Jaimini: Mimamsasutra

Input by members of the Sansknet project
(www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!






THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf










athāto dharmajijñāsā / Jaim_1,1.1 /

codanālakṣaṇo 'rtho dharmaḥ / Jaim_1,1.2 /

tasya nimittaparīṣṭiḥ / Jaim_1,1.3 /

satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tatpratyakṣamanimittaṃ vidyamānopalambhanatvāt / Jaim_1,1.4 /

autpattikastu śabdasyārthena sambandhastasya jñānamupadeśo 'vyatirekaścārthe 'nupalabdhe tatpramāṇaṃ bādarāyaṇasyānapekṣatvāt / Jaim_1,1.5 /

karmaike tatra darśanāt / Jaim_1,1.6 /

asthānāt / Jaim_1,1.7 /

karoti śabdāt / Jaim_1,1.8 /

sattvāntare ca yaugapadyāt / Jaim_1,1.9 /

prakṛti vikṛtyośca / Jaim_1,1.10 /

vṛddhiśca kartṛbhūmnāsya / Jaim_1,1.11 /
samaṃ tu tatra darśanam / Jaim_1,1.12 /

sataḥ paramadarśanaṃ viṣayānāgamāt / Jaim_1,1.13 /

prayogasya param / Jaim_1,1.14 /

ādittyavadyaugapadyam / Jaim_1,1.15 /

varṇāntaramavikāraḥ / Jaim_1,1.16 /

nādavṛddhiparā / Jaim_1,1.17 /

nityastu syāddarśanasya parārthatvāt / Jaim_1,1.18 /

sarvatra yaugapadyāt / Jaim_1,1.19 /

saṃkhyābhāvāt / Jaim_1,1.20 /

traprekṣatvāt / Jaim_1,1.21 /

prakhyābhāvācca yogasya / Jaim_1,1.22 /

liṅgadarśanācca / Jaim_1,1.23 /

uttpattau vāvacanāḥsyurarthasyātannimittatvāt / Jaim_1,1.24 /

tadbhūtānāṃ kriyārthena samāmnāyo 'rthasya tannimittattvāt / Jaim_1,1.25 /

loke sanniyamāttprayogasannikarṣaḥ syāt / Jaim_1,1.26 /

vedāṃścaike sannikarṣaṃ puruṣākhyāḥ / Jaim_1,1.27 /

anityadarśanācca / Jaim_1,1.28 /

uktantu śabdapūrvatvam / Jaim_1,1.29 /

ākhyā pravacanāt / Jaim_1,1.30 /

parantu śrutisāmānyamātram / Jaim_1,1.31 /

kṛte vā viniyogaḥ syātkarmaṇaḥsambandhāt / Jaim_1,1.32 /

āmnāyasya kriyārthatvādānarthakyamatadarthānāṃ tasmādanittyamucyate / Jaim_1,2.1 /

śāstradṛṣṭāvirodhācca / Jaim_1,2.2 /

tathāphalābhāvāt / Jaim_1,2.3 /

anyānarthakyāt / Jaim_1,2.4 /

abhāgipratiṣedhācca / Jaim_1,2.5 /

anittyasaṃyogāt / Jaim_1,2.6 /

vidhinā ttvekavākyatvātstuttyarthena vidhīnāṃ syuḥ / Jaim_1,2.7 /

tulyaṃ ca sāmpradāyikam / Jaim_1,2.8 /

aprāptā cānupapattiḥ prayoge hi virodhaḥsyācchabdārthasttvaprayogabhūtastasmādupapadyeta / Jaim_1,2.9 /

guṇavādastu / Jaim_1,2.10 /

rūpāttprāyāt / Jaim_1,2.11 /

dūrabhūyasttvāt / Jaim_1,2.12 /

aparādhātkartuśca putradarśanam / Jaim_1,2.13 /

ākālikepsā / Jaim_1,2.14 /

vidyāpraśaṃsā / Jaim_1,2.15 /

sarvatvamādhikārikam / Jaim_1,2.16 /

phalasya karmaniṣpattesteṣāṃ lokavatparimāṇataḥ phalaviśeṣaḥsyāt / Jaim_1,2.17 /

anttyayoryathoktam / Jaim_1,2.18 /

vidhirvā syādapūrvattvādvādamātrama hyanarthakam / Jaim_1,2.19 /

lokavaditi cet / Jaim_1,2.20 /

na pūrvattvāt / Jaim_1,2.21 /

uktantu vākyaśeṣattvam / Jaim_1,2.22 /

vidhiścānarthakaḥ kvacittasmāttstutiḥ pratīyeta tattsāmānyāditareṣu tathāttvam / Jaim_1,2.23 /

prakaraṇa sambhavannapakarṣo na kalpyeta vidhyānarthakyaṃ hi taṃ prati / Jaim_1,2.24 /

vidhau ca vākyabhedaḥ syāt / Jaim_1,2.25 /

heturvā syādarthavattvopapattibhyām / Jaim_1,2.26 /

sthitistu śabdapūrvattvādacodanāca tasya / Jaim_1,2.27 /

vyarthe stutiranyāyyeti cet / Jaim_1,2.28 /

arthastu vidhiśettvādyathā loke / Jaim_1,2.29 /

yadi ca heturavatiṣṭheta nirdeśātsāmānyāditi cedavasthā vidhīnāṃ syāt / Jaim_1,2.30 /

tadarthaśāstrāt / Jaim_1,2.31 /

vākyaniyamāt / Jaim_1,2.32 /

buddhiśāstrāt / Jaim_1,2.33 /

avidyamānavacanāt / Jaim_1,2.34 /

acetane 'rthabandhanāt / Jaim_1,2.35 /

arthavipratiṣedhāt / Jaim_1,2.36 /

svādhyāyavadvacanāt / Jaim_1,2.37 /

avijñeyāt / Jaim_1,2.38 /

anittyasaṃyogānmantrārthānarthakyam / Jaim_1,2.39 /

aviśiṣṭastu vākyārthaḥ / Jaim_1,2.40 /

guṇārthena punaḥ śrutiḥ / Jaim_1,2.41 /

parisaṃkhyā / Jaim_1,2.42 /

arthavādo vā / Jaim_1,2.43 /

avirudvaṃ param / Jaim_1,2.44 /

saṃpraiṣe karmagarhānupālambhaḥ saṃskārattvāt / Jaim_1,2.45 /

abhidhāne 'rthavādaḥ / Jaim_1,2.46 /

guṇādapratiṣedhaḥ syāt / Jaim_1,2.47 /

vidyāvacanamasaṃyogāt / Jaim_1,2.48 /

sataḥ paramavijñānam / Jaim_1,2.49 /

uktaścānityasaṃyogaḥ / Jaim_1,2.50 /

liṅgopadeśaśca tadarthavat / Jaim_1,2.51 /

ūhaḥ / Jaim_1,2.52 /

vidhiśabdāśca / Jaim_1,2.53 /

dharmasya śabdamūlatvādaśabdamanapekṣaṃ syāt / Jaim_1,3.1 /

api vā kartṛsāmānyātpramāṇamanumānaṃ syāt / Jaim_1,3.2 /

virodhe tvanapekṣyaṃ syādasati hyanumānam / Jaim_1,3.3 /

hetudarśanācca / Jaim_1,3.4 /

śiṣṭākope virudvamiti cet / Jaim_1,3.5 /

na śāstraparimāṇatvāt / Jaim_1,3.6 /

api vā kāraṇagrahaṇe prayuktāni pratīyeran / Jaim_1,3.7 /

teṣvadarśanādvirodhasya samā vipratipattiḥ syāt / Jaim_1,3.8 /

śāstrasthā vā tannimittatvāt / Jaim_1,3.9 /

coditaṃ tu pratīyetāvirodhātpramāṇena / Jaim_1,3.10 /

prayogaśāstramiti cet / Jaim_1,3.11 /

nāsanniyamāt / Jaim_1,3.12 /

avākyaśeṣācca / Jaim_1,3.13 /

sarvatra ca prayogātsannidhānaśāstrācca / Jaim_1,3.14 /

anumānavyavasthānāttatsaṃyuktaṃ pramāṇaṃ syāt / Jaim_1,3.15 /

apivāsarva dharmaḥ syāttannathāyatvādvidhānasya / Jaim_1,3.16 /

darśanādviniyogaḥ syāt / Jaim_1,3.17 /

liṅgābhāvācca nityasya / Jaim_1,3.18 /

ākhyā hi deśasaṃyogāt / Jaim_1,3.19 /

na syāddeśāntareṣviti cet / Jaim_1,3.20 /

syādyogākhyā hi māthuravat / Jaim_1,3.21 /

karmadharmo vā pravaṇavat / Jaim_1,3.22 /

tulyaṃ tu kartṛdharmeṇa / Jaim_1,3.23 /

prayogotpattyaśāstratvācchabdeṣu na vyavasthā syāt / Jaim_1,3.24 /

śabde prayatnaniṣpatteraparādhasya bhāgittvam / Jaim_1,3.25 /

anyāyaścānekaśabdattvam / Jaim_1,3.26 /

tatra tattvamabhiyogaviśeṣātsyāt / Jaim_1,3.27 /

tadaśaktiścānurūpatvāt / Jaim_1,3.28 /

eka deśatvācca vibhāktivyatyayesyāt / Jaim_1,3.29 /

prayogacodanābhāvādarthaikatvamavibhāgāt / Jaim_1,3.30 /

adravyaśabdatvāt / Jaim_1,3.31 /

anyadarśanācca / Jaim_1,3.32 /

ākṛtistu kriyārthatvāt / Jaim_1,3.33 /

na kriyā syāditi cedarthāntare vidhānaṃ na dravyamiti cet / Jaim_1,3.34 /

tadarthatvātprayogisyāvibhāgaḥ / Jaim_1,3.35 /

uktaṃ samāmnāyaidamarthyaṃ tasmātsarvaṃ tadarthaṃ syāt / Jaim_1,4.1 /

api vā nāmadheyaṃ syādyadutrattāvarpūvamavidhāyakatvāt / Jaim_1,4.2 /

yasminguṇopadeśaḥ pradhānato 'bhisambandhaḥ / Jaim_1,4.3 /

tatprakhyañcānyaśāstram / Jaim_1,4.4 /

tandvyapadeśaṃ ca / Jaim_1,4.5 /

nāmadheye guṇaśruteḥ syādvidhānamiti cet / Jaim_1,4.6 /

tulyatvātktiyayorna / Jaim_1,4.7 /

aikaśabdye parārthavat / Jaim_1,4.8 /

tadguṇāstu vidhāyerannavibhāgādvidhānārthe na cedanyena śiṣṭāḥ / Jaim_1,4.9 /

barhirājyayorasaṃskāre śabdalābhādatacchabdaḥ / Jaim_1,4.10 /

prokṣarṇaṣvarthasaṃyogāt / Jaim_1,4.11 /

tathānirmanthye / Jaim_1,4.12 /

vaiśvadeve vikalpa iti cet / Jaim_1,4.13 /

na vā prakaraṇātpratyakṣavidhānācca na hi prakaraṇaṃ dravyasya / Jaim_1,4.14 /

mithaścānarthasambandhaḥ / Jaim_1,4.15 /

parārthatvādguṇānām / Jaim_1,4.16 /

pūrvevanto 'vidhānārthāstatsāmarthyaṃ samāmnāye / Jaim_1,4.17 /

guṇasya tu vidhānārthe tadguṇāḥ prayogesyurarnathakā na hi taṃ pratyarthavattāsti / Jaim_1,4.18 /

taccheṣo nopapadyate / Jaim_1,4.19 /

avibhāgādviyadhānārthe stutyaryenopapadyeran / Jaim_1,4.20 /

kāraṇaṃ syāditi cet / Jaim_1,4.21 /

ānarthakyādakāpaṇaṃ karturhi kāraṇāni guṇārtho hi vidhīyate / Jaim_1,4.22 /

tatsidviḥ / Jaim_1,4.23 /

jātiḥ / Jaim_1,4.24 /

sārūpyāt / Jaim_1,4.25 /

praśaṃsā / Jaim_1,4.26 /

bhūmā / Jaim_1,4.27 /

liṅgasamavāyāt / Jaim_1,4.28 /

sandigtheṣu vākyaśeṣāt / Jaim_1,4.29 /

arthādvā kalpanaikadeśatvāt / Jaim_1,4.30 /

bhāvārthāḥ karmaśabdāstebhyaḥ kriyā pratīyetaiṣa hyartho vidhīyate / Jaim_2,1.1 /

sarveṣāṃ bhāvo 'rtha iti cet / Jaim_2,1.2 /

yoṣāmutpattau sve prayoge rūpopalabdhistāni nāmāni tasmāttebhyaḥ parākāṃṅkṣā bhūtatvātsve prayogai / Jaim_2,1.3 /

yeṣāṃ tūtpattāvarye sve prayogo na vidyate tānyākhyātāni tasmāttebhyaḥ pratīyetā'śritatmātvātprayogasya / Jaim_2,1.4 /

codanā punarārambhaḥ / Jaim_2,1.5 /

tāni dvaidhaṃ guṇapradhānabhūtāni / Jaim_2,1.6 /

yairdravyaṃ na cikīrṣyate tāni pradhānabhūtāni dravyasya guṇabhūtatvāt / Jaim_2,1.7 /

yaistu dravyaṃ cikīrṣyate guṇastatra pratīyeta tasya dravyapradhānatvāt / Jaim_2,1.8 /

dharmamātre tu karma syādanirvṛtteḥ prayājavat / Jaim_2,1.9 /

tulyaśrutitvādvetaraiḥ sadharmaḥ syāt / Jaim_2,1.10 /

dravyopadeśa iti cet / Jaim_2,1.11 /

na tadarthatvāllokavattasya ca śeṣabhūtatvāt / Jaim_2,1.12 /

stutaśastrayostu saṃskāro yājyāvaddevatābhidhānatvāt / Jaim_2,1.13 /

aprarthena tvapakṛṣyeta devatānāmacodanārthasya guṇabhūtatvāt / Jaim_2,1.14 /

vaśāvadvā guṇārthaṃ syāt / Jaim_2,1.15 /

na śrutisamavāyitvāt / Jaim_2,1.16 /

vyapadeśabhedācca / Jaim_2,1.17 /

guṇaścānarthakaḥ syāt / Jaim_2,1.18 /

tathā yājyāpurorucoḥ / Jaim_2,1.19 /

vaśāyāmarthasamavāyāt / Jaim_2,1.20 /

yacceti vār'thavattvātsyāt / Jaim_2,1.21 /

na tvāmnāteṣu / Jaim_2,1.22 /

dṛśyate / Jaim_2,1.23 /

aprapi vā śrutisaṃyogātprakaraṇe stautiśaṃsatī kriyotpāttiṃ vidadhyātām / Jaim_2,1.24 /

śabdapṭathaktvācca / Jaim_2,1.25 /

apranarthakaṃ ca tadvatanam / Jaim_2,1.26 /

apranyaścārthaḥ pratīyate / Jaim_2,1.27 /

aprabhidhānaṃ ca karmavat / Jaim_2,1.28 /

phalanirvṭattiśca / Jaim_2,1.29 /

vidhimantrayoraikārthyamaikaśabdyāt / Jaim_2,1.30 /

aprapi vā prayogasāmarthyānmantro 'bhidhānavācīsyāt / Jaim_2,1.31 /

taccodakeṣu mantrākhyā / Jaim_2,1.32 /

śeṣe brāhmaṇaśabdaḥ / Jaim_2,1.33 /

apranāmnāteṣvamantratmāmnāteṣu hi vibhāgaḥ / Jaim_2,1.34 /

teṣāmṛgyatrārthavaśena pādavyavasthā / Jaim_2,1.35 /

gītiṣu sa mākhyā / Jaim_2,1.36 /

śeṣe yajuḥ śabdāḥ / Jaim_2,1.37 /

nigado vā caturthaṃ syādvarmaviśeṣāt / Jaim_2,1.38 /

vyapadeśācca / Jaim_2,1.39 /

yajūṃṣi vā tadrūpatvāt / Jaim_2,1.40 /

vacanādvarmaviśeṣaḥ / Jaim_2,1.41 /

aprarthācca / Jaim_2,1.42 /

guṇārtho vyapadeśaḥ / Jaim_2,1.43 /

sarveṣāmiti cet / Jaim_2,1.44 /

na, śṛgvyapadeśāt / Jaim_2,1.45 /

aprarthaikatlādekaṃ vākyaṃ sākāṅkṣaṃ cedvibhāge syāt / Jaim_2,1.46 /

sameṣu vākyabhedaḥ syāt / Jaim_2,1.47 /

apranuśaṅgo vākyasamāptiḥ sarveṣu tulyayogitvāt / Jaim_2,1.48 /

vyavāyānnānuṣajyeta / Jaim_2,1.49 /

śabdāntare karmabhedaḥ kṛtānubandhatvāt / Jaim_2,2.1 /

ekasyaivaṃ punaḥ śrutiraviśeṣādanarthakaṃ hi syāt / Jaim_2,2.2 /

prakaraṇantu paurṇamāsyāṃ rūpāvacanāt / Jaim_2,2.3 /

viśeṣadarśanācca sarveṣāṃ sameṣuhyapravṛttiḥ syāt / Jaim_2,2.4 /

guṇastu śrutisaṃyogāt / Jaim_2,2.5 /

codanā vā guṇānāṃ yugapacchāstrāccodite hi tadarthatvāttasyatasyopadiśyeta / Jaim_2,2.6 /

vyapadeśaścatadvat / Jaim_2,2.7 /

liṅgadarśanācca / Jaim_2,2.8 /

paurṇamāsīvadupāṃśuyājaḥ syāt / Jaim_2,2.9 /

codanā vāprakṛtatvāt / Jaim_2,2.10 /

guṇopabandhāt / Jaim_2,2.11 /

prāye vacanācca / Jaim_2,2.12 /

aprāghārāgnihotramarūpatvāt / Jaim_2,2.13 /

saṃjñopabandhāt / Jaim_2,2.14 /

apraprakṛtatvācca / Jaim_2,2.15 /

codanā vā śabdārthasya prayogabhūtatvāttatsannidherguṇārthena punaḥ śrutiḥ / Jaim_2,2.16 /

dravyasaṃyogāccodanā paśusomayoḥ prakaraṇe hyanarthako dravyasaṃyogo na hi tasya guṇārthena / Jaim_2,2.17 /

apracodakāśca saṃskārāḥ / Jaim_2,2.18 /

tadbhedātkarmaṇo 'bhyāso dravyapṭathaktvādanarthakaṃ hi syādbhedo dravyaguṇībhāvāt / Jaim_2,2.19 /

saṃskārastu na bhidyeta parārthatvāddravyasya guṇabhūtatvāt / Jaim_2,2.20 /

pṭathakttvaniveśātsaṃkhyayā karmabhedaḥ syāt / Jaim_2,2.21 /

saṃjñā cottpattisaṃyogāt / Jaim_2,2.22 /

guṇāścāpūrvasaṃyoge vākyoḥ samattvāt / Jaim_2,2.23 /

apraguṇe tu karmaśabde guṇastatra pratiyeta / Jaim_2,2.24 /

phalaśrutestu karma syātphalasya karmayogitvāt / Jaim_2,2.25 /

apratulyatvāttu vākyayorgu tasya pratāyeta / Jaim_2,2.26 /

sameṣu karmayuktaṃ syāt / Jaim_2,2.27 /

saubhare puruṣaśruternidhanaṃ kāmasaṃyogaḥ / Jaim_2,2.28 /

sarvasya voktakāmatvāttasminkāmaśrutiḥ syānnidhanārthā punaḥ śrutiḥ / Jaim_2,2.29 /

guṇastu kratusaṃyogātkarmāntaraṃ prayojayetsaṃyogasyāśeṣabhūtvāt / Jaim_2,3.1 /

ekasya tu liṅgabhedātprayojanārthamucyetaikatvaṃ guṇavākyatvāt / Jaim_2,3.2 /

apraveṣṭau yajñasaṃyogātkratupradhānamucyate / Jaim_2,3.3 /

aprādhāne sarvaśeṣatvāt / Jaim_2,3.4 /

aprayaneṣu codanāntaraṃ saṃjñopabandhāt / Jaim_2,3.5 /

apraguṇācca karmacodanā / Jaim_2,3.6 /

samāptaṃ ca phale vākyam / Jaim_2,3.7 /

vikāro vā prakaraṇāt / Jaim_2,3.8 /

liṅgadarśanācca / Jaim_2,3.9 /

guṇāttsaṃjñopabandhaḥ Jaim_2,3.10 /

samāptiraviśiṣṭā / Jaim_2,3.11 /

saṃskāraścāprakaraṇe 'karmaśabdatvāt / Jaim_2,3.12 /

yāvaduktaṃ vā karmaṇaḥ śrutimūtvāt / Jaim_2,3.13 /

yajatistu dravyaphalabhoktṛsaṃyogādeteṣāṃ karmasambandhāt / Jaim_2,3.14 /

liṅgadarśanācca / Jaim_2,3.15 /

viṣaye prāyadarśanāt / Jaim_2,3.16 /

aprarthavādopapatteśca / Jaim_2,3.17 /

saṃyuktastvarthaśabdena tadarthaḥ śrutisaṃyogāt / Jaim_2,3.18 /

pātnīvate tu pūrvatvādavacchedaḥ / Jaim_2,3.19 /

apradravyatvātkavele karmaśeṣaḥ syāt / Jaim_2,3.20 /

apragnistu liṅgadarśanātkratuśabdaḥ pratīyeta / Jaim_2,3.21 /

dravyaṃ vā syāccodanāyāstadarthatvāt / Jaim_2,3.22 /

tatsaṃyogātkratustadākhyaḥ syāttena dharmavidhānāni / Jaim_2,3.23 /

prakaraṇāntare prayojanānyatvam / Jaim_2,3.24 /

phalaṃ cākarmasannidhau / Jaim_2,3.25 /

sannidhau tvāvibhāgātphalārthena punaḥ śrutiḥ / Jaim_2,3.26 /

aprāgneyasūktahetutvādabhyāsena pratīyeta / Jaim_2,3.27 /

apravibhāgāttukarmaṇāṃ dvirukterna vidhīyate / Jaim_2,3.28 /

apranyārthā vā punaḥ śrutiḥ / Jaim_2,3.29 /

yāvajjīviko 'bhyāsaḥ karmadharmaḥ prakaraṇāt / Jaim_2,4.1 /

karturvā śrutisaṃyogāt / Jaim_2,4.2 /

liṅgadarśamācca karmadharme hi prakrameṇa niyamyeta tatrānarthakamanyatsyāt / Jaim_2,4.3 /

vyapavarge ca darśayati kālaścetkarmabhedaḥ syāt / Jaim_2,4.4 /

apranityatvāttu naivaṃ syāt / Jaim_2,4.5 /

virodhaścāpi pūrvavat / Jaim_2,4.6 /

kartustu dharmaniyamātkālaśāstraṃ nimittaṃ syāt / Jaim_2,4.7 /

nāmarūpadharmaviśeṣapunaruktinindāśāktisamāptivacanaprāyaścittānyāthradarśanācchākhāntareṣu karmabhedaḥ syāt / Jaim_2,4.8 /

ekaṃ vā saṃyogarūpacodanākhyāviśeṣāt / Jaim_2,4.9 /

na nāmnā syādacodanābhidhānatvāt / Jaim_2,4.10 /

sarveṣāṃ caikakarmyaṃ syāt / Jaim_2,4.11 /

kṛtakaṃ cābhidhānam / Jaim_2,4.12 /

ekatve 'pi param / Jaim_2,4.13 /

vidyāyāṃ dharmaśāstram / Jaim_2,4.14 /

aprāgneyavatpunarvacanam / Jaim_2,4.15 /

apradvirvacanaṃ vā śrutisaṃyogāviśeṣāt / Jaim_2,4.16 /

aprarthāsannidheśca / Jaim_2,4.17 /

na caikaṃ pratiśiṣyate / Jaim_2,4.18 /

samāptivacca saṃprekṣā / Jaim_2,4.19 /

ekatve 'pi parāṇi nindāśaktisamāptivacanāni / Jaim_2,4.20 /

prāyaścittaṃ nimittena / Jaim_2,4.21 /

prakramādvā niyogena / Jaim_2,4.22 /

samāptiḥ pūrvavattvādyathājñāte pratīyeta pratīyeta / Jaim_2,4.23 /

liṅgamaviśiṣṭaṃ sarvaśeṣatvānna hi tatra karmacodanā tasmātdvādaśāhasyāhāravyapadeśaḥ syāt / Jaim_2,4.24 /

dravye cācoditatvādvidhīnāmavyavasthā syānnirdeśādvyatiṣṭheta tasmānnityānuvādaḥ syāt / Jaim_2,4.25 /

vihitapratiṣedhātpakṣe 'tirekaḥ syāt / Jaim_2,4.26 /

sāraslate vipratiṣedhādyadeti syāt / Jaim_2,4.27 /

upahavye 'pratiprasavaḥ / Jaim_2,4.28 /

guṇārthā vā punaḥ śrutiḥ / Jaim_2,4.29 /

pratyayaṃ cāpi darśayati / Jaim_2,4.30 /

aprapi vā kramasaṃyogādvidhipṭathaktavamekasyāṃ vyavatiṣṭheta / Jaim_2,4.31 /

virodhinā ttvasaṃyogādaikakarmye tatsaṃyogādvidhīnāṃ sarvakarmapratyayaḥ syāt / Jaim_2,4.32 /

aprathātaḥ śeṣalakṣaṇam / Jaim_3,1.1 /

śeṣaḥ parārthatvāt / Jaim_3,1.2 /

dravyaguṇasaṃskāreṣu bādariḥ / Jaim_3,1.3 /

karmāṇyapi jaiminiḥ phalārthatvāt / Jaim_3,1.4 /

phalaṃ ca puruṣārthatvāt / Jaim_3,1.5 /

puruṣaśca karmārthatvāt / Jaim_3,1.6 /

teṣāmarthena sabandhaḥ / Jaim_3,1.7 /

vihitastu sarvadharmaḥ syātsaṃyogato 'viśeṣātprakaraṇāviśeṣācca / Jaim_3,1.8 /

aprarthalopādarkame syāt / Jaim_3,1.9 /

phalaṃ tu saha ceṣṭayā śabdārtho 'bhāvādviprayogesyāt / Jaim_3,1.10 /

dravyaṃ cotpattisaṃyogāttadarthameva codyeta / Jaim_3,1.11 /

aprarthaikatve dravyaguṇayoraikakarmyānniyamaḥ syāt / Jaim_3,1.12 /

ekatvayuktamekasya śrutisaṃyogāt / Jaim_3,1.13 /

sarveṣāṃ vā lakṣaṇatvādaviśiṣṭaṃ hi lakṣaṇam / Jaim_3,1.14 /

coditetuparārthatvādyathāśruti pratīyetā / Jaim_3,1.15 /

saṃskārādvāguṇānāmavyavasthā syāt / Jaim_3,1.16 /

vyavasthāvār'thasya śrutisaṃyogāttasya śabda pramāṇatvāt / Jaim_3,1.17 /

aprānarthakyāttadaṅgeṣu / Jaim_3,1.18 /

kartṛguṇetukarmāsamavāyādvākyabhedaḥ syāt / Jaim_3,1.19 /

sākāṅkṣantvekavākyaṃ syādasamāptaṃ hi pūrveṇā / Jaim_3,1.20 /

sandigdhe tubyavāyādvākyabhedaḥ syāt / Jaim_3,1.21 /

guṇānāṃ ca parārthattvādasambandhaḥ samatvātsyāt / Jaim_3,1.22 /

mithaścānarthesamvandhāt / Jaim_3,1.23 /

aprānantaryamacodanā / Jaim_3,1.24 /

bākyānāṃ ca samāptatvāt / Jaim_3,1.25 /

śeṣastu guṇasaṃyuktaḥ sādhāraṇaḥ pratīyeta mithasteṣāmasambandhāt / Jaim_3,1.26 /

byavasthā vār'thasaṃyogālliṅgasyārthenasambandhāllakṣaṇārthā guṇaśrutiḥ / Jaim_3,1.27 /

aprarthābhidhānasāmarthyānmantreṣu śeṣabhāvaḥ syāttasmādutpattisambandho 'rthena nityasaṃyogāt / Jaim_3,2.1 /

saṃskārakatvādacoditena syāt / Jaim_3,2.2 /

vacanāttvayathārthamaindrī syāt / Jaim_3,2.3 /

guṇādvāpyabhidhānaṃ syātmbandhasyāśāstrahetutvāt / Jaim_3,2.4 /

tathāhvānamapīti cet / Jaim_3,2.5 /

nakālavidhiścoditatvāt / Jaim_3,2.6 /

guṇābhāvāt / Jaim_3,2.7 /

liṅgācca / Jaim_3,2.8 /

vidhikopaścopadeśe syāt / Jaim_3,2.9 /

tathotthānavisarjane / Jaim_3,2.10 /

sūktavāke ca kālavidhiḥ parārthatvāt / Jaim_3,2.11 /

upadeśo vā yājyāśabdo hi nākasmāt / Jaim_3,2.12 /

sadevatārthastatsaṃyogāt / Jaim_3,2.13 /

pratipattiriti cetsviṣṭakṛdvadubhayasaṃskāraḥ syāt / Jaim_3,2.14 /

kṛtsnopadeśādubhayatra sarvavacanam / Jaim_3,2.15 /

yathārthaṃ vā śeṣabhūtasaṃskārāt / Jaim_3,2.16 /

vacanāditi cet / Jaim_3,2.17 /

prakaraṇāvibhāgādubhe prati kṛtsnaśabdaḥ / Jaim_3,2.18 /

liṅgakramasamākhyānātkāmyayuktaṃ samāmanānam / Jaim_3,2.19 /

apradhikāre ca mantravidhiratadākhyeṣu śiṣṭatvāt / Jaim_3,2.20 /

tadākhyovā prakaraṇopapattibhyām / Jaim_3,2.21 /

apranarthakaścopadeśaḥ syādasambandhāttphalavatā na hyupasthānaṃ phalavat / Jaim_3,2.22 /

sarveṣāṃ copadiṣṭatvāt / Jaim_3,2.23 /

liṅgasamākhyānābhyāṃ bhakṣārthatānuvākasya / Jaim_3,2.24 /

tasya rūpopadeśābhyāmapakarṣo 'rthasya coditatvāt / Jaim_3,2.25 /

guṇābhidhānānmandrādirekamantraḥ syāttayorekārthasaṃyogāt / Jaim_3,2.26 /

liṅgaviśeṣanirdeśātsamānavidhāneṣvanaindrāṇāmamantratvam / Jaim_3,2.27 /

yathādevataṃ vā tatprakṛtitvaṃ hi darśayati / Jaim_3,2.28 /

punarabhyunnīteṣu sarveṣāmupalakṣaṇaṃ dviśeṣattbāt / Jaim_3,2.29 /

apranayādvā pūrvasyānupalakṣaṇam / Jaim_3,2.30 /

grahaṇādvāpanayaḥ syāt / Jaim_3,2.31 /

pātnīvate tu pūrvavat / Jaim_3,2.32 /

grahaṇādvāpanītaṃ syāt / Jaim_3,2.33 /

tvaṣṭāraṃ tūpalakṣayetpānāt / Jaim_3,2.34 /

apratulyatvāttu naivaṃ syāt / Jaim_3,2.35 /

triṃśacca parārthatvāt / Jaim_3,2.36 /

vaṣaṭkāraśca kartṛvat / Jaim_3,2.37 /

chandaḥ pratiṣedhastu sarvagāmitvāt / Jaim_3,2.38 /

aindrāgne tu liṅgabhābātsyāt / Jaim_3,2.39 /

ekasminvā devatāntarādvibhāgavat / Jaim_3,2.40 /

chandaśca devatāvat / Jaim_3,2.41 /

sarveṣu vābhāvādekacchandasaḥ / Jaim_3,2.42 /

sarveṣāṃ vaikamantryamaitiśāyanasya bhaktipānatvātsavanādhikārohi / Jaim_3,2.43 /

śruterjātādhikāraḥ syāt / Jaim_3,3.1 /

vedo vā prāyadarśanāt / Jaim_3,3.2 /

liṅgācca / Jaim_3,3.3 /

dharmopadeśācca na hi dravyeṇa sambandhaḥ / Jaim_3,3.4 /

trayīvidyākhyā ca tadvidvi / Jaim_3,3.5 /

vyaktikame yathāśrutīti cet / Jaim_3,3.6 /

na sarvasminniveśāt / Jaim_3,3.7 /

vedasaṃyogānna prakaraṇena bādhyate / Jaim_3,3.8 /

guṇamukhyavyatikrame tadarthatvānmukhyena vedasaṃyogaḥ / Jaim_3,3.9 /

bhūyastvenobhayaśruti / Jaim_3,3.10 /

aprasaṃyuktaṃ prakaraṇāditikartavyatārthitvāt / Jaim_3,3.11 /

kramaśca deśasāmānyāt / Jaim_3,3.12 /

aprākhyā caivama tadarthatvāt / Jaim_3,3.13 /

śruti-liṅga-vākya-prakaraṇa-sthāna-samākhyānāṃ samavāye pāradaurbalyamartheviprakarṣāt / Jaim_3,3.14 /

aprahīno vā prakaraṇādgauṇaḥ / Jaim_3,3.15 /

aprasaṃyogāttu mukhyasya tasmādapakṛṣyeta / Jaim_3,3.16 /

dvittvavahutvayuktaṃ vā codanāttasya / Jaim_3,3.17 /

pakṣeṇārthakṛtasyoti cet / Jaim_3,3.18 /

nakṛterekasaṃyogāt / Jaim_3,3.19 /

jāghanī caikadeśatvāt / Jaim_3,3.20 /

codanā vāpūrvatvāt / Jaim_3,3.21 /

ekadeśa iti cet / Jaim_3,3.22 /

na prakṛteraśāstraniṣpatteḥ / Jaim_3,3.23 /

santardanaṃ prakṛtau krayaṇavadanarthalopātsyāt / Jaim_3,3.24 /

utkarṣo vā grahaṇādviśeṣasya / Jaim_3,3.25 /

kartṛto vā viśeṣasya tannimittatvāt / Jaim_3,3.26 /

kratuto vār'thavādānupapatteḥ syāt / Jaim_3,3.27 /

saṃsthāśca kartṛvadvāraṇārthāviśeṣāt / Jaim_3,3.28 /

ukthyādiṣu vār'thasya vidyamānatvāt / Jaim_3,3.29 /

apraviśeṣātstutirvyartheti cet / Jaim_3,3.30 /

syādanityatvāt / Jaim_3,3.31 /

saṅkhyāyuktaṃ kratoḥ prakaraṇātsyāt / Jaim_3,3.32 /

naimittikaṃ vā kartṛsaṃyogālliṅgasya tannimittatvāt / Jaim_3,3.33 /

pauṣṇaṃ peṣaṇaṃ vikṛtau pratīyetācodanātprakṛtau / Jaim_3,3.34 /

tatsarvorthamaviśeṣāt / Jaim_3,3.35 /

carauvār'thoktaṃ puroḍāśe 'rthavipratiṣedhātpaśau na syāt / Jaim_3,3.36 /

carāvapīti cet / Jaim_3,3.37 /

na paktināmatvāt / Jaim_3,3.38 /

ekasminnekasaṃyogāt / Jaim_3,3.39 /

dharmāvipratiṣedhācca / Jaim_3,3.40 /

aprati vā sadvitīye syāddevatānimittatvāta / Jaim_3,3.41 /

liṅgadarśavācca / Jaim_3,3.42 /

vacanātsarvapeṣaṇaṃ taṃ prati śāstravatvādarthābhāvādvicarāvapeṣaṇaṃ bhavati / Jaim_3,3.43 /

ekasminvār'thadharmatvādaindrāgnavadubhayorna syādacoditatvāt / Jaim_3,3.44 /

hetumātramadantatvam / Jaim_3,3.45 /

vacanaṃ param / Jaim_3,3.46 /

nivītāmiti manuṣyadharmaḥ śabdasya tatpradhānatvāt / Jaim_3,4.1 /

aprapadeśo vār'thasya vidyamānatatvāt / Jaim_3,4.2 /

vidhistavarpūvatvātsyāt / Jaim_3,4.3 /

sa prāyātkarmadharmaḥ syāt / Jaim_3,4.4 /

vākyaśeṣatvāt / Jaim_3,4.5 /

tatprakaraṇe yattatsaṃyuktamavipratiṣedhāt / Jaim_3,4.6 /

tatpradhāne vā tulyavatprasaṃkhyānāditarasya tadarthatvāt / Jaim_3,4.7 /

aprarthavādo vā prakaraṇāt / Jaim_3,4.8 /

vidhinā caikavākyatvāt / Jaim_3,4.9 /

digvibhāgaśca tadvatsambandhasyārthahetutvāt / Jaim_3,4.10 /

paruṣi ditapūrṇaghṛtavidagdhaṃ ca tadvat / Jaim_3,4.11 /

aprakarma kratusaṃyuktaṃ saṃyogānnityānuvādaḥ syāt / Jaim_3,4.12 /

vidhirvā saṃyogāntarāt / Jaim_3,4.13 /

aprahīnavatpuruṣastadarthatvāt / Jaim_3,4.14 /

prakaraṇaviśeṣādvā tadyuktasya saṃskāro dravyavat / Jaim_3,4.15 /

vyapadeśādapakṛṣyeta / Jaim_3,4.16 /

śaṃyau ca sarvaparidānāt / Jaim_3,4.17 /

prāgaparodhānmalavadvāsasaḥ / Jaim_3,4.18 /

aprannapratiṣedhācca / Jaim_3,4.19 /

apraprakaraṇe tu tadvarmastato ciśeṣāt / Jaim_3,4.20 /

apradravyatvāt tu śeṣaḥ syāt / Jaim_3,4.21 /

vedasaṃyogāt / Jaim_3,4.22 /

dravyasaṃyogācca / Jaim_3,4.23 /

syādvāsya saṃyogavatphalena sambandhasmātkarmaitiśāyanaḥ / Jaim_3,4.24 /

śeṣāḥ prakaraṇe 'viśeṣātsarvakarmaṇām / Jaim_3,4.25 /

homāstu vyavatiṣṭherannāhavanīyasaṃyogāt / Jaim_3,4.26 /

śeṣaśca samākhyānāt / Jaim_3,4.27 /

doṣāttviṣṭirlaukike syācchāstrādvi vaidika na doṣaḥsyāt / Jaim_3,4.28 /

aprarthavādo vānupapātattasmādyajñepratīyeta / Jaim_3,4.29 /

apracodita ca karmabhedāt / Jaim_3,4.30 /

liṅgādārtvije syāt / Jaim_3,4.31 /

pānavyāpacca tadvat / Jaim_3,4.32 /

doṣāttu vaidike syādarthādvi laukike na doṣaḥ syāt / Jaim_3,4.33 /

taḥsarvatrāviśeṣāt / Jaim_3,4.34 /

svāmino vā tadarthatvāt / Jaim_3,4.35 /

liṅgadarśanācca / Jaim_3,4.36 /

sarvapradānaṃ haviṣastadarthatvāt / Jaim_3,4.37 /

niravadānāttu śeṣaḥ syāt / Jaim_3,4.38 /

upāyo vā tadarthatvāt / Jaim_3,4.39 /

kṛtatvāttu karmaṇaḥ sakṛtsyāddravyasyaguṇabhūtatvāt / Jaim_3,4.40 /

śeṣadarśanācca / Jaim_3,4.41 /

trpraprayojakatvādekasmātkriyeravcheṣasya guṇabhūtatvāt / Jaim_3,4.42 /

saṃskṛtatvācca / Jaim_3,4.43 /

sarvebhyo vā kāraṇāviśeṣātsaṃskārasya tadarthatvāt / Jaim_3,4.44 /

liṅgadarśanācca / Jaim_3,4.45 /

ekasmāccedyathākāmyamaviśeṣāt / Jaim_3,4.46 /

mukhyādvā pūrvakālatvāt / Jaim_3,4.47 /

bhakṣāśravaṇāddānaśabdaḥ parikraye / Jaim_3,4.48 /

tattsaṃstavācca / Jaim_3,4.49 /

bhakṣārtho vā dravye samatvāt / Jaim_3,4.50 /

vyādeśāddānasaṃstutiḥ / Jaim_3,4.51 /

aprājyācca sarvasaṃyogāt / Jaim_3,5.1 /

kāraṇācca / Jaim_3,5.2 /

ekasmintsamavattaśabdāt / Jaim_3,5.3 /

aprājye ca darśanātsviṣṭakṛdarthavadasya / Jaim_3,5.4 /

aprāśeṣatvāttu naivaṃ syātsarvādānādaśeṣatā / Jaim_3,5.5 /

sādhāraṇyānna dhruvāyāṃ syāt / Jaim_3,5.6 /

apravattatvācca juhvāṃ tasya ca homasaṃyogāt / Jaim_3,5.7 /

camasavaditi / Jaim_3,5.8 /

na codanāvirodhādvaviḥ prakalpanātvācca / Jaim_3,5.9 /

utpannādhikārātsati sarvavacanam / Jaim_3,5.10 /

jātiviśeṣātparam / Jaim_3,5.11 /

aprantyamarekārthe / Jaim_3,5.12 /

sākamprasthāyye sviṣṭakṛdiḍañca tadvat / Jaim_3,5.13 /

sautrāmaṇyāṃ ca graheṣu / Jaim_3,5.14 /

tadvacca śeṣavacanam / Jaim_3,5.15 /

dravyaikatve karmabhedātpratikarma kriyeran / Jaim_3,5.16 /

apravibhāgācca śeṣasya sarvānpratyaviśiṣṭhatvāt / Jaim_3,5.17 /

aindravāyave tu vacanātpratikarma bhakṣaḥ syāt / Jaim_3,5.18 /

some 'vacanādbhakṣo na vidyate / Jaim_3,5.19 /

syādvānyārthadarśanāt / Jaim_3,5.20 /

vacanāni tvapūrvatvāttasmādyathopadeśaṃ syuḥ / Jaim_3,5.21 /

camaseṣu samākhyānātsaṃyogasya tannimittattvāt / Jaim_3,5.22 /

udgātṛcamasamekaḥ śrutisaṃyogāt / Jaim_3,5.23 /

sarve vā sarvasaṃyogāt / Jaim_3,5.24 /

stotrakāriṇāṃ vā tatsaṃyogādbahuśruteḥ / Jaim_3,5.25 /

sarve tu vedasaṃyogātkāraṇādeśe syāt / Jaim_3,5.26 /

grāvastuto bhakṣo na vidyate 'nāmnānāt / Jaim_3,5.27 /

hāriyojane vā sarvasaṃyogāt / Jaim_3,5.28 /

camasināṃ vā sannidhānāt / Jaim_3,5.29 /

sarveṣāṃ tu vidhitvāttadarthā camasiśrutiḥ / Jaim_3,5.30 /

vaṣaṭkārācca bhakṣayet / Jaim_3,5.31 /

homābhiṣabābhyāṃ ca / Jaim_3,5.32 /

pratyakṣopadeśāccamasānāmavyaktaḥ śeṣe / Jaim_3,5.33 /

syādvā kāraṇabhāvādanirdeśaścamasānāṃ kartustadvacanatvāt / Jaim_3,5.34 /

camase cānyadarśanāt / Jaim_3,5.35 /

ekapātre kramādadhvaryuḥ pūrvo bhakṣayet / Jaim_3,5.36 /

hotā vā mantravarṇāt / Jaim_3,5.37 /

vacanācca / Jaim_3,5.38 /

kāraṇānupūrvyācca / Jaim_3,5.39 /

vacanādanujñātabhakṣaṇam / Jaim_3,5.40 /

tadupahūta upahvayasvetyanenānujñāpayeliṅgāt / Jaim_3,5.41 /

tatrārthāttprativacanam / Jaim_3,5.42 /

tadekatrāṇāṃ samavāyāt / Jaim_3,5.43 /

yājyāpanayenāpanīto bhakṣaḥ pravaravat / Jaim_3,5.44 /

yaṣṭurvā kāraṇāgamāt / Jaim_3,5.45 /

pravṛttatvātpravarasyānapāyaḥ / Jaim_3,5.46 /

phalacamaso naimittiko bhakṣavikāraḥ śrutisaṃyogāt / Jaim_3,5.47 /

ijyābikāro vā saṃskārasya tadarthatvāt / Jaim_3,5.48 /

homāt / Jaim_3,5.49 /

camasaiśca tulyakālatvāt / Jaim_3,5.50 /

liṅgadarśanācca / Jaim_3,5.51 /

apranuprasarpiṣu sāmānyāt / Jaim_3,5.52 /

brahmaṇā vā tulyaśabdatvāt / Jaim_3,5.53 /

tat sarvārthamaprakaraṇāt / Jaim_3,6.1 /

prakṛtau vādviruktatvāt / Jaim_3,6.2 /

tadvarjaṃ tu vacanaprāpte / Jaim_3,6.3 /

darśanāditi cet / Jaim_3,6.4 /

na codanaikārthyāt / Jaim_3,6.5 /

utpattiriti cet / Jaim_3,6.6 /

na tulyatvāt / Jaim_3,6.7 /

codanārthakārtsnyāttu mukhyavipratiṣedhātprakṛtyarthaḥ / Jaim_3,6.8 /

prakaraṇaviśeṣāttu vikṛtau virodhi syāt / Jaim_3,6.9 /

naimittikaṃ tu prakṛtau tadvikāraḥ saṃyogaviśeṣāt / Jaim_3,6.10 /

iṣṭayarthamagnyādheyaṃ prakaraṇāt / Jaim_3,6.11 /

na vā tāsāṃ tadarthatvāt / Jaim_3,6.12 /

liṅgadarśanācca / Jaim_3,6.13 /

tatprakṛtyarthaṃ yathānye 'nārabhyavādāḥ / Jaim_3,6.14 /

sarvārtha vāgnyadhānasya svakālatvāt / Jaim_3,6.15 /

tāsāmāgniḥ prakṛtitaḥ prayājavatsyāt / Jaim_3,6.16 /

na vā tāsāṃ tadarthatvāt / Jaim_3,6.17 /

tulyaḥ sarveṣāṃ paśuvidhiḥ prakaraṇāviśeṣāt / Jaim_3,6.18 /

sthānācca pūrvasya / Jaim_3,6.19 /

śvastvekeṣāṃ tatra prākśrutirguṇārthā / Jaim_3,6.20 /

tenotkṛṣṭasya kālavidhiriti cet / Jaim_3,6.21 /

naikadeśatvāt / Jaim_3,6.22 /

aprartheneti cet / Jaim_3,6.23 /

na śrutivipratiṣedhāt / Jaim_3,6.24 /

sthānāttu pūrvasya saṃskārasya tadarthatvāt / Jaim_3,6.25 /

liṅgadarśanācca / Jaim_3,6.26 /

apracodanā guṇārthena / Jaim_3,6.27 /

dohayoḥ kālabhedādasaṃyuktaṃ śṛtaṃ syāt / Jaim_3,6.28 /

prakaraṇavibhāgādvātatsaṃyuktasya kālaśāstram / Jaim_3,6.29 /

tadvatsavanāntare grahāmnānam / Jaim_3,6.30 /

raśanā ca liṅgadarśanāt / Jaim_3,6.31 /

aprārācchiṣṭamasaṃyuktamitaraiḥ sannidhānāt / Jaim_3,6.32 /

saṃyuktaṃ vā tardathatvāccheṣasya tannimittatvāt / Jaim_3,6.33 /

nirdeśādvyavatiṣṭheta / Jaim_3,6.34 /

apragnyaṅgamaprakaraṇe tadvat / Jaim_3,6.35 /

naimittikamatulyatvādasamānavithānāṃ syāt / Jaim_3,6.36 /

pratinidhiśca Jaim_3,6.37 /

tadvatprayojanaikatvāt / Jaim_3,6.38 /

apraśāstralakṣaṇatvācca / Jaim_3,6.39 /

niyamārthā guṇaśrutiḥ / Jaim_3,6.40 /

saṃsthāstu samānavidhānāḥ prakaraṇāviśeṣāt / Jaim_3,6.41 /

vyapadeśaśca tulyavat / Jaim_3,6.42 /

vikāsastu kāmasaṃyoge nityasya samatvāt / Jaim_3,6.43 /

aprapi vā dviruktatvātprakṛterbhaviṣyantīti / Jaim_3,6.44 /

bacanāttu samuccayaḥ / Jaim_3,6.45 /

pratiṣedhācca pūrvaliṅganām / Jaim_3,6.46 /

guṇaviśeṣādekasya vyapadeśaḥ / Jaim_3,6.47 /

prakaraṇaviśeṣādasaṃyuktaṃ pradhānasya / Jaim_3,7.1 /

sarveṣāṃ vā śeṣatvasyātattprayuktatvāt / Jaim_3,7.2 /

aprārādapīticet / Jaim_3,7.3 /

na tadvākyaṃ hi tadarthatvāt / Jaim_3,7.4 /

liṅgadarśanācca / Jaim_3,7.5 /

phalasaṃyogāttu svāmiyuktaṃ pradhānasya / Jaim_3,7.6 /

cikīrṣayo ca saṃyogāt / Jaim_3,7.7 /

tathābhidhānena / Jaim_3,7.8 /

tadyukte tu phalaśrutistasmātsarvacikīrṣā syāt / Jaim_3,7.9 /

guṇābhidhānātsarvārthamabhidhānam / Jaim_3,7.10 /

dīkṣādakṣiṇaṃ tu vacanātpradhānasya / Jaim_3,7.11 /

nivṭattidarśanācca / Jaim_3,7.12 /

tathā yūpasya vedi / Jaim_3,7.13 /

deśamātraṃ vā śiṣṭenaikavākyatvāt / Jaim_3,7.14 /

sāmadhenīstadanvāhuriti havirdvānayorvacanātsāmadhenīnām / Jaim_3,7.15 /

deśamātraṃ vā pratyakṣaṃ hyarthakarma somasya / Jaim_3,7.26 /

samākhyānaṃ ca tadvat / Jaim_3,7.17 /

śāstraphalaṃ prayoktari tallakṣaṇatvāttasmātsvathaṃ prayogesyāt / Jaim_3,7.18 /

utsarge tu pradhānatvāccheṣakārī pradhānasya tasmādanyaḥ svayaṃ vā syāt / Jaim_3,7.19 /

apranyo vā syātparikrayāmnānādvipratiṣedhātpratyagāttmani / Jaim_3,7.20 /

tatrārthātkartṛparimāṇaṃ syādaniyamo 'viśeṣāt / Jaim_3,7.21 /

aprapi vā śruti bhedātpratināmadheyaṃ syuḥ / Jaim_3,7.12 /

ekasya karmabhedāditi cet / Jaim_3,7.13 /

notpattau hi / Jaim_3,7.14 /

camasādhvaryavaśca tairvyapadeśāt / Jaim_3,7.15 /

utpattau tu bahuśruteḥ / Jaim_3,7.16 /

daśatvaṃ liṅgadarśanāt / Jaim_3,7.17 /

śamitā ca śabdabhedāt / Jaim_3,7.18 /

prakaraṇādvotpattyasaṃyogāt / Jaim_3,7.29 /

upagāśca liṅgadarśanāt / Jaim_3,7.30 /

vikrayī tvanyaḥ karmaṇo 'coditvāt / Jaim_3,7.31 /

karmakāryātsarveṣāmṛtviktvamaviśeṣāt / Jaim_3,7.32 /

na vā parisaṃkhyānāt / Jaim_3,7.33 /

pakṣeṇeti cet / Jaim_3,7.34 /

na sarveṣāmadhikāraḥ / Jaim_3,7.35 /

niyamastu dakṣiṇābhiḥ śrutisaṃyogāt / Jaim_3,7.36 /

uktvā ca yajamānatvaṃ teṣāṃ de kṣābidhānāt / Jaim_3,7.37 /

svāmisaptadaśāḥ karmasāmānyāt / Jaim_3,7.38 /

te sarvārthāḥ prayuktatavādagnayaśca svakālatvāt Jaim_3,7.39 /

tatsayogātkarmaṇo vyavasthā syātsaṃyogāsyārthavatvāt / Jaim_3,7.40 /

tasyopadeśasamākhyānena nirdeśaḥ / Jaim_3,7.41 /

tadvacca liṅgadarśam / Jaim_3,7.42 /

praiṣānuvacanaṃ maitrāvaruṇasyopadeśāt / Jaim_3,7.43 /

puro 'nuvākyādhikāro vā praiṣasannidhānāt / Jaim_3,7.44 /

prātaranuvāke ca hotṛdarśanāt / Jaim_3,7.45 /

camasāṃścamasādhvaryavaḥ sāmākhyānāt / Jaim_3,7.46 /

apradhvaryurvā tannyāyatvāt / Jaim_3,7.47 /

camase cānyadarśanāt / Jaim_3,7.48 /

apraśaktau te pratīyeran / Jaim_3,7.49 /

vedopadeśātpūrvavadvedānyatve yathopadeśaṃ syuḥ / Jaim_3,7.50 /

tadguṇādvā svadharmaḥ syādadhikārasāmathyātsahāṅgairavyaktaḥ śeṣe / Jaim_3,7.51 /

vacanāditareṣāṃ syāt / Jaim_3,8.1 /

vacanāditareṣāṃ syāt / Jaim_3,8.2 /

saṃskārāstu puruṣasāmarthye yathāvedaṃ karmavadvyavatiṣṭheran / Jaim_3,8.3 /

yājamānāstu tatpradhānattvātkarmavat / Jaim_3,8.4 /

vyapadeśācca / Jaim_3,8.5 /

guṇattve tasya nirdeśaḥ / Jaim_3,8.6 /

codanā prati bhāvācca / Jaim_3,8.7 /

apratulyatvādasamānavidhānāḥ syuḥ / Jaim_3,8.8 /

tapaśca phalasidvitvāllokavat / Jaim_3,8.9 /

vākyaśeṣaśca tadvat / Jaim_3,8.10 /

vacanāditareṣāṃ syāt / Jaim_3,8.11 /

guṇatvācca vedena na vyavasthā syāt / Jaim_3,8.12 /

tathā kāmo 'rthasaṃyogāt / Jaim_3,8.13 /

vyapadeśāditareṣāṃ syāt / Jaim_3,8.14 /

mantrāścākarmakaraṇāstadvat / Jaim_3,8.15 /

viprayoge ca darśanāt / Jaim_3,8.16 /

dvyāmnāteṣūbhau dvyāmnānasyār'thavattvāt / Jaim_3,8.17 /

jñāte ca vācanaṃ na hyavidvānvihito 'sti / Jaim_3,8.18 /

yājamāne samākhyānātkarmāṇi yājamānaṃ syuḥ / Jaim_3,8.19 /

apradhvaryurvā tadartho hi nyāyapūrve samākhyānam / Jaim_3,8.20 /

vipratiṣedhe karaṇaḥ samāvāyaviśeṣāditaramanyasteṣāṃ yato viśeṣaḥ syāt / Jaim_3,8.21 /

praiṣeṇu ca parādhikārāt / Jaim_3,8.22 /

apradhvaryustu darśanāt / Jaim_3,8.23 /

gauṇo vā karmasāmānyāt / Jaim_3,8.24 /

śṛtvikphalaṃ karaṇeṣvarthattvāt / Jaim_3,8.25 /

svāmino vā tadarthatvāt / Jaim_3,8.26 /

liṅgadarśanācca / Jaim_3,8.27 /

karmārtha phalaṃ teṣāṃ svāminaṃ pratyarthavattvāt / Jaim_3,8.28 /

vyapadeśācca / Jaim_3,8.29 /

dravyasaṃskāraḥ prakāraṇāviśeṣātsarvakarmaṇām / Jaim_3,8.30 /

nirdeśāttu vikṛtāvapūrvasyānadhikāraḥ / Jaim_3,8.31 /

virodhe ca śrutiviśeṣādavyaktaḥ śeṣe / Jaim_3,8.32 /

aprapanayastvekadeśasya vidyamānasaṃyogāt / Jaim_3,8.33 /

vikṛtau sarvārthaḥ śeṣaḥ prakṛtivat / Jaim_3,8.34 /

mukhyārtho vāṅgasyācoditatvāt / Jaim_3,8.35 /

sannidhānāviśeṣādasambhavedatadaṅgānām / Jaim_3,8.36 /

aprādhāne 'ri tatheti cet / Jaim_3,8.37 /

nāprakaraṇatvādaṅgasyātannimittatvāt / Jaim_3,8.38 /

tatkāle vā liṅgadarśanāt / Jaim_3,8.39 /

sarveṣāṃ vāviśeṣāt / Jaim_3,8.40 /

nyāyokte liṅgadarśanam / Jaim_3,8.41 /

māṃsaṃ tu savanīyānāṃ codanāviśeṣāt / Jaim_3,8.42 /

bhaktirasannidhāvanyāyyeti cet / Jaim_3,8.43 /

syātprakṛtiliṅgādvairājavat / Jaim_3,8.44 /

athāttaḥ kratvarthapuruṣārthayorjijñāsā / Jaim_4,1.1 /

yasminpritiḥ puruṣasya tasya lipsār'thalakṣaṇāvibhaktatvāt / Jaim_4,1.2 /

tadutsarge karmāṇi puruṣārthāya śāstrasyānatiśaṅkyatvānna ca dravyaṃ cikīrṣyate tenārthenābhisambandhātkriyāyāṃ puruṣaśruti / Jaim_4,1.3 /

aviśeṣāttu śāstrasya yathāśruti phalāni syuḥ / Jaim_4,1.4 /

api vā kāraṇāgrahaṇe tadarthamarthasyānabhisambandhāt / Jaim_4,1.5 /

tathā ca lokabhūteṣu / Jaim_4,1.6 /

dravyāṇi tvaviśeṣeṇānarthakyātpradīyeran / Jaim_4,1.7 /

svena tvarthe na sambandho dravyāṇāṃ pṭathagarthatvāttasmāgadyathāśruti syuḥ / Jaim_4,1.8 /

codyante cārthakarmasu / Jaim_4,1.9 /

liṅgadarśanācca / Jaim_4,1.10 /

tatraikatvamayajñāṅgamarthasya guṇabhūtatvāt / Jaim_4,1.11 /

ekaśrutitvācca / Jaim_4,1.12 /

pratīyate iti cet / Jaim_4,1.13 /

nāśabdaṃ tatpramāṇatvātpūrvavat / Jaim_4,1.14 /

śabdavattūpalabhyate tadāgame hi taddṛśyate tasya jñānaṃ hi yathānyeṣām / Jaim_4,1.15 /

tadvacca liṅgadarśanam / Jaim_4,1.16 /

tathā ca liṅgam / Jaim_4,1.17 /

āśrayiṣvaviśeṣeṇa bhāvo 'rthaḥ pratiyeta / Jaim_4,1.18 /

codanāyāṃ tvanārambho 'vibhaktatvānna hyanyena vidhīyate / Jaim_4,1.19 /

syādvā dravyacikīrṣāyāṃ bhāvo 'rthe ca guṇabhūtatāśrayāddhiguṇībhāvaḥ / Jaim_4,1.20 /

arthe samavaiṣamyato dravyakarmaṇām / Jaim_4,1.21 /

ekaniṣpatteḥ sarve sam syāt / Jaim_4,1.22 /

saṃsargarasaniśpatterāmikṣā vā pradhānaṃ syāt / Jaim_4,1.23 /

mukhyaśabdābhisaṃstavācca / Jaim_4,1.24 /

padakarmāprayojakaṃ nayanasya parārthatvāt / Jaim_4,1.25 /

arthābhidhānakarma ca bhaviṣyatā saṃyogasya tannimittatvāttadartho hi vidhīyate / Jaim_4,1.26 /

paśāvanālambhāllohitaśakṛtorakarmatvam / Jaim_4,1.27 /

ekadeśadravyacotpattau vadyamānasaṃyogāt / Jaim_4,1.28 /

nirdeśāttasyānyadarthāditi cet / Jaim_4,1.29 /

na śeṣasannidhānāt / Jaim_4,1.30 /

karmakāryāt / Jaim_4,1.31 /

liṅgadarśanācca / Jaim_4,1.32 /

abhighāraṇe viprakarṣādanūyājavatpātrabhedaḥ syāt / Jaim_4,1.33 /

na vā pātratvādapātratvaṃ tvekadeśatvāt / Jaim_4,1.34 /

hetutvācca sahaprayogasya / Jaim_4,1.35 /

abhāvadarśanācca / Jaim_4,1.36 /

sati savyavacanam / Jaim_4,1.37 /

na tasyeti cet / Jaim_4,1.38 /

syāttasya mukhyatvāt / Jaim_4,1.39 /

samānayanaṃ tu mukhyaṃ syālliṅgadarśanāt / Jaim_4,1.40 /

vacane hi hetvasāmarthyam / Jaim_4,1.41 /

tatrītpattiravibhaktā syāt / Jaim_4,1.42 /

tatra jauhavamanūyājapratiṣedhārtham / Jaim_4,1.43 /

aupabhṛtaṃ tatheti cet / Jaim_4,1.44 /

syājjuhūpratiṣedhānnityānuvādaḥ / Jaim_4,1.45 /

tadaṣṭasaṅkhyaṃ śravaṇāt / Jaim_4,1.46 /

anugrahācca jauhavasya / Jaim_4,1.47 /

dvayostu hetusāmatharyaṃ śravaṇaṃ ca samānayane / Jaim_4,1.48 /

svarustvanekaniṣpattiḥ svakarmaśabdatvāt / Jaim_4,2.1 /

jātyantarācca śaṅkate / Jaim_4,2.2 /

tadekadeśo vā svarutvasya tannibhittatvāt / Jaim_4,2.3 /

śakalaśruteśca / Jaim_4,2.4 /

pratiyūpaṃ ca darśanāt / Jaim_4,2.5 /

ādāne karotiśabdaḥ / Jaim_4,2.6 /

śākhāyāṃ tatpradhānatvāt / Jaim_4,2.7 /

śākhāyāṃ tatpradhānatvādupaveṣeṇa vibhāgaḥ syādvaiṣamyantat / Jaim_4,2.8 /

śrutyapāyācca / Jaim_4,2.9 /

haraṇe tu juhotiryogasāmānyāddravyāṃṇāṃ cārthaśeṣatvāt / Jaim_4,2.10 /

pratipattirvā śabdasya tatpradhānatvāt / Jaim_4,2.11 /

arthe 'pi cet / Jaim_4,2.12 /

na tasyānadhikārādarthasya ca kṛtatvāta / Jaim_4,2.13 /

utpattyasaṃyogātpraṇītānāmājyavadvibhāgaḥ syāt / Jaim_4,2.14 /

saṃyavanārthānāṃ vā pratipattiritarāsāṃ tatpradhāmatvāt / Jaim_4,2.15 /

prāsanavanmaitrāvaruṇasya daṇḍapradānaṃ kṛtārthatvāt / Jaim_4,2.16 /

arthakarma vā kartṛsaṃyogātsragvat / Jaim_4,2.17 /

karmayukte ca darśanāt / Jaim_4,2.18 /

utpattau yena saṃyuktaṃ tadarthaṃ tacchrutihetutvāttasyārthāntaragamane śeṣatvātpratipattiḥ syāt / Jaim_4,2.19 /

saumike ca kṛtārthatvāt / Jaim_4,2.20 /

arthakarma vābhidhānasaṃyogāt / Jaim_4,2.21 /

pratipattirvā tannyāyatvāddeśārthāvabhṛthaśrutiḥ / Jaim_4,2.22 /

kartṛdeśakālānāmacodanaṃ prayoge nityasamavāyāt / Jaim_4,2.23 /

niyamārthā vā śrutiḥ / Jaim_4,2.24 /

tathā dravyeṣu guṇaśrutirutpattisaṃyogāt / Jaim_4,2.15 /

saṃskāre ca tatpradhānatvāt / Jaim_4,2.26 /

yajati codanādravyadevatākriyaṃ samudāye kṛtārthatvāt / Jaim_4,2.27 /

tadukte śravaṇājjuhotirāsecanādhikaḥ syāt / Jaim_4,2.28 /

vidheḥ karmāpavargitvādarthāntare vidhipradeśaḥsyāt / Jaim_4,2.29 /

api votpattisaṃyogādarthasambandho 'viśiṣṭānāṃ prayogaikatvahetuḥ syāt / Jaim_4,2.30 /

dravyasaṃskārakarmasu parārthatvātphalaśrutirarthavādaḥ syāt / Jaim_4,2.31 /

dravyaṃsaṃskārakarmasu parārthātvātphalaśrutirarthavādaḥ syāt / Jaim_4,3.1 /

utpatteścātatpradhānatvāt / Jaim_4,3.2 /

phalantu tatpradhānāyām / Jaim_4,3.3 /

naimittike vikāratvātkratupradhānamanyatsyāt / Jaim_4,3.4 /

ekasya tūbhayatve saṃyogapṭathaktvam / Jaim_4,3.5 /

śeṣa iti cet / Jaim_4,3.6 /

nārthapṭathaktvāt / Jaim_4,3.7 /

dravyāṇāntu kriyārthānāṃ saṃskāraḥ kratudharmasyāt / Jaim_4,3.8 /

pṭathaktvādvyavatiṣṭheta / Jaim_4,3.9 /

codanāyāṃ phalāśruteḥ karmamātraṃ vidhīyeta na hyaśabdaṃ pratīyate / Jaim_4,3.10 /

api vāmnānasāmatharthaccodanārthenagamyetārthānāṃhyarthasvena vacanāni pratīyante 'rthatopyasamarthānāmānantarye pyasambandhastasmācchrutyekadeśaḥsaḥ / Jaim_4,3.11 /

vākyārthaśca guṇārthavat / Jaim_4,3.12 /

tatsarvārthamanādeśāt / Jaim_4,3.13 /

ekaṃ vā codanaikatvāt / Jaim_4,3.14 /

sa svargaḥ syātsarvānpratyaviśiṣṭatvāt / Jaim_4,3.15 /

pratyayācca / Jaim_4,3.16 /

kratī phalārthavādamaṅgavatkārṣṇājiniḥ / Jaim_4,3.17 /

phalamātreyo nirdeśādaśrutau hyanumānaṃ syāt / Jaim_4,3.18 /

aṅgeṣu stutiḥ parārthatvāt / Jaim_4,3.19 /

kāmye karmaṇi nityaḥ svarge yathā yajñāṅge kratvarthaḥ / Jaim_4,3.20 /

bīte ca kāraṇe niyamāt / Jaim_4,3.21 /

kāmo vā tatsaṃyogena codyate / Jaim_4,3.22 /

aṅgeṣu stutiḥ parārthatvāt / Jaim_4,3.23 /

vīte ca niyamastadartham / Jaim_4,3.24 /

sarvakāmyamaṅgakāmaiḥ prakaraṇāt / Jaim_4,3.25 /

phalopadeśo vā pradhānaśabdasaṃyogāt / Jaim_4,3.26 /

tatra sarve 'viśeṣāt / Jaim_4,3.27 /

yogasiddhirvār'thasyotpatsaṃyogitvāt / Jaim_4,3.28 /

samavāye codanāsaṃyogasyārthavatvāt / Jaim_4,3.29 /

kālaśrutau kāla iti cet / Jaim_4,3.30 /

nāsamavāyātprayojanena / Jaim_4,3.31 /

ubhayārthāmiti cet / Jaim_4,3.32 /

na śabdaikatvāt / Jaim_4,3.33 /

prakaraṇāditi cet / Jaim_4,3.34 /

notpattisaṃyogāt / Jaim_4,3.35 /

anutpattau tu kālaḥ syātprayojanena sambandhāt / Jaim_4,3.36 /

utapattikālaviśaye kālaḥ syādvākyasya tatpradhānatvāt / Jaim_4,3.37 /

phalasaṃyogastvacodite na syādaśeṣabhūtatvāt / Jaim_4,3.38 /

aṅgānāṃ tūpaghātasaṃyogo nimittārnthaḥ / Jaim_4,3.39 /

pradhānenābhisaṃyogādaṅgānāṃ mukhyakālatvam / Jaim_4,3.40 /

apavṛtte tu codanā taḥsāmānyātsvakāle syāt / Jaim_4,3.41 /

prakaraṇāvibhāge ca vipratiṣiddhaṃ hyubhayam / Jaim_4,4.1 /

api vāṅgamanijyāḥ syustato viśiṣṭatvāt / Jaim_4,4.2 /

madhyasthaṃ yasya tanmadhye / Jaim_4,4.3 /

sarvāsāṃ vā samatvāccodanātaḥ syānna hi tasya prakaraṇaṃ deśārthamucyate madhye / Jaim_4,4.4 /

prakaraṇāvibhāge ca vipratiṣiddhaṃ hyubhayam / Jaim_4,4.5 /

api vā kālamātraṃ syādadarśanādviśeśasya / Jaim_4,4.6 /

phalavadvoktahetutvāditarasya pradhānaṃ syāt / Jaim_4,4.7 /

dadhigraho naimittikaḥ śrutisaṃyogāt / Jaim_4,4.8 /

nityaśca jyeṣṭhaśabdāt / Jaim_4,4.9 /

sārvarūpyācca / Jaim_4,4.10 /

nityo vā syādarthavādastayoḥ karmaṇyasambandhādbhaṅgitvāccāntarāyasya / Jaim_4,4.11 /

vaiśrvānaraśca nityaḥ syānnityaiḥ samānasaṅkhyatvāt / Jaim_4,4.12 /

pakṣe votpannasaṃyogāt / Jaim_4,4.13 /

ṣaṭcitiḥ pūrvavattvāt / Jaim_4,4.14 /

tābhiśca tulyasaṃkhyānāt / Jaim_4,4.15 /

arthavādopapatteśca / Jaim_4,4.16 /

ekacitirvā syādapavṛkte hicodyate nimittena / Jaim_4,4.17 /

vipratiṣedhāttābhiḥ samānasaṅkhyatvam / Jaim_4,4.18 /

pitṛyajñaḥ svakālatvādanaṅgaṃ syāt / Jaim_4,4.19 /

tulyavacca prasaṅkhyānāt / Jaim_4,4.20 /

pratiṣiddhe ca darśanāt / Jaim_4,4.21 /

paśrvaṅga raśamā syāttadāgme vidhānāt / Jaim_4,4.22 /

yūpāṅgaṃ vā tatsaṃskārāt / Jaim_4,4.23 /

arthavādaśca tadarthavata / Jaim_4,4.24 /

svaruścāpyekadeśatvāt / Jaim_4,4.25 /

niṣkrayaśca tadaṅgavat / Jaim_4,4.26 /

paśvaṅgaṃ vārthakarmatvāt / Jaim_4,4.27 /

bhaktyā niṣkrayavādaḥ syāt / Jaim_4,4.28 /

darśapūrṇamāsayorijyāḥ pradhānānyaviśeṣāt / Jaim_4,4.29 /

api vāṅgāni kāni cidyeśrvaṅgatvena saṃstutiḥ sāmānyohyabhisaṃsttavaḥ / Jaim_4,4.30 /

tathā cānyārthadarśanam / Jaim_4,4.31 /

avaśiṣṭantu kāraṇaṃ pradhāneṣu guṇasya vidyamānatvāt / Jaim_4,4.32 /

nānukte 'nyārthadarśanaṃ parārthatvāt / Jaim_4,4.33 /

pṭathavatve tvabhidhānayorniveśaḥ śrutito vyapadeśācca tatpunarmukhyalakṣaṇaṃ yatphalavatvaṃ tatsannidhāvasaṃyuktaṃ tadaṅgaṃsyādbhakhyalakṣaṇaṃ yatphalavatvaṃ tatsannidhāvasaṃyuktaṃ tadaṅgaṃsyādbhāgitvātkāraṇasyāścānyasambandhaḥ / Jaim_4,4.34 /

guṇāśca nāmasaṃyuktā vidhīyante nāṅgeṣūṣapadyante / Jaim_4,4.35 /

tulyā ca kāraṇaśrutiranyairaṅgāṅgisambandhaḥ / Jaim_4,4.36 /

utpattāvabhisambandharattasmādaṅgopadeśaḥ syāt / Jaim_4,4.37 /

tathā cānyārthadarśanam / Jaim_4,4.38 /

jyotiṣṭome tulyānyaviśiṣṭaṃ hi kāraṇam / Jaim_4,4.39 /

guṇānāṃ tūtpattivākyena sambandhātkāraṇaśrutismātsomaḥ pradhānaṃ syāt / Jaim_4,4.40 /

tathā cānyārthadarśanam / Jaim_4,4.41 /

śrutilakṣaṇamānupūrvyaṃ tatpramāṇatvāt / Jaim_5,1.1 /

arthācca / Jaim_5,1.2 /

aniyamo 'nyatra / Jaim_5,1.3 /

krameṇa vā niyamyeta kratvekatle tadguṇatvāt / Jaim_5,1.4 /

aśābda iti cetsyādvākyaśabdatvāt / Jaim_5,1.5 /

arthakṛte vānumānaṃ syātkratvekatve parārthatvātsvena tvarthena sambandhastasmātsvaśabdamucyeta / Jaim_5,1.6 /

tathā cānyārthadarśanam / Jaim_5,1.7 /

pravṛtyā tulyakālānāṃ guṇānāṃ tadupakramāt / Jaim_5,1.8 /

sarvamiti cet / Jaim_5,1.9 /

nākṛtatvāt / Jaim_5,1.10 /

kratvantaravaditi cet / Jaim_5,1.11 /

nāsamavāyāt / Jaim_5,1.12 /

sthānāccotpattisaṃyogāt / Jaim_5,1.13 /

mukhyakrameṇa vāṅgānāṃ tadarthatvāt / Jaim_5,1.14 /

prakṛtau tu svaśabdatvādyākramaṃ pratīyeta / Jaim_5,1.15 /

mantratastu virodhe syātprayogarūpasāmarthyāttasmādutpattideśaḥ saḥ / Jaim_5,1.16 /

tadvacanādvikṛtau yathā pradhānaṃ syāt / Jaim_5,1.17 /

vipratipattau vā prakṛtyanvayādyathāprakṛti / Jaim_5,1.18 /

vikṛtiḥ prakṛtidharmatvāttatkālā syādyathā śiṣṭam / Jaim_5,1.19 /

api vā kramakālasaṃyuktā sadyaḥ kriyeta tatra vidheranumānātprakṛtitharmalopaḥ syāt / Jaim_5,1.20 /

kālotkarṣa iti cet / Jaim_5,1.21 /

na tatsambandhāt / Jaim_5,1.22 /

aṅgānāṃ mukhyakālatvādyathoktamutkarṣe syāc / Jaim_5,1.23 /

tadādi vābhisambandhāttadantamapakarṣe syāt / Jaim_5,1.24 /

pravṛtyā kṛtakālānām / Jaim_5,1.25 /

śabdavipratiṣedhācca / Jaim_5,1.26 /

asaṃyogāttu vaikṛtaṃ tadave pratikṛṣyeta. Jaim_5,1.27 /

prāsaṅgikaṃ ca notkarṣedasaṃyogāt / Jaim_5,1.28 /

tathāpūrvam / Jaim_5,1.29 /

sāntapanīyā tūtkarṣedagnihotraṃ savanavadvaiguṇyāt / Jaim_5,1.30 /

añyavāyācca Jaim_5,1.31 /

asambandhāttu notkarṣet / Jaim_5,1.32 /

prāpaṇācca nimittasya / Jaim_5,1.33 /

sambandhātsavanotkarmaḥ / Jaim_5,1.34 /

ṣīḍaśī cokthyasaṃyogāt / Jaim_5,1.35 /

sannipāte prādhānānāmekaikasya guṇānāṃ sarvakarma syāt / Jaim_5,2.1 /

sarveṣāṃ vaikajātīyaṃ kṛtānupūrvyatvāt / Jaim_5,2.2 /

kāraṇādabhyāvṛttiḥ / Jaim_5,2.3 /

muṣṭikapālāvadānāñjanābhyañnavapanapāvaneṣu caikena / Jaim_5,2.4 /

sarvāṇi tvekakāryatvādeṣāṃ tadguṇatvāt / Jaim_5,2.5 /

saṃyukte tu prakramāttadaṅgaṃ syāditarasya tadarthatvāt / Jaim_5,2.6 /

vacanāttu parivyāṇāntamañjanādiḥ syāt / Jaim_5,2.7 /

kāraṇādvā(na) vasargaḥ syādyathā pātravṛddhiḥ / Jaim_5,2.8 /

na vā śabdakṛtatvānnyāyamātramitaradarthātpātravivṛddhiḥ / Jaim_5,2.9 /

paśugaṇe tasyatasyāpavarjayetpaśvaikatvāt / Jaim_5,2.10 /

daivatairvaikakaryāt / Jaim_5,2.11 /

mantrasya cārthavattvāt / Jaim_5,2.12 /

nānābījeṣvekamulūkhalaṃ vibhavāt / Jaim_5,2.13 /

vivṛddhirvā niyāmādānupūrvyasya tadarthatvāt / Jaim_5,2.14 /

ekaṃ vā taṇḍulabhāvāddhantestadarthatvāt / Jaim_5,2.15 /

vikāre tvanūyājānāṃ pātrabhedo 'rthabhedātsyāt / Jaim_5,2.16 /

prakṛteḥ pūrvoktatvādapūrvamante syānnahyacoditasya śeṣāmnānam / Jaim_5,2.17 /

mukhyānamtaryamātreyastena tulyaśrutitvādaśabdatvātprākṛtānāṃ vyavāyaḥ syāt / Jaim_5,2.18 /

ante tu bādarāyaṇasteṣāṃ pradhānaśabdatvāt / Jaim_5,2.19 /

tathā cānyārthadarśanam / Jaim_5,2.20 /

kṛtadeśāttu pūrveṣāṃ sa deśaḥ syāttena pratyakṣasaṃyogānnayāyamātramitarat / Jaim_5,2.21 /

prakṛtācca purastādyat / Jaim_5,2.22 /

sannipātaśrvedyathoktamante syāt / Jaim_5,2.23 /

vivṛddhiḥ karmabhedātpṛṣadājyavattasyatasyopadiśyeta / Jaim_5,3.1 /

api vā sarvasaṅkhyatvādvikāraḥ pratīyeta / Jaim_5,3.2 /

svasthānāttu vivṛdhyerankṛtānurñyatvāt / Jaim_5,3.3 /

samidhyamānavatīṃ samiddhavatiṃ cāntareṇa dhāyyāḥ syurdyāvāpṭathiñyorantarālaṃ samarhaṇāt / Jaim_5,3.4 /

tacchabdo vā / Jaim_5,3.5 /

uṣṇikkakubhorante darśanāt / Jaim_5,3.6 /

stomavivṛddhau vahiṣpavamāne purastātparyāsādāgantavaḥ syustathā hi drṛṣṭaṃ dvādaśāhe / Jaim_5,3.7 /

paryāsa iti cāntākhyā / Jaim_5,3.8 /

ante vā taduktam / Jaim_5,3.9 /

vacanātti dvādaśāhe / Jaim_5,3.10 /

atadvikāraśca / Jaim_5,3.11 /

tadvikāre 'pyapūrvatvāt / Jaim_5,3.12 /

ante tūttarayordadhyāt / Jaim_5,3.13 /

api vā gāyatrībṛhatyanuṣṭu psu vacanāt / Jaim_5,3.14 /

graheṣcakamaupānuvākyaṃ savanacitiśeṣaḥ syāt / Jaim_5,3.15 /

kratvagniśeṣā vā coditastvādacodanānupūrvasya / Jaim_5,3.16 /

ante syukhyavāyāt / Jaim_5,3.17 /

liṅgadarśanācca / Jaim_5,3.18 /

madhyamāyāṃ tu vacanādbrāhmaṇavatyaḥ / Jaim_5,3.19 /

prāglokampṭaṇāyāstasyāḥ sampūraṇārthatvāt / Jaim_5,3.20 /

saṃskṛte karma saṃskārāṇāṃ tadarthatvāt / Jaim_5,3.21 /

anantaraṃ vrataṃ tadbhūtatvāt / Jaim_5,3.22 /

pūrvaṃ ca liṅgadarśanāt / Jaim_5,3.23 /

arthavādo vār'thasya vidyamānatvāt / Jaim_5,3.24 /

nyāyavipraṣedhācca / Jaim_5,3.25 /

sañcite tvagnicidyuktaṃ prāpaṇānnimittasya / Jaim_5,3.26 /

kratvante vā prayogavacanābhāvāt / Jaim_5,3.27 /

agneḥ karmatvanirdeśāt / Jaim_5,3.28 /

pareṇā'vedanāddīkṣitaḥ syātsarvairdīkṣābhisambandhāt / Jaim_5,3.29 /

iṣṭyante vā tadarthā hyaviśeṣārthasanvandhāt / Jaim_5,3.30 /

samākhyānaṃ ca tadvat / Jaim_5,3.31 /

aṅgavatkratūnāmānupūrvyam / Jaim_5,3.32 /

na vāsambandhāt / Jaim_5,3.33 /

kāmyatvācca / Jaim_5,3.34 /

ānarthakyānnoti cet / Jaim_5,3.35 /

syādvidyārthatvādyathā pareṣu sarvasvārāt / Jaim_5,3.36 /

ya etenetyagniṣṭomaḥ prakaraṇāt / Jaim_5,3.37 /

liṅgācca / Jaim_5,3.38 /

athānyeneti saṃsthānāṃ sannidhānāt / Jaim_5,3.39 /

tatprakṛtervā'pattivihārau na tulyeṣūpapadyate / Jaim_5,3.40 /

praśasā ca viharaṇābhāvāt / Jaim_5,3.41 /

vidhipratyayādvā na hyakasmātpraśaṃsā syāt / Jaim_5,3.42 /

ekastome vā kratusaṃyogāt / Jaim_5,3.43 /

sarveṣāṃ vā codanāviśeṣātpraśaṃsā stomānām / Jaim_5,3.44 /

kramakoyo 'rthaśabdābhyāṃ śrutiviśeṣādarthaparatvācca / Jaim_5,4.1 /

avadānābhighāraṇā'sādaneṣvānupūrñyaṃ pravṛtyā syāt / Jaim_5,4.2 /

yathārapradānaṃ vā tadarthatvāt / Jaim_5,4.3 /

liṅgadarśanācca / Jaim_5,4.4 /

vacanādiṣṭipūrvatvam / Jaim_5,4.5 /

somaścaikeṣāmagnayādheyasyartunakṣatrātikramavacanāttadantenānarthakaṃ hi syāt / Jaim_5,4.6 /

tadarthavacanācca nāviśeṣāttadarthatvaṃ / Jaim_5,4.7 /

ayakṣyamāṇasya ca pavamānahaviṣāṃ kālanirdeśādānantaryādviśaṅkā syāt / Jaim_5,4.8 /

iṣṭirayakṣyamāṇasya tadarthye na somapūrvatvam / Jaim_5,4.9 /

utkarṣādbrāhmaṇasya somaḥ syāt / Jaim_5,4.10 /

paurṇamāsī vā śrutisaṃyogāt / Jaim_5,4.11 /

sarvasya vaikakarmyāt / Jaim_5,4.12 /

syādvā vighistadarthena / Jaim_5,4.13 /

prakaraṇāttu kālaḥ syāt / Jaim_5,4.14 /

svakāle syādavipratiṣedhāt / Jaim_5,4.15 /

apanayo vā'dhānasya sarvakālatvāt / Jaim_5,4.16 /

paurṇamāsyūrdhvaṃ somādbrāhmaṇasya vacanāt / Jaim_5,4.17 /

ekaṃ vā śabdasāmarthyātprāk kṛtsnavidhānam / Jaim_5,4.18 /

puroḍāśastvanirdeśe tadyukte devatābhāvāt / Jaim_5,4.19 /

ājyamapīticet / Jaim_5,4.20 /

na miśradevatatvādaindrāgnavat / Jaim_5,4.21 /

vikṛteḥ prakṛtikālatvātsadyaskālottarā vikṛtistayoḥ pratyakṣaśiṣṭatvāt / Jaim_5,4.22 /

dvaiyahakālye tu yathānyāyam / Jaim_5,4.23 /

vacanādvaikakālyaṃ syāt / Jaim_5,4.24 /

sannāyyāgnīṣomīyavikārā ūrdhvaṃ somātprakṛtivat / Jaim_5,4.25 /

tathā somavikārā darśapūrṇamāsābhyām / Jaim_5,4.26 /

dravyāṇāṃ karmasaṃyoge guṇatvenābhisambandhaḥ / Jaim_6,1.1 /

asādhakaṃ tu tādarthyāt / Jaim_6,1.2 /

pratyarthaṃ cābhisaṃyogātkarmato hyabhisambandhastasmātkarpopadeśaḥ syāt / Jaim_6,1.3 /

phalāthatvātkarmaṇaḥ śāstraṃ sarvādhikāraṃ syāt / Jaim_6,1.4 /

tarturvāśrutisaṃyogādvidhiḥ kārtsnyena gamyate / Jaim_6,1.5 /

liṅgaviśeṣanirdeśātpuṃyuktamaitiśāyanaḥ / Jaim_6,1.6 /

taduktitvācca doṣaśrutiravijñāte / Jaim_6,1.7 /

jātiṃ tu bādarāyaṇo 'viśeṣāttasmātstryapi pratīyota jātyarthasyāviśiṣṭatvāt / Jaim_6,1.8 /

coditatvādyathāśruti / Jaim_6,1.9 /

dravyavattvāttu puṃsāṃ syāddravyasaṃyuktaṃ krayavikrayābhyāmadravyatvaṃ strīṇāṃ dravyaiḥ samānayogitvāt / Jaim_6,1.10 /

tathā cānyārthadarśanam / Jaim_6,1.11 /

tadarthyātkarmatādarthyam / Jaim_6,1.12 /

phalotsāhāviśeṣāttu / Jaim_6,1.13 /

arthena ca samavetatvāt / Jaim_6,1.14 /

krayasya tharmamātratvam / Jaim_6,1.15 /

svavattāmapidarśayati / Jaim_6,1.16 /

svavatīstu vacavādaikakarmyaṃ syāt / Jaim_6,1.17 /

liṅgadarśanācca / Jaim_6,1.18 /

krītatvāttu bhaktyā svāmitvamucyate / Jaim_6,1.19 /

phalārthitvāttu svāmitvenābhisambandhaḥ / Jaim_6,1.20 /

phalavattāṃ ca darśayati / Jaim_6,1.21 /

dvayādhānaṃ ca dviyajñavat / Jaim_6,1.22 /

guṇasyatu vidhānatvātpatnyā dvitīyaśabdaḥ syāt / Jaim_6,1.23 /

tasyā yāvaduktamāśīrbra hmacaryamatulyatvāt / Jaim_6,1.24 /

cāturvarṇyamaviśeṣāt / Jaim_6,1.25 /

nirdeśādvā trayāṇāṃ syādagnyādheye 'sambandhaḥ kratuṣubrāhmaṇaśruterityātreyaḥ / Jaim_6,1.26 /

nimittārthe na bādaristasmātsarvādhikāra syāt / Jaim_6,1.27 /

api vānyārthadarśanādyathāśruti pratāyeta / Jaim_6,1.28 /

nirdeśāttu pakṣe syāt / Jaim_6,1.29 /

vaiguṇyānnoti cet / Jaim_6,1.30 /

na kāmyatvāt / Jaim_6,1.31 /

saṃskāre ca tatpradhānatvāt / Jaim_6,1.32 /

api vā vedanirdeśādapaśūdrāṇāṃ pratīyeta / Jaim_6,1.33 /

guṇārthitvānnoti cet / Jaim_6,1.34 /

saṃskārasya tadarthatvādvidyāyāṃ puruṣaśrutiḥ / Jaim_6,1.35 /

vidyānirdeśānnoti cet / Jaim_6,1.36 /

abaidyatvādabhāvaḥ karmaṇi syāt / Jaim_6,1.37 /

tathā cānyārthadarśanam / Jaim_6,1.38 /

trayāṇāṃ dravyasampannaḥ karmaṇī dravyasiddhatvāt / Jaim_6,1.39 /

anityatvāttu naivaṃ syādarthāddhi dravyasaṃyogaḥ / Jaim_6,1.40 /

aṅgahīnaśca taddharmā / Jaim_6,1.41 /

utpattau nityasaṃyogāt / Jaim_6,1.42 /

atryārṣeyasya hānaṃ syāt / Jaim_6,1.43 /

vacanādrathakārasyādhāne 'syasarvaśeṣatvāt / Jaim_6,1.44 /

nyāyyo vā karmasaṃyogācchūdrasya pratiṣiddhatatvāt / Jaim_6,1.45 /

akarmatvāttu naivaṃ syāt / Jaim_6,1.46 /

ānarthakyaṃ ca saṃyogāt / Jaim_6,1.47 /

guṇārtheneti cet / Jaim_6,1.48 /

uktamanimittatvam / Jaim_6,1.49 /

saudhanvanāstu honatvānmantna varṇātpratīyeran / Jaim_6,1.50 /

rathapatirniṣādaḥ syācchabdasāmarthyāt / Jaim_6,1.51 /

liṅgadarśanācca / Jaim_6,1.52 /

puruṣārthaikasiddhitvāttasyatasyādhikāraḥ syāt / Jaim_6,2.1 /

api cotpattisaṃyogoyathā syātsatdaryaśanaṃ tathābhāvo vibhāge syāt / Jaim_6,2.2 /

prayoge puruṣaśruteryathākāmī prayoge syāt / Jaim_6,2.3 /

pratyarthaṃ śrutibhāva iticet / Jaim_6,2.4 /

tādarthye na guṇārthatānukte 'rthāntaratvātkartuḥ pradhānabhūtatvāt / Jaim_6,2.5 /

api vā kāmasaṃyoge sambandhātprayogāyopadiśyeta pratyarthaṃ hi vidhiśrutirviṣāṇāvat / Jaim_6,2.6 /

anyasyasyāditi cet / Jaim_6,2.7 /

anyārthenābhisambandhaḥ / Jaim_6,2.8 /

phalakāmo nimittamiti cet / Jaim_6,2.9 /

na mityatvāt / Jaim_6,2.10 /

karma tatheti cet / Jaim_6,2.11 /

na samavāyāt / Jaim_6,2.12 /

prakamāttu niyamyetārambhasya kriyānimittatvāt / Jaim_6,2.13 /

phalārthitvādvāniyamo yathānupakrānte / Jaim_6,2.14 /

niyamo vā tannimittatvātkartustatkāraṇaṃ syāt / Jaim_6,2.15 /

loke karmāṇi vedavattato 'dhi puruṣajñānam / Jaim_6,2.16 /

aparādhe 'pi ca taiḥ śāstram / Jaim_6,2.17 /

aśāstrāttupasamprāptiḥ śāstra syānna pratalpakaṃ tasmādarthena gamyetāprāpte śāstramarthavat / Jaim_6,2.18 /

pratiṣedheṣvakaramatvātkriyā syātpratiṣiddhānāṃ vibhaktatvādakarmaṇām / Jaim_6,2.19 /

śāstrāṇāṃ tvarthavatvena puruṣārtho vidhiyate yatorasamavāyitvāttādarthye vidhyatikramaḥ / Jaim_6,2.20 /

tasmiṃstu śiṣyamāṇāni jananena pravartairan / Jaim_6,2.21 /

api vā vedatulyatvādupāyena pravarteran / Jaim_6,2.22 /

abhyāso 'karmaśeṣatvātpuṣārtho vidhīyate / Jaim_6,2.23 /

tasminnsamabhavannarthāta / Jaim_6,2.24 /

na kālebhya upadiśyante / Jaim_6,2.25 /

darśanātkālaliṅgānāṃ kālavidhānam / Jaim_6,2.26 /

teṣaimautpattikatvādāgamena pravarteta / Jaim_6,2.27 /

tathā hi liṅgadarśanam / Jaim_6,2.28 /

tathāntaḥkratuprayuktāni / Jaim_6,2.29 /

ācārādgṛhyamāṇeṣu tathā syātpuruṣārthatvāt / Jaim_6,2.30 /

brāhmaṇasya tu somavidyāprajamṛṇavākyena saṃyāgāt / Jaim_6,2.31 /

sarvaśaktau pravṛttiḥ syāttathābhūtopadeśāt / Jaim_6,3.1 /

api vāpyekadeśesyātpradhāne hyarthanirvṛttirguṇamātrami tarat tadarthatvāt / Jaim_6,3.2 /

tadakarmaṇi ca dīṣastasmāttato viśeṣaḥ syātpradhānenābhisambandhāt / Jaim_6,3.3 /

karmābhedaṃ tu jaiminiḥ prayogavacanaikatvātsarveṣāmupadeśaḥsyāditi / Jaim_6,3.4 /

arthasya vyapavargitvādekasyāpi prayogesyādyathā kratvantareṣu / Jaim_6,3.5 /

vidhyaparādhe cadarśanātsamāpteḥ / Jaim_6,3.6 /

prāyāścittavidhānācca / Jaim_6,3.7 /

kāmyeṣu caivamarthitvāt / Jaim_6,3.8 /

asaṃyogāttu naivaṃ syādvidheḥ śabdapramāṇatvāt / Jaim_6,3.9 /

akarmaṇi cāpratyavāyāt / Jaim_6,3.10 /

kriyāṇāmāśritatvāddravyāntare vibhāgaḥ syāt / Jaim_6,3.11 /

api vāñyatirekādrapaśabdāvibhāgācca gotvavadaikakarmyaṃ syānnāmadheyaṃ ca sattvavat / Jaim_6,3.12 /

śrutipramāṇatvācchiṣṭābhāve 'nāgamo 'nyasyāśiṣṭatvāt / Jaim_6,3.13 /

kkacidvidhānācca / Jaim_6,3.14 /

āgamo vā codanārthāviśeṣāt / Jaim_6,3.15 /

niyamārthaḥ kkācidvidhiḥ / Jaim_6,3.16 /

tannityaṃ tāccikīrṣā hi / Jaim_6,3.17 /

na devatāgniśabdakriyamanyārthasaṃyogāt / Jaim_6,3.18 /

devatāyāṃ ca tadartatvāt / Jaim_6,3.19 /

pratiṣiddhaṃ cāviśeṣeṇa hi tacchrutiḥ / Jaim_6,3.20 /

tathā svāminaḥ phalasamavāyātphalasya karmayogitvāt / Jaim_6,3.21 /

bahūnāṃ tu pravṛtte 'nyamāgamayedavaiguṇyāt / Jaim_6,3.22 /

sa svāmī syātsaṃyogāt / Jaim_6,3.23 /

karmakaro vā bhṛtatvāt / Jaim_6,3.24 /

tasmiścaṃ phaladarśanāt / Jaim_6,3.25 /

sa taddharmā syātkarmasaṃyogāt / Jaim_6,3.26 /

sāmānyaṃ taccikīrṣā hi / Jaim_6,3.27 /

nirdeśāttu vikalpe yatpravṛttam / Jaim_6,3.28 /

aśabdamiti cet / Jaim_6,3.29 /

nānaṅgatvāt / Jaim_6,3.30 /

vacanāccānyāyyamabhāve tatsāmānyena pratinidhirabhāvāditarasya / Jaim_6,3.31 /

na pratinidhau samatvāt / Jaim_6,3.32 /

syācchrutilakṣaṇe niyatatvāt / Jaim_6,3.33 /

na tadīpsā hi / Jaim_6,3.34 /

mukhyādhigame mukhyamāgamo hi tadabhāvāt / Jaim_6,3.35 /

prabṛtte 'pīti cet / Jaim_6,3.36 /

nānartha katvāt / Jaim_6,3.37 /

dravyasaṃskāravirodhe dravyaṃ tadarthatvāt / Jaim_6,3.38 /

arthadravyavirodhe 'rtho dravyābhāve tadutpatterdravyāṇāmarthaśeṣatvāt / Jaim_6,3.39 /

vidhirapyekadeśe syāt / Jaim_6,3.40 /

api vār'thasyaśakyatvādeśena nirvartetārthānāma vibhaktatvādguṇamātramitarattadarthatvāt / Jaim_6,3.41 /

śeṣād dvyavadānanāśe syāttadarthatvāt / Jaim_6,4.1 /

nirdeśādvānyadāgamayet / Jaim_6,4.2 /

api vā śeṣabhājāṃ syādviśiṣṭakāraṇatvāt / Jaim_6,4.3 /

nirdeśāccheṣabhakṣo 'nyaiḥ pradhānavat / Jaim_6,4.4 /

sarvairvā samavāyātsyāt / Jaim_6,4.5 /

nirdeśasya guṇārthatvam / Jaim_6,4.6 /

pradhāne śrutilakṣaṇam / Jaim_6,4.7 /

artha vaditicet / Jaim_6,4.8 /

na codanāvirodhāt / Jaim_6,4.9 /

arthasamavāyatprāyaścittamekadeśe 'pi / Jaim_6,4.10 /

na tvaśeṣe vaiguṇyāttadarthaṃhi / Jaim_6,4.11 /

syādvā prāptanimittatvādataddharmo nityasaṃyogānna hitasya guṇārthenānityatvāt / Jaim_6,4.12 /

guṇānāṃ ca parārthatvādvacanādvyapāśraya syāt / Jaim_6,4.13 /

bhedārthamiti / Jaim_6,4.14 /

na śeṣabhūtatvāt / Jaim_6,4.15 /

anarthakaśca sarvanāśe syāt / Jaim_6,4.16 /

kṣāme tu sarvadāhe syādekadeśasyāvarjanīyatvāt / Jaim_6,4.17 /

darśanādekadeśe syāt / Jaim_6,4.18 /

anyena vaitacchāstrāddhi kāraṇaprāptiḥ / Jaim_6,4.19 /

taddhaviḥśabdānneti cet / Jaim_6,4.20 /

syādanyāyatvādijyāgāmī haviḥ śabdastalliṅgasaṃyogāt / Jaim_6,4.21 /

yathāśrutīti cet / Jaim_6,4.22 /

na tallakṣaṇatvādupapāto hi kāraṇam / Jaim_6,4.23 /

homābhiṣavabhakṣaṇaṃ ca tadvat / Jaim_6,4.24 /

ubhābhyāṃ vā na hi tayordharmaśāstram / Jaim_6,4.25 /

punarādheyamodanavat / Jaim_6,4.26 /

dravyotpattervobhayoḥ syāt / Jaim_6,4.27 /

pañcaśarāvastu dravyaśruteḥ pratinidhiḥ syāt / Jaim_6,4.28 /

codanā vā dravyadevatāvidhiravācye hi / Jaim_6,4.29 /

sa pratyāmanetsthānāt / Jaim_6,4.30 /

aṅgavidhirvā nimittasaṃyogāt / Jaim_6,4.31 /

viśrvajitvapravṛtte bhāvaḥ karmaṇi syāte / Jaim_6,4.32 /

niṣkrayavādācca / Jaim_6,4.33 /

vatsasaṃyoge vratacodanā syāt / Jaim_6,4.34 /

kālo votpannasaṃyogādyathoktasya / Jaim_6,4.35 /

arthāparimāṇācca / Jaim_6,4.36 /

vatsastu śrutisaṃyogāttadaṅga syāt / Jaim_6,4.37 /

kālastu syādacodanāt / Jaim_6,4.38 /

anarthakaśca karmasaṃyoge / Jaim_6,4.39 /

avacanācca svaśabdasya / Jaim_6,4.40 /

kālaścetsannayatpakṣe talliṅgasaṃyogāt / Jaim_6,4.41 /

kālārthatvādvobhayoḥ pratīyeta / Jaim_6,4.42 /

prastare śākhāśrayaṇavat / Jaim_6,4.43 /

kālavidhirvobhayorvidyāmānatvāt / Jaim_6,4.44 /

atatsaṃskārārthatvācca / Jaim_6,4.45 /

tasmacca viprayoge syāt / Jaim_6,4.46 /

upaveṣaśca pakṣe syāt / Jaim_6,4.47 /

abhyudaye kālāparādhādijyācodanā syādyathā pañcaśarāve / Jaim_6,5.1 /

apanayo vā vidyanatvāt / Jaim_6,5.2 /

tadrūpatvācca śabdānām / Jaim_6,5.3 /

ātañcanābhyāsasya darśanāt / Jaim_6,5.4 /

apūrvatvādvidhānaṃ syāt / Jaim_6,5.5 /

payodoṣātpañcaśarāve 'duṣṭaṃ hītarat / Jaim_6,5.6 /

sānnāyyo 'pi tathoti cet / Jaim_6,5.7 /

na tasyāduṣṭatvādaviśiṣṭaṃ hi kāraṇam / Jaim_6,5.8 /

lakṣaṇārthāśrutiḥ / Jaim_6,5.9 /

upāṃśuyāje 'vacanādyathāprakṛti / Jaim_6,5.10 /

apanayo vā pravṛtyā yathetareṣām / Jaim_6,5.11 /

nirupte syāttatsaṃyogāt / Jaim_6,5.12 /

prabṛtte vā prāpaṇānnimittasya / Jaim_6,5.13 /

lakṣaṇamātramitarat / Jaim_6,5.14 /

tathā cānyārthadarśanam / Jaim_6,5.15 /

anirupte 'bhyudite prākṛtībhyo nirvapedityāśmarathyastaṇḍulabhūteṣvapanayāt / Jaim_6,5.16 /

vyūrdhvabhāgbhyastvālekhanastatkāritvāddevatāpanayasya / Jaim_6,5.17 /

vinirupte na muṣṭīnāmapanayastadguṇatvāt / Jaim_6,5.18 /

aprākṛtena hi saṃyogastatsthānīyatvāt / Jaim_6,5.19 /

abhāvāccetarasya syāt / Jaim_6,5.20 /

sānnāyyasaṃyogānnāsannāyataḥ syāt / Jaim_6,5.21 /

auṣadhasaṃyogādvobhayoḥ / Jaim_6,5.22 /

vaiguṇyānneti cet / Jaim_6,5.23 /

nātatsaṃskāratvāt / Jaim_6,5.24 /

sāmyutthane viścajitkrīte vibhāgasaṃyogāt / Jaim_6,5.25 /

pravṛte vā prāpaṇānnimittasya / Jaim_6,5.26 /

ādeśārthetarā śrutiḥ / Jaim_6,5.27 /

dīkṣāparimāṇe yathākāmyaviśeṣāt / Jaim_6,5.28 /

dvādaśāhastu liṅgātsyāt / Jaim_6,5.29 /

paurṇamāsyāmaniyamo 'viśeṣāt / Jaim_6,5.30 /

ānantaryāttu caitrī syāt / Jaim_6,5.31 /

māghī vaikāṣṭakāśruteḥ / Jaim_6,5.32 /

anyā apīti cet / Jaim_6,5.33 /

na bhaktitvādeṣā hi loke / Jaim_6,5.34 /

dīkṣāparādhe cānugrahāt / Jaim_6,5.35 /

utthāne cānuprarohāt / Jaim_6,5.36 /

asyāṃ ca sarvaliṅgāni / Jaim_6,5.37 /

dīkṣākālasya śiṣcatvādatikrame niyatānāmanutkarṣaḥ prāptakālatvāt / Jaim_6,5.38 /

utkarṣo vā dīkṣitatvādaviśiṣṭaṃ hi kāraṇam / Jaim_6,5.39 /

tatra pratihomo na vidyate yathā pūrveṣām / Jaim_6,5.40 /

kālaprādhānyācca / Jaim_6,5.41 /

pratiṣedhāccordhvamavabhṛthādeṣṭe / Jaim_6,5.42 /

pratihomaścetsāyamagnihotraprabhṛtīni hūyeran / Jaim_6,5.43 /

prātastu ṣoḍaśini / Jaim_6,5.44 /

prāyaścittamadhikāre sarvatradoṣamāmānyāt / Jaim_6,5.45 /

prakaraṇevā śabdahetutavāt / Jaim_6,5.46 /

atidvikāraśca / Jaim_6,5.47 /

vyapannasyāpsu gatau yadabhojyamāryāṇāṃ tatpratīyeta / Jaim_6,5.48 /

vibhāgaśruteḥ prāyaścittaṃ yaugapadye na vidyate / Jaim_6,5.49 /

syādvā prāptanimittatlātkālamātramekam / Jaim_6,5.50 /

tatra vipratiṣedhādvikalpaḥ syāt / Jaim_6,5.51 /

prayogāntare vobhayānugrahaḥ syāt / Jaim_6,5.52 /

na caikasaṃyogāt / Jaim_6,5.53 /

paurvāparye pūrvadaurbalyaṃ pkṛtivat / Jaim_6,5.54 /

yadyudgātā jaghanyaḥ syātpunaryajñe sarvavedasaṃ dadyādyathe tarāsmin / Jaim_6,5.55 /

ahargaṇe yasminnapacchedastadāvarteta taramapṛthaktvāt / Jaim_6,5.56 /

sannipāte vaiguṇyāt prakṛtivattulyakalpā yajeran / Jaim_6,6.1 /

vacanādvāśirovatsyāt / Jaim_6,6.2 /

na vānārabhvādatvāt / Jaim_6,6.3 /

syādvā yajñārthatvādaudumbarīvat / Jaim_6,6.4 /

na tatpradhānatvāt / Jaim_6,6.5 /

audumbaryāḥ parārthatvātkapālavat / Jaim_6,6.6 /

anyenāpīti cet / Jaim_6,6.7 /

naikatvāttasya cānadhikārācchabdasya cāvibhaktatvāt / Jaim_6,6.8 /

sannipātāttu nimittavighātaḥ syādbṛhadrathantaravadvibhaktaśiṣṭatvādvaśiṣṭhanirvartye / Jaim_6,6.9 /

api vā kṛtsnasaṃyogādavighātaḥ pratīyeta svāmitvenābhaisaṃbandhāt / Jaim_6,6.10 /

sāmnoḥ karmavṛddhyai kadeśena saṃyoge guṇatvenābhisaṃbandhastasmāttatra vighātaḥ syāt / Jaim_6,6.11 /

vacanāttu dvisaṃyogastasmādekasya pāṇivat / Jaim_6,6.12 /

arthābhāvāttu naivaṃ syāt / Jaim_6,6.13 /

arthanāñca vibhaktatvānna tacchrutena saṃbandhaḥ / Jaim_6,6.14 /

prāṇeḥ pratyaṅgabhāvādasaṃbandhaḥ pratīyeta / Jaim_6,6.15 /

satrāṇi sarvavarṇāmāmaviśeṣāt / Jaim_6,6.16 /

liṅgadarśanācca / Jaim_6,6.17 /

brāhmaṇānāṃ vetarayorārtvijyabhāvāt / Jaim_6,6.18 /

vacavāditi cet / Jaim_6,6.19 /

na svāmitvaṃ hi vidhīyate / Jaim_6,6.20 /

gārhapate vā syātāmavipratiṣedhāt / Jaim_6,6.21 /

na vā kalpavirodhāt / Jaim_6,6.22 /

svāmitvāditareṣāmahīne liṅgadarśanam / Jaim_6,6.23 /

vāsiṣṭhānāṃ vā brahmatvaniyamāt / Jaim_6,6.24 /

sarveṣāṃ vā pratiprasavāt / Jaim_6,6.25 /

viśrvābhitrasya hautraniyamādbhṛguśunakavasiṣṭhānāmanadhikāraḥ / Jaim_6,6.26 /

vihārasya prabhutvādanagnīnāmapi sāyāt / Jaim_6,6.27 /

sārasvate ca darśanāt / Jaim_6,6.28 /

prāyaścittavidhānācca / Jaim_6,6.29 /

sāgnīnāṃ voṣṭipūrvativāt / Jaim_6,6.30 /

svārthena ca prayuktatvāt / Jaim_6,6.31 /

sannivāpaṃ ca darśayati / Jaim_6,6.32 /

juhvādīnāmaprayuktatvātsaṃdehe yathākāmī pratāyeta / Jaim_6,6.33 /

api vānyāni pātrāṇi sādhāraṇāni kurvīranvipratiṣedhācchāstrakṛtvāt / Jaim_6,6.34 /

prāyaścittamāpadi syāt / Jaim_6,6.35 /

puruṣakalpena vikṛtau kartṛniyamaḥ sāyādyajñasya tadguṇatvādabhāvāditarānpratyekasminnadhikāraḥ syāt / Jaim_6,6.36 /

liṅgāccejyāviśeṣavat / Jaim_6,6.37 /

na vā saṃyogapṛthaktvād guṇasyejeyāpradhānatvādasayuktā hi codanā / Jaim_6,6.38 /

ijyāyāṃ tadguṇatvādviśeṣeṇa niyamayeta / Jaim_6,6.39 /

svadāne sarvamaviśeṣāt / Jaim_6,7.1 /

yasya vā prabhuḥ syāditarasyāśakyatvāt / Jaim_6,7.2 /

na bhūmiḥ syātsarvānpratyaviśiṣṭatvāt / Jaim_6,7.3 /

akāryatvācca tataḥ punarviśeṣaḥ syāt / Jaim_6,7.4 /

nityatvāccānityairnāsti saṃbandhaḥ / Jaim_6,7.5 /

śūdraśca dharmaśāstratvāt / Jaim_6,7.6 /

dakṣiṇākāle yatsvaṃ tatpratīyeta taddānasaṃyogāt / Jaim_6,7.7 /

aśeṣatvāttadantaḥ syātkarmaṇo dravyasiddhitvāt / Jaim_6,7.8 /

api vā śeṣakarma syātkratoḥ pratkṣaśiṣcatvāt / Jaim_6,7.9 /

tathā cānyārthadarśanam / Jaim_6,7.10 /

aśeṣaṃ tu samañjasādānena śeṣakarma syāt / Jaim_6,7.11 /

nādānasyānityatvāt / Jaim_6,7.12 /

dīkṣāsu vinirdeśādakratvarthena saṃyogastasmādavirodhaḥ syāt / Jaim_6,7.13 /

ahargaṇe ca taddharmaḥ syātsarveṣāmaviśeṣāt / Jaim_6,7.14 /

dvādaśaśataṃ vā prakṛtivat / Jaim_6,7.15 /

atadguṇatvāt naivaṃ syāt / Jaim_6,7.16 /

liṅgadarśanācca / Jaim_6,7.17 /

vikāraḥ sannubhayato 'viśeṣāt / Jaim_6,7.18 /

adhikaṃ vā pratiprasavāt / Jaim_6,7.19 /

anugrahācca pādavat / Jaim_6,7.20 /

aparimite śiṣṭasya saṅkhyāpratiṣedhastacchrutitvāt / Jaim_6,7.21 /

kalpāntaraṃ vā tulyavatprasaṅkhyānāt / Jaim_6,7.22 /

aniyamo 'viśeṣāt / Jaim_6,7.23 /

adhikaṃ vā syādbhahūrthatvāditareṣāṃ sannidhānāt / Jaim_6,7.24 /

arthavādaśca tadarthavat / Jaim_6,7.25 /

parakṛtipurākalpaṃ ca manuṣyandharmaḥ syādarthāya hyanukīrtanam / Jaim_6,7.26 /

tadyakte ca pratiṣedhāt / Jaim_6,7.27 /

nirdeśādvā taddharmaḥ syātpañcāvattavat / Jaim_6,7.28 /

vidhau tu vedasaṃyogādupadeśaḥ syāt / Jaim_6,7.29 /

arthavādo vā vidhiśeṣatvāttasmānnityānuvādaḥ syāt / Jaim_6,7.30 /

sahasrasaṃvatsaraṃ tadāyuṣāmasaṃbhavānmanuṣyeṣu / Jaim_6,7.31 /

apivā tadadhikārānmanuṣyadharmaḥ syāt / Jaim_6,7.32 /

nāsāmarthyāt / Jaim_6,7.33 /

sambandhādarśanāt / Jaim_6,7.34 /

sa kulakalpaḥ syāditi kārṣṇājinirekasminnasaṃbhavāt / Jaim_6,7.35 /

api vā kṛtsnasaṃyogādekasyaiva prayogaḥ syāt / Jaim_6,7.36 /

vipratiṣedhāttuguṇyanyataraḥ syāditi lāvukāyanaḥ / Jaim_6,7.37 /

saṃvatsaro vicālitvāt / Jaim_6,7.38 /

sā prakṛtiḥ syādadhikārāt / Jaim_6,7.39 /

ahāni vābhisaṃkhyatvāt / Jaim_6,7.40 /

iṣṭipūrvatvādakratuśeṣohomaḥ saṃskṛteṣvāgniṣu syādpūrvo 'pyādhānasya sarvaśeṣatvāt / Jaim_6,8.1 /

iṣṭitve na tu saṃstavaścaturhetṛnasaṃskṛteṣu darśayati / Jaim_6,8.2 /

upadeśastvapūrvatvāt / Jaim_6,8.3 /

sa sarveṣāmaviśeṣāt / Jaim_6,8.4 /

api vā kratvabhāvādanāhitāgneraśeṣabhūtanirdeśaḥ / Jaim_6,8.5 /

japo vānagnisaṃyogāt / Jaim_6,8.6 /

iṣṭitvena saṃstute homaḥ syādanārabhyāgnisaṃyogāditareṣāmavācyatvāt / Jaim_6,8.7 /

ubhayoḥ pitṛyajñavat / Jaim_6,8.8 /

nirdeśoṃ vānāhitāgneranārabhyāgnisaṃyogāt / Jaim_6,8.9 /

pitṛyajñe saṃyuktasya punarvacanam / Jaim_6,8.10 /

upanayannādadhīta homasaṃyogāt / Jaim_6,8.11 /

sthapatīṣṭavallaukike vā vidyākarmānupūrvatvāt / Jaim_6,8.12 /

ādhānaṃ ca bhāryāsaṃyuktam / Jaim_6,8.13 /

akarma cordhvamādhānāttatsamavāyo hi karmabhiḥ / Jaim_6,8.14 /

śrāddhavaditi cet / Jaim_6,8.15 /

na śrutivipratiṣedhāt / Jaim_6,8.16 /

sarvārthatvācca putrārtho na prayojayet / Jaim_6,8.17 /

somapānāttu prāpaṇaṃ dvitīyasya tasmādupayacechet / Jaim_6,8.18 /

pitṛyajñe tu darśanātprāgādhānātpratāyeta / Jaim_6,8.19 /

sthapatīṣṭiḥ prayājavadagnayādheyaṃ prayojattādarthyāccāpavṛjyeta / Jaim_6,8.20 /

api vā laukike 'gnau syādādhānasyāsarvaśeṣatvāt / Jaim_6,8.21 /

avakīrṇipaśuśca tadvadādhānasyāprāptakalatvāt / Jaim_6,8.22 /

udagayanapūrvapakṣāhaḥ puṇyāheṣu daivāmi smṛtirūpānyārtha darśanāt / Jaim_6,8.23 /

ahani ca karmasākalyam / Jaim_6,8.24 /

itareṣu tu pitryāṇi / Jaim_6,8.25 /

yācñākrayaṇamavidyamāne lokavat / Jaim_6,8.26 /

niyataṃ vārthavatvātasyāt / Jaim_6,8.27 /

tathā bhakṣapraiṇācchādanasaṃjñaptahomadveṣam / Jaim_6,8.28 /

anarthakaṃ tvanityaṃ syāt / Jaim_6,8.29 /

paśucodanāyāmaniyamo 'viśeṣāt / Jaim_6,8.30 /

chāgo vā mantravarṇāt / Jaim_6,8.31 /

na codanāvirodhāt / Jaim_6,8.32 /

ārṣeyavaditi cet / Jaim_6,8.33 /

na tatra hyacoditvāt / Jaim_6,8.34 /

niyamo vaikārththaṃ hyarthabhedādbhedaḥ pṛthavatvenābhidhānāt / Jaim_6,8.35 /

aniyamo vārthāntaratvādanyatvaṃ vyatirekaśabdabhedābhyām / Jaim_6,8.36 /

rūpālliṅgācca / Jaim_6,8.37 /

chāge na karmākhyā rūpaliṅgābhyām / Jaim_6,8.38 /

rūpānyatvānna jātiśavdaḥ syāt / Jaim_6,8.39 /

vikāro nautpattikatvāt / Jaim_6,8.40 /

sa naimittikaḥ paśorguṇasyācoditatvāt / Jaim_6,8.41 /

jātervā tatprāyavacanārthavatvābhyām / Jaim_6,8.42 /

śrutipramāṇatvāccheṣāṇāṃ mukhyabhede yathādhikāraṃ bhāvaḥ syāt / Jaim_7,1.1 /

utpattyarthāvibhāgādvā sattvavadaikadharmyaṃ syāt / Jaim_7,1.2 /

codanāśeṣabhāvādvā tadbhedādvyavatiṣṭherannutratterguṇabhūtatvāt / Jaim_7,1.3 /

satve lakṣaṇasaṃyogātsārvatrikaṃ pratīyeta / Jaim_7,1.4 /

avibhāgāttu naivaṃ syāt / Jaim_7,1.5 /

dvyarthatvaṃ ca vipratiṣiddham / Jaim_7,1.6 /

utpattau vidhyabhāvādvā codanāyāṃ pravṛttiḥ syāttataśca karmabhedaḥ syāt / Jaim_7,1.7 /

yadi vāpyabhidhānavatsāmānyātsarvadharmaḥ syāt / Jaim_7,1.8 /

arthasya tvavibhaktatvāttathā syādabhidhāneṣu pūrvavattvātprayogasya karmaṇaḥ śabdabhāñyatvādvibhāgāccheṣāṇāmapravṛttiḥ syāt / Jaim_7,1.9 /

samṛtiriticet / Jaim_7,1.10 /

na pūrvavatvāt / Jaim_7,1.11 /

arthasya śabdabhāvyatvātprakaraṇanibandhanādhacchabdādevānyatra bhāvaḥ syāt / Jaim_7,1.12 /

sāmāne pūrvavatvādutpannādhikāraḥ syāt / Jaim_7,1.13 /

śyenasyeti ceti / Jaim_7,1.14 /

nāsannidhānāt / Jaim_7,1.15 /

api vā yadyapūrvatvāditaradadhikārthe jyautiṣṭomikādvidhestadvācakaṃ samānaṃ syāt / Jaim_7,1.16 /

pañcasañcareṣvarthavādātideśaḥ sannidhānāt / Jaim_7,1.17 /

sarvasya vaikaśabdyāt / Jaim_7,1.18 /

vihitāmnānānnoti cet / Jaim_7,1.19 /

netarārthatvāt / Jaim_7,1.20 /

netarārthatvāt / Jaim_7,1.21 /

ekakapālaindrāgnau ca tadvat / Jaim_7,1.22 /

ekakapālānāṃ vaiśrvadevikaḥ prakṛtirāgnayaṇe sarvaho māparuvṛttidarśanādavabhṛthe ca sakṛd dvyavadānasya vacanāt / Jaim_7,1.23 /

sāmno 'bhidhānaśabtena pravṛttiḥ syādyathāśiṣcam / Jaim_7,2.1 /

sāmno 'bhidhānaśabdena pravṛttiḥ syādyathāśiṣṭam / Jaim_7,2.2 /

svārthe vā syāt prayojanaṃ kriyāyā stadaṅgabhāvenopa diśyeran / Jaim_7,2.3 /

śabdamātramiticet / Jaim_7,2.4 /

nautpattikatvāt / Jaim_7,2.5 /

śāstraṃ caivamanarthakaṃ syāt / Jaim_7,2.6 /

svārasyeti cet / Jaim_7,2.7 /

nārthābhāvā chruterasaṃbandhaḥ / Jaim_7,2.8 /

svarastūtpattiśusyānmātrāvarṇāvibhaktatvāt / Jaim_7,2.9 /

liṅgadarśanācca / Jaim_7,2.10 /

aśrutestuvikārasyottarāsu yathāśruti / Jaim_7,2.11 /

śavdānāṃ cāsāmañjasyam / Jaim_7,2.12 /

api tu karmaśabdaḥ syādbhāvo 'rthaḥ prasiddhagrahaṇatvādvikārohyaviśiṣṭo 'nyaiḥ / Jaim_7,2.13 /

adravyaṃ cāpi drṛśyate / Jaim_7,2.14 /

tasya ca- kriyā grahaṇārthā nānārtheṣu virūpitvādartho hyāsāmalaukiko vidhānāt / Jaim_7,2.15 /

tasminsaṃjñāviśeṣāḥ syurvikārapṛthaktvāt / Jaim_7,2.16 /

yoniśasyāśca tulyavaditarābhirvidhīyante / Jaim_7,2.17 /

ayonau cāpi drṛśyate 'tathāyoni / Jaim_7,2.18 /

aikārthye nāsti vairūpyamiti cet / Jaim_7,2.19 /

syādarthāntareṣlaniṣpatteryathā pāke / Jaim_7,2.20 /

śabdānāñca sāmañjasyaṃm / Jaim_7,2.21 /

ukta kriyābhidhānaṃ tacchrutāvanyatra vidhipradeśaḥ syāt / Jaim_7,3.1 /

nāmnastvautpattikatvāt / Jaim_7,3.3 /

pratyakṣādgaṇasaṃyogātkriyābhidhānaṃ syāttadabhāve 'prasiddhaṃ syāt / Jaim_7,3.4 /

api vā satrakarmaṇi giṇārthaiṣā śritiḥ syāt / Jaim_7,3.5 /

viśrvajiti sarvapṛṣṭhe tatpūrvakatvājjayautiṣṭomikāni pṛṣṭhānyāsti ca pṛṣṭhaśabdaḥ / Jaim_7,3.6 /

ṣaḍahādvā tatra hi codanā / Jaim_7,3.7 /

liṃṅgācca / Jaim_7,3.8 /

utpannādhikāro jyātiṣṭomaḥ / Jaim_7,3.9 /

dvayorvidhiriti cet / Jaim_7,3.10 /

na vyarthatvāt sarvaśavadasya / Jaim_7,3.11 /

tathāvabhṛthaḥ somāt / Jaim_7,3.12 /

prakṛteriti cet / Jaim_7,3.13 /

na bhaktitvāt / Jaim_7,3.14 /

liṅgadarśanācca / Jaim_7,3.15 /

dravyādeśetaddravyaḥ śrutisaṃyogātpuroḍāśastvanādeśe tatprakṛtitvāt / Jaim_7,3.16 /

guṇavidhistu na gṛhlīyātsamatvāt / Jaim_7,3.17 /

nirmanthyādiṣu caivam / Jaim_7,3.18 /

praṇayanantu saumikamanācyaṃ hītarat / Jaim_7,3.19 /

uttaravedipratiṣedhaśca tadvat / Jaim_7,3.20 /

prākṛtaṃ vānāmatvāt / Jaim_7,3.21 /

parisaṅkhyarthaṃ śravaṇaṃ guṇārthavādo vā / Jaim_7,3.22 /

prathamottamayoḥ praṇayanamuttaravedipratiṣedhāt / Jaim_7,3.23 /

madhyamayorvā gatyarthavādāt / Jaim_7,3.24 /

auttaravediko 'nārabhyavādapratiṣedhaḥ / Jaim_7,3.25 /

svarasāmaikakapālāmikṣaṃ ca liṅgadarśanāt / Jaim_7,3.26 /

codanāsāmānyādvā / Jaim_7,3.27 /

karmaje karma yūpavat / Jaim_7,3.28 /

rūpaṃ vāśeṣabhūtatvāt / Jaim_7,3.29 /

viśaye laukikaḥ syātsarvārthatvāt / Jaim_7,3.30 /

na vaidikamarthanirdeśāt / Jaim_7,3.31 /

tathotpattiritareṣāṃ samatvāt / Jaim_7,3.32 /

saṃskṛtaṃ syāttacchabdatvāt / Jaim_7,3.33 /

bhaktyā vāyajñaśeṣatvādguṇānāmabhidhānatvāt / Jaim_7,3.34 /

karmaṇaḥ pṛṣṭaśabdaḥ syāttathābhūtopadeśāt / Jaim_7,3.35 /

abhidhānopadeśādvā viptiṣedhāddravyeṣu pṛṣṭhaśabdaḥ syāt / Jaim_7,3.36 /

itikartavyatāvidheryajateḥ pūrvavattvam / Jaim_7,4.1 /

sa laikikaḥ syāddrṛṣṭapravṛttitvāt / Jaim_7,4.2 /

vacanāttu tato 'nyatvam / Jaim_7,4.3 /

liṅgena vā niyamyeta liṅgasya tadguṇatvāt / Jaim_7,4.4 /

api vānyāyapūrvatvādyatra nityānuvādavacanāni syuḥ / Jaim_7,4.5 /

miyo vipratiṣedhācca guṇānāṃ yathārthatalpanā syāt / Jaim_7,4.6 /

bhāgitvāttu niyamyeta giṇānāmabhidhānatvātsambandhādabhidhānavadyathā dhenuḥ kiśoreṇa / Jaim_7,4.7 /

utpattīnāṃ samatvādvā yathādhikāraṃ bhāvaḥ syāt / Jaim_7,4.8 /

utpattiśeṣavacanaṃ ca vipratiṣiddhamekasmin / Jaim_7,4.9 /

vidhyanto vā prakṛtivaccodanāyāṃ pravarteta tathā hi liṅgadarśanam / Jaim_7,4.10 /

liṅgahetutvādaliṅge laukikaṃ syāt / Jaim_7,4.11 /

liṅgasya pūrvavattavāccodanāśabdasāmānyādekenāpi nirūpyeta yathā sthālaupulākena / Jaim_7,4.12 /

dvādaśāhikamahargaṇe tatprakṛtitvādaikāhikamadhikāgamāttadākhyaṃ syādekāhavat / Jaim_7,4.13 /

liṅgācca / Jaim_7,4.14 /

na vā kratvabhidhānādadhikānāmaśabdatvam / Jaim_7,4.15 /

liṅgaṃ saṃghātadharmaḥ syāttadarthāpatterdravyavat / Jaim_7,4.16 /

na vārthadharmatvātsaṃghātasya guṇatvāt / Jaim_7,4.17 /

arthāpatterdravyeṣu dharmalābhaḥ syāt / Jaim_7,4.18 /

pravṛttyā niyatasya liṅgadarśanam / Jaim_7,4.19 /

vihāradarśanaṃ viśiṣṭasyānārabhyavādānāṃ prakṛlyarthatavāt / Jaim_7,4.20 /

atha viśeṣalakṣaṇam / Jaim_8,1.1 /

yasya liṅgamarthasaṃyogādabhidhānavat / Jaim_8,1.2 /

pravṛttitvādiṣṭeḥ some pravṛttiḥ syāt / Jaim_8,1.3 /

liṅgadarśanācca / Jaim_8,1.4 /

kṛtsvavidhānādvāpūrvatvam / Jaim_8,1.5 /

strugabhighāraṇābhāvasya ca nityānuvādāt / Jaim_8,1.6 /

vidhiriti cet / Jaim_8,1.7 /

na vākyaśeṣatvāt / Jaim_8,1.8 /

śaṅkatecānupoṣaṇāt / Jaim_8,1.9 /

darśanamaiṣṭikānāṃ syāt / Jaim_8,1.10 /

iṣṭiṣu darśapūrṇamāsayoḥ pravṛttiḥ syāt / Jaim_8,1.11 /

paśau ca liṅgadarśanāt / Jaim_8,1.12 /

daikṣasya cetareṣu / Jaim_8,1.13 /

aikādaśineṣu sautyasya dvairaśanyasya darśanāt / Jaim_8,1.14 /

tatpravṛttirgaṇeṣu syātpratipaśu yūpadarśanāt / Jaim_8,1.15 /

avyaktāsu tu somasya / Jaim_8,1.16 /

gaṇeṣu dvādaśāhasya / Jaim_8,1.17 /

gavyasya ca tadādiṣu / Jaim_8,1.18 /

nikāyināṃ ca pūrvasyottareṣu pravṛttiḥ syāt / Jaim_8,1.19 /

karmaṇastvapravṛttitvātphalaniyamakartṛ samudāyasyānanvayastadbandhanatvāt / Jaim_8,1.20 /

pravṛttau cāpi tādarthyāt / Jaim_8,1.21 /

aśrutitvācca / Jaim_8,1.22 /

guṇakāmeṣvāśritatvātpravṛttiḥ syāt / Jaim_8,1.23 /

nivṛttirvā karmabhegāt / Jaim_8,1.24 /

api vātadvikāratvātkratvarthatvātpravṛttiḥ syāt / Jaim_8,1.25 /

ekakarmaṇi vikatpo 'vibhāgo hi codanaikatvāt / Jaim_8,1.26 /

liṅgasādhāraṇyādvikalpaḥ syāt / Jaim_8,1.27 /

aikārthyādvā niyamyeta pūrvavattvādvikāro hi / Jaim_8,1.28 /

aśrutitvānneti cet / Jaim_8,1.29 /

syālliṅgabhāvāt / Jaim_8,1.30 /

tathā cānyārthadarśanam / Jaim_8,1.31 /

vipratipattau haviṣā niyamyeta karmaṇastadupākhyatvāt / Jaim_8,1.32 /

tena ca karmasaṃyogāt / Jaim_8,1.33 /

guṇatvenadevatāśrutiḥ / Jaim_8,1.34 /

hiraṇyamājyadharmastejastvāt / Jaim_8,1.35 /

dharmānugrahācca / Jaim_8,1.36 /

auṣadhaṃ vā viśadatvāt / Jaim_8,1.37 /

caruśabdācca / Jaim_8,1.38 /

tasmiṃśca śrapaṇaśruteḥ / Jaim_8,1.39 /

madhūdake dravyasāmānyātpayovikāraḥ syāt / Jaim_8,1.40 /

ājyaṃ vā varṇasāmānyāt / Jaim_8,1.41 /

dharmānugrahācca / Jaim_8,1.42 /

pūrvasya cāviśiṣṭatvāt / Jaim_8,1.43 /

vājine somapūrvatvaṃ sautrāmaṇyāñca graheṣu tācchabdyāt / Jaim_8,2.1 /

anuvaṣaṭkāracca / Jaim_8,2.2 /

samupahūya bhakṣaṇācca / Jaim_8,2.3 /

krayaṇaśrapaṇapurorugupayāmagrahaṇāsādanavāsopanahanañca tadvat / Jaim_8,2.4 /

haviṣā vā niyamyeta tadvikāratvāt / Jaim_8,2.5 /

praśaṃsā somaśabdaḥ / Jaim_8,2.6 /

vacanānītarāṇi / Jaim_8,2.7 /

vyapadeśaśca tadvat / Jaim_8,2.8 /

paśupuroḍāśasya ca liṅgadarśanam / Jaim_8,2.9 /

paśuḥ puroḍāśavikāraḥ syāddevatāsāmānyāt / Jaim_8,2.10 /

prokṣaṇātacca / Jaim_8,2.11 /

paryagnikaraṇācca / Jaim_8,2.12 /

sānnāyyaṃ vā tatprabhavatvāt / Jaim_8,2.13 /

tasya ca pātradarśanāt / Jaim_8,2.14 /

dadhnaḥ syānmūrtisāmānyāt / Jaim_8,2.15 /

payo vā kālasāmānyāt / Jaim_8,2.16 /

paśrvānantaryāt / Jaim_8,2.17 /

dravatvaṃ cāviśiṣṭam / Jaim_8,2.18 /

āmikṣobhayabhāvyatvādubhayavikāraḥ syāt / Jaim_8,2.19 /

ekaṃ vā codanaikatvāt / Jaim_8,2.20 /

dadhisaṃghātasāmānyāt / Jaim_8,2.21 /

payo vā tatpradhānatvāllokavaddadhnastadarthatvāt / Jaim_8,2.22 /

dharmānugrahācca / Jaim_8,2.23 /

satramahīnaśca dvādaśāhastasyobhayathā pravṛttiraikakarmyāt / Jaim_8,2.24 /

api vā yajatiśruterahīnabhūtapravṛttiḥ syātprakṛtyā tulya śabdatvāt / Jaim_8,2.25 /

dvirātrādīnāmekādaśarātrādahīnatvaṃ yajaticodanāt / Jaim_8,2.26 /

trayodaśarātrādiṣu satrabhūtasteṣvāsanopāyicodanāt / Jaim_8,2.27 /

liṅgācca / Jaim_8,2.28 /

anyatarato 'tirātratvāt pañcadaśarātrasyāhīnatvaṃ kuṇḍagayināmayanasya ca cadbhūteṣvahūnatvaṃ kuṇḍagayināmayanasya darśanāt / Jaim_8,2.29 /

ahīnavacanācca / Jaim_8,2.30 /

satre vopāyicodanāt / Jaim_8,2.31 /

satraliṅgañcadarśayati / Jaim_8,2.32 /

havirgaṇe paramuttarasya deśasāmānyāt / Jaim_8,3.1 /

devatayā vā niyamyetaśabdattvāditarasyāśrutitvāt / Jaim_8,3.2 /

gaṇacodanāyāṃ yasya liṅgaṃ tadāvṛttiḥ pratīyetāgneyavat / Jaim_8,3.3 /

nānāhāni vā saṃghātatvātpravṛttiliṅgena codanāt / Jaim_8,3.4 /

tathā cānyārthadarśanam / Jaim_8,3.5 /

kālābhyāse 'pi bādariḥ karmabhedāt / Jaim_8,3.6 /

tadāvṛttiṃ tu jaiminirahrāmapratyakṣasaṃkhyatvāt / Jaim_8,3.7 /

saṃsthāgaṇeṣu tadabhyāsaḥ pratīyeta kṛtalakṣaṇagrahaṇāt / Jaim_8,3.8 /

adhikārādvā prakṛtistastadviśiṣṭā syādabhidhānasya tannimittatvāt / Jaim_8,3.9 /

gaṇādupacayastatprakṛtitvāt / Jaim_8,3.10 /

ekāhādvā teṣāṃ samatvātsyāt / Jaim_8,3.11 /

gāyatrīṣu prākṛtīnāmavacchedaḥ prakṛttyādhikārātsaṃkhyā tvādagniṣṭomavadavyatirekāttadākhyatvam / Jaim_8,3.12 /

tannityavacca prathaksatīṣu tadvacanam / Jaim_8,3.13 /

na viṃśatau daśeti cet / Jaim_8,3.14 /

aikasaṃkhyameva syāt / Jaim_8,3.14 /

guṇādvādravyaśabdaḥ syādasarvaviṣayatvāt / Jaim_8,3.16 /

gotvacca samanvayaḥ / Jaim_8,3.17 /

saṃkhyāyāśca śabdatvāt / Jaim_8,3.18 /

itarasyāśrutitvācca / Jaim_8,3.19 /

dravyāntare 'niveśādukthyalopairviśiṣṭaṃ syāt / Jaim_8,3.20 /

aśāstralakṣamatvācca / Jaim_8,3.21 /

utpattināmadheyatvādbhatayā pṛthaksatīṣu syāt / Jaim_8,3.22 /

vacanamiti cet / Jaim_8,3.23 /

yāvaduktam / Jaim_8,3.24 /

apūrve ca vikalpaḥ syādyadi saṃkhyāvidhānam / Jaim_8,3.25 /

ṛgguṇatvānneti cet / Jaim_8,3.26 /

tathā pūrvavati syāt / Jaim_8,3.27 /

guṇāveśaśca sarvatra / Jaim_8,3.28 /

niṣpannagrahaṇānneti cet / Jaim_8,3.29 /

tathehāpisyāt / Jaim_8,3.30 /

yadi vāviśaye niyamaḥ prakṛtyupabandhācchareṣvapi prasiddhaḥ syāt / Jaim_8,3.31 /

draṣṭaḥ prayoga iticet / Jaim_8,3.32 /

tathā śareṣvapi / Jaim_8,3.33 /

bhattayeti cet / Jaim_8,3.34 /

tathetarasmin / Jaim_8,3.35 /

arthasya cāsamāptatvānna tāsāmekadeśe syāt / Jaim_8,3.36 /

darvihomo yajñābhidhānaṃ homasaṃyogāt / Jaim_8,4.1 /

sa laukikānāṃ syātkartustadākhyatvāt / Jaim_8,4.2 /

sarveṣāṃ vā darśanādvāstuhome / Jaim_8,4.3 /

juhoticodanānāṃ vā tatsaṃyogāt / Jaim_8,4.4 /

dravyopadeśādvā guṇābhidhānaṃ syāt / Jaim_8,4.5 /

na laukikānāmācāragrahaṇatvācchabdavatāṃ cānyārthavidhānāt / Jaim_8,4.6 /

darśanāccānyapātrasya / Jaim_8,4.7 /

tathāgnihaviṣoḥ / Jaim_8,4.8 /

uktaścārthasambandhaḥ / Jaim_8,4.9 /

tasminsomaḥ pravartetāvyaktatvāt / Jaim_8,4.10 /

na vā svāhākāreṇa saṃyogādvāṣaṭkārasya ca nirdeśāttantretena vipratiṣedhāt / Jaim_8,4.11 /

śabdāntaratvāt / Jaim_8,4.12 /

liṅgadarśanācca / Jaim_8,4.13 /

uttarārthastu svāhākāro yathā sāptadaśyaṃ tatrāvipratiṣiddhā punaḥ pravṛttirliṅgadarśanātpaśuvat / Jaim_8,4.14 /

anuttarārthovār'thavattvādānarthakyāddhi prākṛtasyoparodhaḥsyāt / Jaim_8,4.15 /

na prakṛtāvapīti cet / Jaim_8,4.16 /

uktaṃ samavāye pāradaurbalyam / Jaim_8,4.17 /

taccodanā veṣṭeḥ pravṛttitvādvidhiḥ syāt / Jaim_8,4.18 /

śabdasānarthyācca / Jaim_8,4.19 /

liṅgadarśanācca / Jaim_8,4.20 /

tatrābhāvasya hetutvādguṇārthesyādadarśanam / Jaim_8,4.21 /

vidhiriti cet / Jaim_8,4.22 /

na vākyaśeṣatvādguṇārthe ca samādhānaṃ nānātvenopapadyate / Jaim_8,4.23 /

yeṣāṃ vāparayorhemasteṣāṃ syādavirodhāt / Jaim_8,4.24 /

tatrauṣadhāni codyante tāni sthānena gamyeran / Jaim_8,4.25 /

liṅgādvā śeṣahomayoḥ / Jaim_8,4.26 /

pratipatti tu te bhavatastasmādatādvikāratvam / Jaim_8,4.27 /

sannipāte virodhināmapravṛttiḥ pratīyeta vidhyutpattivyavasthānādarthasyāpariṇeghatvādvacanādatideśaḥ syāt / Jaim_8,4.18 /

yajñakarma pradhānaṃ taddhi codanābhūtaṃ tasya dravyeṣu saṃskārastatprayuktastadarthatvāt / Jaim_9,1.1 /

saṃskāre yujyamānānāṃ tādarthyāttatprayuktaṃ syāt / Jaim_9,1.2 /

tena tvarthena yajñasya saṃyogāddharmasambandhastasmādyajña prayuktaṃ syātsaṃskārasya tadarthatvāt / Jaim_9,1.3 /

phaladevatayośca / Jaim_9,1.4 /

na codanātī hi tādguṇyam / Jaim_9,1.5 /

devatā vā prayojayedatithivadbhojanasyatadarthatvāt / Jaim_9,1.6 /

arthāpatyāca / Jaim_9,1.7 /

tataśca tena sambandhaḥ / Jaim_9,1.8 /

api vā śabdapūrvatvādyajñakarma pradhānaṃ syādguṇatve devatāśrutiḥ / Jaim_9,1.9 /

atithau tatpradhānatvamabhāvaḥ karmaṇi syāttasya prītipradhānatvāt / Jaim_9,1.10 /

dravyasaṃkhyāhitusamudāyaṃ vā śrutisaṃyogāt / Jaim_9,1.11 /

arthakārite ca dravyeṇa na vyavasthā syāt / Jaim_9,1.12 /

artho vā syātprayojanamitareṣāmacodanāttasya ca guṇabhūtatvāt / Jaim_9,1.13 /

apūrvatvādvyavasthā syāt / Jaim_9,1.14 /

tatprayuktatve ca dharmasya sarvaviṣayatvam / Jaim_9,1.15 /

tadyaktasyeti cet / Jaim_9,1.16 /

nāśrutitvāt / Jaim_9,1.17 /

adhikārāditi cet / Jaim_9,1.18 /

tulyeṣu nādhikāraḥ syādacoditaśca sambandhaḥ pṛthaksatāṃ yajñārthenābhisambandhastasmādyajñaprayojanam / Jaim_9,1.19 /

deśabaddhamupāṃśutvaṃ teṣāṃ syāchrutinirdeśāttasya ca tatrabhāvāt / Jaim_9,1.20 /

yajñasya vā tatsaṃyogāt / Jaim_9,1.21 /

anuvādaśca tadarthavat / Jaim_9,1.22 /

praṇītādi tatheti cet / Jaim_9,1.23 /

na yajñasyāśrutitvāt / Jaim_9,1.24 /

taddeśānāṃ vā saṃghātasyacoditatvāt / Jaim_9,1.25 /

agnidharmaḥ pratiṣṭakaṃ saṃghātātpaurṇamāsīvat / Jaim_9,1.26 /

agnervā syāddravyaikatvāditarāsāṃ tadartha tvāt / Jaim_9,1.27 /

codanāsamudāyāttu paurṇa māsyāṃ tathā syāt / Jaim_9,1.28 /

patnīsaṃyājāntatvaṃ sarveṣāmaviśeṣāt / Jaim_9,1.29 /

liṅgādvā prāguttamāt / Jaim_9,1.30 /

anuvādo vā dokṣā yathā naktaṃ saṃsthāpanasya / Jaim_9,1.31 /

syādvānārabhya vidhānādante liṅga virodhāt / Jaim_9,1.32 /

abhyāsaḥ sāmidhenīnāṃ prāthamyātsthānadharmaḥsyāt / Jaim_9,1.33 /

iṣṭyāvṛtau prayājavadāvartetārambhaṇīyā / Jaim_9,1.34 /

sakṛdvā'rambhasaṃyāgādekaḥ punarārambho yāvajjīvaprayogāt / Jaim_9,1.35 /

arthābhidhānasaṃyogānmantreṣu śeṣabhāvaḥ syāttatrācoditamaprāptaṃ coditābhidhānāt / Jaim_9,1.36 /

tataścāvacananteṣāmitarārthaṃ prayujyate / Jaim_9,1.37 /

guṇaśabdastatheti cet / Jaim_9,1.38 /

nasamavāyāt / Jaim_9,1.39 /

codite tu parārthatvādvidhivadavikāraḥ syāt / Jaim_9,1.40 /

vikārastatpradhāne syāt / Jaim_9,1.41 /

asaṃyogāttadartheṣu tadviśiṣṭaṃ pratīyeta / Jaim_9,1.42 /

karmābhāvādevamiti cet / Jaim_9,1.43 /

na pararthatvāt / Jaim_9,1.44 /

liṅgaviśeṣanirdeśātsamānavidhāneṣvaprāptā sārasvatī strītvāt / Jaim_9,1.45 /

paśrvabhidhānādvā taddhi codanābhūtaṃ puṃviṣayaṃ punaḥ paśutvam / Jaim_9,1.46 /

viśeṣo vā tadarthanirdeśāt / Jaim_9,1.47 /

paśutvaṃ caikaśabdyāt / Jaim_9,1.48 /

yathoktaṃ vā sannidhānāt / Jaim_9,1.49 /

āmnātādanyadadhikāre vacanādvikāraḥ syāt / Jaim_9,1.50 /

dvaidhaṃ vā tulyahetutvātsāmānyādvikalpaḥ syāt / Jaim_9,1.51 /

upadeśācca sāmnaḥ / Jaim_9,1.52 /

niyamo vā śrutiviśeṣāditaratsāptadaśyavat / Jaim_9,1.53 /

apragāṇācchabdānyatve tathābhūtopadeśaḥ syāt / Jaim_9,1.54 /

yatsthāne bā tadgītiḥ syātpadānyatvapradhānatvāt / Jaim_9,1.55 /

gānasaṃyogācca / Jaim_9,1.56 /

vacanamiti cet / Jaim_9,1.57 /

na tatpradhānatvāt / Jaim_9,1.58 /

sāmāni mantrameke smṛtyupadeśābhyām / Jaim_9,2.1 /

taduktadoṣam / Jaim_9,1.2 /

karma vā vidhilakṣaṇam / Jaim_9,2.3 /

tādṛgdravyaṃ vacanātpākayajñavat / Jaim_9,2.4 /

tatrīvipratipiddho dravyāntare vyatiretakaḥ pradeśaśca / Jaim_9,2.5 /

śabdārthatvāttunaivaṃ syāt / Jaim_9,2.6 /

parārthatvācca śabdānām / Jaim_9,2.7 /

asambandhaśca karmaṇā śabdayoḥ pṛthagarthatvāt / Jaim_9,2.8 /

saṃskāraścāprakaraṇe 'gnivatsyātprayuktatvāt / Jaim_9,2.9 /

akāryatvācca śabdānāmaprayogaḥ pratīyeta / Jaim_9,2.10 /

āśritatvācca / Jaim_9,2.11 /

prayujyata iti cet / Jaim_9,2.12 /

grahaṇārthaṃ prayujyeta / Jaim_9,2.13 /

tṛce syācchrutinirdeśāt / Jaim_9,2.14 /

śabdārthatvādvikārasya / Jaim_9,2.15 /

darśayati ca / Jaim_9,2.16 /

vākyānāṃ tu vibhaktatvātpratiśabdaṃ samāptiḥ syātsaṃ skārasya tadarthatvāt / Jaim_9,2.17 /

tathā cānyārtha darśanam / Jaim_9,2.18 /

anavānopadeśaśca tadvat / Jaim_9,2.19 /

abhyāsenetarā śrutiḥ / Jaim_9,2.20 /

tadabhyāsaḥ samāsu syāt / Jaim_9,2.21 /

liṅgadarśanācca / Jaim_9,2.22 /

naimittikaṃ tūttarātvamānantaryātpratīyeta / Jaim_9,2.23 /

aikārthyācca tadabhyāsaḥ / Jaim_9,2.24 /

prāgāthikaṃ tu / Jaim_9,2.25 /

pragāthe ca / Jaim_9,2.27 /

liṅgadarśanāvyatiretakācca / Jaim_9,2.28 /

arthaikatvādvikalpaḥ syāt / Jaim_9,2.29 /

arthaikatvādvikalpaḥ syādṛksāmayostadarthatvāt / Jaim_9,2.30 /

vacanādviniyogaḥ syāt / Jaim_9,2.31 /

sāmapradeśe vikārastadapekṣaḥ syācchāstrakṛtvāt / Jaim_9,2.32 /

varṇe tu vādariryathādravyaṃ dravyapyatirekāt / Jaim_9,2.33 /

stobhasyaike dravyāntare nivṛttimṛgvat / Jaim_9,2.34 /

sarvātideśastu sāmānyāllīkavadvikāraḥ syāt / Jaim_9,2.35 /

anvayañcāpi darśayati / Jaim_9,2.36 /

nivṛttirvār'thalopāt / Jaim_9,2.37 /

anvayovārthavādaḥ syāt / Jaim_9,2.38 /

adhikañca vivarṇañca jaiminiḥ stobhaśabdatvāt / Jaim_9,2.39 /

dharmasyārthakṛtatvāddravyaguṇavikāravyatikramapratiṣedhe cojanānubandhaḥ samavāyāt / Jaim_9,2.40 /

tadutpattestu niṣṭattistatkṛtatvātsyāt / Jaim_9,2.41 /

aveśyeranvārthavattvātsaṃrakārasya tadarthatvāt / Jaim_9,2.42 /

ākhyā caivaṃ tadāveśādvikṛtau syādapūrvatvāt / Jaim_9,2.43 /

parārthena tvarthasāmānyaṃ saṃskārasya tadarthatvāt / Jaim_9,2.44 /

kriyeranvārthanirvṛtteḥ / Jaim_9,2.45 /

ekārthatvādavibhāgaḥ syāt / Jaim_9,2.46 /

nirdeśādvā vyavatiṣṭheran / Jaim_9,2.47 /

aprākṛte tadvikārādvirodhādyavatiṣṭheran / Jaim_9,2.48 /

ubhayasāmni caivamekārthāpatteḥ / Jaim_9,2.49 /

svārthatvādvā vyavasthā syātprakṛtivat / Jaim_9,2.50 /

pārvaṇahomayostavapravṛttiḥ samudāyārthasaṃyogāttagabhījyāhi / Jaim_9,2.51 /

kālasyeti cet / Jaim_9,2.52 /

nāprakaraṇatvāt / Jaim_9,2.53 /

mantravarṇācca / Jaim_9,2.54 /

tadabhāve 'gnivagiti cet / Jaim_9,2.55 /

nādhikārakatvāt / Jaim_9,2.56 /

ubhayoraviśeṣāt / Jaim_9,2.57 /

yadabhījyā vā tadviṣayau / Jaim_9,2.58 /

prayāje 'pīti cet / Jaim_9,2.59 /

nācīditatvāt / Jaim_9,2.60 /

prakṛtau yathotpattivacanamarthānāṃ tathottarasyāṃ tatau tatprakṛtitvātvādarthe cākāryatvāt / Jaim_9,3.1 /

liṅgadarśanācca / Jaim_9,3.2 /

jātinaimittikaṃ yathāsthānam / Jaim_9,3.3 /

avikārameke 'nārṣatvāt / Jaim_9,3.4 /

liṅgadakśanācca / Jaim_9,3.5 /

nikāro vātaduktahetuḥ / Jaim_9,3.6 /

liṅgaṃ mantracikīrṣārtham / Jaim_9,3.7 /

niyamo vobhayabhāgitvāt / Jaim_9,3.8 /

laukike doṣasaṃyogādapavṛkte hicodyate nimittena prakṛtau syādabhāgitvāt / Jaim_9,3.9 /

anyāyastvavikāreṇā draṣṭapratighātitvādaviśeṣācca tenāsya / Jaim_9,3.10 /

vikāro vā tadarthatvāt / Jaim_9,3.11 /

apitvanyāyasambandhātprakṛtivatpareṣvapiyathārthaṃ syāt / Jaim_9,3.12 /

yathārthaṃ tvanyāyasyācoditatvāt / Jaim_9,3.13 /

chandasi tu yathādrṛṣṭam / Jaim_9,3.14 /

vipratipattau vikalpaḥ syāttatsatvādguṇe tvanyāyakalpanaikadeśatvāt / Jaim_9,3.15 /

prakaraṇaviśeṣācca / Jaim_9,3.16 /

arthābhāvāttu naivaṃ syādguṇanātramitarat / Jaim_9,3.17 /

dyāvostatheti cet / Jaim_9,3.18 /

notpattiśabdatvāt / Jaim_9,3.19 /

apūrve tvavikāro 'pradeśātpratīyeta / Jaim_9,3.20 /

vikṛtau cāpi tadvacanāt / Jaim_9,3.21 /

adhriguḥ savanīyeṣu tadvatsamānavidhānāścet / Jaim_9,3.22 /

pratinidhau cāvikārāt / Jaim_9,3.23 /

anāmnānādaśabdatvamabhāvāccetarasya syāt / Jaim_9,3.24 /

tādarthyādvā tadākhyaṃsyātsaṃskārairaviśiṣcatvāt / Jaim_9,3.25 /

uktañca tattvamasya / Jaim_9,3.26 /

saṃsargiṣu cārthasyāsthitaparimāṇatvāt / Jaim_9,3.27 /

liṅgadarśanācca / Jaim_9,3.28 /

ekadhetyekasaṃyogādabhyāsenābhidhānaṃ syāt / Jaim_9,3.29 /

avikāro vā bahūnāmekakarmavat / Jaim_9,3.30 /

sakṛttvaṃ caikadhyaṃ syādekatvāttvaco 'nabhipretaṃ tatprakṛtitvātpareṣvabhyāsena vivṛddhāvabhidhānāṃ syāt / Jaim_9,3.31 /

medhapatitvaṃ svāmidevatasya samavāyātsarvatra ca prayuktatvāttasyācānyāyanigadatvātsarvatraivāvikāraḥ syāt / Jaim_9,3.32 /

api vā dvisamavāyo 'rthānyatve yathāsaṃkhyaṃ prayogaḥ syāt / Jaim_9,3.33 /

svāmino vaikaśabdyādutkarṣo devatāyāṃ syātpatnyāṃ dvitīyaśabdaḥ syāt / Jaim_9,3.34 /

devatā tu tadāśīṣṭvātsamprāptatvātsvātsvāminyanarthikā syāt / Jaim_9,3.35 /

utsargācca bhaktyātasminpatitvaṃ syāt / Jaim_9,3.36 /

utkṛṣyetaikasaṃyukto dvidevate sambhavāt / Jaim_9,3.37 /

ekastu samavāyāttasya tallakṣaṇatvāt / Jaim_9,3.28 /

saṃsargitvācca tasmāttena vikalpaḥ syāt / Jaim_9,3.39 /

ekatvepi guṇānapāyāt / Jaim_9,3.40 /

niyamo bahudevate vikāraḥ syāt / Jaim_9,3.41 /

vikalpo vā prakṛtivat / Jaim_9,3.42 /

arthāntare vikāraḥ syāddevatāpṛthaktvādekābhisamavāyātsyāt / Jaim_9,3.43 /

ṣaḍviṃśatirabhyāsena paśugaṇe tatprakṛtitvādgāṇasya pravibhaktatvādavikāre hi tāsāmakārtsnyenābhisambandho vikārānna samāsaḥ syādasaṃyogācca sarvābhiḥ / Jaim_9,4.1 /

abhyāse 'pi tatheti cet / Jaim_9,4.2 /

na guṇādarthakṛtatvācca / Jaim_9,4.3 /

samāse 'pi tatheti cet / Jaim_9,4.4 /

nāsambhavāt / Jaim_9,4.5 /

svābhiśca vacanaṃ prakṛtau tatheha syāt / Jaim_9,4.6 /

vaṅkrīṇāntu pradhānattvātsamāsenābhidhānaṃ syātprādhānyamadhrigostadarthatvāt / Jaim_9,4.7 /

tāsāṃ ca kṛtsnavacanāt / Jaim_9,4.8 /

api tvasannipātitvātpatnīvadāmnātenābhidhānaṃ syāt / Jaim_9,4.9 /

vikārastu pradeśatvādyajamānavat / Jaim_9,4.10 /

apūrvatvāttathā patnyām / Jaim_9,4.11 /

anāmnātastvavikārātsaṅkhyāsu sarvagāmitvāt / Jaim_9,4.12 /

saṅkhāyā tvevaṃ pradhānaṃ syādvaṅkrayaḥ punaḥ pradhānam / Jaim_9,4.13 /

anāmnātavacanamavacanena hi vaṅkrīṇāṃ syānnirdeśaḥ / Jaim_9,4.14 /

abhyāso vāvikārātsyāt / Jaim_9,4.15 /

paśustvevaṃ prādhānaṃsyādabhyāsasya tannimittatvāttasmātsamāsaśabdaḥ syāt / Jaim_9,4.16 /

aśvasya catustriṃśattasya vacanādvaiśeṣikam / Jaim_9,4.17 /

tatpratiṣidhya prakṛtirniyujyate sā catustriṃśadvācyatvāt / Jaim_9,4.18 /

ṛgāvāsyādāmnātatvādavikalpaśca nyāyyaḥ / Jaim_9,4.19 /

tasyāṃ tu vacanādairavatpadavikāraḥ syāt / Jaim_9,4.20 /

sarvapratiṣedho vāsaṃyāgātpadena syāt / Jaim_9,4.21 /

vaniṣṭhusannidhānādurūkeṇa vapābhidhānam / Jaim_9,4.22 /

praśasāsyābhidhānam / Jaim_9,4.23 /

bāhupraśaṃsā vā / Jaim_9,4.24 /

śyena-śalā-kaśyapa- kavaṣastrekaparṇeṣvākṛtivacanaṃ prasiddhasannidhānāt / Jaim_9,4.25 /

kārtsnyaṃ vā syāttathābhāvāt / Jaim_9,4.26 /

adhrigośca tadarthatvāt / Jaim_9,4.27 /

prāsaṅgike prāyaścattaṃ na vidyate parārthatvāttadarthe hividhīyate / Jaim_9,4.28 /

dhāraṇe ca parārthatvāt / Jaim_9,4.29 /

kriyārthatvāditareṣu karma syāt / Jaim_9,4.30 /

na tūtpanne yasya codanāprāptakālatvāt / Jaim_9,4.31 /

pradānadarśanaṃ śrapaṇe taddharmabhojanārthatvātsaṃsargācca madhūdakavat / Jaim_9,4.32 /

saṃskārapratiṣedhaśca tadvat / Jaim_9,4.33 /

tatpratiṣedhe ca tathābhūtasya varjanāt / Jaim_9,4.34 /

adharmatvamapradānātpraṇītārthe vidhānādatulyatvādasaṃsargaḥ / Jaim_9,4.35 /

paro nityānuvādaḥ syāt / Jaim_9,4.36 /

vihitapratiṣedho vā / Jaim_9,4.37 /

varjane guṇabhāvitvāttaduktapratiṣedhātsyātkāraṇātkevalāśanam / Jaim_9,4.38 /

vratadharmāccalepavat / Jaim_9,4.39 /

rasapratiṣedho vā puruṣadharmatvāt / Jaim_9,4.40 /

abhyudaye dogāpanayaḥ svadharmā syātpravṛttatvāt / Jaim_9,4.41 /

śṛtopadeśācca / Jaim_9,4.42 /

apanayo vārthāntare vidhānāccarupayovat / Jaim_9,4.43 /

lakṣaṇārthā śṛtaśrutiḥ / Jaim_9,4.44 /

śrayaṇānāṃ tvapūrvatvātpradānārthevidhānaṃ syāt / Jaim_9,4.45 /

guṇo vā śrayaṇārthatvāt / Jaim_9,4.46 /

arthavādaśca tadathavat / Jaim_9,4.47 /

śruteśca tatpradhānatvat / Jaim_9,4.48 /

arthavādaśca tadathavata / Jaim_9,4.49 /

saṃskāraṃ prati bhāvācca tasmādapyapradhānam / Jaim_9,4.50 /

paryagnikṛtānāmutsarge tādarthyamupadhānavat / Jaim_9,4.51 /

śeṣapratiṣedho vār'thābhāvādiḍāntavat / Jaim_9,4.52 /

pūrvattvācca śabdasya saṃsthāpayatīti cāprabṛttenopapadyate / Jaim_9,4.53 /

prabṛtteryajñahetutvātpratiṣedhe saṃskārāṇāmakarma syāttatkāritatvādyathā prayājapratiṣedhe grahaṇamājeyasya / Jaim_9,4.54 /

kriyā vā syādavacchedādakarma sarvahānaṃ syāt / Jaim_9,4.55 /

ājyasaṃsthāpratinidhiḥ syāddrabyotsargāt / Jaim_9,4.56 /

samāptivacanāt / Jaim_9,4.57 /

codanā vā karmotsargādanyaiḥ syādaviśiṣṭatvāt / Jaim_9,4.58 /

anijyāṃ ca vanaspateḥ prasiddhāntena darśayati / Jaim_9,4.59 /

saṃsthā taddevatatvātsyāt / Jaim_9,4.60 /

vidheḥ prakaraṇāntare 'tideśātsarvakarma syāt / Jaim_10,1.1 /

api vābhidhānasaṃskāradravyarthe kriyeta tādarthyāt / Jaim_10,1.2 /

teṣāmapratyakṣaviśiṣṭatvāt / Jaim_10,1.3 /

iṣṭhirārambhasaṃyogādaṅgabhūtānnivartetāramabhasya pradhānasaṃyogāt / Jaim_10,1.4 /

pradhānāccānyasaṃyuktātkasarvārambhānnivartetānaṅgatvāt / Jaim_10,1.5 /

tasyāṃ tu syātprayājavat / Jaim_10,1.6 /

na vāṅgabhūtatvāt / Jaim_10,1.7 /

ekavākyatvācca / Jaim_10,1.8 /

karma ca dravyasaṃyogārthamarthābhāvānnivarteta tādarthyaṃ śrutisaṃyogāt / Jaim_10,1.9 /

sthāṇau tu deśamātratvādanibṛttiḥ pratīyeta / Jaim_10,1.10 /

api vā śeṣabhūtatvātsaṃskāraḥ pratīyeta / Jaim_10,1.11 /

samākhyānaṃ ca tadvat / Jaim_10,1.12 /

mantravarṇaśca tadvat / Jaim_10,1.13 /

prayāje ca tannyāyatvāt / Jaim_10,1.14 /

liṅgadarśanācca / Jaim_10,1.15 /

tathājyabhāgāgnirapīti cet / Jaim_10,1.16 /

vyapadeśāddevatāntaram / Jaim_10,1.17 /

samatvācca / Jaim_10,1.18 /

paśāvapīti cet / Jaim_10,1.19 /

na tadabhūtavacanāt / Jaim_10,1.20 /

liṅgadarśanācca / Jaim_10,1.21 /

guṇo vā syātkapālavadguṇabhūtavikārācca / Jaim_10,1.22 /

api vā śeṣabhūtatvāttatsaṃskāraḥ pratīyeta svāhākāravadaṅgānāmarthasaṃyogāt / Jaim_10,1.23 /

vyṛddhavacanañca vipratipattau tadarthatvāt / Jaim_10,1.24 /

guṇepīti cet / Jaim_10,1.25 /

nāsaṃhānātkarālavat / Jaim_10,1.26 /

grahāṇāñca sampratipattau tadvacanaṃ tadartvāt / Jaim_10,1.27 /

grahābhāve ca tadvacanam / Jaim_10,1.28 /

devatāyāśca hetutvaṃ prasiddhaṃ tena darśayati / Jaim_10,1.29 /

avirudvopapattirarthāpatteḥ śṛtavadbhūtavikāraḥ syāt / Jaim_10,1.30 /

sa dvyarthaḥ syādubhayoḥ śrutibhūtatvādvipratipattau tādarthyādvikāratlamuktaṃ tasyārthavādatvam / Jaim_10,1.31 /

vipratipattau tāsāmākhyāvikāraḥ syāt / Jaim_10,1.32 /

abhyāso vā prayājavadekadeśo 'nyadevatyaḥ / Jaim_10,1.33 /

carurhavirvikāraḥ syādijyāsaṃyogāt / Jaim_10,1.34 /

prasiddhagrahaṇatvācca / Jaim_10,1.35 /

odano vānnasaṃyogāt / Jaim_10,1.36 /

na dvyarthatvāt / Jaim_10,1.37 /

kapālavikāro vā viśaye 'rthopapattibhyām / Jaim_10,1.38 /

guṇamukhyaviśeṣācca / Jaim_10,1.39 /

tacchrutau cānyahaviṣṭhāt / Jaim_10,1.40 /

liṅgadarśanācca / Jaim_10,1.41 /

odano vā prayuktatvāt / Jaim_10,1.42 /

apūrvavyapadeśācca / Jaim_10,1.43 /

tathā ca liṅgadarśanam / Jaim_10,1.44 /

sa kapāle prakṛtyā syādanyasya cāśrutitvāt / Jaim_10,1.45 /

ekasminvāvipratiṣedhāt / Jaim_10,1.46 /

na vār'thāncarasaṃyogādapūpe pākasaṃyuktaṃ dhāraṇārthaṃ tarau bhavati tatrārthātpātralābhaḥ syādanyamo 'viśeṣāt / Jaim_10,1.47 /

carau vā liṅgadarśanāt / Jaim_10,1.48 /

tasminpeṣaṇamanarthalopātsyāt / Jaim_10,1.49 /

akriyā vā apūpahetutvāt / Jaim_10,1.50 /

piṇḍārthatvācca saṃyavanam / Jaim_10,1.51 /

saṃvapanañca tādarthyāt / Jaim_10,1.52 /

santāpanamadhaḥśrapaṇāt / Jaim_10,1.53 /

upadhānaṃ ca tādarthyāt / Jaim_10,1.54 /

pṛthuśrlakṣṇe vānapūpatvāt / Jaim_10,1.55 /

abhyūhaścoparipākārthatvāt / Jaim_10,1.56 /

tathāvajvalanam / Jaim_10,1.57 /

vyuddhṛtyāsādanaṃ ca prakṛtāvaśrutitvāt / Jaim_10,1.58 /

kṛṣṇaleṣvarthalopākaḥ syāt / Jaim_10,2.1 /

syādvā pratyakṣaśiṣṭatvātpradānavat / Jaim_10,2.2 /

upastaraṇābhighāraṇayopamṛtārthatvādakarma syāt / Jaim_10,2.3 /

kriyeta vār'thavādatvāttayoḥ saṃsargabetutvāt / Jaim_10,2.4 /

akarma vā caturbhirāptivacanātsaha pūrṇaṃ punaścaturavattam / Jaim_10,2.5 /

kriyā vā mukhyāvadānaparimāṇātsāmanyāttadguṇatvam / Jaim_10,2.6 /

teṣāṃ caikāvadānatvāt / Jaim_10,2.7 /

āptiḥ saṃkhyā samānatvāt / Jaim_10,2.8 /

satostvāptivacanaṃ vyartham / Jaim_10,2.9 /

vikalpastvekāvadānatvāt / Jaim_10,2.10 /

sarvavikāre tvabhyasānarthakyaṃ haviṣo hītarasya syādapi vā sviṣṭakṛtaḥ syāditarasyānyāyyatvāt / Jaim_10,2.11 /

akarma vā saṃsargārthanivṛttasmādāptisamarthatvaṃ / Jaim_10,2.12 /

bhakṣāṇāṃ tu pratyarthatvādakarma syāt / Jaim_10,2.13 /

syādvā nirdhānadarśanāt / Jaim_10,2.14 /

vacanaṃ vājyabhakṣasya prakṛtau syādabhāgitvāt / Jaim_10,2.15 /

vacanaṃ vā hiraṇyasya pradānavadājyas. guṇabhūtatvāt / Jaim_10,2.16 /

ekadhopahāre sahatvaṃ brahmabhakṣāṇāṃ prakṛtau vihitatvāt / Jaim_10,2.17 /

sarvatvaṃ ca teṣāmadhikārātsyāt / Jaim_10,2.18 /

puriṣāpanayo vā teṣāmavācyatvāt / Jaim_10,2.19 /

puruṣāpanayātsvakālatvam / Jaim_10,2.20 /

ekārthatvādavibhāgaḥ syāt / Jaim_10,2.21 /

ṛtvidjānaṃ dharmamātrārthaṃ syāddadātisāmarthyāt / Jaim_10,2.22 /

parikrayārthaṃ vā karmasaṃyogāllokavat / Jaim_10,2.23 /

dakṣiṇāyuktavacanācca / Jaim_10,2.24 /

nacānyenānamyeta parikrīyātkarmaṇaḥ parārthatvāt / Jaim_10,2.25 /

parikrītavacanācca / Jaim_10,2.26 /

sanivanyeva bhṛti vacanāt / Jaim_10,2.27 /

naiṣkartṛkeṇa samastavācca / Jaim_10,2.28 /

śeṣabhakṣāśca tadvat / Jaim_10,2.29 /

saṃskāro vā dravyasya parārthatvāt / Jaim_10,2.30 /

śeṣe ca samatvāt / Jaim_10,2.31 /

svāmini ta darśanāttatsāmānyāditareṣāntathātvam / Jaim_10,2.32 /

tathā cānyārthadarśanam / Jaim_10,2.33 /

varaṇamṛtvijāmānamanārthatvātsatre na syātsvakarmatvāt / Jaim_10,2.34 /

parikrayaśca tādarthyāt / Jaim_10,2.35 /

pratiṣeghaśca karmavat / Jaim_10,2.36 /

syādvāprāsarpikasya dharmamātratvāt / Jaim_10,2.37 /

na dakṣiṇāśabdāttasmānnityānuvādaḥ syāt / Jaim_10,2.38 /

udavasānīyaḥ satradharmā syāttadaṅgatvāttatra dāne dharmamātraṃ syāt / Jaim_10,2.39 /

na tvetatprakṛtitvādvibhaktacoditatvācca / Jaim_10,2.40 /

teṣāṃ tu vacavāddviyajñavatsahaprayogaḥ syāt / Jaim_10,2.41 /

tatrānyānṛtvijo vṛṇīran / Jaim_10,2.42 /

ekaikaśastavavipratiṣedhātprakṛteścaikasaṃyogāt / Jaim_10,2.43 /

kāmeṣṭau ca dānaśabdāt / Jaim_10,2.44 /

vacanaṃ vā satratvāt / Jaim_10,2.45 /

dveṣye ca codanāddakṣiṇāpanayāt / Jaim_10,2.46 /

asthiyajño 'vipratiṣedhāditareṣāṃ syādvipratiṣedhādasthnām / Jaim_10,2.47 /

yāvāduktamupayogaḥ syāt / Jaim_10,2.48 /

yadi tu vacanātteṣāṃ japasaṃskāramarthaluptaṃ seṣṭi tadarthatvāta / Jaim_10,2.49 /

kāmyāni tu na vidyante kāmā jñāmādyathetarasyānucyamānāni / Jaim_10,2.50 /

īhārthāścābhāvātsūktavākavat / Jaim_10,2.51 /

syurvār'thavādatvāt / Jaim_10,2.52 /

necchābhidhānāttadabhāvāditarasmin / Jaim_10,2.53 /

syurvā hotṛkāmāḥ / Jaim_10,2.54 /

na tadāṣīṣṭvāt / Jaim_10,2.55 /

sarvasvārasyadiṣṭagatau samāpanaṃ na vidyate karmaṇo jīvasaṃyogāt / Jaim_10,2.56 /

syādvobhayoḥ pratkṣaśiṣṭatvāt / Jaim_10,2.57 /

gate karamāsthiyajñavat / Jaim_10,2.58 /

jīvatyavacanamāyurāśiṣastadarthatvāt / Jaim_10,2.59 /

vacanaṃ vā bhāgitvātprāgyathoktāt / Jaim_10,2.60 /

kriyā syāddharmamātrāṇām / Jaim_10,2.61 /

guṇalope ca mukhyasya / Jaim_10,2.62 /

muṣṭilopāttu saṃkhyālopastadguṇatvātsyāt / Jaim_10,2.63 /

na nirvāpaśeṣatvāt / Jaim_10,2.64 /

saṃkhyātu codanāṃ prati sāmānyāttadvikāraḥ saṃyogācca paraṃ muṣṭheḥ / Jaim_10,2.65 /

na codanābhisambandhātprakratau saṃskārayogāt / Jaim_10,2.66 /

autapattike tu dravyato vikāraḥ syādakāryātvāt / Jaim_10,2.67 /

naimitetike tu kāryatvātprakṛteḥ syātta dāpatteḥ / Jaim_10,2.68 /

vipratiṣedhe tadvacanātprākṛtaguṇalopaḥ syāttenaca karmasaṃyogāt / Jaim_10,2.69 /

pareṣāṃ pratiṣedhaḥ syāt / Jaim_10,2.70 /

pratiṣedhācca / Jaim_10,2.71 /

arthābhāve saṃskāratvaṃ syāt / Jaim_10,2.72 /

arthena ca viparyāse tādaryāttattvameva syāt / Jaim_10,2.73 /

vikṛtau śabdavattvātpradhānasya guṇānāmadhikotpattiḥ sannidhānāt / Jaim_10,3.1 /

prakṛtivattasya cānuparodhaḥ / Jaim_10,3.2 /

codanāprabhutvācca / Jaim_10,3.3 /

pradhānaṃ tvaṅgasaṃyuktaṃ tathābhūtamapūrvaṃ syāttasya vidhyupalakṣaṇātsarvo hi pūrvavānvidhiraviśeṣātpravartitaḥ / Jaim_10,3.4 /

na cāṅgavidhiranaṅge syāt / Jaim_10,3.5 /

karmaṇaścai kaśabdyātsannidhāne vidherākhyāsaṃyogo guṇenatadvikāraḥ syācchabdasya vidhigāmitvādguṇasya copadeśyatvāt / Jaim_10,3.6 /

akāryatvācca nāmnaḥ / Jaim_10,3.7 /

tulyāca prabhutā guṇe / Jaim_10,3.8 /

sarvamevaṃpradhānamiti cet / Jaim_10,3.9 /

tathābhūtenasaṃyogādyathārthavidhayaḥ syuḥ / Jaim_10,3.10 /

vidhitvaṃ cāviśiṣṭha mevaṃ prākṛtānāṃ vaikṛtaiḥ karmaṇāyogāttasmātsarvaṃ pradhānārtham / Jaim_10,3.11 /

samatvācca tadutpatteḥ saṃskārairadhikāraḥ syāt / Jaim_10,3.12 /

hiraṇyagarbhaḥ pūrvasya mantraliṅgāt / Jaim_10,3.13 /

prakṛtyanuparodhācca / Jaim_10,3.14 /

uttarasya vā mantrārthitvāt / Jaim_10,3.15 /

vidhyatideśāttacchrutau bikāraḥ syādguṇānāmupadeśyatvāt / Jaim_10,3.16 /

pūrvasmiścāmantratvadarśanāt / Jaim_10,3.17 /

saṃskāre tu kriyāntara tasya vidhayakatvāt / Jaim_10,3.18 /

prakṛtyanuparodhācca / Jaim_10,3.19 /

vidhestu tatra bhāvātsandehe yasya śabdastadarthaḥ syāt / Jaim_10,3.20 /

saṃskārasāmarthyādguṇasaṃyogācca / Jaim_10,3.21 /

vipratiṣedhātkriyāprakaraṇe syāt / Jaim_10,3.22 /

ṣaḍbhirḥdīkṣayatīti tāsāṃ mantravikāraḥ śrutisaṃyogāt / Jaim_10,3.23 /

abhyāsāttu pradhānasya / Jaim_10,3.24 /

āvṛttyā mantrakarma syāt / Jaim_10,3.25 /

apivā pratimantratvātprākṛtānāmahāniḥ syādanyāyaśca kṛte 'bhyāsaḥ / Jaim_10,3.26 /

paurvāparyañcābhyāse nopapadyate naimittikatvāt / Jaim_10,3.27 /

tatprathaktvaṃ ca darśayati / Jaim_10,3.28 /

na cāviśeṣādvyapadeśaḥ syāt / Jaim_10,3.29 /

agnyādheyasya naimittike guṇavikāre dakṣiṇādānamadhikaṃ syādvākyasaṃyogāt / Jaim_10,3.30 /

śaiṣṭhatvāccetarāsāṃ yathāsthānam / Jaim_10,3.31 /

vikārastvaprakaraṇe hi kāmyāni / Jaim_10,3.32 /

śaṅkate ca nivṛtterubhayatvaṃhiśrūyate / Jaim_10,3.33 /

vāso vatsañca sāmānyāt / Jaim_10,3.34 /

arthāpattestaddharmāḥ syānnimittākhyābhisaṃyogāt / Jaim_10,3.35 /

dāne pāko 'rthalakṣaṇaḥ / Jaim_10,3.36 /

pākastha cānnakārittvāt / Jaim_10,3.37 /

tathābhighāraṇasya / Jaim_10,3.38 /

dravyavidhisannidhau saṅkhyā teṣāṃ guṇatvātsyāt / Jaim_10,3.39 /

samatvāttu guṇānāmekasya śrutisaṃyogāt / Jaim_10,3.40 /

yasya vā sannidhāne syādvākyatohyabhisambandhaḥ / Jaim_10,3.41 /

asaṃyuktāstu tulyavaditarābhirvidhīyante tasmātsarvādhikāraḥ syāt / Jaim_10,3.42 /

asaṃyogādvidhiśrutāvekajātādhikāraḥ syācchrutyākopātkratoḥ / Jaim_10,3.43 /

śabjārthaścāpi lokavat / Jaim_10,3.44 /

sāpaśūnāmutpattito vibhāgāt / Jaim_10,3.45 /

aniyamo 'viśeṣāt / Jaim_10,3.46 /

bhāgitvādvā gavāṃ syāt / Jaim_10,3.47 /

pratyayāt / Jaim_10,3.48 /

liṅgadarśanācca / Jaim_10,3.49 /

tatra dānaṃ vibhāgena pradānānāṃ pṛthaktvāt / Jaim_10,3.50 /

parikrācca lokavat / Jaim_10,3.51 /

vibhāgaṃ cāpi darśayati / Jaim_10,3.52 /

samaṃ syādaśrutitvāt / Jaim_10,3.53 /

api vā karmavaiṣamyāt / Jaim_10,3.54 /

atulyāḥ syuḥ parikraye viṣamākhyā vidhiśrutau parikrayānna karmaṇyupapadyate darśanādviśeṣasya tathābhyudaye / Jaim_10,3.55 /

tasya dhenuriti gavāṃ prakṛtau vibhaktacoditatvātsāmānyāttadvikāraḥ syādyatheṣṭirguṇaśabdena / Jaim_10,3.56 /

sarvasya vā kratusaṃyogādekatvaṃ dakṣiṇārthasya guṇānāṃ kāryaikatvādarthe vikṛtau śrutibhūtaṃ syāttasmāt samavāyāddhikarmabhiḥ / Jaim_10,3.57 /

codanānāmanāśrayālliṅgena niyamaḥ syāt / Jaim_10,3.58 /

ekā pañceti dhenuvat / Jaim_10,3.59 /

trivatsaśca / Jaim_10,3.60 /

tathā ca liṅgadarśanam / Jaim_10,3.61 /

eke ti śrutibhūtatvātsaṅkhyayā gavāṃ liṅgaviśeṣeṇa / Jaim_10,3.62 /

prākāśau tatheti cet / Jaim_10,3.63 /

api tvavayavārthatvādvibhaktaprakṛtitvādguṇedantāvikāraḥ syāt / Jaim_10,3.64 /

dhenuvaccāścadakṣiṇā sa brahmaṇa iti puruṣāpanayo yathā hiraṇyasya / Jaim_10,3.65 /

eke tu kartṛsaṃyogātsragvattasya liṅgaviśeṣeṇa / Jaim_10,3.66 /

api vā tadadhikārāddhiraṇyavadvikāraḥ syāt / Jaim_10,3.67 /

tathā ca somacamasaḥ / Jaim_10,3.68 /

sarvavikāro vā kratvarthe pratiṣedhāt paśūnāṃ / Jaim_10,3.69 /

brahmadāne 'viśiṣṭamiti cet / Jaim_10,3.70 /

utsargasya kratvarthatvātpratiṣiddhasya karmasyānna ca gauṇaḥ prayojanamarthaḥ sa dakṣiṇānāṃ syāt / Jaim_10,3.71 /

yadi tu brahmaṇastadūnaṃ tadvikāraḥ syāt / Jaim_10,3.72 /

sarvaṃ vā puruṣāpanayāttāsāṃ kratupradhānatvāt / Jaim_10,3.73 /

yajuryukte 'dhvaryordakṣiṇā vikāraḥ syāt / Jaim_10,3.74 /

api vā śrutibhūtatvātsarvāsāṃ tasya bhāgo niyamyate / Jaim_10,3.75 /

prakṛtiliṅgāsaṃyāgātkarmasaṃskāraṃvikṛtāvadhikaṃ syāt / Jaim_10,4.1 /

codanāliṅgasaṃyoge tadvikāraḥ pratīyeta prakṛtisannidhānāt / Jaim_10,4.2 /

sarvatra tu grahāmnānamadhikaṃ syātprakṛtivat / Jaim_10,4.3 /

adhikaiścaikavākyatvāt / Jaim_10,4.4 /

liṅgadarśanācca / Jaim_10,4.5 /

prājāpatyeṣu cāmnānāt / Jaim_10,4.6 /

āmane liṅgadarśanāt / Jaim_10,4.7 /

upageṣu śaravatsyātprakṛtiliṅgasayogāt / Jaim_10,4.8 /

ānarthakyāttvadhikaṃ syāt / Jaim_10,4.9 /

saṃskāre cānyasaṃyogāt / Jaim_10,4.10 /

prayājavaditi cet / Jaim_10,4.11 /

nārthānyatvāt / Jaim_10,4.12 /

ācchādane tvaikārthyātprākṛtasya vikāraḥ syāt / Jaim_10,4.13 /

adhikaṃ vānyārthatvāt / Jaim_10,4.14 /

samuccayaṃ ca darśayati / Jaim_10,4.15 /

sāmasvarthāntaraśruteravikāraḥ pratīyeta / Jaim_10,4.16 /

arthe tvaśrūyamāṇe śeṣatvātprākṛtasya vikāraḥ syāt / Jaim_10,4.17 /

sarveṣāmaviśeṣāt / Jaim_10,4.18 /

ekasyā vā śrutisāmarthyātprakṛteścāvikārāt / Jaim_10,4.19 /

stomavibṛddhau tvadhikaṃ syādavibṛddhau dravyavikāraḥ syāditarasyāśrutitvācca / Jaim_10,4.20 /

pavamāne syātāṃ tasminnāvāpodvāpadarśanāt / Jaim_10,4.21 /

vacanānitvapūrvatvāt / Jaim_10,4.22 /

vidhiśabdasya mantratve bhāvaḥ syāttena codanā / Jaim_10,4.23 /

śeṣāṇāṃ vā codanaikatvāttasmātsarvatra śrūyate / Jaim_10,4.24 /

tathottarasyāntatau tatprakṛtitvāt / Jaim_10,4.25 /

prākṛtasya guṇaśrutau saguṇenābhidhānaṃ syāt / Jaim_10,4.26 /

avikāro vār'thaśabdānapāyātsyāddravyavat / Jaim_10,4.27 /

tathārambhāsamavāyadvā coditenābhidhānaṃ syādarthasya śrutisamavāyitvādavacane ca guṇaśāḥstramanarthakaṃsyāt / Jaim_10,4.28 /

dravyeṣvārambhagāmitvādarthe vikāraḥ sāmarthyāt / Jaim_10,4.29 /

budhanvānpavamānavadviśeṣanirdeśāt / Jaim_10,4.30 /

mantraniśeṣanirdeśānna devatāvikāraḥ syāt / Jaim_10,4.31 /

vidhinigamabhedātprakṛtau tatprakṛtitvādvikṛtāvapibhedaḥ syāt / Jaim_10,4.32 /

yathoktaṃ vā vipratipatterna codanā / Jaim_10,4.33 /

sviṣṭakṛddevatānyatve tacchabdatvānnivarteta / Jaim_10,4.34 /

saṃyogo vār'thāpatterabhidhānasya karmajatvāt / Jaim_10,4.35 /

saguṇasya guṇalope nigameṣu yāvaduktaṃ syāt / Jaim_10,4.36 /

sarvasya vaikakarmyāt / Jaim_10,4.37 /

sviṣṭakṛdāvāpiko 'nuyāje syātprayojanavadaṅgānāmarthasaṃyogāt / Jaim_10,4.38 /

anvāheti ca śastravatkarma syāccodanāntarāt / Jaim_10,4.39 /

saṃskāro vā coditasya śabdasya vacanārthatvāt / Jaim_10,4.40 /

syādguṇārthatvāt / Jaim_10,4.41 /

manotāyāṃ tu vacanādavikāraḥ syāt / Jaim_10,4.42 /

pṛṣṭhārthe 'nyadrathantarāttadyonipūrvatvādrṛcāṃ pravibhaktatvāt / Jaim_10,4.43 /

svayonau vā sarvākhyatvāt / Jaim_10,4.44 /

yūpavaditi cet / Jaim_10,4.45 /

na karmasaṃyogāt / Jaim_10,4.46 /

kāryatvāduttarayoryathāprakṛti / Jaim_10,4.47 /

samānadevate vā tṛcasyāvibhāgāt / Jaim_10,4.48 /

grahāṇāṃ devatānyatve stutaśastrayoḥ karmatvādavikāraḥ syāt / Jaim_10,4.49 /

ubhayapānātpṛṣadājye dadhnaḥsyādupalakṣaṇaṃ nigameṣu pātavyasyopalakṣaṇāt / Jaim_10,4.50 /

na vā parārthatvādyajñapativat / Jaim_10,4.51 /

sāyādvā āvāhanasya tādarthyāt / Jaim_10,4.52 /

na vā saṃskāraśabdatvāt / Jaim_10,4.53 /

syādvādravyābhidhānāt / Jaim_10,4.54 /

dadhnastuguṇabhūtatvādājyapānigamāḥ syurguṇatvaṃ śruterājyapradhānatvāt / Jaim_10,4.55 /

dadhivā syātpradhānamājye prathamāntyasaṃyogāt / Jaim_10,4.56 /

apivājyapradhānatvādguṇārthe vyapadeśe bhaktyā saṃskāraśabdaḥ syāt / Jaim_10,4.57 /

api vākhyāvikāratvāttena syādupalakṣaṇam / Jaim_10,4.58 /

na vā syādguṇaśāstratvāt / Jaim_10,4.59 /

ānupūrvyavatāmekadeśagrahaṇeṣvāgamavadantyalopaḥ syāt / Jaim_10,5.1 /

liṅgadarśanācca / Jaim_10,5.2 /

vikalpo vā samatvāt / Jaim_10,5.3 /

kramādupajano 'ntesyāt / Jaim_10,5.4 /

liṅgamaviśiṣṭaṃ saṅkhyāyā hi tadvacanam / Jaim_10,5.5 /

ādito vā pravṛttiḥ syādārambhasya tadāditvādvacanādantyatyavidhiḥ syāt / Jaim_10,5.6 /

ekatrike tṛcādiṣu mādhyandinechaṃndasāṃ śrutibhūtatvāt / Jaim_10,5.7 /

ādito vā tannyāyatvāditarasyānumānikatvāt / Jaim_10,5.8 /

yathāniveśañca prakṛtivatsaṅkhyāmātravikāratvāt / Jaim_10,5.9 /

trikastṛce dhurye syāt / Jaim_10,5.10 /

ekasyāṃ vā stomasyāvṛttidharmatvāt / Jaim_10,5.11 /

codanāsu tvapūrvatvālliṅgena dharmaniyamaḥ syāt / Jaim_10,5.12 /

prāptistu rātriśabdasambandhāt / Jaim_10,5.13 /

apūrvāsu tu saṅkhyāsu vikalpaḥ syātsarvāsāmarthavattvāt / Jaim_10,5.14 /

stomavivṛddhau prākṛtānāmabhyāsena saṅkhyāpūraṇamavikārātsaṅkhyāyāṃ guṇaśabdatvādanyasya cāśrutitvāt / Jaim_10,5.15 /

āgamena vābhyāsasyāśrutitvāt / Jaim_10,5.16 /

saṅkhyāyāśca pṛthaktvaniveśāt / Jaim_10,5.17 /

parākśabdatvāt / Jaim_10,5.18 /

uktāvikārācca / Jaim_10,5.19 /

aśrutitvānneti cet / Jaim_10,5.20 /

syādarthacoditānāṃ parimāṇaśāstram / Jaim_10,5.21 /

āvāpavacanaṃ cābhyāse nopapadyate / Jaim_10,5.22 /

sāmnāñcotpattisāmarthyāt / Jaim_10,5.23 /

dhūryeṣvapīti cet / Jaim_10,5.24 /

nāvṛttidharmatvāt / Jaim_10,5.25 /

vahiṣpavamāne na ṛgāgamaḥ sāmaikatvāt / Jaim_10,5.26 /

abhyāsena tu saṃkhyāpūraṇaṃ sāmidhenīṣvabhyāsaprakṛtitvāt / Jaim_10,5.27 /

aviśeṣānneti cet / Jaim_10,5.28 /

syāttaddharmatvāt prakṛtivadabhyasyetā'saṅkhyāpūraṇāt / Jaim_10,5.29 /

yāvaduktaṃ vā kṛtaparimāṇatvāt / Jaim_10,5.30 /

adhikānāñca darśanāt / Jaim_10,5.31 /

karmasvapīti cet / Jaim_10,5.32 /

na coditatvāt / Jaim_10,5.33 /

ṣoḍaśino vaikṛtatvaṃ tatra kṛtsnavidhānāt / Jaim_10,5.34 /

prakṛtau cābhāvadarśanāt / Jaim_10,5.35 /

ayajñavacanācca / Jaim_10,5.36 /

prakṛtau vā śiṣṭatvāt / Jaim_10,5.37 /

prakṛtidarśanācca / Jaim_10,5.38 /

āmnātaṃparisaṅkhyārtham / Jaim_10,5.39 /

uktamabhāvadarśanam / Jaim_10,5.40 /

guṇādayajñatvam / Jaim_10,5.41 /

tasyāgraṇādgrahaṇam / Jaim_10,5.42 /

ukthyācca vacanāt / Jaim_10,5.43 /

tṛtīyasavane vacanātsyāt / Jaim_10,5.44 /

anabhyāse parākśabdasya tādarthyāt / Jaim_10,5.45 /

ukthyavicchedavacanatvācca / Jaim_10,5.46 /

āgrayaṇādvā parākśabdasya deśavācatvātpunarādheyavat / Jaim_10,5.47 /

vicchedaḥ stomasāmānyāt / Jaim_10,5.48 /

ukthyāgniṣṭomasaṃyāgādastutaśastraḥ syātsatihi saṃsthānyatvam / Jaim_10,5.49 /

saṃstutaśastro vā tadaṅgatvāt / Jaim_10,5.50 /

liṅgadarśanācca / Jaim_10,5.51 /

vacanātsaṃsthānyatvam / Jaim_10,5.52 /

abhāvādatirātreṣugṛhmate / Jaim_10,5.53 /

anvayo vānārabhya vānārabhya vidhānāt / Jaim_10,5.54 /

caturthecaturthe 'hanyahīnasya gṛhmataityabhyāsena pratīyetabhojanavat / Jaim_10,5.55 /

api vā saṅkhyāvattvānnānāhīneṣau gṛhmate pakṣavadekasminsaṃkhyārthabhāvāt / Jaim_10,5.56 /

bhojane tatsaṅkhyaṃ syāt / Jaim_10,5.57 /

jagaksāmni sāmābhāvāgṛktaḥ sāmatadākhyaṃ syāt / Jaim_10,5.58 /

ubhayasāmni naimittikaṃ vikalpena samatvātsyāt / Jaim_10,5.59 /

mukhyena vā niyamyeta / Jaim_10,5.60 /

nimittavighātādvā kratuyuktasya karma syāt / Jaim_10,5.61 /

aindravāyavasyāgravacanādāditaḥ pratikarṣaḥ syāt / Jaim_10,5.62 /

api vā dharmāviśeṣāttaddharmāṇāṃ svasthāne prataraṇādagratvamucyate / Jaim_10,5.63 /

dhārāsaṃyogācca / Jaim_10,5.64 /

kāmasaṃyoge tu vacanādāditaḥ pratikarṣaḥ syāt / Jaim_10,5.65 /

taddeśānāṃ vāgrasaṃyogāttadyuktaṃ kāmaśāstraṃ syānnityasaṃyogāt / Jaim_10,5.66 /

pareṣu cāgraśabdaḥ pūrvavatsyāttadādiṣu / Jaim_10,5.67 /

pratikarṣo vā nityārthenāgrasya tadasaṃyogāt / Jaim_10,5.68 /

pratikarṣañca darśayati / Jaim_10,5.69 /

purastādaindravāyavasyāgrasya kṛtadeśatvāt / Jaim_10,5.70 /

tulyadharmatvācca / Jaim_10,5.71 /

tathā ca liṅgadarśanam / Jaim_10,5.72 /

sādanaṃ cāpi śeṣatvāt / Jaim_10,5.73 /

liṅga darśanācca / Jaim_10,5.74 /

pradānaṃ cāpi sādanavat / Jaim_10,5.75 /

na vā pradhānatvāccheṣatvātsādanantathā / Jaim_10,5.76 /

tryanīkāyāṃ nyāyokteṣvāmnānaṃ guṇārthaṃ syāt / Jaim_10,5.77 /

api vāhargaṇeṣvagnivatsamānavidhānaṃ syāt / Jaim_10,5.78 /

dvādaśāhasya vyūḍhasamūḍhatvaṃ pṛṣṭhavatsamānavidhānaṃ syāt / Jaim_10,5.79 /

vyūḍho vā liṅgadarśanātsamūḍhavikāraḥ syāt / Jaim_10,5.80 /

kāmasaṃyogāt / Jaim_10,5.81 /

tasyobhayathā pravṛttiraikakarmyāt / Jaim_10,5.82 /

ekādaśinīvat tryanīkā parivṛttiḥ syāt / Jaim_10,5.83 /

svasthānavivṛddhirvāhrāmapratyakṣasaṅkhyatvāt / Jaim_10,5.84 /

pṛṣṭhyāvṛttau cāgrayaṇasya darśanāt trayastriṃśe parivṛttau punaraindravāyavaḥ syāt / Jaim_10,5.85 /

vacanātparivṛttiraikādaśineṣu / Jaim_10,5.86 /

liṅgadarśanācca / Jaim_10,5.87 /

chandovyatikramādvyūḍhe bhakṣapavamānaparidhikarālasyama ntrāṇāṃ yathotpattivacanamūhavatsyāt / Jaim_10,5.88 /

ekarca sthāni yajñe syuḥ svādhyāyavat / Jaim_10,6.1 /

tṛce vā liṅgadarśanāt / Jaim_10,6.2 /

svardṛśaṃ prativīkṣaṇaṃ kālamātraṃ parārthatvāt / Jaim_10,6.3 /

pṛṣṭhyasya yugapadvidherekāhavaddvisāmatvam / Jaim_10,6.4 /

vibhakte vā samastavidhānāttadvibhāgevipratiṣiddham / Jaim_10,6.5 /

samāsastvekādaśineṣu tatprakṛtitvāt / Jaim_10,6.6 /

vihārapratiṣedhācca / Jaim_10,6.7 /

śrutito vā lokavadvibhāgaḥ syāt / Jaim_10,6.8 /

vihāprakṛtitvācca / Jaim_10,6.9 /

viśaye ca tadāsatteḥ / Jaim_10,6.10 /

trayastatheti cet / Jaim_10,6.11 /

na samatvātprayājavat / Jaim_10,6.12 /

sarvapṛṣṭhe pṛṣṭhaśabdāttoṣāṃ syādekadeśatvaṃ pṛṣṭhasya kṛtadeśatvāt / Jaim_10,6.13 /

vidhestu viprakarṣaḥ syāt / Jaim_10,6.14 /

vairūpasāmā kratusaṃyāgāt trivṛdevadekasāmā syāt / Jaim_10,6.15 /

pṛṣṭhārthe vā prakṛtiliṅgasaṃyogāt / Jaim_10,6.16 /

trivṛdvaditi cet / Jaim_10,6.17 /

na prakṛtāvakṛtsnasaṃyogāt / Jaim_10,6.18 /

vidhitvātneti cet / Jaim_10,6.19 /

syādviśaye tannayāyatvātkarmāvibhāgāt / Jaim_10,6.20 /

prakṛteścāvikārāt / Jaim_10,6.21 /

trivṛti saṅkhyātvena sarvasaṃkhyāvikāraḥ syāt / Jaim_10,6.22 /

stomasya vā talliṅgatvāt / Jaim_10,6.23 /

ubhayasāmni viśvajidvadvibhāgaḥ syāt / Jaim_10,6.24 /

pṛṣṭārthe vātadarthatvāt / Jaim_10,6.25 /

liṅgadarśanācca / Jaim_10,6.26 /

pṛṣṭhe rasabhojanamāvṛtte saṃsthite trayastriṃśe 'hani syāttadānantaryātprakṛtivat / Jaim_10,6.27 /

ante vā kṛtakālatvāt / Jaim_10,6.28 /

abhyāse ca tadabhyāsaḥ karmaṇaḥ punaḥ prayogāt / Jaim_10,6.29 /

ante vā kṛtakālatvāt / Jaim_10,6.30 /

āvṛttiścu vyavāye kālabhedāt syāt / Jaim_10,6.31 /

madhu na dīkṣitā brahmacāritvāt / Jaim_10,6.32 /

prāśyeta yajñārthatvāt / Jaim_10,6.33 /

mānasamaharantaraṃ syādbhedavyapadeśāt / Jaim_10,6.34 /

tena ca saṃstavāt / Jaim_10,6.35 /

aharantācca pareṇa codanā / Jaim_10,6.36 /

pakṣe saṅkhyā sahasravat / Jaim_10,6.37 /

aharaṅga vāṃśuvaccodanābhāvāt / Jaim_10,6.38 /

daśamavisargavacanācca / Jaim_10,6.39 /

daśame 'hanīti ca tadguṇaśāstrāt / Jaim_10,6.40 /

saṅkhyāsāmañjasyāt / Jaim_10,6.41 /

paśvatireke caikasya bhāvāt / Jaim_10,6.42 /

stutivyapadeśamaṅgenavipratiṣiddhaṃ vratavat / Jaim_10,6.43 /

vacanādatadantatvam / Jaim_10,6.44 /

satramekaḥ prakṛtivat / Jaim_10,6.45 /

vacanāttu bahūnāṃ syāt / Jaim_10,6.46 /

apadeśaḥ syāditi cet / Jaim_10,6.47 /

naikavyapadeśāt / Jaim_10,6.48 /

sannivāpañca darśayati / Jaim_10,6.49 /

bahūnāmiti caikasminviśeṣavacanaṃ vyartham / Jaim_10,6.50 /

anye syurṛtvijaḥprakṛtivat / Jaim_10,6.51 /

api vā yajamānāḥ syurṛtvijāmabhidhānasaṃyogātteṣāṃ syādyajamānatvam / Jaim_10,6.52 /

kartṛ saṃskāro vacanādādhātṛvaditi cet / Jaim_10,6.53 /

syādviśaye tannayāyatvātprakṛtivat / Jaim_10,6.54 /

svāmyākhyāḥ syurgṛhapativaditi cet / Jaim_10,6.55 /

na prasiddhagrahaṇatvādasaṃyuktasya taddharmeṇa / Jaim_10,6.56 /

dīkṣitādīkṣitavyapadeśaśca nopapadyate 'rthayornityabhāvitvāt / Jaim_10,6.57 /

adakṣiṇatvācca / Jaim_10,6.58 /

dvādaśāhasya satratvamāsanopāyicodanena yajamānabahutvena ca satraśabdābhisaṃyogāt / Jaim_10,6.59 /

yajaticodanādahīnatvaṃ svāmināṃ cāsthitaparimāṇatvāt / Jaim_10,6.60 /

ahīne dakṣiṇāśāstraṃ guṇatvātpratyaha karmabhedaḥ syāt / Jaim_10,6.61 /

sarvasya vaikakarmyāt / Jaim_10,6.62 /

pṛṣadājyavadvāhrāṃ guṇaśāstraṃ syāt / Jaim_10,6.63 /

jyautiṣṭomyastu dakṣiṇāḥ sarvāsāmekakarmatvātprakṛtivattasmānnāsāṃ vikāraḥ syāt / Jaim_10,6.64 /

dvādaśāhe tu vacanātpratyahaṃ dakṣiṇābhedastatprakṛtitvātpareṣu tāsāṃ saṃkhyāvikāraḥ syāt / Jaim_10,6.65 /

parikrayāvibhāgādvā samastasya vikāraḥ syāt / Jaim_10,6.66 /

bhedastu guṇasaṃyogāt / Jaim_10,6.67 /

pratyahaṃ sarvasaṃskāraḥ prakṛtivatsarvāsāṃ sarvaśeṣatvāt / Jaim_10,6.68 /

ekārthatvānneti cet / Jaim_10,6.69 /

syādutpattau kālabhedāt / Jaim_10,6.70 /

vibhajya tu saṃskāravacanāddvādaśāhavat / Jaim_10,6.71 /

liṅgena dravyanirdeśe sarvatra pratyayaḥ syālliṅgasya sarvagāmitvādāgneyavat / Jaim_10,6.72 /

yāvadarthaṃvārtha śeṣatvādalpena parimāṇaṃ syāttasmiṃśca liṅgasāmarthyam / Jaim_10,6.73 /

āgneye kṛtstravidhiḥ / Jaim_10,6.74 /

ṛjīṣasya pradhānatvādahargaṇe sarvasya pratipattiḥ syāt / Jaim_10,6.75 /

vāsasi mānopāvaharaṇe prakṛtau somasya vacanāt / Jaim_10,6.76 /

tatrāhargaṇe 'rthādvāsaḥprakṛtiḥ syāt / Jaim_10,6.77 /

mānaṃ pratyutpādayetprakṛtau tena darśanādupāvaharaṇasya / Jaim_10,6.78 /

haraṇe vā śrutyasaṃyogādarthādvikṛtau tena / Jaim_10,6.79 /

paśorekahaviṣṭvaṃ samastacoditatvāt / Jaim_10,7.1 /

pratyaṅgaṃ vā grahavadaṅgānāṃ pṛthakkalpanatvāt / Jaim_10,7.2 /

havirbhedātkarmaṇe 'bhyāsastasmāttebhyo 'vadānaṃ syāt / Jaim_10,7.3 /

ājyabhāgavadvā virdeśātparisaṃkhyāsyāt / Jaim_10,7.4 /

teṣāṃ vā dvyavadānatvaṃ vivakṣannabhinirdiśetapaśoḥ pañcāvadānatvāt / Jaim_10,7.5 /

aṃsaśironūkasakthipratiṣedhaśca tadanyaparisaṅghyāne 'narthakaḥ syātpradānatvātteṣāṃ niravadānapratiṣedhaḥ syāt / Jaim_10,7.6 /

api vā parisaṅkhyā syādanavadānīyaśabdatvāt / Jaim_10,7.7 /

abrāhmaṇe ca darśanāt / Jaim_10,7.8 /

śṛtāśṛtopadeśācca teṣāmutsargavadayajñaśeṣatvaṃ / Jaim_10,7.9 /

ijyāśeṣātsivaṣṭakṛdijyeta prakṛcivat / Jaim_10,7.10 /

tryaṅgairvā śaravadvikāraḥ syāt / Jaim_10,7.11 /

adhyūdhnī hotustryaṅgavadiḍābhakṣavikāraḥ syāt / Jaim_10,7.12 /

śeṣe vā samavaiti tasmādrathavanniyamaḥ syāt / Jaim_10,7.13 /

aśāstratvāttu naivaṃ syāt / Jaim_10,7.14 /

api vā dānamātraṃ syādbhakṣaśabdānabhisambandhāt / Jaim_10,7.15 /

dātustvavidyamānatvādiḍābhakṣavikāraḥ syāccheṣaṃ pratyaviśiṣcatvāt / Jaim_10,7.16 /

agnīdhaśca vaviṣṭhupadhyūdhnīvat / Jaim_10,7.17 /

aprākṛtatvānmaitrāvaruṇasyābhakṣatvam / Jaim_10,7.18 /

syādvā hotradhvaryuvikāratvāttayo karmābhisambandhāt / Jaim_10,7.19 /

dvibhāgaḥ syāddvikarmatvāt / Jaim_10,7.20 /

ekatvādvaikabhāgaḥ syādbhāgasyāśrutibhūtatvāt / Jaim_10,7.21 /

pratiprasthātuśca vapāśraraṇāt / Jaim_10,7.22 /

abhakṣo vā karmabhedāttasyāḥ sarvapradānatvāt / Jaim_10,7.23 /

vikṛtau prākṛtasya vidhergrahaṇātpunaḥ śrutiranarthikā syāt / Jaim_10,7.24 /

api vā'gneyavaddviśabdatvaṃ syāt / Jaim_10,7.25 /

na vā śabdapṛthaktvāt / Jaim_10,7.26 /

adhikaṃ vārthavattvātsyādarthavādaguṇābhāve vacanādavikāre teṣu hi tādarthyaṃ syādapūrvatvāt / Jaim_10,7.27 /

pratiṣedhaḥ syāditi cet / Jaim_10,7.28 /

nāśrutatvāt / Jaim_10,7.29 /

agrahaṇāditi cet / Jaim_10,7.30 /

na tulyatvāt / Jaim_10,7.31 /

tathā tadgrahaṇe syāt / Jaim_10,7.32 /

apūrvatāṃ tu darśayodgrahaṇasyārthavattvāt / Jaim_10,7.33 /

tato 'pi yāvaduktaṃ syāt / Jaim_10,7.34 /

sviṣṭakṛdbhakṣapratiṣedhaḥ syāttulyakāraṇatvāt / Jaim_10,7.35 /

apratiṣedho vā darśanādiḍāyāṃ syāt / Jaim_10,7.36 /

pratiṣedho vā vidhipūrvasya darśanāt / Jaim_10,7.37 /

śaṃyviḍāntatve vikalpaḥ syātpareṣu patnyanuyājapratiṣedho 'narthakaḥ syāt / Jaim_10,7.38 /

nityānuvādo vā karmaṇaḥ syādaśabdatvāt / Jaim_10,7.39 /

pratiṣedhārthavattvāccottarasya parastātpratiṣedhaḥ syāt / Jaim_10,7.40 /

prāptervā pūrvasya vacanādatikramaḥ syāt / Jaim_10,7.41 /

pratiṣedhasya tvarāyuktatvāttasya ca nānyadeśatvam / Jaim_10,7.42 /

upasatsu yāvaduktamakarma syāt / Jaim_10,7.43 /

stroveṇa vāguṇatvācchepapratiṣedhaḥ syāt / Jaim_10,7.44 /

apratiṣejhaṃ vā pratiṣidhyapratiprasavāt / Jaim_10,7.45 /

anijyā vā śeṣasya mukhyadevatānabhījyatvāt / Jaim_10,7.46 /

avabhṛthe barhiṣaḥ pratiṣedhāccheṣakarma syāt / Jaim_10,7.47 /

ājyabhāgayorvā guṇatvāccheṣapratiṣedhaḥ syāt / Jaim_10,7.48 /

prayājānāṃ tvekadeśapratiṣedhādvākyaśeṣatvaṃ tasmānnityānuvādaḥ syāt / Jaim_10,7.49 /

ājyabhāgayorgrahaṇaṃ vityānuvādo vā gṛhamedhīyavatsyāt / Jaim_10,7.50 /

virodhināmekaśrutau niyamaḥ syādgrahaṇasyārthavattvāccharavacca śrutito viśiṣṭatvāt / Jaim_10,7.51 /

ubhayapradeśānneticet / Jaim_10,7.52 /

śareṣvapīti cet / Jaim_10,7.53 /

virodhyagrahaṇāttathā śareṣviti cet / Jaim_10,7.54 /

tathetarāsmin / Jaim_10,7.55 /

śrutyānarthakyamiti cet / Jaim_10,7.56 /

grahaṇasyārthavattvādgrahaṇamapravṛtte syāt / Jaim_10,7.57 /

adhikaṃ syāditi cet / Jaim_10,7.58 /

adhikaṃ syāditi cet / Jaim_10,7.59 /

nārthābhāvāt / Jaim_10,7.60 /

tathaikārthavikāre prākṛtasyāpravṛttiḥ pravṛttau hi vikalpaḥ syāt / Jaim_10,7.61 /

yāvacchratīti cet / Jaim_10,7.62 /

na prakṛtāvaśabdatvāt / Jaim_10,7.63 /

vikṛtau tvaniyamaḥ syātpraṣadājyavadgrahaṇasya guṇārthatvādubhayośca pradiṣṭatvādguṇaśāstraṃ yadeti syāt / Jaim_10,7.64 /

aikārthyādvā niyabhyeta śrutito viśiṣṭatvāt / Jaim_10,7.65 /

virodhitvācca lokavat / Jaim_10,7.66 /

kratoścatadguṇatvāt / Jaim_10,7.67 /

virodhināñca tacchrutāvaśabdatvādvikalpaḥ syāt / Jaim_10,7.68 /

pṛṣadājye samuccayādgrahaṇasya guṇārthatvam / Jaim_10,7.69 /

yadyapicaturavattīti tu niyame nopapadyate / Jaim_10,7.70 /

kratvantare vā tannayāyatvātkarmabhedāt / Jaim_10,7.71 /

yathāśrutīti cet / Jaim_10,7.72 /

na codanaikatvāt / Jaim_10,7.73 /

pratiṣedhaḥ pradeśe 'nārabhyavidhāne ca prāptapratiṣiddhatvādvi kalpaḥsyāt / Jaim_10,8.1 /

arthaprāptavaditi cet / Jaim_10,8.2 /

na tulyahetutvādubhayaṃ śabdalakṣaṇam / Jaim_10,8.3 /

api tu vākyaśeṣaḥ syādanyāyyatvādvikalpasya vidhonāmekadeśaḥ syāt / Jaim_10,8.4 /

apūrve cārthavādaḥ syāt / Jaim_10,8.5 /

śiṣṭvā tu pratiṣedhaḥ syāt / Jaim_10,8.6 /

na cedanyaṃ prakalpayetprakḷptāvarthavādaḥ syādānarthakyātparasāmarthyācca / Jaim_10,8.7 /

pūrvaiścaca tulyakālatvāt / Jaim_10,8.8 /

upavādaśca tadvat / Jaim_10,8.9 /

pratiṣedhādakarmeti cet / Jaim_10,8.10 /

na śabdapūrvatvāt / Jaim_10,8.11 /

dīkṣitasya dānahomapākapratiṣedho 'viśeṣātsarvadānahomapākapratiṣedhaḥ syāt / Jaim_10,8.12 /

akratuyuktānāṃ vā dharmaḥ syātkratoḥ pratyakṣaśiṣṭatvāt / Jaim_10,8.13 /

tasya vāpyānumānikamaviśeṣāt / Jaim_10,8.14 /

api tu vākyaśeṣatvāditaraparyudāsaḥ syātpratiṣedhe vikalpaḥ syāt / Jaim_10,8.15 /

aviśeṣeṇa yacchāstramanyāyyatvādvikalpasya tatsandigdhamārādviśeṣaśiṣṭa syāt / Jaim_10,8.16 /

aprakaraṇe tu yacchāstraṃ viśeṣe śruyamāṇamavikṛtamājya bhāgavatprākṛtapratiṣedhārtham / Jaim_10,8.17 /

vikāre tu tadarthaṃ syāt / Jaim_10,8.18 /

vākyaśeṣo vā kratunā grahaṇātsyādanārabhyavidhānasya / Jaim_10,8.19 /

mantreṣvavākyaśeṣatvaṃ guṇopadeśātsyāt / Jaim_10,8.20 /

anāmnāte ca darśanāt / Jaim_10,8.21 /

pratiṣedhācca / Jaim_10,8.22 /

agnyatigrāhyasya vikṛtāvupadeśādapravṛttiḥ syāt / Jaim_10,8.23 /

māsi grahaṇañca tadvāt / Jaim_10,8.24 /

grahaṇaṃ vā tulyatvāt / Jaim_10,8.25 /

liṅgadarśanācca / Jaim_10,8.26 /

grahaṇaṃ samānavidhānaṃ syāt / Jaim_10,8.27 /

māsigrahaṇamabhyāsapratiṣedhārtham / Jaim_10,8.28 /

utpattitādarthyāccaturavattama pradhānasya homasaṃyogādadhikamājyamatulyatvāllokavadutpatterguṇabhūtatvāt / Jaim_10,8.29 /

tatsaṃskāraśruteśca / Jaim_10,8.30 /

tābhyāṃ vā saha sviṣṭakṛtaḥ sakṛttve dvipabhighāraṇena tadāptivacanāt / Jaim_10,8.31 /

tulyavaccābhidhāya sarveṣu bhaktyanukramaṇāt / Jaim_10,8.32 /

sāptadaśyavanniyamyeta / Jaim_10,8.33 /

haviṣo vā guṇabhūtatvāttathābhūtavivakṣā syāt / Jaim_10,8.34 /

puroḍāśābhyāmityadhikṛtānāṃ puroḍāśayorupadeśastacchrutitvādvaiśyastomavat / Jaim_10,8.35 /

na tvanityādhikāro 'sti vidhau nityenasambandhastasmādavākyaśeṣatvam / Jaim_10,8.36 /

sati ca naikadeśena kartuḥ pradhānabhūtatvāt / Jaim_10,8.37 /

kṛtsnatvāttu tathā stome / Jaim_10,8.38 /

kartuḥ syāditi cet / Jaim_10,8.39 /

na guṇārthatvātprāpte na copadeśārthaḥ / Jaim_10,8.40 /

karmaṇostu prakaraṇe tannyāyatvādguṇānāṃ liṅgena kālaśāstraṃ syāt / Jaim_10,8.41 /

yadi tu sānnāyyaṃ somayājino na tābhyāṃ samavāyosti vibhaktakālatvāt / Jaim_10,8.42 /

api vā vihitatvādguṇārthāyāṃ punaḥ śrutau sandehe śrutirdvidevatārthā syādyathānabhipretastathā'gneyo darśanādekadevate / Jaim_10,8.43 /

vidhiṃ tu bādarāyaṇaḥ / Jaim_10,8.44 /

pratiṣiddhavijñānādvā / Jaim_10,8.45 /

tathā cānyārthadarśanam / Jaim_10,8.46 /

upāṃśuyājamantarā yajatīti havirliṅgāśrutitvādyathākāmī pratīyeta / Jaim_10,8.47 /

dhrauvādvā sarvasaṃyogāt / Jaim_10,8.48 /

tadvacca devatāyāṃ syāt / Jaim_10,8.49 /

tāndrīṇāṃ prakaraṇāt / Jaim_10,8.50 /

dharmādvā syātprajāpatiḥ / Jaim_10,8.51 /

devatāyāstvanirvacanaṃ tatra śabdasyeha mṛdutvaṃ tasmādihādhikāreṇa / Jaim_10,8.52 /

viṣṇurvā syāddhautrāmnānādamāvāsyāhaviśca syāddhautrasya tatra darśanāt / Jaim_10,8.53 /

api vā paurṇamāsyāṃ syātpradhānaśabdasaṃyogādguṇatvānmantro yathā pradhāna syāt / Jaim_10,8.54 /

ānantaryañca sānnāyyasya puroḍāśena darśayatyamāvāsyā vikāre / Jaim_10,8.55 /

aganīṣāmavidhānāsattu paurṇamāsyāmubhayatra vidhīyate / Jaim_10,8.56 /

pratiṣiddhyavidhānādvā viṣṇuḥ samānadeśaḥ syāt / Jaim_10,8.57 /

tathā cānyārthadarśanam / Jaim_10,8.58 /

na cānaṅga sakṛcchrṛtāvubhayatra vidhīyotāsambandhāt / Jaim_10,8.59 /

guṇānāṃ ca parārthatvātpravṛttau vidhiliṅgāni darśayati / Jaim_10,8.60 /

vikāre cāśrutitvāt / Jaim_10,8.61 /

dvipuroḍāśāyāṃ syādantarārthatvāt / Jaim_10,8.62 /

ajāmikaraṇārthatvācca / Jaim_10,8.63 /

tadarthamiti cennatatpradhānatvāt / Jaim_10,8.64 /

aśiṣṭhena ca sambandhāt / Jaim_10,8.65 /

utpattestu niveśaḥ syādgusyānuparodhenārthasya nidyamānatvādvidhānādantarārthasya naimittikatvāttadabhāve 'śrutau syāt / Jaim_10,8.66 /

ubhayostu vidhānāt / Jaim_10,8.67 /

guṇānāñca parārthatvādupaveṣavadyadeti syāt / Jaim_10,8.68 /

anapāyaśca kālasya lakṣaṇaṃ hi puroḍāśau / Jaim_10,8.69 /

praśaṃsārthamajāmitvam / Jaim_10,8.70 /

prayojanābhisambandhātpṛthak satautataḥ syādaikakarmyameka śabdābhisaṃyogāt / Jaim_11,1.1 /

śeṣavadvā prayojanaṃ pratijanaṃ pratikarma vibhajyeta / Jaim_11,1.2 /

avidhānāttu naivaṃ syāt / Jaim_11,1.3 /

śeṣasya hi parārthatvādvidhānātpratipradhānabhāvaḥ syāt / Jaim_11,1.4 /

aṅganāntu śabdabhedātkratuvatsyā tphalānayatvam / Jaim_11,1.5 /

arthabhedastu tatrāthehaitārthyadaikakarmyam / Jaim_11,1.6 /

śabdabhedānneti cet / Jaim_11,1.7 /

karmārthatvātprayoge tācchabdyaṃ syāttadarthatvāt / Jaim_11,1.8 /

kartṛvidhernānārthatvādguṇapradhāneṣu / Jaim_11,1.9 /

ārambhasya śabdapūrvatvāt / Jaim_11,1.10 /

ekenāpi samāpyeta kṛtārthatvādyathā kratvantareṣuprāpteṣuco ttarāvatsyāt / Jaim_11,1.11 /

phalābhāvānneti cet / Jaim_11,1.12 /

na karmasaṃyogātprayojanabaśabdadoṣaṃ syāt / Jaim_11,1.13 /

ekaśabdyāditi cet / Jaim_11,1.14 /

nārthapṛthaktvāt,matvādaguṇatvam / Jaim_11,1.15 /

vidhestvekaśrutitvādaparyāyavidhānānnityacchrutabhūtābhisaṃyogādarthena yugapatprāpteryathāprāptaṃ svaśabdo nivītavatsapvaprayoge pravṛttiḥ syātṣa Jaim_11,1.16 /

tathā karmopadeśatvāt / Jaim_11,1.17 /

kratvantareṣu punarvacanam / Jaim_11,1.18 /

uttarāsvaśrutitvādviśeṣāṇāṃ kṛtārthatvātsaṃdohe yathākāmī pratīyeta / Jaim_11,1.19 /

karmaṇyārambhabhāvyatvātkṛṣivatpratyārabhbhaṃ phalāni syuḥ / Jaim_11,1.20 /

adhikāraśca sarveṣāṃ kāryatvādupapadyate viśeṣaḥ / Jaim_11,1.21 /

sakṛttu syātkṛtārthatvādaṅgavat / Jaim_11,1.22 /

śabdārthaśca tathā loke / Jaim_11,1.23 /

api vā saṃprayoge yathākāmī pratāyetāśrutitvādvidhiṣapa vacanāni syuḥ / Jaim_11,1.24 /

ekaśabdyāttathāṅgeṣu / Jaim_11,1.25 /

loke karmār'tha lakṣaṇam / Jaim_11,1.26 /

kriyāṇāmarthaśeṣatvātpratyakṣatastannirvṛ ttyāpavargaḥ syāt / Jaim_11,1.27 /

gharmamātre tvadarśanācchabdārthenāpavargaḥ syāt / Jaim_11,1.28 /

kratuvaccānumānenābhyāse phalabhūmā syāt / Jaim_11,1.29 /

sakṛdvā kāraṇaikatvāt / Jaim_11,1.30 /

parimāṇaṃ cāniyamena syāt / Jaim_11,1.31 /

phalasyārambhanirvṛtteḥ kratuṣu syātphalānyatvam / Jaim_11,1.32 /

arthavāṃstu naikatvādabhyāsaḥ syādanarthako yathā bhojana mekasminnarthasyāparimāṇatvātpradhāne ca kriyārthatvādaniyamaḥ syāt / Jaim_11,1.33 /

pṛthaktvādvidhitaḥ parimāṇaṃ syāt / Jaim_11,1.34 /

anabhyāso vā prayogavacanaikatvātsarvamyayugapacchāstrā daphalatvācca karmaṇaḥ syātkriyārthatvāt / Jaim_11,1.35 /

abhyāso vā chedanasaṃmārgāvadāneṣu vacanātsakṛttvasya / Jaim_11,1.36 /

anabhyāsastu vācyatvāt / Jaim_11,1.37 /

bahuvacanena sarvaprāptervikalpaḥ syāt / Jaim_11,1.38 /

drṛṣṭaḥ prayoga iti cet / Jaim_11,1.39 /

bhaktayeti cet / Jaim_11,1.40 /

tathotarasmin / Jaim_11,1.41 /

prathamaṃ vā niyamyeta kāraṇādatikramaḥ syāt / Jaim_11,1.42 /

śrutyarthāviśeṣāt / Jaim_11,1.43 /

tathā cānyārthadarśanam / Jaim_11,1.44 /

praka-tyā ca pūrvavattadāsatteḥ / Jaim_11,1.45 /

uttarāsu yāvatsvamapūrvatvāt / Jaim_11,1.46 /

yāvatsvaṃ vānyavidhānenāvādaḥ syāt / Jaim_11,1.47 /

sākalyavidhānāt / Jaim_11,1.48 /

bahūrthatvācca / Jaim_11,1.49 /

agnihotre cāśeṣavadyavāgūniyamaḥ pratiṣedhaḥkumāṃrāṇām / Jaim_11,1.50 /

sarvaprāyiṇāpi liṅgena saṃyujyate devatābhisaṃyogāt / Jaim_11,1.51 /

pūdhānakarmārthatvādaṅgānāṃ tadbhedātkarmabhedaḥ prayoge syāt / Jaim_11,1.52 /

kramakopaśca yaugapadyāt syāt / Jaim_11,1.53 /

tulyānāṃ tu yauga padyamekaśabdopadeśātsyādviśeṣāgrahaṇāt / Jaim_11,1.54 /

ekārthyādavyavāyaḥ syāt / Jaim_11,1.55 /

tathācānyārthadarśanaṃ kāmukāyanaḥ / Jaim_11,1.56 /

tannayāyatvādaśakterānupūrvyaṃ syātsaṃskārasya tadarthatvāt / Jaim_11,1.57 /

asaṃsṛṣṭo 'pi tādarthyāt / Jaim_11,1.58 /

vibhavādvā pradīpavat / Jaim_11,1.59 /

arthāttu loke vidhitaḥ pratipradhānaṃ syāt / Jaim_11,1.60 /

sakṛdijyāṃ kāmukāyanaḥ parimāṇavirodhāt / Jaim_11,1.61 /

vidhestvitarārthatvātsakṛdijyāśrutivyatikramaḥ syāt / Jaim_11,1.62 /

vidhivatprakaraṇāvibhāge prayogaṃ bādarāyaṇaḥ / Jaim_11,1.63 /

api caikena sannidhānamaviśeṣakohetuḥ / Jaim_11,1.64 /

kkatidvidhānānneti cet / Jaim_11,1.65 /

na vidheścoditvāt / Jaim_11,1.66 /

vyākhyātaṃ tulyānāṃ yaugapadyamagṛhyamāṇaviśeṣāṇām / Jaim_11,1.67 /

bhadartu kālabhedāccodanāvyavāyātsyādviśiṣṭānāṃ vidhipradhānakātvāt / Jaim_11,1.68 /

tathā cānyārthadarśanam / Jaim_11,1.69 /

vidhiriti cenna vartamānāpadeśāt / Jaim_11,1.70 /

ekadeśakālakartṛtva mukhyānāmekaśabdopadeśāt / Jaim_11,2.1 /

avidhiśtetkarmaṇāmabhisambandhaḥ pratīyeta tallakṣaṇārthābhisaṃyogādvidhitvāccetareṣāṃ pratipradhānabhāvaḥ syāt / Jaim_11,2.2 /

aṅgeṣu ca tadabhāvaḥ pradhānaṃ pratinirdeśāt / Jaim_11,2.3 /

yadi tu karmaṇo vidhisambandhaḥ syādaikaśabdyālpradhānārthābhidhāsaṃyogāt / Jaim_11,2.4 /

tathā tānyārthadarśanam / Jaim_11,2.5 /

śrutiścaiṣāṃ pradhānavatkarmaśruteḥ parārthatvāt / Jaim_11,2.6 /

karmaṇo 'śrutitvācca / Jaim_11,2.7 /

aṅgāni tu vidhinatvātpradhānenopadiśyeraṃstasmātsyāde kageśatvam / Jaim_11,2.8 /

dravyadevataṃ tatheti cet / Jaim_11,2.9 /

na codanāvidhiśeṣaravānniyamārtho viśeṣaḥ / Jaim_11,2.10 /

teṣu samavetānāṃ samavāyāttantramaṅgāni bhedastu tadbhaidātkarmabhedaḥ prayoge syātteṣāṃ pradhānaśabdatvāttathā cānyārthadarśanam / Jaim_11,2.11 /

iṣṭirājasūyacāturmāsyeṣvaikakarmyādaṅgānāṃ tantrabhāvaḥ syāt / Jaim_11,2.12 /

kālabhegānneti cet / Jaim_11,2.13 /

naikadeśatvātpaśuvat / Jaim_11,2.14 /

api vā karmapṛthaktvātteṣāṃ tantravidhānātsāṅgānāmupadeśaḥ syāt / Jaim_11,2.15 /

tathā cānyārthadarśanam / Jaim_11,2.16 /

tathā tadavayaveṣu syāt / Jaim_11,2.17 /

paśau tu cedanaikatvāttantrasya viprakarṣaḥ syāt / Jaim_11,2.18 /

tathā syādadhvarakalpeṣṭau viśeṣasyaikakālatvāt / Jaim_11,2.19 /

iṣṭiriti caikavacchrutiḥ / Jaim_11,2.20 /

api vākarmapṛthakatvātteṣāṃ ca tantravidhānātsāṅgānāmupadeśaḥ syāt / Jaim_11,2.21 /

prathamasya vā kālavacanam / Jaim_11,2.22 /

phalaikatvādiṣṭiśabdo yathānyatra / Jaim_11,2.23 /

vasāhomastantramekadevateṣu syātpradānasyaikakālatvāt / Jaim_11,2.24 /

kālabhedātvāvṛttirdevatābhede / Jaim_11,2.25 /

ante yūpāhutistadvat / Jaim_11,2.26 /

itarapratiṣedho vā / Jaim_11,2.27 /

aśāstratvācca deśānām / Jaim_11,2.28 /

avabhṛthe pradhāne 'gnivikāraḥ syānna hi taddheturagnisaṃyogaḥ / Jaim_11,2.29 /

sāṅgo vā prayodavacanaikatvāt / Jaim_11,2.30 /

liṅgadarśanācca / Jaim_11,2.31 /

śabdavibhāgācca devatānapanayaḥ / Jaim_11,2.32 /

dakṣiṇe 'gnau varuṇapradhāseṣu deśabhedātsarvaṃ kriyate / Jaim_11,2.33 /

acodaneticet / Jaim_11,2.34 /

syātpaurṇamāsīvat / Jaim_11,2.35 /

prayogacedaneti cet / Jaim_11,2.36 /

ihāpimārutyāḥ prayāgaścodyate / Jaim_11,2.37 /

āsādānamiti cet / Jaim_11,2.38 /

nottareṇaikavākyatvāt / Jaim_11,2.39 /

avācyatvāt / Jaim_11,2.40 /

āmanāyavacanaṃ tadvat / Jaim_11,2.41 /

kartṛbhedastatheti cet / Jaim_11,2.42 /

na samavāyāt / Jaim_11,2.43 /

liṅgadarśanācca / Jaim_11,2.44 /

vedisaṃyogāditi cet / Jaim_11,2.45 /

na deśamātratvāt / Jaim_11,2.46 /

ekavākyatvāt / Jaim_11,2.47 /

ekāgnitvādapareṣu tantraṃ syāt / Jaim_11,2.48 /

nānā vā kartṛbhedāt / Jaim_11,2.49 /

paryagnikṛtānāmutsarge prājāpatyānāṃ karmotsargaḥ śrutisāmānayādāraṇyavattasmādbhmasāmni codanāpṛthaktavaṃ syāt / Jaim_11,2.50 /

saṃskārapratiṣedho vā vākyaikatvo kratusāmānyāt / Jaim_11,2.51 /

vākyaikatve kratusāmānyāt / Jaim_11,2.52 /

vapānāṃ cānabhighāraṇasya darśanāt / Jaim_11,2.53 /

pañcaśāradīyāstatheti cet / Jaim_11,2.54 /

na cedanaikavākyatvāt / Jaim_11,2.55 /

yātayāmatvācca / Jaim_11,2.56 /

saṃskāraṇāṃ ca taddarśanāt / Jaim_11,2.57 /

daśapeye krayapratikarṣātpratikarṣastataḥ prācāṃ tatsamānaṃ tantraṃ syāt / Jaim_11,2.58 /

samānavacanaṃ tadvat / Jaim_11,2.59 /

apratikarṣo vār'thahetutvāt / Jaim_11,2.60 /

pūrvasmiṃścāvabhṛthasya darśanāt / Jaim_11,2.61 /

samānaḥ kālasāmānyāt / Jaim_11,2.62 /

viṣkāsasyāvabhṛthe tadekadeśatvātpaśuvatpradānaviprakarṣaḥ syāt / Jaim_11,2.63 /

apanayo vā prasiddhenābhisaṃyogāt / Jaim_11,2.64 /

pratipattiriti cenna karmasaṃyogāt / Jaim_11,2.65 /

udayanīye ca tadvat / Jaim_11,2.66 /

pratipattirvātakarmasaṃyogāt / Jaim_11,2.67 /

arthakarma vā śeṣatvācchrayaṇavattadarthenavidhānāt / Jaim_11,2.68 /

aṅgānāṃ mukhyakālatvādvacanādanyakālatvam / Jaim_11,3.1 /

dravyasya karmakālaniṣpatteḥ prayogaḥ sarvārthaḥ syātsbakālatvāt / Jaim_11,3.2 /

yūpaścākarmakālatvāt / Jaim_11,3.3 /

ekayūpaṃ ca darṣayati / Jaim_11,3.4 /

saṃskārāstvāvarterannarthakālatvāt / Jaim_11,3.5 /

tatkālastu yūpakarmatvāttasya dharmavidhānātsarvārthānāṃ ca vacanādanyakālatvam / Jaim_11,2.6 /

sakṛnmānaṃ ca darśayati / Jaim_11,2.7 /

svarustantrāpavargaḥ syādasvakālatvāt / Jaim_11,2.8 /

sādhāraṇe vānuniṣpattistasya sādhāraṇatvāt / Jaim_11,3.9 /

somānte ca pratipattidarśanāt / Jaim_11,3.10 /

na cotpattivākyatvātpradeśātprastare tathā / Jaim_11,3.11 /

ahargaṇe viṣāṇāprāsanaṃ dharamavipratiṣedhādante prathame vāhani vikalpaḥ syāt / Jaim_11,3.12 /

pāṇestvaśrutibhūtatvādviśāṇāniyamaḥ syātprātaḥ savanamadhyatvācchiṣṭe cābhipravṛttatvāt / Jaim_11,3.13 /

śiṣṭhe cābhipravṛttatvāt / Jaim_11,3.14 /

vāgvisargo haviṣkṛtā vījabhede tathā syāt / Jaim_11,3.15 /

yathāhvānamapīticet / Jaim_11,3.16 /

paśau ca puroḍāśe samānatantraṃ bhavet / Jaim_11,3.17 /

aṅgapradhānārthoyogaḥ sarvāpavarge vimokaḥ syāt / Jaim_11,3.18 /

pradhānāpavarge vā tadarthatvāt / Jaim_11,3.19 /

avabhṛthe ca tadvatpradhānārthasya pratiṣedho 'pavṛktārthatvāt / Jaim_11,3.20 /

ahargaṇe ca pratyahaṃ syāttadarthatvāt / Jaim_11,3.21 /

subpahmaṇyā tu tantraṃ dīkṣāvadanyakālatvāt / Jaim_11,3.22 /

tatkālāttvādāvarteta prayāgato viśeṣasambandhāt / Jaim_11,3.23 /

aprayodāṅgamiti cet / Jaim_11,3.24 /

prayoganirdeśātkarsṛbhedavat / Jaim_11,3.25 /

tadbhūtasthānādagnivaditi cettadaparagastadarthatvāt / Jaim_11,3.26 /

agnivaditi cet / Jaim_11,3.27 /

na prayogasādhāraṇyāt / Jaim_11,3.28 /

liṅgadarśanācca / Jaim_11,3.29 /

taddhi tatheti cet / Jaim_11,3.30 /

nāśiṣṭatvāditaranyāyatvācca / Jaim_11,3.31 /

vidhyekatvāditi cet / Jaim_11,3.32 /

na kṛtsnasya punaḥ prayogātpradhānavat / Jaim_11,3.33 /

laukiketu yathākāmī saṃskārānarthalopāt / Jaim_11,3.34 /

yajñāyudhāni dhāryeranpratipattividhānādṛjīṣavat / Jaim_11,3.35 /

yajamānasaṃskāro vā tadarthaḥ śrūyate tatra yathākāmī tadartha tvāt / Jaim_11,3.36 /

mukhyadhāraṇaṃ vā maraṇasyāniyatvāt / Jaim_11,3.37 /

yo vā yajanīyehani mriyeta so 'dhikṛtaḥ syādupaveṣavat / Jaim_11,3.38 /

na śāstralakṣaṇatvāt / Jaim_11,3.39 /

utpattirvā prayojakatvādāśipavat / Jaim_11,3.40 /

śabdāsāmajhjasyamiti cet / Jaim_11,3.41 /

tathā'śire 'pi / Jaim_11,3.42 /

śāstrāttu viprayogastatraikadravyacikīrṣā pratāvathehāpūrvārthavadbhūtopadeśaḥ / Jaim_11,3.43 /

prakṛtyarthatvātpaurṇamāsyāḥ kriyeran / Jaim_11,3.44 /

agnyādheye vāvipratiṣedhāttāni dhārayenmaraṇasyānimittavāt / Jaim_11,3.45 /

pratipattirvā yathānyeṣām / Jaim_11,3.46 /

upariṣṭātsomānāṃ prājāpatyaiśrtapantīti / Jaim_11,3.47 /

aṅgaviparyāsovināvacanāditi cet / Jaim_11,3.48 /

utkarṣaḥ saṃyogātkālamātramitaratra / Jaim_11,3.49 /

prakṛtikālāsatteḥ śastravatāmiti cet / Jaim_11,3.50 /

na śrutipratiṣedhāt / Jaim_11,3.51 /

vikārasthāne iti cet / Jaim_11,3.52 /

na codanāpṛthaktvāt / Jaim_11,3.53 /

utkarṣe sūktavākasya na somadevatānāmutkarṣaḥ paśvanaṅgatvādyathā niṣkarṣenānvayaḥ / Jaim_11,3.54 /

vākyasaṃyogādvotkarṣaḥ samānatantratvādarthalopādannavayaḥ / Jaim_11,3.55 /

codanaikatvādrājasūye 'nuktadeśakālānāṃ samavāyāttantramaṅgāni / Jaim_11,4.1 /

pratidakṣiṇaṃ vā kartṛsambandhādiṣṭivadaṅgabhūtatvātsamudāyo hi tannirvṛttyātadekatvādekatvādekaśabdopadeśaḥ syāt / Jaim_11,4.2 /

tathā cānyārthadarśanam / Jaim_11,4.3 /

aniyamaḥ syāditi cet / Jaim_11,4.4 /

nopadiṣṭatvāt / Jaim_11,4.5 /

prayojanaikatvāt / Jaim_11,4.6 /

aviśeṣārthā punaḥ śrutiḥ / Jaim_11,4.7 /

aveṣṭau caikatantryaṃ syālliṅgadarśanādvacanāt kāmasaṃyogena / Jaim_11,4.8 /

kratvarthāyāmiti cenna varṇasaṃyogāt / Jaim_11,4.9 /

pavamānahaviḥṣvaikatantr. prayogavacanaikatvāt / Jaim_11,4.10 /

liṅgadarśanācca / Jaim_11,4.11 /

vartamānāpadeśādvacanāttu tantrabhedaḥ syāt / Jaim_11,4.12 /

sahatve nityānuvādaḥ syāt / Jaim_11,4.13 /

dvādaśāhe tu prakṛtitvādekaikamahaparavṛjyeta karmapṛthaktvāt / Jaim_11,4.14 /

ahrāṃ vā śrutibhūtatvāttatra sāṅgaṃ kriyeta yathā mādhyandine / Jaim_11,4.15 /

api vā phalakartṛsambandhātsaha prayogaḥ syādāgneyāgnīṣomīyavat / Jaim_11,4.16 /

sāṅgakālaśrutitvādvā svasthānānāṃ vikāraḥ syāt / Jaim_11,4.17 /

dīkṣopasadāṃ ca saṃkhyā pṛthakpṛthak pratyakṣasaṃyogāt / Jaim_11,4.18 /

vasatīvarīparyantānipūrvāṇitantra manyakālatvādavabhṛthādīnyuttarāṇidīkṣāvisargārthatvāt / Jaim_11,4.19 /

tathā cānyārthadarśanam / Jaim_11,4.20 /

codanāpṛthaktve tvaikatantryaṃ samavetānāṃ kālasaṃyogāt / Jaim_11,4.21 /

bhedastu tadbhedātkaramabhedaḥ prayoge syātteṣāṃ pradhānaśabdatvāt / Jaim_11,4.22 /

tathā cānyārthadarśanam / Jaim_11,4.23 /

śvāsutyāvacanaṃ tadvat / Jaim_11,4.24 /

paśvatirekaśca / Jaim_11,4.25 /

sutyāvivṛddhau subrahmaṇyāyāṃ sarveṣāmupalakṣaṇaṃ prakṛtyanva yādāvāhanavat / Jaim_11,4.26 /

api vendrābhidhānatvātsakṛtsyādupalakṣaṇaṃ kālasyalakṣaṇārthatvāt / Jaim_11,4.27 /

avibhāgācca / Jaim_11,4.28 /

paśugaṇe kumbhīśūlavapāśrapaṇīnāṃ prabhutvāttantramāvaḥ syāt / Jaim_11,4.29 /

bhedastu sandehāddevatāntare syāt / Jaim_11,4.30 /

artādvā liṅgakarma syāt / Jaim_11,4.31 /

pratipādyatvādvasānāṃbhedaḥ syātsvayājyāpradānatvāt / Jaim_11,4.32 /

api vā pratipattitvāttantraṃ syātsvasyāśrutibhūtatvāt / Jaim_11,4.33 /

sakṛditi cet / Jaim_11,4.34 /

na kālabhedāt / Jaim_11,4.35 /

paktibhedātkumbhośūlavapāśraraṇīnāṃbhedaḥ syāt / Jaim_11,4.36 /

jātyantareṣu bhedaḥ paktivaiṣamyāt / Jaim_11,4.37 /

vṛddhidarśanācca / Jaim_11,4.38 /

kapālāni ca kumbhīvattulyasaṃkhyānām / Jaim_11,4.39 /

pratipradhānaṃ vā prakṛtivat / Jaim_11,4.40 /

sarveṣāṃ vābhiprathamaṃ syāt / Jaim_11,4.41 /

ekadravye saṃskārāṇāṃ vyākhyātamekakarmatvāt / Jaim_11,4.42 /

dravyāntare kṛtārthatvāttasya punaḥ prayogānmantrasya ca tadguṇatvātpunaḥ prayogaḥ syāttadarthena vidhānāt / Jaim_11,4.43 /

nirvapaṇalavanastaraṇājyagrahaṇeṣu caikadravyavatprayojanaikatvāt / Jaim_11,4.44 /

dravyāntaravadvā syāttatsaṃskārāt / Jaim_11,4.45 /

vediprokṣaṇe mantrābhyāsaḥ karmaṇaḥ punaḥ prayogāt / Jaim_11,4.46 /

ekasya vā guṇavidhirdravyākatvāttasmātsakṛtprayogaḥ syāt / Jaim_11,4.47 /

kaṇḍūyane prat.ṅgaṃ karmabhedātsyāt / Jaim_11,4.48 /

api vā codanaikakālamaikakarmyaṃ syāt / Jaim_11,4.49 /

svapnanadītaraṇābhivarṣaṇāmedhyapratamantraṇeṣu caivam / Jaim_11,4.50 /

prayāṇe tvārthanirvṛtteḥ / Jaim_11,4.51 /

uparavamamtrastantraṃ syāllokavadbahunacanāt / Jaim_11,4.52 /

na sannipātitvādasannipātikarmaṇāṃ viśeṣagrahaṇe kā laikatvātsakṛdvacanam / Jaim_11,4.53 /

haviṣkṛdadhrigupuro 'nulākyāmanotasyāvṛttiḥ kālabhedāt syāt / Jaim_11,4.54 /

adhrigośca viparyāsāt / Jaim_11,4.55 /

kariṣyadvacanāt / Jaim_11,4.56 /

tantrisamavāye codanātaḥ samānānāmekatantryamatulyeṣu tubhedaḥ syādvidhiprakramatādarthyāt śrutikālanirdeśāt / Jaim_12,1.1 /

giṇakālavikārācca tantrabhedaḥ syāt / Jaim_12,1.2 /

tantramadhye vidhānādvā mukhyatantreṇa siddhiḥsyāttantrārthasyāviśiṣṭatvāt / Jaim_12,1.3 /

vikārācca na bhedaḥ syādarthasyāvikṛtatvāt / Jaim_12,1.4 /

ekeṣāṃ vāśakyatvāt / Jaim_12,1.5 /

āhopurīṣakaṃ syāt / Jaim_12,1.6 /

ekāgnivacca darśanam / Jaim_12,1.7 /

jaimineḥ paratantratvāpatteḥ svatantrapratiṣedhaḥ syāt / Jaim_12,1.8 /

nānārthatvātsome darśapūrṇamāsapraka-tīnāṃ vedikarma syāt / Jaim_12,1.9 /

akarma vā kṛtadūṣā syāt / Jaim_12,1.10 /

pātreṣu ca prasaṅgaḥ syāddhomārthatvāt / Jaim_12,1.11 /

nyāyyāni vā prayuktatvādaprayukte prasaṅgaḥ syāt / Jaim_12,1.12 /

śāmitre ca paśupuroḍāśo na syāditarasya prayuktatvāt / Jaim_12,1.13 /

śrapaṇaṃ vāgnihotrasya śālāmukhīye na syātprājahitasya vidyanānatvāt / Jaim_12,1.14 /

havirdhāne nirvapaṇārthaṃ sādhayetāṃ prayuktatvāt / Jaim_12,1.15 /

asiddhirvānyadeśatvātpradhānavaiguṇyādavaiguṇye prasaṅgaḥ syāt / Jaim_12,1.16 /

anasāñca darśanāt / Jaim_12,1.17 /

tadyuktatva ca kālabhedāt / Jaim_12,1.18 /

mantrāśca sannipātitvāt / Jaim_12,1.19 /

dhāraṇārthatvātsome 'gnyanvādhānaṃ na vidyate / Jaim_12,1.20 /

tathā vratamapetatvāt / Jaim_12,1.21 /

vipratiṣedhācca / Jaim_12,1.22 /

satyavaditi cet / Jaim_12,1.23 /

na saṃyogapṛthaktvāt / Jaim_12,1.24 /

grahārthaṃ ca pūrvamiṣṭestadarthatvāt / Jaim_12,1.25 /

śeṣavaditi cenna vaiśvadevo hi syādvyapadeśāt / Jaim_12,1.26 /

na guṇārthatvāt / Jaim_12,1.27 /

sannahanañca vṛttatvāt / Jaim_12,1.28 /

anyavidhānādāraṇyabhojanaṃ na syādubhayaṃ hi bṛttyartham / Jaim_12,1.29 /

śeṣabhakṣāstatheti cennānyārthatvāt / Jaim_12,1.30 /

bhṛtvācca parikrayaḥ / Jaim_12,1.31 /

śeṣabhakṣāstatheti cet / Jaim_12,1.32 /

na karmasaṃyogāt / Jaim_12,1.33 /

pravṛttavaraṇātprati tantravaraṇātpratitantravaraṇaṃ hotu kriyeta / Jaim_12,1.34 /

brahmāpīti cet / Jaim_12,1.35 /

na prāṅniyamāttadarthaṃ hi / Jaim_12,1.36 /

virdiṣṭasyeti cet / Jaim_12,1.37 /

na śrutatvāt / Jaim_12,1.38 /

hītustatheti cet / Jaim_12,1.39 /

na karmasaṃyogāt / Jaim_12,1.40 /

yajñotpattyupadeśe viṣṭhitakarmaprayogabhedātpratitantraṃ kriyeta / Jaim_12,1.41 /

deśapṛthaktvānmantrovyāvartate / Jaim_12,1.42 /

sannahanaharaṇe tatheti cet / Jaim_12,1.43 /

nānyārthatvāt / Jaim_12,1.44 /

vihāro laukikānāmarthaṃ sādhayetprabhutvāt / Jaim_12,2.1 /

māṃsapākapratiṣedhaśca tadvat / Jaim_12,2.2 /

nirdeśādvā vaidikānāṃ syāt / Jaim_12,2.3 /

sati copāsanasya darśanāt / Jaim_12,2.4 /

abhāvadarśanācca / Jaim_12,2.5 /

māṃsapāko vihitapratiṣedhaḥ syādāhutisaṃyogāt / Jaim_12,2.6 /

vākyaśeṣo vā dakṣiṇasminnamārabhyavidhānasya / Jaim_12,2.7 /

savanīye chidrāpidhānārthatvātpaśupuroḍāśo na syādnyeṣāmevamarthatvāt / Jaim_12,2.8 /

kriyā vā devatārthatvāt / Jaim_12,2.9 /

liṅgadarśanāt / Jaim_12,2.10 /

haviṣkṛtsavanīyeṣu na syātprakṛtau yadi sarvārthā paśuṃ pratyāhūtā sā kuryādvudyamānatvāt / Jaim_12,2.11 /

paśau tu saṃskṛte vidhānāt / Jaim_12,2.12 /

yogādvā yajñāya tadvimoke visargaḥ syāt / Jaim_12,2.13 /

niśi yajñe prākṛtasyāpravṛttiḥ syātpratyakṣaśiṣṭatvāt / Jaim_12,2.14 /

kālavākyabhedācca tantrabhedaḥ syāt / Jaim_12,2.15 /

vedyuddhananavrataṃvipratiṣedhātta deva syāt / Jaim_12,2.16 /

tatraṃmadhye vidhānādvā tattantrā savanīyavat / Jaim_12,2.17 /

veguṇyādidhmavarhirnasādhayedagnyvādhānaṃ ca yadi devatārtham / Jaim_12,2.18 /

agnyanvādhānaṃ ca yadi devatārtham / Jaim_12,2.19 /

ārambhaṇīyā vikṛtau na syātprakṛtikālamadhyatvāt kṛtā pumastadarthena / Jaim_12,2.20 /

sakṛdā'rambhasaṃyogāt / Jaim_12,2.21 /

syādvā kālasyāśeṣabhūtatvāt / Jaim_12,2.22 /

āraṃbhavibhāgācca / Jaim_12,2.23 /

vipratiṣiddhadharmāṇāṃ samavāye bhūyasāṃ syātsadharmakatvam / Jaim_12,2.24 /

mukhyaṃ vā pūrvacodanāllokavat / Jaim_12,2.25 /

tathā cānyārthadarśanam / Jaim_12,2.26 /

aṅgaguṇavirodhe ca tādarthyāt / Jaim_12,2.27 /

paridhedvyarthatvāda bhayadharmā syāt / Jaim_12,2.28 /

yaupyastu virodhe syānmukhyānantaryāt / Jaim_12,2.29 /

itaro vā tasya tatra vidhānādubhayoścāṅgasaṃyogaḥ / Jaim_12,2.30 /

paśusavanīyeṣu vikalpaḥ syādvaikṛtaśtedubhayopaśrutibhūtatvāt / Jaim_12,1.31 /

pāśukaṃ vā tasya vaiśeṣikāmnānāttadanarthakaṃ vikalpe syāt / Jaim_12,1.32 /

paśośca viprakarṣastantramadhye vidhānāt / Jaim_12,2.33 /

apūrvaṃ ca prakṛtau samānatantrā cedanityatvādanarthakaṃ hi syāt / Jaim_12,2.34 /

adhikaśca guṇaḥ sādhāraṇe 'virodhātkāṃsyabhojivadamukhye 'pi / Jaim_12,2.35 /

tatpravṛttyā tu tantrasya niyamaḥ syādyathā pāśukaṃ sūktapākena / Jaim_12,2.36 /

na vāvirodhāt / Jaim_12,2.37 /

aśāstralakṣaṇatvācca / Jaim_12,2.38 /

viśrvajiti vatsatvaṅnāmadheyāditara thā tantrabhūya tvādahataṃ syāt / Jaim_12,3.1 /

avirodhī vā uparivāso hi vatsatvak / Jaim_12,3.2 /

anunurvāpyeṣu bhūyastvena tantraniyamaḥ syācchviṣṭhakṛddarśanācca / Jaim_12,3.3 /

āgantukatvādvā svadharmā syācchrutiviśeṣāditarasya ca mukhyatvāt / Jaim_12,3.4 /

svasthānatvācca / Jaim_12,3.5 /

sviṣṭakṛcchrapaṇānneticodvikāraḥ pavamānavat / Jaim_12,3.6 /

avikāro vā prakṛtivaccodanāṃ prati bhānācca / Jaim_12,3.7 /

eka karmaṇiśiṣṭatvādguṇānāṃ sarvakarma syāt / Jaim_12,3.8 /

ekārthāstuvikalperan,muccaye hyāvṛttiḥ syātpradhānasya / Jaim_12,3.9 /

abhyasyotārthavattvāditi cet / Jaim_12,3.10 /

nāśrutatvāddhi vikalpavaccadarśayati kālāntare 'rthavattvaṃ syāt / Jaim_12,3.11 /

prāyaścitteṣucaikārthyānniṣpannenābhisaṃyogastasmāt sarvasya nirghātaḥ / Jaim_12,3.12 /

samuccayastu doṣārthaḥ / Jaim_12,3.13 /

mantrāṇāṅkarmasaṃyogaḥ svadharmeṇa prayogaḥ syāddharmasya tannimittatvāt / Jaim_12,3.14 /

vidyāṃpratividhinādvā sarvakāraṇaṃ prayogaḥ syāt karmārtatvāt prayogasya / Jaim_12,3.15 /

bhāṣāsvaropadeśādairavat prāyavacanapratiṣedhaḥ / Jaim_12,3.16 /

mantropadeśovā na bhāṣikasya prāyopapatterbhāṣikaśrutiḥ / Jaim_12,3.17 /

vikāraḥ kāraṇāgrahaṇe tannyāyatvād drṛṣṭe 'pyevam / Jaim_12,3.18 /

tadutpattervā pravacanalakṣaṇatvāt / Jaim_12,3.19 /

mantrāṇāṃ karaṇārthatvānmantrāntena karmādisannipātaḥ syātsarvasya vacanārthatvāt / Jaim_12,3.20 /

santatavacanāddhārāyāmādisaṃyogaḥ / Jaim_12,3.21 /

karamasantāno vā nānākarmatvāditarasyāśakcatvāt / Jaim_12,3.22 /

āghāre ca dīrghadhāratvāt / Jaim_12,3.23 /

mantrāṇāṃ sannipātitvādekārthānāṃvikalpaḥ syāt / Jaim_12,3.24 /

saṃkhyāvihiteṣu samuccayo 'sannipātitvāt / Jaim_12,3.25 /

brāhmaṇavihiteṣu ca saṃkhyāvatsarveṣāmupadiṣṭhatvāt / Jaim_12,3.36 /

yājyāvaṣadkārayośrta samuccayadarśanaṃ tadvat / Jaim_12,3.27 /

vikalpo vā samuccayasyāśrutitvāt / Jaim_12,3.28 /

guṇārthatvādupadeśasya / Jaim_12,3.29 /

vaṣaṭkāre nānārthatvātsamuccayo hautrāstu vikalperannekārthatvāt / Jaim_12,3.30 /

kriyamāṇānuvāditvāt samuccayo vā hautrāṇām / Jaim_12,3.31 /

samuccayaṃ ca darśayati / Jaim_12,3.32 /

japāścākarmasaṃyuktāḥ stutyāśīrabhidhānāśca yājamāneṣu samuccayaḥ syādāśīḥpṛthaktvāt / Jaim_12,4.1 /

samuccayaṃ ca darśayati / Jaim_12,4.2 /

yājyānuvākyāsu tu vikalpaḥ syāddevatīpalakṣaṇārthatvāt / Jaim_12,4.3 /

liṅgadarśanācca / Jaim_12,4.4 /

krayeṣu ti vikalpaḥ syādekārthatvāt / Jaim_12,4.5 /

samuccayo vā prayogadravyasamavāyāt / Jaim_12,4.6 /

samuccayañcadarśayati / Jaim_12,4.7 /

saṃskāre ca tatpradhānatvāt / Jaim_12,3.8 /

saṃkhyāsu tu vikalpaḥ syācchrutipratidhāt / Jaim_12,3.9 /

dravyavikārāttu pūrvavadarthakarma syāttayā vikalpena niyamapradhānatvāt / Jaim_12,3.10 /

dravyatve 'pi samuccayo dravyasya karmaniṣpatteḥ pratipaśu karmabhedādevaṃ sati yathāprakṛti / Jaim_12,4.11 /

kapāle 'pi tatheticet / Jaim_12,4.12 /

na karmaṇaḥ parārthatvāt / Jaim_12,4.13 /

pratipattistu śeṣatvāt / Jaim_12,4.14 /

śṛte 'pi pūrvavatsyāt / Jaim_12,4.15 /

mavāyāttasamāttenārthakarma syāt / Jaim_12,4.16 /

ukhāyāṃ kāmyanityasamuccayo niyoge kāmadarśanāt / Jaim_12,4.17 /

tasyata devatārthatvāt / Jaim_12,4.18 /

vikāro vā nityasyāgneḥ kāmyena taduktahetuḥ / Jaim_12,4.19 /

vacanādasaṃskṛteṣu karma syāt / Jaim_12,4.20 /

saṃsarge cāpi doṣaḥ syāt / Jaim_12,4.21 /

vacanāditi cedathetarasminnutsargāparigrahaḥ karmaṇaḥkṛtatvāt / Jaim_12,4.22 /

sa āhavanīyaḥ syādāhutisaṃyogāt / Jaim_12,4.23 /

anyo voddhṛtyāharaṇāt tasmintsaṃskārakarma śiṣṭatvāt / Jaim_12,4.24 /

sthānāttu parilupyeran / Jaim_12,4.25 /

nityādhāraṇe vikalpo na hyakasmātpratiṣedhaḥ syāt / Jaim_12,4.26 /

nityadhāraṇādvā pratiṣedho gataśriyaḥ / Jaim_12,4.27 /

parārthānyokaḥ pratiyantivat satrāhīnayo yajamānagaṇe 'niyamo 'viśeṣāt / Jaim_12,4.28 /

mukhyo vāvipratiṣedhāt / Jaim_12,4.29 /

satre gṛhapatirasaṃyogāddhautravadāmnāyavacanācca / Jaim_12,4.30 /

sarvaiḥ vā tadarthatvāt / Jaim_12,4.31 /

vipratiṣedhe param / Jaim_12,4.32 /

hautre parārthatvāt / Jaim_12,4.33 /

vacanaṃ param / Jaim_12,4.34 /

prabhutvādārtvijyaṃ sarvavarṇānāṃ syāt / Jaim_12,4.35 /

smṛtervā syādvrāhmaṇānām / Jaim_12,4.36 /

phalacamasavidhānāccetareṣām / Jaim_12,4.37 /

sānnāyyepyevaṃ pratiṣedhaḥ saumapīyahetutvāt / Jaim_12,4.38 /

caturdhākaraṇe ca virdeśāt / Jaim_12,4.39 /

anvāhaharye ca darśanāt / Jaim_12,4.40 /