Bharata:
Natyasastra, Adhyayas 19-22

Input by Padmakar Dadegaonkar (dpadmakar@hotmail.com)
Version: October 6, 2001


% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.




THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf








śrīr astu

bharatamunipraṇītaṃ nāTyaśāstram

atha ekonaviṃśo 'dhyāyaḥ /
itivṛttaṃ tu nāTyasya śarīraṃ parikīrtitam /
pañcabhiḥ sandhibhistasya vibhāgaḥ samprakalpitaḥ // Bhar_19.1 //
itivṛttaṃ dvidhā caiva budhastu parikalpayet /
ādhikarikamekaṃ syāt prāsaṅgikamathāparam // Bhar_19.2 //
yatkāryaṃ hi phalaprāptyā sāmarthyātparikalpyate /
tadādhikārikaṃ dnyeyamanyatprāsaṅgikaṃ viduḥ // Bhar_19.3 //
kāraṇātphalayogyasya vṛttaṃ syādādhikārikam /
tasyopakaraṇārthaṃ tu kīrtyate hyānuṣaṅgikam // Bhar_19.4 //
kaveḥ prayatnānnetR^īṇāṃ yuktānāṃ viddhyupāśrayāt /
kalpyate hi phalaprāptiḥ samutkarṣātphalasya ca // Bhar_19.5 //
##(##laukikī sukhaduḥkhākhyā yathāvasthā rasodbhavā /
daśadhā manmathāvasthā vyavasthāstrividhā matā //##)## Bhar_19.6 //
saṃsāre phalayāge tu vyāpāraḥ kāraṇasya yaḥ /
tasyānupūrvyā vidnyeyā pañcāvasthā prayoktṛbhiḥ // Bhar_19.7 //
prārambhaśca prayatnaśca tathā prāpteśca saṃbhavaḥ /
niyatā ca phalaprāptiḥ phalayogaśca pañcamaḥ // Bhar_19.8 //
autsukyamātrabandhastu yadbījasya nibadhyate /
mahataḥ phalayogasya sa phalārambha iṣyate // Bhar_19.9 //
apaśyataḥ phalaprāptiṃ vyāpāro yaḥ phalaṃ prati /
paraṃ cautsukyagamanaṃ sa prayatnaḥ prakīrtitaḥ // Bhar_19.10 //
īṣatprāptiryadā kācitphalasya parikalpate /
bhāvamātreṇa tu prāhurvidhidnyāḥ prāptisambhavam // Bhar_19.11 //
niyatāṃ tu phalaprāptiṃ yadā bhāvena paśyati /
niyatāṃ tāṃ phalaprāptiṃ saguṇāṃ paricakṣate // Bhar_19.12 //
abhipretaṃ samagraṃ ca pratirūpaṃ kriyāphalam /
itivṛtte bhavedyasmin phalayogaḥ prakīrtitaḥ // Bhar_19.13 //
sarvasyaiva hi kāryasya prārabdhasya phalārthibhiḥ /
etāstvanukrameṇaiva pañcāvasthā bhavanti hi // Bhar_19.14 //
āsāṃ svabhāvabhinnānāṃ parasparasamāgamāt /
vinyāsa ekabhāvena phalahetuḥ prakīrtitaḥ // Bhar_19.15 //
itivṛttaṃ samākhyātaṃ pratyagevādhikārikam /
tadārambhādi kartavyaṃ phalāntaṃ ca yathā bhavet // Bhar_19.16 //
pūrṇasandhi ca kartavyaṃ hīnasandhyapi vā punaḥ /
niyamāt pūrṇasandhi syāddhīnasandhyatha kāaraṇāt // Bhar_19.17 //
ekalope caturthasya dvilope tricaturthayoḥ /
dvitīyatricaturthānāṃ trilope lopa iṣyate // Bhar_19.18 //
prāsaṅgike parārthatvānna hyeṣa niyamo bhavet /
yadvṛttaṃ sambhavettatra tadyojyamavirodhataḥ // Bhar_19.19 //
itivṛtte yathāvasthāḥ pañcārambhādikāḥ smṛtāḥ /
arthaprakṛtayaḥ pañca tathā bījādikā api // Bhar_19.20 //
bījaṃ binduḥ patākā ca prakarī kāryameva ca /
arthaprakṛtayaḥ pañca dnyātvā yojyā yathāvidhi // Bhar_19.21 //
svalpamātraṃ samutsṛṣTaṃ bahudhā yadvisarpati /
phalāvasānaṃ yaccaiva bījaṃ tatparikīrtitam // Bhar_19.22 //
prayojanānāṃ vicchede yadavicchedakāraṇam /
yāvatsamāptirbandhasya sa binduḥ parikīrtitaḥ // Bhar_19.23 //
yadvṛttaṃ tu parārthaṃ syāt pradhānasyopakārakam
pradhānavacca kalpyeta sā patāketi kīrtitā // Bhar_19.24 //
phalaṃ prakalpyate yasyāḥ parārthāyaiva kevalam /
anubandhavihīnatvāt prakarīti vinirdiśet // Bhar_19.25 //
yadādhikārikaṃ vastu samyak prādnyaiḥ prayujyate /
tadartho yaḥ samārambhastatkāryaṃ parikīrtitam // Bhar_19.26 //
eteṣāṃ yasya yenārtho yataśca guṇa iṣyate /
tat pradhānaṃ tu kartavyaṃ guṇabhūtānyataḥ param // Bhar_19.27 //
eko 'neko 'pi vā sandhiḥ patākāyāṃ tu yo bhavet /
pradhānārthānuyāyitvādanusandhiḥ prakīrtyate // Bhar_19.28 //
āgarbhādāvimarśādvā patākā vinivartate /
kasmādyasmānnibandho 'syāḥ parārthaḥ parikīrtyate // Bhar_19.29 //
yatrārthe cintite 'nyasmin####stallinṅgo 'nyaḥ prayujyate /
āgantukena bhāvena patākāsthānakaṃ tu tat // Bhar_19.30 //
sahasaivārthasampattirguṇavatyupakārataḥ /
patākāsthānakamidaṃ prathamaṃ parikīrtitam // Bhar_19.31 //
vacaḥ sātiśayaṃ kliṣTaṃ kāvyabandhasamāśrayam /
patākāsthānakamidaṃ dvitīayaṃ parikīrtitam // Bhar_19.32 //
arthopakṣepaṇaṃ yatra līnaṃ savinayaṃ bhavet /
śliṣTapratyuttaropetaṃ tṛtīyamidamiṣyate // Bhar_19.33 //
dvyartho vacanavinyāsaḥ suśliṣTaḥ kāvyayojitaḥ /
upanyāsasuyuktaśca taccaturthamudāhṛtam // Bhar_19.34 //
##[##yatra sātiśayaṃ vākyamarthopakṣepaṇaṃ bhavet /
vināśidṛṣTamante ca patākārdhaṃ tu tadbhavet ##]## // Bhar_19.35 //
catuṣpatākāparamaṃ nāTake kāryayiṣyate /
pañcabhiḥ sandhibhiryuktaṃ tāṃśca vakṣyāmyataḥ param // Bhar_19.36 //
mukhaṃ pratimukhaṃ caiva garbho vimarśa eva ca /
tathā nirvahaṇaṃ ceti nāTake pañca sandhayaḥ // Bhar_19.37 //
##[##pañcabhiḥ sandhibhiryuktaṃ pradhānamanu kīrtyate /
śeṣāḥ pradhānasandhīnāmanugrāhyanusandhayaḥ ##]## // Bhar_19.38 //
yatra bījasamutpattirnānārtharasasambhavā /
kāvye śarīrānugatā tanmukhaṃ parikīrtitam // Bhar_19.39 //
bījasyodghāTanaṃ yatra dṛṣTanaṣTamiva kvacit /
mukhanyastasya sarvatra tadvai pratimukhaṃ smṛtam // Bhar_19.40 //
udbhedastasya bījasya prāptiraprāptireva vā /
punaścānveṣaṇaṃ yatra sa garbha iti sandnyitaḥ // Bhar_19.41 //
garbhanirbhinnabījārtho vilobhanakṛto 'thavā /
krodhavyasanajo vāpi sa vimarśa iti smṛtaḥ // Bhar_19.42 //
samānayanamarthānāṃ mukhādyānāṃ sabījinām /
nānābhāvottarāṇāṃ yadbhavennirvahaṇaṃ tu tat // Bhar_19.43 //
ete tu sandhayo dnyeyā nāTakasya prayoktṛbhiḥ /
tathā prakaraṇāsyāpi śeṣāṇāṃ ca nibodhata // Bhar_19.44 //
ḍimaḥ samavakāraśca catuḥsandhī prakīrtitau /
na tayoravamarśastu kartavyaḥ kavibhiḥ sadā // Bhar_19.45 //
vyāyogehāmṛgau cāpi sadā kāryau trisandhikau /
garbhāvamarśau na syātāṃ tayorvṛttiśca kaiśikī // Bhar_19.46 //
dvisandhi tu prahasanaṃ vīthyaṅko bhāṇa eva ca /
mukhanirvahane tatra kartavye kavibhiḥ sadā // Bhar_19.47 //
##[##vīthī caiva hi bhāṇaśca tathā prahasanaṃ punaḥ /
kaiśikīvṛttihīnāni kāryāṇi kavibhiḥ sadā ##]## // Bhar_19.48 //
evaṃ hi sandhayaḥ kāryā daśarūpe prayoktṛbhiḥ /
punareṣāṃ tu sandhīnāmaṅgakalpaṃ nibodhadata // Bhar_19.49 //
sandhināṃ yāni vṛttāni pradeśeṣvanupūrvaśaḥ /
svasampadguṇayuktāni tānyaṅgānyupadhārayet // Bhar_19.50 //
iṣTasyārthasya racanā vṛttāntasyānupakṣayaḥ /
rāgaprāptiḥ prayogasya guhyānāṃ caiva gūhanam // Bhar_19.51 //
āścaryavadabhikhyānaṃ prakāśyānāṃ prakāaśanam /
aṅgānāṃ ṣaḍvidhaṃ hyetad dR^īṣTaṃ śāstre prayojanam // Bhar_19.52 //
aṅgahīno naro yadvannaivārambhakṣamo bhavet /
aṅgahīnaṃ tathā kāvyaṃ na prayogakṣamaṃ bhavet // Bhar_19.53 //
udāttamapi tatkāvyaṃ syādaṅgaiḥ parivarjitam /
hīnatvāddhi prayogasya na satāṃ rañjayenmanaḥ // Bhar_19.54 //
kāvyaṃ yadapi hīnārthaṃ samyadaṅgaiḥ samanvitam /
dīptatvāttu prayogasya śobhāmeti na saṃśayaḥ // Bhar_19.55 //
##[##tasmāt sandhipradeśeṣu yathāyogaṃ yathārasam /
kavināṅgāni kāryāṇi samyaktāni nibodhata##]## // Bhar_19.56 //
upakṣepaḥ parikaraḥ parinyāso vilobhanam /
yuktiḥ prāptiḥ samādhānaṃ vidhānaṃ paribhāvanā // Bhar_19.57 //
udbhedaḥ karaṇaṃ bheda etānyaṅgāni vai mukhe /
tathā pratimukhe caiva śṛṇutāṅgāni nāmataḥ // Bhar_19.58 //
vilāsaḥ parisarpaśca vidhūtaṃ{} tāpanaṃ tathā /
narma narmadyutiścaiva tathā pragayaṇaṃ punaḥ // Bhar_19.59 //
nirodhaścaiva vidnyeyaḥ paryupāsanameva ca /
puṣpaṃ vajramupanyāso varṇasaṃhāra eva ca // Bhar_19.60 //
etāni vai pratimukhe garbhe 'ṅgāni nibodhata /
abhūtāharaṇaṃ mārgo rūpodāharaṇe kramaḥ // Bhar_19.61 //
saṃgrahaścānumānaṃ ca prārthanākṣiptameva ca /
toTakādhibale caiva hyudvego vidravastathā // Bhar_19.62 //
etānyaṅgāni vai garbhe hyavamarśe nibodhata /
apavādaśca saṃpheTo vidravaḥ śaktireva ca // Bhar_19.63 //
vyavasāyaḥ prasaṅgaśca dyutiḥ khedo niṣedhanam //
virodhanamathādānaṃ chādanaṃ ca prarocanā // Bhar_19.64 //
vyavahāraśca yuktiśca vimarśāṅgānyamūni ca /
sandhirnirodho grathanaṃ nirṇayaḥ paribhāṣaṇam // Bhar_19.65 //
dyutiḥ prasāda ānandaḥ samayo hyupagūhanam /
bhāṣaṇaṃ pūrvavākyaṃ ca kāvyasaṃhāra eva ca // Bhar_19.66 //
praśastiriti saṃhāre dnyeyānyaṅgāni nāmataḥ /
catuṣṣaṣThi budhairdnyeyānyetānyaṅgāni sandhiṣu // Bhar_19.67 //
##[##sampādanārthaṃ bījasya samyak{}siddhikarāṇi ca /
kāryāṇyetāni kavibhirvibhajyārthāni nāTake ##]## // Bhar_19.68 //
punareṣāṃ pravakṣyāmi lakṣaṇāni yathākramam /
kāvyārthasya samutpattirupakṣepa iti smṛtaḥ // Bhar_19.69 //
yadutpannārthabāhulyaṃ dnyeyaḥ parikarastu saḥ /
tanniṣpattiḥ parinyāso vidnyeyaḥ kavibhiḥ sadā // Bhar_19.70 //
guṇanirvarṇanaṃ caiva vilobhanamiti smṛtam /
sampradhāraṇamarthānāṃ yuktirityabhidhīyate // Bhar_19.71 //
sukhārthasyābhigamanaṃ prāptirityabhisandnyitā /
bījārthasyopagamanaṃ samādhānamiti smṛtam // Bhar_19.72 //
sukhaduḥkhakṛto yo 'rthastadvidhānamiti smṛtam /
kutūhalottarāvego vidnyeyā paribhāvanā // Bhar_19.73 //
bījārthasya praroho yaḥ sa udbheda iti smṛtaḥ /
prakṛtārthasamārambhaḥ karaṇaṃ nāma tadbhavet // Bhar_19.74 //
saṃghātabhedanārtho yaḥ sa bheda iti kīrtitaḥ /
##[##etāni tu mukhāṅgāni vakṣye pratimukhe punaḥ##]## // Bhar_19.75 //
samīhā ratibhogārthā vilāsa iti sandnyitaḥ /
dṛṣTanaṣTānusaraṇaṃ parisarpa iti smṛtaḥ // Bhar_19.76 //
kṛtasyānunayasyādau vidhūtaṃ hyaparigrahaḥ /
apāyadarśanaṃ yattu tāpanaṃ nāma tadbhaveet // Bhar_19.77 //
krīḍārthaṃ vihitaṃ yattu hāsyaṃ narmeti tatsmṛtam
doṣapracchādanārthaṃ tu hāsyaṃ narmadyutiḥ smṛtā // Bhar_19.78 //
uttarottaravākyaṃ tu bhavetpragayaṇaṃ punaḥ /
yā tu vyasanasaṃprāptiḥ sa nirodhaḥ prakīrtitaḥ // Bhar_19.79 //
kruddhasyanunayo yastu bhavettatparyupāsanam /
viśeṣavacanaṃ yattu tatpuṣpamiti sandnyitam // Bhar_19.80 //
pratyakṣarūkṣaṃ yadvākyaṃ vajraṃ tadabhidhīyate /
upapattikṛto yo 'rtha upanyāsaśca sa smṛtaḥ // Bhar_19.81 //
cāturvarṇyopagamanaṃ varṇasaṃhāra iṣyate /
kapaTāpāśrayaṃ vākyamabhūtāharaṇaṃ viduḥ // Bhar_19.82 //
tattvārthavacanaṃ caiva mārga ityabhidhīyate /
citrārthasamavāye tu vitarko rūpamiṣyate /
yatsātiśayavadvākyaṃ tadudāharaṇaṃ smṛtam // Bhar_19.83 //
bhāvatattvopalabdhistu krama ityabhidhīyate /
sāmadānādisaṃpannaḥ saṃgrahaḥ parikīrtitaḥ // Bhar_19.84 //
rūpānurūpagamanamanumānamiti smṛtam /
ratiharṣotsavānāṃ tu prārthanā prārthanā bhavet /
garbhasyodbhedanaṃ yatsākṣiptirityabhidhīyate // Bhar_19.86 //
saṃrambhavacanaṃ caiva toTakaṃ tviti sandnyitam /
kapaTenātisandhānaṃ bruvate 'dhibalaṃ budhāḥ // Bhar_19.87 //
bhayaṃ nṛpāridasyūtthamudvegaḥ parikīrtitaḥ /
śaṅkā bhayatrāsakṛto vidrayaḥ samudāhṛtaḥ // Bhar_19.88 //
doṣaprakhyāpanaṃ yattu so 'pavāda iti smṛtaḥ /
roṣagrathitavākyaṃ tu saṃpheTaḥ parikīrtitaḥ // Bhar_19.89 //
guruvyatikramo yastu sa dravaḥ parikīrtitaḥ /
virodhipraśamo yaśca sa śaktiḥ parikīrtitā // Bhar_19.90 //
vyavasāyaśca vidnyeyaḥ pratidnyāhetusaṃbhavaḥ /
prasaṅgaścaiva vidnyeyo gurūṇā parikīrtanam // Bhar_19.91 //
vākyamādharṣasaṃyuktaṃ dyutistajdnyairudāhṛtā /
manaśceṣTāviniṣpannaḥ śramaḥ kheda udāhṛtaḥ // Bhar_19. 92 //
īpsitārthapratīghātaḥ pratiṣedhaḥ prakīrtitaḥ /
kāryātyayopagamanaṃ virodhanamiti smṛtam // Bhar_19.93 //
bījakāryopagamanamātānamiti sandnyitam /
apamānakṛtaṃ vākyaṃ kāryārthaṃ cchādanaṃ bhavet // Bhar_19.94 //
prarocanā sa vidnyeyā saṃhārārthapradarśinī /
##[##pratyakṣavacanaṃ yattu sa vyāhāra iti smṛtaḥ // Bhar_19.95 //
savicchedaṃ vaco yatra sā yuktiriti sandnyitā /
dnyeyā vicalanā tajdnyairavamānārthasaṃyuta##]## // Bhar_19.96 //
##[##etānyavamṛśe 'ṅgāni saṃhāre tu nibodhata##]## /
mukhabījopagamanaṃ sandhirityabhidhīyate // Bhar_19.97 //
kāryasyānveṣaṇaṃ yuktyā nirodha iti kīrtitaḥ /
upakṣepastu kāryāṇāṃ grathanaṃ parikīrtitam // Bhar_19.98 //
anubhūtārthakathanaṃ nirṇayaḥ samudāhṛtaḥ /
parivādakṛtaṃ yasyāttadāhuḥ paribhāṣaṇam // Bhar_19.99 //
labdhasyārthasya śamanaṃ dyutimācakṣate punaḥ /
samāgamastathārthānāmānandaḥ parikīrtitaḥ // Bhar_19.100 //
duḥkhasyāpagamo yastu samayaḥ sa nigadyate /
śuśrūṣādyupasaṃpannaḥ prasādaḥ prītirucyate // Bhar_19.101 //
adbhutasya tu saṃprāptirūpagūhanamiṣyate /
sāmadānādi saṃpannaṃ bhāṣaṇaṃ samudāhṛtam // Bhar_19.102 //
pūrvavākyaṃ tu vidnyeyaṃ yathoktārthapradarśanam /
varapradānasaṃprāptiḥ kāvyasaṃhāra iṣyate // Bhar_19.103 //
nṛpadeśapraśāntiśca praśastirabhidhīyate /
yathāsandhi tu kartavyānyetānyaṅgāni nāTake // Bhar_19.104 //
kavibhiḥ kāvyakuśalai rasabhāvamapekṣya tu /
saṃmiśrāṇi kadācittu dvitriyogena vā punaḥ // Bhar_19.105 //
dnyātvā kāryamavasthāṃ ca kāryāṇyaṅgāni sandhiṣu /
eteṣāmeva cāṅgānāṃ saṃbaddhānyarthayuktitaḥ // Bhar_19.106 //
sandhyantarāṇi sandhīnāṃ viśeṣāstvekaviṃśatiḥ /
sāmabhedastathā daṇḍaḥ pradānaṃ vadha eva ca // Bhar_19.107 //
pratyutpannamatitvaṃ ca gotraskhalitameva ca /
sāhasaṃ ca bhayaṃ caiva hrīrmāyā krodha eva ca // Bhar_19.108 //
ojaḥ saṃvaraṇaṃ bhrāntistathā hetvapadhāraṇam /
dūto lekhastathā svapnaścitraṃ mada iti smṛtam // Bhar_19.109 //
##[##viṣkambhacūlikā caiva tatha caiva praveśakaḥ /
aṅkāvatāro 'ṅkamukhamarthopakṣepapañcakam // Bhar_19.110 //
madhyamapuruṣaniyojyo nāTakamukhasandhimātrasaṃcāraḥ /
viṣkambhakastu kāryaḥ purohitāmātyakañcukibhiḥ // Bhar_19.111 //
śuddhaḥ saṃkīrṇo vā dvividho viṣkaṃbhakastu vidnyeyaḥ /
madhyamapātraiḥ śuddhaḥ saṃkīrṇo nīcamadhyakṛtaḥ // Bhar_19.112 //
antaryavanikāsaṃsthaiḥ sūtādibhiranekadhā /
arthopakṣepaṇaṃ yattu kriyate sā hi cūlikā // Bhar_19.113 //
aṅkāntarānusāarī saṃkṣepārthamadhikṛtya bindūnām /
prakaraṇanāTakaviṣaye praveśako nāma vidnyeyaḥ // Bhar_19.114 //
aṅkānta eva cāṅko nipatati yasmin prayogamāsādya /
bījārthayuktiyukto dnyeyo hyaṅkāvatāro 'sau // Bhar_19.115 //
viṣliṣTamukhamaṅkasya striyā vā puruṣeṇa vā /
yadupakṣipyate pūrvaṃ tadaṅkamukhamucyate ##]## // Bhar_19.116 //
anyānyapi lāsyavidhāvaṅgāni tu nāTakopayogīni /
asmādviniḥsṛtāni tu bhāṇa ivaiakaprayojyāni // Bhar_19.117 //
##[##bhāṇākṛtivallāsyaṃ vidnyeyaṃ tvekapātrahāryaṃ vā /
prakaraṇavadūhya kāryāsaṃstavayuktaṃ vividhabhāvam##]## // Bhar_19.118 //
geyapadaṃ sthitapāThyamāsīnaṃ puṣpagaṇḍikā /
pracchedakaṃ trimūḍhaṃ ca saindhavākhyaṃ dvimūḍhakam // Bhar_19.119 //
uttamottamakaṃ caivamuktapratyuktameva ca /
lāsye daśavidhaṃ hyetadaṅganirdeśalakṣaṇam // Bhar_19.120 //
āsaneṣūpaviṣTairyattantrībhāṇḍopabṛṃhitam /
gāyaneairgīyate śuṣkaṃ tadgeyapadamucyate // Bhar_19.121 //
##[##yā nṛtyatyāsanā nārī geyaṃ priyaguṇānvitam /
sāṅgopāṅgavidhānena tadgeyapadamucyate ##]## // Bhar_19.122 //
prākṛtaṃ yadviyuktā tu paThedāttarasaṃ sthitā /
madanānalataptāṅgī sthitapāThyaṃ taducyate // Bhar_19.123 //
##[##bahucārīsamāyuktaṃ pañcapāṇikalānugam /
cañcatpuTena vā yuktaṃ sthitapāThyaṃ vidhīyate ##]## // Bhar_19.124 //
āsīnamāsyate yatra sarvātodyavivarjitam /
aprasāritagātraṃ ca cintāśokasamanvitam // Bhar_19.125 //
nṛttāni vividhāni syurgeyaṃ gāne ca saṃśritan /
ceṣTābhiścāśrayaḥ puṃsā yatra sā puṣpagaṇḍikā // Bhar_19.126 //
##[##yatra strī naraveṣeṇa lalitaṃ saṃskṛtaṃ paThet /
sakhīnāṃ tu vinodāya sā dnyeyā puṣpagaṇḍikā // Bhar_19.127 //
nṛttaṃ tu vividhaṃ yatra gītaṃ cātodyasaṃyutam /
striyaḥ puṃvacca ceṣTante sā dnyeyā puṣpagaṇḍikā##]## // Bhar_19.128 //
pracchedakaḥ sa vidnyeyo yatra candrātapāhatāḥ /
striyaḥ priyeṣu sajjante hyapi vipriyakāriṣu // Bhar_19.129 //
aniṣThuraślakṣṇapadaṃ samavṛttairalaṅkṛtam /
nāTyaṃ puruṣabhāvāḍhyaṃ trimūḍhakamiti smṛtam // Bhar_19.130 //
pātraṃ vibhraṣTasaṃketaṃ suvyaktakaraṇānvitam /
prākṛtairvacanairyuktaṃ viduḥ saindhavakaṃ budhāḥ // Bhar_19.131 //
##[##rūpavādyādisaṃyuktaṃ pāThyena ca vivarjitam /
nāTyaṃ hi tattu vidnyeyaṃ saindhavaṃ nāTyakovidaiḥ##]## // Bhar_19.132 //
mukhapratimukhopetaṃ caturaśrapadakramam /
śliṣTabhāvarasopetaṃ vaicitryārtha.m dvimūḍhake // Bhar_19.133 //
uttamottamakaṃ vidyādanekarasasaṃśrayam /
vicitraiḥ lokabandhaiśca helāhāvavicitritam // Bhar_19.134 //
kopaprasādajanitaṃ sādhikṣepapadāśrayam /
uktapratyuktamevaṃ syāccitragītārthayojitam // Bhar_19.135 //
yatra priyākṛtiṃ dṛṣTvā vinodayati mānasam /
madanānalataptāṅgī taccitrapadamucyate // Bhar_19.136 //
dṛṣTvā svapne priyaṃ yatra madanānalatāpitā /
karotivividhān bhāvāṃstadvai bhāvikamucyate // Bhar_19.137 //
eteṣāṃ lāsyavidhau vidnyeyaṃ lakṣaṇaṃ prayogadnyaiḥ /
tadihaiva tu yannauktaṃ prasaṅgavinivṛttahetostu // Bhar_19.138 //
pañcasandhi caturvṛtti catuḥṣaṣṭyaṅgasaṃyutam /
ṣaṭtriṃśallakṣaṇopetaṃ guṇālaṅkārabhūṣitam // Bhar_19.139 //
mahārasaṃ mahābhogamudāttavacanānvitam /
mahāpuruṣasaṃcāraṃ sādhvācārajanapriyam // Bhar_19.140 //
suśliṣṭasandhisaṃyogaṃ suprayogaṃ sukhāśrayam /
mṛduśabdābhidhānaṃ ca kaviḥ kuryāttu nāṭakam // Bhar_19.141 //
avasthā yā tu lokasya sukhaduḥkhasamudbhavā /
nānāpuruṣasaṃcārā nāṭake 'sau vidhīyate // Bhar_19.142 //
na tajdnyānaṃ na tacchilpaṃ na sā vidyā na sā kalā /
na tat karma na vā yogo nāṭye 'simnyanna dṛśyate // Bhar_19.143 //
yo 'yaṃ svabhāvo lokasya nānāvasthāntarātmakaḥ /
so 'ṅgādyabhinayairyukto nāṭyamityabhidhīyate // Bhar_19.144 //
devatānāmṛṣīnāṃ ca rādnyāṃ cotkṛṣṭamedhasām /
pūrvavṛttānucaritaṃ nāṭakaṃ nāma tadbhavet. // Bhar_19.145 //
yasmātsvabhāvaṃ saṃtyajya sāṅgopāṅgagatikramaiḥ /
prayujyate dnyāyate ca tasmādvai nāṭakaṃ smṛtam. // Bhar_19.146 //
sarvabhāvaiḥ sarvarasaiḥ sarvakarmapravṛttibhiḥ /
nānāvasthāntaropetaṃ nāṭakaṃ saṃvidhīyate // Bhar_19.147 //
##[##anekaśilpajātāni naikakarmakriayāṇi ca /
tānyaśeṣāṇi rūpāṇi kartavyāni prayoktṛbhiḥ ##]## // Bhar_19.148 //
lokasvabhāvaṃ saṃprekṣya narāṇāṃ ca balābalam /
saṃbhogaṃ caiva yuktiṃ ca tataḥ kāryaṃ tu nāṭakam // Bhar_19.149 //
bhaviṣyati yuge prāyo bhaviṣyantyabudhā narāḥ /
ye cāpi hi bhaviṣyanti te yatnaśrutabuddhayaḥ // Bhar_19.150 //
karmaśilpāni śāstrāṇi vicakṣaṇabalāni ca /
sarvāṇyetāni naśyanti yadā lokaḥ praṇaśyati // Bhar_19.151 //
tadevaṃ lokabhāṣāṇāṃ prasamīkṣya balābalam /
mṛduśabdaṃ sukhārthaṃ ca kaviḥ kuryāttu nāṭakam .152 //
caikrīḍitādyaiḥ śabdaistu kāvyabandhā bhavanti ye /
veśyā iva na te bhānti kamaṇḍaludharairdvijaiḥ // Bhar_19.153 //
daśarūpavidhānaṃ ca mayā proktaṃ dvijottamāḥ /
ataḥ paraṃ pravakṣyāmi vṛttīnāmiha lakṣaṇam // Bhar_19.154 //

iti bhāratīye nāṭyaśāstre sandhinirūpaṇaṃ nāmadhyāya ekonaviṃśaḥ //


********************************************************************


Natyasastra adhyaya 20

śrīr astu //

bharatamunipraṇītaṃ nāTyaśāstram

atha viṃśo 'dhyāyaḥ /
samutthānaṃ tu vṛttīnāṃ vyākhyāmyanupūrvaśaḥ /
yathā vastūdbhavaṃ caiva kāvyānāṃ ca vikalpanam // Bhar_20.1 //
ekārṇavaṃ jagat kṛtvā bhagavānacyuto yadā /
śete sma nāgaparyaṅke lokān saṃkṣipya māyayā // Bhar_20.2 //
atha vīryabalonmatāvasurau madhukaiaTabhau /
tarjayāmāsaturdevaṃ tarasā yuddhakāṅkṣayā // Bhar_20.3 //
nijabāhū vimṛdanantau bhūtabhāvanamakṣayam /
jānubhirmuṣTibhiścaiva yodhayāmāsatuḥ prabhum // Bhar_20.4 //
bahubhiḥ paruṣairvākyairanyonyasamabhidravam /
nānādhikṣepavacanaiḥ kampayantāvivodadhim // Bhar_20.5 //
tayornānāprakārāṇi vacāṃsi vadatostadā /
śrutvā tvabhihatamanā druhiṇo vākyamabravīt // Bhar_20.6 //
kimidaṃ bharatīvṛttirvāgbhireva pravartate /
uttarottarasaṃbaddhā nanvimau nidhanaṃ nayaḥ // Bhar_20.7 //
pitāmahavacaḥ śrutvā provāca madhusūdanaḥ /
kāryahetormayā brahman bhāratīyaṃ vinirmitā // Bhar_20.8 //
vadatāṃ vākyabhūyiṣThā bhāratīyaṃ bhaviṣyati /
tasmādetau nihanmyadyetyuvāca vacanaṃ hariḥ // Bhar_20.9 //
śuddhairavikṛtairaṅgaiḥ sāṅgahāraistathā bhṛśam /
yodhayāmāsaturdaityau yuddhamārgaviśāradau // Bhar_20.10 //
bhūmisaṃyogasaṃsthānaiḥ padanyāsairharestadā /
atibhāro 'bhavad bhūmerbhāratī tatra nirmitā // Bhar_20.11 //
valgitaiḥ śārṅgadhanuṣastīvrairdīptatathairatha /
satvādhikairasaṃbhrāntaiḥ sāttvatī tatra nirmitā // Bhar_20.12 //
vicitrairaṅgahāraistu devo līlāsamanvitaiḥ /
babandha yacchikhāpāśaṃ kaiśikī tatra nirmitā // Bhar_20.13 //
saṃrambhāvegabahulairnānācārī samutthitaiḥ /
niyuddhakaraṇaiścitrairutpannārabhaTī tataḥ // Bhar_20.14 //
yāṃ yāṃ devaḥ samācaṣTe kriyāṃ vṛttiṣu saṃsthitām /
tāṃ tadarthānugairjapyeairdruhiṇaḥ pratyapūjayat // Bhar_20.15 //
yadā hatau tāvasurau hariṇā madhukaiTabhau /
tato 'bravīt padmayonirnārāyaṇamarindamam // Bhar_20.16 //
aho vicitrairviṣamaiḥ sphuTaiḥ salalitairapi /
aṅgahāraiḥ kṛtaṃ deva tvayā dānavanāśanam // Bhar_20.17 //
tasmādayaṃ hi lokasya niyuddhasamayakramaḥ /
sarvaśastravimokṣeṣu nyāyasandnyo bhaviṣyati // Bhar_20.18 //
nyāyāśritairaṅgahārairnyāyāccaiva samutthitaiḥ /
yasmādyuddhāni vartante tasmānyāyāḥ prakīrtitāḥ // Bhar_20.19 //
##[##cārīṣu ca samutpanno nānācārīsamāśrayaḥ /
nyāyasandnyaḥ kṛto hyeṣa druhiṇena mahātmanā // Bhar_20.20 //
tato vedeṣu nikṣiptā druhiṇena mahātmanā /
punariṣvastrajāte ca nānācārīsamākule // Bhar_20.21 //
punarnāTyaprayogeṣu nānābhāvasamnvitāḥ /
vṛttisandnyāḥ kṛtā hyetāḥ kāvyabandhasamāśrayāḥ##]## // Bhar_20.22 //
caritairyasya devasya japyaṃ yadyādṛśaṃ kṛtam /
ṛṣibhistādṛśī vṛttiaḥ kṛtā pāThyādisaṃyutā // Bhar_20.23 //
nāTyavedasamutpanā vāgaṅgābhinayātmikā /
mayā kāvyakriayāhetoḥ prakṣiptā druhiṇādnyayā // Bhar_20.24 //
ṛgvedādbhāratī kṣiptā yajurvedācca sāttvatī /
kaiśikī sāmavedācca śeṣā cātharvaṇādapi // Bhar_20.25 //
yā vākpradhānā puruṣaprayojyā
strīvarjitā saṃkṛtapāThyayuktā /
svanāmadheyairbharataiḥ prayuktā
sā bhāratī nāma bhavettu vṛttiḥ // Bhar_20.26 //
bhedāstasyāstu vidnyeyāścatvāro 'ṅgatvamāgatāḥ /
prarocanāmukhaṃ caiva vīthī prahasanaṃ tathā // Bhar_20.27 //
jayābhyudayinī caiva maṅgalyā vijayāvahā /
sarvapāpapraśamanī pūrvaraṅge prarocanā // Bhar_20.28 //
##[##upakṣepeṇa kāvyasya hetuyuktisamāśrayā /
siddhenāmantraṇā yā tu vidnyeyā sā prarocanā##]## // Bhar_20. 29 //
naTī vidūṣako vāpi pāripārśvika eva vā /
sūtradhāreṇa sahitāḥ saṃlāpaṃ yattu kurvate // Bhar_20.30 //
citrairvākyaiḥ svakāryārotthairvītthyaṅgeranyathāpi vā /
āmukhaṃ tattu vidnyeyaṃ budhaiḥ prastāvanāpi vā // Bhar_20.31 //
##[##lakṣaṇaṃ pūrvamuktaṃ tu vītthyāḥ prahasanasya ca /
āmukhāṅgānyato vakṣye yathāvadanupūrvaśaḥ##]## // Bhar_20.32 //
uddhātyakaḥ kathoddhātaḥ prayogātiśayastathā /
pravṛttakāvalagite pañcāṅgānyāmukhasya tu // Bhar_20.33 //
uddhātyakāvalagitalakṣaṇaṃ kathitaṃ mayā /
śeṣāṇāṃ lakṣaṇaṃ viprā vyākhyāsyāmyānupūrvaśaḥ // Bhar_20.34 //
sutradhārasya vākyaṃ vā yatra vākyārthameva vā /
gṛhītāṃ praviśetpātraṃ kathoddhātaḥ sa kīrtitaḥ // Bhar_20.35 //
prayoge tu prayogaṃ tu sūtradhāraḥ prayojayet /
tataśca praviśetpātraṃ prayogātiśayo hi saḥ // Bhar_20.36 //
kālapravṛttimāśritya varṇanā yā prayujyate /
tadāśrayācca pātrasya praveśastatpravṛttakam // Bhar_20.37 //
eṣāmanyatamaṃ śliṣTaṃ yojayitvārthayuktibhiḥ /
##[##tasmādaṅgadvayasyāpi sambhavo na nivāryate // Bhar_20.38 //
pātragranthairasaṃbādha prakuryādāmukhaṃ tataḥ /
evametadbudhairdnyeyamāmukhaṃ vividhāśrayam // Bhar_20.39 //
lakṣaṇaṃ pūrvamuktaṃ tu vīthyāḥ prahasanasya ca /
##[##ityaṣTārdhavikalpā vṛttiriyaṃ bhāratī mayābhihitā /
sāttvatyāstu vidhānaṃ lakṣaṇayuktyā pravakṣyāmi ##]## // Bhar_20.40 //
yā sāttvateneha guṇena yuktā nyāyena vṛttena samanvitā ca /
harṣotkaTā saṃhṛtaśokabhāvā sā sāttvatī nāma bhavettu vṛttiḥ // Bhar_20.41 //
vāgaṅgābhinayavatī sattvotthānavacanaprakaraṇeṣu /
sattvādhikārayuktā vidnyeyā sāttvatī vṛttiḥ // Bhar_20.42 //
vīrādbhutaraudrarasā nirastaśṛṅgārakaruṇanirvedā /
uddhatapuruṣaprāyā parasparādharṣaṇakṛtā ca // Bhar_20.43 //
utthāpakaśca parivartakaśca sallāpakaśca saṃghātyaḥ /
catvāro 'syā bhedā vidnyeyā nāTyakovidaiaḥ // Bhar_20.44 //
ahamapyutthāsyāmi tvaṃ tāvaddarśayātmanaḥ śaktim /
iti saṃgharṣasamutthastajdnyairutthāpako dnyeyaḥ // Bhar_20.45 //
utthānasamārabdhānarthānutsṛjya yo 'rthayogavaśāt /
anyānarthān bhajate sa cāpi parivartako dnyeyaḥ // Bhar_20.46 //
##[##nirdiṣTavastuviṣayaḥ prapañcabaddhastrihāsyasaṃyuktaḥ /
saṃgharṣaviśeṣakṛtastrividhaḥ parivartako dnyeyaḥ##]## // Bhar_20.47 //
sādharṣajo nirādharṣajo 'pi vā rāgavacasaṃyuktaḥ /
sādhikṣepālāpo dnyeyaḥ sallāpakaḥ so 'pi // Bhar_20.48 //
##[##dharmādharmasamutthaṃ yatra bhavedrāgadoṣasaṃyuktam /
sādhikṣepaṃ ca vaco dnyeyaḥ saṃlāpako nāma##]## // Bhar_20.49 //
mantrarthavākyaśaktyā daivavaśādātmadoṣayogādvā /
saṃghātabhedajananastajdnyaiḥ saṃghātyako dnyeyaḥ // Bhar_20.50 //
##[##bahukapaTasaṃśrayāṇāṃ paropaghātāśayaprayuktānām /
kūTānāṃ saṃghāto vidnyeyaḥ kūTasaṃghātyaḥ ##]## // Bhar_20.51 //
ityaṣTārdhavikalpā vṛttiriyaṃ sāttvatī mayābhihitā /
kaiśikyāstvatha lakṣaṇamataḥparaṃ saṃpravakṣyāmi // Bhar_20.52 //
yā ślakṣṇanaipathyaviśeṣacitrā strīsaṃyutā yā bahunṛttagītā /
kāmopabhogaprabhavopacārā tāṃ kaiśikīṃ vṛttimudāharanti // Bhar_20.53 //
##[##bahuvadyanṛttagītā śṛṅgārābhinayacitranaipathyā /
mālyālaṅkārayuktā praśastaveṣā ca kāntā ca // Bhar_20.54 //
citrapadavākyabandhairalaṅkṛtā hasitaruditaroṣādaiḥ /
strīpuruṣakāmayuktā vidnyeyā kaiśikīvṛttiḥ##]## // Bhar_20.55 //
narma ca narmasphuñjo narmasphoTo 'tha narmagarbhaśca /
kaiśikyāścatvāro bhedā hyete samākhyātāḥ // Bhar_20.56 //
āsthāpitaśṛṅgāraṃ viśuddhakaraṇaṃ nivṛttavīrarasam /
hāsyapravacanabahulaṃ narma trividhaṃ vijānīyāt // Bhar_20.57 //
īrṣyākrodhaprāyaṃ sopālambhakaraṇānuviddhaṃ ca /
ātmopakṣepakṛtaṃ savipralambhaṃ smṛtaṃ narma // Bhar_20.58 //
navasaṅgamasambhogo ratisamudayaveṣavākyasaṃyuktaḥ /
dnyeyo narmasphuñjo hyavasānabhayātmakaścaiva // Bhar_20.59 //
vividhānāṃ bhavānāṃ lavairlavairbhūṣito bahuviśeṣaiḥ /
asamagrākṣiptaraso narmasphoTastu vidnyeyaḥ // Bhar_20.60 //
vidnyānarūpaśobhā dhanādibhirnāyako gaṇairyatra /
pracchanāṃ vyavaharte karyavaṣānnarmagarbho 'sau // Bhar_20.61 //
##[##pūrvasthitau vipadyeta nāyako yatra cāparastiṣThet /
tamapīha narmagarbhaṃ vidyānnāTyaprayogeṣu ##]## // Bhar_20.62 //
ityaṣTārśavikalpā vṛttiriyaṃ kaiśikī mayābhihitā /
ata ūrdhvamuddhatarasāmarabhaTiṃ sampravakṣyyami // Bhar_20.63 //
ārabhaTaprāyaguṇā tathaiva bahukapaTavañcanopetā /
dambhānṛtavacanavatī tvārabhaTī nāma vidnyeyā // Bhar_20.64 //
##[##āvapātāplulaṅgitāni cchedyāni māyākṛtamindrajālam /
citrāṇī yuddhāni ca yatra nityaṃ tāṃ tādṛśīmārabhaTīṃ vadanti // Bhar_20.65 //
śāḍguṇyasamārbdhā haThātisandhānavidravopetā /
lābhālābhārthakṛtā vidnyeyā vṛttirārabhaTī // Bhar_20.66 //
saṃkṣiptakāvapatau vastūtthāpanamathāpi saṃpheTaḥ /
ete hyasyā bhedā lakṣaṇameṣaṃ pravakṣyāmi // Bhar_20.67 //
anvarthaśilpayukto bahupustotthānacitranepathyaḥ /
saṃkṣiptavastu viṣayo dnyeyaḥ saṃkṣiptakao nāma // Bhar_20.68 //
bhayaharṣasamutthānaṃ vidravavinipātasambhramācaraṇam /
kṣiprapraveśanirgamamavapātamimaṃ vijānīyāt // Bhar_20.69 //
sarvarasasamāsakṛtaṃ savidravvvidravāśrayaṃ vvapi /
nāTyaṃ vibhāvyate yattadvastūtthāpanaṃ dnyeyam // Bhar_20.70 //
saṃrambhasaṃprayukto bahuyuddhakapaTanirbhedaḥ /
śastrapraharabahulaḥ sampheTo nāma vidnyeyaḥ // Bhar_20.71 //
evametā budhairdnyeyā vṛttayo nāTyasaṃśrayā /
rasaprayogamāsāṃ ca kīrtyamānaṃ nibodhata // Bhar_20.72 //
hāsyaśṛṅgarabahulā kaiśikī paricakṣitā /
sattvatī cāpi vidnyeyā vīrādbhutaśamāśrayāḥ // Bhar_20.73 //
raudre bhayānake caiva vidnyeyārabhaTī budhaiḥ /
bībhatse karuṇe caiva bhāratī saṃprakīrtitā // Bhar_20.74 //
##[## na hyekarasajaṃ kavyaṃ kiñcidasti prayogataḥ /
bhāvo vāpi raso vāpi pravṛttirvṛttireva vā // Bhar_20.75 //
sarveṣāṃ samavetānāṃ yasya rūpaṃ bhavedbahu /
sa mantavyo rasa sthāyi śeṣāḥ sañcāriṇaḥ smṛtāḥ##]## // Bhar_20.76 //
vṛtyanta eśo 'bhinayo mayokto vāgaṅgasattvaprabhavo yathāvad /
āhāryamevābhinayaṃ prayoge vakṣyāmi nepathyakṛtaṃ tu bhūyaḥ // Bhar_20.77 //

iti bhāratīye nāṭyaśāstre vṛttivikalpanaṃ nāma viṃśo 'dhyāyaḥ


********************************************************************

Natyasastra adhyaya 21

śrīr astu
bharatamunipraṇītaṃ nāTyaśāstram
atha ekaviṃśo 'dhyāyaḥ /
āhāryābhinayaṃ viprā vyākhyāsyāmyanupūrvaśaḥ /
ysmāt prayogaḥ sarvo 'yamāhāryābhinaye sthitaḥ // Bhar_21.1 //
nānāvasthā prakṛtaya pūrvaṃ naipathyasādhitāḥ /
aṅgādibhirabhivyaktimupagacchantyayatnataḥ // Bhar_21.2 //
āhāryābhinayo nāma dnyeyo nepathyajo vidhiḥ /
tatra kāryaḥ prayatnastu nāTyasya śubhamicchatā // Bhar_21.3 //
##[##tasminyatnastu kartavyo naipathye siddhimicchatā /
nāTyasyeha tvalaṅkāro naipathyaṃ yatprakīrtitam //##]## // Bhar_21.4 //
caturvidhaṃ tu nepathyaṃ pusto 'laṅkāra eva ca /
tathāṅkaracanā caiva dnyeyaṃ sajjīvameva ca // Bhar_21.5 //
pustastu trividho dnyeyo nānārūpapramāṇataḥ /
sandhimo vyājimaścaiva veṣTimaśca prakīrtitaḥ // Bhar_21.6 //
kiliñjacarmavastrādyairyadrūpaṃ kriyate budhaiḥ /
sandhimo nāma vidnyeyaḥ pusto nāTakasaṃsśrayaḥ // Bhar_21.7 //
vyājimo nāma vidnyeayo yantreṇa kriyate tu yaḥ /
veṣTyate caiva yadrupaṃ veṣTimaḥ sa tu sandnyitaḥ // Bhar_21.8 //
śailayānavimānāni carmavarmadhvajā nagāḥ /
ye kriyante hi nāTye tu sa pusta iti sandnyitaḥ // Bhar_21.9 //
alaṅkārastu vidnyeyo mālyābharaṇavāsasām /
nānāvidhaḥ samāyogo 'pyaṅgopāṅgavidhiḥ smṛtaḥ // Bhar_21.10 //
veṣTimaṃ vitataṃ caiva saṃghātyaṃ granthimaṃ tathā /
prālambitaṃ tathā caiva mālyaṃ pañcavidhaṃ smṛtam // Bhar_21.11 //
caturvidhaṃ tu vidnyeyaṃ nāTye hyābharaṇaṃ budhaiḥ /
āvedhyaṃ bandhanīyaṃ ca kṣepyamāropyameva ca // Bhar_21.12 //
āvedhyaṃ kuṇḍalādīha yatsyācchravaṇabhūṣaṇam /
āropyaṃ hemasūtrādi hārāśca vividhāśrayāḥ // Bhar_21.13 //
śroṇīsūtrāṅgade muktābandhanīyāni sarvadā /
prakṣepya nūpuraṃ vidyādvastrābharaṇameva ca // Bhar_21.14 //
bhūṣaṇānāṃ vikalpaṃ hi puruṣastrīsamāśrayam /
nāvidhaṃ pravakṣyāmi deśajātisamudbhavam // Bhar_21.15 //
cūḍāmaṇiḥ samukuTaḥ śiraso bhūṣaṇaṃ smṛtam /
kuṇḍalaṃ mocakaṃ kīlā karṇābharaṇamiṣyate // Bhar_21.16 //
muktāvalī harṣakaṃ ca sūtrakaṃ kaṇThabhūṣaṇam /
vetikāṅgulimudrā ca syādaṅgulivibhūṣaṇam // Bhar_21.17 //
hastalī valayaṃ caiva bāhunālīvibhūṣaṇam /
rucakaścūlikā kāryā maṇibandhavibhūṣaṇam // Bhar_21.18 //
keyūre aṅgade caiva kūrparoparibhūṣaṇe /
trisaraścaiva hāraśca tathā vakṣovibhūṣaṇam // Bhar_21.19 //
vyālambamauktiko hāro mālā caivāṅgabhūṣaṇam /
talakaṃ sūtrakaṃ caiva bhavetkaTivibhūṣaṇam // Bhar_21.20 //
ayaṃ puruṣaniryogaḥ kāryastvābharaṇāśrayaḥ /
devānāṃ pārthivānāṃ ca punarvakṣyāmi yoṣitām // Bhar_21.21 //
śikhāpāśaṃ śikhāvyālaṃ piṇḍīpatraṃ tathaiva ca /
cūḍāmaṇirmakarikā muktājālagavākṣikam // Bhar_21.22 //
śiraso bhūṣaṇaṃ caiva vicitraṃ śīrṣajolakam /
kaṇḍakaṃ śikhipatraṃ ca veṇīpucchaḥ sadorakaḥ // Bhar_21.23 //
lalāTatilakaṃ caiva nānāśilpaprayojitam /
bhrūgucchoparigucchaśca kusumānukṛtistathā // Bhar_21.24 //
karṇikā karṇavalayaṃ tathā syātpatrakarṇikā /
kuṇḍalaṃ karṇamudrā ca karṇotkīlakameva ca // Bhar_21.25 //
nānāratnavicitrāṇi dantapatrāṇi caiva hi /
karṇayorbhūṣaṇaṃ hyetatkarṇapūrastathaiva ca // Bhar_21.26 //
tilakāḥ patralekhāśca bhavedgaṇḍavibhūṣaṇam /
trivaṇī caiva vidnyeyaṃ bhavedvakṣovibhūṣaṇam // Bhar_21.27 //
netrayorañjanaṃ dnyeyamadharasya ca rañjanam /
dantānāṃ vividho rāgaścaturṇāṃ śuklatāpi vā // Bhar_21.28 //
rāgāntaravikalpo 'tha śobhanenādhikojvalaḥ /
mugdhānāṃ sundarīṇāṃ ca muktābhāsitaśobhanāḥ // Bhar_21.29 //
suraktā vāpi dantā syuḥḥ padmapallavarañjanāḥ /
aśmarāgoddyotitaḥ syādadharaḥ pallavaprabhaḥ // Bhar_21.30 //
vilāsaśca bhavettāsāṃ savibhrāntanirīkṣitam /
muktāvalī vyālapaṅktirmañjarī ratnamālikā // Bhar_21.31 //
ratnāvalī sūtrakaṃ ca dnyeyaṃ kaṇThavibhūṣaṇam /
dvisarastrisaraścaiva catussarakameva ca // Bhar_21.32 //
tathā śṛṅkhalikā caiva bhavetkaṇThavibhūṣaṇam /
aṅgadaṃ valayaṃ caiva bāhumūlavibhūṣaṇam // Bhar_21.33 //
nānāśilpakṛtāścaiva hārā vakṣovibhūṣaṇam /
maṇijālāvanaddhaṃ ca bhavet stanavibhūṣaṇam // Bhar_21.34 //
kharjūrakaṃ socchitikaṃ bāhunālīvibhūṣaṇam /
kalāpī kaTakaṃ śaṅkho hastapatraṃ sapūrakam // Bhar_21.35 //
mudrāṅgulīyakaṃ caiva hyaṅgulīnāṃ vibhūṣaṇam /
muktājālāḍhyatalakaṃ mekhalā kāñcikāpi vā // Bhar_21.36 //
raśanā ca kalāpaśca bhavecchroṇīvibhūṣaṇam /
ekayaṣTirbhavetkāñcī mekhalā tvaṣTayaṣTikā // Bhar_21.37 //
dviraṣTayaṣTi raśanā kalāpaḥ pañcaviṃśakaḥ /
dvātriṃśacca catuḥṣaṣTiḥ śatamaṣTottaraṃ tathā // Bhar_21.38 //
muktāhārā bhavantyete devapārthivayoṣitām /
nūpuraḥ kiṅkiṇīkāśca ghaṇTikā ratnajālakam // Bhar_21.39 //
saghoṣe kaTake caiva gulphoparivibhūṣāṇam /
jaṅghayoḥ pādapatraṃ syādaṅgulīṣvaṅgulīyakam // Bhar_21.40 //
aṅguṣThatilakāścaiva pādayośca vibhūṣaṇam /
tathālaktakarāgaśca nānābhaktiniveśitaḥ // Bhar_21.41 //
aśokapalāvacchāyaḥ syāt svābhāvika eva ca /
etadvibhūṣaṇaṃ nāryā ākeśādānakhādapi // Bhar_21.42 //
yathābhavarasāvasthaṃ vidnyeyaṃ dvijasattamāḥ /
āgamaśca pramāṇaṃ ca rūpanirvarṇanaṃ tathā // Bhar_21.43 //
viśvakarmamatātkāryaṃ subuddhyāpi prayoktṛbhiḥ /
na hi śakyaṃ suvarṇena muktābhirmaṇibhistathā // Bhar_21.44 //
svādhīnamiti rucyaiva kartumaṅgasya bhūṣaṇam /
vibhāgato 'bhiprayuktamaṅgaśobhākaraṃ bhavet // Bhar_21.45 //
yathā sthānāntaragataṃ bhūṣaṇaṃ ratnasaṃyutam /
na tu nāTyaprayogeṣu kartavyaṃ bhūṣaṇaṃ guru // Bhar_21.46 //
khedaṃ janayate taddhi savyāyataviceṣTanāt /
gurubhāvāvasannasya svedo mūrchā ca jāyate // Bhar_21.47 //
gurvābharaṇasanno hi ceṣTāṃ na kurute punaḥ /
tasmāttanutvacakṛtaṃ sauvarṇaṃ bhūṣaṇaṃ bhavet // Bhar_21.48 //
ratnavajjatubaddhaṃ vā na khedajananaṃ bhavet /
svecchayā bhūṣaṇavidhirdivyānāmupadiśyate // Bhar_21.49 //
yatnabhāvaviniṣpannaṃ mānuṣāṇāṃ vibhūṣaṇam /
##[##veṣTitaṃ vitataṃ caiva saṃghātyaṃ grathimaṃ tatha // Bhar_21.50 //
lambaśobhi tathā caiva mālyaṃ pañcavidhaṃ smṛtam /
ācchādanaṃ bahuvidhaṃ nānāpattanasaṃbhavam // Bhar_21.51 //
tajdnyeyaṃ triprakāraṃ tu śuddhaṃ raktaṃ vicitritam##]## /
divyānāṃ bhūṣaṇavidhirya eṣa parikīrtitaḥ // Bhar_21.52 //
mānuṣāṇāṃ tu kartavyo nānādeśasamāśrayaḥ /
bhūṣaṇaiścāpi veṣaiśca nānāvasthāsamāśrayaiḥ // Bhar_21.53 //
divyāṅganānāṃ kartavyā vibhaktiḥ svasvabhūmijā /
vidyādharīṇāṃ yakṣīṇāmapsaronāgayoṣitām // Bhar_21.54 //
ṛṣidaivatakanyānāṃ veṣairnānātvamiṣyate /
tathā ca siddhagandharvarākṣasāsurayoṣitām // Bhar_21.55 //
divyānāṃ naranārīṇāṃ tathaiva ca śikhaṇḍakam /
śikhāpuTaśikhaṇḍaṃ tu muktābhūyiṣThabhūṣaṇam // Bhar_21.56 //
vidyādharīṇāṃ kartavyaḥ śuddho veṣaparicchadaḥ /
yakṣiṇyo 'psaraścaiva karyā ratnavibhūṣaṇāḥ // Bhar_21.57 //
samastānāṃ bhavedveṣo yakṣīṇā kevalaṃ śikhā /
divyanāmiva kartavyaṃ nāgastrīṇāṃ vibhūṣaṇam // Bhar_21.58 //
muktāmaṇilatāprāyāḥ phaṇāstāsāṃ tu kevalāḥ /
kāryaṃ tu munikanyānāmekaveṇīdharaṃ śiraḥ // Bhar_21.59 //
na cāpi vibhūṣaṇavidhistāsāṃ veṣo vanocitaḥ /
muktāmarakataprāyaṃ maṇḍanaṃ siddhayoṣitām // Bhar_21.60 //
tāsāṃ tu caiva kartavyaṃ pītavastraparicchadam /
padmarāgamaṇiprāyaṃ gandharvīṇāṃ vibhūṣaṇam // Bhar_21.61 //
vīṇāhastaśca kartavyaḥ kausumbhavasanastathā /
indranīlaistu kartavyaṃ rākṣasīṇāṃ vibhūṣaṇam // Bhar_21.62 //
sitadaṃṣTrā ca kartavyā kṛṣṇavastraparicchadam /
vaiḍūryamuktābharaṇāḥ kartavyā surayoṣitām // Bhar_21.63 //
śukapiñchanibhaiarvastraiḥ kāryastāsāṃ paricchadaḥ /
puṣyarāgaistu maṇibhiḥ kvacidvaiḍūryabhūṣitaiḥ // Bhar_21.64 //
divyavānaranārīṇāṃ kāryo nīlaparicchadaḥ /
evaṃ śṛṅgāriṇaḥ kāryā veṣā divyāṅganāśrayāḥ // Bhar_21.65 //
avasthāntamāsādya śuddhāḥ kāryāḥ punastathā /
mānuṣīṇāṃ tu kartavyā nānādeśasamudbhavāḥ // Bhar_21.66 //
veṣābharaṇasaṃyogān gadatastānnibodhata /
āvantyayuvatīnāṃ tu śirassālakakuntalam // Bhar_21.67 //
gauḍīyānāmalakaprāyaṃ saśikhāpāśaveṇikam /
ābhīrayuvatīnāṃ tu dviveṇīdhara eva tu // Bhar_21.68 //
śiraḥ parigamaḥ kāryo nīlaprāyamathāmbaram /
tathā pūrvotarastrīṇāṃ samunnaddhaśikhaṇḍakam // Bhar_21.69 //
ākeśācchādanaṃ tāsāṃ deśakarmaṇi kīrtitam /
tathaiva dakṣiṇastrīṇāṃ kāryamullekhyasaṃśrayam // Bhar_21.70 //
kumbhībandhakasaṃyuktaṃ tathāvartalalāTikam /
##[##gaṇikānāṃ tu kartavyamicchāvicchitti maṇḍanam##]## // Bhar_21.71 //
deśajātividhānena śeṣāṇāmapi kārayet /
veṣaṃ tathā cābharaṇaṃ kṣurakarma paricchadam // Bhar_21.72 //
##[##āgamaṃ cāpi naipathye nāTyasyaivaṃ prayojayet##]## /
adeśayukto veṣo hi na śobhāṃ janayiṣyati // Bhar_21.73 //
mekhalorasi baddhā tu hāsyaṃ samupapādayet /
tathā proṣitakāntāsu vyasanābhihatāsu ca // Bhar_21.74 //
veṣo vai malinaḥ kārya ekaveṇīdharaṃ śiraḥ /
vipralambhe tu nāryāstu śuddho veṣo bhavediha // Bhar_21.75 //
nātyābharaṇasaṃyukto na cāpi mṛjayānvitaḥ /
evaṃ strīṇāṃ bhavedveṣo deśāvasthāsamudbhavaḥ // Bhar_21.76 //
puruṣāṇāṃ punaścaiva veṣānvakṣyāmi tattvataḥ /
tatrāṅkaracanā pūrvaṃ kartavyā nāTyayoktṛbhiḥ // Bhar_21.77 //
tataḥ paraṃ prayoktavyā veṣā deśasamudbhavāḥ /
sito nīlaśca pītaśca caturtho rakta eva ca // Bhar_21.78 //
ete svabhāvajā varṇā yaiḥ kāryaṃ tvaṅgavartanam /
saṃyogajāḥ punaścānye upavarṇā bhavanti hi // Bhar_21.79 //
tānahaṃ sampravakṣyāmi yathākāryaṃ prayoktṛbhiḥ /
sitanīlasamāyoge kāraṇḍava iti smṛtaḥ // Bhar_21.80 //
sitapītasāmāyogātpāṇḍuvarṇaḥ prakīrtitaḥ /
sitiaraktasamāyoge padmavarṇaḥ prakīrtitaḥ // Bhar_21.81 //
pītanīlasamāyogāddharito nāma jāyate /
nīlaraktasamāyogātkaṣāyo nāma jāyate // Bhar_21.82 //
raktapītasamāyogādgauravarṇa iti smṛtaḥ /
ete saṃyogajā varṇā hyupavarṇāstathāpare // Bhar_21.83 //
tricaturvarṇasaṃyuktā bahavaḥ saṃprakīrtitāḥ /
balastho yo bhavedvarṇastasya bhāgo bhavettataḥ // Bhar_21.84 //
durbalasya ca bhāgau dvau nīlaṃ muktvā pradāpayet /
nīlasyaiko bhavedbhāagaścatvāro 'nye tu varṇake // Bhar_21.85 //
balavānsarvavarṇānāṃ nīla eva prakīrtitaḥ /
evaṃ varṇavidhiṃ dnyātvā nānāsaṃyogasaṃśrayam // Bhar_21.86 //
tataḥ kuryādyathāyogamaṅgānāṃ vartanaṃ budhaḥ /
vartanacchādanaṃ rūpaṃ svaveṣaparivarjitam // Bhar_21.87 //
nāTyadharmapravṛttaṃ tu dnyeyaṃ tatprakṛtisthitam /
svavarṇamātmanaśchādyaṃ varṇakairveṣasaṃśrayaiḥ // Bhar_21.88 //
ākṛtistasya kartavyā yasya prakṛtirāsthitā /
yathā jantuḥ svabhāvaṃ svaṃ parityajyānyadaihikam // Bhar_21.89 //
tatsvabhāvaṃ hi bhajate dehāntaramupāśritaḥ /
veṣeṇa varṇakaiścaiva cchāditaḥ puruṣastathā // Bhar_21.90 //
parabhāvaṃ prakurute yasya veṣaṃ samāśritaḥ /
devadānavagandharvayakṣarākṣasapannagāḥ // Bhar_21.91 //
prāṇisandnyāḥ smṛtā hyete jīvabandhāśca ye 'pare /
##[##strībhāvāḥ parvatāḥ nadyaḥ samudrā vāhanāni ca // Bhar_21.92 //
nānāśastrāṇyapi tathā vidnyeyāḥ prāṇisandnyayā##]## /
śailaprāsādayantrāṇi carmavarmadhvajāstathā // Bhar_21.93 //
nānāpraharaṇādyāśca te 'prāṇina iti smṛtāḥ /
athavā kāraṇopetā bhavantyete śarīriṇaḥ // Bhar_21.94 //
veṣabhāṣāśrayopetā nāTyadharmamavekṣya tu /
varṇānāṃ tu vidhiṃ dnyātvā vayaḥ prakṛtimeva ca // Bhar_21.95 //
kuryādaṅgasya racanāṃ deśajātivayaḥśritatām /
devā gaurāstu vidnyeyā yakṣāścāpsarastathā // Bhar_21.96 //
rudrārkadruhiṇaskandāstapanīyaprabhāḥ smṛtāḥ /
somo bṛhaspatiḥ śukro varuṇastārakāgaṇāḥ // Bhar_21.97 //
samudrahimavadgaṅgāḥ śvetā hi syurbalastathā /
raktamaṅgārakaṃ vidyāt pītau budhahutāśanau // Bhar_21.98 //
nārāyaṇo naraścaiva śyāmo nāgaśca vāsukiḥ /
daityāśca dānavāścaiva rākṣasā guhyakā nagāḥ // Bhar_21.99 //
piśācā jalamākāśamasitāni tu varṇataḥ /
bhavanti ṣaTsu dvīpeṣu puruṣaścaiva varṇataḥ // Bhar_21.100 //
kartavyā nāTyayogena niṣTaptakanakaprabhāḥ /
jāmbūdvīpasya varṣe tu nānāvarṇāśrayā narāḥ // Bhar_21.101 //
uttarāṃstu kurustyaktvā te cāpi kanakaprabhāḥ /
bhadrāśvapuruṣāḥ śvetāḥ kartavyā varṇatastathā // Bhar_21.102 //
ketumāle narā nīlā gaurāḥ śeṣeṣu kīrtitāḥ /
nānāvarṇāḥ smṛtā bhūtā gandharvā yakṣapannagāḥ // Bhar_21.103 //
vidyādharāstathā caiva pitarastu samā narāḥ /
punaśca bhārate varṣe tāṃstānvarṇānnibodhata // Bhar_21.104 //
rājānaḥ padmavarṇāstu gaurāḥ śyāmāstathaiva ca /
ye cāpi sukhino martyā gaurā kāryāstu vaiḥ budhaiḥ // Bhar_21.105 //
kukarmiṇo grahagrastāḥ vyādhitāstapasi sthitāḥ /
āyastakarmiṇaścaiva hyasitāśca kujātayaḥ // Bhar_21.106 //
ṛṣyayaścaiva kartavyā nityaṃ tu badaraprabhāḥ /
tapaḥsthitāśca ṛṣayo nityāmevāsitā budhaiḥ // Bhar_21.107 //
kāraṇavyapadeśena tathā cātmecchayā punaḥ /
varṇastatra prakartavyo deśajativaśānugaḥ // Bhar_21.108 //
deśaṃ karma ca jātiṃ ca pṛthivyuddeśasaṃśrayam /
vidnyāya vartanā kāryā puruṣāṇāṃ prayogataḥ // Bhar_21.109 //
kirātabarbarāndhrāśca draviḍāḥ kāśikosalāḥ /
pulindā dākṣiṇātyāśca prāyeṇa tvasitāḥ smṛtāḥ // Bhar_21.110 //
śakāśca yavanāścaiva pahlavā vāhlikāśca ye /
prāyeṇa gaurāḥ kartavyā uttarā ye śritā diśam // Bhar_21.111 //
pāñcālāḥ śaurasenāśca māhiṣāścauḍramāgadhāḥ /
aṅgā vaṅgāḥ kaliṅgāśca śyāmāḥ kāryāstu varṇataḥ // Bhar_21.112 //
brāhmaṇāḥ kṣatriyāścaiva gaurāḥ kāryāstathaiva hi /
vaiśyāḥ śūdrāstathā caiva śyāmāḥ kāryāstu varṇataḥ // Bhar_21.113 //
evaṃ kṛtvā yathānyāyaṃ mukhāṅgopāṅgavartanām /
śmaśrukarma prayuñjīta deśakālavayo 'nugam // Bhar_21.114 //
śuddhaṃ vicitraṃ śyāmaṃ ca tathā romaśameva ca /
bhaveccaturvidhaṃ śmaśru nānāvasthāntarātmakam // Bhar_21.115 //
śuddhaṃ tu liṅgināṃ kāryaṃ tathāmātyapurodhasām /
madhyasthā ye ca puruṣā ye ca dīkṣāṃ samāśritāḥ // Bhar_21.116 //
divyā ye puruṣāḥ kecitsiddhavidyādharādayaḥ /
pārthivāśca kumārāśca ye ca rājopajīvinaḥ // Bhar_21.117 //
śṛṅgāriṇaśca ye martyā yauvanonmādinaśca ye /
teṣāṃ vicitraṃ kartavyaṃ śmaśru nāTyaprayoktṛbhiḥ // Bhar_21.118 //
anistīrṇapratidnyānāṃ duḥkhitānāṃ tapasvinām /
vyasanābhihatānāṃ ca śyāmaṃ śmaśru prayojayet // Bhar_21.119 //
ṛṣīṇāṃ tāpasānāṃ ca ye ca dīrghavratā narāḥ /
tathā ca cīrabaddhānāṃ romaśaṃ śmaśru kīrtitam // Bhar_21.120 //
evaṃ nānāprakāraṃ tu śmaśru kāryaṃ prayoktṛbhiḥ /
ata ūrdhvaṃ pravakṣyāmi veṣānnānāprayogajān // Bhar_21.121 //
śuddho vicitro malinastrividho veṣa ucyate /
teṣāṃ niyogaṃ vakṣyāmi yathāvadanupūrvaśaḥ // Bhar_21.122 //
devābhigamane caiva maṅgale niyamasthite /
tithinakṣatrayoge ca vivāhakaraṇe tathā // Bhar_21.123 //
dharmapravṛttaṃ yatkarma striyo vā puruṣasya vā /
veṣasteṣāṃ bhavecchuddho ye ca prāyatnikā narāḥ // Bhar_21.124 //
devadānavayakṣāṇāṃ gandharvoragarakṣasām /
nṛpāṇāṃ karkaśānāṃ ca citro veṣa udāhṛtaḥ // Bhar_21.125 //
vṛddhānāṃ brāhmaṇānāṃ ca śreṣThyamātyapurodhasām /
vaṇijāṃ kāñcukīyānāṃ tathā caiva tapasvinām // Bhar_21.126 //
viprakṣetriyavaiśyānāṃ sthānīyā ye ca mānavāḥ /
śuddho vastravidhisteṣāṃ kartavyo nāTakāśrayaḥ // Bhar_21.127 //
unmattānāṃ pramattānāmadhvagānāṃ tathaiva ca /
vyasanopahatānāṃ ca malino veṣa ucyate // Bhar_21.128 //
śuddharaktavicitrāṇi vāsāṃsyūrdhvāmbarāṇi ca /
yojayennāTyatattvadnyo veṣayoḥ śuddhacitrayoḥ // Bhar_21.129 //
kuryādveṣe tu maline malinaṃ tu vicakṣaṇaḥ /
muninirgranthaśākyeṣu yatipāśupateṣu ca // Bhar_21.130 //
vratānugastu kartavyo veṣo lokasvabhāvataḥ /
cīravalkalacarmāṇi tāpasānāṃ tu yojayet // Bhar_21.131 //
parivāṇmuniṣkyānāṃ vāsaḥ kāṣāyamiṣyate /
nānācitrāṇi vāsāṃsi kuryātpāśupateṣvatha // Bhar_21.132 //
kujātayaśca ye proktāsteṣāṃ caiva yathārhataḥ /
antaḥpurapraveśe ca viniyuktā hi ye narāḥ // Bhar_21.133 //
kāṣāyakañcukapaTāḥ kāryāste 'pi yathāvidhi /
avasthānatarataścaiva nṛṇāṃ veṣo bhavedatha // Bhar_21.134 //
veṣaḥ sāṃgrāmikaścaiva śūrāṇāṃ saṃprakīrtitaḥ /
vicitraśastrakavaco baddhatūṇo dhanurdharaḥ // Bhar_21.135 //
citro veṣastu kartavyo nṛpāṇāṃ nityameva ca /
kevalastu bhavecchuddho nakṣatrotpātamaṅgale // Bhar_21.136 //
evameṣa bhavedveṣo deśajātivayo 'nugaḥ /
uttamādhamamadhyānāṃ strīṇāṃ nṛṇāmathāpi ca // Bhar_21.137 //
evaṃ vastravidhiḥ kāryaḥ prayoge nāTakāśraye /
nānāvasthāṃ samāsādya śubhāśubhakṛtastathā // Bhar_21.138 //
tathā pratiśiraścāpi kartavyaṃ nāTakāśrayam /
divyānāṃ mānuṣāṇāṃ ca deśajātivayaḥśritam // Bhar_21.139 //
pārśvāgatā mastakinastathā caiva kirīTinaḥ /
trividho mukuTo dnyeyo divyapārthivasaṃśritaḥ // Bhar_21.140 //
devagandharvayakṣāṇāṃ pannagānāṃ sarakṣasām /
kartavyā naikavihiata mukuTāḥ pārśvamaulayaḥ // Bhar_21.141 //
uttamā ye ca divyānāṃ te ca kāryāḥ kirīTinaḥ /
madhyamā maulinaścaiva kaniṣThāḥ ṣirṣamaulinaḥ // Bhar_21.142 //
narādhipānāṃ kartavyā mastake mukuTā budhaiḥ /
vidyādharāṇāṃ ca siddhānāṃ cāraṇānāṃ tathaiva ca // Bhar_21.143 //
granthimatkeśamukuTāḥ kartavyāstu prayoktṛbhiḥ /
rākṣodānavadaityānāṃ piṅgakeśekṣaṇāni hi // Bhar_21.144 //
haricchśmaśrūṇi ca tathā mukuTāsyāni kārayet /
uttamaścāpi ye tatra te kāryāḥ pārśvamaulinaḥ // Bhar_21.145 //
kasmāttu mukuTāḥ sṛṣTāḥ prayoge divypārthive /
keśānāṃ chedanaṃ dṛṣTaṃ vedavāde yathāśruti // Bhar_21.146 //
bhadrīkṛtasya vā yadnye śirasaśchādanecchayā /
keśānāmapyadīrghatvātsmṛtaṃ mukuTadhāraṇam // Bhar_21.147 //
senāpateḥ punaścāpi yuvarājasya caiva hi /
yojayedardhamukuTaṃ mahāmātrāśca ye narāḥ // Bhar_21.148 //
amātyānāṃ kañcukināṃ tathā śreṣThipurodhasām /
veṣTanābaddhapaTTāni pratiśīrṣāṇi kārayet // Bhar_21.149 //
piśāconmattabhūtānāṃ sādhakānāṃ tapasvinām /
anistīrṇapratidnyānāṃ lambakeśaṃ bhavecchiraḥ // Bhar_21.150 //
śākyaśrotriyanirgranthaparivrāḍdīkṣiteṣu ca /
śiromuṇḍaṃ tu kartavyaṃ yadnyadīkṣānviteṣu ca // Bhar_21.151 //
tathā vratānugaṃ caiva śeṣānāṃ liṅgināṃ śiraḥ /
muṇḍaṃ vā kuñcitaṃ vāpi lambakeśamathāpi vā // Bhar_21.152 //
dhūrtānāṃ caiva kartavyaṃ ye ca rātryupajīvinaḥ /
śṛṅgāracittāḥ puruṣāsteṣāṃ kuñcitamūrdhajāḥ // Bhar_21.153 //
bālānāmapi kartavyaṃ triśikhaṇḍavibhūṣitam /
jaTāmakuTabaddhaṃ ca munīnāṃ tu bhavecchiraḥ // Bhar_21.154 //
ceTānāmapi kartavyaṃ triśikhaṃ muṇḍameva vā /
vidūṣakasya khalatiḥ syātkākapadameva vā // Bhar_21.155 //
śeeṣāṇāmarthayogena deśajātisamāśrayam /
śiraḥ prayoktṛbhiḥ kāryaṃ nānāvasthāntarāśrayam // Bhar_21.156 //
bhūṣaṇairvarṇakairvastrairmālyaiścaiva yathāvidhi /
evaṃ nānāprakāraistu buddhyā veṣānprakalpayet // Bhar_21.157 //
pūrvaṃ tu prakṛtiṃ sthāpya prayogaguṇasaṃbhavām /
strīṇāṃ vā puruṣāṇāṃ vāpyavasthāṃ prāpya tādṛśīm // Bhar_21.158 //
sarve bhāvāśca divyānāṃ kāryā mānuṣasaṃśrayāḥ /
teṣāṃ cānimiṣatvādi naiva kāryaṃ prayoktṛbhiḥ // Bhar_21.159 //
iha bhāvarasāścaiva dṛṣTibhiḥ saṃpratiṣThitāḥ /
dṛṣTyaiva sthāpito hyarthaḥ paścādaṅgairvibhāvyate // Bhar_21.160 //
evaṃ dnyeeyāṅgaracanā nānāprakṛtisaṃbhavā /
sajīva iti yaḥ proktastasya vakṣyāmi lakṣaṇam // Bhar_21.161 //
yaḥ prāṇināṃ praveśo vai sajīva iti sandnyitaḥ /
catuṣpado 'tha dvipadastathā caivāpadaḥ smṛtaḥ // Bhar_21.162 //
uragānapadān vidyād dvipadānkhagamānuṣān /
grāmyā āraṇyāḥ paśavo vidnyeyāḥ syuścatuṣpadāḥ // Bhar_21.163 //
ye te tu yaddhasaṃpheTairuparodhaistathaiva ca /
nānāpraharaṇopetāḥ prayojyā nāTake budhaiḥ // Bhar_21.164 //
āyudhāni ca kāryāṇi puruṣāṇāṃ pramāṇataḥ /
tānyahaṃ vartayiṣyāmi yathāpustapramāṇataḥ // Bhar_21.165 //
bhiṇḍirdvādaśatālaḥ syāddaśa kunto bhavedatha /
aṣTau śataghnī śūlaṃ ca tomaraḥ śaktireva vā // Bhar_21.166 //
aṣTau tālā dhanurdnyeyamāyāmo 'sya dvihastakaḥ /
śaro gadā ca vajrā ca catustālaṃ vidhīyate // Bhar_21.167 //
aṅgulāni tvasiḥ kāryaścatvāriṃśatpramāṇataḥ /
dvādaśāṅgulakaṃ cakraṃ tato 'rdhaṃ prāsa iṣyate // Bhar_21.168 //
prāsavatpaTTasaṃ vidyāddaṇḍaścaiva tu viṃśatiḥ /
viṃśatiḥ kaṇayaścaiva hyaṅgulāni pramāṇataḥ // Bhar_21.169 //
śoḍaṣāṅgulavistīrṇaṃ sabalaṃ saṃpraghaṇTikam /
triṃśadaṅgulimānena kartavyaṃ kheTakaṃ budhaiḥ // Bhar_21.170 //
jarjaro daṇḍakāṣThaṃ ca tathaiva pratiśīrṣakam /
chatraṃ cāmaraṃ caiva dhvajo śṛṅgāra eva ca // Bhar_21.171 //
yatkiñcinmānuṣe loke dravyaṃ puṃsāṃ prayojakam /
yaccopakaraṇaṃ sarve nāTye tatsaṃprakīrtitam // Bhar_21.172 //
yadyasya viṣayaprāptaṃ tenohyaṃ tasya lakṣaṇam /
jarjare daṇḍakāṣThe ca saṃpravakṣyāmi lakṣaṇam // Bhar_21.173 //
māhendrā vai dhvajāJ proktā lakṣaṇairviśvakarmaṇā /
eṣānyatamaṃ kuryājjarjaraṃ dārukarmataḥ // Bhar_21.174 //
athavā vṛkṣayoniḥ syātpraroho vāpi jarjaraḥ /
veṇureva bhavecchreṣThastasya vakṣyāmi lakṣaṇam // Bhar_21.175 //
śvetabhūmyāāaṃ tu yo jātaḥ puṣyanakṣatrajastathā /
saṃgrāhyo vai bhavedveṇurjarjarārthe prayatnataḥ // Bhar_21.176 //
pramāṇamaṅgulānāṃ tu śatamaṣTottara<ṃ bhavet /
pañcaparvā caturgranthistālamātrastathaiva ca // Bhar_21.177 //
sthūlagranthirna kartavyo na śākhī na ca kīTavān /
na kṛmikṣataparvā ca na hīnaścānyaveṇubhiḥ // Bhar_21.178 //
madhusarpissarṣapāktaṃ mālyadhūpapuraskṛtam /
upāsya vidhivadveṇuṃ gṛhṇiyājjarjaraṃ prati // Bhar_21.179 //
yo vidhiryaḥ kramaścaiva māhebdre tu dhvaje smṛtaḥ /
sa jarjarasya kartavyaḥ puṣyaveṇusamāśrayaḥ // Bhar_21.180 //
bhavedyo dīrghaparvā tu tanupatrastathaiva ca /
parvāgrataṇḍulaścaiva puṣyaveṇuḥ sa kīrtitaḥ // Bhar_21.181 //
vidhireṣa mayā prokto jarjarasya pramāṇataJḥ /
ata ūrdhvaṃ pravakṣyāmi daṇḍakāṣThasya lakṣaṇam // Bhar_21.182 //
kapitthabilvavaṃśebhyo daṇḍakāṣThaṃ bhavedatha /
vakraṃ caiva hi kartavyaṃ tribhāge lakṣaṇānvitam // Bhar_21.183 //
kīTairnopahataṃ yacca vyādhinā na ca pīḍitam /
mandaśākhaṃ bhavedyacca daṇḍakāṣThaṃ tu tadbhavet // Bhar_21.184 //
yastvebhirlakṣaṇairhīnaṃ daṇḍakāṣThaṃ sajarjaram /
kārayetsa tvapacayaṃ mahāntaṃ prāpnuyād{}dhruvam // Bhar_21.185 //
atha śīrṣavibhāgārthaṃ ghaTī kāryā prayatnataḥ /
svapramāṇavinirdiṣTā dvātriṃśatyaṅgulāni vai // Bhar_21.186 //
bilvamadhyena kartavyā ghaTī sirasamāśrayā /
svinnena bilvakalkena draveṇa ca samanvitā // Bhar_21.187 //
bhasmanā vā tuṣairvāpi kārayetpratiśīrṣakam /
saṃchādya tu tato vastrairbilvadugdhairghaTāśrayaiḥ // Bhar_21.188 //
bilvakalkena cīraṃ tu digdhvā saṃyojayedghaTīm /
na sthūlāṃ nānatāṃ tanvīṃ dīrghāṃ naiva ca kārayet // Bhar_21.189 //
tasyāmātapaśuṣkāyāṃ suśuṣkāyāmathāpi vā /
chedyaṃ budhāḥ prakurvanti vidhidṛṣTena karmaṇā // Bhar_21.190 //
sutīkṣṇena tu śastreṇa ardhārdhaṃ pravibhajya ca /
svapramāṇavinirdiṣTaṃ lalāTakṛtakoṇakam // Bhar_21.191 //
ardhāṅgulaṃ lalāTaṃ tu kāryaṃ chedyaṃ ṣaḍaṅgulam /
ardhārdhamaṅgulaṃ chedyaṃ kaTayordvyaṅgulaṃ bhavet // Bhar_21.192 //
kaTānte karṇanālasya chedyaṃ dvyadhikamaṅgulam /
tryaṅgulaṃ karṇavivaraṃ tathā syācchedyameva hi // Bhar_21.193 //
tataścaivāvaTuḥ kāryā susamā dvādaśāṅgulā /
ghaTyāṃ hyetatsadā cchedye vidhānaṃ vihitaṃ mayā // Bhar_21.194 //
tasyoparigatā kāryā mukuTā bahuśilpajāḥ /
nānāratnapraticchannā bahurūpopaśobhitāḥ // Bhar_21.194 //
tathopakaraṇānīha nāTyayogakṛtāni vai /
bahuprakārayuktāni kurvīta prakṛtiṃ prati // Bhar_21.196 //
yatkiñcidasmin loke tu carācarasamanvite /
vihitaṃ karma śilpaṃ vā tattūpakaraṇaṃ smṛtam // Bhar_21.197 //
yadyasya viṣayaṃ prāptaṃ tattadevābhigacchati /
nāstantaḥ puruṣāṇāṃ hi nāTyopakaraṇāśraye // Bhar_21.198 //
yadyenotpāditaṃ karma śilpayogakriyāpi vā /
tasya tena kṛtā sṛṣTiḥ pramāṇaṃ lakṣaṇaṃ tathā // Bhar_21.199 //
yā kāṣThayantrabhūyiṣThā kṛtā sṛṣTirmahātmanā /
na sāsmākaṃ nāTyayoge kasmātkhedāvahā hi sā // Bhar_21.200 //
yaddravyaṃ jīvaloke tu nānālakṣaṇalakṣitam /
tasyānukṛtisaṃsthānaṃ nāTyoopakaraṇaṃ bhavet // Bhar_21.201 //
prāsādagṛhayānāni nānāpraharaṇāni ca /
na śakyaṃ tāni vai kartuṃ yathoktānīha lakṣaṇaiḥ // Bhar_21.202 //
lokadharmī bhavettvanyā nāTyadharmī tathāparā /
svabhāvo lokadharmī tu vibhāvo nāTyameva hi // Bhar_21.203 //
āyasaṃ na tu kartavyaṃ na ca sāramayaṃ tathā /
nāTyopakaraṇaṃ tajdnyairgurukhedakara< bhavet // Bhar_21.204 //
kāṣThacarmasu vastrṣu jatuveṇudaleṣu ca /
nāTyopakaraṇānīha laghukarmāṇi kārayet // Bhar_21.205 //
carmavarmadhvajāḥ śailāḥ prāsādā devatāgṛhāḥ /
hayavāraṇayānāni vimānāni gṛhāṇi ca // Bhar_21.206 //
pūrvaṃ veṇudalaiḥ kṛtvā kṛtīrbhāvasamāśrayāḥ /
tataḥ suraṅgairacchādya vastraiḥ sārūpyamānayet // Bhar_21.207 //
athavā yadi vastrāṇāmasānnidhyaṃ bhavediha /
tālīyairvā kiliñjairvā ślakṣṇairvastrakriyā bhavet // Bhar_21.208 //
tathā praharaṇāni syustṛṇaveṇudalādibhiḥ /
jantubhāṇḍakriyābhiśca nānārūpāṇi nāTake // Bhar_21.209 //
pratipādaṃ pratiśiraḥ pratihastaṃ pratitvacam /
tṛṇaiḥ kiliñjairbhāṇḍairvā sārūpyāṇi tu kārayet // Bhar_21.210 //
yadyasya sadṛśaṃ rūpaṃ sārūpyaguṇasaṃbhavam /
mṛṇmayaṃ tattu kṛtsnaṃ tu nānārūpaṃ tu kārayet // Bhar_21.211 //
bhāṇḍavastramadhūcchiṣTairlākṣayābhradalena ca /
nāgāste vividhāḥ kāryā hyatasīśaṇabilvajaiḥ // Bhar_21.212 //
nānākusumajātīśca phalāni vividhāni ca /
bhāṇḍavastramadhūcchiṣTairlākṣayā vāpi kārayet // Bhar_21.213 //
bhāṇḍavastramadhūcchiṣTaistāmrapatraistathaiva ca /
samyak{}ca nīlīrāgeṇāpyabhrapatreṇa caiva hi // Bhar_21.214 //
rañjitenābhrapatreṇa maṇīścaiva prakārayet /
upāśrayamathāpyeṣaṃ śulbavaṅgena kārayet // Bhar_21.215 //
vividhā mukuTā divā pūrvaṃ ye gaditā mayā /
te 'bhrapatrojvalāḥ kāryā maṇīvyālopaśobhitāḥ // Bhar_21.216 //
na śāstraprabhavaṃ karma teṣāṃ hi samudāhṛtam /
ācāryabuddhyā kartavyamūhāpohaprayojitam // Bhar_21.217 //
eṣa martyakriyāyogo bhaviṣyatkalpito mayā /
kasmādalpabalatvaṃ hi manuṣyeṣu bhaviṣyati // Bhar_21.218 //
martyānāmapi no śakyā vibhāvāḥ sarvakāñcanāḥ /
neṣTāḥ suvarṇaratnaistu mukuTā bhūṣaṇāni vā // Bhar_21.219 //
yuddhe niyuddhe nṛtte vā vṛṣTivyāpārakarmaṇi /
gurubhāvāvasannasya svedo mūrchā ca jāyate // Bhar_21.220 //
svedamūrchāklamārtasya prayogastu vinaśyati /
prāṇātyayaḥ kadācicca bhavedvyāyataceṣTayā // Bhar_21.221 //
tasmāttāmramayaiḥ patrairabhrakai rañjitairapi /
bheṇḍairapi madhūcchiṣṭaiḥ kāryāṇyābharaṇāni tu // Bhar_21.222 //
evaṃ lokopacāreṇa svabuddhivibhavena ca /
nāṭyopakaraṇānīha budhaḥ samyak prayojayet // Bhar_21.223 //
na bhedyaṃ naiva ca cchedyaṃ na prahartavyameva ca /
raṅge praharaṇaiḥ kāryaṃ sandnyāmātraṃ tu kārayet // Bhar_21.224 //
athavā yogaśikṣābhirvidyāmāyākṛtena vā /
śastramokṣaḥ prakartavyo raṅgamadhye prayoktṛbhiḥ // Bhar_21.225 //
evaṃ nānāprakāraistu āyudhābharaṇāni ca /
noktāni yāni ca mayā lokād grāhyāṇi tānyapi // Bhar_21.226 //
āhāryābhinayo hyeṣa mayā proktaḥ samāsataḥ /
ata ūrdhvaṃ pravakṣyāmi sāmānyābhinayaṃ prati // Bhar_21.227 //

iti bhāratīye nāṭyaśāstre āhāryābhinayo nāmaikaviṃśo 'dhyāyaḥ /


********************************************************************


Natyasastra adhyaya 22

śrīr astu
bharatamunipraṇītaṃ nāTyaśāstram
atha dvāviṃśo 'dhyāyaḥ /
sāmānyābhinayo nāma dnyeyo vāgaṅgasattvajaḥ /
tatra kāryaḥ prayatnastu nāTyaṃ sattve pratiṣThitam // Bhar_22.1 //
sattvātirikto 'bhinayo jyeṣTha ityabhidhīyate /
samasattvo bhavenmadhyaḥ satvahīno 'dhamaḥ smṛtaḥ // Bhar_22.2 //
avyaktarūpaṃ sattvaṃ hi vidnyeyaṃ bhāvasaṃśrayam /
yathāsthānarasopetaṃ romāñcāsrādibhirguṇaiḥ // Bhar_22.3 //
alaṅkārāstu nāTyadnyairdnyeyā bhāvarasāśrayāḥ /
yauvane 'bhyadhikāḥ strīṇā vikārā vaktragātrajāḥ // Bhar_22.4 //
ādau trayo 'ṅgajasteṣāṃ daśa svābhāvikāḥ pare /
ayatnajāḥ punaḥ sapta rasabhāvopabṛṃhitāḥ // Bhar_22.5 //
dehātmakaṃ bhavetsattvaṃ sattvādbhāvaḥ samutthitaḥ /
bhāvātsamutthito hāvo hāvāddhelā samutthitā // Bhar_22.6 //
helā hāvaśca bhāvaśca parasparasamutthitāḥ /
sattvabhede bhavantyete śarīre prakṛtisthitāḥ // Bhar_22.7 //
vāgaṅgamukharāgaiśca sattvenābhinayena ca /
kaverantargataṃ bhāvaṃ bhāvayanbhāva ucyate // Bhar_22.8 //
##[##bhāvasyātikṛtaṃ sattvaṃ vyatiriktaṃ svayoniṣu /
naikāvasthāntarakṛtaṃ bhāvaṃ tamiha nirdiśet##]## // Bhar_22.9 //
tatrākṣibhrūvikārāḍhyaḥ śṛṅgārākārasūcakaḥ /
sagrīvārecako dnyeyo hāvaḥ sthitasamutthitaḥ // Bhar_22.10 //
yo vai hāvaḥ sa evaiṣā śṛṅgārarasasaṃbhavā /
samākhyātā budhairhelā lalitābhinayātmikā // Bhar_22.11 //
līlā vilāso vicchittirvibhramaḥ kilikiñcitam /
moTTāyitaṃ kuTTimitaṃ bibboko lalitaṃ tathā // Bhar_22.12 //
vihṛtaṃ ceti vidnyeyā daśa strīṇāṃ svabhāvajāḥ /
punareṣāṃ svarūpāṇi pravakṣyāmi pṛthakpṛthak // Bhar_22.13 //
vāgaṅgālaṅkāraiḥ śiṣTaiḥ prītiprayojitairmadhuraiḥ /
iṣTajanasyānukṛtirlīlā dnyeyā prayogadnyaiḥ // Bhar_22.14 //
sthānāsanagamanānāṃ hastabhrūnetrakarmaṇāṃ caiva /
utpadyate viśeṣo yaḥ śliṣTaḥ sa tu vilāsaḥ syāt // Bhar_22.15 //
mālyācchādanabhūṣaṇa vilepanānāmanādaranyāsaḥ /
svalpo 'pi parāṃ śobhāṃ janayati yasmāttu vicchitiḥ // Bhar_22.16 //
vividhānāmarthānāṃ vāgaṅgāhāryasattvānām /
madarāgaharṣajanito vyatyāso vibhramo dnyeyaḥ // Bhar_22.17 //
smitaruditahasitabhayaharṣagarvaduḥkhaśramābhilāṣāṇām /
saṅkarakaraṇaṃ harṣādasakṛt kilikiñcitaṃ dnyeyam // Bhar_22.18 //
iṣTajanasya kathāyāṃ līlāhelādidarśane vāpi /
tadbhāvabhāvanākṛtamuktaṃ moTTāyitaṃ nāma // Bhar_22.19 //
keśastanadharādigrahaṇādatiharṣasaṃbhramotpannam /
kuTTamitaṃ vidnyeayaṃ sukhamapi duḥkhopacāreṇa // Bhar_22.20 //
iṣTānāṃ bhāvānāṃ prāptāvabhimānagarvasaṃbhūtaḥ /
strīṇāmanādarakṛto bibboko nāma vidnyeyaḥ // Bhar_22.21 //
hastapādāṅgavinyāso bhrūnetroṣThaprayojitaḥ /
saukumāryādbhavedyastu lalitaṃ tatprakīrtitam // Bhar_22.22 //
##[##karacaraṇāṅganyāsaḥ sabhrūnetroṣThasaṃprayuktastu /
sukumāravidhānena strībhiuritīdaṃ smṛtaṃ lalitam##]## // Bhar_22.23 //
vākyānāṃ prītiyuktānāṃ prāptānāṃ yadabhāṣaṇam /
vyājātsvabhāvato vāpi vihṛtaṃ nāma tadbhavet // Bhar_22.24 //
##[##prāptānāmapi vacasāṃ kriyate yadabhāṣaṇaṃ hriyā strībhiḥ /
vyājātsvabhāvato vāpyetatsamudāhṛtaṃ vihṛtam##]## // Bhar_22.25 //
śobhā kāntiśca dīptiśca tathā mādhuryameva ca /
dhairyaṃ prāgalbhyamaudāryamityete syurayatnajāḥ // Bhar_22.26 //
rūpayauvanalāvaṇyairupabhogopabṛṃhitaiḥ /
alaṅkaraṇamaṅgānāṃ śobheti parikīrtitā // Bhar_22.27 //
vidnyeyā ca tathā kāntiḥ śobhaivāpūrṇamanmathā /
kāntirevātivistīrṇā dīptirityabhidhīyate // Bhar_22.28 //
sarvāvasthāviśeṣeṣu dīpteṣu laliteṣu ca /
anulbaṇatvaṃ ceṣTāyā mādhuryamiti sandnyitam // Bhar_22.29 //
cāpalenānupahatā sarvārtheṣvavikatthanā /
svābhāvikī cittavṛttirdhairyamityabhidhīyate // Bhar_22.30 //
prayoganissādhvasatā prāgalbhyaṃ samudāhṛtam /
audāryaṃ praśrayaḥ proktaḥ sarvāvasthānugo budhaiḥ // Bhar_22.31 //
sukumāre bhavantyete prayoge lalitātmike /
vilāsalalite hitvā dīpte 'pyete bhavanti hi // Bhar_22.32 //
śobhā vilāso mādhuryaṃ sthairyaṃ gāmbhīryameva ca /
lalitaudāryatejāṃsi sattvabhedāstu pauruṣāḥ // Bhar_22.33 //
dākṣyaṃ śauryamathotsāho nīcārtheṣu jugupsanam /
uttamaiśca guṇaiḥ spardhā yataḥ śobheti sā smṛtā // Bhar_22.34 //
dhīrasaṃcāriṇī dṛṣTirgatirgovṛṣabhāñcitā /
smitapūrvamathālāpo vilāsa iti kīrtitaḥ // Bhar_22.35 //
abhyāsatkaraṇānāṃ tu śliṣTatvaṃ yatra jāyate /
mahatsvapi vikāreṣu tanmādhuryamiti smṛtam // Bhar_22.36 //
dharrmārthakāmasaṃyuktācchubhāśubhasamutthitāt /
vyavasāyādacalanaṃ sthairyamityabhisandnyitam // Bhar_22.37 //
yasya prabhāvādākārā harṣakrodhabhayādiṣu /
bhāveṣu nopalakṣyante tadgāmbhīryamiti smṛtam // Bhar_22.38 //
abuddhipūrvakaṃ yattu nirvikārasvabhājam /
śṛṅgārākāraceṣTatvaṃ lalitaṃ tadudāhṛtam // Bhar_22.39 //
dānamabhyupapattiśca tathā ca priyabhāṣaṇam /
svajane ca pare vāpi tadaudāryaṃ prakīrtitam // Bhar_22.40 //
adhikṣepāvamānādeḥ prayuktasya pareṇa yat /
prāṇatyaye 'pyasahanaṃ tattejaḥ samudāhṛtam // Bhar_22.41 //
sattvajo 'bhinayoḥ pūrvaṃ mayā proktao dvijottamāḥ /
śārīraṃ cāpyābhinayaṃ vyākhyāsyāmyanupūrvaśaḥ // Bhar_22.42 //
ṣaḍātmakastu śārīro vākyaṃ sūcāṅkurastathā /
śākhā nāTyāyitaṃ caiva nivṛttyaṅkura eva ca // Bhar_22.43 //
nānārasārthayuktairvṛttanibandhaiḥ kṛtaḥ sacūrṇapadaiḥ /
prākṛtasaṃskṛtapāTho vākyābhinayo budhairdnyeyaḥ // Bhar_22.44 //
vākyartho vākyaṃ vā sattvāṅgaiḥ sūcyate yadā pūrvam /
paścādvākyābhinayaḥ sūcetyabhisandnyitā sā tu // Bhar_22.45 //
hṛdayastho nirvacanairaṅgābhinayaḥ kṛto nipuṇasādhyaḥ /
sūcaivotpattikṛto vidnyeyastvaṅkurābhinayaḥ // Bhar_22.46 //
yattu śiromukhajaṅghorupāṇipādairyathākramaṃ kriyate /
śākhādarśanamārgaḥ śākhābhinayaḥ sa vidnyeyaḥ // Bhar_22.47 //
nāTyāyitamupacārairyaḥ kriyate 'bhinayasūcayā nāTye /
kālaprakarṣahetoḥ praveśakaiḥ saṃgamo yāvat // Bhar_22.48 //
sthāne dhruvāsvabhinayo yaḥ kriyate harṣaśokaroṣādyaiḥ /
bhāvarasasaṃprayuktairdnyeyaṃ nāTyāyitaṃ tadapi // Bhar_22.49 //
yatrānyoktaṃ vākyaṃ sūcābhinayena yojayedanyaḥ /
tatsaṃbandhārthakathaṃ bhavennivṛttyaṅkuraḥ so 'tha // Bhar_22.50 //
eteṣāṃ tu bhavenmārgo yathābhāvarasānvitaḥ /
kāvyavastuṣu nirdiṣTo dvādaśābhinayātmakaḥ // Bhar_22.51 //
ālāpaśca pralāpaśca vilāpaḥ syāttathaiva ca /
anulāpo 'tha saṃlāpastvapalāpastathaiva ca // Bhar_22.52 //
sandeśāścātideśaśca nirdeśaḥ syāttathāparaḥ /
upadeśo 'padeśaśca vyapadeśaśca kīrtitaḥ // Bhar_22.53 //
ābhāṣaṇaṃ tu yadvākyamālāpo nāma sa smṛtaḥ /
anarthakaṃ vaco yattu pralāpaḥ sa tu kīrtitaḥ // Bhar_22.54 //
karuṇaprabhavo yastu vilāpaḥ sa tu kīrtitaḥ /
bahuśo 'bhihitaṃ vākyamanulāpa iti smṛtaḥ // Bhar_22.55 //
uktipratyuktisaṃyuktaḥ saṃlāpa iti kīrtitaḥ /
pūrvoktasyānyathāvādo hyapalāpa iti smṛtaḥ // Bhar_22.56 //
tadidaṃ vacanaṃ brūhītyeṣa sandeśa ucyate /
yattvayoktaṃ mayoktaṃ tatso 'tideśa iti smṛtaḥ // Bhar_22.57 //
sa eṣo 'haṃ bravīmīti nirdeśa iti kīrtitaḥ /
vyājāntareṇa kathanaṃ vyapadeśa ihocyate // Bhar_22.58 //
idaṃ kuru gṛhāṇeti hyupadeśaḥ prakīrtitaḥ /
anyārthakathanaṃ yat syāt so 'padeśaḥ prakīrtitaḥ // Bhar_22.59 //
ete mārgāstu vidnyeyāḥ sarvābhinayayojakāḥ /
saptaprakārameteṣāṃ punarvakṣyāmi lakṣaṇam // Bhar_22.60 //
pratyakṣaśca parokṣaśca tathā kālakṛtāstrayaḥ /
ātmasthaśca parasthaśca prakārāḥ sapta eva tu // Bhar_22.61 //
eṣā bravīmi nāhaṃ bho vadāmīti ca yadvacaḥ /
pratyakṣaśca parokṣaśca vartamānaśca tadbhavet // Bhar_22.62 //
ahaṃ karomi gacchāmi vadāmi vacanaṃ tava /
ātmastho vartamānaśca pratyakṣaścaiva sa smṛtaḥ // Bhar_22.63 //
kariṣyāmi gamiṣyāmi vadiṣyāmīti yadvacaḥ /
ātmasthaśca parokṣaśca bhaviṣyatkāla eva ca // Bhar_22.64 //
hatā jitā ca bhagnāśca mayā sarve dviṣadgaṇāḥ /
ātmasthaśca parokṣaśca vṛttakālaśca sa smṛtaḥ // Bhar_22.65 //
##[##tvayā hata jitāśceti yo vadennāTyakarmaṇi /
parokṣaśca parasthaśca vṛttakālastathaiva ca // Bhar_22.66 //
eṣa bravīmi kurute gacchatītyādi yadvacaḥ /
parastho vartamānaśca ##(##pratyakṣaśca##)## bhavettathā // Bhar_22.67 //
sa gacchati karotīti vacanaṃ yadutāhṛtam /
parasthaṃ vartamānaṃ ca parokṣaṃ caiva tadbhavet // Bhar_22.68 //
kariṣyanti gamiṣyanti vadiṣyantīti yadvacaḥ /
parasthameṣyatkālaṃ ca parokṣaṃ caiva tadbhavet##]## // Bhar_22.69 //
hastamantarataḥ kṛtvā yadvadennāTyakarmaṇi /
ātmasthaṃ hṛdayasthaṃ ca parokṣaṃ caiva tanmatam // Bhar_22.70 //
pareṣāmātmanaścaiva kālasya ca viśeṣaṇāt /
saptaprakārasyāsyaiva bhedā dnyeyā anekadhā // Bhar_22.71 //
ete prayogā vidnyeyā mārgābhinayayojitāḥ /
eteṣviha viniṣpanno vividho 'bhinayo bhavet // Bhar_22.72 //
śiro hastakaTīvakṣojaṅghorukaraṇeṣu tu /
samaḥ karmavibhāgo yaḥ sāmānyābhinayastu saḥ // Bhar_22.73 //
lalitairhastasaṃcārastathā mṛdvaṅgaceṣTitaiḥ /
abhineyastu nāTyadnyai rasabhāvasamanvitaiḥ // Bhar_22.74 //
anuddhatamasaṃbhrāntamanāviddhāṅgaceṣTitam /
layatālakalāpātapramāṇaniyatātmakam // Bhar_22.75 //
suvibhaktapadālāpamaniṣThuramakāhalam /
yadīdṛśaṃ bhavennāTyaṃ dnyeyamābhyantaraṃ tu tat // Bhar_22.76 //
etadeva viparyastaṃ svacchandagaticeṣTitam /
anibaddhagītavādyaṃ nāTyaṃ bāhyamiti smṛtam // Bhar_22.77 //
lakṣaṇābhyantaratvāddhi tadābhyantaramiṣyate /
śāstrabāhyaṃ bhavedyattu tadbāhyamiti bhaṇyate // Bhar_22.78 //
anena lakṣyate yasmāt prayogaḥ karma caiva hi /
tasmāllakṣaṇametaddhi nāTye 'smin saṃprayojitam // Bhar_22.79 //
anācāryoṣitā ye ca ye ca śāstrabahiṣkṛtāḥ /
bāhyaṃ prayuñjate te tu adnyātvācāryakīṃ kriyām // Bhar_22.80 //
śabdaṃ sparśaṃ ca rūpaṃ ca rasaṃ gandhaṃ tathaiva ca /
indriyānīindriyārthāṃśca bhāvairabhinayedbudhaḥ // Bhar_22.81 //
kṛtvā sācīkṛtāṃ dṛṣTiṃ śiraḥ pārśvanataṃ tathā /
tarjanī karṇadeśe ca budhaḥ śabdaṃ vinirdiśet // Bhar_22.82 //
kiñcidākuñcite netre kṛtvā bhrūkṣepameva ca /
tathāṃ 'sagaṇḍayoḥ sparśāt sparśamevaṃ vinirdiśet // Bhar_22.83 //
kṛtvā patākau mūrdhasthau kiṃcitpracalitānanaḥ /
nirvarṇayantyā dṛṣTyā ca rūpaṃ tvabhinayed budhaḥ // Bhar_22.84 //
kiñcidākuñcite netre kṛtvotphullāṃ ca nāsikām /
ekocchvāsena ceṣTau tu rasagandhau vinirdiśet // Bhar_22.85 //
pañcānāmindriyārthānāṃ bhāvā hyete 'nubhāvinaḥ /
śrotratvaṅnetrajihvānāṃ ghrāṇasya ca tathaiva hi // Bhar_22.86 //
indriyārthāḥ samanaso bhavanti hyanubhāvinaḥ /
na vetti hyamanāḥ kiṃcidviṣayaṃ pañcadhāgatam // Bhar_22.87 //
manasastrividho bhāvo vidnyeyo 'bhinaye budhaiḥ /
iṣTastathā hyaniṣTaśca madhyasthaśca tathaiva hi // Bhar_22.88 //
prahlādanena gātrasya tathā pulakitena ca /
vadanasya vikāsena kuryādiṣTanidarśanam // Bhar_22.89 //
iṣTe śabde tathā rūpe sparśe gandhe tathā rase /
indriyairmanasā prāptaiḥ saumukhyaṃ saṃpradarśayet // Bhar_22.90 //
parāvṛttena śirasā netranāsāvikarṣaṇaiḥ /
cakṣuṣaścāpradānena hyaniṣTamabhinirdiśet // Bhar_22.91 //
nātihṛṣTena manasā na cātyarthajugupsayā /
madhyasthanaiva bhāvena madhyasthamabhinirdiśet // Bhar_22.92 //
tenedaṃ tasya vāpīdaṃ sa evaṃ prakaroti vā /
parokṣābhinayo yastu madhyastha iti sa smṛtaḥ // Bhar_22.93 //
ātmānubhāvī yo 'rthaḥ syādātmastha iti sa smṛtaḥ /
parārthavarṇanā yatra parasthaḥ sa tu sandnyitaḥ // Bhar_22.94 //
prāyeṇa sarvabhāvānāṃ kāmānniṣpattiriṣyate /
sa cecchāguṇasampanno bahudhā parikalpitaḥ // Bhar_22.95 //
dharmakāmo 'rthakāmaśca mokṣakāmastathaiva ca /
strīpuṃsayostu yogo yaḥ sa tu kāma iti smṛtaḥ // Bhar_22.96 //
sarvasyaiva hi lokasya sukhaduḥkhanibarhaṇaḥ /
bhūyiṣThaṃ dṛṣyate kāmaḥ sa sukhaṃ vyasaneṣvapi // Bhar_22.97 //
yaḥ strīpuruṣasaṃyogo ratisaṃbhogakārakaḥ /
sa śṛṅgāra iti dnyeya upacārakṛtaḥ śubhaḥ // Bhar_22.98 //
bhūyiṣThameva loko 'yaṃ sukhamicchati sarvadā /
sukhasya hi striyo mūlaṃ nānā śīlāścā tāḥ punaḥ // Bhar_22.99 //
devadānavagandharvarakṣonāgapatatriṇām /
piśācayakṣavyālānāṃ naravānarahastinām // Bhar_22.100 //
mṛgamīnoṣTramakarakharasūkaravājinām /
mahīṣājagavādīnāṃ tulyaśīlāḥ striyaḥ smṛtāḥ // Bhar_22.101 //
snigdhairaṅgairupāṅgaiśca sthirā mandanimeṣiṇi /
arogā dīptyupetā ca dānasattvārjavānvitā // Bhar_22.102 //
alpasvedā samaratā svalpabhuk suratapriyā /
gandhapuṣparatā hṛdyā devaśīlāṅganā smṛtā // Bhar_22.103 //
adharmaśāThyābhiratā sthirakrodhātiniṣThurā /
madyamāṃsapriayā nityaṃ kopanā cātimāninī // Bhar_22.104 //
capalā cātilubdhā ca paruṣā kalahapriyā /
īrṣyāśīlā calasnehā cāsuraṃ śīlamāśritā // Bhar_22.105 //
krīḍāparā cārunetrā nakhadantaiḥ supuṣpitaiḥ /
sva~ṅgī ca sthirabhāṣī ca mandāpatyā ratipriyā // Bhar_22.106 //
gīte vādye ca nṛtte ca ratā hṛṣTā mṛjāvatī /
gandharvasattvā vidnyeyā snigdhatvakkeśalocanā // Bhar_22.107 //
bṛhadvyāyatasarvāṅgī raktavistīrṇalocanā /
khararomā divāsvapnaniratātyuccabhāṣiṇī // Bhar_22.108 //
nakhadantakṣatakarī krodherṣyākalahapriyā /
niśāvihāraśīlā ca rākṣasaṃ śīlamāśritā // Bhar_22.109 //
tīkṣṇanāsāgradaśanā sutanustāmralocanā /
nīlotpalasavarṇā ca svapnaśīlātikopanā // Bhar_22.110 //
tiryaggatiścalārambhā bahuśvāsātimāninī /
gandhamālyāsavaratānāgasattvāṅganā smṛtā // Bhar_22.111 //
atyantavyāvṛtāsyā ca tīkṣṇaśīlā saritpriyā /
surāsavakṣīraratā bahvapatyā phalapriyā // Bhar_22.112 //
nityaṃ śvasanaśīlāca tathodyānavanapriyā /
capalā bahuvākchīghrā śākunaṃ sattvamāśritā // Bhar_22.113 //
ūnādhikāṅgulikarā rātrau niṣkuTacāriṇi /
bālodvejanaśīlā ca piśunā kliṣTabhāṣiṇi // Bhar_22.114 //
surate kutsitācārā romaśāṅgī mahāsvanā /
piśācasattvā vidnyeyā madyamāṃsabalipriyā // Bhar_22.115 //
svapnaprasvedanāṅgī ca sthiraśayyāsanapriyā /
medhāvinī buddhimatī madyagandhāmiṣapriyā // Bhar_22.116,,
ciradṛṣTeṣu harṣaṃ ca kṛtadnyatvādupaiti sā /
adīrghaśāyinī caiva yakṣaśīlāṅganā smṛtā // Bhar_22.117 //
tulyamānāvamānā yā paruṣatvak kharasvarā /
śaThānṛtoddhatakathā vyālasattvā ca piṅgadṛk // Bhar_22.118 //
vibhaktāṅgī kṛtadnyā ca gurudevadvijapriyā /
dharmakāmārthaniratā hyahaṅkāāaravivarjitā /
suhṛtpriyā suśīlā ca mānuṣaṃ sattvamāśritā // Bhar_22.120 //
saṃhatālpatanurhṛṣTā piṅgaromā chalapriyā /
pragalbhā capalā tīkṣṇā vṛkṣārāmavanapriyā // Bhar_22.121 //
svalpamapyupakāraṃ tu nityaṃ yā bahumanyate /
prasahyaratiśīlā ca vānaraṃ sattvamāśritā // Bhar_22.122 //
mahāhanulalāTā ca śarīropacayānvitā /
piṅgākṣī romaśāṅgī ca gandhamālyāsavapriyā // Bhar_22.123 //
kopanā sthiracittā ca jalodyānavanapriyā /
madhurābhiratā caiva hastisattvā prakīrtitā // Bhar_22.124 //
svalpodarī bhagnanāsā tanujaṅghā vanapriyā /
calavīstīrṇanayanā capalā śīghragāminī // Bhar_22.125 //
divātrāsaparā nityaṃ gītavādyaratipriyā /
nivāsasthiracittā ca mṛgasattvā prakīrtitā // Bhar_22.126 //
dīrghapīnonnatoraskā calā nātinimeṣiṇī /
bahubhṛtyā bahusutā matsyasattvā jalapriyā // Bhar_22.127 //
lamboṣThī svedabahulā kiñcidvikaTagāminī /
kṛśodarī puṣpaphalalavaṇāmlakaTupriyā // Bhar_22.128 //
udbandhakaTipārśvā ca kharaniṣThurabhāṣiṇī /
atyunnatakaTīgrīvā uṣTrasattvāTavīpriyā // Bhar_22.129 //
sthūlaśīrṣāñcitagrīvā dāritāsyā mahasvanā /
dnyeyā makarasattvā ca krūrā matsyaguṇairyutā // Bhar_22.130 //
sthūlajihvoṣThadaśanā rūkṣatvakkaTubhāṣiṇī /
ratiyuddhakarī dhṛṣTā nakhadantakṣatapriyā // Bhar_22.131 //
sapatnīdveṣiṇī dakṣā capalā śīghragāminī /
sarogā bahvapatyā ca kharasattvā prakīrtitā // Bhar_22.132 //
dīrghapṛṣThodaramukhī romaśālī balānvitā /
susaṃkṣiptalalāTā ca kandamūlaphalapriyā // Bhar_22.133 //
kṛṣṇā daṃṣTotkaTamukhī hrasvodaraśiroruhā /
hīnācārā bahvapatyā saukaraṃ sattvamāśritā // Bhar_22.134 //
sthirā vibhaktapārśvorukaTīpṛṣThaśirodharā /
subhagā dānaśīlā ca ṛjusthūlaśiroruhā // Bhar_22.135 //
kṛśā cañcalacittā ca snigdhavākchīghragāminī /
kāmakrodhaparā caiva hayasattvāṅganā smṛtā // Bhar_22.136 //
sthūlapṛṣThākṣidaśanā tanupārśvodarā sthirā /
hariromāñcitā raudrī lokadviṣTā ratipriyā // Bhar_22.137 //
kiñcidunnatavaktrā ca jalakrīḍāvanapriyā /
bṛhallalāTā suśroṇī māhiṣaṃ sattvamāśritā // Bhar_22.138 //
kṛśā tanubhujoraskā niṣTabdhasthiralocanā /
saṃkṣiptapāṇipādā ca sūkṣmaromasamācitā // Bhar_22.139 //
bhayaśīlā jalodvignā bahvapatyā vanapriyā /
cañcalā śīghragamanā hyajasattvā~ṅganā smṛtā // Bhar_22.140 //
udbandhagātranayanā vijṛmbhaṇaparāyaṇā /
dīrghālpavadanā svalpapāṇipādavibhūṣitā // Bhar_22.141 //
uccaḥsvanā svalpanidrā krodhanā sukṛtapriyā /
hīnācārā kṛtadnyā ca śvaśīlā parikīrtitā // Bhar_22.142 //
pṛthupīnoonnataśroṇī tanujaṅghāa suhṛtpriyā /
saṃkṣiptapāṇipādā ca dṛḍhārambhā prajāhitā // Bhar_22.143 //
pitṛdevārcanaratā satyaśaucagurupriyā /
sthirā parikleśasahā gavāṃ sattvaṃ samāśritā // Bhar_22.144 //
nānāśīlāḥ striyo dnyeyāḥ svaṃ svaṃ sattvaṃ samāśritāḥ /
vidnyāya ca yathāsattvamupaseveta tāḥ punaḥ // Bhar_22.145 //
upacāro yathāsattvaṃ strīṇāmalpo 'pi harṣadaḥ /
mahānapyanyathāyukto naiva tuṣTikaro bhavet // Bhar_22.146 //
yathā saṃprarthitāvāptyā ratiḥ samupajāyate /
strīpuṃsayośca ratyarthamupacāro vidhīyate // Bhar_22.147 //
dharmārthaṃ hi tapaścaryā sukhārthaṃ dharma iṣyate /
sukhasya mūlaṃ pramadāstāsu sambhoga iṣyate // Bhar_22.148 //
kāmopabhāgo dvividho nāTyadharme 'bhidhīyate /
bāhyābhyantarataścaiva nārīpuruṣasaṃśrayaḥ // Bhar_22.149 //
ābhyantaraḥ pārthivānāṃ sa ca kāryastu nāTake /
bāhyo veśyāgataścaiva sa ca prakaraṇe bhavet // Bhar_22.150 //
tatra rājopabhogaṃ tu vyākhyāsyāmyanupūrvaśaḥ /
upacāravidhiṃ samyak kāmatantrasamutthitam // Bhar_22.151 //
trividhā prakṛtiḥ strīṇāṃ nānāsattvasamudbhavā /
bāhyā cābhyantarā caiva syādbāhyābhyantarāparā // Bhar_22.152 //
kulīnābhyantarā dnyeyā bāhyā veśyāṅganā smṛtā /
kṛtaśaucā tu yā nārī sā bāhyābhyantarā smṛtā // Bhar_22.153 //
antaḥpuropacāre tu kulajā kanyakāpi vā /
na hi rājopacāre tu bāhyastrībhoga iṣyate // Bhar_22.154 //
ābhyantaro bhavedrādnyo bāhyo bāhyajanasya ca /
divyaveśāṅganānāṃ hi rādnyāṃ bhavati saṅgamaḥ // Bhar_22.155 //
kulajākāmitaṃ yacca tajdnyeyaṃ kanyakāsvapi /
yā cāpi veśyā sāpyatra yathaiva kulajā tathā // Bhar_22.156 //
iha kāmasamutpatīrnānābhāvasamudbhavā /
strīṇāṃ vā puruṣāṇāṃ vā uttamādhamamadhyamā // Bhar_22.157 //
śravaṇāddarśanādrūpādaṅgalīlāviceṣTitaiḥ /
madhuraiśca samālāpaiḥ kāmaḥ samupajāyate // Bhar_22.158 //
rūpaguṇādisametaṃ kalādividnyānayauvanopetam /
dṛṣTvā puruṣaviśeṣaṃ nārī madanāturā bhavati // Bhar_22.159 //
tataḥ kāmayamānānāṃ nṛṇāṃ strīṇāmathāpi ca /
kāmābhāveṅgitānīha tajdnyaḥ samupalakṣayet // Bhar_22.160 //
lalitā calapakṣmā ca tathā ca mukulekṣaṇā /
srastottarapuTā caiva kāmyā dṛṣTirbhavediha // Bhar_22.161 //
##[##valitāntā salālityasaṃmitairvyañjitairastathā /
dṛṣTiḥ sā lalitā nāma strīṇāmardhāvalokane //##]## 161 //
īṣtsaṃraktagaṇḍastu sasvedalavacitritaḥ /
praspandamānaromāñco mukharāgo bhavediha // Bhar_22.163 //
kāmyenāṅgavikāreṇa sakaTākṣanirīkṣitaiḥ /
tathābharaṇasaṃsparśaiḥ karṇakaṇḍuyanairapi // Bhar_22.164 //
aṅguṣThāgravilikhanaiḥ stananābhipradarśanaiḥ /
nakhanistodanāccaiva keśasaṃyamanādapi // Bhar_22.165 //
veśyāmevaṃvidhairbhāvairlakṣayenmadanāturām /
kulajāyāstathā caiva pravakṣyāmīṅgitāni tu // Bhar_22.166 //
prahasantīva netrābhyāṃ pratataṃ ca nirīkṣate /
smayate sā nigūḍhaṃ ca vācaṃ cādhomukhī vadet // Bhar_22.167 //
smitottarā mandavākyā svedākāranigūhanī /
praspanditādharā caiva cakitā ca kulāṅganā // Bhar_22.168 //
evaṃvidhaiḥ kāmaliṅgairaprāptasuratotsavā /
daśasthānagataṃ kāmaṃ nānābhāvaiḥ pradarśayet // Bhar_22.169 //
prathame tvabhilāṣaḥ syād dvitīye cintanaṃ bhavet /
anusmṛtistṛtīye tu caturthe guṇakīrtanam // Bhar_22.170 //
udvegaḥ pañcame prokto vilāpaḥ ṣaṣTha ucyate /
unmādaḥ saptame dnyeyo bhavedvyādhistathāṣTame // Bhar_22.171 //
navame jaḍatā caiva daśame maraṇaṃ bhavet /
strīpuṃsayoreṣa vidhirlakṣaṇaṃ ca nibodhata // Bhar_22.172 //
vyavasāyātsamārabdhaḥ saṃkalpecchāsamudbhavaḥ /
samāgamopāyakṛtaḥ so 'bhilāṣaḥ prakīrtitaḥ // Bhar_22.173 //
niryāti viśati ca muhuḥ karoti cākārameva madanasya /
tiṣThati ca darśanapathe prathamasthāne sthitā kāme // Bhar_22.174 //
kenopāyena saṃprāptiḥ kathaṃ vāsau bhavenmama /
dūtīniveditairbhāvairiti cintāṃ nidarśayet // Bhar_22.175 //
ākekarārdhaviprekṣitāni valayaraśanāparāmarśaḥ /
nīvīnāabhyāḥ saṃsparśanaṃ ca kāryaṃ dvitīye tu // Bhar_22.176 //
sumuhurmuhurniḥśvasitairmanorathavicintanaiḥ /
pradveṣāccānyakāryāṇāmanusmṛtirudāhṛtā // Bhar_22.177 //
naivāsane na śayane dhṛtimupalabhate svakarmaṇi vihastā /
taccintopagatatvāt tṛtīyameva prayuñjīta // Bhar_22.178 //
aṅgapratyaṅgalīlābhirvākceṣTāhasitekṣitaiḥ /
nāstyanyaḥ sadṛśastenetyetat syād guṇakīrtanam // Bhar_22.179 //
guṇakīrtanollukasanairaśrusvedāpamārjanaiścāpi /
dūtyavirahavisrambhairabhinayayogaścaturthe tu // Bhar_22.180 //
āsane śayane cāpi na tuṣyati na tiṣThati /
nityamevotsukā ca syādudvegasthānamāśritā // Bhar_22.181 //
cintāniḥśvāsakhedena hṛddāhābhinayena ca /
kuryāttadevamatyantamudvegābhinayena ca // Bhar_22.182 //
iha sthita ihāsīna iha copagato mayā /
iti taistairvilapitairvilāpaṃ saṃprayojayet // Bhar_22.183 //
udvignātyarthamautsukyādadhṛtyā ca vilāpinī /
tatastataśca bhramati vilāpasthānamāśritā // Bhar_22.184 //
tatsaṃśritāṃ kathāṃ yuṅkte sarvāvasthāgatāpi hi /
puṃsaḥ pradveṣTi cāpyanyānunmādaḥ saṃprakīrtitaḥ // Bhar_22.185 //
tiṣThatyanimiṣadṛṣTirdīrghaṃ niḥśvasiti gacchati dhyānam /
roditi vihārakāle nāTyamidaṃ syāttathonmāde // Bhar_22.186 //
sāmadānārthasaṃbhogaiḥ kāmyaiḥ saṃpreṣaṇairapi /
sarvairnirākṛtaiḥ paścād vyādhiḥ samupajāyate // Bhar_22.187 //
muhyati hṛdayaṃ kvāpi prayāti śirasaśca vedanā tīvrā /
na dhṛtiṃ cāpyupalabhate hyaṣTamamevaṃ prayuñjīta // Bhar_22.188 //
pṛṣTā na kiñcit prabrate na śṛṇoti na paśyati /
hākaṣTavākyā tūṣṇīkā jaḍatāyāṃ gatasmṛtiḥ // Bhar_22.189 //
akāṇḍe dattahuṃkārā tathā praśithilāṅgikā /
śvāsagrastānanā caiva jaḍatābhinaye bhavet // Bhar_22.190 //
sarvaiḥ kṛtaiḥ pratīkārairyadī nāsti samāgamaḥ /
kāmāgninā pradīptāyā jāyate maraṇaṃ tataḥ // Bhar_22.191 //
evaṃ sthānāni kāryāṇi kāmatantraṃ samīkṣya tu /
aprāptau yāni kāmasya varjayitvā tu naidhanam // Bhar_22.192 //
vividhaiḥ puruṣo 'pyevaṃ vipralambhasamudbhavaiḥ /
bhāvairetāni kāmasya nānārūpāṇi yojayet // Bhar_22.193 //
evaṃ kāmayamānānāṃ strīṇā nṛṇāmathāpi vā /
sāmānyaguṇayogena yuñjītābhinayaṃ budhaḥ // Bhar_22.194 //
cintāniḥśvāsakhedena hṛddāhābhinayena ca /
tathānugamannāccāpi tathaivādhvanirīkṣaṇāt // Bhar_22.195 //
ākāśavīkṣaṇāccāpi tathā dīnaprabhāṣaṇāt /
sparśanānmoTanāccāpi tathā sāpāśrayāśrayāt // Bhar_22.196 //
ebhirnānāśrayotpannairvipralambhasamudbhavaiḥ /
kāmasthānāni sarvāṇi bhūyiṣThaṃ samprayojayet // Bhar_22.197 //
srajo bhūṣaṇagandhāṃśca gṛhāṇyupavanāni ca /
kāmāgninā dahyamānaḥ śītalāni niṣevate // Bhar_22.198 //
pradahyamānaḥ kāmārto bahusthānasamarditaḥ /
preṣayetkāmato dūtīmātmāvasthāpradarśinīm // Bhar_22.199 //
sandeśaṃ caiva dūtyāstu pradadyānmadanāśrayam /
tasyeyaṃ samavastheti kathayedvinayena sā // Bhar_22.200 //
athāveditabhāvārtho ratyupāyaṃ vicintayet /
ayaṃ vidhirvidhānadnyaiḥ kāryaḥ pracchannakāmite // Bhar_22.201 //
vidhiṃ rājopacārasya punarvakṣyāmi tattvataḥ /
abhyantaragataṃ samyak kāmatantrasamutthitam // Bhar_22.202 //
sukhaduḥkhakṛtān bhāvān nānāśīlasamutthitān /
yānyān prakurute rājā tānstān lokānuvartate // Bhar_22.203 //
na durlabhāḥ pārthivānāṃ stryarthamādnyākṛtāḥ guṇāḥ /
dākṣiṇyāttu samudbhūtaḥ kāmo ratikaro bhavet // Bhar_22.204 //
bahumānena devīnāṃ vallabhānāṃ bhayena ca /
pracchannakāmitaṃ rādnyā kāryaṃ parijanaṃ prati // Bhar_22.205 //
yadyapyasti narendrāṇāṃ kāmatantramanekadhā /
pracchannākāmitaṃ yattu tadvai ratikaraṃ bhavet // Bhar_22.206 //
yadvāmābhiniveśitvaṃ yataśca vinivāryate /
durlabhatvaṃ ca yannāryāḥ sā kāmasya parā ratiḥ // Bhar_22.207 //
rādnyāmantaḥpurajane divāsambhoga iṣyate /
vāsoapacāro yaścaiaṣāṃ sa rātrau parikīrtitaḥ // Bhar_22.208 //
paripāTyāṃ phalārthe vā nave prasava eva vā /
duḥkhe caiva pramode ca ṣaḍete vāsakāḥ smṛtāḥ // Bhar_22.209 //
ucite vāsake strīnāmṛtukāle 'pi vā nṛpaiḥ /
preṣyāṇāmathaveṣTānāṃ kāryaṃ caivopasarpaṇam // Bhar_22.210 //
tatra vāsakasajjā ca virahotkaṇThitāpi vā /
svādhīnabhartṛkā cāpi kalahāntaritāpi vā // Bhar_22.211 //
khaṇḍitā vipralabdhā vā tathā proṣitabhartṛkā /
tathābhisārikā caiva dnyeyāstvaṣTau tu nayikāḥ // Bhar_22.212 //
ucite vāsakae yā tu ratisaṃbhogalālasā /
maṇḍanaṃ kurute hṛṣTā sā vai vāsakasajjikā // Bhar_22.213 //
anekakāryavyāsaṅgādyasyā nāgacchati priyaḥ /
tadanāgataduḥkhārtā virahotkaṇThitā tu sā // Bhar_22.214 //
suratātirasairbaddho yasyāḥ pārśve tu nāyakaḥ /
sāndrāmodaguṇaprāptā bhavet svādhīnabhartṛkā // Bhar_22.215 //
īrṣyākalahaniṣkrānto yasyā nāgacchati priyaḥ /
sāmarṣavaśasaṃprāptā kalahāntaritā bhavet // Bhar_22.216 //
vyāsaṅgāducite yasyā vāsake nāgataḥ priyaḥ /
tadanāgamaduḥkhārtā khaṇḍitā sā prakīrtitā // Bhar_22.217 //
yasyā dūtīṃ priyaḥ preṣya dattvā saṃketameva vā /
nāgataḥ kāraṇeneha vipralabdhā tu sā bhavet // Bhar_22.218 //
nānākāryāṇi sandhāya yasyā vai proṣitaḥ priyaḥ /
sārūḍhālakakeśāntā bhavet proṣitabhartṛkā // Bhar_22.219 //
hitvā lajjāṃ tu yā śliṣTā madena madanena ca /
abhisārayate kāntaṃ sā bhavedabhisārikā // Bhar_22.220 //
āsvavasthāsu vidnyeyā nāyikā nāTakāśrayā /
etāsāṃ caiva vakṣyāmi kāmatantramanekadhā // Bhar_22.221 //
cintāniḥśvāsakhedena hṛddāhābhinayena ca /
sakhībhiḥ saha saṃlāpairātmāvasthāvalokanaiḥ // Bhar_22.222 //
glānidainyāśrupātaiśca roṣasyāgamanena ca /
nirbhūṣaṇamṛjātvena duḥkhena ruditena ca // Bhar_22.223 //
khaṇḍitā vipralabdhā vā kalahāntaritāpi vā /
tathā proṣitakāntā ca bhāvānetān prayojayet // Bhar_22.224 //
vicitrojjvalaveṣā tu pramododyotitāananā /
udīrṇaśobhā ca tathā kāryā svādhīnabhartṛkā // Bhar_22.225 //
veśyāyāḥ kulajāyāyāśca preṣyāyāśca prayoktṛbhiḥ /
ebhirbhāvaviśeṣaistu kartavyamabhisāraṇam // Bhar_22.226 //
samadā mṛduceṣTā ca tathā parijanāvṛtā /
nānābharaṇacitrāṅgī gacchedveśyāṅganā śanaiḥ // Bhar_22.227 //
saṃlīnā sveṣu gātreṣu trastā vinamitānanā /
avakuṇThanasaṃvitā hacchettu kulajāṅganā // Bhar_22.228 //
madaskhalitasaṃlāpā vibhramotphullalocanā /
āviddhagatisaṃcārā gacchetpreṣyā samuddhatam // Bhar_22.229 //
gatvā sā cedyadā tatra paśyetsuptaṃ priyaṃ tadā /
anena tūpacāreṇa tasya kuryātprabodhanam // Bhar_22.230 //
alaṅkāreṇa kulajā veśyā gandhaistu śītalaiḥ /
preṣyā tu vastravyajanaiḥ kurvīta pratibodhanam // Bhar_22.231 //
kulāṅganānāmevāyaṃ noktaḥ kāmāśrayo vidhiḥ /
sarvāvasthānubhāvyaṃ hi yasmādbhavati nāTakam // Bhar_22.232 //
navakāmapravṛttāyā kruddhāyā vā samāgame /
sāpadeśairupāyaistu vāsakaṃ saṃprayojayet // Bhar_22.233 //
nānālaṅkaravastrāṇi gandhamālyāni caiva hi /
priyayojitabhuktāni niṣeveta mudānvitaḥ // Bhar_22.234 //
na tathā bhavati manuṣyo madanavaśaḥ kāminīmalabhamānaḥ /
dviguṇopajātaharṣo bhavati yatha saṅgataḥ priyayā // Bhar_22.235 //
vilāsabhāveṅgitavākyalīlāmādhuryavistāraguṇopapannaḥ /
parasparapremanirīkṣitena samāgamaḥ kāmakṛtastu kāryaḥ // Bhar_22.236 //
tataḥ pravṛtte madane upacārasamudbhave /
vāsopacāraḥ kartavyo nāyakāgamanaṃ prati // Bhar_22.237 //
gandhamālye gṛhītvā tu cūrṇavāsastathaiva ca /
ādarśo līlayā gṛhyaśchandato vā punaḥ punaḥ // Bhar_22.238 //
vāsopacāre nātyarthaṃ bhūṣaṇagrahaṇaṃ bhavet /
raśanānūpuraprāyaṃ svanavacca praśasyate // Bhar_22.239 //
nāmbaragrahaṇaṃ raṅge na snānaṃ na vilepanam /
nāñjanaṃ nāṅgarāgaśca keśasaṃyamanaṃ tathā // Bhar_22.140 //
nāprāvṛttā naikavastrā na rāgamadharasya tu /
uttamā madhyamā vāpi kurvīta pramadā kvacit // Bhar_22.241 //
adhamānāṃ bhavedeṣa sarva eva vidhiḥ sadā /
kāraṇāntaramāsādya tasmādapi na kārayet // Bhar_22.242 //
preṣyādīnāṃ ca nārīṇāṃ narāṇāṃ vāpi nāTake /
bhūṣaṇagrahaṇaṃ kāryaṃ puṣpagrahaṇameva ca // Bhar_22.243 //
gṛhītamaṇḍanā cāpi pratīkṣeta priyāgamam /
līlayā maṇḍitaṃ veṣaṃ kuryādyanna virudhyate // Bhar_22.244 //
vidhivadvāsakaṃ kuryānnāyikā nāyakāgame /
pratīkṣamāṇā ca tato nālikāśabdamādiśet // Bhar_22.245 //
śrutvā tu nālikāśabdaṃ nāyakāgamaviklavā /
viṣaṇṇā vepamānā ca gacchettoraṇameva ca // Bhar_22.246 //
toraṇaṃ vāmahastena kavāTaṃ dakṣiṇena ca /
gṛhītvā toraṇāśliṣTā saṃpratīkṣeta nāyakam // Bhar_22.247 //
śaṅkāṃ cintāṃ bhayaṃ caiva prakuryāttoraṇāśritā /
adṛṣTvā ramaṇaṃ nārī viṣaṇṇā ca kṣaṇaṃ bhavet // Bhar_22.248 //
dīrghaṃ caiva viniḥśvasya nayanāmbu nipātayet /
sannaṃ ca hṛdayaṃ kṛtvā visṛjetadaṅgamāsane // Bhar_22.249 //
vyākṣepādvimṛśeccāpi nāyakāgamanaṃ prati /
taistairvicāraṇopāyaiḥ śubhāśubhasamutthitaiḥ // Bhar_22.250 //
gurukāryeṇa mitrairvā mantriṇā rājyacintayā /
anubaddhaḥ priyaṃ kiṃ nu vṛto vallabhayāpi vā // Bhar_22.251 //
utpātānnirdiśeccāpi śubhāśubhasamutthitān /
nimitairātmasaṃsthaistu sphuritaiḥ spandiataistathā // Bhar_22.252 //
śobhaneṣu tu kāryeṣu nimittaṃ vāmataḥ striyāḥ /
aniṣTeṣvatha sarveṣu nimittaṃ dakṣiṇaṃ bhavet // Bhar_22.253 //
savyaṃ netraṃ lalāTaṃ ca bhrūnāsoṣThaṃ tathaiva ca /
urubāhustanaṃ caiva sphuredyadi samāgamaḥ // Bhar_22.254 //
eteṣamanyathābhāve durnimittaṃ vinirdiśet /
darśane durnimittasya mohaṃ gacchetkṣaṇaṃ tataḥ // Bhar_22.255 //
anāgame nāyakasya kāryo gaṇḍāśrayaḥ karaḥ /
bhūṣaṇe cāpyavadnyānaṃ rodanaṃ ca samācaret // Bhar_22.256 //
atha cecchobhanaṃ tatsyānnimittaṃ nāyakāgame /
sūcyo nāyikayāsanno gandhāghrāṇena nāyakaḥ // Bhar_22.257 //
dṛṣTvā cotthāya saṃhṛṣTā pratyudgacchedyathāvidhi /
tataḥ kāntaṃ nirīkṣeta praharṣotphullalocanā // Bhar_22.258 //
sakhīskandhārpitakarā kṛtvā sthānakamāyatam /
darśayeta tataḥ kāntaṃ sacihnaṃ sarasavraṇam // Bhar_22.159 //
yadi syādaparāddhastu kṛtaistaistairupakramaiḥ /
upālambhakṛatairvākyairupālabhyastu nāyakaḥ // Bhar_22.260 //
mānāpamānasaṃmohairavahitthabhayakramaiḥ /
vacanasya samutpattiḥ strīṇāmīrṣyākṛtā bhavet // Bhar_22.261 //
visraṃbhasneharāgeṣu sandehe praṇaye tathā /
paritoṣe ca gharṣe ca dākṣiṇyākṣepavibhrame // Bhar_22.262 //
dharmārthakāmayogeṣu pracchannavacaneṣu ca /
hāsye kutūhale caiva saṃbhrame vyasane tathā // Bhar_22.263 //
strīpuṃsayoḥ krodhakṛte pṛthaṅmiśre tathāpi vā /
anābhāṣyo 'pi saṃbhāṣyaḥ priya ebhistu kāraṇaiḥ // Bhar_22.264 //
yatra sneho bhavettatra hīrṣyā madanasaṃbhavā /
catasro yonayastasyāḥ kīrtyamānā nibodhata // Bhar_22.265 //
vaimanasyaṃ vyalīkaṃ ca vipriyaṃ manyureva ca /
eteṣāṃ saṃpravakṣyāmi lakṣaṇāni yathākramam // Bhar_22.266 //
nidrākhedālasagatiṃ sacihnaṃ sarasavraṇam /
evavidhaṃ priyaṃ dṛṣTvā vaimanasyaṃ bhavet striyāḥ // Bhar_22.267 //
nidrābhyasūyitāvekṣaṇena roṣaprakampamānāṅgyā /
sādhviti suṣThviti vacanaiḥ śobhata ityevamabhineyam // Bhar_22.268 //
bahudhā vāryamāṇo 'pi yastasminneva dṛśyate /
saṃgharṣamatsarāttatra vyalīkaṃ jāyate striyāḥ // Bhar_22.269 //
kṛtvorasi vāmakaraṃ dakṣiṇahastaṃ tathā vidhunvantyā /
caraṇaviniṣThambhena ca kāryo 'bhinayo vyalīke tu // Bhar_22.270 //
jīvantyā tvayi jīvāmi dāso 'haṃ tvaṃ ca me priyā /
uktvaivaṃ yo 'nyathā kuryādvipriyaṃ tatra jāyate // Bhar_22.271 //
dūtīlekhaprativacanabhedanaiḥ krodhahasitaruditaiśca /
vipriyakaraṇe 'bhinayaḥ saśiraḥkampaiśca kartavyaḥ // Bhar_22.272 //
pratipakṣasakāśāttu yaḥ saubhāgyavikatthanaḥ /
upasarpet sacinhnastu manyustatropajāyate // Bhar_22.273 //
valayaparivartanairatha suśithalamutkṣepeṇena raśanāyāḥ /
manyustvabhinetavyaḥ saśaṅkitaṃ bāṣpapūrṇākṣyā // Bhar_22.274 //
dṛṣTvā sthitaṃ priyatamaṃ saśaṅkitaṃ sāparādhamatilajjam /
īrṣyāvacanasamutthaiḥ khedayitavyo hyupālambhaiḥ // Bhar_22.275 //
na ca niṣThuramabhibhāṣyo na cāpyatikrodhanastu parihāsaḥ /
bāṣponmiśrairvacanairātmopanyāsasaṃyuktaiḥ // Bhar_22.276 //
madhyāṅgulyaṅguṣThāgravicyavātpāṇinorasi kṛtena /
udvartitanetratayā pratatairabhivīkṣaṇaiścāpi // Bhar_22.277 //
kaTihastavivartanayā vicchinnatayā tathāñjaleḥ karaṇāt /
mūrdhabhramaṇanihañcitanipātasaṃśleaṣṇāccāpi // Bhar_22.278 //
avahitthavīkṣaṇādvā aṅgulibhaṅgena tarjanailalitaiḥ /
ebhirbhāvaviśeṣairanunayaneṣvabhinayaḥ kāryaḥ // Bhar_22.279 //
śobhase sādhu dṛṣTo 'si gaccha tvaṃ kiṃṃ vilambase /
mā māṃ sprākṣīḥ priyā yatra tatra yā te hṛdi sthitā // Bhar_22.280 //
gacchetyuktvā parāvṛtya vinivṛttāntareṇa tu /
kenacidvacanārthena praharṣaṃ yojayetpunaḥ // Bhar_22.281 //
rabhasagrahaṇāccāpi haste vastre ca mūrdhani /
kāryaṃ prasādanaṃ nāryā hyaparādhaṃ samīkṣya tu // Bhar_22.282 //
haste vastre 'tha keśānte nāryāpyatha gṛhītayā /
kāntamevopasarpantyā kartavyaṃ mokṣaṇaṃ śanaiḥ // Bhar_22.283 //
gṛhītāyātha keśānte haste vastre 'thavā punaḥ /
huṃ muñcetyupasarpantyā vācyaḥ sparśālasaṃ priyaḥ // Bhar_22.284 //
pādāgrasthitayā nāryā kiṃcitkuTTamitotkaTam /
aśvakrāntena kartavyaṃ keśānāṃ mokṣaṇaṃ śanaiḥ // Bhar_22.285 //
amucyamāne keśānte saṃjātasvedaleśayā /
haṃ hu muñcāpasarpeti vācyaḥ sparśālasāṅgayā // Bhar_22.286 //
gaccheti roṣavākyena gatvā pratinivṛtya ca /
kenacidvacanārthena vācyaṃ yāsyasi neti ca // Bhar_22.287 //
vidhūnanena hastena huṃkāraṃ saṃprayojayet /
sa cāvadhūnane kāryaḥ śapathairvyāja eva ca // Bhar_22.288 //
akṣṇoḥ saṃvaraṇe kāryaṃ pṛṣThataścopagūhanam /
nāryāstvapahṛte vastre dīpacchādanameva ca // Bhar_22.289 //
tāvat khedayitavyastu yāvatpādagato bhavet /
tataścaraṇayoryāte kuryāddūtīnirīkṣaṇam // Bhar_22.290 //
utthāpyāliṅgayeccaiva nāyikā nāyakaṃ tataḥ /
ratibhogagatā hṛṣTā śayanābhimukhī vrajet // Bhar_22.291 //
etadgītavidhānena sukumāreṇa yojayet /
yadā śṛṅgārasaṃyuktaṃ ratisambhogakāraṇam // Bhar_22.292 //
yadā cākāśapuruṣaparasthavacanāśrayam /
bhavetkāvyaṃ tadā hyeṣa kartavyo 'bhinayaḥ striyā // Bhar_22.293 //
yadantapurasambandhaṃ kāryaṃ bhavati nāTake /
śṛṅgārarasasaṃyuktaṃ tatrāpyeṣa vidhirbhavet // Bhar_22.294 //
na kāryaṃ śayanaṃ raṅge nāTyadharmaṃ vijānatā /
kenacidvacanārthena aṅkacchedo vidhīyate // Bhar_22.295 //
yadvā śayītārthavaśādekākī sahito 'pi vā /
cumbanāliṅganaṃ caiva tatha guhyaṃ ca yadbhavet // Bhar_22.296 //
dantacchedyaṃ nakhacchedyaṃ nīvīsraṃsanameva ca /
stanāntaravimardaṃ ca raṅgamadhye na kārayet // Bhar_22.297 //
bhojanaṃ salilakrīḍā tathā lajjākaraṃ ca yat /
evaṃvidhaṃ bhavedyadyattattadraṅge na kārayet // Bhar_22.298 //
pitāputrasnuṣāśvaśrūdṛśyaṃ yasmāttu nāTakam /
tasmādetāni sarvāṇi varjanīyāni yatnataḥ // Bhar_22.299 //
vākyaiḥ sātiśayaiḥ śravyairmadhurairnātiniṣThuraiḥ /
hitopadeśasaṃyuktaistajdnyaḥ kuryāttu nāTakam // Bhar_22.300 //
evamantaḥpurakṛtaḥ kāryastvabhinayo budhaḥ /
samāgame 'tha nārīṇāṃ vācyāni madanāśraye // Bhar_22.301 //
priyeṣu vacanānīha yāni tāni nibodhata /
priayaḥ kānto vinītaśca nāthaḥ svāmyatha jīvitam // Bhar_22.302 //
nandanaścetyabhiprīte vacanāni bhavanti hi /
duḥśīlo 'tha durācāraḥ śaTho vāmo vikatthanaḥ // Bhar_22.303 //
nirlajjo niṣThuraścaiava priyaḥ krodhe 'bhidhīyate /
yo vipriyaṃ na kurute na cāyuktaṃ prabhāṣate // Bhar_22.304 //
tathārjavasamācāraḥ sa priyastvabhidhīyate /
anyanārīsamudbhūtaṃ cihnaṃ yasya na dṛṣyate // Bhar_22.305 //
adhare vā śarīre vā sa kānta iti bhāṣyate /
saṃkruddhe 'pi hi yo nāryā nottaraṃ pratipadyate // Bhar_22.306 //
paruṣaṃ vā na vadati vinītaḥ sābhidhīyate /
hitaiṣī rakṣaṇe śakto na mānī na ca matsarī // Bhar_22.307 //
sarvakāryeṣvasaṃmūḍhaḥ sa nātha iti sandnyitaḥ /
sāmadānārthasaṃbhogaistathā lālanapālanaiḥ // Bhar_22.308 //
nārīṃ niṣevate yastu sa svāmītyabhidhīyate /
nārīpsitairabhiprāyairnipuṇaṃ śayanakriyām // Bhar_22.309 //
karoti yastu saṃbhoge sa jīvitamiti smṛtaḥ /
kulīno dhṛtimāndakṣo dakṣiṇo vāgviśāradaḥ // Bhar_22.310 //
ślāghanīyaḥ sakhīmadhye nandanaḥ so 'bhidhīyate /
ete vacanavinyāsā ratiprītikarāḥ smṛtāḥ // Bhar_22.311 //
tathā cāprītivākyāni gadato me nibodhata /
niṣThuraścāhiṣṇuśca māni dhṛṣTo vikatthanaḥ // Bhar_22.312 //
anavasthitacittaśca duḥśīla iti sa smṛtaḥ /
tāḍanaṃ bandhanaṃ cāpi yo vimṛśya samācaret // Bhar_22.313 //
tathā paruṣavākyaśca durācāraḥ sa tanyate /
vācaiava madhuro yastu karmaṇa nopapādakaḥ // Bhar_22.314 //
yoṣitaḥ kiñcidapyarthaṃ sa śaṭhaḥ paribhāṣyate /
vāryate yatra yatrārthe tattadeva karoti yaḥ // Bhar_22.315 //
viparītaniveśī ca sa vāma iti sandnyitaḥ /
sarasavraṇacihno yaḥ strīsaubhāgyavikatthanaḥ // Bhar_22.316 //
atimānī tathā stabdho vikatthana iti smṛtaḥ /
vāryamāṇo dṛḍhataraṃ yo nārīmupasarpati // Bhar_22.317 //
sacihnāḥ sāparādhaśca sa nirlajja iti smṛtaḥ /
yo 'parāddhastu sahasā nārīṃ sevitumicchati // Bhar_22.318 //
aprasādanabuddhiśca niṣṭhuraḥ so 'bhidhīyate /
ete vacanavinyāsāḥ priyāpriyavibhāṣitāḥ // Bhar_22.319 //
nartakīsaṃśritāḥ kāryā bahavo 'nye 'pi nāṭake /
eṣa gītavidhāne tu sukumāre vidhirbhavet // Bhar_22.320 //
śṛṅgārarasasaṃbhūto ratisaṃbhogakhedanaḥ /
yaccaivākāśapuruṣaṃ parasthavacanāśrayam // Bhar_22.321 //
śṛṅgāra evaṃ vācyaṃ syāttatrāpyeṣa kramo bhavet /
yadvā purusaṃbandhaṃ kāryaṃ bhavati nāṭake // Bhar_22.322 //
śṛṅgārarasasaṃyuktaṃ tatrāpyeṣa kramo bhavet /
evamantaḥpuragataḥ prayojyo 'bhinayo bhavet // Bhar_22.323 //
divyāṅganānāṃ tu vidhiṃ vyākhyāsyamyanupūrvaśaḥ /
nityamevojvalo veṣo nityaṃ pramuditaṃ manaḥ // Bhar_22.324 //
nityameva sukhaḥ kālo devānāṃ lalitāśrayaḥ /
na cairṣyā naiva ca krodho nāsūyā na prasādanam // Bhar_22.325 //
divyānāṃ dṛṣyate puṃsāṃ śṛṅgāre yoṣitāṃ tathā /
ye bhāvā mānuṣāṇāṃ syuryadaṅgaṃ yacca ceṣṭitam // Bhar_22.326 //
sarvaṃ tadeva kartavyaṃ divyairmānuṣasaṅgame /
yadā mānuṣasaṃbhogo divyānāṃ yoṣitāṃ bhavat // Bhar_22.327 //
tadā sarvāḥ prakartavyā ye bhāvā mānuṣāśrayāḥ /
śāpabhraṃśāttu divyānāṃ tathā cāpatyalipsayā // Bhar_22.328 //
kāryo mānuṣasaṃyogaḥ śṛṅgārarasasaṃśrayaḥ /
puṣpairbhūṣaṇajaiḥ śabdairadṛśyāpi pralobhayet // Bhar_22.329 //
punaḥ sandarśanaṃ dattvā kṣaṇādantaritā bhavet /
vastrābharaṇamālyādyairlekhasaṃpreṣaṇairapi // Bhar_22.330 //
īdṛśairupacāraistu samunmādyastu nāyakaḥ /
unmādanātsamudbhūtaḥ kāmo ratikaro bhavet // Bhar_22.331 //
svabhāvopagato yastu nāsāvatyarthabhāvikaḥ /
evaṃ rājopacāro hi kartavyo 'bhyantarāśrayaḥ // Bhar_22.332 //
bāhyamapyupacāraṃ tu pravakṣyāmyatha vaiśike /

iti bhāratīye nāṭyaśāstre sāmānyābhinayo nāmādhyāyo dvāviṃśaḥ //