastapramāṇairutsedhairbhūmibhāgasamutthitaiḥ // Bhar_2.91 //
raṅgapīṭhāvalokyaṃ tu kuryādāsanajaṃ vidhim /
ṣaḍanyānantare caiva punaḥ stambhānyathādiśam // Bhar_2.92 //
vidhinā sthāpayetadnyo dṛḍhānmaṇḍapadhāraṇe /
aṣṭau stambhānpunaścaiva teṣāmupari kalpayet // Bhar_2.93 //
sthāpyaṃ caiva tataḥ pīṭhamaṣṭahastapramāṇataḥ /
viddhāsyamaṣṭahastaṃ ca pīṭhaṃ teṣu tato nyaset // Bhar_2.94 //
tatra stambhāḥ pradātavyāstadnyairmaṇḍapadhāraṇe /
dhāraṇīdhāraṇāste ca śālastrībhiralaṅkṛtāḥ // Bhar_2.95 //
nepathyagṛhakaṃ caiva tataḥ kāryaṃ prayatnataḥ /
dvāraṃ caikaṃ bhavettatra raṅgapīṭhapraveśanam // Bhar_2.96 //
janapraveśanaṃ cānyadābhimukhyena kārayet /
raṅgasyābhimukhaṃ kāryaṃ dvitīyaṃ dvārameva tu // Bhar_2.97 //
aṣṭahastaṃ tu kartavyaṃ raṅgapīṭhaṃ pramāṇataḥ /
caturaśraṃ samatalaṃ vedikāsamalaṅkṛtam // Bhar_2.98 //
pūrvapramāṇanirdiṣṭā kartavyā mattavāraṇī /
catuḥstambhasamāyuktā vedikāyāstu pārśvataḥ // Bhar_2.99 //
samunnataṃ samaṃ caiva raṅgaśīrṣaṃ tu kārayet /
vikṛṣṭe tūnnataṃ kāryaṃ caturaśre samaṃ tathā // Bhar_2.100 //
evametena vidhinā caturaśraṃ gṛhaṃ bhavet /
ataḥ paraṃ pravakṣyāmi tryaśragehasya lakṣaṇam // Bhar_2.101 //
tryaśraṃ trikoṇaṃ kartavyaṃ nāṭyaveśmaprayoktṛbhiḥ /
madhye trikoṇamevāsya raṅgapīṭhaṃ tu kārayet // Bhar_2.102 //
dvāraṃ tainaiva koṇena kartavyaṃ tasya veśmanaḥ /
dvitīyaṃ caiva kartavyaṃ raṅgapīṭhasya pṛṣṭhataḥ // Bhar_2.103 //
vidhiryaścaturaśrasya bhittistambhasamāśrayaḥ /
sa tu sarvaḥ prayoktavyastryaśrasyāpi prayoktṛbhiḥ // Bhar_2.104 //
evametena vidhinā kāryā nāṭyagṛhā budhaiḥ /
punareṣāṃ pravakṣyāmi pūjāmevaṃ yathāvidhiḥ // Bhar_2.105 //

iti bhāratīye nāṭyaśāstre maṇḍapavidhāno nāma dvitīyo 'dhyāyaḥ //



********************************************************************

Natyasastra adhyaya 3


śrīr astu

bharatamunipraṇītaṃ nāṭyaśāstram

atha tṛtīyodhyāyaḥ
sarvalakṣaṇasaṃpanne kṛte nāṭyagṛhe śubhe /
gāvo vaseyuḥ saptāhaṃ saha japyaparairdvijaiḥ // Bhar_3.1 //
tato 'dhivāsayedveśma raṅgapīṭhaṃ tathaiva ca /
mantrapūtena toyena prokṣitāṅgo niśāgame // Bhar_3.2 //
yathāsthānāntaragato dīkṣitaḥ prayataḥ śuciḥ /
trirātropoṣito bhūtvā nāṭyācāryo 'hatāmbaraḥ // Bhar_3.3 //
namaskṛtya mahādevaṃ sarvalokodbhavaṃ bhavam /
jagatpitāmahaṃ caiva viṣṇumindraṃ guhaṃ tathā // Bhar_3.4 //
sarasvatīṃ ca lakṣmīṃ ca siddhiṃ medhāṃ dhṛtiṃ smṛtim /
somaṃ sūryaṃ ca maruto lokapālāṃstathāśvinau // Bhar_3.5 //
mitramagniṃ surānvarṇān rudrānkālaṃ kaliṃ tathā /
mṛtyuṃ ca niyatiṃ caiva kāladaṇḍaṃ tathaiva ca // Bhar_3.6 //
viṣṇupraharaṇaṃ caiva nāgarājaṃ ca vāsukim /
vajraṃ vidyutsamudrāṃśca gandharvāpsaraso munīn // Bhar_3.7 //
bhūtān piśācān yakṣāṃśca guhyakāṃśca maheśvarān /
asurānnāṭyavighnāṃśca tathānyāndaityarākṣasān // Bhar_3.8 //
tathā nāṭyakumārīśca mahāgrāmaṇyameva ca /
yakṣāṃśca guhyakāṃścaiva bhūtasaṅghāstathaiva ca // Bhar_3.9 //
etāṃścānyāṃśca devarṣīnpraṇamya racitāñjaliḥ /
yathāsthānāntaragatānsamāvāhya tato vadet // Bhar_3.10 //
bhavadbhirno niśāyāṃ tu kartavyaḥ samparigrahaḥ /
sāhāyyaṃ caiva dātavyamasminnāṭye sahānugaiḥ // Bhar_3.11 //
sampūjya sarvānekatra kutapaṃ samprayujya ca /
jarjarāya prayuñjīta pūjāṃ nāṭyaprasiddhaye // Bhar_3.12 //
tvaṃ mahendrapraharaṇaṃ sarvadānavasūdanam /
nirmitassarvadevaiśca sarvavighnanibarhaṇa // Bhar_3.13 //
nṛpasya vijayaṃ śaṃsa ripūṇāṃ ca parājayam /
gobrāhmaṇaśivaṃ caiva nāṭyasya ca vivardhanam // Bhar_3.14 //
evaṃ kṛtvā yathānyāyamupāsyaṃ nāṭyamaṇḍape /
niśāyāṃ tu prabhātāyāṃ pūjanaṃ prakramediha // Bhar_3.15 //
ārdrāyāṃ vā maghāyāṃ vā yāmye pūrveṣu vā triṣu /
āśleṣāmūlayorvāpi kartavyaṃ raṅgapūjanam // Bhar_3.16 //
ācāryeṇa tu yuktena śucinā dīkṣitena ca /
raṅgasyodyotanaṃ kāryaṃ devatānāṃ ca pūjanam // Bhar_3.17 //
dinānte dāruṇe ghore muhūrte yamadaivate /
ācamya tu yathānyāyaṃ devatā vai niveśayat // Bhar_3.18 //
raktāḥ pratisarāḥ sūtraṃ raktagandhāśca pūjitāḥ /
raktāḥ sumanasaścaiva yacca raktaṃ phalaṃ bhavet // Bhar_3.19 //
yavaissiddhārthakairlājairakṣataiḥ śālitaṇḍulaiḥ /
nāgapuṣpasya cūrṇena vituṣābhiḥ priyaṅgubhiḥ // Bhar_3.20 //
etairdravyairyutaṃ kuryāddevatānāṃ niveśanam /
ālikhenmaṇḍalaṃ pūrvaṃ yathāsthānaṃ yathāvidhiḥ // Bhar_3.21 //
samantastaśca kartavyaṃ hastā ṣoḍaśa maṇḍalam /
dvārāṇi cātra kurvīta vidhānena caturdiśam // Bhar_3.22 //
madhye caivātra kartavye dve rekhe tiryagūrdhvage /
tayoḥ kakṣyāvibhāgena daivatāni niveśayat // Bhar_3.23 //
padmopaviṣṭaṃ brahmāṇaṃ tasya madhye niveśayet /
ādau niveśyo bhagavānsārdhaṃ bhūtagaṇaiḥ śivaḥ // Bhar_3.24 //
nārāyaṇo mahendraśca skandaḥ sūryo 'śvinau śaśī /
sarasvatī ca lakṣmīśca śraddhā medhā ca pūrvataḥ // Bhar_3.25 //
pūrvadakṣiṇato vahnirniveśyaḥ svāhayā saha /
viśvedevāḥ sagandharvā rudrāḥ sarpagaṇāstathā // Bhar_3.26 //
dakṣiṇena niveśyastu yamo mitraśca sānugaḥ /
pitR^īnpiśācānuragān guhyakāṃśca niveśayat // Bhar_3.27 //
naiR^ītyāṃ rākṣasāṃścaiva bhūtāni ca niveśayat /
paścimāyāṃ samudrāṃśca varuṇaṃ yādasāṃ patim // Bhar_3.28 //
vāyavyāyāṃ diśi tathā sapta vāyūnniveśayet /
tatraiva viniveśyastu garuḍaḥ pakṣibhiḥ saha // Bhar_3.29 //
uttarasyāṃ diśi tathā dhanadaṃ saṃnivieśayet /
nāṭyasya mātR^īśca tathā yakṣānatha saguhyakān // Bhar_3.30 //
tathaivottarapūrvāyāṃ nandyādyāṃśca gaṇeśvarān /
brahmarṣibhūtasaṃghāṃśca yathābhāgaṃ niveśayat // Bhar_3.31 //
stambhe sanatkumāraṃ tu dakṣiṇe dakṣameva ca /
grāmaṇyamuttare stambhe pūjārthaṃ saṃniviśayet // Bhar_3.32 //
anenaiava vidhānena yathāsthānaṃ yathāvidhi /
suprasādāni sarvāṇi daivatāni niveśayat // Bhar_3.33 //
sthāne sthāne yathānyāyaṃ viniveśya tu devatāḥ /
tāsāṃ prakurvīta tataḥ pūjanaṃ tu yathārhataḥ // Bhar_3.34 //
devatābhyastu dātavyaṃ sitamālyānulepanam /
gandharvavahnisūryobhyo raktamālyānulepanam // Bhar_3.35 //
gandhaṃ mālyaṃ ca dhūpaṃ ca yathāvadanupūrvaśaḥ /
datvā tataḥ prakurvīta baliṃ pūjāṃ yathāvidhiḥ // Bhar_3.36 //
brahmāṇaṃ madukarpeṇa pāyasena sarasvatīm /
śivaviṣṇumahendrādyāḥ sampūjyā modakairatha // Bhar_3.37 //
ghṛtaudanena hutabhuksomarkau tu guḍaudanaiḥ /
viśvedevāḥ sagandharvā munayo madhupāyasaiḥ // Bhar_3.38 //
yamamitrau ca sampūjyāvapūpairmodakaistathā /
pitR^īnpiśācānuragān sarpiḥkṣīreṇa tarpayet // Bhar_3.39 //
pakvānena tu māṃsena surāsīthuphalāsavaiḥ /
arcayedbhūtasaṃghāṃśca caṇakaiḥ palalāplutaiḥ // Bhar_3.40 //
anenaiva vidhānena sampūjyā mattavāraṇī /
pakvāmena tu māṃsena sampūjyā rakṣasāṃ gaṇāḥ // Bhar_3.41 //
surāmāṃsapradāneana dānavānpratipūjayet /
śeṣāndevagaṇāṃstajdnyaḥ sāpūpotkārikaudanaiḥ // Bhar_3.42 //
matsyaiśca piṣṭabhakṣyaiśca sāgarānsaritastathā /
sampūjya varuṇaṃ cāpi dātavyaṃ ghṛtapāyasam // Bhar_3.43 //
nānāphūlaphalaścāpi munīnsampratipūjayet /
vāyūṃśca pakṣiṇaścaiva vicitrairbhakṣyabhojanaiḥ // Bhar_3.44 //
mātR^īrnāṭyasya sarvāstā dhanadaṃ ca sahānugaiḥ /
apūpairlājikāmiśrairbhakṣyabhojyaiśca pūjayet // Bhar_3.45 //
evameṣāṃ baliḥ kāryo nānābhojanasaṃśrayaḥ /
punarmantravidhānena balikarma ca vakṣyate // Bhar_3.46 //
devadeva mahābhāga sarvalokapitāmaha /
mantrapūtamimaṃ sarvaṃ pratigṛhṇīṣva me balim // Bhar_3.47 //
devadeva mahābhāga gaṇeśa tripurāntaka /
pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ // Bhar_3.48 //
nārāyaṇāmitagate padmanābha surottama /
pragṛhyatāṃ balirdeva mantrapūto mayārpitaḥ // Bhar_3.49 //
purandarāmarapate vajrapāṇe śatakrato /
pragṛhyatāṃ balirdeva vidhimantrapuraskṛtaḥ // Bhar_3.50 //
devasenāpate skanda bhagavan śaṅkarapriya /
baliḥ prītena manasā ṣaṇmukha pratigṛhyatām // Bhar_3.51 //
(mahādeva mahāyogindevadeva surottama /
saṃpragṛhya baliṃ deva rakṣa vighnātsadotthitāt //)
devi devamahābhāge sarasvati haripriye /
pragṛhyatāṃ balirmātarmayā bhaktyā samarpitaḥ // Bhar_3.52 //
nānānimittasambhūtāḥ paulastyāḥ sarva eva tu
rākṣasendrā mahāsatvāḥ pratigṛhṇīta me balim // Bhar_3.53 //
lakṣmīḥ siddhirmatirmedhā sarvalokanamaskṛtāḥ /
mantrapūtamimaṃ devyaḥ pratigṛhṇantu me balim // Bhar_3.54 //
sarvabhūtānubhāvadnya lokajīvana māruta /
pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ // Bhar_3.55 //
devavaktra suraśreṣṭha dhūmaketo hutāśana /
bhaktyā samudyato deva baliḥ samprati gṛhyatām // Bhar_3.56 //
sarvagrahāṇāṃ pravara tejorāśe divākara /
bhaktyā mayodyato deva baliḥ samprati gṛhyatām // Bhar_3.57 //
sarvagrahapate soma dvijarāja jagatpriya /
pragṛhyatāmeṣa balirmantrapūto mayodyataḥ // Bhar_3.58 //
mahāgaṇeśvarāḥ sarve nandīśvarapurogamāḥ /
pragṛtāṃ balirbhaktyā mayā samprati coditaḥ // Bhar_3.59 //
namaḥ pitṛbhyaḥ sarvebhyaḥ pratigṛhṇantvimaṃ balim /
(bhūtebhyaśca namo nityaṃ yeṣāmeṣa baliḥ priyaḥ /)
kāmapāla namo nityaṃ yasyāyaṃ te vidhiḥ kṛtaḥ // Bhar_3.60 //
nāradastumbaruścaiva viśvāvasupurogamāḥ /
parigṛhṇantu me sarve gandharvā balimudyatam // Bhar_3.61 //
yamo mitraśca bhagavānīśvarau lokapūjitau /
imaṃ me pratigṛhṇītāṃ baliḥ mantrapuraskṛtam // Bhar_3.62 //
rasātalagatebhyaśca pannagebhyo namo namaḥ /
diśantu siddhiṃ nāṭyasya pūjitāḥ pāpanāśanāḥ // Bhar_3.63 //
sarvāmbhasāṃ patirdevo varuṇo haṃsavāhanaḥ /
pūjitaḥ prītamānastu sasamudranadīnadaḥ // Bhar_3.64 //
vainateya mahāsatva sarvapakṣipate vibho /
pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ // Bhar_3.65 //
dhanādhyakṣo yakṣapatirlokapālo dhaneśvaraḥ /
saguhyakassayakṣaśca pratigṛhṇātu me balim // Bhar_3.66 //
namo 'stu nāṭyamātṛbhyo brāhmyādyābhyo namonamaḥ /
sumukhībhiḥ prasannābhirbaliradya pragṛhyatām // Bhar_3.67 //
rudrapraharaṇaṃ sarvaṃ pratigṛhṇātu me balim /
viṣṇupraharaṇaṃ caiva viṣṇubhaktyā mayodyatam // Bhar_3.68 //
tathā kṛtāntaḥ kālaśca sarvaprāṇivadheśvarau /
mṛtyuśca niyatiścaiva pratigṛhṇātu me balim // Bhar_3.69 //
yāścāsyāṃ mattavāraṇyāṃ saṃśritā vastudevatāḥ /
mantrapūtamimaṃ samyakpratigṛhṇantu me balim // Bhar_3.70 //
anye ye devagandharvā diśo daśa samāśritāḥ /
divyāntarikṣābhaumāśca tebhyaścāyaṃ baliḥ kṛtaḥ // Bhar_3.71 //
kumbhaṃ salilasampūrṇaṃ puṣpamālāpuraskṛtam /
sthāpayedraṅgamadhye tu suvarṇaṃ cātra dāpayet // Bhar_3.72 //
(ātodyāni tu sarvāṇi kṛtvā vastrottarāṇi tu /
gandhairmālyaiśca dhūpaiśca bhakṣyairbhojyaiśca pūjayet //
pūjayitvā tu sarvāṇi daivatāni yathākramam /
jarjarastvabhisampūjyaḥ syāttato vighnajarjaraḥ // Bhar_3.73 //
śvetaṃ śirasi vastraṃ syānnīlaṃ raudre ca parvaṇi /
viṣṇuparvaṇi vai pītaṃ raktaṃ skandasya parvaṇi // Bhar_3.74 //
mṛḍaparvaṇi citraṃ tu deyaṃ vastraṃ hitārthinā /
sadṛśaṃ ca pradātavyaṃ dhūpamālyānulepanam // Bhar_3.75 //
ātodyāni tu sarvāṇi vāsobhiravaguṇṭhayet /
gandhairmālyaiśca dhūpaiśca bhakṣyabhojaiśca pūjayet // Bhar_3.76 //
sarvamevaṃ vidhiṃ kṛtvā gandhamālyānulepanaiḥ /
vighnajarjaraṇārthaṃ tu jarjaraṃ tvabhimantrayet // Bhar_3.77 //
atra vighnavināśārthaṃ pitāmahamukhaissuraiḥ /
nirmitastvaṃ mahāvīryo vajrasāro mahātanuḥ // Bhar_3.78 //
śiraste rakṣatu bramhā sarvairdevaguṇaiaḥ taha /
dvitīyaṃ ca haraḥ parva tṛtīyaṃ ca janārdanaḥ // Bhar_3.79 //
caturthaṃ ca kumāraste pañcamaṃ pannagottamaḥ /
nityaṃ sarve 'pi pāntu tvāṃ surārthe ca śivo bhava // Bhar_3.80 //
nakṣatre 'bhijiti tvaṃ hi prasūto 'hitasūdana /
jayaṃ cābhyudayaṃ caiva pārthivasya samāvaha // Bhar_3.81 //
jarjaraṃ pūjayitvaiavaṃ baliṃ sarvaṃ nividya ca /
agnau homaṃ tataḥ kuryānmantrāhuitipuraskṛtam // Bhar_3.82 //
hutāśa eva dīptābhirulkābhiḥ parimārjanam /
nṛpaternartakīnāṃ ca kuryāddīptyabhivardhanam // Bhar_3.83 //
abhidyotya sahātodyairnṛpatiṃ nartakīstathā /
mantrapūtena toyena punarabhyukṣya tānvadet // Bhar_3.84 //
mahākule prasūtāḥ stha guṇaughaiścāpyalaṅkṛtāḥ /
yadvo janmaguṇopetaṃ tadvo bhavatu nityaśaḥ // Bhar_3.85 //
evamuktvā tato vākyaṃ nṛpatairbhūtaye budhaḥ /
nāṭyayogaprasiddhyarthamāśiṣassamprayojayet // Bhar_3.86 //
sarasvatī dhṛtirmedhā hrīḥ śrīrlakṣmīssmṛtirmatiḥ /
pāntu vo mātaraḥ saumyāssiddhidāśca bhavantu vaḥ // Bhar_3.87 //
homaṃ kṛtvā yathānyāyaṃ havirmantrapuraskṛtam /
bhindyātkumbhaṃ tataścaiva nāṭyācāryaḥ prayatnataḥ // Bhar_3.88 //
abhinne tu bhavetkumbhe svāminaḥ śatruto bhayam /
bhinne caiva tu vidnyeyaḥ svāminaḥ śatrusaṃkṣayaḥ // Bhar_3.89 //
bhinne kumbhe tataścaiva nāṭyacāryaḥ prayatnataḥ /
pragṛhya dīpikāṃ dīptāṃ sarvaṃ raṅgaṃ pradīpayet // Bhar_3.90 //
kṣveḍitaiḥ sphoṭitaiścaiva valgitaiśca pradhāvitaiḥ /
raṅgamadhye tu tāṃ dīptāṃ saśabdāṃ samprayojayet // Bhar_3.91 //
śaṅkhadundubhinirghoṣairmṛdaṅgapaṇavaistathā /
sarvātodyaiḥ praṇaditai raṅge yuddhāni kārayet // Bhar_3.92 //
tatra ccinnaṃ va bhinnaṃ ca dāritaṃ ca saśoṇitam /
kṣataṃ pradīptamāyastaṃ nimittaṃ siddhilakṣaṇam // Bhar_3.93 //
samyagiṣṭastu raṅgo vai svāminaḥ śubhamāvahet /
purasyābālavṛddhasya tathā jānapadasya ca // Bhar_3.94 //
duriṣṭastu tathā raṅgo daivatairduradhiṣṭhitaḥ /
nāṭyavidhvasanaṃ kuryānnṛpasya ca tathāśubham // Bhar_3.95 //
ya evaṃ vidhimutsṛjya yatheṣṭaṃ samprayojayet /
prāpnotyapacayaṃ śīghraṃ tiryagyoniṃ ca gaccati // Bhar_3.96 //
yadnyena sammitaṃ hyetadraṅgadaivatapūjanam /
apūjayitvā raṅgaṃ tu naiva prekṣāṃ prayojayet // Bhar_3.97 //
pūjitāḥ pūjayantyete mānitā mānayanti ca /
tasmātsarvaprayatnena kartavyaṃ raṅgapūjanam // Bhar_3.98 //
na tathā pradahatyagniḥ prabhañjanasamīritaḥ /
yathā hyapaprayogastu prayukto dahati kṣaṇāt // Bhar_3.99 //
śāstradnyena vinītena śucinā dīkṣitena ca /
nāṭyācāryeṇa śāntena kartavyaṃ raṅgapūjanam // Bhar_3.100 //
sthānabhraṣṭaṃ tu yo dadyādbalimudvignamānasaḥ /
mantrahīno yathā hotā prāyaścittī bhavettu saḥ // Bhar_3.101 //
ityayaṃ yo vidhirdṛṣṭo raṅgadaivatapūjane /
nave nāṭyagṛhe kāryaḥ prekṣāyāṃ ca prayoktṛbhiḥ // Bhar_3.102 //

iti bhāratīye nāṭyaśāstre raṅgadaivatapūjanaṃ nāma tṛtīyo 'dhyāyaḥ samāptaḥ /


********************************************************************


śrīr astu
bharatamunipraṇītaṃ nāṭyaśāstram

atha caturtho 'dhyāyaḥ /

evaṃ tu pūjanaṃ kṛtvā mayā proktaḥ pitāmahaḥ /
ādnyāpaya prabho kṣipraṃ kaḥ prayogaḥ prayujyatām // Bhar_4.1 //
tato 'smyukto bhagavatā yojayāmṛtamanthanam /
etadutsāhajananaṃ suraprītikaraṃ tathā // Bhar_4.2 //
yo 'yaṃ samavakārastu dharmakāmārthasādhakaḥ /
mayā prāggrathito vidvansa prayogaḥ prayujyatām // Bhar_4.3 //
tasminsamavakāre tu prayukte devadānavāḥ /
hṛṣṭāḥ samabhavansarve karmabhāvānudarśanāt // Bhar_4.4 //
kasyacitvatha kālasya māmāhāmbujasambhavaḥ
nāṭyaṃ sandarśayāmo 'dya trinetrāya mahātmane // Bhar_4.5 //
tataḥ sārdhaṃ surairgatvā vṛṣabhāṅkaniveśanam /
samabhyarcya śivaṃ paścāduvācedaṃ pitāmahaḥ // Bhar_4.6 //
mayā samavākarastu yo 'yaṃ sṛṣṭaḥ surottama /
śravaṇe darśane cāsya prasādaṃ kartumarhasi // Bhar_4.7 //
paśyāma iti deveśo druhiṇaṃ vākyamabravīt /
tato māmāha bhagavān sajjo bhava mahāmate // Bhar_4.8 //
tato himavataḥ pṛṣṭhe nānānāgasamākule /
bahubhūtagaṇākīrṇe ramyakandaranirzhare // Bhar_4.9 //
pūrvaraṅgaḥ kṛtaḥ pūrvaṃ tatrāyaṃ dvijasattamāḥ /
tathā tripuradāhaśca ḍimasandnyaḥ prayojitaḥ // Bhar_4.10 //
tato bhūtagaṇā hṛṣṭāḥ karnabhāvānukīrtanāt /
mahādevaśca suprītaḥ pitāmahamathābravīt // Bhar_4.11 //
aho nāṭyamidaṃ samyak tvayā sṛṣṭaṃ mahāmate /
yaśasyaṃ ca śubhārthaṃ ca puṇyaṃ buddhivivardhanam // Bhar_4.12 //
mayāpīdaṃ smṛtaṃ nṛtyaṃ sandhyākāleṣu nṛtyatā .
nānākaraṇasaṃyuktairaṅgahārairvibhūṣitam // Bhar_4.13 //
pūrvaraṅgavidhāvasmiṃstvayā samyakprayojyatām /
vardhamānakayogeṣu gīteṣvāsāriteṣu ca // Bhar_4.14 //
mahāgīteṣu caivārthānsamyagevābhineṣyasi /
yaścāyaṃ pūrvaraṅgastu tvayā śuddhaḥ prayojitaḥ // Bhar_4.15 //
ebhirvimiśritaścāyaṃ citro nāma bhaviṣyati /
śrutvā maheśvaravacaḥ pratyuktastu svayaṃbhuvā // Bhar_4.16 //
prayogamaṅgahārāṇāmācakṣva surasattama /
tatastaṇḍuṃ samāhūya proktavān bhuvaneśvaraḥ // Bhar_4.17 //
prayogamaṅgahārāṇāmācakṣva bharatāya vai /
tato ye taṇḍunā proktāstvaṅgahārā mahātmanā // Bhar_4.18 //
tānvaḥ karaṇasaṃyuktānvyākhyāsyāmi sarecakān /
sthirahasto 'ṅgahārastu tathā paryastakaḥ smṛtaḥ // Bhar_4.19 //
sūcividdhastathā caiva hyapaviddhastathaiva ca /
ākṣiptako 'tha vidnyeyastathā coddhaṭṭitaḥ smṛtaḥ // Bhar_4.20 //
viṣkambhaścaiva samproktastathā caivāparājitaḥ /
viṣkambhāpasṛtaścaiava mattākrīḍastathaiva ca // Bhar_4.21 //
svastiko recitaścaiva pārśvasvastika eva ca .
vṛścikāpasṛtaḥ prokto bhramaraśca tathāparaḥ // Bhar_4.22 //
mattaskhalitakaścaiva madādvilasitastathā /
gatimaṇḍalako dnyeyaḥ pariccinnastathaiva ca // Bhar_4.23 //
parivṛttacito 'tha syāttathā vaiśākharecitaḥ .
parāvṛtto 'tha vidnyeyastathā caivāpyalātakaḥ // Bhar_4.24 //
pārśvaccedo 'tha samprokto vidyudbhrāntastathaiva ca .
ūrūdvṛttastathā caiva syādālīḍhastathaiva ca // Bhar_4.25 //
recitaścāpi vidnyeyastathaivāccuritaḥ smṛtaḥ /
ākṣiptarecitaścaiva sambhrāntaśca tathāparaḥ // Bhar_4.26 //
apasarpastu vidnyeyastathā cārdhanikuṭṭakaḥ /
dvātriṃśadete samproktā aṅgahārāstu nāmataḥ // Bhar_4.27 //
eteṣāṃ tu pravakṣyāmi prayogaṃ karaṇāśrayam /
hastapādapracāraśca yathā yojyaḥ prayoktṛbhiḥ // Bhar_4.28 //
aṅgahāreṣu vakṣyāmi karaṇeṣu ca vai dvijāḥ /
sarveṣāmaṅgahārāṇāṃ niṣpattiḥ karaṇairyataḥ // Bhar_4.29 //
tānyataḥ sampravakṣyāmi nāmataḥ karmatastathā /
hastapādasamāyogo nṛtyasya karaṇaṃ bhavet // Bhar_4.30 //
dve nṛttakaraṇe caiva bhavato nṛttamātṛkā /
dvābhyāṃ tribhiścaturbhirvāpyaṅgahārastu mātṛbhiḥ // Bhar_4.31 //
tribhiḥ kalāpakaṃ caiva caturbhiḥ ṣaṇḍakaṃ bhavet /
pañcaiva karaṇāni syuḥ saṅghātaka iti smṛtaḥ // Bhar_4.32 //
ṣaḍbhirvā saptabhirvāpi aṣṭabhirnavabhistathā /
karaṇairiha saṃyuktā aṅgahārāḥ prakīrtāḥ // Bhar_4.33 //
eteṣāmeva vakṣyāmi hastapādavikalpanam /
talapuṣpapuṭaṃ pūrvaṃ vartitaṃ valitoru ca // Bhar_4.34 //
apaviddhaṃ samanakhaṃ līnaṃ svastikarecitam /
maṇḍalasvastikaṃ caiva nikuṭṭakamathāpi ca // Bhar_4.35 //
tathaivārdhanikuṭṭaṃ ca kaṭiccinnaṃ tathaiva ca /
ardharecitakaṃ caiva vakṣaḥsvastikameva ca // Bhar_4.36 //
unmattaṃ svastikaṃ caiva pṛṣṭhasvastikameva ca /
diksvastikamalātaṃ ca tathaiva ca kaṭīsamam // Bhar_4.37 //
ākṣiptarecitaṃ caiva vikṣiptākṣiptakaṃ tathā /
ardhasvastikamuddiṣṭamañcitaṃ ca tathāparam // Bhar_4.38 //
bhujaṅgatrāsitaṃ proktamūrdhvajānu tathaiva ca /
nikuñcitaṃ ca mattalli tvardhamattalli caiva hi // Bhar_4.39 //
syādrecakanikkuṭṭaṃ ca tathā pādāpaviddhakam /
valitaṃ ghūrṇitaṃ caiva lalitaṃ ca tathāparam // Bhar_4. 40 //
daṇḍapakṣaṃ tathā caiva bhujaṅgatrastarecitam /
nūpuraṃ caiva samproktaṃ tathā vaiśākharecitam // Bhar_4.41 //
bhramaraṃ caturaṃ caiva bhujaṅgāñcitameva ca /
daṇḍarecitakaṃ caiva tathā vṛścikakuṭṭitam // Bhar_4.42 //
kaṭibhrāntaṃ tathā caiva latāvṛścikameva ca /
cinnaṃ ca karaṇaṃ proktaṃ tathā vṛścikarecitam // Bhar_4.43 //
vṛścikaṃ vyaṃsitaṃ caiva tathā pārśvanikuṭṭakam /
lalāṭatilakaṃ krāntaṃ kuñcitaṃ cakramaṇḍalam // Bhar_4.44 //
uromaṇḍalamākṣiptaṃ tathā talavilāsitam /
argalaṃ cātha vikṣiptamāvṛttaṃ dolapādakam // Bhar_4.45 //
vivṛttaṃ vinivṛttaṃ ca pārśvakrāntaṃ niśumbhitam /
vidyutbhrāntamatikrāntaṃ vivartitakameva ca // Bhar_4.46 //
gajakrīḍitakaṃ caiva talasaṃsphoṭitaṃ tathā /
garuḍaplutakaṃ caiva gaṇḍasūci tathāparam // Bhar_4.47 //
parivṛttaṃ samuddiṣṭaṃ pārśvajānu tathaiva ca /
gṛdhrāvalīnakaṃ caiva sannataṃ sūcyathāpi ca // Bhar_4.48 //
ardhasūcīti karaṇaṃ sūcividdhaṃ tathaiva ca /
apakrāntaṃ ca samproktaṃ mayūralalitaṃ tathā // Bhar_4.49 //
sarpitaṃ daṇḍapādaṃ ca hariṇaplutameva ca /
preṅkholitaṃ nitambaṃ ca skhalitaṃ karihastakam // Bhar_4.50 //
prasarpitakamuddiṣṭaṃ siṃhavikrīḍataṃ tathā /
siṃhākarṣitamudvṛttaṃ tathopasṛtameva ca // Bhar_4.51 //
talasaṃghaṭṭitaṃ caiva janitaṃ cāvahitthakam /
niveśamelakākrīḍamūrūdvṛttaṃ tathaiva ca // Bhar_4.52 //
madaskhalitakaṃ caiva viṣṇukrāntamathāpi ca /
sambhrāntamatha viṣkambhamudghaṭṭitamathāpi ca // Bhar_4.53 //
vṛṣabhakrīḍitaṃ caiva lolitaṃ ca tathāparam /
nāgāpasarpitaṃ caiva śakaṭāsyaṃ tathaiva ca // Bhar_4.54 //
gaṅgāvataraṇaṃ caivetyuktamaṣṭādhikaṃ śatam /
aṣṭottaraśataṃ hyetatkaraṇānāṃ mayoditam // Bhar_4.55 //
nṛtye yuddhe niyuddhe ca tatha gatiparikrame /
gatipracāre vakṣyāmi yuddhacārīvikalpanam // Bhar_4.56 //
yatra tatrāpi saṃyojyamācāryairnāṭyaśaktinaḥ /
prāyeṇa karaṇe kāryo vāmo vakṣaḥsthitaḥ karaḥ // Bhar_4.57 //
caraṇasyānugaścāpi dakṣiṇastu bhavetkaraḥ /
hastapādapracārantu kaṭipārśvorusaṃyutam // Bhar_4.58 //
uraḥpṛṣṭhodaropetaṃ vakṣyamāṇaṃ nibodhata /
yāni sthānāni yāścāryo nṛtyahastāstathaiva ca // Bhar_4.59 //
sā mātṛketi vidnyeyā tadyogātkaraṇaṃ bhavet /
kaṭī karṇasamā yatra korparāṃsaśirastathā // Bhar_4.60 //
samunnatamuraścaiva sauṣṭhavaṃ nāma tadbhavet /
vāme puṣpapuṭaḥ pārśve pādo 'gratalasañcaraḥ // Bhar_4.61 //
tathā ca sannataṃ pārśvaṃ talapuṣpapuṭaṃ bhavet /
kuñcitau maṇibandhe tu vyāvṛttaparivartitau // Bhar_4.62 //
hastau nipatitau corvorvartitaṃ karaṇaṃ tu tat /
śukatuṇḍau yadā hastau vyāvṛttaparivartitau // Bhar_4.63 //
urū ca valitau yasminvalitorukamucyate /
āvartya śukatuṇḍākhyamūrupṛṣṭhe nipātayet // Bhar_4.64 //
vāmahataśca vakṣaḥstho 'pyapaviddhaṃ tu tadbhavet /
śliṣṭau samanakhau padau karau cāpi pralimbitau // Bhar_4.65 //
dehaḥ svābhāviko yatra bhavetsamanakhaṃ tu tat /
patākāñjali vakṣaḥsthaṃ prasāritaśirodharam // Bhar_4.66 //
nihañcitāṃsakūṭaṃ ca tallinaṃ karaṇaṃ smṛtam /
svastikau recitāviddhau viśliṣṭau kaṭisaṃśritau // Bhar_4.67 //
yatra tatkaraṇaṃ dnyeyaṃ budhaiḥ svastikarecitam /
svastikau tu karau kṛtvā prāṅgamukhordhvatalau samau // Bhar_4.68 //
tathā ca maṇḍalaṃ sthānaṃ maṇḍalasvastikaṃ tu tat /
nikuṭṭitau yadā hastau svabāhuśiraso 'ntare // Bhar_4.69 //
pādau nikuṭṭitau caiva dnyeyaṃ tattu nikuṭṭakam /
añcitau bāhuśirasi hastastvabhimukhāṅguliḥ // Bhar_4.70 //
nikuñcitārdhayogena bhavedarthanikuṭṭakam /
paryāyaśaḥ kaṭiścinnā bāhvoḥ śirasi pallavau // Bhar_4.71 //
punaḥpunaśca karaṇaṃ kaṭiccinaṃ tu tadbhavet /
apaviddhakaraḥ sūcyā pādaścaiva nikuṭṭitaḥ // Bhar_4.72 //
saṃnnataṃ yatra pārśvaṃ ca tadbhaveardharecitam /
svastikau caraṇau yatra karau vakṣasi recitau // Bhar_4.73 //
nikuñcitaṃ tathā vakṣo vakṣassvastikameva tat /
āñcitena tu pādena recitau tu karau yadā // Bhar_4.74 //
unmataṃ karaṇaṃ tattu vidnyeyaṃ nṛtyakovidaiḥ /
hastābhyāmatha pādābhyāṃ bhavataḥ svastikau yadā // Bhar_4.75 //
tatsvastikamiti proktaṃ karaṇaṃ karaṇārthibhiḥ /
vikṣiptākṣiptabāhubhyāṃ svastikau caraṇau yadā // Bhar_4.76 //
apakrāntārdhasūcibhyāṃ tatpṛṣṭhasvastikaṃ bhavet /
pārśvayoragrataścaiva yatra śliṣṭaḥ karo bhavet // Bhar_4.77 //
svastikau hastapādābhyāṃ taddiksvastikamucyate /
alātaṃ caraṇaṃ kṛtvā vyaṃsayeddakṣiṇaṃ karam // Bhar_4.78 //
ūrdhvajānukramaṃ kuryādalātakamiti smṛtam /
svastikāpasṛtaḥ pādaḥ karau nābhikaṭisthitau // Bhar_4.79 //
pārśvamudvāhitaṃ caiva karaṇaṃ tatkaṭīsamam /
hastau hṛdi bhavedvāmaḥ savyaścākṣiptarecitaḥ // Bhar_4.80 //
recitaścāpaviddhaśca tatsyādākṣiptarecitam /
vikṣiptaṃ hastapādaṃ ca tasaivākṣepaṇaṃ punaḥ // Bhar_4.81 //
yatra tatkaraṇaṃ dnyeyaṃ vikṣiptākṣiptaptakaṃ dvijāḥ /
svastikau caraṇau kṛtvā karihastaṃ ca dakṣiṇam // Bhar_4.82 //
vakṣasthāne tathā vāmamardhasvastikamādiśet /
vyāvṛttaparivṛttastu sa eva tu karo yadā // Bhar_4.83 //
añcito nāsikāgre tu tadañcitamudāhṛtam /
kuñcitaṃ pādamutkṣipya tryaśramūruṃ vivartayet // Bhar_4.84 //
kaṭijānuvivartācca bhujaṅgatrāsitaṃ bhavet /
kuñcitaṃ pādamutkṣipya janustanasamaṃ nyaset // Bhar_4.85 //
prayogavaśagau hastāvūrdhvajānu prakīrtitam /
vṛścikaṃ caraṇaṃ kṛtvā karaṃ pārśve nikuñcayet // Bhar_4.86 //
nāsāgre dakṣiṇaṃ caiva dnyeyaṃ tattu nikuñcitam /
vāmadakṣiṇapādābhyāṃ ghūrṇamānopasarpaṇaiḥ // Bhar_4.87 //
udveṣṭitāpaviddhaiśca hastairmattallyudāhṛtam /
sskhalitāpasṛtau pādau vāmahastaśca recitaḥ // Bhar_4.88 //
savyahastaḥ kaṭisthaḥ syādardhamattalli tatsmṛtam /
recito dakṣiṇo hastaḥ pādaḥ savyo nikuṭṭitaḥ // Bhar_4.89 //
dolā caiva bhavedvāmastadrecitanikuṭṭitam /
kāryau nābhitaṭe hastau prāṅmukhau khaṭakāmukhau // Bhar_4.90 //
sūcīviddhāvapakrāntau pādau pādāpaviddhake /
apaviddho bhaveddhastaḥ sūcīpādastathaiava ca // Bhar_4.91 //
tathā trikaṃ vivṛttaṃ ca valitaṃ nāma tadbhavet /
vartitāghūrṇitaḥ savyo hasto vāmaśca dolitaḥ // Bhar_4.92 //
svastikāpasṛtaḥ pādaḥ karaṇaṃ ghūrṇitaṃ tu tat /
karihasto bhavedvāmo dakṣiṇaśca vivartitaḥ // Bhar_4.93 //
bahuśaḥ kuṭṭitaḥ pado dnyeyaṃ tallalitaṃ budhaiḥ /
ūrdhvajānuṃ vidhāyātha tasyopari latāṃ nyaset // Bhar_4.94 //
daṇḍpakṣaṃ tatproktaṃ karṇaṃ nṛtyavedibhiḥ /
bhujañgatrāsitaṃ kṛtvā yatrobhāvapi recitau // Bhar_4.95 //
vāmapārśvasthtau hastau bhujaṅgatrastarecitam /
trikaṃ suvalitaṃ kṛtvā latārecitakau karau // Bhar_4.96 //
nūpurśca tathā pādaḥ karaṇE nūpure nyaset /
recitau hastapādau ca kaṭī grīvā ca recitā // Bhar_4.97 //
vaiśākhasthānakenaitadbhavevaiśākharecitam /
ākṣiptaḥ svastikaḥ pādaḥ karau codveṣṭitau tathā // Bhar_4.98 //
trikasya valanāccaiva dnyeyaṃ bhramarakaṃ tu tat /
añcitaḥ syātkaro vāmaḥ savyaścatura eva tu // Bhar_4.99 //
dakṣiṇaḥ kuṭṭitaḥ pādaścaturaṃ tatprakīrtitam /
bhujaṅgatrāsitaḥ pādo dakṣiṇo recitaḥ karaḥ // Bhar_4.100 //
latākhyaśca karo vāmo bhujaṅgāñcitakaṃ bhavet /
vikṣiptaṃ hastapādaṃ tu samantādyatra daṇḍavat // Bhar_4.101 //
recyate taddhi karaṇaṃ dnyeyaṃ daṇḍakarecitam /
vṛścikaṃ caraṇaṃ kṛtvā dvāvapyatha nikuṭṭitau // Bhar_4.102 //
vidhātavyau karau tattu dnyeyaṃ vṛścikakuṭṭitam /
sūciṃ kṛtvāpaviddhaṃ ca dakṣiṇaṃ caraṇaṃ nyaset // Bhar_4.103 //
recitā ca kaṭiryatra kaṭibhrāntaṃ taducyate /
añcitaḥ pṛṣṭhataḥ pādaḥ kuñcitordhvatalāṅguliḥ // Bhar_4.104 //
latākhyaśca karo vāmastallatāvṛścikaṃ bhavet /
alapadmaḥ kaṭīdeśe cinnā paryāyaśaḥ kaṭī // Bhar_4.105 //
vaiśākhasthānakeneha taccinnaṃ karaṇaṃ bhavet /
vṛścikaṃ caraṇaṃ kṛtvā svastikau ca karavubhau // Bhar_4.106 //
recitau viprakīrṇau ca karau vṛścikarecitam /
bāhuśīrṣāñcitau hastau pādaḥ pṛṣṭhāñcitastathā // Bhar_4.107 //
dūrasannatapṛṣṭhaṃ ca vṛścikaṃ tatprakīrtitam /
ālīḍhaṃ sthānakaṃ yatra karau vakṣasi recitau // Bhar_4.108 //
ūrdhvādho viprakīrṇau ca vyaṃsitaṃ karaṇaṃ tu tat /
hastau tu svastikau pārśve tathā pādo nikuṭṭitaḥ // Bhar_4.109 //
yatra tatkaraṇaṃ dnyeyaṃ budhaiḥ pārśvanikuṭṭitam /
vṛścikaṃ caraṇaṃ kṛtvā pādasyāṅguṣṭhakena tu // Bhar_4.110 //
lalāṭe tilakaṃ kuryāllalāṭatilakaṃ tu tat /
pṛṣṭhataḥ kuñcitaṃ kṛtvā vyatikrāntakramaṃ tataḥ // Bhar_4.111 //
ākṣiptau ca karau kāryau krāntake karaṇe dvijāḥ /
ādyaḥ pādo nataḥ kāryaḥ savyahastaśca kuñcitaḥ // Bhar_4.112 //
uttāno vāmapārśvasthastatkuñcitamudāhṛtam /
pralambitābhyāṃ bāhubhyāṃ yadgātreṇānatena ca // Bhar_4.113 //
abhyantarāpaviddhaḥ syāttajdnyeyaṃ cakramaṇḍalam /
svastikāpasṛtau pādāvapaviddhakramau yadā // Bhar_4.114 //
uromaṇḍalakau hastāvuromaṇḍalikastu tat /
ākṣiptaṃ hastapādaṃ ca kriyate yatra vegataḥ // Bhar_4.115 //
ākṣiotaṃ nāma karaṇaṃ vidnyeyaṃ tatdvijottamāḥ /
ūrdhvāṅgulitalaḥ pādaḥ pārśvenordhvaṃ prasāritaḥ // Bhar_4.116 //
prakuryādañcitatalau hastau talavilāsite /
pṛṣṭhataḥ prasṛtaḥ pādau dvau tālāvardhameva ca // Bhar_4.117 //
tasyeva cānugo hastaḥ puratastvargalaṃ tu tat /
vikṣiptaṃ hastapādaṃ ca pṛṣṭhataḥ pārśvato 'pi vā // Bhar_4.118 //
ekamārgagataṃ yatra tadvikṣiptamudāhṛtam /
prasārya kuñcitaṃ pādaṃ punarāvartayet drutam // Bhar_4.119 //
prayogavaśagau hastau tadāvartamudāhṛtam /
kuñcitaṃ pādamutkṣipya pārśvātpārśvaṃ tu ḍolayet // Bhar_4.120 //
prayogavaśagau hastau ḍolāpādaṃ taducyate /
ākṣiptaṃ hastapādaṃ ca trikaṃ caiva vivartayet // Bhar_4.121 //
recitau ca tathā hastau vivṛtte karaṇe dvijāḥ /
sūcīviddhaṃ vidhāyātha trikaṃ tu vinivartayet // Bhar_4.122 //
karau ca recitau kāryau vinivṛtte dvijottamaḥ /
pārśvakrāntakramaṃ kṛtvā purastādatha pātayet // Bhar_4.123 //
prayogavaśagau hastau pārśvakrāntaṃ taducyate /
pṛṣṭhataḥ kuñcitaḥ pādau vakṣaścaiva samunnatam // Bhar_4.124 //
tilake ca karaḥ sthāpyastannistambhitamucyate /
pṛṣṭhato valitaṃ pādaṃ śiroghṛṣṭaṃ prasārayet // Bhar_4.125 //
sarvato maṇḍalāviddhaṃ vidyud{}bhrāntaṃ taducyate /
atikrāntakramaṃ kṛtvā purastātsaṃprasārayet // Bhar_4.126 //
prayogavaśagau hastāvatikrānte prakīrtitau /
ākṣiptaṃ hastapādaṃ ca trikaṃ caiva vivartitam // Bhar_4.127 //
dvitīyo recito hasto vivartitakameva tat /
karṇe 'ñcitaḥ karo vāmo latāhastaśca dakṣiṇaḥ // Bhar_4.128 //
dolāpādastathā caiva gajakrīḍitakaṃ bhavet /
drutamutkṣipya caraṇaṃ purastādatha pāatayet // Bhar_4.129 //
talasaṃsphoṭitau hastau talasaṃsphoṭite matau /
pṛṣṭhaprasāritaḥ pādaḥ latārecitakau karau // Bhar_4.130 //
samunnataṃ śiraścaiva garuḍaplutakaṃ bhavet /
sūcipādo nataṃ pārśvameko vakṣaḥsthitaḥ karaḥ // Bhar_4.131 //
dvitīyaścāñcito gaṇḍe gaṇḍasūcī taducyate ,
ūrdhvāpaveṣṭitau hastau sūcīpādo vivartitaḥ // Bhar_4.132 //
parivṛttatrikaṃ caiva parivṛttaṃ taducyate .
ekaḥ samasthitaḥ pāda ūrupṛṣṭhe sthito 'paraḥ // Bhar_4.133 //
muṣṭihastaśca vakṣaḥsthaḥ pārśvajānu taducyate /
pṛṣṭhaprasāritaḥ pādaḥ kiñcitañcita jānukaḥ // Bhar_4.134 //
yatra prasārito bāhū tatsyāt gṛdhrāvalīnakam /
utplutya caraṇau kāryāvagrataḥ svastikasthitau // Bhar_4.135 //
sannatau ca tathā hastau sannataṃ tadudāhṛtam /
kuñcitaṃ pādamutkṣipya kuryādagrasthitaṃ bhuvi // Bhar_4.136 //
prayogavaśagau hastau sā sūcī parikīrtitā /
alapadmaḥ śirohastaḥ sūcīpādaśca dakṣiṇaḥ // Bhar_4.137 //
yatra tatkaraṇaṃ dnyeayamardhasūcīti nāmataḥ /
pādasūcyā yadā pādo dvitīyastu pravidhyate // Bhar_4.138 //
kaṭivakṣaḥsthitau hastau sūcīvidhaṃ taducyate /
kṛtvoruvalitaṃ pādamapakrāntakramaṃ nyaset // Bhar_4.139 //
prayogavaśagau hastavapakrāntaṃ taducyate /
vṛścikaṃ caraṇaṃ kṛtvā recitau ca tathā karau // Bhar_4.140 //
tathā trikaṃ vivṛttaṃ ca mayūralalitaṃ bhavet /
añcitāpasṛtau pādau śiraśca parivāhitam // Bhar_4.141 //
recitau ca tathā hastau tatsarpitamudāhṛtam /
nūpuraṃ caraṇaṃ kṛtvā daṇḍapādaṃ prasārayet // Bhar_4.142 //
kṣiprāviddhakaraṃ caiva daṇḍapādaṃ taducyate /
atikrāntakramaṃ kṛtvā samutplutya nipātayet // Bhar_4.143 //
jaṅghāñcitopari kṣiptā tadvidyāddhariṇaplutam .## (see the cluster ṅghā. ā new ligature may be added to represent this cluster)##
ḍolāpādakramaṃ kṛtvā samutplutya nipātayet // Bhar_4.144 //
parivṛttatrikaṃ caiva tatpreṅkholitamucyate /
bhujāvūrdhvaviniṣkrāntau hastau cābhi ##( ##dho ##)## mukhāṅgulī // Bhar_4.145 //
baddhā cārī tatha caiva nitambe karaṇe bhavet /
dolāpādakramaṃ kṛtvā hastau tadanugāvubhaua // Bhar_4.146 //
recitau ghūrṇitau vāpi skhalitaṃ karaṇaṃ bhavet /
eko vakṣaḥsthito hastaḥ prodveṣṭitatalo 'paraḥ // Bhar_4.147 //
añcitaścaraṇaścaiva prayojyaḥ karihastake /
ekastu recito hasto latākhyastu tathā paraḥ // Bhar_4.148 //
prasarpitatalau pādau prasarpitakameva tat /
alātaṃ ca puraḥkṛtvā dvitīyaṃ ca drutakramam // Bhar_4.149 //
hastau pādānugau cāpi siṃhavikrīḍite smṛtau /
pṛṣṭhaprasarpitaḥ pādastathā hastau nikuñcitau // Bhar_4.150 //
punastathaiva kartavyau siṃhākarṣtake dvijāḥ /
ākṣiptahastamākṣiptadehamākṣiptapādakam // Bhar_4.151 //
advṛttagātramityetadudvṛtāṃ karaṇaṃ smṛtam /
ākṣiptacaraṇaścaiko hastau tasyaiva cānugau // Bhar_4.152 //
ānataṃ ca tatha gātraṃ tayopasṛtakaṃ bhavet
dolāpādakramaṃ kṛtvā talasaṅghaṭṭitau karau // Bhar_4.153 //
recayecca karaṃ vāmaṃ talasaṅghaṭṭite sadā /
eko vakṣaḥsthito hasto dvtīyaśca pralambitaḥ // Bhar_4.154 //
talāgrasaṃsthitaḥ pādo janite karaṇe bhavet /
janitaṃ karaṇaṃ kṛtvā hastau cābhimukhāṅgulī // Bhar_4.155 //
śanairnipatito caiva dnyeyaṃ tadavahitthakam /
karau vakṣaḥsthitau kāryāvurau nirbhugnameva ca // Bhar_4.156 //
maṇḍalasthānakaṃ caiva niveśaṃ karaṇaṃ tu tat /
talasañcarapādābhyāmutplutya patanaṃ bhavet // Bhar_4.157 //
saṃnataṃ valitaṃ gātramelakākrīḍitaṃ tu tat /
karamāvṛttakaraṇamūrupṛṣṭhe 'ñcitaṃ nyaset // Bhar_4.158 //
jaṅghāñcitā tathodvṛttā hyūrūdvṛttaṃ tu tadbhavet /
karau pralambitau kāryo śiraśca parivāhitam // Bhar_4.159 //
pādau ca valitāvidhdaua madaskhalitake dvijāḥ .
puraḥ prasāritaḥ pādaḥ kuñcito gaganonmukhaḥ // Bhar_4.160 //
karau ca recitau yatra viṣṇukrāntaṃ taducyate /
karamāvartitaṃ kṛtvā hyūrupṛṣṭhe nikuñcayet // Bhar_4.161 //
ūruścaiva tathāviddhaḥ sambhrāntaṃ karaṇaṃ tu tat /
apaviddhaḥ karaḥ sūcyā pādaścaiva nikuṭṭitaḥ // Bhar_4.162 //
vakṣaḥsthaśca karo vāmo viṣkambhe karaṇe bhavet /
pādāvuddhaṭṭitau kāryau talasaṅghaṭṭitau karau // Bhar_4.163 //
nataśca pārśvaṃ kartavyaṃ budhairuddhaṭṭite sadā /
prayujyālātakaṃ pūrvaṃ hastau cāpi hi recayet // Bhar_4.164 //
kuñcitāvañcitau caiva vṛṣabhakrīḍite sadā /
recitāvañcitau hastau lolitaṃ vartitaṃ śiraḥ // Bhar_4.165 //
ubhayoḥpārśvayoryatra tallolitamudāhṛtam /
svastikāpasṛtau pādau śiraśca parivāhitam //Bhar_4.166 //
recitau ca tathā hastau syātāṃ nāgāpasarpite /
niṣaṇṇāṅgastu caraṇaṃ prasārya talasañcaram // Bhar_4.167 //
udvāhitamuraḥ kṛtvā śakaṭāsyaṃ prayojayet /
ūrdhvāṅgulitalau pādau tripatākāvadhomukhau // Bhar_4.168 //
hastau śirassannataṃ ca gaṅgāvataraṇaṃ tviti /
yāni sthānāni yāścāryo vyāyāme kathitāni tu // Bhar_4.169 //
pādapracārastveṣāṃ tu karaṇānāmayaṃ bhavet /
ye cāpi nṛttahastāstu gaditā nṛttakarmaṇi // Bhar_4.170 //
teṣāṃ samāsato yogaḥ karaṇeṣu vibhāvyate /
prāyeṇa karaṇe kāryo vāmo vakṣaḥsthitaḥ karaḥ // Bhar_4.171 //
caraṇaścānugaścāpi dakṣiṇastu bhavetkaraḥ /
cāryaścaiva tu yāḥ proktā nṛttahastāstathaiva ca // Bhar_4.172 //
sā mātṛketi vidnyeyā tadbhedātkaraṇāni tu /
aṣṭottaraśataṃ hyetatkaraṇānāṃ mayoditam // Bhar_4.173 //
ataḥ paraṃ pravakṣyāmi hyaṅgahāravikalpanam /
prasāryotkṣipya ca karau samapādaṃ prayojayet // Bhar_4.174 //
vyaṃsitāpasṛtaṃ savyaṃ hastamūrdhvaṃ prasārayet /
pratyālīḍhaṃ tataḥ kuryāt tathaiva ca nikuṭṭakam // Bhar_4.175 //
ūrūdvṛttaṃ tataḥ kuryādakṣiptaṃ svastikaṃ tataḥ /
nitambaṃ kari hastaṃ ca kaṭiccinnaṃ ca yogataḥ // Bhar_4.176 //
sthirahasto bhavedeṣa tvaṅgahāro harapriyaḥ /
talapuṣpāpaviddhe dve vartitaṃ saṃnikuṭṭikam // Bhar_4.177 //
ūrūdvṛttaṃ tathākṣiptamuromaṇḍalameva ca /
nitambaṃ karihastaṃ ca kaṭicChinnaṃ tathaiva ca // Bhar_4.178 //
eṣa paryastako nāma hyaṅgahāro harodbhavaḥ /
alapallavasūcīṃ ca kṛtvā vikṣiptameva ca // Bhar_4.179 //
āvartitaṃ tataḥ kuryāttathaiava ca nikuṭṭakam /
ūrūdvṛttaṃ tathākṣiptamuromaṇḍalameva ca // Bhar_4.189 //
karihastaṃ kaṭicChinnaṃ sūcīviddho bhavedayam /
apaviddhaṃ tu karaṇaṃ sūcīviddhaṃ tathaiva ca // Bhar_4.181 //
udveṣṭitena hastena trikaṃ tu parivartayet /
uromaṇḍalakau hastau kaṭiccinnaṃ tathaiva ca // Bhar_4.182 //
apaviddho 'ṅgahārāśca vidnyeyo 'yaṃ prayoktṛbhiḥ /
karaṇaṃ nūpuraṃ kṛtvā vikṣiptālātake punaḥ // Bhar_4.183 //
punarākṣiptakaṃ kuryāduromaṇḍalakaṃ tathā /
nitambaṃ karihastaṃ ca kaṭiccinnaṃ tathaiva ca // Bhar_4.184 //
ākṣiptakaḥ sa vidnyeyo hyaṅgahāraḥ prayoktṛbhiḥ /
udveṣṭitāpaviddhastu karaḥ pādo nikuṭṭitaḥ // Bhar_4.185 //
punastainaiva yogena vāmapārśve bhavedatha /
uromaṇḍalakau hastau nitambaṃ karihastakam // Bhar_4.186
kartavyaṃ sakaṭiccinnaṃ nṛtye tūddhaṭṭite sadā /
paryāyodveṣṭitau hastau pādau caiva nikuṭṭitau // Bhar_4.187 //
kuñcitāvañcitaua caiva hyūrūdvṛttaṃ tathaiva ca /
caturaśraṃ karaṃ kṛtvā pādena ca nikuṭṭakam // Bhar_4.188 //
bhujaṅgatrāsitaṃ caiva karaṃ codviṣṭitaṃ punaḥ /
pariccinnaṃ ca kartavyaṃ trikaṃ bhramarakeṇa tu // Bhar_4.189 //
karihastaṃ kaṭiccinnaṃ viṣkambhe parikīrtitam /
daṇḍapādaṃ karaṃ caiva vikṣipyākṣipya caiva hi // Bhar_4.190 //
vyaṃsitaṃ vāmahastaṃ ca saha pādena sarpayet /
nikuṭṭakadvayaṃ kāryamākṣiptaṃ maṇḍalorasi // Bhar_4.191 //
karihastaṃ kaṭiccinnaṃ kartavyamaparājite /
kuṭṭitaṃ karaṇaṃ kṛtvā bhujaṅgatrāsitaṃ tathā // Bhar_4.192 //
recitena tu hastena patākaṃ hastamādiśet /
ākṣiptakaṃ prayuñjīta hyuromaṇḍalakaṃ tathā // Bhar_4.193 //
latākhyaṃ sakaṭakaccinnaṃ viṣkambhāpasṛte bhavet /
trikaṃ suvalitaṃ kṛtvā nūpuraṃ karaṇaṃ tathā // Bhar_4.194 //
bhujaṅgatrāsitaṃ savyaṃ tathā vaiśākharecitam /
ākṣiptakaṃ tataḥ kṛtvā pariccinnaṃ tathaiva ca // Bhar_4.195 //
bāhyabhramarakaṃ kuryāduromaṇḍalameva ca /
nitambaṃ karihastaṃ ca kaṭiccinnaṃ tathaiva ca // Bhar_4.196 //
mattākrīḍo bhavedeṣa hyaṅgahāro harapriyaḥ /
recitaṃ hastapādaṃ ca kṛtvā vṛścikameva ca // Bhar_4.197 //
punastenaiva yogena vṛścikaṃ samprayojayet /
nikuṭṭakaṃ tathā caiva savyāsavyakṛtaṃ kramāt // Bhar_4.198 //
latākhyaḥ sakaṭiccedo bhavetsvastikarecite /
pārśve tu svastikaṃ baddhvā kāryaṃ tvatha nikuṭṭakam // Bhar_4.199 //
dvitīyasya ca pārśvasya vidhiḥ syādyameva hi /
tataśca karamāvartya hyūrūpṛṣṭhe nipātayet // Bhar_4.200 //
ūrūdvṛttaṃ tataḥ kuryādākṣiptaṃ punareva hi /
nitambaṃ karihastaṃ ca kaṭiccinnaṃ tathaiva ca // Bhar_4.201 //
pārśvasvastika ityeṣa hyaṅgahāraḥ prakīrtitaḥ /
vṛścikaṃ karaṇaṃ kṛtvā latākhyaṃ hastameva ca // Bhar_4.202 //
tameva ca karaṃ bhūyo nāsāgre sannikuñcayet /
tamevodveṣṭitaṃ kṛtvā nitambaṃ parivartayet // Bhar_4.203 //
karihastaṃ kaṭiccinnaṃ vṛścikāpasṛte bhavet /
kṛtvā nūpurapādaṃ tu tathākṣiptakameva ca // Bhar_4.204 //
pariccinnaṃ ca kartavyaṃ sūcīpādaṃ tathaiva ca /
nitambaṃ karihastaṃ cāpyuromaṇḍalakaṃ tathā // Bhar_4.205 //
kaṭīccinnaṃ tataścaiva bhramaraḥ sa tu sandnyitaḥ /
matallikaraṇaṃ kṛtvā karamāvartya dakṣiṇam // Bhar_4.106 //
kapolasya pradeśe tu kāryaṃ samyaṅnikuñcitam
apaviddhaṃ drutaṃ caiva talasaṃsphoṭasaṃyutam // Bhar_4.207 //
karihastaṃ kaṭiccinnaṃ mattaskhalitake bhavet /
dolaiḥ karaiḥ pracalitaiḥ svastikāpasṛtaiḥ padaiḥ // Bhar_4.208 //
añcitairvalitairhastaistalasaṅghaṭṭitaistathā /
nikuṭṭitaṃ ca kartavyamūrūdvṛtaṃ tathaiva ca // Bhar_4.209 //
karihastaṃ kaṭiccinnaṃ madādvilasite bhavet /
maṇḍalaṃ sthānakaṃ kṛtvā tathā hastau ca recitau // Bhar_4.210 //
udghaṭṭitena pādena mattallikaraṇaṃ bhavet /
ākṣiptaṃ karaṇaṃ caiva hyuromaṇḍalameva ca // Bhar_4.211 //
kaṭiccinnaṃ tathā caiva bhavettu gatimaṇḍale /
samapādaṃ prayujyātha pariccinnaṃ tvanantaram // Bhar_4.212 //
āviddhena tu pādena bāhyabhramarakaṃ tathā /
vāmasūcyā tvatikrāntaṃ bhujaṅgatrāsitaṃ tathā // Bhar_4.213 //
karihastaṃ kaṭiccinnaṃ pariccinne vidhīyate /
śirasastūpari sthāpyau svastiakau vicyutau karau // Bhar_4.214 //
tataḥ savyaṃ karaṃ cāpi gātramānamya recayet /
punarutthāpayettatra gātramunnamya recitam // Bhar_4.215 //
latākhyau ca karau kṛtvā vṛścikaṃ samprayojayet /
recitaṃ karihastaṃ ca bhujaṅgatrāsitaṃ tathā // Bhar_4.216 //
ākṣiptakaṃ prayuñjīta svastikaṃ pādameva ca /
parāṅgmukhavidhirbhūya evameva bhavediha // Bhar_4.217 //
karihastaṃ kaṭiccinnaṃ parivṛttakarecitee /
recitau saha gātreṇa hyapaviddhau karau yadā // Bhar_4.218 //
punastenaiva deśena gātramunnamya recayet /
kuryānnūpurapādaṃ ca bhujaṅgatrāsitaṃ tathā // Bhar_4.219 //
recitaṃ maṇḍalaṃ caiva bāhuśīrṣe nikuñcayet /
ūrūdvṛttaṃ tathākṣiptamuromaṇḍalameva ca // Bhar_4.220 //
karihastaṃ kaṭiccinnaṃ kuryādvaiśākharecite /
ādyaṃ tu janitaṃ kṛtvā pādamekaṃ prasārayet // Bhar_4.221 //
tathaivālātakaṃ kuryāt trikaṃ tu parivartayet /
añcitaṃ vāmahastaṃ ca gaṇḍadeśe nikuṭṭayet // Bhar_4.222 //
kaṭiccinnaṃ tathā caiva parāvṛtte prayojayet /
svastikaṃ karaṇaṃ kṛtvā vyaṃsitau ca karau punaḥ // Bhar_4.223 //
alātakaṃ prayuñjīta hyūrdhvajānu nikuñcitam /
ardhasūcī ca vikṣiptamudvṛttākṣiptake tathā // Bhar_4.224 //
karihastaṃ kaṭiccinnamaṅgahāre hyalātake /
nikuṭya vakṣasi karāvūrdhvajānu prayojayet // Bhar_4.225 //
ākṣiptasvastikaṃ kṛtvā trikaṃ tu parivartayet /
uromaṇḍalakau hastau nitambaṃ karihastakam // Bhar_4.226 //
kaṭiccinnaṃ tathā caiva pārśvaccede vidhīyate /
sūcīvāmapadaṃ dadhyādvidyud{}bhrāntaṃ ca dakṣiṇam // Bhar_4.227 //
dakṣiṇena punaḥ sūcī vidyud{}bhrāntaṃ ca vāmataḥ /
pariccinnaṃ tathā caiva hyatikrāntaṃ ca vāmakam // Bhar_4.228 //
latākhyaṃ sakaṭiccinnaṃ vidyud{}bhrāntaśca sa smṛtaḥ .
kṛtvā nūpurapādaṃ tu savyavāmau pralambitau // Bhar_4.229 //
karau pārśve tatastābhyāṃ vikṣiptaṃ samprayojayet /
tābhyāṃ sūcī tathā caiva trikaṃ tu parivartayet // Bhar_4. 230 //
latākhyaṃ sakaṭiccinnaṃ kurtādudvṛttake sadā /
ālīḍhavyaṃsitau hastau bāhuśīrṣe nikuṭṭayet // Bhar_4. 231 //
nūpuraścaraṇo vāmastathālātaśca dakṣiṇaḥ /
tenaivākṣiptakaṃ kuryāduromaṇḍalakau karau // Bhar_4.232 //
karihastaṃ kaṭiccinnamālīḍhe samprayojayet /
hastaṃ tu recitaṃ kṛtvā pārśvamānasya recayet // Bhar_4.233 //
punastenaiva yogena gātramānasya recayet /
recitaṃ karaṇaṃ kāryamuromaṇḍalameva ca // Bhar_4.234 //
kaṭiccinnaṃ tu kartavyamaṅgahāre tu recite /
nūpuraṃ caraṇaṃ kṛtvā trikaṃ tu parivartayet // Bhar_4.235 //
vyaṃsitena tu hastena trikameva vivartayet /
vāmaṃ cālātakaṃ kṛtvā sūcīmatraiva yojayet // Bhar_4.236 //
karihastaṃ kaṭiccinnaṃ kuryādāccurite sadā /
recitau svastikau pādau recitau svastikau karau // Bhar_4.237 //
kṛtvā viśleṣamevaṃ tu tenaiva vidhinā punaḥ /
punarutkṣepaṇaṃ caiva recitaireva kārayet // Bhar_4.238 //
udvṛttākṣiptake caiva hyuromaṇḍalameva ca /
nitambaṃ karihastaṃ ca kaṭiccinnaṃ tathaiva ca // Bhar_4.239 //
ākṣiptarecito hyeṣa karaṇānāṃ vidhiḥ smṛtaḥ /
vikṣipta karaṇaṃ kṛtvā hastapādaṃ mukhāgamam // Bhar_4.240 //
vāmasūcisahakṛtaṃ vikṣipedvāmakaṃ karam /
vakṣaḥsthāne bhavetsavyo valitaṃ trikameva ca // Bhar_4.241 //
nūpurākṣiptake caiva hyardhasvastikameva ca /
nitambaṃ karihastaṃ ca hyuromaṇḍalakaṃ tathā // Bhar_4.242 //
kaṭiccinnaṃ ca kartavyaṃ sambhrānte nṛttayoktṛbhiḥ /
apakrāntakramaṃ kṛtvā vyaṃsitaṃ hastameva ca // Bhar_4.243 //
kuryādudveṣṭitaṃ caiva hyardhasūcīṃ tathaiva ca /
vikṣiptaṃ sakaṭiccinnamudvṛttākṣiptake tathā // Bhar_4.244 //
karihastaṃ kaṭiccinnaṃ kartavyamapasarpite .
kṛtvā nūpurapādaṃ ca drutamākṣipya ca kramam // Bhar_4.245 //
pādasya cānugau hastau trikaṃ ca parivartayet /
nikuṭya karapādaṃ cāpyuromaṇḍalakaṃ punaḥ // Bhar_4.246 //
karihastaṃ kaṭiccinnaṃ kāryamardhanikuṭṭake /
dvātriṃśadete samproktā hyaṅgahārā dvijottamāḥ // Bhar_4.247 //
caturo recakāṃścāpi gadato me nibodhata /
pādarecaka ekaḥ syāt dvitīyaḥ kaṭirecakaḥ // Bhar_4.248 //
kararecakastṛtīyastu caturthaḥ kaṇṭharecakaḥ /
##[##recitākhyaḥ pṛthagbhāve valane cābhidhīyate //
udvāhanātpṛthagbhāvāccalanāccāpi recakaḥ /
pārśvātpārśve tu gamanaṃ skhalitaiścalitaiḥ padaiḥ //
vividhaiścaiva pādasya pādarecaka ucyate /
trikasyodvartanaṃ caiva caṭīvalanameva ca //
tathāpasarpaṇaṃ caiva kaṭirecaka ucyate /
udvartanaṃ parikṣepo vikṣepaḥ parivartanam //
visarpaṇaṃ ca hastasya hastarecaka ucyate /
udvāhanaṃ sannamanaṃ tathā pārśvasya sannatiḥ //
bhramaṇaṃ cāpi vidnyeyo grīvāyā recako budhaiḥ . ##]##
recakairaṅgahāraiśca nṛtyantaṃ vīkṣya śaṅkaram // Bhar_4.249 //
sukumāraprayogeṇa nṛtyantīṃ caiva pāarvatīm /
mṛdañgabherīpaṭahairbhāṇḍaḍiṇḍimagomukhaiḥ // Bhar_4.250 //
paṇavairdaduraiścaiva sarvātodyaiḥ pravāditaiḥ /
dakṣayadnye vinihate sandhyākāle maheśvaraḥ // Bhar_4.251 //
nānāṅgahāraiḥ prānṛtyallayatālavaśānugaiaḥ /
piṇḍibandhāṃstato dṛṣṭvā nandibhadramukhā gaṇāḥ // Bhar_4.252 //
cakruste nāma piṇḍīnāṃ bandhamāsāṃ salakṣaṇam /
īśvarasyeśvarī pinḍī nandinaścāpi paṭṭasī // Bhar_4.253 //
caṇḍikāyā bhavetpiṇḍī tathā vai siṃhavāhinī /
tārkṣyapiṇḍī bhavedviṣṇoḥ padmapiṇḍī svayaṃbhuvaḥ // Bhar_4.254 //
śakrasyairāvatī piṇḍī jhaṣapiṇḍī tu mānmathī /
śikhipiṇḍī kumārasya rūpapiṇḍī bhaveccriyaḥ // Bhar_4.255 //
dhārāpiṇḍī ca jāhnavyāḥ pāśapiṇḍī yamasya ca /
vāruṇī ca nadīpiṇḍī yākṣī syāddhanadasya tu // Bhar_4.256 //
halapiṇḍī balasyāpi sarpapiṇḍī tu bhoginām /
gāṇeśvarī mahāpiṇḍī dakṣayadnyavimardinī // Bhar_4.257 //
triśūlākṛtisaṃsthānā raudrī syādandhakadviṣaḥ /
evamanyāsvapi tathā devatāsu yathākramam // Bhar_4.258 //
dhvajabhūtāḥ prayoktavyāḥ piṇḍībandhāḥ sucihnitāḥ /
recakā aṅgahārāśca piṇḍībandhātasthaiva ca // Bhar_4.259 //
sṛṣṭvā bhagavatā dattāstaṇḍave munaye tadā /
tenāpi hi tataḥ samyaggānabhāṇḍasamanvitaḥ // Bhar_4.260 //
nṛttaprayogaḥ sṛṣṭo yaḥ sa tāṇḍava iti smṛtaḥ /
ṛṣaya ūcuḥ -
yadā prāptyarthamarthānāṃ tajdnyairabhinayaḥ kṛtaḥ // Bhar_4.261 //
kasmānṛttaṃ kṛtaṃ hyetatkaṃ svabhāvamapekṣate /
na gītakārthasambaddhaṃ na cāpyarthasya bhāvakam // Bhar_4.262 //
kasmānnṛttaṃ kṛtaṃ hyetadgīteṣvāsāriteṣu ca /
bharataḥ -
atrocyate na khalvarthaṃ kañcinnṛttamapekṣate // Bhar_4.263 //
kiṃ tu śobhāṃ prajanayediti nṛttaṃ pravartitam /
prāyeṇa sarvalokasya nṛttamiṣṭaṃ svabhāvataḥ // Bhar_4.264 //
maṅgalamiti kṛtvā ca nṛttametatprakīrtitam /
vivāahaprasavāvāhapramodābhyuadayādiṣu // Bhar_4.265 //
vinodakāraṇaṃ ceti nṛttametatpravartitam .
ataścaiva pratikṣepādbhūtasaṅghaiḥ pravartitāḥ // Bhar_4.266 //
ye gītakādau yujyante samyaṅnṛttavibhāgakāḥ /
devena cāpi samproktastaṇḍustāṇḍavapūrvakam // Bhar_4.267 //
gītaprayogamāśritya nṛttametatpravartyatām /
prāyeṇa tāṇḍavavidhirdevastutyāśrayo bhavet // Bhar_4.268 //
sukumāraprayogaśca śṛṅgārarasasambhavaḥ /
tasya taṇḍuprayuktasya tāṇḍavasya vidhikriyām //Bhar_4.269 //
vardhamānakamāsādya sampravakṣyami lakṣaṇam /
kalānāṃ vṛddhimāsādya hyakṣarāṇāṃ ca vardhanāt // Bhar_4.270 //
layasya vardhanāccāpi vardhamānakamucyate /
kṛttvā kutapavinyāsaṃ yathāvaddvijasattamāḥ // Bhar_4.271 //
āsāritaprayogastu tataḥ kāryaḥ prayoktṛbhiḥ /
tatra tūpohanaṃ kṛttvā tantrīgānasamanvitam // Bhar_4.272 //
kāryaḥ praveśo nartakyā bhāṇḍavādyasamanvitaḥ /
viśuddhakaraṇāyāṃ tu jātyāṃ vādyaṃ prayojayet // Bhar_4.273 //
gatyā vādyānusāriṇyā tasyāścārīṃ prayojayet /
vaiśākhasthānakeneha sarvarecakacāriṇī // Bhar_4.274 //
puṣpāñjalidharā bhūtvā praviśedraṅgamaṇḍapam /
puṣpāñjaliṃ visṛjyātha raṅgapīṭhaṃ parītya ca // Bhar_4.275 //
praṇamya devatābhyaśca tato 'bhinayamācaret /
yatrābhineyaṃ gītaṃ syāttatra vādyaṃ na yojayet // Bhar_4.276 //
aṅgahāraprayoge tu bhāṇḍavādyaṃ vidhīyate /
samaṃ raktaṃ vibhaktaṃ ca sphuṭaṃ śuddhaprahārajam // Bhar_4.277 //
nṛttāṅgagrāhi vādyadnyairvādyaṃ yojyaṃ tu tāṇḍave /
prayujya gītavādye tu niṣkrāmennartakī tataḥ // Bhar_4.278 //
anenaiva vidhānena praviśantyaparāḥ pṛthak /
anyāścānukrameṇātha piṇḍīṃ badhnanti yāḥ striyaḥ // Bhar_4.279 //
tāvatparyastakaḥ kāryo yāvatpiṇḍī na badhyate /
piṇḍīṃ baddhvā tataḥ sarvā niṣkrāmeyuḥ striyastu tāḥ // Bhar_4.280 //
piṇḍībandheṣu vādyaṃ tu kartavyamiha vādakaiaḥ /
paryastakapramāṇena citraughakaraṇānvitam // Bhar_4.281 //
tatropavāhanaṃ bhūyaḥ kāryaṃ pūrvavadeva hi /
tataścāsāritaṃ bhūyo gāyanaṃ tu prayojayet // Bhar_4.282 //
pūrveṇaiva vidhānena praviśeccāpi nartakī /
gītakārthaṃ tvabhinayed dvitīyāsāritasya tu // Bhar_4.283 //
tadeva ca punarvastu nṛttenāpi pradarśayet /
āsārite samāpte tu niṣkrāmennartakī tataḥ // Bhar_4.284 //
pūrvavatpraviśantyanyāḥ prayogaḥ syātsa eva hi /
evaṃ pade pade kāryo vidhirāsāritasya tu // Bhar_4.285 //
bhāṇḍavādyakṛte caiva tathā gānakṛte 'pi ca /
ekā tu prathamaṃ yojyā dve dvitīyaṃ tathaiva ca // Bhar_4.286 //
tisro vastu tṛtīyaṃ tu catasrastu caturthakam /
piṇḍīnāṃ vidhayaścaiva catvāraḥ samprakīrtitāḥ // Bhar_4.287 //
piṇḍī śṛṅkhalikā caiva latābandho 'tha bhedyakaḥ /
piṇḍībandhastu piṇḍatvādgulmaḥ śṛṅkhalikā bhavet // Bhar_4.288 //
jālopanaddhā ca latā sanṛtto bhedyakaḥ smṛtaḥ /
piṇḍībandhaḥ kaniṣṭhe tu śṛṅkhalā tu layāntare // Bhar_4.289 //
madhyame ca latābandho jyeṣṭhe caivātha bhedyakaḥ /
piṇḍīnāṃ vividhā yoniryantraṃ bhadrāsanaṃ tathā // Bhar_4.290 //
śikṣāyogastathā caiva prayoktavyaḥ prayoktṛbhiḥ /
evaṃ prayogaḥ kartavyo vardhamāne tapodhanāḥ // Bhar_4.291 //
gītānāṃ candakānāṃ ca bhūyo vakṣyāmyahaṃ vidhim /
yāni vastunibaddhāni yāni cāṅgikṛtāni tu // Bhar_4.292 //
gītāni teṣāṃ vakṣyāmi prayogaṃ nṛttavādyayoḥ /
tatrāvataraṇaṃ kāryaṃ nartakyāḥ sārvabhāṇḍikam // Bhar_4.293 //
kṣepapratikṣepakṛtaṃ bhāṇḍopohanasaṃskṛtam /
prathamaṃ tvabhineyaṃ syadgītake sarvavastukam // Bhar_4.294
tadeva ca punarvastu nṛtteenāpi pradarśeyat /
yo vidhiḥ pūrvamuktastu nṛttābhinayavādite // Bhar_4.295 //
āsāritavidhau sa syādgītānāṃ vastukeṣvapi /
evaṃ vastunibandhānāṃ gītakānāṃ vidhiḥ smṛtaḥ // Bhar_4.296 //
śṛṇutāṅganibaddhānāṃ gītānāmapi lakṣaṇam /
ya eva vastukavidhirnṛttābhinayavādite // Bhar_4.297 //
tamevāṅganibaddheṣu ccandakeṣvapi yojayet /
vādyaṃ gurvakṣarakṛtaṃ tathālpākṣarameva ca // Bhar_4.298 //
mukhe sopohane kuryādvarṇānāṃ viprakarṣataḥ /
yadā gītivaśādaṅgaṃ bhūyo bhūyo nivartate // Bhar_4.299 //
tatrādyamabhineyaṃ syācceṣaṃ nṛttena yojayet /
yadā gītivaśādaṅgaṃ bhūyo bhūyo nivartate // Bhar_4.300 //
tripāṇilayasaṃyuktaṃ tatra vādyaṃ prayojayet /
yathā layastathā vādyaṃ kartavyamiha vādakaiḥ // Bhar_4.301 //
##[## tataṃ cānugataṃ cāpi oghaṃ ca karaṇānvitam /
sthire tattvaṃ ##(##taṃ##)## prayoktavyaṃ madhye cānugataṃ bhavet //
bhūyaścaughaḥ prayoktavyastveṣa vādyagato vidhiḥ /
candogītakamāsādya tvaṅgāni parivartayet //
eṣa kāryo vidhirnityaṃ nṛttābhinayavādite /
yāni vastunibaddhāni teṣāmante graho bhavet //
aṅgānāṃ tu parāvṛttāvādāveva graho mataḥ ..##]##
evameṣa vidhiḥ kāryo gīteṣvāsāriteṣvapi /
devastutyāśrayaṃ hyetatsukumāraṃ nibodhata // Bhar_4.302 //
strīpuṃsayostu saṃlāpo yastu kāmasamudbhavaḥ /
tajdnyeyaṃ sukumāraṃ hi śṛṅgārarasasambhavam // Bhar_4.303 //
yasyāṃ yasyāmavasthāyāṃ nṛttaṃ yojyaṃ prayoktṛbhiḥ /
tatsarvaṃṃ saṃpravakṣyāmi tacca me śṛṇuta dvijāḥ // Bhar_4.304 //
aṅgavastunivṛttau tu tathā varṇanivṛttiṣu /
tathā cābhudayasthāne nṛttaṃ tajdnyaḥ prayojayet // Bhar_4.305 //
yattu sandṛśyate kiñciddampatyormadanāśrayam /
nṛttaṃ tatra prayoktavyaṃ praharṣārthaguṇodbhavam // Bhar_4.306 //
yatra sannihite kānte ṛtukāalādidarśanam /
gītakārthābhisaṃbaddhaṃ nṛttaṃ tatrāpi ceṣyate // Bhar_4.307 //
khaṇḍiatā vipralabdhā vā kalahāntaritāpi vā /
yasminnaṅge tu yuvatirna nṛttaṃ tatra na yojayet // Bhar_4.308 //
sakhīpravṛtte saṃlāpe tathāsannihite priye /
na hi nṛttaṃ prayoktavyaṃ yasyā na proṣitaḥ priyaḥ // Bhar_4.309 //
##[## dūtyāśrayaṃ yadā tu syādṛtukālādi darśanam /
autsukyacintāsaṃbaddhaṃ na nṛttaṃ tatra yojayet ..##]##
yasminnaṅge prasādaṃ tu gṛhnīyānnāyikā kramāt /
tataḥprabhṛti nṛttaṃ tu śeṣeṣvaṅgeṣu yojayet // Bhar_4.310 //
devastutyāśrayakṛtaṃ yadaṅgaṃ tu bhavedatha /
māheśvarairaṅgahārairuddhataistatprayojayet // Bhar_4.311 //
yattu śṛṅgārasaṃbaddhaṃ gānaṃ strīpuruṣāśrayam /
devīkṛtairaṅgahārairlalitaistatprayojayet // Bhar_4.312 //
catuṣpadā narkuṭake khañjake parigītake /
vidhānaṃ sampravakṣyāmi bhāṇḍavādyavidhiṃ prati // Bhar_4.313 //
khañjanarkuṭasaṃyuktā bhasvedyā tu catuṣpadā /
pādānte sannipāte tu tasyā bhāṇḍagraho bhavet // Bhar_4.314 //
yā dhruvā candasā yaktā samapādā samākṣarā /
tasyāḥ pādāvasāne tu pradeśinyā graho bhavet // Bhar_4.315 //
kṛtvaikaṃ parivartaṃ tu gānasyābhinayasya ca /
punaḥ pādanivṛttiṃ tu bhāṇḍavādyena yojayet // Bhar_4.316 //
aṅgavastunivṛtau tu varṇāntaranivṛttiṣu /
tathopasthāpane caiva bhāṇḍavādyaṃ prayojayet // Bhar_4.317 //
ye 'pi cāntaramārgāssyuḥ tantrivākkaraṇaiḥ kṛtāḥ /
teṣu sūcī prayoktavyā bhāṇḍena saha tāṇḍave // Bhar_4.318
maheśvarasya caritaṃ ya idaṃ samprayojayet /
sarvapāpaviśuddhātmā śivalokaṃ sa gaccati // Bhar_4.319 //
evameṣa vidhiḥ sṛ##(##rdṛ##)##ṣṭastāṇḍavasya prayogataḥ /
bhūyaḥ kiṃ kathyatāmanyannāṭyavedavidhiṃ prati // Bhar_4.320 //

iti bhāratīye nāṭyaśāstre tāṇḍavalakṣaṇaṃ nāma caturtho 'dhyāyaḥ //


********************************************************************


Natyasastra adhyaya 5

śrīr astu
bharatamunipraṇītaṃ nāTyaśāstram
atha pūrvaraṅgavidhāno nāma pañcamo 'dhyāyaḥ /

bharatasya vacaḥ śrutvā nāTyasantānakāraṇam /
punarevābruvanvākyamṛṣayo hṛṣTamānasāḥ // Bhar_5.1 //
yathā nāTyasya janmedaṃ jarjarasya ca sambhavaḥ /
vighnānāṃ śamanaṃ caiva daivatānāṃ ca pūjanam // Bhar_5.2 //
tadasmābhiḥ śrutaṃ sarvaṃ gṛhītvā cāvadhāritam /
nikhilena yathātattvamicchāmo vedituṃ punaḥ // Bhar_5.3 //
pūrvaraṅgaṃ mahātejaḥ sarvalakṣaṇasaṃyutam /
yathā buddhyāmahe brahmaṃstathā vyākhyātumarhasi // Bhar_5.4 //
teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ /
pratyuvāca punarvākyaṃ pūrvaraṅgavidhiṃ prati // Bhar_5.5 //
pūrvaraṅgaṃ mahābhāgā gadato me nibodhata /
pādabhāgāḥ kalāścaiva parivartāstathaiva ca // Bhar_5.6 //
yasmādraṅge prayogo 'yaṃ pūrvameva prayujyate /
tasmādayaṃ pūrvaraṅgo vidnyeyo dvijasattamāḥ // Bhar_5.7 //
asyāṅgāni tu kāryāṇi yathāvadanupūrvaśaḥ /
tantrībhāṇḍasamāyoagaiḥ pāThyayogakṛtaistathā // Bhar_5.8 //
pratyāhāro 'vataraṇaṃ tathā hyārambha eva ca /
āśrāvaṇā vaktrapāṇistathā ca parighaTTanā // Bhar_5.9 //
saṅghoTanā tataḥ kāryā mārgāsāritameva ca /
jyeṣThamadhyakaniṣThāni tathaivāsāratāni ca // Bhar_5.10 //
etāani tu bahirgītānyantaryavanikāgataiḥ /
prayoktṛbhiḥ prayojyāni tantrībhāṇḍakṛtāni ca // Bhar_5.11 //
tataḥ sarvaistu kutapaiḥ saṃyuktānīha kārayet /
vighaTya vai yavanikāṃ nṛttapāThyakṛtāni tu // Bhar_5.12 //
gītānāṃ madrakādīnāṃ yojyamekaṃ tu gītakam /
vardhamānamathāpīha tāṇḍavaṃ yatra yujyate // Bhar_5.13 //
tataścotthāpanaṃ kāryaṃ parivartanameva ca /
nāndī śuṣkāvakṛṣTā ca raṅgadvāraṃ tathaiva ca // Bhar_5.14 //
cāri caiva tataḥ kāryā mahācārī tathaiva ca /
trikaṃ prarocanāṃ cāpi pūrvaraṅge bhavanti hi // Bhar_5.15 //
etānyaṅgāni kāryāṇi pūrvaraṅgavidhau dvijāḥ /
eteṣāṃ lakṣaṇamahaṃ vyākhyāsyāmyanupūrvaśaḥ // Bhar_5.16 //
kutapasya tu vinyāsaḥ pratyāhāra iti smṛtaḥ /
tathāvataraṇaṃ proktaṃ gāyikānāṃ niveśanam // Bhar_5.17 //
parigītakriyārambha ārambha iti kīrtitaḥ /
ātodyarañjanārthaṃ tu bhavedāśrāvaṇāvidhiḥ // Bhar_5.18 //
vādyavṛttivibhāgārthaṃ vaktrapāṇirvidhīyate /
tantryojaḥkaraṇārthaṃ tu bhavecca parighaTTanā // Bhar_5.19 //
tathā pāṇivibhāgārthaṃ bhavetsaṃghoTanāvidhiḥ /
tantrībhāṇḍasamāyogānmārgāsāritamiṣyate // Bhar_5.20 //
kalāpātavibhāgārthaṃ bhavedāsāritakriyā /
kīrtanāddevatānāṃ ca dnyeyo gītavidhistathā // Bhar_5.21 //
##[##ataḥ paraṃ pravakṣyami hyutthāpanavidhikriyām /##]##
yasmādutthāpayantyatra prayogaṃ nāndipāThakāḥ /
pūrvameva tu raṅge 'smiṃstasmādutthāpanaṃ smṛtam // Bhar_5.22 //
yasmācca lokapālānāṃ parivṛtya caturdiśam /
vandanāni prakurvanti tasmācca parivartanam // Bhar_5.23 //
āśīrvacanasaṃyuktā nityaṃ yasmātprayujyate /
devadvijanṛpādīnāṃ tasmānnāndīti sandnyitā // Bhar_5.24 //
atra śuṣkākṣaraireva hyavakṛṣTā dhruvā yataḥ /
tasmācchuṣkāvakṛṣTeyaṃ jarjaraślokadarśitā // Bhar_5.25 //
yasmādabhinayastvatra prathamaṃ hyavatāryate /
raṅgadvāramato dnyeyaṃ vāgaṅgābhinayātmakam // Bhar_5.26 //
śṛṅgārasya pracaraṇāccārī samparikīrtitā /
raudrapracaraṇāccāpi mahācārīti kīrtitā // Bhar_5.27 //
vidūṣakaḥ sūtradhārastathā vai pāripārśvakaḥ /
yatra kurvanti sañjalpaṃ taccāpi trigataṃ matam // Bhar_5.28 //
upakṣepeṇa kāvyasya hetuyuktisamāśrayā /
siddhenāmantraṇā yā tu vidnyeyā sa prarocanā // Bhar_5.29 //
ataḥ paraṃ pravakṣyāmi hyāśrāvaṇavidhikriyām /
bahirgītavidhau samyagutpattiṃ kāraṇaṃ tathā // Bhar_5.30 //
citradakṣiṇavṛtau tu saptarūpe pravartite /
sopohane sanirgīte devastutyabhinandite // Bhar_5.31 //
nāradādyaistu gandharvaiḥ sabhāyāṃ devadānavāḥ /
nirgītaṃ śrāvitāḥ samyaglayatālasamanvitam // Bhar_5.32 //
tacchrutvā tu sukhaṃ gānaṃ devastutyabhinanditam
abhavankṣubhitāḥ sarve mātsaryāddaityarākṣasāḥ // Bhar_5.33 //
sampradhārya ca te 'nyonyamityavocannavasthitāḥ /
nirgītaṃ tu savāditramidaṃ gṛhṇīmahe vayam // Bhar_5.34 //
saptarūpeṇa santuṣTā devāḥ karmānukīrtanāt /
vayaṃ gṛhṇīma nirgītaṃ tuṣyāmo 'traiva sarvadā // Bhar_5.35 //
te tatra tuṣTā daityāstu sādhayanti punaḥ punaḥ /
ruṣTāścāpi tato devāḥ pratyabhāṣanta nāradam // Bhar_5.36 //
ete tuṣyanti nirgīte dānavā saha rākṣasaiḥ /
praṇaśyatu prayogo 'yaṃ kathaṃ vā manyate bhavān // Bhar_5.37 //
devānāṃ vacanaṃ śrutvā nārado vākyamabravīt /
dhātuvādyāśrayakṛtaṃ nirgītaṃ mā praṇaśyatu // Bhar_5.38 //
kintūpohanasaṃyuktaṃ dhātuvādyavibhūṣitam /
bhaviṣyatīdaṃ nirgītaṃ saptarūpavidhānataḥ // Bhar_5.39 //
nirgītenāvabaddhāśca daityadānavarākṣasāḥ /
na kṣobhaṃ na vighātaṃ ca kariṣyantīha toṣitāḥ // Bhar_5.40 //
evaṃ nirgītametattu daityānāṃ spardhayā dvijāḥ /
devānāṃ bahumānena bahirgītamiti smṛtam // Bhar_5.41 //
dhātubhiścitravīṇāyāṃ gurulaghvakṣarānvitam /
varṇālaṅkārasaṃyuktaṃ prayoktavyaṃ budhairatha // Bhar_5.42 //
nirgītaṃ geyate yasmādapadaṃ varṇayojanāt /
asūyayā ca devānāṃ bahirgītamidaṃ smṛtam // Bhar_5.43 //
nirgītaṃ yanmayā proktaṃ saptarūpasamanvitam /
utthāpanādikaṃ yacca tasya kāraṇamucyate // Bhar_5.44 //
āśrāvaṇāyāṃ yuktāyāṃ daityāstuṣyanti nityaśaḥ /
vaktrapāṇau kṛte caiva nityaṃ tuṣyanti dānavāḥ // Bhar_5.45 //
parighaTTanayā tuṣTā yuktāyāṃ rākṣasāṃ gaṇāḥ /
saṅghoTanakriyāyāṃ ca tuṣyantyapi ca guhyakāḥ // Bhar_5.46 //
mārgāsāritamāsādya tuṣTā yakṣā bhavanti hi /
gītakeṣu prayukteṣu devāstuṣyanti nityaśaḥ // Bhar_5.47 //
vardhamāne prayukte tu rudrastuṣyati sānugaḥ /
tathā cotthāpane yukte brahmā tuṣTo bhavediha // Bhar_5.48 //
tuṣyanti lokapālāśca prayukte parivartane /
nāndīprayoge 'tha kṛte prīto bhavati candramāḥ // Bhar_5.49 //
yuktāyāmavakṛṣTāyāṃ prītā nāgā bhavanti hi /
tathā śuṣkāvakṛṣTāyāṃ prītaḥ pitṛgaṇo bhavet // Bhar_5.50 //
raṅgadvāre prayukte tu viṣṇuḥ prīto bhavediha /
jarjarasya prayoge tu tuṣTā vighnavināyakāḥ // Bhar_5.51 //
tathā cāryā prayuktāyāmumā tuṣTā bhavediha /
mahācāryā prayuktāyāṃ tuṣTo bhūtagaṇo bhavet // Bhar_5.52 //
āśrāvaṇādicāryantametaddaivatapūjanam /
pūrvaraṅge mayā khyātaṃ tathā cāṅgavikalpanam // Bhar_5.53 //
devastuṣyanti yo yena yasya yanmanasaḥ priyam /
tattathā pūrvaraṅge tu mayā prokaṃ dvijottamāḥ // Bhar_5.54 //
sarvadaivatapūjārhaṃ sarvadaivatapūjanam /
dhanyaṃ yaśasyamāyuṣyaṃ pūrvaraṅgapravartanam // Bhar_5.55 //
daityadānavatuṣTyarthaṃ sarveṣāṃ ca divaukasām /
nirgītāni sagītāni pūrvaraṅgakṛtāni tu // Bhar_5.56 //
##[##yā vidyā yāni śilpāni yā gatiryaśca ceṣTitam /
lokālokasya jagatastadasminnāTakāśraye //##]##
nirgītānāṃ sagītānāṃ vardhamānasya caiva hi /
dhruvāvidhāne vakṣyāmi lakṣaṇaṃ karma caiva hi // Bhar_5.57 //
prayujya gītakavidhiṃ vardhamānamathāpi ca /
gītakānte tataścāpi kāryā hyutthāpanī dhruvā // Bhar_5.58 //
adau dve ca caturthaṃ cāpyaṣTamaikādaśe tathā /
gurvakṣarāṇi jānīyatpāde hyekādaśe tathā // Bhar_5.59 //
catuṣpadā bhavetsā tu caturaśrā tathaiva ca /
caturbhissannipātaiśca trilayā triyatistathā // Bhar_5.60 //
parivartāśca catvāraḥ pāṇayastraya eva ca /
jātyā caiva hi viślokā tāṃ ca tālena yojayet // Bhar_5.61 //
śamyā tu dvikalā kāryā talo dvikala eva ca /
punaścaikakalā śamyā sannipātaḥ kalātrayam // Bhar_5.62 //
evamaṣTakalaḥ kāryaḥ sannipāto viacakṣaṇaiḥ /
catvāraḥ sannipātāśca parivartaḥ sa ucyate // Bhar_5.63 //
pūrvaṃ sthitalayaḥ kāryaḥ parivarto vicakṣaṇaiḥ /
tṛtīye sannipāte tu tasyā bhāṇḍagraho bhavet // Bhar_5.64 //
ekasminparivarte tu gate prāpte dvitīyake /
kāryaṃ madhyalaye tajdnyaiḥ sūtradhārapraveśanam // Bhar_5.65 //
puṣpāñjaliṃ samādāya rakṣāmaṅgalasaṃskṛtāḥ /
śuddhavastrāḥ sumanasastathā cādbhutadṛṣTayaḥ // Bhar_5.66 //
sthānantu vaiṣṇavaṃ kṛtvā sauṣThavāṅgapuraskṛtam /
dīkṣitāḥ śucayaścaiva praviśeyuḥ samaṃ trayaḥ // Bhar_5.67 //
bhṛṅgārajarjaradharau bhavetāṃ pāripārśvikau /
madhye tu sūtrabhṛttābhyāṃ vṛttaḥ pañcapadīṃ vrajet // Bhar_5.68 //
padāni pañca gaccheyurbrahmaṇo yajanecchayā /
padānāñcāpi vikṣepaṃ vyākhyāsyāmyanupūrvaśaḥ // Bhar_5.69 //
tritālāntaraviṣkambhamutkṣipeccaraṇaṃ śanaiḥ
pārśvotthānotthitaṃ caiva tanmadhye pātayetpunaḥ // Bhar_5.70 //
evaṃ pañcapadīṃ gatvā sūtradhāraḥ sahetaraḥ /
sūcīṃ vāmapade dadyādvikṣepaṃ dakṣiṇena ca // Bhar_5.71 //
puṣpāñjalyapavargaśca kāryo brāhme 'tha maṇḍale /
raṅgapīThasya madhye tu svayaṃ brahmā pratiṣThitaḥ // Bhar_5.72 //
tataḥ salalitairhastairabhivandya pitāmaham /
abhivādāni kāryāṇi trīṇi hastena bhūtale // Bhar_5.73 //
kālaprakarṣahetośca pādānāṃ pravibhāgataḥ /
sūtradhārapraveśādyo vandanābhinayāntakaḥ // Bhar_5.74 //
dvitīyaḥ parivartastu kāryo madhyalayāśritaḥ /
tataḥ paraṃ tṛtīye tu maṇḍalasya pradakṣiṇam // Bhar_5.75 //
bhavedācamanaṃ caiva jarjaragrahaṇaṃ tathā /
utthāya maṇḍalāttūrṇaṃ dakṣiṇaṃ pādamuddharet // Bhar_5.76 //
vedhaṃ tenaiva kurvīta vikṣepaṃ vāmakena ca /
punaśca dakṣiṇaṃ pādaṃ pārśvasaṃsthaṃ samuddharet // Bhar_5.77 //
tataśca vāmavedhastu vikṣepo dakṣiṇasya ca /
ityanena vidhānena samyakkṛtvā pradikṣaṇam // Bhar_5.78 //
bhṛṅgārabhṛtamāhūya śaucaṃ cāpi samācaret /
yathānyāyaṃ tu kartavyā tena hyācamanakriyā // Bhar_5.79 //
ātmaprokṣaṇamevādbhiḥ kartavyaṃ tu yathākramam /
prayatnakṛtaśaucena sūtradhāreṇa yatnataḥ // Bhar_5.80 //
sannipātasamaṃ grāhyo jarjaro vighnajarjaraḥ /
pradakṣiṇādyo vidnyeyo jarjaragrahaṇāntakaḥ // Bhar_5.81 //
tṛtīyaḥ parivartastu vidnyeyo vai drute laye /
gṛhītvā jarjaraṃ tvaṣTau kalā japyaṃ prayojayet // Bhar_5.82 //
vāmavedhaṃ tataḥ kuryādvikṣepaṃ dakṣiṇasya ca /
tataḥ pañcapadīṃ caiva gacchettu kutaponmukhaḥ // Bhar_5.83 //
vāmavedhastu tatrāpi vikṣepo dakṣiṇasya tu /
jarjaragrahaṇādyo 'yaṃ kutapābhimukhāntakaḥ // Bhar_5.84 //
caturthaḥ parivartastu kāryo drutalaye punaḥ /
karapādanipātāstu bhavntyatra tu ṣoḍaśa // Bhar_5.85 //
tryaśre dvādaśa pātāstu bhavanti karapādayoḥ /
vandanānyatha kāryāṇi trīṇi hastena bhūtale // Bhar_5.86 //
ātmaprokṣaṇamadbhiśca tryaśre naiva vidhīyate /
evamutthāpanaṃ kāryaṃ tatastu parivartanam // Bhar_5.87 //
caturaśraṃ laye madhye sannipātairathāṣTabhiḥ /
yasyā laghūni sarvāṇi kevalaṃ naidhanaṃ guru // Bhar_5.88 //
bhavedatijagatyāntu sā dhruvā parivartanī /
vārtikena tu mārgeṇa vādyenānugatena ca // Bhar_5.89 //
lalitaiḥ pādavinyāsairvandyā devā yathādiśam /
dvikalaṃ pāadapatanaṃ pādacāryā gataṃ bhavet // Bhar_5.90 //
vāmapādena vedhastu kartavyo nṛttayoktṛbhiḥ /
dvitālāntaraviṣkambho vikṣepo dakṣiṇasya ca // Bhar_5.91 //
tataḥ pañcapadīṃ gacchedatikrāntaiḥ padaratha /
tato 'bhivādanaṃ kuryāddevatānāṃ yathādiśam // Bhar_5.92 //
vandeta prathamaṃ pūrvāṃ diśaṃ śakrādhidaivatām /
dvitīyāṃ dakṣiṇāmāśāṃ vandeta yamadevatām // Bhar_5.93 //
vandeta paścimāmāśāṃ tato varuṇadaivatām /
caturthīmuttarāmāśāṃ vandeta dhanadāśrayām // Bhar_5.94 //
diśāṃ tu vandanaṃ kṛtvā vāmavedhaṃ prayojayet /
dakṣiṇena ca kartavyaṃ vikṣepaparivartanam // Bhar_5.95 //
prāṅgmukhastu tataḥ kuryātpuruṣastrīnapuṃsakaiḥ /
tripadyā sūtrabhṛdrudrabrahmopendrābhivādanam // Bhar_5.96 //
dakṣiṇaṃ tu padaṃ puṃso vāmaṃ strīṇāṃ prakīrtitam /
punardakṣiṇameva syānnātyutkṣiptaṃ napuṃsakam // Bhar_5.97 //
vandeta pauruṣeṇeśaṃ strīpadena janārdanam /
napuṃsakpadenāpi tathaivāmbujasambhavam // Bhar_5.98 //
parivartanamevaṃ syāttasyānte praviśettataḥ /
caturthakāraḥ puṣpāṇi pragṛhya vidhipūrvakam // Bhar_5.99 //
yathāvattena kartavyaṃ pūjanaṃ jarjarasya tu /
kutapasya ca sarvasya sūtradhārasya caiva hi // Bhar_5.100 //
tasya bhāṇḍasamaḥ kāryastajdnyairgatiparikramaḥ /
na tatra gānaṃ kartavyaṃ tatra stobhakriyā bhavet // Bhar_5.101 //
caturthakāraḥ pūjāṃ tu sa kṛtvāntarhito bhavet /
tato geyāvakṛṣTā tu caturaśrā sthitā dhruvā // Bhar_5.102 //
guruprāyā tu sā kāryā tathā caivāvapāṇikā /
sthāyivarṇāśrayopetā kalāṣTakavinirmitā // Bhar_5.103 //
##[##caturthaṃ pañcamaṃ caiva saptamaṃ cāṣTamaṃ tathā /
laghūni pāde paṅktyāntu sāvakṛṣTā dhruvā smṛtā //##]##
sūtradhāraḥ paThettatra madhyamaṃ svaramāśritaḥ /
nāndīṃ padairdvādaśabhiraṣTabhirvāpyalaṅkṛtām // Bhar_5.104 //
namo 'stu sarvadevebhyo dvijātibhyaḥ śubhaṃ tathā /
jitaṃ somena vai rādnyā śivaṃ gobrāhmaṇāya ca // Bhar_5.105 //
brahmottaraṃ tathaivāstu hatā brahmadviṣastathā /
praśāstvimāṃ mahārājaḥ pṛthivīṃ ca sasāgarām // Bhar_5.106 //
rāṣTraṃ pravardhatāṃ caiva raṅgasyāśā samṛddhyatu /
prekṣākarturmahāndharmo bhavatu brahmabhāṣitaḥ // Bhar_5.107 //
kāvyakarturyaśaścāstu dharmaścāpi pravardhatām /
ijyayā cānayā nityaṃ prīyantāṃ devatā iti // Bhar_5.108 //
nāndīpadāntareṣveṣu hyevamāryeti nityaśaḥ /
vadetāṃ samyaguktābhirvāgbhistau pāripārśvikau // Bhar_5.109 //
evaṃ nāndī vidhātavyā yathāvallakṣaṇānvitā /
tataśśuṣkāvakṛṣTā syājjarjaraślokadarśikā // Bhar_5.110 //
navaṃ gurvākṣarāṇyādau ṣaḍlaghūni gurutrayam /
śuṣkāvakṛṣTā tu bhavetkalā hyaṣTau pramāṇataḥ // Bhar_5.111 //
yathā ##-##
digle digle digle digle jambukapalitakate tecām /
kṛtvā śuṣkāvakṛṣTāṃ tu yathāvaddvijasattamāḥ // Bhar_5.112 //
tataḥ ślokaṃ paThedekaṃ gambhīrasvarasaṃyutam /
devastotraṃ puraskṛtya yasya pūjā pravartate // Bhar_5.113 //
rādnyo vā yatra bhaktiḥ syādatha vā brahmaṇasstavam /
gaditvā jarjaraślokaṃ raṅgadvāre ca yatsmṛtam // Bhar_5.114 //
paThedanyaṃ punaḥ ślokaṃ jarjarasya vināśanam /
jarjaraṃ namayitvā tu tataścārīṃ prayojayet // Bhar_5.115 //
pāripārśvikayośca syātpaścimenāpasarpaṇam /
aṅkitā cātra kartavyā dhruvā madhyalayānvitā // Bhar_5.116 //
caturbhiḥ sannipātaiśca caturaśrā pramāṇataḥ /
ādyamantyaṃ caturthaṃ ca pañcamaṃ ca tathā guru // Bhar_5.117 //
yasyāṃ hrasvāni śeṣāṇi sā dnyeyā tvaṅkitā budhaiḥ /
asyāḥ prayogaṃ vakṣyāmi yathā pūrvaṃ maheśvaraḥ // Bhar_5.118 //
sahomayā krīḍitavānnānābhāvaviceṣTataiḥ /
kṛtvāvahitthaṃ sthānaṃ tu vāmaṃ cādhomukhaṃ bhujam // Bhar_5.119 //
caturaśramuraḥ kāryamañcitaścāpi mastakaḥ /
nābhipradeśe vinyasya jarjaraṃ ca tulādhṛtam // Bhar_5.120 //
vāmapallavahastena pādaistālāntarotthitaiḥ /
gacchetpañcapadīṃ caiva savilāsāṅgaceṣTitaiḥ // Bhar_5.121 //
vāmavedhastu kartavyo vikṣepo dakṣiṇasya ca /
śṛṅgārarasasaṃyuktāṃ paThedāryāṃ vicakṣaṇaḥ // Bhar_5.122 //
cārīślokaṃ gaditvā tu kṛtvā ca parivartanam /
taireva ca padaḥ kāryaṃ paścimenāpasarpaṇam // Bhar_5.123 //
pāripārśvikahaste tu nyasya jarjaramuttamam /
mahācārīṃ tataścaiva prayuñjīta yathāvidhi // Bhar_5.124 //
caturaśrā dhruvā tatra tathā drutalayānvitā /
caturbhissannipātaiśca kalā hyaṣTau pramāṇataḥ // Bhar_5.125 //
ādyaṃ caturthamantyaṃ ca saptamaṃ daśamaṃ guru /
laghu śeṣaṃ dhruvāpāde caturviṃśatike bhavet // Bhar_5.126 //
##(##yathā##-)##
pādatalāhatipātitaśailaṃ
kṣobhitabhūtasamagrasamudram /
tāṇḍavanṛtyamidaṃ pralayānte
pātu jagatsukhadāyi harasya // Bhar_5.127 //
bhāṇḍonmukhena kartavyaṃ pādavikṣepaṇaṃ tataḥ /
sūcīṃ kṛtvā punaḥ kuryādvikṣepaparivartanam // Bhar_5.128 //
atikrāntaiḥ salalitaiḥ pādairdrutalayānvitaiḥ /
tritālāntaramutkṣepairgacchetpañcapadīṃ tataḥ // Bhar_5.129 //
tatrāpi vāmavedhastu vikṣepo dakṣiṇasya ca /
taireva ca padaiḥ kāryaṃ prāṅmukhenāpasarpaṇam // Bhar_5.130 //
punaḥ padāni trīṇyeva gacchetprāṅmukha eva tu /
tataśca vāmavedhaḥ syādvikṣepo dakṣiṇasya ca // Bhar_5.131 //
tato raudrarasaṃ ślokaṃ pādasaṃharaṇaṃ paThet /
tasyānte tu tripadyātha vyāharetpāripārśvikau // Bhar_5.132 //
tayorāgamane kāryaṃ gānaṃ narkuTakaṃ budhaiḥ /
tathā ca bhāratībhede trigataṃ samprayojayet // Bhar_5.133 //
vidūṣakastvekapadāṃ sutradhārasmitāvahām /
asambaddhakathāprāyāṃ kuryātkathanikā tataḥ // Bhar_5.134 //
##(##vitaṇḍāṃ gaṇḍasaṃyuktāṃ tālikāñca prayojayet /
kastiṣThati jitaṃ kenetyādikāvyaprarūpiṇīm //
pāripārśvakasañjalpo vidūṣakavirūpitaḥ /
sthāpitaḥ sūtradhāreṇa trigataṃ samprayujyate ##//)##
prarocanā ca kartavyā siddhenopanimatraṇam /
raṅgasiddhau punaḥ kāryaṃ kāvyavastunirūpaṇam // Bhar_5.135 //
sarvameva vidhiṃ kṛtvā sūcīvedhakṛtairatha /
pādairanāviddhagatairniṣkrāmeyuḥ samaṃ trayaḥ // Bhar_5.136 //
evameṣa prayoktavyaḥ pūrvaraṅgo yathāvidhi /
caturaśro dvijaśreṣThāstryaśraṃ cāpi nibodhata // Bhar_5.137 //
ayameva prayogaḥ syādaṅgānyetāni caiva hi /
tālapramāṇaṃ saṃkṣiptaṃ kevalaṃ tu viśeṣakṛt // Bhar_5.138 //
śamyā tu dvikalā kāryā tālo hyekakalastathā /
punaścaikakalā śamyā sannipātaḥ kalādvayam // Bhar_5.139 //
anena hi pramāṇena kalātālalayānvitaḥ /
kartavyaḥ pūrvaraṅgastu tryaśro 'pyutthāpanādikaḥ // Bhar_5.140 //
ādyaṃ caturthaṃ daśamamaṣTamaṃ naidhanaṃ guru /
yasyāstu jāgate pāde sā tryaśrotthāpinī dhruvā // Bhar_5.141 //
vādyaṃ gatipracāraśca dhruvā tālastathaiva ca /
saṃkṣiptānyeva kāryāṇi tryaśre nṛttapravedibhiḥ // Bhar_5.142 //
vādyagītapramāṇena kuryādaṅgaviceṣTitam /
vistīrṇamatha saṃkṣiptaṃ dvipramāṇavinirmitam // Bhar_5.143 //
hastapādapracārastu dvikalaḥ parikīrtitaḥ /
caturaśre parikrānte pātāḥ syuḥ ṣoḍaśaiva tu // Bhar_5.144 //
tryaśre dvādaśa pātāstu bhavanti karapādayoḥ /
etatpramāṇaṃ vidnyeyamubhayoḥ pūrvaraṅgayoḥ // Bhar_5.145 //
kevalaṃ parivarte tu gamane tripadī bhavet /
digvandane pañcapadī caturaśre vidhīyate // Bhar_5.146 //
ācāryabuddhyā kartavyastryaśrastālapramāṇataḥ /
tasmānna lakṣaṇaṃ proktaṃ punaruktaṃ bhavedyataḥ // Bhar_5.147 //
evameṣa prayoktavyaḥ pūrvaraṅgo dvijottamāḥ /
tryaśraśca caturaśraśca śuddho bhāratyupāśrayaḥ // Bhar_5.148 //
evaṃ tāvadayaṃ śuddhaḥ pūrvaraṅgo mayoditaḥ /
citratvamasya vakṣyāmi yathākāryaṃ prayoktṛbhiḥ // Bhar_5.149 //
vṛtte hyutthāpane viprāḥ kṛte ca parivartane /
caturthakāradattābhiḥ sumanobhiralaṅkṛte // Bhar_5.150 //
udāttairgānairgandharvaiḥ parigīte pramāṇataḥ /
devadundubhayaścaiva ninadaiyurbhṛśaṃ yataḥ // Bhar_5.151 //
siddhāḥ kusumamālābhirvikireyuḥ samantataḥ /
aṅgahāraiśca devyastā upanṛtyeyuragrataḥ // Bhar_5.152 //
yastāṇḍavavidhiḥ prokto nṛte piṇḍīsamanvitaḥ /
recakairaṅgahāraiśca nyāsopanyāsasaṃyutaḥ // Bhar_5.153 //
nāndīpadānāṃ madhye tu ekaikasminpṛthakpṛthak /
prayoktavyo budhaiḥ samyakcitrabhāvamabhīpsubhiḥ // Bhar_5.154 //
evaṃ kṛtvā yathānyāyaṃ śuddhaṃ citraṃ prayatnataḥ /
tataḥparaṃ prayuñjīta nāTakaṃ lakṣaṇānvitam // Bhar_5.155 //
tatastvantarhitāḥ sarvā bhaveyurdivyayoṣitaḥ /
niṣkrāntāsu ca sarvāsu nartakīṣu tataḥ param // Bhar_5.156 //
pūrvaraṅge prayoktavyamaṅgajātamataḥparam /
evaṃ śuddho bhaveccitraḥ pūrvaraṅgo vidhānataḥ // Bhar_5.157 //
kāryo nātiprasaṅgo 'tra nṛtāgītavidhiṃ prati /
gīte vādye ca nṛtte ca pravṛtte 'tiprasaṅgataḥ // Bhar_5.158 //
khedo bhavetprayoktR^īṇāṃ prekṣakāṇāṃ tathaiva ca /
khinnānāṃ rasabhāveṣu spaṣTatā nopajāyate // Bhar_5.159 //
tataḥ śeṣaprayogastu na rāgajanako bhavet /
##(##lakṣanena vinā bāhyalakṣaṇādvistṛtaṃ bhavet //
lokaśāstrānusāreṇa tasmānnāTyaṃ pravartate //##)##
tryaśraṃ vā caturaśraṃ vā śuddhaṃ citramathāpi vā // Bhar_5.160 //
prayujya raṅgānniṣkrāmetsūtradhārḥ sahānugaḥ /
##(##devapārthivaraṅgānāmāśīrvacanasaṃyutām //
kavernāmaguṇopetāṃ vastūpakṣeparūpikām /
laghuvarṇapadopetāṃ vṛttaiścitrairalaṅkṛtām //
antaryavanikāsaṃsthaḥ kuryādāśrāvaṇāṃ tataḥ /
āśrāvanāvasāne ca nāndīṃ kṛtvā sa sūtradhṛt //
punaḥ praviśya raṅgaṃ tu kuryātprastāvanāṃ tataḥ /##)##
prayujya vidhinaivaṃ tu pūrvara~gaṃ prayogataḥ // Bhar_5.161 //
sthāpakaḥ praviśettatra sūtradhāraguṇākṛtiḥ /
sthānaṃ tu vaiṣṇavaṃ kṛtvā sauṣThavāñgapuraskṛtam // Bhar_5.162 //
praviśya raṅgaṃ taireva sūtradhārapadairvrajet /
śthāpaksya praveśe tu kartavya 'rthānugā dhruvā // Bhar_5.163 //
tryaśrā vā caturaśrā vā tajdnyairmadhyalayānvitā /
kuryādanantaraṃ cārīṃ devarahmaṇaśaṃsinīm // Bhar_5.164 //
suvākyamadhuraiḥ ślokernānābhasavarasānvitaiḥ /
prasādya raṅgaṃ vidhivatkavernāma ca kīrtayet // Bhar_5.165 //
prastavās tataḥ kuryātkāvyaprakhyāpanāśrayām /
uddhātyakādi kartavyaṃ kāvyopakṣepaṇāśryam // Bhar_5.166 //
divye divyāśrayo bhūtvā mānuṣe mānuṣāśrayaḥ /
divyamānuṣasaṃyoge divyo vā mānuṣo 'pi vā // Bhar_5.167 //
mukhabījānusadR^īśaṃ nānāmārgasamāśrayam /
āāvidhairupakṣepaiḥ kāvyopakṣepaṇaṃ bhavet // Bhar_5.168 //
prastāvyaivaṃ tu niṣkrāmetkāvyaprastāvakastataḥ /
evameṣa prayoktavyaḥ pūrvaraṅgo yathāvidhi // Bhar_5.169 //
ya imaṃ pūrvaraṅgaṃ tu vidhinaiva prayojayet /
nāśubhaṃ prāpnuyātkiñcitsvargalokaṃ ca gacchati // Bhar_5.170 //
yaścāpi vidhimutsṛjya yatheṣTaṃ samprayojayet /
prāpnotyapacayaṃ ghoraṃ tiryaggyoniṃ ca gacchati // Bhar_5.171 //
na tathāgniḥ pradahati prabhañjanasamīrataḥ /
yathā hyaprayogastu prayukto dahati kṣaṇāt // Bhar_5.172 //
ityevāvantipāñcāladākṣiṇātyauḍhramāgadhaiḥ /
kartavya pūrvaraṅgastu dvipramāṇavinirmitaḥ // Bhar_5.173 //
eṣa vaḥ kathito viprāḥ pūrvaraṅgāśrito vidhiḥ /
bhūyaḥ kiṃ kathyatāṃ samyaṅnāTyavedavidhiṃ prati // Bhar_5.174 //

iti bhāratīye nāTyaśāstre pūrvaraṅgaprayogo nāma pañcamo 'dhyāyaḥ /


********************************************************************


Natyasastra adhyaya 6

śrīrastu

bharatamunipraṇītaṃ nāTyaśāstram

atha ṣaṣTho 'dhyāyaḥ /
pūrvaraṅgavidhiṃ śrutvāpunarāhurmahattamāḥ /
bharataṃ munayaḥ sarve praśnānpañcābhidhatsva naḥ // Bhar_6.1 //
ye rasā iti paThyante nāTye nāTyavicakṣaṇaiḥ /
rasatvaṃ kena vai teṣāmetadākhyātumarhasi // Bhar_6.2 //
bhāvāścaiva kathaṃ proktāḥ kiṃ vā te bhāvayantyapi /
saṃgrahaṃ kārikāṃ caiva niruktaṃ caiva tatvataḥ // Bhar_6.3 //
teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ /
pratyuvāca punarvākyaṃ rasabhāvavikalpanam // Bhar_6.4 //
ahaṃ vaḥ kathayiṣyāmi nikhilena tapodhanāḥ /
saṃgrahaṃ kārikāṃ caiva niruktaṃ ca yathākramam // Bhar_6.5 //
na śakyamasya nāTyasya gantumantaṃ kathañcana /
kasmādbahutvājdnyānānāṃ śilpānāṃ vāpyanantataḥ // Bhar_6.6 //
ekasyāpi na vai śakyastvanto dnyānārṇavasya hi /
gantuṃ kiṃ punaranyeṣāṃ dnyānānāmarthatattvataḥ // Bhar_6.7 //
kintvalpasūtragranthārthamanumānaprasādhakam /
nāTyasyāsya pravakṣyāmi rasabhāvādisaṅgraham // Bhar_6.8 //
vistareṇopadiṣTānāmarthānāṃ sūtrabhāṣyayoḥ /
nibandho yo samāsena saṅgrahaṃ taṃ vidurbudhāḥ // Bhar_6.9 //
rasā bhāvā hyabhinayāḥ dharmī vṛttipravṛttayaḥ /
siddhiḥ svarāstathātodyaṃ gānaṃ raṅgaśca saṅgrahaḥ // Bhar_6.10 //
alpābhidhānenārtho yaḥ samāsenocyate budhaiḥ /
sūtrataḥ sānumatavyā kārikārthapradarśinī // Bhar_6.11 //
nānānāmāśrayotpannaṃ nighaṇTunigamānvitam /
dhātvarthahetusaṃyuktaṃ nānāsiddhāntasādhitam // Bhar_6.12 //
sthāpito 'rtho bhavedyatra samāsenārthāsūcakaḥ /
dhātvarthavacaneneha niruktaṃ tatpracakṣate // Bhar_6.13 //
saṅgraho yo mayā proktaḥ samāsena dvijottamāḥ /
vistaraṃ tasya vakṣyāmi saniruktaṃ sakārikam // Bhar_6.14 //
śṛṅgārahāsyakaruṇā raudravīrabhayānakāḥ /
bībhatsādbhutasandnyau cetyaṣTau nāTye rasāḥ smṛtāḥ // Bhar_6.15 //
ete hyaṣTau rasāḥ proktā druhinena mahātmanā /
punaśca bhāvānvakṣyāmi sthāyisañcārisattvajān // Bhar_6.16 //
ratihāsaśca śokaśca krodhotsāhau bhayaṃ tathā /
jugupsā vismayaśceti sthāyibhāvāḥ prakīrtitāḥ // Bhar_6.17 //
nirvedaglāniśaṅkākhyāstathāsūyā madaḥ śramaḥ /
ālasyaṃ caiva dainyaṃ ca cintāmohaḥ smṛtirdhṛtiḥ // Bhar_6.18 //
vrīḍā capalatā harṣa āvego jaḍatā tathā /
garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // Bhar_6.19 //
suptaṃ vibodho 'marṣaścāpyavahitthamathogratā /
matirvyādhistathonmādastathā maraṇameva ca // Bhar_6.20 //
trāsaścaiva vitarkaśca vidnyeyā vyabhicāriṇaḥ /
trayastriṃśadamī bhāvāḥ samākhyātāstu nāmataḥ // Bhar_6.21 //
stambhaḥ svedo 'tha romāñcaḥ svarabhedo 'tha vepathuḥ /
vaivarṇyamaśru pralaya ityaṣTau sātvikāḥ smṛtāḥ // Bhar_6.22 //
āṅgikau vācikaścaiva hyāhāryaḥ sātvikastathā /
catvāro 'bhinayā hyete vidnyeyā nāTyasaṃśrayāḥ // Bhar_6.23 //
lokadharmī nāTyadharmī dharmīti dvividhaḥ smṛtaḥ /
bhāratī sātvatī caiva kaiśikyārabhaTī tathā // Bhar_6.24 //
catasro vṛttayo hyetā yāsu nāTyaṃ pratiṣThitam /
āvantī dākṣiṇātyā ca tathā caivoḍhramāgadhī // Bhar_6.25 //
pāñcālamadhyamā ceti vidnyeyāstu pravṛttayaḥ /
daivikī mānuṣī caiva siddhiḥ syāddvividhaiva tu // Bhar_6.26 //
śārīrāścaiva vaiṇāśca sapta ṣaḍjādayaḥ svarāḥ /
##[##niṣādarṣabhagāndhāramadhyapañcamadhaivatāḥ //##]##
tataṃ caivāvanaddhaṃ ca ghanaṃ suṣirameva ca // Bhar_6.27 //
caturvidhaṃ ca vidnyeyamātodyaṃ lakṣaṇānvitam /
tataṃ tantrīgataṃ dnyeyamavanaddhaṃ tu pauṣkaram // Bhar_6.28 //
ghanastu tālo vidnyeyaḥ suṣiro vaṃśa eva ca /
praveśākṣepaniṣkrāmaprāsādikamathāntaram // Bhar_6.29 //
gānaṃ pañcavidhaṃ dnyeyaṃ dhruvāyogasamanvitam /
caturasro vikṛṣTaśca raṅgastryaśraśca kīrtitaḥ // Bhar_6.30 //
evameṣo 'lpasūtrārtho nirdiṣTo nāTyasaṃgrahaḥ /
ataḥ paraṃ pravakṣyāmi sūtragranthavikalpanam // Bhar_6.31 //

tatra rasāneva tāvadādāvabhivyākhyāsyāmaḥ . na hi rasādṛte
kaścidarthaḥ pravartate /
tatra vibhāvānubhāvavyabhicārisaṃyogādrasaniṣpattiḥ /
ko dṛṣTāntaḥ . atrāha \- yathā hi
nānāvyañjanauṣadhidravyasaṃyogādrasaniṣpattiḥ tathā
nānābhāvopagamādrasaniṣpattiḥ . yathā hi \-
guḍādibhirdravyairvyañjanairauṣadhibhiśca ṣāḍavādayo rasā
nirvartyante
tathā nānābhāvopagatā api sthāyino bhāvā rasatvamāpnuvantīti /
atrāha \- rasa iti kaḥ padārthaḥ . ucyate \- āsvādyatvāt /
kathamāsvādyate rasaḥ /
yathā hi nānāvyañjanasaṃskṛtamannaṃ bhuñjāna rasānāsvādayanti
sumanasaḥ puruṣa harṣādīṃścādhigacchanti tathā
nānābhāvābhinayavyañjitān vāgaṅgasattopetān
sthāyibhāvānāsvādayanti sumanasaḥ prekṣakāḥ
harṣādīṃścādhigacchanti . tasmānnāTyarasā
ityabhivyākhyātāḥ /
atrānuvaṃśyau ślokau bhavataḥ \-

yathā bahudravyayutairvyañjanairbahubhiryutam /
āsvādayanti bhuñjānā bhaktaṃ bhaktavido janāḥ // Bhar_6.32 //
bhāvābhinayasaṃbaddhānsthāyibhāvāṃstathā budhāḥ /
āsvādayanti manasā tasmānnāTyarasāḥ smṛtāḥ // Bhar_6.33 //
atrāha \- kiṃ rasebhyo bhāvānāmabhinirvṛttirutāho bhāvebhyo
rasānāmiti . keṣāñcinmataṃ
parasparasambandhādeṣāmabhinirvṛttiriti /
tanna . kasmāt . dṛśyate hi bhāvebhyo rasānāmabhinirvṛttirna tu
rasebhyo bhāvānāmabhinirvṛttiriti . bhavanti cātra ślokāḥ \-
nānābhinayasambaddhānbhāvayanti rasanimān /
yasmāttasmādamī bhāvā vidnyeyā nāTyayoktṛbhiḥ // Bhar_6.34 //
nānādravyaibahuvidhairvyañjanaṃ bhāvyate yathā /
evaṃ bhāvā bhāvayanti rasānabhinayaiḥ saha // Bhar_6.35 //
na bhāvahīno 'sti raso na bhāvo rasavarjitaḥ /
parasparakṛtā siddhistayorabhinaye bhavet // Bhar_6.36 //
vyañjanauṣadhisaṃyogo yathānnaṃ svādutāṃ nayet /
evaṃ bhāvā rasāścaiva bhāvayanti parasparam // Bhar_6.37 //
yathā bījādbhavedvṛkṣo vṛkṣātpuṣpaṃ phalaṃ yathā /
tathā mūlaṃ rasāḥ sarve tebhyo bhāvā vyavasthitāḥ // Bhar_6.38 //
tadeṣaṃ rasānāmutpattivarṇadaivatanidarśanānyabhivyākhyāsyāmaḥ /
teṣāmutpattihetavaścatvāro rasāḥ . tadyathā \- śṛṅgāro
raudrau vīro bībhatsa iti . atra \-
śṛṅgārāddhi bhaveddhāsyo raudrācca karuṇo rasaḥ /
vīrāccaivādbhutotpattirbībhatsācca bhayānakaḥ // Bhar_6.39 //
śṛṅgārānukṛtiryā tu sa hāsyastu prakīrtitaḥ /
raudrasyaiva ca yatkarma sa dnyeyaḥ karuṇo rasaḥ // Bhar_6.40 //
vīrasyāpi ca yatkarma so 'dbhutaḥ parikīrtitaḥ /
bībhatsadarśanaṃ yacca dnyeyaḥ sa tu bhayānakaḥ // Bhar_6.41 //
atha varṇāḥ \-
śyāmo bhavati śṛṅgāraḥ sito hāsyaḥ prakīrtitaḥ /
kapotaḥ karuṇaścaiva rakto raudraḥ prakīrtitaḥ // Bhar_6.42 //
gauro vīrastu vidnyeyaḥ kṛṣṇaścaiva bhayānakaḥ /
nīlavarṇastu bībhatsaḥ pītaścaivādbhutaḥ smṛtaḥ // Bhar_6.43 //
atha daivatāni \-
śṛṅgāro viṣṇudevatyo hāsyaḥ pramathadaivataḥ /
raudro rudrādhidaivatyaḥ karuṇo yamadaivataḥ // Bhar_6.44 //
bībhatsasya mahākālaḥ kāladevo bhayānakaḥ /
vīro mahendradevaḥ syādadbhuto brahmadaivataḥ // Bhar_6.45 //
etameteṣāṃ rasānāmutpattivarṇadaivatānyabhivyākhyātāni /
idānīmanubhāvavibhāvavyabhicārisaṃyuktānāṃ
lakṣaṇanidarśanānyabhivyākhyāsyāmaḥ . sthāyibhāvāṃśca
rasatvamupaneṣyāmaḥ /
tatra śṛṅgāro nāma ratisthāyibhāvaprabhavaḥ . ujjvalaveṣātmakaḥ /
yatkiñcilloke śuci medhyamujjvalaṃ darśanīyaṃ vā
tacchṛṅgāreṇopamīyate /
yastāvadujjvalaveṣaḥ sa śṛṅgāravānityucyate . yathā ca
gotrakulācārotpannānyāptopadeśasiddhāni puṃsāṃ nāmāni bhavanti
tathaiveṣāṃ rasānāṃ bhāvānāṃ ca nāTyāśritānāṃ
cārthānāmācārotpannānyoptopadeśasiddhāni nāmāni /
evameṣa ācārasiddho hṛdyojjvalaveṣātmakatvācchṛṅgāro rasaḥ /
sa ca strīpuruṣahetuka uttamayuvaprakṛtiḥ /
tasya dve adhiṣThāne sambhogo vipralambhaśca . tatra
sambhogastāvat
ṛtumālyānulepanālaṅkāreṣTajanaviṣayavarabhavanopabhogopavana\-
gamanānubhavanaśravaṇadarśanakrīḍālīlādibhirvibhāvairutpadyate /
tasya
nayanacāturyabhrūkṣepakaTākṣasañcāralalitamadhurāṅgahāra\-
vākyādibhiranubhāvairabhinayaḥ prayoktavyaḥ /
vyabhicāriṇaścāsyālasyaugryajugupsāvarjyāḥ /
vipralambhakṛtastu
nirvedaglāniśaṅkāsūyāśramacintautsukyanidrāsvapnavibodhavyādhyunmāda\-
madāpasmārajāḍyamaraṇādibhiranubhāvairabhinetavyaḥ /
atrāha \- yadyayaṃ ratiprabhavaḥ śṛṅgāraḥ kathamasya karuṇāśrayiṇo
bhāvā bhavanti /
atrocyate \- pūrvamevābhihitaṃ sambhogavipralambhakṛtaḥ śṛṅgāra
iti /
vaiśikaśāstrakāraiśca daśāvastho 'bhihitaḥ . tāśca
sāmānyābhinaye vakṣyāmaḥ /
karuṇastu
śāpakleśavinipatiteṣTajanavibhavanāśavadhabandhasamuttho
nirapekṣabhāvaḥ /
autsukyacintāsamutthaḥ sāpekṣabhāvo vipralambhakṛtaḥ /
evamanyaḥ karuṇo 'nyaśca vipralambha iti . evameṣa
sarvabhāvasaṃyuktaḥ śṛṅgāro bhavati /
api ca
sukhaprāyeṣu sampannaḥ ṛtumālyadisevakaḥ /
puruṣaḥ pramadāyuktaḥ śṛṅgāra iti sandnyitaḥ // Bhar_6.46 //
api cātra sūtrārthānuviddhe ārye bhavataḥ /
ṛtumālyālaṅkāraiḥ priyajanagāndharvakāvyasevābhiḥ /
upavanagamanavihāraiḥ śṛṅgārarasaḥ samudbhavati // Bhar_6.47 //
nayanavadanaprasādaiḥ smitamadhuravacodhṛtipramodaiśca /
madhuraiścāṅgavihāraistasyābhinayaḥ prayoktavyaḥ // Bhar_6.48 //

atha hāsyo nāma hāsasthāyibhāvātmakaḥ . sa ca
vikṛtaparaveṣālaṅkāradhārṣTyalaulyakuhakāsatpralāpavyaṅgadarśana\-
doṣodāharaṇādibhirvibhāvairutpadyate . tasyoṣThanāsākapolaspandana\-
dṛṣTivyākośākuñcanasvedāsyarāgapārśvagrahaṇādibhiranubhāvairabhinayaḥ
prayoktavyaḥ /
vyabhicāriṇaścāsyāvahitthālasyatandrānidrāsvapnaprabodhādayaḥ /
dvividhaścāyamātmasthaḥ parasthaśca . yadā svayaṃ hasati
tadātmasthaḥ /
yadā tu paraṃ hāsayati tadā parasthaḥ /
atrānuvaṃśye ārye bhavataḥ /
viparitālaṅkārairvikṛtācarābhidhānaveṣaiśca /
vikṛtairarthaviśeṣairhasatīti rasaḥ smṛto hāsyaḥ // Bhar_6.49 //
vikṛtācārairvākyairaṅgavikāraiśca vikṛtaveṣaiśca /
hāsayati janaṃ yasmāttasmajjdnyeyo raso hāsyaḥ // Bhar_6.50 //
strīnīcaprakṛtāveṣa bhūyiṣThaṃ dṛśyate rasaḥ /
ṣaḍbhedāścāsya vidnyeyāstāṃśca vakṣyāmyahaṃ punaḥ // Bhar_6.51 //
smitamatha hasitaṃ vihasitamupahasitaṃ cāpahasitamatihasitam /
dvau dvau bhedau syātāmuttamamadhyādhamaprakṛtau // Bhar_6.52 //
tatra
smitahasite jyeṣThānāṃ madhyānāṃ vihasitopahasite ca /
adhamānāmapahasitaṃ hyatihasitaṃ cāpi vidnyeyam // Bhar_6.53 //
atra ślokāḥ \-
īṣadvikasitairgaṇḍaiḥ kaTākṣaiḥ sauṣThavānvitaiḥ /
alakṣitadvijaṃ dhīramuttamānāṃ smitaṃ bhavet // Bhar_6.54 //
utphullānananetraṃ tu gaṇḍairvikasitairatha /
kiñcillakṣitadantaṃ ca hasitaṃ tadvidhīyate // Bhar_6.55 //
atha madhyamānām \-
ākuñcitākṣigaṇḍaṃ yatsasvanaṃ madhuraṃ tathā /
kālāgataṃ sāsyarāgaṃ tadvai vihasitaṃ bhavet // Bhar_6.56 //
utphullanāsikaṃ yattu jihmadṛṣTinirīkṣitam /
nikuñcitāṅgakaśirastaccopahasitaṃ bhavet // Bhar_6.57 //
athādhamānām \-
asthānahasitaṃ yattu sāśrunetraṃ tathaiva ca /
utkampitāṃsakaśirastaccāpahasiataṃ bhavet // Bhar_6.58 //
saṃrabdhasāśrunetraṃ ca vikṛṣTasvaramuddhatam /
karopagūḍhapārśvaṃ ca taccātihasitaṃ bhavet // Bhar_6.59 //
hāsyasthānāni yāni syuḥ kāryotpannāni nāTake /
uttamādhamamadhyānāmevaṃ tāni prayojayet // Bhar_6.60 //
ityeṣa svasamutthastathā parasamutthaśca vidnyeyaḥ /
dvividhastriprakṛtigatastryavasthabhāvo raso hāsyaḥ // Bhar_6.61 //

atha karuṇo nāma śokasthāyibhāvaprabhavaḥ . sa ca
śāpakleśavinipatiteṣTajanaviprayogavibhavanāśavadhabandhavidravopaghāta\-
vyasanasaṃyogādibhirvibhāvaiḥ samupajāyate /
tasyāśrupātaparidevanamukhaśoṣaṇavaivarṇyasrastagātratāniśśvāsa\-
smṛtilopādibhiranubhāvairabhinayaḥ prayoktavyaḥ /
vyabhicāriṇaścāsya
nirvedaglānicintautsukyāvegabhramamohaśramabhayaviṣādadainyavyādhi\-
jaḍatonmādāpasmāratrāsālasyamaraṇastambhavepathuvaivarṇyāśru\-
svarabhedādayaḥ /
atrārye bhavataḥ \-
iṣTavadhadarśanādvā vipriyavacanasya saṃśravādvāpi /
ebhirbhāvaviśeṣaiḥ karuṇo nāma saṃbhavati // Bhar_6.62 //
sasvanaruditairmohāgamaiśca paridaivatairvilapitaiśca /
abhineyaḥ karuṇaraso dehāyāsābhighātaiśca // Bhar_6.63 //

atha raudro nāma krodhasthāyibhāvātmako
rakṣodānavoddhatamanuṣyaprakṛtiḥ
saṃgrāmahetukaḥ . sa ca
krodhādharṣaṇādhikṣepānṛtavacanopaghātavākpā\-
ruṣyābhidrohamātsaryādibhirvibhāvairutpadyate . tasya ca
tāḍanapāTanapīḍācchedanapraharaṇāharaṇaśastrasaṃpātasaṃprahārarudhirākarṣaṇādyāni
karmāṇi . punaśca
raktanayanabhrukuTikaraṇadantoṣThapīḍanagaṇḍasphuraṇa\-
hastāgraniṣpeṣādiranubhāvairabhinayaḥ prayoktavyaḥ /

bhāvāścāsyāsammohotsāhāvegāmarṣacapalataugryagarvasvedavepathuromāñca\-
gadgadādayaḥ /
atrāha \- yadabhihitaṃ rakṣodānavādīnāṃ raudro rasaḥ /
kimanyeṣāṃ nāsti . ucyate \-
astyanyeṣāmapi raudro rasaḥ . kintvadhikāro 'tra gṛhyate . te hi
svabhāvata
eva raudraḥ . kasmāt /
bahubāhavo bahumukhāḥ proddhūtavikīrṇapiṅgalaśirojāḥ /
raktodvṛttavilocanā bhīmāsitarūpiṇaścaiva /
yacca kiñcitsamārambhate svabhāvaceṣTitaṃ vāgaṅgādikaṃ
tatsarvaṃ raudramevaiṣām . śṛṅgāraśca taiḥ prāyaśaḥ
prasabhyaṃ sevyate . teṣāṃ
cānukāriṇo ye puruṣasteṣāmapi saṅgrāmasamprahārakṛto raudro
raso 'numantavyaḥ /
atrānuvaṃśye ārye bhavataḥ \-
yuddhaprahāraghātanavikṛtacchedanavidāraṇaiścaiva /
saṃṅgrāmasambhramādyairebhiḥ sañjāyate raudraḥ // Bhar_6.64 //
nānāpraharaṇamokṣaiḥ śiraḥkabandhabhujakartanaiścaiva /
ebhiścārthaviśeṣairasyābhinayaḥ prayoktavyaḥ // Bhar_6.65 //
iti raudraraso dṛṣTo raudravāgaṅgaceṣTitaḥ /
śastraprahārabhūyiṣTha ugrakarmakriyātmakaḥ // Bhar_6.66 //

atha vīro nāmottamaprakṛtirutsāhātmakaḥ . sa
cāsaṃmohādhyavasāyana\-
vinayabalaparākramaśaktipratāpaprabhāvādibhirvibhāvairutpadyate /
tasya sthairyadhairyaśauryatyāgavaiśāradyādibhiranubhāvairabhinayaḥ
prayoktavyaḥ . bhāvāścāsya
dhṛtimatigarvāvegaugryāmarṣasmṛtiromāñcādayaḥ /

atrārye rasavicāramukhe \-
utsāhādhyavasāyādaviṣāditvādavismayāmohāt /
vividhādarthaviśeṣādvīraraso nāma sambhavati // Bhar_6.67 //
sthitidhairyavīryagarvairutsāhaparākramaprabhāvaiśca /
vākyaiścākṣepakṛtairvīrarasaḥ samyagabhineyaḥ // Bhar_6.68 //

atha bhayānako nāma bhayasthāyibhāvātmakaḥ . sa ca
vikṛtaravasattvadarśanaśivolūkatrāsodvegaśūnyāgārāraṇyagamanasvajanavadhabandha\-
darśanaśrutikathādibhirvibhāvairutpadyate .tasya
pravepitakaracaraṇanayanacapalapulakamukhavaivarṇyasvarabhedādibhiranubhāvairabhinayaḥ
prayoktavyaḥ /
bhāvāścāsya
stambhasvedagadgadaromāñcavepathusvarabhedavaivarṇyaśaṅkāmohadainyāvega\-
cāpalajaḍatātrāsāpasmāramaraṇādayaḥ /
atrāryāḥ \-
vikṛtaravasattvadarśanasaṃgrāmāraṇyaśūnyagṛhagamanāt /
gurunṛpayoraparādhātkṛtakaśca bhayānako dnyeyaḥ // Bhar_6.69 //
gātramukhadṛṣTibhedairūrustambhābhivīkṣaṇodvegaiḥ /
sannamukhaśoṣahṛdayaspandanaromodgamaiśca bhayam // Bhar_6.70 //
etatsvabhāvajaṃ syātsattvasamutthaṃ tathaiva kartavyam /
punarebhireva bhāvaiḥ kṛtakaṃ mṛduceṣTitaiḥ kāryam // Bhar_6.71 //
karacaraṇavepathustambhagātrahṛdayaprakampena /
śuṣkoṣThatālukaṇThairbhayānako nityamabhineyaḥ // Bhar_6.72 //

atha bībhatso nāma jugupsāsthāyibhāvātmakaḥ . sa
cāhṛdyāpriyācoṣyāniṣTaśravaṇadarśanakīrtanādibhirvibhāvairutpadyate
. tasya
sarvāṅgasaṃhāramukhavikūṇanollekhananiṣThīvanodvejanādibhiranubhāvairabhinayaḥ
prayoktavyaḥ . bhāvāścāsyāpasmārodvegāvegamohavyādhimaraṇādayaḥ /
atrānuvaṃśye ārye bhavataḥ \-
anabhimatadarśanena ca gandharasasparśaśabdadoṣaiśca /
udvejanaiśca bahubhirbībhatsarasaḥ samudbhavati // Bhar_6.73 //
mukhanetravikūṇanayā nāsāpracchādanāvanamitāsyaiḥ /
avyaktapādapatanairbībhatsaḥ samyagabhineyaḥ // Bhar_6.74 //

athādbhuto nāma vismayasthāyibhāvātmakaḥ . sa ca
divyajanadarśanepsitamanorathāvāptyupavanadevakulādigamanasabhāvimāna\-
māyendrajālasambhāvanādibhirvibhāvairutpadyate . tasya
nayanavistārānimeṣaprekṣaṇaromāñcāśrusvedaharṣasādhuvādadānaprabandha\-
hāhākārabāhuvadanacelāṅgulibhramaṇādibhiranubhāvairabhinayaḥ
prayoktavyaḥ /
bhāvāścāsya
stambhāśrusvedagadgadaromāñcāvegasambhramajaḍatāpralayādayaḥ /
atrānuvaṃśye ārye bhavataḥ \-
yattvātiśayārthayuktaṃ vākyaṃ śilpaṃ ca karmarūpaṃ vā /
tatsarvamadbhutarase vibhāvarūpaṃ hi vidnyeyam // Bhar_6.75 //
sparśagrahollukasanairhāhākāraiśca sādhuvādaiśca /
vepathugadgadavacanaiḥ svedādyairabhinayastasya // Bhar_6.76 //


śṛṅgāraṃ trividhaṃ vidyātdvāṅnaipathyakriyātmakam /
aṅganaipathyavākyaiśca hāsyaraudrau tridhā smṛtau // Bhar_6.77 //
dharmopaghātajaścaiva tathārthāpacayodbhavaḥ /
tathā śokakṛtaścaiva karuṇastrividhaḥ smṛtaḥ // Bhar_6.78 //
dānavīraṃ dharmavīraṃ yuddhavīraṃ tathaiva ca /
rasaṃ vīramapi prāha brahmā trividhameva hi // Bhar_6.79 //
vyājāccaivāparādhācca vitrāsitakameva ca /
punarbhayānakañcaiva vidyāt trividhameva hi // Bhar_6.80 //
bībhatsaḥ kṣobhajaḥ śuddha udvegī syāt dvitīyakaḥ /
viṣThākṛmibhirudvegī kṣobhajo rudhirādiajaḥ // Bhar_6.81 //
divyaścānandajaścaiva dvidhā khyāto 'dbhuto rasaḥ /
divyadarśanajo divyo harṣādānadajaḥ smṛtaḥ // Bhar_6.82 //

##[## atha śānto nāma śamasthāyibhāvātmako mokṣapravartakaḥ . sa tu
tattvadnyānavairāgyāśayaśuddhyādibhirvibhāvaiḥ samutpadyate . tasya
yamaniyamādhyātmadhyānadhāraṇopāsanasarvabhūtadayāliṅgagrahaṇādibhi\-
ranubhāvairabhinayaḥ prayoktavyaḥ . vyabhicāṇaścāsya
nirvedasmṛtidhṛtisarvāśramaśaucastambharomāñcādayaḥ /
atrāryāḥ ślokāśca bhavanti \-
mokṣādhyātmasamutthastattvadnyānārthahetusaṃyuktaḥ /
naiḥśreyasopadiṣṭaḥ śāntaraso nāma sambhavati //
buddhīndriyakarmendriyasaṃrodhādhyātmasaṃsthitopetaḥ /
sarvaprāṇisukhahitaḥ śāntaraso nāma vidnyeyaḥ //
na yatra duḥkhaṃ na sukhaṃ na dveṣo nāpi matsaraḥ /
samaḥ sarveṣu bhūteṣu sa śāntaḥ prathito rasaḥ //
bhāvā vikārā ratyādyāḥ śāntastu prakṛtirmataḥ /
vikāraḥ prakṛtairjātaḥ punastatraiva līyate /
svaṃ svaṃ nimittamāsādya śāntādbhāvaḥ pravartate //
punarnimittāpāye ca śānta evopalīyate /
evaṃ navarasā dṛṣṭā nāṭyadnyairlakṣaṇānviatāḥ //##]##
evamete rasā dnyeyāstvaṣṭau lakṣaṇalakṣitāḥ /
ata ūrdhvaṃ pravakṣyāmi bhāvānāmapi lakṣaṇam // Bhar_6.83 //

iti bhāratīye nāṭyaśāstre rasādhyāyaḥ ṣaṣṭhaḥ //


********************************************************************


Natyasastra adhyaya 7

śrīr astu
bharatamunipraṇītaṃ nāTyaśāstram
atha saptamo 'dhyāyaḥ /

bhāvānidānīṃ vyākhyāsyāmaḥ . atrāha\- bhāvā iti kasmāt /
kiṃ bhavantīti bhāvāḥ kiṃ vā bhāvayantīti bhāvāḥ . ucyate \-
vāgaṅgasattvopetānānkāvyārthānbhāvayantīti bhāvā iti /
bhū iti karaṇe dhātustathā ca bhāvitaṃ vāsitaṃ
kṛtamityanarthāntaram /
loke 'pi ca prasiddham . aho hyanena gandhena rasena vā sarvameva
bhāvitamiti /
tacca vyāptyartham /
ślokāścātra\-
vibhāvenāhṛto yo 'rtho hyanubhāvaistu gamyate /
vāgaṅgasattvābhinayaiḥ sa bhāva iti sandnyitaḥ // Bhar_7.1 //
vāgaṅgamukharāgeṇa sattvenābhinayena ca /
kaverantargataṃ bhāvaṃ bhāvayanbhāva ucyate // Bhar_7.2 //
nānābhinayasambaddhānbhāvayanti rasānimān /
yasmātasmādamī bhāvā vidnyeyā nāTyayoktṛbhiḥ // Bhar_7.3 //
atha vibhāva iti kasmāt . ucyate\-vibhavo vidnyānārthaḥ /
vibhāvaḥ kāraṇaṃ nimittaṃ heturiti paryāyāḥ . vibhāvyate 'nena
vāgaṅgasattvābhinayā ityato vibhāvaḥ . yathā vibhāvitaṃ vidnyā\-
tamityanarthāntaram /
atra ślokaḥ \-
bahavo 'rthā vibhāvyante vāgaṅgābhinayāśrayāḥ /
anena yasmāttenāyaṃ vibhāva iti sandnyitaḥ // Bhar_7.4 //
athānubhāva iti kasmāt . ucyate\-
anubhāvyate 'nena vāgaṅgasattvakṛto 'bhinaya iti /
atra ślokaḥ \-
vāgaṅgābhinayeneha yatastvartho 'nubhāvyate /
śākhāṅgopāṅgasaṃyuktastvanubhāvastataḥ smṛtaḥ // Bhar_7.5 //
evaṃ te vibhāvānubhāvasaṃyuktā bhāvā iti vyākhyātāḥ . ato
hyeṣāṃ bhāvānāṃ siddhirbhavati . tasmādeṣāṃ bhāvānāṃ
vibhāvānubhāvasaṃyuktānāṃ lakṣaṇanidarśanānyabhivyākhyāsyāmaḥ /
tatra vibhāvānubhāvau lokaprasiddhau /
lokasvabhāvānugatatvācca tayorlakṣaṇaṃ
nocyate 'tiprasaṅganivṛtyartham /
bhavati cātra ślokaḥ \-
lokasvabhāvasaṃsiddhā lokayātrānugāminaḥ /
anubhāvā vibhāvāśca dnyeyāstvabhinaye budhaiḥ // Bhar_7.6 //
tatrāṣTau bhāvāḥ sthāyinaḥ . trayastriṃśadvyabhicāriṇaḥ .
aṣTau
sātvikā iti bhedāḥ . evamete kāvyarasābhivyaktihetava
ekonapañcāśadbhāvāḥ
pratyavagantavyāḥ . ebhyaśca sāmānyaguṇayogena rasā niṣpadyante /
atra ślokaḥ\-
yo 'rtho hṛdayasaṃvādī tasya bhāvo rasodbhavaḥ /
śarīraṃ vyāpyate tena śuṣkaṃ kāṣThamivāgninā // Bhar_7.7 //
atrāha\- yadi
kāvyārthasaṃśritairvibhāvānubhāvavyañjitairekonapañcāśadbhāvaiḥ
sāmānyaguṇayogenābhiniṣpadyante rasāstatkathaṃ sthāyina eva bhāvā
rasatvamāpnuavanti . ucyate\- yathā hi
samānalakṣaṇāstulyapāṇipādodaraśarīrāḥ
samānāṅgapratyaṅgā api puruṣāḥ
kulaśīlavidyākarmaśilpavicakṣaṇatvādrāja\-
tvamāpnuvanti tatraiva cānye 'lpabuddhayasteṣāmevānucarā bhavanti
tathā
vibhāvānubhāvavyabhicāriṇaḥ sthāyibhāvānupāśritā bhavanti /
bahvāśrayatvāsvāmibhūtāḥ sthāyino bhāvāḥ /
tadvatsthānīyapuruṣaguṇabhūtā anye bhāvāstānguṇatayā śrayante /
sthāyibhāvā rasatvamāpnuvanti . parijanabhūtā vyabhicāriṇo
bhāvāḥ /
atrāha\- ko dṛṣTānta iti . yathā narendro bahujanaparivāro 'pi sa
eva nāma
labhate nānyaḥ sumahānapi puruṣaḥ tathā
vibhāvānubhāvavyabhicāriparivṛtaḥ
sthāyī bhāvo rasanāma labhate /
bhavati cātra ślokaḥ \-
yathā narāṇāṃ nṛpatiḥ śiṣyāṇāṃ ca yathā guruḥ /
evaṃ hi sarvabhāvānāṃ bhāvaḥ sthāyi mahāniha // Bhar_7.8 //
lakṣaṇaṃ khalu pūrvamabhihitameṣāṃ rasasandnyakānām . idānīṃ
bhāvasāmānyalakṣaṇamabhidhāsyāmaḥ . tatra sthāyibhāvānvakṣyāmaḥ \-

ratirnāma pramodātmikā
ṛtumālyānulepanābharaṇabhojanavarabhavanānubhavanā\-
prātikūlyādibhirvibhāvaiḥ samutpadyate .
tāmabhinayetsmitavadanamadhurakathana\-
bhrūkṣepakaTākṣādibhiranubhāvaiḥ . atra ślokaḥ \-
iṣTārthaviṣayaprāptyā ratirityupajāyate /
saumyatvādabhineyā sā vāṅmādhuryāṅgaceṣTitaiḥ // Bhar_7.9 //

hāso nāma
paraceṣTānukaraṇakuhakāsambaddhapralāpapaurobhāgyamaurkhyādibhirvibhāvaiḥ
samutpadyate . tamabhinayetpūrvoktairhasitādibhiranubhāvaiḥ /
bhavati cātra ślokaḥ \-
paraceṣTānukaraṇāddhāsaḥ samupajāyate /
smitahāsātihasitairabhineyaḥ sa paṇḍitaiḥ // Bhar_7.10 //

śoko nāma
iṣTajanaviyogavibhavanāśavadhabandhaduḥkhānubhanavanādibhirvibhāvaiḥ
samutpadyate.
tasyāsrapātaparidevitavilapitavaivarṇyasvarabhedasrastagātratābhūmi\-
patanasasvanaruditākranditadīrghaniḥśvasitajaḍatonmādamohamaraṇādibhiranubhā\-
vairabhinayaḥ prayoktavyaḥ /
ruditamatra trividham \- ānandajamārtijamīrṣyāsamudbhavaṃ ceti /
bhavanti cātrāryāḥ \-
##[##ānande 'pyārtikṛtaṃ trividhaṃ ruditaṃ sadā budhairdnyeyam /
tasya tvabhinayayogānvibhāvagatitaḥ pravakṣyāmi //##]##
harṣotphullakapolaṃ sānusmaraṇādapāṅgavisṛtāsram /
romāñcagātramanibhṛtamānandasamudbhavaṃ bhavati // Bhar_7.11 //
paryāptavimuktāsraṃ sasvanamasvasthagātragaticeṣTam /
bhūminipātanivartitavilapitamityārtijaṃ bhavati // Bhar_7.12 //
prasphuritauṣThakapolaṃ saśiraḥkampaṃ tathā saniḥśvāsam /
bhrukuTīkaTākṣakuTilaṃ strīṇāmīrṣyākṛtaṃ bhavati // Bhar_7.13 //
strīnīcaprakṛtiṣveṣa śoko vyasanasambhavaḥ /
dhairyeṇottamamadhyānāṃ nīcānāṃ ruditena ca // Bhar_7.14 //
krodho nāma
ādharṣaṇākruṣTakalahavivādapratikūlādibhirvibhāvaiḥ
samutpadyate . asya
vikṛṣTanāsāpuTodvṛttanayanasandaṣThoṣThapuTa\-
gaṇḍasphuraṇādibhiranubhāvairabhinayaḥ prayoktavyaḥ /
ripujo gurujaścaiva praṇayiprabhavastathā /
bhṛtyajaḥ kṛtakaśceti krodhaḥ pañcavidhaḥ smṛtaḥ // Bhar_7.15 //
atrāryā bhavanti \-
bhṛkuTīkuTilotkaTamukhaḥ sandaṣThoṣThaḥ spṛśankareṇa karam /
kruddhaḥ svabhujāprekṣī śatrau niryantraṇaṃ ruṣyet // Bhar_7.16 //
kiñcidavāṅgmukhadṛṣTiḥ sāsrasvedāpamārjanaparaśca /
avyaktolbaṇaceṣTo gurau vinayayantrito ruṣyet // Bhar_7.17 //
alpaprataravicāro vikirannaśrūṇyapāṅgavikṣepaiḥ /
sabhrukuTisphuritoṣThaḥ praṇayopagatāṃ priyā ruṣyet // Bhar_7.18 //
atha parijane tu roṣastarjananirbhartsanākṣivistāraiḥ /
viprekṣaṇaiśca vividhairabhineyaḥ krūratārahitaḥ // Bhar_7.19 //
kāraṇamavekṣamāṇaḥ prāyeṇāyāsaliṅgasaṃyuktaḥ /
vīrarasāntaracārī kāryaḥ kṛtako bhavati kopaḥ // Bhar_7.20 //

utsāho nāma uttamaprakṛtiḥ. sa
cāviṣādaśaktidhairyaśauryādibhirvibhāvai\-
rutpadyate. tasya dhairyatyāgavaiśāradyādibhiranubhāvairabhinayaḥ
prayoktavyaḥ /
atra ślokaḥ \-
asammohādibhirvyakto vyavasāyanayātmakaḥ /
utsāhastvabhineyaḥ syādapramādotthitādibhiḥ // Bhar_7.21 //

bhayaṃ nāma strīnīcaprakṛtikam .
gururājāparādhaśvāpadaśūnyāgārāTavīparvatagahanagajāhidarśananirbhartsana\-kāntāradurdinaniśāndhakarolūkanaktañcarārāvaśravaṇādibhirvibhāvaiḥ
samutpadyate /
tasya
prakampitakaracaraṇahṛdayakampanastambhamukhaśoṣajihvāparilehana\-
svedavepathutrāsasaparitrāṇānveṣaṇadhāvanotkṛṣTādibhiranubhavairabhinayaḥ
prayoktavyaḥ /
atra ślokāḥ \-
gururājāparādhena raudrāṇāṃ cāpi darśanāt /
śravaṇādapi ghorāṇāṃ bhayaṃ mohena jāyate // Bhar_7.22 //
gātrakampanavitrāsairvaktraśoṣaṇasambhramaiḥ
visphāritaikṣaṇaiḥ kāryamabhineyakriyāguṇaiḥ // Bhar_7.23 //
sattvavitrāsanodbhūtaṃ bhayamutpadyate nṛṇām /
srastāṅgākṣinimeṣaistadabhineyaṃ tu nartakaiḥ // Bhar_7.24 //
atrāryā bhavati \-
karacaraṇahṛdayakampairmukhaśoṣaṇavadanalehanastambhaiḥ /
sambhrāntavadanavepathusaṃtrāsakṛtairabhinayo 'sya // Bhar_7.25 //

jugupsā nāma strīnīcaprakṛtikā . sā
cāhṛdyadarśanaśravaṇādibhirvibhāvaiḥ
samutpadyate . tasyāḥ
sarvāṅgasaṅkocaniṣThīvanamukhavikūṇanahṛllekhādi\-
bhiranubhāvairabhinayaḥ prayoktavyaḥ /
bhavati cātra ślokaḥ \-
nāsāpracchādaneneha gātrasaṅkocanena ca /
udvejanaiḥ sahṛllekhairjugupsāmabhinirdiśet // Bhar_7.26 //

vismayo nāma
māyendrajālamānuṣakarmātiśayacitrapustaśilpavidyātiśayādibhirvibhāvaiḥ
samutpadyate . tasya
nayanavistārānimeṣaprekṣitabhrūkṣeparomaharṣaṇaśiraḥkampasādhuvādādibhi\-
ranubhāvairabhinayaḥ prayoktavyaḥ /
bhavati cātra ślokaḥ \-
karmātiśayanirvṛtto vismayo harṣasambhavaḥ /
siddhisthāne tvasau sādhyaḥ praharṣapulakādibhiḥ // Bhar_7.27 //

evamete sthāyino bhāvā rasasandnyāḥ pratyavagantavyāḥ /

vyabhicāriṇa idānīṃ vyākhyāsyāmaḥ . atrāha \- vyabhicāriṇa iti
kasmāt /
ucyate \- vi abhi ityetāvupasargau . cara iti gatyartho dhātuḥ .
vividhamābhimukhyena
raseṣu carantīti vyabhicāriṇaḥ . vāgaṅgasattvopetāḥ prayoge
rasānnayantīti
vyabhicāriṇaḥ . atrāha \- kathaṃ nayantīti . ucyate \- lokasiddhānta
eṣaḥ \-
yathā sūrya idaṃ dinaṃ nakṣatraṃ vā nayatīti . na ca tena
bāhubhyāṃ skandhena
vā nīyate . kiṃ tu lokaprasiddhametat . yathedaṃ sūryo nakṣatraṃ dina
vā nayatīti /
evamete vyabhicāriṇa ityavagantavyāḥ . tāniha saṅgrahābhihitāṃstra\-
yastriṃśadvyabhicāriṇo bhāvān varṇayiṣyāmaḥ /

tatra nirvedo nāma
dāridryavyādhyavamānādhikṣepākruṣTakrodhatāḍaneṣTajana\-
viyogatattvadnyānādibhirvibhāvaiḥ samutpadyate strīnīcakusattvānām
.
ruditaniḥśvasitocchvasitasampradhāraṇādibhiranubhāvaistamabhinayet /
atra ślokaḥ \-
dāridryeṣTaviyogādyaiḥ nirvedo nāma jāyate /
sampradhāraṇaniḥśvāsaistasya tvabhinayo bhavet // Bhar_7.28 //
atrānuvaṃśye ārye bhavataḥ \-
iṣTajanaviprayogāddāridryādvyādhitastathā duḥkhāt /
ṛddhiṃ parasya dṛṣTvā nirvedo nāma sambhavati // Bhar_7.29 //
bāṣpapariplutanayanaḥ punaśca niḥśvāsanadīnamukhanetraḥ /
yogīva dhyānaparo bhavati hi nirvedavānpuruṣaḥ // Bhar_7.30 //

glānirnāma vāntaviriktavyādhitaponiyamopavāsamanastāpātiśayamadana\-
sevanātivyāyāmādhvagamanakṣutpipāsānidrācchedādibhirvibhāvaiḥ
samutpadyate . tasyāḥ kṣāmavākyanayanakapolodaramandapadotkṣepaṇavepanā\-
nutsāhatanugātravaivarṇyasvarabhedābhiranubhāvairabhinayaḥ prayoktavyaḥ /
atrārye bhavataḥ \-
vāntaviriktavyādhiṣu tapasā jarasā ca jāyate glāniḥ /
kārśyena sābhineyā mandabhramaṇena kampena // Bhar_7.31 //
gaditaiḥ kṣāmakṣāmairnetravikāraiśca dīnasañcāraiḥ /
ślathabhāvenāṅgānāṃ muhurmuhurnirdiśed glānim // Bhar_7.32 //

śaṅkā nāma sandehātmikā strīnīcaprabhavā . cauryābhigrahaṇa\-
nṛpāparādhapāpakarmakaraṇādibhirvibhāvaiḥ samutpadyate . tasyā
muhurmuhuravalokanāvakuṇThanamukhaśoṣaṇajihvālehanamukhavaivarṇya\-
svarabhedavepathuśuṣkoṣThakaṇThāyāsasādharmyādibhiranubhāvairabhinayaḥ
prayoktavyaḥ /
cauryādijanitā śaṅkā prāyaḥ kāryā bhayānake /
priyavyalīkajanitā tathā śṛṅgāriṇī matā // Bhar_7.33 //
atrākārasaṃvaraṇamapi kecidicchanti . tacca
kuśalairupādhibhiriṅgitaiścopalakṣyam /
atrārye bhavataḥ \-
dvividhā śaṅkā kāryāhyātmasamutthā ca parasamutthā ca /
yā tatrātmasamutthā sā dnyeyā dṛṣTiceṣTābhiḥ // Bhar_7.34 //
kiñcitpravepitāṅgastvadhomukho vīkṣate ca pārśvāni /
gurusajjamānajihvaḥ śyāmāsyaḥ śaṅkitaḥ puruṣaḥ // Bhar_7.35 //

asūyā nāma
nānāparādhadveṣaparaiśvaryasaubhāgyamedhāvidyālīlādibhirvibhāvaiḥ
samutpadyate . tasyāśca pariṣadi
doṣaprakhyāpanaguṇopaghāterṣyācakṣuḥpradā\-
nādhomukhabhrukuTīkriyāvadnyānakutsanādibhiranubhāvairabhinayaḥ
prayoktavyaḥ /
atrārye bhavataḥ \-
parasaubhāgyeśvaratāmedhālīlāsamucchrayāndṛṣTvā /
utpadyate hyasūyā kṛtāparādho bhavedyaśca // Bhar_7.36 //
bhrukuTikuTilotkaTamukhaiḥ serṣyākrodhaparivṛttanetraiśca /
guṇanāśanavidveṣaistatrābhinayaḥ prayoktavyaḥ // Bhar_7.37 //

mado nāma madyopayogādutpadyate . sa ca trividhaḥ pañcavibhāvaśca /
atrāryā bhavanti \-
dnyeyastu madastrividhastaruṇo madhyastathāvakṛṣTaśca /
karaṇaṃ pañcavidhaṃ syāttasyābhinayaḥ prayoktavyaḥ // Bhar_7.38 //
kaścinmatto gāyati roditi kaścittathā hasati kaścit /
paruṣavacanābhidhāyī kaścitkaścittathā svapiti // Bhar_7.39 //
uttamasattvaḥ śete hasati ca gāyati ca madhyamaprakṛtiḥ /
paruṣavacanābhidhāyī rodatyapi cādhamaprakṛtiḥ // Bhar_7.40 //
smitavacanamadhurarāgo hṛṣTatanuḥ kiñcidākulitavākyaḥ /
sukumārāviddhagatistaruṇamadastūttamaprakṛtiḥ // Bhar_7.41 //
skhalitāghūrṇitanayanaḥ srastavyākulitabāhuvikṣepaḥ /
kuTilavyāviddhagatirmadhyamado madhyamaprakṛtiḥ // Bhar_7.42 //
naṣTasmṛtirhatagatiścharditahikkākaphaiḥ subībhatsaḥ /
gurusajjamānajihvo niṣThīvati cādhamaprakṛtiḥ // Bhar_7.43 //
raṅge pibataḥ kāryā madavṛddhirnāTyayogamāsādya /
kāryo madakṣayo vai yaḥ khalu pītvā praviṣTaḥ syāt // Bhar_7.44 //
santrāsācchokādvā bhayātpraharṣācca kāraṇopagatāt /
utkramyāpi hi kāryo madapraṇāśaḥ kramāttajdnyaiḥ // Bhar_7.45 //
ebhirbhāvaviśeṣairmado drutaṃ sampraṇāśamupayāti /
abhyudayasukhairvākyairyathaiva śokaḥ kṣayaṃ yāti // Bhar_7.46 //

śramo nāma adhvavyāyāmasevanādibhirvibhāvaiḥ samutpadyate. tasya
gātraparimardanasaṃvāhananiḥśvasitavijṛmbhitamandapadotkṣepaṇanayana\-
vadanavikūṇanasītkarādibhiranubhāvairabhinayaḥ prayoktavyaḥ /
atrāryā \-
nṛttādhvavyāyāmānnarasya sañjāyate śramo nāma /
niḥśvāsakhedagamanaistasyābhinayaḥ prayoktavyaḥ // Bhar_7.47 //

ālasyaṃ nāma khedavyādhigarbhasvabhāvaśramasauhityādibhirvibhāvaiḥ
samutpadyate strīnīcānām .
tadabhinayetsarvakarmānabhilāṣaśayanā\-
sananidrātandrīsevanādibhiranubhāvaiḥ /
atrāryā \-
ālasyaṃ tvabhineyaṃ khedāpagataṃ svabhāvajaṃ cāpi /
āhāravarjitānāmārambhāṇāmanārambhāt // Bhar_7.48 //

dainyaṃ nāma daurgatyamanastāpādibhirvibhāvaiḥ samutpadyate /
tasyādhṛtiśirorogagātragauravānyamanaskatāmṛjāparivarjanā\-
dibhiranubhāvairabhinayaḥ prayoktavyaḥ /
atrāryā \-
cintautsukyasamutthā duḥkhādyā bhavati dīnatāṃ puṃsām /
sarvamṛjāparihārairvividho 'bhinayo bhavettasya // Bhar_7.49 //

cintā nāma
aiśvaryabhraṃśeṣTadravyāpahāradāridryādibhirvibhāvairutpadyate .
tāmabhinayenniḥśvasitocchvasitasantāpadhyānādhomukhacintana\-
tanukārśyādibhiranubhāvaiḥ /
atrārye bhavataḥ \-
aiśvaryabhraṃśeṣTadravyakṣayajā bahuprakārā tu /
hṛdayavitarkopagatā nR^īṇāṃ cintā samudbhavati // Bhar_7.50 //
socchvāsairniḥśvasitaiḥ santāpaiścaiva hṛdayaśūnyatayā /
abhinetavyā cintā mṛjāvihīnairadhṛtyā ca // Bhar_7.51 //

moho nāma daivopaghātavyasanābhighātavyādhibhayāvegapūrvavairā\-
nusmaraṇādibhirvibhāvaiḥ samutpadyate . tasya niścaitanyabhramaṇa\-
patanāghūrṇanādarśanādibhiranubhāvairabhinayaḥ prayoktavyaḥ /
atra ślokastāvadāryā ca \-
asthāne taskarāndṛṣTvā trāsanairvividhairapi /
tatpratīkāraśūnyasya mohaḥ samupajāyate // Bhar_7.52 //
vyasanābhighātabhayapūrvavairasaṃsmaraṇarogajo mohaḥ /
sarvendriyasammohāttasyābhinayaḥ prayoktavyaḥ // Bhar_7.53 //

smṛtirnāma sukhaduḥkhakṛtānāṃ bhāvānāmanusmaraṇam /
sā ca svāsthyajaghanyarātrinidrācchedasamānadarśanodāharaṇa\-
cintābhyāsādibhirvibhāvaiḥ samutpadyate . tāmabhinaye\-
cchiraḥkampanāvalokanabhrūsamunnamanādibhiranubhāvaiḥ /
atrārye bhavataḥ \-
sukhaduḥkhamatikrāntaṃ tathā mativibhāvitaṃ yathāvṛttam /
ciravismṛtaṃ smarati yaḥ smṛtimāniti veditavyo 'sau // Bhar_7.54 //
svāsthyābhyāsasamutthā śrutidarśanasambhavā smṛtirnipuṇaiḥ /
śira udvāhanakampairbhūkṣepaiścābhinetavyā // Bhar_7.55 //

dhṛtirnāma śauryavidnyānaśrutivibhavaśaucācāragurubhaktyadhika\-
manorathārthalābhakrīḍādibhirvibhāvaiḥ samutpadyate .
tāmabhinayetprā\-
ptānāṃ viṣayāṇāmupabhogādaprāptātītopahṛtavinaṣTānāmanu\-
śocanādibhiranubhāvaiḥ /
atrārye bhavataḥ \-
vidnyānaśaucavibhavaśrutiśaktisamudbhavā dhṛtiḥ sadbhiḥ /
bhayaśokaviṣadādyai rahitā tu sadā prayoktavyā // Bhar_7.56 //
prāptānāmupabhogaḥ śabdarasasparśarūpagandhānām /
aprāptaiśca na śoko yasyāṃ hi bhaved dhṛtiḥ sā tu // Bhar_7.57 //

vrīḍā nāma akāryakaraṇātmikā . sā ca
guruvyatikramaṇāvadnyāna\-pratidnyātānirvahanapaścāttāpādibhirvibhāvaiḥ
samutpadyate /
tāṃ nigūḍhavadanādhomukhavicintanorvīlekhanavastrāṅgulīyakasparśa\-
nakhanikṛntanādibhiranubhāvairabhinayet /
atrārye bhavataḥ \-
kiñcidakāryaṃ kurvannevaṃ yo dṛśyate śucibhiranyaiḥ /
paścāttāpena yuto vrīḍita iti veditavyo 'sau // Bhar_7.58 //
lajjānigūḍhavadano bhūmiṃ vilikhannakhāṃśca vinikṛntan /
vastrāṅgulīyakānāṃ saṃsparśaṃ vrīḍitaḥ kuryāt // Bhar_7.59 //

capalatā nāma rāgadveṣamātsaryāmarṣāpratikūlyādibhirvibhāvaiḥ
samutpadyate . tasyāśca vākpāruṣyanirbhartsanavadhabandhasamprahāra\-
tāḍanādibhiranubhāvairabhinayaḥ prayoktavyaḥ /
atrāryā bhavati \-
avimṛśya tu yaḥ kāryaṃ puruṣo vadhatāḍanaṃ samārabhate /
aviniścitakāritvātsa tu khalu capalo budhairdnyeyaḥ // Bhar_7.60 //

harṣo nāma manorathalābheṣTajanasamāgamanamanaḥparitoṣadeva\-
gururājabhartṛprasādabhojanācchādanalābhopabhogādibhirvibhāvaiḥ
samutpadyate . tamabhinayennayanavadanaprasādapriyabhāṣaṇāliṅgana\-
kaṇTakitapulakitāsrasvedādibhiranubhāvaiḥ /
atrārye bhavataḥ \-
aprāpye prāpye vā labdhe 'rthe priyasamāgame vāpi /
hṛdayamanorathalābhe harṣaḥ sañjāyate puṃsām // Bhar_7.61 //
nayanavadanapriyabhāṣāliṅganaiśca romāñcaiḥ /
lalitaiścāṅgavihāraiḥ svedādyairabhinayastasya // Bhar_7.62 //

āvego nāma utpātavātavarṣākuñjarod{}bhramaṇapriyāpriyaśravaṇa\-
vyasanābhighātādirvibhāvaiḥ samutpadyate . tatrotpātakṛto nāma
vidyudulkānirghātaprapatanacandrasūryoparāgaketudarśanakṛtaḥ .
tamabhinayetsarvāṅgasrastatāvaimanasyamukhavaivarṇyaviṣāda\-
vismayādibhiḥ . vātakṛtaṃ punaravakuṇThanākṣiparimārjanavastra\-
saṅgūhanatvaritagamanādibhiḥ . varṣakṛtaṃ punaḥ sarvāṅga\-
sampiṇḍanapradhāvanacchannāśrayamārgaṇādibhiḥ . agnikṛtaṃ tu
dhūmākulanetratāṅgasaṅkocanavidhūnanātikrāntāpakrāntādibhiḥ /
kuñjarod{}bhramaṇakṛtaṃ nāma tvaritāpasarpaṇacañcalagamana\-
bhayastambhavepathupaścādavalokanavismayādibhiḥ . priyaśravaṇa\-
kṛtaṃ
nāmābhyutthānāliṅganavastrābharaṇapradānāśrupulakitādibhiḥ /
apriyaśravaṇakṛtaṃ nāma bhūmipatanaviṣamavivartanaparidhāvana\-
vilāpanākrandanādibhiḥ . vyasanābhighātajaṃ tu sahasāpasarpaṇa\-
śastracarmavarmadhāraṇagajaturagarathārohaṇasampradhāraṇādibhiḥ /
evamaṣTavikalpo 'yamāvegaḥ sambhramātmakaḥ /
stheryeṇottamamadhyānāṃ nīcānāṃ cāpasarpaṇaiḥ // Bhar_7.63 //
atrārye bhavataḥ \-
apriyanivedanādvā sahasā hyavadhāritārivacanasya /
śastrakṣepāt trāsādāvego nāma sambhavati // Bhar_7.64 //
apriyanivedanādyo viṣādabhāvāśrayo 'nubhāvasya /
sahasāridarśanāccetpaharaṇaparighaTTanaiḥ kāryaḥ // Bhar_7.65 //

jaḍatānāma sarvakāryāpratipattiḥ . iṣTāniṣTaśravaṇadarśana\-
vyādhyādibhirvibhāvaiḥ samutpadyate . tāmabhinayedakathanāvibhāṣaṇa\-
tūṣṇīmbhāvāpratibhānimeṣanirīkṣaṇaparavaśatvādibhiranubhāvaiḥ /
atrāryā bhavati \-
iṣTaṃ vāniṣTaṃ vā sukhaduḥkhe vā na vetti yo mohāt /
tūṣṇīkaḥ paravaśago bhavati sa jaḍasandnyitaḥ puruṣaḥ // Bhar_7.66 //

garvo nāma aiśvaryakularūpayauvanavidyābaladhanalābhādibhirvibhāvaiḥ
samutpadyate . tasyāsūyāvadnyāgharṣaṇānuttaradānāsambhāṣaṇā\-
ṅgāvalokana vibhramāpahasanavākpāruṣyaguruvyatikramaṇādhi\-
kṣepavacanavicchedādibhiranubhāvairabhinayaḥ prayoktavyaḥ
atrāryā bhavati \-
vidyāvāpte rūpādaiśvaryādatha dhanāgamādvāpi /
garvaḥ khalu nīcānāṃ dṛṣTyaṅgavicāraṇaiḥ kāryaḥ // Bhar_7.67 //

viṣādo nāma kāryānistaraṇadaivavyāpattisamutthaḥ .
tamabhinayetsahāyānveṣaṇopāyacintanotsāhavighātavaimanasya\-
niḥśvasitādibhiranubhāvairuttamamadhyamānām . adhamānāṃ tu
viparidhāvanālokanamukhaśoṣaṇasṛkvaparilehananidrā\-
niḥśvasitadhyānādibhiranubhāvaiḥ /
atrāryā ślokau \-
kāryānistaraṇādvā cauryābhigrahaṇarājadoṣādvā /
daivādarthavipatterbhavati viṣādaḥ sadā puṃsām // Bhar_7.68 //
vaicitryopāyacintābhyāṃ kārya uttamamadhyayoḥ /
nidrāniḥśvasitadhyānairadhamānāṃ tu yojayet // Bhar_7.69 //

autsukyaṃ nāma iṣTajanaviyogānusmaraṇodyānadarśanā\-
dibhirvibhāvaiḥ samutpadyate . tasya dīrghaniḥśvasitādhomukha\-
vicintananidrātandrīśayanābhilāṣādibhiranubhavairabhinayaḥ
prayoktavyaḥ /
atrāryā bhavati \-
iṣTajanasya viyogādautsukyaṃ jāyate hyanusmṛtyā /
cintānidrātandrīgātragurutvairabhinayo 'sya // Bhar_7.70 //


nidrā nāma daurbalyaśramaklamamadālasyacintātyāhāra\-
svabhāvādibhirvibhāvaiḥ samutpadyate . tāmabhinayedvadana\-
gauravaśarīrāvalokananetraghūraṇanagātravijṛmbhana\-
māndyocchvasitasannagātratākṣinimīlanādibhiranubhāvaiḥ /
atrārye bhavataḥ \-
ālasyāddaurbalyātklamācchramāccintanātsvabhāvācca /
rātrau jāgaraṇādapi nidrā puruṣasya sambhavati // Bhar_7.71 //
tāṃ mukhagauravagātrapratilolananayanamīlanajaḍatvaiḥ /
jṛmbhaṇagātravimardairanubhāvairabhinayetprādnyaḥ // Bhar_7.72 //

apasmāro nāma
devayakṣanāgabrahmarākṣasabhūtapretapiśāca\-grahaṇānusmaranocchiṣTaśūnyāgārasevanāśuci\-
kālāntarāparipatanavyādyādibhirvibhāvaiḥ samutpadyate /
tasya sphuritaniḥśvasitotkampitadhāvanapatanasveda\-
stambhavadanaphenajihvāparilehanādibhiranubhāvairabhinayaḥ
prayoktavyaḥ /
atrārye bhavataḥ \-
bhūtapiśācagrahaṇānusmaraṇocchiṣTaśūnyagṛhagamanāat /
kālāntarātipātādaśuceścabhavatyapasmāraḥ // Bhar_7.73 //
sahasā bhūmau patanaṃ pravepanaṃ vadanaphenamokṣaśca /
niḥsandnyasyotthānaṃ rūpāṇyetānyapasmāre // Bhar_7.74 //

suptaṃ nāma nidrābhibhavaviṣayopagamanakṣititalaśayana\-
prasāraṇānukarṣaṇādibhirvibhāvaiḥ samutpadyate
nidrāsamuttham . taducch{}vasitaṃsannagātrākṣinimīlana\-
sarvendriya sammohanotsvapnāyitādibhiranubhāvairabhinayet /
atrārye bhavataḥ \-
nidrābhibhavendriyoparamaṇamohāirhavetsuptam /
akṣinimīlanocchvasanaiḥ svapnāyitajalpitaiḥ kāryaḥ // Bhar_7.75 //
socchvāsairniḥśvāsairmandākṣinimīlanena niśceṣTaḥ /
sarvendriyasammohātsuptaṃ svapnaiśca yuñjīta // Bhar_7.76 //

vibodho nāma āhārapariṇāmanidrācchedasvapnānta\-
tīvraśabdaśravaṇādibhirvibhāvaiḥ samutpadyate /
tamabhinayejjṛmbhaṇākṣiparimardanaśayanamokṣaṇādibhiranubhāvaiḥ /
atrāryā bhavati \-
āhāravipariṇāmācchabdasparśādibhiśca sambhūtaḥ /
pratibodhastvabhineyo jṛmbhaṇavadanākṣiparimardaiḥ // Bhar_7.77 //

amarṣo nāma vidyaiśvaryaśauryabalādhikairadhikṣiptasyāvamānitasya vā
samutpadyate . tamabhinayecchiraḥkampanaprasvedanādhomukhacintana\-
dhyānādhyavasāyopāyasahāyānveṣaṇādibhiranubhāvaiḥ /
atra ślokau \-
ākṣiptānāṃ sabhāmadhye vidyāśauryabalādhikaiḥ /
nR^īṇāmutsāhasaṃyogādamarṣo nāma jāyate // Bhar_7.78 //
utsāhādhyavasāyābhyāmadhomukhavicintanaiḥ /
śiraḥprakampasvedādyaistaṃ prayuñjīta paṇḍitaḥ // Bhar_7.79 //

avahitthaṃ nāma ākārapracchādanātmakam . tacca
lajābhayāpajaya\-
gauravajaihmayādibhirvibhāviḥ samutpadyate .
tasyānyathākathanāvalokita\-
kathābhaṅgakṛtakadhairyādibhiranubhāvairabhinayaḥ prayoktavyaḥ /
atra śloko bhavati \-
dhārṣTyajaihmyādisambhītamavahitthaṃ bhayatmakam /
taccāgaṇanayā kāryaṃ nātīvottarabhāṣaṇāt // Bhar_7.80 //

ugratā āma cauryābhigrahāṇanṛpāparādhāsatpralāpādibhirvibhāvaiḥ
samutpadyate /
tāṃ ca vadhabandhanatāḍananirbhatsanādibhiranubhāvairabhinayet /
atrāryā bhavati \-
cauryābhigrahanavaśānnṛpāparādhādathogratā bhavti /
vadhabandhatāḍanādibhiranubhāvairabhinayastasyāḥ // Bhar_7.81 //
bhavati cātra ślokaḥ \-
nānāśātrārthabodhena matiḥ saṃjāyate nṛṇām /
śiṣyopadeśārthakṛtastasyāstvabhinayo bhavet // Bhar_7.82 //

vyādhirnāma vātapittakaphasannipātaprabhavaḥ . tasya jvarādayo
viśeṣāḥ . jvarastu dvividhaḥ saśītaḥ sadāhaśca /
tatra saśīto nāma pravepitasarvāṅgopkampananikuñcanā\-
gnyabhilāṣaromāñcahanuvalananāsāvikūnanamukha\-
śoṣaṇaparidevitādibhiranubhāvairabhineyaḥ . sadāho nāma
vikṣiptāṅgakaracaraṇabhūmyabhilāṣānulepanaśītābhi\-
lāṣaparidevanamukhaśoṣotkruṣTādibhiranubhāvaiḥ /
ye cānye vyādhayaste 'pi khalu mukhavikūṇanagātra\-
stambhasrastākṣiniḥśvasanastanitotkruṣTavepanā\-
dibhiranubhāvairabhineyāḥ /
atra śloko bhavati \-
samāsatastu vyādhīnāṃ kartavyo 'bhinayo budhaiḥ /
srastāṅgagātravikṣepaistathā mukhavikūṇanaiḥ // Bhar_7.83 //

unmādo nāma iṣTajanaviyogavibhavanāśābhighāta\-
vātapittaśleṣmaprakopādibhirvibhāvairutpadyate /
tamanimittahasitaruditotkruṣTāsambaddhapralāpaśayitopaviṣTotthita\-
pradhāvitanṛttagītapaThitabhasmapāṃsvavadhūlanatṛṇanirmālyakucela\-
cīraghaTakakapālaśarāvābharaṇadhāraṇopabhogairanekaiścānavasthitaiśceṣTā\-
nukaraṇādibhiranubhāvairabhinayet /
atrārye bhavataḥ \-
iṣTajanavibhavanāśādabhighātādvātapittakaphakopāt /
vividhāccittavikārādunmādo nāma sambhavati // Bhar_7.84 //
animittaruditahasitopaviṣTagītapradhāvitotkruṣTaiḥ /
anyaiśca vikārairakṛtairunmādaṃ samprayuñjīta // Bhar_7.85 //

maraṇaṃ nāma vyādhijamabhighātajañca . tatra
yadāntrayakṛcchūladoṣavaiṣamya\-
gaṇḍapiTakajvaraviṣūcikādibhirutpadyate tad{}vyādhiprabhavam /
abhighātajaṃ tu
śastrāhidaṃśaviṣapānaśvāpadagajaturagarathapaśuyānapāta\-
vināśaprabhavam . etayorabhinayaviśeṣānvakṣyāmaḥ \-
tatra vyādhijaṃ viṣaṇṇagāatrāvyāyatāṅgaviceṣTitanimīlitanayana\-
hikkāśvāsopetānavekṣitaparijanāvyaktākṣarakathanādibhiranubhāvairabhinayet /
atra śloko bhavati \-
vyādhīnāmekabhāvo hi maraṇābhinayaḥ smṛtaḥ /
viṣaṇṇagātrairniśceṣTairindriayaiśca vivarjitaḥ // Bhar_7.86 //
abhighātaje tu nānāprakārāabhinayaviśeṣāḥ.
śastrakṣatāhidaṣTaviṣapīta\-
gajādipatitaśvāpadahatāḥ . yathā tatra śastrakṣate tāvatsahasā
bhūmipatanavepana\-
sphuraṇādibhirabhinayaḥ prayoktavyaḥ . ahidaṣTaviṣapītayorviṣayogo
yathā
kārśyavepathuvidāhahikkāphenaskandhabhaṅgajaḍatāmaraṇānītyaṣTau
viṣavegāḥ /
atra ślokau bhavataḥ \-
kārśyaṃ tu prathame vege dvitīye vepathurbhavet /
dāhaṃ tṛtīye hikkāṃ ca caturthe samprayojayet // Bhar_7.87 //
phenañca pañcame kuryātṣaṣThe skandhasya bhañjanam /
jaḍatāṃ saptame kuryādaṣTame maraṇaṃ bhavet // Bhar_7.88 //
atrāryā bhavati \-
śvāpadagajaturagarathodbhavaṃ tu paśuyānapatanajaṃ vāpi /
śāstrakṣatavatkuryādanavekṣitagātrasañcāram // Bhar_7.89 //
ityeva maraṇaṃ dnyeyaṃ nānāvasthāntarātmakam /
prayoktavyaṃ budhaiḥ samyagyathā bhavāṅgaceṣTitaiḥ // Bhar_7.90 //

trāso nāma vidyudulkāśanipātanirghātāmbudharamahāsattvapaśu\-
ravādibhirvibhāvairutpadyate . tamabhinayetsaṃkṣiptāṅgotkampanavepathu\-
stambharomāñcagadgadapralāpādibhiranubhāvaiḥ /
atra śloko bhavati \-
mahābhairavanādadyaistrāsaḥ samupajāyate /
srastāṅgākṣinimeṣaiśca tasya tvabhinayo bhavet // Bhar_7.91 //

vitarko nāma sandehavimarśavipratipattyādibhirvibhāvairutpadyate .
tamabhina\-
yedvividhavicāritapraśnasampradhāraṇamantrasaṅgūhanādibhiranubhāvaiḥ /
atra śloko bhavati \-
vicāraṇādisambhūtaḥ sandehātiśayātmakaḥ /
vitarkaḥ so 'bhineyastu śirobhrūkṣepakampanaiḥ // Bhar_7.92 //

evamete trayastriṃśad{}vyabhicāriṇo bhāvā deśakālāvasthā\-
nurūpyeṇāmagataparagatamadhyasthā uttamamadhyamādhamaiḥ
strīpuṃsaiḥ svaprayogavaśādupapādyā iti /
trayastriṃśadime bhāvā vidnyeyā vyabhicāriṇaḥ /
sāttvikāṃstu punarbhāvānpravakṣyāmyanupūrvaśaḥ // Bhar_7.93 //

atrāha \- kimanye bhāvāḥ sattvena vinābhinīyante yasmāducyate
ete sāttvikā iti . atrocyate \-
iha hi sattvaṃ nāma manaḥprabhavam . tacca samāhitamanastvāducyate /
manasaḥ samādhau sattvaniṣpattirbhavati . tasya ca yo 'sau svabhāvo
romāñcāśruvaivarṇyādilakṣaṇo yathābhāvopagataḥ sa na
śakyo 'nyamanasā
kartumiti . lokasvabhāvānukaraṇatvācca nāTyasya sattvamīpsitam /
ko dṛṣTāntaḥ \- iha hi nāTyādharmipravṛttāḥ sukhaduḥkhakṛtā
bhāvāstathā
sattvaviśuddhāḥ kāryā yathā sarūpā bhavanti . tatra duḥkhaṃ nāma
rodanātmakaṃ
tatkathamaduḥkhitena sukhaṃ ca praharṣātmakamasukhitena vābhineyam /
etadevāsya sattvaṃ yat duḥkhitena sukhitena vāśruromāñcau
darśiyitavyau
iti kṛtvā sāttvikā bhāvā ityabhivyākhyātāḥ . ta ime \-
stambhaḥ svedo 'tha romāañcaḥ svarabhedo 'tha vepathuḥ /
vaivarṇyamaśrupralaya ityaṣTau sāttvikā matāḥ // Bhar_7.94 //
atrāryāḥ . tatra \-
krodhabhayaharṣalajāduḥkhaśramarogatāpaghātebhyaḥ /
vyāyāmaklamadharmaiḥ svedaḥ sampīḍanāccaiva // Bhar_7.95 //
harṣabhayaśokavismayaviṣādaroṣādisambhavaḥ stambhaḥ /
śītabhayaharṣaroṣasparśajarārogajaḥ kampaḥ // Bhar_7.96 //
ānandāmarṣābhyāṃ dhūmāñjanajṛmbhaṇādbhayācchokāt /
animeṣaprekṣaṇataḥ śītādrogādbhavedaśru // Bhar_7.97 //
śītakrodhabhayaśramarogaklamatāpajaṃ ca vaivarṇyam /
sparśabhayaśītaharṣāt krodhādrogācca romāñcaḥ // Bhar_7.98 //
svarabhedo bhayaharṣakrodhajarāraukṣyarogamadajanitaḥ /
śramamūrchamadanidrābhighātamohādibhiḥ pralayaḥ // Bhar_7.99 //
evamete budhairdnyeyā bhāvā hyaṣTau tu sāttvikāḥ /
karma caiṣāṃ pravakṣyāmi rasabhāvānubhāvakam // Bhar_7.100 //
niḥsandnyo niṣprakampaśca sthitaḥ śūnyajaḍākṛtiḥ /
skannagātratayā caiva stambhaṃ tvabhinayed{}budhaḥ // Bhar_7.101 //
vyajanagrahaṇāccāpi svedāpanayanena ca /
svedasyābhinayo yojyastathā vātābhilāṣataḥ // Bhar_7.102 //
muhuḥ kaṇTikitatvena tathollukasanena ca /
pulakena ca romāñcaṃ gātrasparśena darśayet // Bhar_7.103 //
svarabhedo 'bhinetavyo bhinnagadgadanisvanaiḥ /
vepanātsphuraṇātkampādvepathuṃ sampradarśayet // Bhar_7.104 //
mukhavarṇaparāvṛttyā nāḍīpīḍanayogataḥ /
vaivarṇyamabhinetavyaṃ prayatnāttaddhi duṣkaram // Bhar_7.105 //
bāṣpāmbuplutanetratvānnetrasaṃmārjanena ca /
muhuraśrukaṇāpātairasraṃ tvabhinayed{}budhaḥ // Bhar_7.106 //
niśceṣTo niṣprakampatvādavyaktaśvasitādapi /
mahīnipatanāccāpi pralayābhinayo bhavet // Bhar_7.107 //

ekonapañcāśadime yathāvadbhāvās{}tryavasthā gaditā mayeha /
bhūyaśca ye yatra rase niyojyāstān śrotumarhanti ca vipramukhyāḥ
// Bhar_7.108 //

##[## atra ślokāḥ \-
śaṅkāvyādhistathāglāniścintāsūyā bhayaṃ tathā /
vismayaśca vitarkaśca stambhaścapalatā tathā //
romāñcaharṣau nidrā ca tathonmādamadāvapi /
svedaścaivāvahitthaṃ ca pralayo vepathustathā //
viṣādaśramanirvedā garvāvegau dhṛtiḥ smṛtiḥ /
matirmoho vibodhaśca suptamautsukyavarjite //
krodhāmarṣau ca hāsaśca śoko 'pasmāra eva ca /
dainyaṃ ca maraṇaṃ caiva ratirutsāhasaṃyutā //
trāsavaivarṇyaruditaiḥ svarabhedaḥ śamo 'pi ca /
jaḍatā ca tathā ṣaT ca catvāriṃśatprakīrtitāḥ //##]##
ālasyaugryajugupsākhyairevaṃ bhāvaistu varjitāḥ /
udbhāvayanti śṛṅgāraṃ sarve bhāvāḥ svasandnyayā // Bhar_7.109 //
##[## yathāvasaramete hi sthāyisañcārisattvajāḥ /
uddīpayanti śṛṅgāraṃ rasamāsādya sandnyitam //##]##
glāniḥ śaṅkā hyasūyā ca śramaścapalatā tathā /
suptaṃ nidrāvahitthaṃ ca hāsye bhāvāḥ prakīrtitāḥ // Bhar_7.110 //
nirvedaścaiva cintā ca dainyaṃ glānyāsrameva ca
jaḍatā maraṇaṃ caiva vyādhiśca karuṇe smṛtāḥ // Bhar_7.111 //
garvo 'sūyā madotsāhāvāvego 'marṣa eva ca /
krodhaścapalataugryaṃ ca vidnyeyā raudrasambhavāḥ // Bhar_7.112 //
asammohastathotsāha āvego harṣa eva ca /
matiścaiva tathogratvamamarṣo mada eva ca // Bhar_7.113 //
romāñcaḥ svarabhedaśca krodho 'sūyā dhṛtistathā /
garvaścaiva vitarkaśca vīre bhāvā bhavanti hi // Bhar_7.114 //
svedaśca vepathuścaiva romāñco gadgadastathā /
trāsaśca maraṇaścaiava vaivarṇyaṃ ca bhayānake // Bhar_7.115 //
apasmārastathonmādo viṣādo mada eva ca /
mṛtyurvyādhirbhayaṃ caiva bhāvā bībhatsasaṃśrayāḥ // Bhar_7.116 //
stambhaḥ svedaśca mohaśca romāñco vismayastathā /
āvego jaḍatā harṣo mūrchā caivādbhutāśrayāḥ // Bhar_7.117 //
ye tvete sāttvikā bhāvā nānābhinayasaṃśritāḥ /
raseṣveteṣu sarve te dnyeyā nāTyaprayoktṛbhiḥ // Bhar_7.118 //
na hyekarasajaṃ kāvyaṃ kiñcidasti prayogataḥ /
bhāvo vāpi raso vāpi pravṛttirvṛttireva ca // Bhar_7.119 //
##[## bahūnāṃ samavetānāṃ rūpaṃ yasya bhavedbahu /
sa mantavyo rasaḥ sthāyī śeṣāḥ sañcāriṇo matāḥ //
dīpayantaḥ pravartante ye punaḥ sthāyinaṃ rasam /
te tu sañcāriṇo dnyeyāste hi sthāyitvamāgatāḥ //
vibhāvānubhāvayuto hyaṅgavastusamāśrayaḥ /
saṃcāribhistu saṃyuktaḥ sthāyyeva tu raso bhavet //
sthāyī sattvātirekeṇa prayoktavyaḥ prayoktṛbhiḥ /
sañcāryākāramātreṇa sthāyī yasmādavasthitaḥ //
ye tvete sāttvikā bhāvā nānābhinayayojitāḥ /
raseṣveteṣu sarveṣu te dnyeyā nāTyakovidaiḥ //
na hyekarasajaṃ kāvyaṃ naikabhāvaikavṛttikam /
vimarde rāgamāyāti prayuktaṃ hi prayatnataḥ //
bhāvā vāpi rasā vāpi pravṛttirvṛttireva vā /
bībhatsādbhutaśāntānāṃ traividhyaṃ nātra kathyate //
ṣaṇṇāṃ rasānāṃ traividhyaṃ nānābhāvārasānvitam /
sattvaprayojito hyarthaḥ prayogo 'tra virājate //
viditvā hi virājante loke citraṃ hi durlabham //##]##
nānābhāvārthasaṃpannāḥ sthāyisattvābhicāriṇaḥ /
puṣpāvakīrṇāḥ kartavyāḥ kāvyeṣu hi rasā budhaiḥ // Bhar_7.120 //
evaṃ rasāśca bhāvāśca vyavasthā nāTake smṛtāḥ /
ya evametāñjānāti sa gacchetsiddhimuttamām // Bhar_7.121 //

iti śrībhāratīye nāTyaśāstre bhāvavyañjako nāma saptamo 'dhyāyaḥ //


********************************************************************


Natyasastra adhyaya 8

śrīr astu
bharatamunipraṇītaṃ nāTyaśāstram
aṣTamo 'dhyāyaḥ

ṛṣayaḥ ūcuḥ /
bhāvānāṃ ca rasāṃ ca samutthānaṃ yathākramam /
tvatprasādācchrutaṃ sarvamicchāmo vedituṃ punaḥ // Bhar_8.1 //
nāTye katividhaḥ kāryaḥ tajdnyairabhinayakramaḥ /
kataṃ vābhinayo hyeṣa katibhedastu kīrtitaḥ // Bhar_8.2 //
sarvametadyathātattvaṃ kathayasva mahāmune /
yo yathābhinayo yasmin yoktavyaḥ siddhimicchatā // Bhar_8.3 //
teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ /
pratyuvāca punarvākyaṃ caturo 'bhinayān prati // Bhar_8.4 //
ahaṃ vaḥ kathayiṣyāmi nikhilena tapodhanāḥ /
yasmādabhinayo hyeṣa vidhivat samudāhṛtam // Bhar_8.5 //
yaduktaṃ catvāro 'bhinaya iti tān varṇayiṣyāmaḥ /
atrāha ##--##
abhinaya iti kasmāt . atrocyate ##--##
abhītyupasargaḥ ṇīñ iti prāpaṇārthako dhātuḥ .
asyābhinītyevaṃ vyavasthitasya erajityacpratyatyayāntasyābhinaya
ityevaṃ rūpaṃ siddham .
etacca dhātvarthānuvacanenāvadhāryaṃ bhavati /
atra ślokau ##--##
abhipūrvastu ṇīñ dhāturābhimukhyārthanirṇaye /
yasmātpadārthānnayati tasmādabhinayaḥ smṛtaḥ // Bhar_8.6 //
vibhāvayati yasmācca nānārthān hi prayogataḥ /
śākhāṅgopāṅgasaṃyuktastasmādabhinayaḥ smṛtaḥ // Bhar_8.7 //
caturvidhaścaiva bhavennāTyasyābhinayo dvijāḥ /
anekabhedavāhūyaṃ nāTyaṃ hyasmin pratiṣThitam // Bhar_8.8 //
āṅgiko vāacikaścaiva hyāhāryaḥ sāttvikastathā /
dnyeyastvabhinayo viprāḥ caturdhā parikalpitaḥ // Bhar_8.9 //
sāttvikaḥ pūrvamuktastu bhāvaiśca sahito mayā /
aṅgābhinayamevādau gadato me nibodhata // Bhar_8.10 //
trividhastvāṅgiko dyneyaḥ śārīro mukhajastathā /
tathā ceṣTākṛtaścaiva śākhāṅgopāṅgasaṃyutaḥ // Bhar_8.11 //
śirohastakaTīdakṣaḥ pārśvapādasamanvitaḥ /
aṅgapratyaṅgasaṃyuktaḥ ṣaḍaṅgo nāTyasaṃgrahaḥ // Bhar_8.12 //
tasya śirohastoraḥpārśvakaTīpādataḥ ṣaḍaṅgāni /
netrabhrūnāsādharakapolacibukānyupāṅgāni // Bhar_8.13 //
asya śākhā ca nṛttaṃ ca tathaivāṅkura eva ca /
vastūnyabhinayasyeha vidnyeyāni prayoktṛbhiḥ // Bhar_8.14 //
āṅgikastu bhavecchākhā hyaṅkuraḥ sūcanā bhavet /
aṅgahāraviniṣpannaṃ nṛttaṃ tu karaṇāśrayam // Bhar_8.15 //
mukhaje 'bhinaye viprā##!## nānābhāvarasāśraye /
śirasaḥ prathamaṃ karma gadato me nibodhata // Bhar_8.16 //
ākampitaṃ kampitaṃ ca dhūtaṃ vidhutameva ca /
parivāhitamādhūtamavadhūtaṃ tathāñcitam // Bhar_8.17 //
nihañcitaṃ parāvṛttamutkṣiptaṃ cāpyadhogatam /
lolitaṃ caiva vidnyeyaṃ trayodaśavidhaṃ śiraḥ // Bhar_8.18 //
śanairākampanādūrdhvamadhaścākampitaṃ bhavet /
drutaṃ tadeva bahuśaḥ kampitaṃ kampitaṃ śiraḥ // Bhar_8.19 //
ṛjusthitasya cordhvādhaḥ kṣepādākampitaṃ bhavet /
bahuśaścalitaṃ yacca tatkampitamihocyate // Bhar_8.20 //
sandnyopadeśapṛcchāsu svabhāvābhāṣaṇe tathā /
nirdeśāvāhane caiva bhavedākampitaṃ śiraḥ // Bhar_8.21 //
roṣe vitarke vidnyāne pratidnyāne 'tha tarjane /
praśnātiśayavākyeṣu śiraḥ kampitamiṣyate // Bhar_8.22 //
śiraso recanaṃ yattu śanaistad dhutamiṣyate /
drutamārecanādetadvidhutaṃ tu bhavecchiraḥ // Bhar_8.23 //
anīpsite viṣāde ca vismaye pratyayaṃ tathā /
pārśvāvalokane śūnye pratiṣedhe dhutaṃ śiraḥ // Bhar_8.24 //
śītagraste bhayārte ca trāsite jvarite tathā /
pītamātre tathā madye vidhutaṃ tu bhavecchiraḥ // Bhar_8.25 //
paryāyaśaḥ pārśvagataṃ śiraḥ syāt parivāhitam /
ādhūtamucyate tiryak sakṛdudvāhitaṃ tu yat // Bhar_8.26 //
sādhane vismaye harṣe smite cāmarṣite tathā /
vicāre vihṛte caiva līlāyāṃ parivāhitam // Bhar_8.27 //
garvecchādarśane caiva pārśvasthordhvanirīkṣaṇe
ādhutaṃ tu śiro dnyeyamātmasambhāvanādiṣu // Bhar_8.28 //
yadadhaḥ sakṛdākṣiptamavadhūtaṃ tu tacchiraḥ /
sandeśāvāhanālāpasandnyādiṣu nadiṣyate // Bhar_8.29 //
kiñcit pārśvanatagrīvaṃ śiro vidnyeyamañcitam /
vyādhite mūrchite matte cintāyāṃ hanudhāraṇam // Bhar_8.30 //
utkṣipāṃsāvasaktaṃ yatkuñcitabhrūlataṃ śiraḥ /
nihañcitaṃ tu vidnyeyaṃ strīṇāmetat prayojayet // Bhar_8.31 //
garve māne vilāse ca bivvoke kilakiñcite /
moTTāyite kuTTamite stambhamāne nihañcitam // Bhar_8.32 //
parāvṛttānukaraṇāt parāvṛttamihocyate /
tat syānmukhāpaharaṇe pṛṣThataḥ prekṣaṇādiṣu // Bhar_8.33 //
utkṣiptaṃ cāpi vidnyeyamunmukhāvasthitaṃ śiraḥ /
prāṃśudivyāstrayogeṣu syādutkṣiptaṃ prayogataḥ // Bhar_8.34 //
adhomukhaṃ sthitaṃ cāpi budhāḥ prāhuradhogatam /
lajjāyāṃ ca praṇāme ca duḥkhe cādhogataṃ śiraḥ // Bhar_8.35 //
sarvato bhramaṇāccaiva śiraḥ syāt parilolitam /
mūrcchāvyādhimadāveśagrahanidrādiṣu smṛtam // Bhar_8.36 //
ṛjusvabhāvasaṃsthānaṃ prākṛtaṃ tu svabhāvajam /
maṃgalyādhyayanadhyānasvabhāvajayakarmasu // Bhar_8.37 //
ebhyo 'nye bahavo bhedā lokābhinayasaṃśritāḥ /
te ca lokasvabhāvena prayoktavyā prayoktṛbhiḥ // Bhar_8.38 //
trayodaśavidhaṃ hyetacchiraḥkarma mayoditam /
ataḥ paraṃ pravakṣyāmi dṛṣTīnāmiha lakṣaṇam // Bhar_8.39 //
kāntā bhayānakā hāsyā karuṇā cādbhutā tathā /
raudro vīrā ca bībhatsā vidnyeyā rasadṛṣTayaḥ // Bhar_8.40 //
snigdhā hṛṣTā ca dīnā ca kruddhā dṛptā bhayānvitā /
jugupsitā vismitā ca sthāyibhāveṣu dṛṣTayaḥ // Bhar_8.41 //
śūnyā ca malinā caiva śrāntā lajjānvitā tathā /
glānā ca śaṅkitā caiva viṣaṇṇā mukulā tathā // Bhar_8.42 //
kuñcitā cābhitaptā ca jihmā salalitā tathā /
vitarkitārdhamukulā vibhrāntā viluptā tathā // Bhar_8.43 //
ākekarā vikośā ca trastā ca madirā tathā /
ṣaTtriṃśad dṛṣTayo hyetā tāsu nāTyaṃ pratiṣThitam // Bhar_8.44 //
asya dṛṣTividhānasya nānābhāvarasāśrayam /
lakṣaṇaṃ sampravakṣyami yathākarma prayogataḥ // Bhar_8. 45 //
harṣaprasādajanitā kāntātyarthaṃ samanyathā /
sabhrūkṣepakaTākṣā ca śṛṅgāre dṛṣTirikṣyate // Bhar_8.46 //
prodvṛttaniṣTabdhapuTā sphuradudvṛttatārakā /
dṛṣTirbhayānākātyarthaṃ bhītā dnyeyā bhayānake // Bhar_8.47 //
kramādākuñcitapuTā vibhrāntākulatārakā /
hāsyā dṛṣTistu kartavyā kuhakābhinayaṃ prati // Bhar_8.48 //
patitordhvapuTā sāsrā manyumantharatārakā /
nāsāgrānugatā dṛṣTiḥ karuṇā karuṇe rase // Bhar_8.49 //
yā tvākuñcitapakṣmāgrā sāścaryoddhattatārakā /
saumyā vikasitāntā ca sādbhutā dṛṣTiradbhute // Bhar_8.50
krūrā rūkṣāruṇodvṛtaniṣTabdhapuTatārakā /
bhrukuTīkuTilā dṛṣTiḥ raudre raudrī rasā smṛtā // Bhar_8.51 //
dīptā vikasitā kṣubdhā gambhīrā samatārakā /
utphullamadhyā dṛṣTistu vīrā vīrarasāśrayā // Bhar_8.52 //
nikuñcitapuTāpāṅgā ghūrṇopaplutatārakā /
saṃśliṣTasthirapakṣmā ca bībhatsā dṛṣTiriṣyate // Bhar_8.53 //
nāsāgrasaktā nimiṣā tathādhobhāgacāriṇī /
ākekarapuTā śānte śāntā dṛṣTirbhavedasau // Bhar_8.54 //
rasajā dṛṣTayo hyetā vidnyeyā lakṣaṇānvitā /
ataḥ paraṃ pravakṣyāmi sthāyibhāvasamāśrayāḥ // Bhar_8.55 //
vyākośamadhyā madhurā sthitatārābhilāṣiṇī /
sānandāśruplutā dṛṣTiḥ snigdheyaṃ ratibhāvajā // Bhar_8.56 //
calā hasitagarbhā ca viśattārānimeṣiṇī /
kiñcidākuñcitā dṛṣTiḥ hṛṣTā hāse prakīrtitā // Bhar_8.57 //
avasrastottarapuTā kiñcitsaraṃbdhatārakā /
mandasañcāriṇī dīnā sā śoke dṛṣTiriṣyate // Bhar_8.58 //
rūkṣā sthiroddhatapuTā niṣTabdhoddhṛttatārakā /
kuTilā bhrukuTirdṛṣTiḥ kruddhā krodhe vidhīyate // Bhar_8.59 //
saṃsthite tārke yasyāḥ sthitā vikasitā tathā /
sattvamudgiratī dṛptā dṛṣTirutsāhasaṃbhavā // Bhar_8.60 //
visphāritobhayapuTā bhayakampitatārakā /
niṣkrāntamadhyā dṛṣTistu bhayabhāve bhayānvitā // Bhar_8.61 //
saṃkocitapuTādhyāmā dṛṣTirmīlitatārakā /
pakṣmoddeśāt samudvignā jugupsāyāṃ jugupsitā // Bhar_8.62 //
bhṛśamudvṛttatārā ca naṣTobhayapuTānvitā /
samā vikasitā dṛṣTirvismitā vismaye smṛtā // Bhar_8.63 //
sthāyibhāvāśrayā hyetā vidnyeyāḥ dṛṣTayo budhaiḥ /
saṃcāriṇīnāṃ dṛṣTīnāṃ sampravakṣyāmi lakṣaṇam // Bhar_8.64 //
samatārā samapuTā niṣkampā śūnyadarśanā /
bāhyārthāgrāhiṇī dhyāmā śūnyā dṛṣTiḥ prakīrtitā // Bhar_8.65 //
praspandamānapakṣmāgrā nātyarthamukulaiḥ puTaiḥ /
malināntā ca malinā dṛṣTirvismitatārakā // Bhar_8.66 //
śramapramlāpitapuTā kṣāmā kuñcitalocanā /
sannā patitatārā ca śrāntā dṛṣTiḥ prakīrtitā // Bhar_8.67 //
kiñcidañcitapakṣmāgrā patitordhvapuTā hriyā /
trapādhogatatārā ca dṛṣTirlajjānvitā tu sā // Bhar_8.68 //
mlānabhrupuTapakṣmā yā śithilā mandacāriṇī /
kramapravṛṣTatārā ca glānā dṛṣTistu sā smṛtā // Bhar_8.69 //
kiñciccalā sthirā kiñcidud{}gatā tiryagāyatā /
gūḍhā cakitatārā ca śaṅkitā dṛṣTiriṣyate // Bhar_8.70 //
viṣādavistīrṇapuTā paryastāntā nimeṣiṇī /
kiñcinniṣTabdhatārā ca kāryā dṛṣTīrviṣādinī // Bhar_8.71 //
sphuradāśliṣTapakṣmāgrā mukulordhvapuTāñcitā /
sukhonmīlitatārā ca mukulā dṛṣTiriṣyate // Bhar_8.72 //
ānikuñcitapakṣmāgrā puTairākuñcitaistathā /
saṃnikuñcitatārā ca kuñcitā dṛṣTiriṣyate // Bhar_8.73 //
mandāyamānatārā yā puTaiḥ pracalitaistathā /
santāpopaplutā dṛṣTirabhitaptā tu savyathā // Bhar_8.74 //
lambitākuñcitapuTā śanaistiryaṅ{} nirīkṣiṇī /
nigūḍhā gūḍhatārā ca jihmā dṛṣTirudāhṛtā // Bhar_8.75 //
madhurākuñcitāntā ca sabhrūkṣepā ca sasmitā /
samamanyavikārā ca dṛṣTiḥ sā lalitā smṛtā // Bhar_8.76 //
vitarkodvartitapuTā tathaivotphullatārakā /
adhogatavicārā ca dṛṣTireṣā vitarkitā // Bhar_8.77 //
ardhavyākośapakṣmā ca hlādārdhamukulaiḥ puTaiḥ /
smitārśamukulā dṛṣTiḥ kiñcillulitatārakā // Bhar_8.78 //
anavasthitatārā ca vibhrāntākuladarśanā /
vistīrṇotphullamadhyā ca vibhrāntā dṛṣTirucyate // Bhar_8.79 //
puTau prasphuritau yasya niṣTabdhau patitau punaḥ /
viluptod{}vṛttatārā ca dṛṣTireṣā tu viplutā // Bhar_8.80 //
ākuñcitapuTāpāṅgā saṅgatārdhanimeṣiṇī /
muhurvyāvṛttatārā ca dṛṣTirākekarā smṛtā // Bhar_8.81 //
vikośitobhayapuTā protphullā cānimeṣiṇī /
anavasthitasañcārā vikośā dṛṣTirucyate // Bhar_8.82 //
trāsod{}vṛttapuTā yā tu tathotkampitatārakā /
santrāsotphullamadhyā ca trastā dṛṣTirudāhṛtā // Bhar_8.83 //
āghurṇamānamadhyā yā kṣāmāntāñcitalocanā /
dṛṣTirvikasitāpāṅgā madirā taruṇe made // Bhar_8.84 //
kiñcidāku~citapuTā hyanavasthitatārakā /
tathā calitapakṣmā ca dṛṣTirmadhyamade bhavet // Bhar_8.85 //
sanimeṣānimeṣā ca kiñcid darśitatārakā /
adhobhāgacarī dṛṣTiradhame tu made smṛtā // Bhar_8.86 //
ityevaṃ lakṣitā hyetā ṣaTatriṃśad dṛṣTayo mayā /
rasajā sahajāścāsāṃ viniyogaṃ nibodhata // Bhar_8.87 //
rasajāsstu raseṣveva sthāyiṣu sthāyidṛṣTayaḥ /
śṛṇuta vyabhicāriṇyaḥ sañcāriṣu yathāsthitāḥ // Bhar_8.88 //
śūnyā dṛṣTistu cintāyāṃ stambhe cāpi prakīrtitā /
nirvede cāpi malinā vaivarṇye ca vidhīyate // Bhar_8.89 //
śrāntā śramārte svede ca lajāyāṃ lalitā tathā /
apasmāre tathā vyādhau glānyāṃ glānā vidhīyate // Bhar_8.90 //
śaṅkāyāṃ śaṅkitā dnyeyā viṣādārthe viṣādinī /
nidrāsvapnasukhārtheṣu mukulā dṛṣTiriṣyate // Bhar_8.91 //
kuñcitāsūyitāniṣTaduṣprekṣākṣivyathāṣu ca /
abhitaptā ca nirvede hyabhighātābhitāpayoḥ // Bhar_8.92 //
jihmā dṛṣTirasūyāyāṃ jaḍatālasyayostathā /
dhṛtau harṣe salalitā smṛtau tarke ca tarkitā // Bhar_8.93 //
ālhādiṣvardhamukulā gandhasparśasukhādiṣu /
vibhrāntā dṛṣTirāvege sambhrame vibhrame tathā // Bhar_8.94 //
viluptā capalonmādaduḥkhārtimaraṇādiṣu /
ākekarā durāloke vicchedapreakṣiteṣu ca // Bhar_8.95 //
vibodhagarvāmarśaugryamatiṣu syādvikośitā /
trastā trāse bhaved dṛṣTirmadirā ca madeṣviti // Bhar_8.96 //
ṣaTatriṃśad dṛṣTayo hyetā yathāvat samudāhṛtāḥ /
rasajānāṃ tu dṛṣTīnāṃ bhāvajānāṃ tathaiava ca // Bhar_8.97 //
tārāpuTabhruvāṃ karma gadato me nibodhata /
bhramaṇaṃ valanaṃ pātaścalanaṃ sampraveśanam // Bhar_8.98 //
vivartanaṃ samudvṛttaṃ niṣkrāmaḥ prākṛtaṃ tathā /
puTāntarmaṇḍalāvṛttistārayorbhramaṇaṃ smṛtam // Bhar_8.99 //
valanaṃ gamanaṃ tryasraṃ pātanaṃ srastatā tathā /
calanaṃ kampanaṃ dnyeyaṃ praveśo 'ntaḥpraveśanam // Bhar_8.100 //
vivartanaṃ kaTākṣastu samudvṛttaṃ samunnatiḥ /
niṣkrāmo nirgamaḥ proktaḥ prākṛtaṃ tu svabhāvajam // Bhar_8.101 //
athaiṣāṃ rasabhāveṣu viniyogaṃ nibodhata /
bhramaṇaṃ calanodvṛtte niṣkrāmo vīraraudrayoḥ // Bhar_8.102 //
niṣkrāmaṇaṃ saṃvalanaṃ kartavyaṃ tu bhayānake /
hāsyabībhatsayoścāpi praveśanamiheṣyate // Bhar_8.103 //
pātanaṃ karuṇe kāryaṃ niṣkrāmaṇamathād{}bhute /
prākṛtaṃ śeṣabhāveṣu śṛṅgāre ca vivartitam // Bhar_8.104 //
svabhāvasiddhamevaitat karmaṃ lokakriyāśrayam /
evaṃ raseṣu bhāveṣu tārākarmāṇi yojayet // Bhar_8.105 //
athātraiva pravakṣyāmi prakāran darśanasya tu /
samaṃ sācaynuvṛtte ca hyālokitavilokite // Bhar_8.106 //
pralokitollokite cāpyavalokitameva ca /
samatāraṃ ca saumyaṃ ca yad{}dṛṣTaṃ tat samaṃ smṛtam // Bhar_8.107 //
pakṣmāntaragatatāraṃ ca tryasraṃ sācīkṛtaṃ tu tat /
rūpanirvarṇanā yuktamanuvṛttamiti smṛtam // Bhar_8.108 //
sahasā darśanaṃ yat syāttadālokitamucyate /
vilokitaṃ pṛṣTatastu pārśvābhyāṃ tu pralokitam // Bhar_8.109 //
ūrdhvamullokitaṃ dnyeyamavalokitamapyadhaḥ /
ityeṣu darśanavidhiḥ sarvabhāvarasāśrayaḥ // Bhar_8.110 //
tārākṛto 'syānugataṃ puTakarma nibodhata /
unmeṣaśca nimeṣaśca prasṛtaṃ kuñcitaṃ samam // Bhar_8.111 //
vivartitaṃ sa sphuritaṃ pihitaṃ savitāḍitam /
viśleṣaḥ puTayoryastu sa tūnmeṣaḥ prakīrtitaḥ // Bhar_8.112 //
samāgamo nimeṣaḥ syādāyāmaḥ prasṛtaṃ bhavet /
āku~citaṃ kuñcitaṃ syāt samaṃ svābhāvikaṃ smṛtam // Bhar_8.113 //
vivartitaṃ samudvṛttaṃ sphuritaṃ spanditaṃ tathā /
sthagitaṃ pihitaṃ proktamāhataṃ tu vitāḍitam // Bhar_8.114 //
athaiṣaṃ rasabhāveṣu viniyogaṃ nibodhata /
krodhe vivartitaṃ kāryo nimeṣonmeṣaṇaiḥ saha // Bhar_8.115 //
vismayārtheṣu harṣe ca vīre ca prasṛtaṃ smṛtam /
aniṣTadarśane gandhe rase sparśe ca kuñcitam // Bhar_8.116 //
śṛṅgāre ca samaṃ kāryamīrṣyāsu sphuritaṃ tathā /
suptamūrcchitavātoṣṇadhūmavarṣāñjanārtiṣu // Bhar_8.117 //
netraroge ca pihitamabhighāte vitāḍitam /
ityevaṃ rasabhāveṣu tārakāpuTayorvidhiḥ // Bhar_8.118 //
kāryānugatamasyaiva bhruvoḥ karma nibodhata /
utkṣepaḥ pātanaścaiva bhrukuTī caturaṃ bhruvoḥ // Bhar_8.119 //
kuñcitaṃ recitaṃ caiva sahajaṃ ceti saptadhā /
bhruvorunnatirutkṣepaḥ samamekaikaśo 'pi vā // Bhar_8.120 //
anenaiva krameṇaiva pātanaṃ syādadhomukham /
bhruvormūlasamutkṣepāt bhrukuTī parikīrtitā // Bhar_8.121 //
caturaṃ ki~ciducchvāsānmadhurāyatayā bhruvoḥ /
ekasyā ubhayorvāpi mṛdubhaṅgastu kuñcitam // Bhar_8.122 //
ekasyā eva lalitādutkṣepādrecitaṃ bhruvaḥ /
sahajātaṃ tu sahajaṃ karma svābhāvikaṃ smṛtam // Bhar_8.123 //
athaiṣāṃ sampravakṣyāmi rasabhāvaprayojanam /
kope vitarke helāyāṃ līlādau sahaje tathā // Bhar_8.124 //
śravaṇe darśane caiva bhruvamekāṃ samutkṣipet /
utkṣepo vismaye harṣe roṣe caiava dvayorapi // Bhar_8.125 //
āsūyitajugupsāyāṃ hāsye ghrāṇe ca pātanam /
krodhasthāneṣu dīpteṣu yojayet bhrukuTiṃ budhaḥ // Bhar_8.126 //
śṛṅgāre lalite saumye sukhe sparśe prabodhane /
evaṃ vidheṣu bhāveṣu caturaṃ tu prayojayet // Bhar_8.127 //
strīpuruṣayośca saṃlāpe nānāvasthāntarātmake /
moTTāyite kuTTamite vilāse kilakiñcite // Bhar_8.128 //
nikuñcitaṃ tu kartavyaṃ nṛtte yojyaṃ tu recitam /
anāviddheṣu bhāveṣu vidyāt svābhāvikaṃ budhaḥ // Bhar_8.129 //
ityevaṃ tu bhruvaḥ proktaṃ nāsākarma nibodhata /
natā mandā vikṛṣTā ca socchvāsā ca vikūṇitā // Bhar_8.130 //
svābhāvikā ceti budhaiḥ ṣaḍvidhā nāsikā smṛtā /
natā muhuḥśliṣTapuTā mandā tu nibhṛtā smṛtā // Bhar_8.131 //
vikṛṣTotphullitapuTā socchvāsā kṛṣTamārutā /
vikūṇitā saṃkucitā samā svābhāvikā smṛtā // Bhar_8.132 //
nāsikālakṣaṇaṃ hyetat viniyogaṃ nibodhata /
madotkampasamāyukte nārīṇāmanurodhane // Bhar_8.133 //
niḥśvāse ca natā kāryā nāsikā nāTyayoktṛbhiḥ /
vicchinnamandarudite socchvāse ca natā smṛtā // Bhar_8.134 //
nirvegautsukyacintāsu mandā śoke ca yojayet /
tīvragandhe vikṛṣTāṃ tau raudre vīre tathaiva ca // Bhar_8.135 //
iṣTaghrāṇe tathocchvāse dīrghocchvāsāṃ prayojayet /
vikūṇitā ca kartavyā jugupsāyāmasūyādiṣu // Bhar_8.136 //
kāryā śeṣu bhāveṣu tadnyaiḥ svābhāvikā tathā /
kṣāmaṃ phullaṃ ca ghūrṇaṃ ca kampitaṃ kuñcitaṃ samam // Bhar_8.137 //
ṣaḍvidhaṃ gaṇḍamuddiṣTaṃ tasya lakṣaṇamucyate /
kṣāmaṃ cāvanataṃ dnyeyaṃ phullaṃ vikasitaṃ bhavet // Bhar_8.138 //
vitataṃ ghūrṇamatroktaṃ kampitaṃ sphuritaṃ bhavet /
syāt kuñcitaṃ saṃkuñcitaṃ samaṃ prākṛtamucyate // Bhar_8.139 //
gaṇḍayorlakṣaṇaṃ proktaṃ viniyogaṃ nibodhata /
kṣāmaṃ duḥkheṣu kartavyaṃ praharṣe phullameva ca // Bhar_8.140 //
pūrṇamutsāhagarveṣu romaharṣeṣu kampitam /
kuñcitaṃ ca saromāñcaṃ sparśe śīte bhaye jvare // Bhar_8.141 //
prākṛtaṃ śeṣabhāveṣu gaṇḍakarma bhavediti /
vivartanaṃ kampanaṃ ca visargo vinigūhanam // Bhar_8.142 //
sandaṣTakaṃ samud{}gaṃ ca ṣaT karmāṇyadharasya tu /
vikūṇitaṃ vivartastu vepanaṃ kampanaṃ smṛtam // Bhar_8.143 //
viniṣkrāmo visargastu praveśo vinigūhanam /
sandaṣTakaṃ dvijaiardaṣTaṃ samud{}gaḥ sahajonnati // Bhar_8.144 //
ityoṣThalakṣaṇaṃ proktaṃ viniyogaṃ nibodhata /
asūyāvedanāvadnyābhayādiṣu vivartanam // Bhar_8.145 //
kampanaṃ vepanaṃ śītabhayaroṣajavādiṣu /
strīaṇāṃ vilāse vivvoke visargo rañjane tathā // Bhar_8.146 //
vinigūhanamāyāse sandaṣTaṃ krodhakarmasu /
samud{}gastvanukampāyāṃ cumbane cābhinandane // Bhar_8.147 //
ityoṣThakarmāṇyuktāni cibukasya nibodhata /
kuTTanaṃ khaṇḍanaṃ chinnaṃ cukkitaṃ lehanaṃ samam // Bhar_8.148 //
daṣTaṃ ca dantakriyayā cibukaṃ tviha lakṣyate /
kuTTanaṃ dantasaṃgharṣaḥ saṃsphoTaḥ khaṇḍanaṃ muhuḥ // Bhar_8.149 //
chinnaṃ tu gāḍhasaṃśleṣaścukkitaṃ dūravicyutiḥ /
lehanaṃ jihvayā lehaḥ kiñcit śleṣaḥ samaṃ bhavet // Bhar_8.150 //
dantairdaṣTe 'dhare daṣTamityeṣāṃ viniyojanam /
bhayaśītajvarakrodhagrastānāṃ kuTTanaṃ bhavet // Bhar_8.151 //
japādhyayanasaṃlāpabhakṣyayoge ca khaṇḍanam /
chinnaṃ vyādhau bhaye śīte vyāyāme rudite mṛte // Bhar_8.152 //
jṛmbhaṇe cukkitaṃ kāryaṃ tathā lehye ca lehanam /
samaṃ svabhāvabhāveṣu sandaṣTaṃ krodhakarmasu // Bhar_8. 153 //
iti dantoṣThajihvānāṃ karaṇāccibukakriyā /
vidhutaṃ vinivṛttaṃ ca nirbhugnaṃ bhugnameva ca // Bhar_8.154 //
vivṛtaṃ ca tathodvāhi karmāṇyatrāsyajāni tu /
vyāvṛttaṃ vinivṛttaṃ syādvidhutaṃ tiryagāyatam // Bhar_8.155 //
avāṅmukhatvaṃ nirbhugnaṃ vyābhugnaṃ kiñcidāyatam /
viśliṣToṣThaṃ ca vivṛtamudvāhyutkṣiptameva ca // Bhar_8.156 //
vinivṛttamasūyāyāmīrṣyākrodhakṛtena ca /
avadnyāvivṛtādau ca strīṇā kāryā prayoktṛbhiḥ // Bhar_8.157 //
vidhutaṃ vāraṇe caiva naivamityevamādiṣu /
nirbhugnaṃ cāpi vidnyeyaṃ gambhīrālokanādiṣu // Bhar_8.158 //
bhugnaṃ lajānvite yojyaṃ yatīnāṃ tu svabhāvajam /
nirvedautsukyacintāsu naye ca vinimantraṇe // Bhar_8.159 //
vivṛttaṃ cāpi vidnyeyaṃ hāsyaśokabhayādiṣu /
strīṇāmudvāhi līlāyāṃ garve gacchatyanādare // Bhar_8.160 //
eva nāmeti kāryaṃ ca kopavākye vicakṣaṇaiḥ /
samaṃ sācyanuvṛttādi yacca dṛṣTivikalpitam // Bhar_8.161 //
tajdnyaistenānusāreṇa kāryaṃ tadanugaṃ mukham /
athāto mukharāgastu caturdhā parikīrtitaḥ // Bhar_8.162 //
svābhāvikaḥ prasannaśca raktaḥ śyāmo 'rthasaṃśrayaḥ /
svābhāvikastu kartavyaḥ svabhāvābhinayāśrayaḥ // Bhar_8.163 //
madhyasthādiṣu bhāveṣu mukharāgaḥ prayoktṛbhiḥ /
prasannastvadbhute kāryo hāsyaśṛṅgārayostathā // Bhar_8.164 //
vīraraudramadādyeṣu raktaḥ syāt karuṇe tathā /
bhayānake sabībhatse śyāmaṃ sañjāyate mukham // Bhar_8.165 //
evaṃ bhāvarasārtheṣu mukharāgaṃ prayojayet /
śākhāṅgopāṅgasaṃyuktaḥ kṛto 'pyabhinayaḥ śubhaḥ // Bhar_8.166 //
mukharāgavihīnastu naiva śobhānvito bhavet /
śarīrābhinayo 'lpo 'pi mukharāgasamnvitaḥ // Bhar_8.167 //
dviguṇāṃ labhate śobhāṃ rātrāviva niśākaraḥ /
nayanābhinayo 'pi syānnānābhāvarasāsphuTaḥ // Bhar_8.168 //
mukharāgānvito yasmānnāTyamatra pratiṣThitam /
yathā netraṃ prasarpeta mukhabhūdṛṣTisaṃyutam // Bhar_8.169 //
tathā bhāvarasopetaṃ mukharāgaṃ prayojayet /
ityevaṃ mukharāgastu prokto bhāvarasāśrayaḥ // Bhar_8.170 //
ataḥ paraṃ pravakṣyāmi grīvākarmāṇi vai dvijāḥ ##!## /
samā natonnatā tryasrā recitā kuñcitāñcitā // Bhar_8.171 //
valitā ca nivṛttā ca grīvā navavidhārthataḥ /
samā svābhāvikī dhyānasvabhājapakarmasu // Bhar_8.172 //
natā natāsyālaṅkārabandhe kaṇThāvalambane ,
unnatābhyunnatamukhī grīvā cordhvaniveśane // Bhar_8.173 //
tryasrā pārśvagatā dnyeyā skandhabhāre 'ti duḥkhite /
recitā vidhutabhrāntā hāve mathanṛttayoḥ // Bhar_8.174 //
kuñcitākuñcite mūrdhni dhārite galarakṣaṇe /
añcitāpasṛtodbandhakeśakarṣordhvadarśane // Bhar_8.175 //
pārśvonmukhī syādvalitā grīvābhedaiśca vīkṣaṇe /
nivṛtābhimukhībhūtā svasthānābhimukhādiṣu // Bhar_8.176 //
ityādi lokabhāvārthā grīvābhaṅgairanekadhā /
grīvākarmāṇi sarvāṇi śiraḥ karmānugāni hi // Bhar_8.177 //
śirasaḥ karmaṇaḥ karma grīvāyāḥ sampravartate /
ityetallakṣaṇaṃ proktaṃ śīrṣopāṅgasamāśrayam /
aṅgakarmāṇi śeṣāṇi gadato me nibodhata // Bhar_8.179 //

iti bhāratīye nāṭyaśāśtre upāṅgavidhānaṃ nāma aṣṭamo 'dhyāyaḥ /


********************************************************************


Natyasastra adhyaya 9

śrīr astu
bharatamunipraṇītaṃ nāTyaśāstram
atha ṣaṣTho 'dhyāyaḥ /
atha navamo 'dhyāyaḥ /
evametacchironetrabhrunāsoṣThakapolajam /
karma lakṣaṇasaṃyaktamupāṅgānā.m mayoditam // Bhar_9.1 //
hastorapārśvajaTharakaTījaṅghorupādataḥ /
lakṣaṇa.m sampravakṣyāmi viniyogaṃ ca tattvataḥ // Bhar_9.2 //
hastādīnāṃ pravakṣyāmi karma nāTyaprayojakam
yathā yenābhineyaṃ ca tanme nigadataḥ śṛṇu // Bhar_9.3 //
patākastripatākaśca tathā vai kartarīmukhaḥ /
ardhacandro hyarālaśca śukatuṇḍastathaiva ca // Bhar_9.4 //
muṣTiśca śikharākhyaśca kapitthaḥ khaTakāmukhaḥ /
sūcyāsyaḥ padmakośaśca tathā vai sarpaśīrṣakaḥ // Bhar_9.5 //
mṛgaśīrṣaḥ paro dnyeyo hastābhinayayoktṛbhiḥ /
kāṅgulako 'lapadmaśca caturo bhramarastatha // Bhar_9.6 //
haṃsāsyo haṃsapakṣaśca sandaṃśo mukulastathā /
ūrṇanābhastāmracūḍacaturviṃśatirīritāḥ // Bhar_9.7 //
asaṃyutāḥ saṃyutāśca gadato me nibodhata /
añjaliśca kapotaśca karkaTaḥ svastikastathā // Bhar_9.8 //
khaTakāvardhamānaśca hyutsaṃgo niṣadhastathā /
dolaḥ puṣpapuTaścaiva tathā makara eva ca // Bhar_9.9 //
gajadanto 'vahitthaśca vardhamānastathaiva ca /
ete tu saṃyutā hastā mayā proktāstrayodaśa // Bhar_9.10 //
nṛttahastānataścordhva gadato me nibodhata /
caturasrau tathodvṛttau tathā talamukhau smṛtau // Bhar_9.11 //
svastikau viprakīrṇau cāpyarālakhaTakāmukhau /
āviddhavakrau sūcyāsyau recitāvardharecitau // Bhar_9.12 //
uttānāvañcitau vāpi pallavau ca tathā karau /
nitambau cāpi vidnyeyau keśabandhau tathaiva ca // Bhar_9.13 //
samproktau karihastau ca latākhyau ca tathaiva ca /
pakṣavañcitakau caiva pakṣapradyotakau tathā // Bhar_9.14 //
dnyeyo garuḍapakṣau ca haṃsapakṣau tathaiva ca /
ūrdhvamaṇḍalinau caiva pārśvamaṇḍalinau tathā // Bhar_9.15 //
uromaṇḍalinau caiva uraḥpārśvārdhamaṇḍalau /
muṣTikasvastikau cāpi nalinīpadmakośakau // Bhar_9.16 //
alapadmāvulbanau ca lalitau valitau tathā /
saptaṣaṣTikarā hyete nāmato 'bhihitā mayā // Bhar_9.17 //
yathā lakṣaṇameteṣāṃ karmāṇi ca nibodhata /
prasāritāḥ samāḥ sarvā yasyāṅgulyo bhavanti hi /
kuñcitaśca tathāṅguṣThaḥ sa patāka iti smṛtaḥ // Bhar_9.18 //
eṣa prahārapāte pratāpana nodane praharṣe ca /
garve 'pyahamiti tajdnyailalāTadeśotthitaḥ kāryaḥ // Bhar_9.19 //
eṣo 'gnivarṣadhārānirūpaṇe puṣpavṛṣTipatane ca /
saṃyutakaraṇaḥ kāryaḥ praviralacalitāṅgulirhastaḥ // Bhar_9.20 //
svastikavicyutikaraṇāt pallavapuṣpopahāraśaṣpāṇi /
viracitamurvīsaṃsthaṃ yad dravya tacca nirddeśyam // Bhar_9.21 //
svastikavicyutikaraṇāt punarevādhomukhena kartavyam /
saṃvṛtavivṛtaṃ pālyaṃ channaṃ nibiḍaṃ ca gopyaṃ ca // Bhar_9.22 //
asyaiva cāṅgulībhiradhomukhaprasthitotthitacalābhiḥ /
vāyūrmivegavelākṣobhaścaughaśca kartavyaḥ // Bhar_9.23 //
utsāhanaṃ bahu tathā mahājanaprāṃśupuṣkaraprahatam /
pakṣotkṣepābhinayaṃ recakakaraṇena cābhinayet // Bhar_9.24 //
parighṛṣTatalasthena tu dhautaṃ mṛditaṃ pramṛṣTapiṣTe ca /
punareva śailadhāraṇamudghāTanameva cābhinayet // Bhar_9.25 //
evameṣa prayoktavyaḥ strīpuṃsābhinaye karaḥ /
patākābhyāṃ tu hastābhyāmabhineyaḥ prayoktṛbhiḥ // Bhar_9.26 //
daśākhyaśca śatākhyaśca sahasrākhyastathaiva ca /
ataḥ paraṃ pravakṣyāmi tripatākasya lakṣaṇam // Bhar_9.27 //
patāke tu yadā vakrānāmikā tvaṅgulirbhavet /
tripatākaḥ sa vidnyeyaḥ karma cāsya nibodhata // Bhar_9.28 //
āvāhanamavataraṇaṃ visarjanaṃ vāraṇaṃ praveśaśca /
unnāmanaṃ praṇāmo nidarśanaṃ vividhavacanaṃ ca // Bhar_9.29 //
maṅgalyadravyāṇāṃ sparśaḥ śiraso 'tha sanniveśaśca /
uṣṇīṣamukuTadhāraṇaṃ nāsāsyaśrotrasaṃvaraṇam // Bhar_9.30 //
asyaiva cāṅgulībhyāmadhomukhaprasthitotthitacalābhyām /
laghupavanasrotobhujagabhramarādikān kuryāt // Bhar_9.31 //
aśrupramārjane tilakaviracanaṃ rocanayālambhakaṃ ca
tripatākānāmikayā sparśanamalakasya kāryañca // Bhar_9.32 //
svastikau tripatākau tu gurūṇāṃ pādavandane /
vicyutau calitāvasthau kāryāvudvāhadarśane // Bhar_9.33 //
parasparāgrasaṃśliṣTau kartavyau nṛpadarśane /
tiryak svastikasmbaddhau syātāṃ tau grahadarśane // Bhar_9.34 //
tapasvidarśane kāryāvūrdhvau cāpi parāṅmukhau /
parasparābhimukhau ca kartavyau varadarśane // Bhar_9.35 //
uttānādhomukhau kāryāvagre vaktrasya saṃsthitau /
vaḍavānalasaṅgrāmamakarāṇāṃ ca darśane // Bhar_9.36 //
abhinayāstvanenaiava vānaraplavanormayaḥ /
pavanaśca striyaścaiva nāTye nāTyavicakṣaṇaiḥ // Bhar_9.37 //
saṃmukhaprasṛtāṅguṣThaḥ kāryo bālendudarśane /
parāṅgmukhastu kartavyo yāne nṛṇāṃ prayoktṛbhiḥ // Bhar_9.38 //
tripatāke yadā haste bhavet pṛṣThāvalokanī
tarjanī madhyamāyāśca tadāsau kartarīmukhaḥ // Bhar_9.39 //
pathi caraṇaracanarañjanaraṅgaṇakaraṇānyadhomukhenaiva /
ūrdhvamukhena tu kuryāt daṣTaṃ śṛṅgaṃ ca lekhyaṃ ca // Bhar_9.40 //
patanamaraṇavyatikramaparivṛttavitarkita tatha nyastam /
bhinnavalitena kuryāt kartaryāsyāṅgulimukhena // Bhar_9.41 //
saṃyutakaraṇo va syādasaṃyuto vā prayujyate tajdnyaiḥ /
rurucamaramahiṣasuragajavṛṣagopuraśailaśikhareṣu // Bhar_9.42 //
yasyāṅgulyastu vinatāḥ sahāṅguṣThena cāpavat /
so 'rdhacandro hi vidnyeyaḥ karaḥ karmāsya vakṣyate // Bhar_9.43 //
etena bālataravaḥ śaśilekhāmbukalaśavalayāni /
nirghāTanamāyastaṃ madhyaupamyaṃ ca pīnaṃ ca // Bhar_9.44 //
raśanājaghanakaTīnāmānanatalapatrakuṇḍalādīnām /
kartavyo nārīṇāmabhinayayogo 'rdhacandreṇa // Bhar_9.45 //
ādyā dhanurnatā kāryā kuñcitāṅguṣThakastathā /
śeṣā bhinnordhvavalitā hyarāle 'ṅgulayaḥ kare // Bhar_9.46 //
etena sattvaśauṇḍīryavīryadhṛtikāntidivyagāmbhīyram /
āśīrvādāśca tathā bhāvā hitasandnyakāḥ kāryāḥ // Bhar_9.47 //
etena punaḥ strīṇāṃ keśānāṃ saṃgrahotkarṣau /
sarvāṅgikaṃ tathaiva ca nirvarṇanamātmanaḥ kāryam // Bhar_9.48 //
kautukavivāhayogaṃ pradakṣiṇenaiva saṃprayogaṃ ca /
aṅgulyagrasvastikayogān parimaṇḍalenaiva // Bhar_9.49 //
prādkṣiṇya< parimaṇḍalaṃ ca kuryān mahājanaṃ caiva /
yacca mahītalaracitaṃ dravyaṃ taccābhineyaṃ syāt // Bhar_9.50 //
āhvāne ca nivāraṇanirmāṇe cāpyanekavacane ca /
svedasyā cāpanayane gandhāghrāṇe śubhaḥ śubhe caiṣa // Bhar_9.51 //
tripatākahastajāni tu pūrvaṃ yānyabhihitāni karmāṇi /
tāni tvarālayogāt strībhiḥ samyak prayojyāni // Bhar_9.52 //
arālasya yadā vakrānāmikātvaṅgulirbhavet /
śukatuṇḍastu sa karaḥ karma cāsya nibodhata // Bhar_9.53 //
etena tvabhineyaṃ nāhaṃ na tvaṃ na kṛtyamiti cārye /
āvāhane visarge dhigiti vacane ca sāvadnyam // Bhar_9.54 //
aṅgulyo yasya hastasya talamadhyegrasaṃsthitāḥ /
tāsāmupari cāṅguṣThaḥ saḥ muṣTiriti sandnyitaḥ // Bhar_9.55. //
eṣa prahāre vyāyāme nirgame pīḍane tathā /
saṃvāhane 'siyaṣTīnāṃ kuntadaṇḍagrahe tathā // Bhar_9.56 //
asyaiva tu yadā muṣTerūrdhvoṅguṣThaḥ prayujyate /
hastaḥ sa śikharo nāma tadā dnyeyaḥ prayoktṛbhiḥ // Bhar_9.57 //
raśmikuśāṅkuśadhanuṣāṃ tomaraśaktipramokṣaṇe caiva /
adharoṣThapādarañjanamalakasyotkṣepaṇaṃ caiva // Bhar_9.58 //
asyaiva śikharākhyasya hyaṅguṣThakanipīḍitā /
yadā pradeśinī vakrā sa kapitthastadā smṛtaḥ // Bhar_9.59 //
asicāpacakratomarakuntagadāśaktivajrabāṇāni /
śastrāṇyabhineyāni tu kāryaṃ satyaṃ ca pathyaṃ ca // Bhar_9.60 //
utkṣiptavakrā tu yadānāmikā sakanīyasī /
asyaiva tu kapitthasya tadāso khaTakāmukhaḥ // Bhar_9.61 //
hotraṃ havyaṃ chatraṃ pragrahaparikarṣaṇaṃ vyajanakañca /
ādarśadhāraṇaṃ khaṇḍanaṃ tathā peṣaṇaṃ caiva // Bhar_9.62 //
āyatadaṇḍagrahaṇaṃ muktāprālambasaṃgrahaṃ caiva /
sragdāmapuṣpamālā vastrāntālambanaṃ caiva // Bhar_9. 63 //
manmathaśarāvakarṣṇapuṣpavacayapratodakāryāṇi /
aṅkuśarajvākarṣaṇastrīdarśanameva kāryaṃ ca // Bhar_9.64 //
khaTakākhye yadā haste tarjanī samprasāritā /
hastaḥ sūcīmukho nāma tadā dnyeyaḥ prayoktṛbhiḥ // Bhar_9.65 //
asya vividhān yogān vakṣyāmi samāsataḥ pradeśinyāḥ //
ūrdhvanatalolakampitavijṛṃbhitodvāhitacalāyāḥ // Bhar_9.66 //
cakraṃ taḍitpatākāmañjaryaḥ karṇacūlikāścaiva /
kuTilagatayaśca sarve nirdeśyāḥ sādhuvādāśca // Bhar_9.67 //
bāloragabalyavadhūpadīpavallīlatāśikhaṇḍāśca /
paripatanavakramaṇḍalamabhineyānyūrdhvalolitayā // Bhar_9.68 //
vadanāmyāse kuñcitavijṛmbhitā vākyarūpaṇe kāryā /
bhūyaścordhvaviracitā tārāghoṇaikadaṇḍayaṣTiṣu ca /
vinatāḥ ca punaḥ kāryā daṃṣTriṣu ca tathāsyayogena // Bhar_9.69 //
punarapi maṇḍalagatayā sarvagrahaṇaṃ tathaiva lokasya /
praṇatontee ca kārye hyādye dīrghe ca divase ca // Bhar_9. 70 //
##[##śravaṇābhyāse vakrā vijṛmbhaṇā vākyarūpaṇāvasare //##]##
meti vadeti ca yojyā prasāritotkampitottānā // Bhar_9.71 //
kāryā prakampita rovadarśana svedarūpaṇe caiva /
kuntalakuṇḍalāṅgadagaṇḍāśraye 'bhinaya // Bhar_9.72 //
garve 'hamiti lalāTe ripudarśane tathaiva ca krodhe /
ko 'sāviti nirdeśe 'tha karṇakaṇḍunayane caiva // Bhar_9.73 //
saṃyuktā saṃyoge kāryā viśleṣitā viyoge ca /
kalahe svastikayupatāṃ parasparotpīḍitā bandhe // Bhar_9.74 //
dvābhyāṃ tu vātmapārśve dakṣiṇato ninaniśāvasānāni /
abhimukhaparāṅmukhābhyāṃ viśliṣTābhyāṃ prayuñjīta // Bhar_9.75 //
punarapi ca bhramitāgrarūpā śilāvartayantraśaileṣu /
pariveṣaṇe tathaiva hi kāryā cādhomukhī nityam // Bhar_9.76 //
śliṣTā lalāTapaTTeṣvadhomukhī śambhurūpaṇe karyā /
śakasyāpyuttānā tajdnyaistiryaksthitā kāryā // Bhar_9.77 //
dvābhyāṃ sandarśayennityaṃ sampūrṇa candramaṇḍalam /
śliṣTā lalāTe śakrasya kāryā hyuttānasaṃśrayā // Bhar_9.78 //
parimaṇḍalaṃ bhramitatayā maṇḍalamādarśayecca candrasya /
haranayane ca lalāTe śakrasya 'pyuguttānā // Bhar_9.79 //
yasyāṅgulyastu vitatāḥ sahāṅguṣThena kuñcitāḥ /
ūrdhvā hyasaṃgatāgrāśca sa bhavet padmakośakaḥ // Bhar_9.80 //
bilvakapitthaphalānāṃ grahaṇe kucadarśanaśca nārīṇām /
grahaṇe hyāmiṣalābhe bhavanti tāḥ kuñcitāgrāstu // Bhar_9.81 //
bahujātibījapūrakamāmiṣakhaṇḍaṃ ca nirdeśyam /
devārcanabaliharaṇe samudgake sāgrapiṇḍadāne ca /
kāryaḥ puṣpaprakaraśca padmakośena hastena // Bhar_9.82 //
maṇibandhanaviśliṣTābhyāṃ praviralacalitāṅgulikarābhyām /
kāryo vivartitābhyāṃ vikasitakamalotpalāvinayaḥ // Bhar_9.83 //
aṅgulyaḥ saṃhatāḥ sarvāḥ sahāṅguṣThena yasya ca /
tathā nimnatalaścaiva sa tu sarpaśirāḥ karaḥ // Bhar_9.84 //
eṣaḥ salilapradāne bhujagatau toyasecane caiva /
āsphoTane ca yojyaḥ karikumbhāsphālanādyeṣu // Bhar_9.85 //
adhomukhīnāṃ sarvāsāmaṅgulīnāṃ samāgamaḥ /
kaniṣThāṅguṣThakāvūrdhvo sa bhavet mṛgaśīrṣakaḥ // Bhar_9.86 //
iha sāmpratamastyadya śakteścollāsane 'kṣapāte ca /
svedāpamārjaneṣu ca kuTTamite pracalitastu bhavet // Bhar_9.87 //
tretāgnisaṃsthitā madhyā tarjanyāṅguṣThakā yadā /
kāṅgulo 'nāmikā vakrā yadāścordhvā kanīyasī // Bhar_9.88 //
etena taruṇaphalāni nānāvidhāni ca laghūni /
kāryāni roṣajāni strīvacānyaṅgulikṣepaiḥ // Bhar_9.89 //
marakatavaidūryādeḥ pradarśanaṃ sumanasāṃ ca kartavyam /
grāhyaṃ marālapadamiti tajdnyaireva prayogeṣu // Bhar_9.90 //
āvartitāḥ karatale yasyāṅgulyo bhavanti hi /
pārśvāgatavikīrṇāśca sa bhavedalapallavaḥ // Bhar_9.91 //
pratiṣedhakṛte yojyaḥ kasya tvannāsti śūnyavacaneṣu /
punarātmopanyāsaḥ strīṇāmetena kartavyaḥ // Bhar_9.92 //
tisraḥ prasāritā yatra tathā cordhvā kanīyasī /
tāsāṃ madhye sthitoṅguṣThaḥ sa karaścaturasmṛtaḥ // Bhar_9.93 //
nayavinayaniyamasunituṇabālāturasatyakaitavārtheṣu /
vākye yukte pathye satye praśame ca viniyojyaḥ // Bhar_9.94 //
ekena dvābhyāṃ vā kiñcinmaṇḍalakṛtena hastena /
vikṛtavicāritacaritaṃ vitarkitaṃ lajjitaṃ caiva // Bhar_9.95 //
nayanaupamyaṃ padmadalarūpaṇaṃ hariṇakarṇanirdeśaḥ /
saṃyutakaraṇenaiva tu careṇaitāni kurvīta // Bhar_9.96 //
līlā ratī ruci ca smṛtibuddhivibhāvanāḥ kṣamāṃ puṣTiṃ ca /
sañdnyāmātraṃ praṇayaṃ vicāraṇaṃ saṅgataṃ śaucam // Bhar_9.97 //
cāturyaṃ mādhuryaṃ dākṣiṇyaṃ mārdavaṃ sukhaṃ śīlam /
praśnaṃ vārtāyuktiṃ veṣaṃ mṛduśādvalaṃ stokam // Bhar_9.98 //
vibhavāvibhau surataṃ guṇāguṇau yauvanaṃ gṛhān dārān /
nānāvarṇāśca tathā catureṇaivaṃ prayuñjīta // Bhar_9.99 //
sitamūrdhvena tu kuryāt raktaṃ pītaṃ ca maṇḍalakṛtena /
parimuditena tu nīlaṃ varṇāścatureṇa hastena // Bhar_9.100 //
madhyamāṅguṣThasandaṃśo vakrā caiva pradeśinī /
ūrdhvamanye prakīrṇe ca dvyaṅgulyau bhramare kare // Bhar_9.101 //
padmotpalakumudānāmanyeṣāṃ caiva dīrghavṛntānām /
puṣpāṇāṃ grahaṇavidhiḥ kartavyaḥ karṇapuraśca // Bhar_9.102 //
vicyutaśca saśabdaśca kāryo nirbhatsanādiṣu /
bālālāpe ca śīghre ca tāle viśvāsane tathā // Bhar_9.103 //
tarjanīmadhyamāṅguṣThāstretāgnisthā nirantarāḥ /
bhaveyurhaṃsavaktrasya śeṣe dve samprasārite // Bhar_9.104 //
ślakṣṇālpaśithilalāghavanissārārthe mṛdutvayogeṣu /
kāryo 'bhinayaviśeṣaḥ kiñcitprasyanditāgreṇa // Bhar_9.105 //
samāḥ prasāritāstisrastathā cordhvā kanīyasī /
aṅguṣThaḥ kuñcitaścaiva haṃsapakṣa iti smṛtaḥ // Bhar_9.106 //
eṣa ca nivāpasalile dātavye gaṇḍasaṃśraye caiva /
kāryaḥ pratigrahācamanabhojanārtheṣu viprāṇām // Bhar_9.107 //
āliṅgane mahāstambhadarśane romaharṣaṇe caiva /
sparśe 'nulepanārthe yojyaḥ saṃvāhane caiva // Bhar_9.108 //
punareva ca nārīṇāṃ stanāntarasthena vibhramaviśeṣāḥ /
kāryā yathārasaṃ syurduḥkhe hanudhāraṇe caiva // Bhar_9.109 //
tarjanyaṅguṣThasandaṃśastva hyarālasya yathā bhavet /
ābhugnatalamadhyasthaḥ sa sandaṃśa iti smṛtaḥ // Bhar_9.110 //
sandaṃśastrividho dnyeya hyagrajo mukhajastathā /
tathā pārśvagataścaiva rasabhāvopabṛṃhitaḥ // Bhar_9.111 //
puṣpāpacayagrathane grahaṇe tṛṇaparṇakeśasūtrāṇām /
śalyāvayavagrahaṇāpakarṣaṇe cāgrasandaṃśaḥ // Bhar_9.112 //
vṛntāt puṣpoddharaṇaṃ vartiśalākādipūraṇaṃ caiava /
dhigiti ca vacanaṃ roṣe mukhasandaṃśasya karmāṇi // Bhar_9.113 //
yadnyopavītadhāraṇavedhanaguṇasūkṣmabāṇalakṣyeṣu /
yoge dhyāne stoke saṃyuktakaraṇastu kartavyaḥ // Bhar_9.114 //
peśalakutsāsūyādoṣavacane ca vāmahastena /
kiñcid vivartitakarāgraḥ prayujyate pārśvasandaṃśaḥ // Bhar_9.115 //
ālekhyanetrarañjanavitarkavantapravālaracane ca /
niṣpīḍanaṃ tathālaktakasya kārya ca nārībhiḥ // Bhar_9.116 //
samāgatāgrāḥ sahitā yasyāṅgulyo bhavanti hi /
ūrdhvā haṃsamukhasyeva sa bhavenmukulaḥ karaḥ // Bhar_9.117 //
devārccanabalikaraṇe padmotpalakumudarūpaṇe caiva /
viTacumbane ca kāryo vikutsite viprakīrṇaśca // Bhar_9.118 //
bhojanahiraṇyagaṇanāmukhasaṃkocapradānaśīghreṣu /
mukulitakusumeṣu ca tathā tajdnyaireṣa prayoktavyaḥ // Bhar_9.119 //
padmakośasya hastasya hyaṅgulyaḥ kuñcitā yadā /
ūrṇanābhaḥ sa vidnyeyaḥ keśacauryagrahādiṣu // Bhar_9.120 //
śiraḥ kaṇḍūyane caiva kuṣThavyādhinirūpaṇe /
saṃhavyāghreṣvabhinayaḥ prastaragrahaṇe tathā // Bhar_9.121 //
madhyamāṅguṣThasandaṃśo vakrā caiva pradeśinī /
śeṣe talasthe kartavye tāmracūlakare 'ṅgulī // Bhar_9.122 //
vicyutaśca saśabdaśca kāryo nirbhatsanādiṣu /
tāle viśvasane caiva śīghrārthe sandnyiteṣu ca // Bhar_9.123 //
tathā kalāsu kāṣThāsu nimeṣe tu kṣaṇe tathā /
eśa eva karaḥ kāryo bālālāpanimantraṇe // Bhar_9.124 //
athavā aṅgulyaḥ saṃhitā vakrā uparyuṅguṣThapīḍitāḥ /
prasāritā kanīṣThāca tāmracūḍaḥ karaḥ smṛtaḥ // Bhar_9.125 //
śataṃ sahasraṃ lakṣaṃ ca kareṇaikena yojayet /
kṣipramuktāṅgulībhistu sphuliṅgān vipruṣastathā // Bhar_9.126 //
asaṃyutāḥ karā hyete mayā proktā dvijottamāḥ /
ataśca saṃyutān hastān gadato me nibodhata // Bhar_9.127 //
patākābhyāṃ tu hastābhyāṃ saṃśleṣādañjaliḥ smṛtaḥ /
devatānāṃ gurūṇāṃ ca mitrāṇāṃ cābhivādane // Bhar_9.128 //
sthānānyasya punastrīṇi vakṣo vaktraṃ śirastathā /
devatānāṃ śiraḥsthastu gurūṇāmāsyasaṃsthitaḥ /
vakṣasthaścaiva mitrāṇāṃ strīṇāṃ tvaniyato bhavet // Bhar_9.129 //
ubhābhyāmapi hastābhyāmanyo 'nyaṃ pārśvasaṃgrahāt /
hastaḥ kapotako nāma karma cāsya nibodhata // Bhar_9.130 //
eṣa vinayābhyupagame praṇāmakaraṇe gurośca sambhāṣe /
śīte bhaye ca kāryo vakṣaḥsthaḥ kampitaḥ strībhiḥ // Bhar_9.131 //
ayamevāṅguliparighṛṣyamāṇamuktastu khinnavākyeṣu /
etāvaditi ca kāryo nedānīṃ kṛtyamiti cārthe // Bhar_9.132 //
aṅgulyo yasya hastasya hyanyonyāntaranissṛtāḥ /
sa karkaTa iti dnyeyaḥ karaḥ karma ca vakṣyate // Bhar_9.133 //
eṣa madanāṅgamarde suptotthitavijṛmbhaṇe bṛhaddehe /
hanudhāraṇe ca yojyaḥ śaṅkhagrahaṇe 'rthatattvadnyaiḥ // Bhar_9.134 //
maṇibandhavinyastāvarālau strīprayojitau /
uttānau vāmapārśvasthau svastikaḥ parikīrtitaḥ // Bhar_9.135 //
svastikavicyuitikaraṇād diśo ghanāḥ khaṃ vanaṃ samudrāśca /
ṛtavo mahī tathaughaṃ vistīrṇaṃ cābhineyaṃ syāt // Bhar_9.136 //
khaTakaḥ khaTake nyastaḥ khaTakāvardhamānakaḥ /
śṛṅgārārtheṣu yoktavyaḥ praṇāmakaraṇe tathā // Bhar_9.137 //
anye \- kumudītālavṛnteṣu kartavyaśchatradharaṇe . iti // Bhar_9.138 //
arālau tu viparyastāvuttānau vardhamānakau /
utsaṅga iti vidnyeyaḥ sparśasya grahaṇe karaḥ // Bhar_9.139 //
saniṣpeṣakṛte caiva romāmarṣakṛte 'pi ca /
niṣpīḍitaḥ punaścaiva strīṇāmīrṣyākṛte bhavet // Bhar_9.140 //
mukulaṃ tu yadā hastaṃ kapitthaḥ pariceṣTayet /
sa mantavyastadā hasto niṣadhau nāma nāmataḥ // Bhar_9.141 //
saṃgrahaparigrahau dhāraṇaṃ ca samayaśca satyavacanaṃ ca /
saṅkṣepaḥ saṃkṣiptaṃ nipīḍitenābhinetavyam // Bhar_9.142 //
śikharastu yadā hasto mṛgaśīrṣeṇa pīḍitaḥ /
niṣadho nāma vidnyeyaḥ sa bhayārte vidhīyate // Bhar_9.143 //
gṛhītvāa vāmahastena karpurābhyantare bhujam /
dakṣiṇaṃ cāpi vāmasya karpurābhyantare nyaset // Bhar_9.144 //
sa cāpi dakṣiṇo hastaḥ samyaṅ muṣTīkṛto bhavet /
ityeṣa niṣadho hastaḥ karma cāsya nibodhata // Bhar_9.145 //
etena dhairyamadagarvasauṣThavautsukyavikramāTopāḥ /
abhimānāvaṣTambhaḥ stambhasthairyādaya kāryāḥ // Bhar_9.146 //
dnyeyo vai niṣadho nāma haṃsapakṣau parāṅgamukhau /
jālavātāyanādīnāṃ prayoktavyo 'bhighaTTane // Bhar_9.147 //
aṃsau praśithilau muktau patākau tu pralambitau /
yadā bhavetāṃ karaṇe sa dola iti sandnyitaḥ // Bhar_9.148 //
saṃbhramaviṣādamūrcchitamadābhighāte tathaiva cāvege /
vyādhiplute ca śastrakṣate ca kāryo 'bhinayogaḥ // Bhar_9.149 //
yastu sarpaśirāḥ proktastasyāṅgulinirantaraḥ /
dvitīyaḥ pārśvasaṃśliṣTaḥ sa tu puṣpapuTaḥ smṛtaḥ // Bhar_9.150 //
dhānyaphalapuṣpasadṛśānyanena nānāvidhāni yuktāni /
grāhyāṇyupaneyāni ca toyānayanāpanayane ca // Bhar_9.151 //
patākau tu yadā hastāvūrrdhāṅguṣThāvadhomukhau /
uparyupari vinyastau tadā sa makaraḥ karaḥ // Bhar_9.152 //
siṃhavyāladvipipradarśanaṃ nakramakaramatsyānām /
ye cānye kravyādā hyabhineyāste 'rthayogena // Bhar_9.153 //
kūrparāṃsocitau hastau yadāstāṃ sarpaśīrṣakau /
gajadantaḥ sa vidnyeyaḥ karma cāsya nibodhata // Bhar_9.154 //
eva ca vadhuvarāṇamudvāhe cātibhārayoge ca /
staṃbhagrahaṇe ca tathā śailaśilotpāTane caiva // Bhar_9.155 //
śukatuṇḍau karau kṛtvā vakṣasyabhimukhāñcitau /
śanairadhomukhāviddhau so 'vahittha iti smṛtaḥ // Bhar_9.156 //
daurbalye niḥśvasite gātrāṇāṃ darśane tanutve ca /
utkaṇThite ca tajdnyairabhinayayogastu kartavyaḥ // Bhar_9.157 //
mukulastu yadā hastaḥ kapitthapariveṣTitaḥ /
vardhamānaḥ sa vidnyeyaḥ karma cāsya nibodhata // Bhar_9.158 //
saṃgrahaparigrahau dhāraṇaṃ ca samayaśca satyavacaṃ ca /
saṃkṣepatastu saṃkṣiptaṃ nipīḍitenābhinetavyam // Bhar_9.159 //
dnyeyo vai vardhamānastu haṃsapakṣo parāṅgamukhau /
jālavātāyanādīnāṃ prayoktavyo vighāTane // Bhar_9.160 //
uktā hyete dvividhā hyasaṃyutāḥ saṃyutāśca saṃkṣepāt /
abhinayakarāstu ye tviha te 'nyatrāpyarthataḥ sādhyāḥ // Bhar_9.161 //
ākṛtyā ceṣTayā cihnairjātyā vidnyāya tatpunaḥ /
svayaṃ vitarkya kartavyaṃ hastābhinayanaṃ budhaiḥ // Bhar_9.162 //
nāsti kaścidahastastu nāTye 'rtho 'bhinayaṃ prati /
yasya yad dṛśyate rūpaṃ bahuśastanmayoṣitam // Bhar_9.163 //
anye cāpyarthasaṃyuktā laukikā ye karāstviha /
chandataste niyoktavyā rasabhāvaviceṣTitaiḥ // Bhar_9.164 //
deśaṃ kālaṃ prayogaṃ cāpyarthayuktimavekṣya ca /
hastā hyete prayoktavyāḥ nṛṇāṃ strīṇāṃ viśeṣataḥ // Bhar_9.165 //
sarveṣāmeva hastānāṃ yāni karmāṇi santi hi /
tānyahaṃ saṃpravakṣyāmi rasabhāvakṛtāni tu // Bhar_9.166 //
utkarṣaṇaṃ vikarṣaṇaṃ tathā caivāpakarṣaṇam /
parigraho nigrahaścāhvānaṃ nodanameva ca // Bhar_9.167 //
saṃśleṣaśca viyogaśca rakṣaṇaṃ mokṣaṇaṃ tathā /
vikṣepadhūnane caiva visargastarjanaṃ tathā // Bhar_9.168 //
chedanaṃ bhedanaṃ caiva sphoTanaṃ moTanaṃ tathā /
tāḍanaṃ ceti vidnyeyaṃ tajdnyaiḥ karma karān prati // Bhar_9.169 //
uttānaḥ pārśvagaścaiva tathādhomukha eva ca /
hastapracārastrividho nāTyatattvasamāśrayaḥ // Bhar_9.170 //
sarve hastapracārāśca prayogeṣu yathāvidhiḥ
netrabhrūmukharāgaiśca kartavyā vyañjiatā budhaiḥ // Bhar_9.171 //
karaṇaṃ karma sthānaṃ pracāyuktiṃ kriyāṃ ca saṃprekṣya /
hastābhinayatajdnyaiḥ kāryo lokopacāreṇa // Bhar_9.172 //
uttāmānāṃ karāḥ kāryā lalāTakṣetracāriṇaḥ /
vakṣaḥsthāścaiva madhyānāmadhamāmadhogatā // Bhar_9.173 //
jyeṣThe svalpapracārāḥ syurmadhye madhyavicāriṇaḥ /
adhameṣu prakīrṇāśca hastāḥ kāryā prayoktṛbhiḥ // Bhar_9.174 //
lakṣaṇavyañjitā hastāḥ kāryāstūttamamadhyamaiḥ /
lokakriyāsvabhāvena nīcairapyarthasaṃśrayāḥ // Bhar_9.175 //
athavānyādṛśaṃ prāpya prayogaṃ kālameva ca /
viparītāśrayā hastāḥ prayoktavyā budhairna vā // Bhar_9.176 //
viṣaṇṇe mūrcchite bhīte jugupsāśokapīḍite /
glāne svapne vihaste ca niśceṣTe tandrite jaḍe // Bhar_9.177 //
vyādhigraste jarārte ca bhayārte śītaviplute /
matte pramatte conmatte cintāyāṃ tapasi sthite // Bhar_9.178 //
himavarṣahate baddhe variṇāplavasaṃśrite /
svapnāyite ca saṃbhrānte natasaṃsphoTane tathā // Bhar_9.179 //
na hastābhinayaḥ kāryaḥ kāryaḥ sattvasya saṃgrahaḥ /
tathā kākuviśeṣaśca nānābhavarasānvitaḥ // Bhar_9.180 //
yatra vyagrāavubhau hastau tattad dṛṣTivilokanaiḥ /
vācakābhinayaṃ kuryādvirāmairthadarśakaiḥ // Bhar_9.181 //
uttānaḥ pārśvagaścaiva tathādhomukha eva ca /
pracārastrividho 'ṅgānāṃ nāTyanṛttasamāśrayaḥ // Bhar_9.182 //
uttāno vartulastryaśraḥ sthito 'dhomukha eva ca /
pañca prakārā hastasya nāTyanṛttasamāśrayāḥ // Bhar_9.183 //
evaṃ dnyeyāḥ karā hyete nābhinayasaṃśritāḥ /
ata ūrdhvaṃ pravakṣyāmi hastān nṛttasamāśrayān // Bhar_9.184 //
vakṣaso 'ṣTāṅgulasthau tu prāṅmukhau khaTakāmukhau /
samānakūrparāṃsau tu caturasrau prakīrtitau // Bhar_9.185 //
haṃsapakṣakṛtau hastau vyāvṛtau tālavṛntavat /
udvṛttāviti vidnyeyāvathavā tālavṛntakau // Bhar_9.186 //
caturastrasthitau hastau haṃsapakṣakṛtau tathā /
tiryaksthitau cābhimukhau dnyeyau tālamukhāviti // Bhar_9.187 //
tāveva maṇibandhānte svastikākṛtisaṃsthitau /
svastikāviti vikhyātau vicyutau viprakīrṇakau // Bhar_9.188 //
alapallavasaṃsthānāvurdhvāsyau padmakośakau /
arālakhaTakākhyau cāpyarālakhaTakāmukhau // Bhar_9.189 //
tathai maṇibandhānte hyarālau vicyutāvubhau /
dnyeyau prayoktṛbhirnityamarāla khaTakāviti // Bhar_9.190 //
bhujāṃsakūrparāgraistu kuTilāvartitau karau /
parāṅgamukhatalāviddhau dnyeyāvāviddhavakrakau // Bhar_9.191 //
hastau tu sarpaśirasau madhyamāṅguṣThakau yadā /
tiryakprasāritāsyau ca tadā sūcīmukhau smṛtau // Bhar_9.192 //
sarpaśīrṣau yadā hastau bhavetāṃ svastikasthitau /
madhyaprasāritāṅguṣThau dnyeyau sūcīmukhau tadā // Bhar_9.193 //
recitau cāpi vidnyeyau haṃsapakṣau drutabhramau /
prasāritottānatalau recitāviti sandnyitau // Bhar_9.194 //
caturasro bhavedvāmaḥ savyahastaśca recitaḥ /
vidnyeyau nṛttatattvadnyairdharecitasandnyakau // Bhar_9.195 //
añcitau kūrparāṃsau tu tripatākau karau kṛtau /
kiñcittiryaggatāvetau smṛtāvuttanavañcitau // Bhar_9.196 //
maṇibandhamuktau tu patākau pallavau smṛtau /
bāhuśīrṣādviniṣkrāntau nitambāviti kīrtitau // Bhar_9.197 //
keśadeśādviniṣkrāntau paripārśvotthitau yadā /
vidnyeyo keśabandhau tu karavācāryasammatau // Bhar_9.198 //
tiryakprasāritau caiva pārśvasaṃsthau tathaiva ca /
latākhyau ca karau dnyeyau nṛttābhinayanaṃ prati // Bhar_9.199 //
samunnato latāhastaḥ pārśvātpārśva vilolitaḥ /
tripatāko 'paraḥ karṇe karihastaḥ prakīrtitaḥ // Bhar_9.200 //
kaTiśīrṣaniviṣTāgrau tripatākau yadā karau /
pakṣavañcitakau hastau tadā dnyeyau prayoktṛbhiḥ // Bhar_9.201 //
tāveva tu parāvṛttau pakṣapradyotakau smṛtau /
adhomukhatalāviddhau dnyeyau garuḍapakṣakau // Bhar_9.202 //
haṃsapakṣakṛtau hastau vyāvṛttaparivartitau /
tathā prasāritabhujau daṇḍapakṣāviti smṛtau // Bhar_9.203 //
ūrdhvamaṇḍalinau hastāvūrdhvadeśavivartanāt /
tāveva pārśvavinyastau pārśvamaṇḍalinau smṛtau // Bhar_9.204 //
udveṣTitau bhavedekau dvitīyaścāpaveṣTitaḥ /
bhramitāvurasaḥ sthāne hyuromaṇḍalinau smṛtau // Bhar_9.205 //
alapallavakārālāvurodvabhramaṇakramāt /
pārśvāvartaśca vidnyeyāvuraḥ pārśvārdhamaṇḍalau // Bhar_9.206 //
hastau tu maṇībandhānte kuñcitāvañcitau yadā /
khaTakākhyau tu tau syātāṃ muṣTikasvastikau tadā // Bhar_9.207 //
padmakośau yadā hastau vyāvṛttaparivartitau /
nalinīpadmakośau tu tadā dnyeyau prayoktṛbhiḥ // Bhar_9.208 //
karāvudveṣTitāgrau tu pravidhāyālapallavau /
ūrdhvaprasaritāviddhau kartavyāvulbaṇāviti // Bhar_9.209 //
pallavau ca śirodeśe saṃprāptau lalitau smṛtau /
karpūrasvastikagatau latākhyau valitāviti // Bhar_9.210 //
karaṇe tu prayoktavyo nṛttahasto viśeṣataḥ /
tathārthābhinaye caiva patākāyāḥ prayoktṛbhiḥ // Bhar_9.211 //
saṃkaro 'pi bhavetteṣāṃ prayogo 'rthavaśātpunaḥ /
prādhānyena punaḥ sandnyā nāTye nṛtte kareṣviha // Bhar_9.212 //
viyutāḥ saṃyutāścaiva nṛttahastāḥ prakīrtitāḥ /
ataḥ paraṃ pravakṣyāmi karān karaṇasaṃśrayān // Bhar_9.213 //
sarveṣāmeva hastānāṃ nāTyahastanideśibhiḥ /
vidhātavyā prayatnena karaṇaṃ tu caturvidham // Bhar_9.214 //
apaveṣTitamekaṃ syāt udveṣTitamathāparam /
vyāvartitaṃ tṛtīyaṃ tu caturthaṃ parivartitam // Bhar_9.215 //
āveṣTyante yadaṅgulyastarjanādyā yathākramam /
abhyantareṇa karaṇaṃ tadāveṣTitamucyate // Bhar_9.216 //
udveṣTyante yadaṅgulyaḥ tarjanyādyā bahirmukham /
kramaśaḥ karaṇaṃ viprāstadudveṣTitamucyate // Bhar_9.217 //
āvartyante kaniṣThādyā hyaṅgulyo 'bhyantareṇa tu /
yathā krameṇa karaṇaṃ tad vyāvartitamucyate // Bhar_9.218 //
udvartyante kaniṣThādyā bāhyataḥ kramaśo yadā /
aṅgulyaḥ karaṇaṃ viprāstaduktaṃ parivartitam // Bhar_9.219 //
nṛtte 'bhinayayoge vā pāṇibhirvartanāśraye /
mukhabhrunetrayuktāni karaṇāni prayojayet // Bhar_9.220 //
tiryaktathordhvasaṃstho hyadhomukhaścāñcito 'paviddhastu /
maṇḍalagatistathā svastikaśca pṛṣThānusāri ca // Bhar_9.221 //
udveṣTitaḥ prasārita ityete vai smṛtāḥ prakārāstu /
bāhvoriti karaṇagatā vidnyeyā nityaṃ nṛttaprayoktṛbhiḥ // Bhar_9.222 //
hastānāṃ karaṇavidhirmayā samāsena nigadito viprāḥ /
ata ūrdhvaṃ vyākhyāsye hṛdayodarapārśvakarmāṇi // Bhar_9.223 //
ābhugnamatha nirbhugnaṃ tathā caiva prakampitam /
udvāhitaṃ samaṃ caiva uraḥ pañcavidhaṃ smṛtam // Bhar_9.224 //
nimnamunnatapṛṣThaṃ ca vyābhugnāṃsaṃ ślathaṃ kvacit
ābhugnaṃ taduro dnyeyaṃ karma cāsya nibodhata // Bhar_9.225 //
sa.mbhramaviṣādamūrcchāśokabhayavyādhihṛdayaśalyeṣu /
kāryaṃ śītasparśe varṣe lājānvite 'rthavaśāt // Bhar_9.226 //
stabdhaṃ ca nimnapṛṣThaṃ ca nirbhugnāṃsaṃ samunnatam /
uro nirbhugnametaddhi karma cāsya nibodhata // Bhar_9.227 //
stambhe mānagrahaṇe vismayadṛṣTe ca satyavacane ca /
ahamiti ca darpavacane garvotseke tu kartavyam // Bhar_9.228 //
##[##dīrghaniśvasite caiva jṛmbhaṇe moTane tathā /
bibboke ca punaḥ strīṇāṃ tadvidnyeyaṃ prayoktṛbhiḥ ##]## // Bhar_9.229 //
ūrdhvotkṣepairuro yatra nirantarakṛtaiḥ kṛtam /
prakampitaṃ tu vidnyeyamuro nāTyaprayoktṛbhiḥ // Bhar_9.230 //
hasitaruditādisaṃbhramabhayaśramavyādhipīḍitārtheṣu /
nānābhāvopagataṃ kāryamuro nāTyayogeṣu // Bhar_9.231 //
hasitaruditeṣu kārye śrame bhaye śvasakāśayoścaiva /
hikkāduḥkhe ca tathā nāTyadnyairarthayogena // Bhar_9.232 //
udvāhitamūrdhvagatamuro dnyeyaṃ prayoktṛbhiḥ /
dīrghocchvasanatā loke jṛmbhanādiṣu cekṣyate // Bhar_9.233 //
sarvaiḥ sasauṣThavairañgaiścaturasrakṛtaiḥ kṛtam /
uraḥ saman. tu vidnyeyaṃ svasthaṃ sauṣThavasaṃyutam // Bhar_9.234 //
etaduktaṃ maya samyagarasastu vikalpanam /
ata ūrdhvaṃ pravakṣyāmi pārśvayoriha lakṣaṇam // Bhar_9.235 //
nataṃ samunnataṃ caiva prasāritavivartito /
tathāpasṛtamevaṃ tu pārśvayoḥ karma pañcadhā // Bhar_9.236 //
kaTirbhavettu vyābhugnā pārśvamābhugnameva ca /
tathaivāpasṛtāṃsaṃ ca kiñcitpārśvanataṃ smṛtam // Bhar_9.237 //
tasyaiva cāparaṃ pārśvaṃ viparītaṃ tu yuktitaḥ /
kaTīpārśvabhujāṃsaiścābhyunnatairutaṃ bhavet // Bhar_9.238 //
āyāmanādubhayataḥ pāśvayoḥ syāt prasāritam /
parivartātrikasyāpi vivartitamiheṣyate // Bhar_9.239 //
vivartitāpanayanād bhavedapasṛtaṃ punaḥ /
pārśvalakṣaṇamityuktaṃ viniyogaṃ nibodhata // Bhar_9.240 //
upasarpe nataṃ kāryamunnataṃ cāpasarpaṇe /
prasāritaṃ praharṣādau parivṛtte vivartitam // Bhar_9.241 //
vinivṛtte tvapasṛtaṃ pārśvamarthavaśādbhavet /
etāni pārśvakarmāṇi jaTharasya nibodhata // Bhar_9.242 //
kṣāmaṃ khalvaṃ ca pūrṇaṃ ca samproktamudaraṃ tridhā /
tanu kṣāmaṃ nata.m khalva.m pūrṇamādhmātamucyate // Bhar_9.243 //
kṣāmaṃ hāsye 'tha rudite niḥśvāse jṛmbhane bhavet /
vyādhite tapasi śrānte kṣudhārte khalvamiṣyate // Bhar_9.244 //
pūrṇamucchvasite sthūle vyādhitātyaśanādiṣu /
ityetadudaraṃ proktaṃ kaTyāḥ karma nibodhata // Bhar_9.245 //
anye tu
kṣāmaṃ khalvaṃ samaṃ pūrṇamudaraṃ syāccaturvidham /
chinā caiva nivṛttā ca recitā kampitā tathā /
udvāhitā caiva kaTī nāTye nṛtte ca pañcadhā // Bhar_9.246 //
kaTī madhyasya valanātcchinā saṃparikīrtitā /
parāṅgmukhasyābhimukhī nivṛttā syānnivartitā // Bhar_9.247 //
sarvato bhramaṇāccāpi vidnyeyā recitā kaTī /
tiryaggatāgatā kṣiptā kaTī dnyeyā prakampitā // Bhar_9.248 //
nitambapārśvodvahanāt śaneirudvāhitā kaTī /
kaTīkarma mayā proktaṃ viniyogaṃ nibodhata // Bhar_9.249 //
chinnā vyāyāmasambhrāntavyāvṛttaprekṣaṇādiṣu /
nivṛttā vartane caiva recitā bhramaṇādiṣu // Bhar_9.250 //
kubjavāmananīcānāṃ gatau kāryā prakampitā /
sthūleṣūdvāhiotā yojyā strīṇāṃ līlāgateṣu ca // Bhar_9.251 //
kampanaṃ valanaṃ caiva stambhanodvartane tathā /
nivartanaṃ ca pañcaitānyūrukarmāṇi kārayet // Bhar_9.252 //
namanonnamanātpārṣṇermuhuḥ syādūrukampanam /
gacchedabhyantaraṃ jānu yatra tadvalanaṃ smṛtam // Bhar_9.253 //
stambhanaṃ cāpi vidnyeyamapaviddhakriyātmakam /
valitāviddhakaraṇādūrvorudvartanaṃ smṛtam // Bhar_9.254 //
pārṣṇirabhyantaraṃ gacchedyatra tattu nivartanam /
gatiṣvadhamapātraṇāṃ bhaye cāpi hi kampanam // Bhar_9.255 //
valanaṃ caiva hi kartavyaṃ strīṇāṃ svairaparikrame /
sādhvase ca viṣāde ca stambhanaṃ tu prayojayet // Bhar_9.256 //
vyāyāme tāṇḍave caiva kāryamudvartanaṃ budhaiḥ /
nivartanaṃ tu kartavyaṃ sambhrādiparibhrame // Bhar_9.257 //
yathādarśanamanyacca lokād grāhyaṃ prayoktṛbhiḥ /
ityūrvrorlakṣaṇaṃ proktaṃ jaṅghāyāstu nibodhata // Bhar_9.258 //
āvartitaṃ nataṃ kṣiptamudvāhitamathāpi ca /
parivṛttaṃ tathā caiva jaṅghākarmāṇi pañcadhā // Bhar_9.259 //
vāmo dakṣiṇapārśvena dakṣiṇaścāpi vāmataḥ /
pādo yatra vrajedviprāḥ tadāvartitamucyate // Bhar_9.260 //
jaṅghāsvastikayogena kramādāvartitaṃ nayet /
jānunaḥ kuñcanāccaiva nataṃ dnyeyaṃ prayoktṛbhiḥ /
vikṣepāccaiva jaṅghāyāḥ kṣiptamityabhidhīyate // Bhar_9.261 //
##[##nataṃ syājjānunamanāt kṣiptaṃ vikṣepaṇād bahi##]## /
udvāhitaṃ ca vidnyeyamūrdhvamūdvāhanādapi /
pratīpanayanaṃ yattu parivṛttaṃ taducyate // Bhar_9.262 //
āvartitaṃ prayoktavyaṃ vidūṣakaparikrame /
nataṃ cāpi hi kartavyaṃ sthānāsanagatādiṣu // Bhar_9.263 //
kṣiptaṃ vyāyāmayogeṣu tāṇḍave ca prayujyate /
tathā codvāhitaṃ kuryādāviddhagamanādiṣu // Bhar_9.264 //
tāṇḍaveṣu prayoktavyaṃ parivṛttaṃ prayoktṛbhiḥ /
ityetajjaṅghayoḥ karma pādayostu nibodhata // Bhar_9.265 //
udghaTTitaḥ samaścaiva tathāgratalasañcaraḥ /
añcitaḥ kuñcitaścaiva pādaḥ pañcavidha smṛtaḥ // Bhar_9.266 //
sthitvā pādatalāgreṇa pārṣṇirbhūmau nipātyate /
yasya pādasya karaṇe bhavedudghaTTitastu saḥ // Bhar_9.267 //
ayamudveṣTitakaraṇe tvanukaraṇārthaṃ prayogamāsādya /
drutamadhyamapracāraḥ sakṛdasakṛdā prayoktavyaḥ // Bhar_9.268 //
svabhāvaracite bhūmau samasthāne ca yo bhavet /
samaḥ pādaḥ sa vidnyeyaḥ svabhāvābhinayāśrayaḥ // Bhar_9.269 //
sthirasvabhāvābhinaye nānākaraṇasaṃśraye /
calitaśca punaḥ kāryo vidhidnyaiḥ pādarecite // Bhar_9.270 //
samasyaiva yadā pārṣṇiḥ pādasyābhyantare bhavet /
bahiḥ pārśvasthito 'ṅguṣThastryaśrapādastu sa smṛtaḥ // Bhar_9.271 //
tyaktvā ##(##kṛtvā##?)## samapadaṃ sthānamaśvakrānte tathaiva ca /
syādviklavādiṣvartheṣu tryaśraḥ pādo yathāvidhiḥ // Bhar_9.272 //
asyaiva samapādasya pārṣṇirabhyantare bhavet /
tryaśrapādaḥ sa vidnyeyaḥ sthānakādiṣu saṃśrayaḥ // Bhar_9.273 //
utkṣiptā tu bhavetpārṣṇiḥ prasṛtoṅguṣThakastathā /
aṅgulyaścāñcitāḥ sarvā pāde 'gratalasañcaraḥ // Bhar_9.274 //
todananikuTTane sthitaniśumbhane bhūmitāḍane bhramaṇe /
vikṣepavividharecakapārṣṇikṛtāgamanametena // Bhar_9.275 //
pārṣṇiryasyāñcitā bhūmau pādamagratalaṃ tathā /
aṅgulyaścāñcitāḥ sarvāḥ sa pādastvañcitaḥ smṛtaḥ // Bhar_9.276 //
pādāgratalasañcāre vartitodvartite tathā /
eva pādāhate kāryo nānābhramarakeṣu ca // Bhar_9.277 //
utkṣiptā yasya pārṣṇī syādaṅgulyaḥ kuṅcitāstathā /
tathā kuñcitamadhyaśca sa pādaṃ kuñcitaḥ smṛtaḥ // Bhar_9.278 //
udattagamane caiva vartitodvartite tathā /
utkṣiptā tu bhavetpārṣṇiraṅguṣṭhāgreṇa saṃsthitaḥ // Bhar_9.279 //
vāmaścaiva svabhāvasthaḥ sūcīpādaḥ prakīrtitaḥ /
nṛtte nūpurakaraṇe prayogastasya kīrtyate // Bhar_9.280 //
atikrāntakrame caiva pādametaṃ prayojayet /
pādajaṅghorukaraṇaṃ karma kārya prayoktṛbhiḥ // Bhar_9.281 //
pādasya karaṇaṃ sarva jaṅghorukṛtamiṣyate /
yathā pādaḥ pravarteta tathaivoruḥ pravartate // Bhar_9.282 //
anayoḥ samānakaraṇāt pādacārī prayojayet /
ityetadaṅgajaṃ proktaṃ lakṣaṇaṃ karma caiva hi // Bhar_9.283 //
ataḥ paraṃ pravakṣyāmi cārīvyāyāmalakṣaṇam // Bhar_9.284 //

iti bhāratīye nāṭyaśāstre aṅgābhinayo nāma navamo 'dhyāyaḥ /