Mahasubhashitasangraha, verses 1-9979

input by ...



THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf








MSS_0001-1 aṃśavastava niśākara nūnaṃ kalpitāstaruṇaketakakhaṇḍaiḥ /
MSS_0001-2 yena pāṇḍurataradyutayo naḥ kaṇṭakairiva tudanti śarīram //
MSS_0002-1 aṃśukaṃ hṛtavatā tanubāhu- svastikāpihitamugdhakucāgrā /
MSS_0002-2 bhinnaśaṅkhavalayaṃ pariṇetrā paryarambhi rabhasādaciroḍhā //
MSS_0003-1 aṃśukamiva śītabhayāt saṃstyānatvacchalena himadhavalam /
MSS_0003-2 ambhobhirapi gṛhītaṃ paśyata śiśirasya māhātmyam //
MSS_0004-1 aṃśukena jaghanaṃ tirodadhe ka cukena ca kucau mṛgīdṛśām /
MSS_0004-2 pīyamānamaniśaṃ priyekṣaṇaiḥ kṣāmatāmiva jagāma madhyamam //
MSS_0005-1 aṃśupāṇibhiratīva pipāsuḥ padmajaṃ madhu bhṛśaṃ rasayitvā /
MSS_0005-2 kṣībatāmiva gataḥ kṣitimeṣyaṃl lohitaṃ vapuruvāha pataṅgaḥ //
MSS_0006-1 aṃśumānapi vipākapiśaṅgaṃ rūpamāpa parito divasānte /
MSS_0006-2 kaḥ paro'tra na vikāramupeyād dhvāntabhīmaparivellitamūrtiḥ //
MSS_0007-1 aṃśo daṇḍasamaḥ pūrvaḥ prayāsasama uttamaḥ /
MSS_0007-2 vilopo vā yathālābhaṃ prakṣepasama eva vā //
MSS_0008-1 aṃśo'pi duṣṭadiṣṭānāṃ pareṣāṃ syād vināśakṛt /
MSS_0008-2 bālaleśo'pi vyāghrāṇāṃ yat syāj jīvitahānaye //
MSS_0009-1 aṃsāvavaṣṭabdhanatā samādhiḥ śirodharāyā rahitaprayāsaḥ /
MSS_0009-2 dhṛtā vikārāṃstyajatā mukhena prasādalakṣmīḥ śaśalāñchanasya //
MSS_0010-1 aṃsālambitavāmakuṇḍaladharaṃ mandonnatabhrūlataṃ kiṃcit kuñcitakomalādharapuṭaṃ sāciprasārīkṣaṇam /
MSS_0010-2 alolāṅgulipallavairmuralikāmāpūrayantaṃ mudā mūle kalpatarostribhaṅgalalitaṃ dhyāye jaganmohanam //
MSS_0011-1 aṃsāsaktakapolavaṃśavadanavyāsaktabimbādhara-dvandvodīritamandamandapavanprārabdhamugdhadhvaniḥ /
MSS_0011-2 īṣadvakrimalolahāranikaraḥ pratyekarokānana-nyañcaccañcadudañcadaṅgulicayastvāṃ pātu rādhādhavaḥ //
MSS_0012-1 aṃsena karṇaṃ cibukena vakṣaḥ karadvayenākṣi tirodadhānām /
MSS_0012-2 saṃtāḍayāmāsa hariḥ sametya cakoranetrāṃ calukodakena //
MSS_0013-1 aṃhaḥ saṃharadakhilaṃ sakṛdudayādeva sakalalokasya /
MSS_0013-2 taraṇiriva timirajaladhiṃ jayati jaganmaṅgalaṃ harernāma //
MSS_0014-1 akaṇṭakā puṣpamahī veśayoṣidamātṛkā /
MSS_0014-2 mantrihīnā ca rājyaśrīr bhujyate viṭaceṭakaiḥ //
MSS_0015-1 akaṇṭhasya kaṇṭhe kathaṃ puṣpamālā vinā nāsikāyāḥ kathaṃ dhūpagandhaḥ /
MSS_0015-2 akarṇasya karṇe kathaṃ gītanṛtyam apādasya pāde kathaṃ me praṇāmaḥ //
MSS_0016-1 akaparddakasya viphalaṃ januriti jānīmahe maheśo'pi /
MSS_0016-2 śirasi kṛtena kaparddī bhavati jaṭājūṭakenāpi //
MSS_0017-1 akaravamadhimauli pādapadmāv apanaya mānini mānitāmakāṇḍe /
MSS_0017-2 yadi pararamaṇīṃ gatastadātha stanayugaliṅgayugaṃ sprśāmi tanvi //
MSS_0018-1 akaruṇa kātaramanasā darśitanīrā nirantarāleyam /
MSS_0018-2 tvāmanudhāvati vimukhaṃ gaṅgeva bhagīrathaṃ dṛṣṭiḥ //
MSS_0019-1 akaruṇatvamakāraṇavigrahaḥ paradhanāpahṛtiḥ parayoṣitaḥ /
MSS_0019-2 svajanabandhujaneṣvasahiṣṇutā prakṛtisidhamidaṃ hi durātmanām //
MSS_0020-1 akaruṇa mṛṣābhāśāsindho vimuñca mamāñcalaṃ tava paricitaḥ snehaḥ samyaṅmayetyabhidhāyinīm /
MSS_0020-2 aviralagaladvāṣpāṃ tanvīṃ nirastavibhūṣaṇāṃ ka iha bhavatīṃ bhadre nidre vinā vinivedayet //
MSS_0021-1 akaroḥ kimu netraśoṇimānaṃ kimakārṣīḥ karapallavāvarodham /
MSS_0021-2 kalahaṃ kimadhāḥ krudhā rasajñe hitamarthaṃ na vidanti daivadaṣṭāḥ //
MSS_0022-1 akarṇamakaroccheṣaṃ vidhirbrahmāṇḍabhaṅgadhīḥ /
MSS_0022-2 śrutvā rāmakathāṃ ramyāṃ śiraḥ kasya na kampate //
MSS_0023-1 akarṇadhārāśugasaṃbhṛtāṅgatāṃ gatairaritreṇa vināsya vairibhiḥ /
MSS_0023-2 vidhāya yāvattaraṇerbhidāmaho nimajjya tīrṇaḥ samare bhavārṇavaḥ //
MSS_0024-1 akartavyaṃ na kartavyaṃ prāṇaiḥ kaṇṭhagatairapi /
MSS_0024-2 kartavyameva kartavyaṃ prāṇaiḥ kaṇṭhagatairapi //
MSS_0025-1 akartavyeṣvasādhvīva tṛṣṇā prerayate janam /
MSS_0025-2 tameva sarvapāpebhyo lajjā māteva rakṣati //
MSS_0026-1 akarmaṇāṃ vai bhūtānāṃ vṛttiḥ syān na hi kācana /
MSS_0026-2 tadevābhriprapadyeta na vihanyāt kathaṃcana //
MSS_0027-1 akarmaśīlaṃ ca mahāśanaṃ ca lokadviṣṭaṃ bahumāyaṃ nṛśaṃsam /
MSS_0027-2 adeśakālajñamaniṣṭaveṣam etān gṛhe na prativāsayīta //
MSS_0028-1 akalaṅkacandrakalayā kalitā sā bhāti vāruṇī taruṇī /
MSS_0028-2 bhālasthalīva śambhoḥ saṃdhyādhyānopaviṣṭasya //
MSS_0029-1 akalaṅkāntike kāntiḥ keti kālaṅkalaṅkinaḥ /
MSS_0029-2 aruṇe taruṇe masyā dhāvaṃ kāmayate śaśī //
MSS_0030-1 akalaṅkā pulakavatī sasnehā muktakañcukī śyāmā /
MSS_0030-2 patatu tavorasi dayitā khaṅgalatā vairiṇaḥ śirasi //
MSS_0031-1 akalaṅko dṛḍhaḥ śuddhaḥ parivārī guṇānvitaḥ /
MSS_0031-2 sadvaṃśo hṛdayagrāhī khaṅgaḥ susadṛśastava //
MSS_0032-1 akalitanijapararūpaḥ svakamapi doṣaṃ parasthitaṃ vetti /
MSS_0032-2 nāvāsthitastaṭasthān acalānapi vicalitān manute //
MSS_0033-1 akaliyugamakharvamatra hṛdyaṃ vyacaradapāpaghano yataḥ kuṭumbī /
MSS_0033-2 mama ruciriha lakṣmaṇāgrajena prabhavati śarmadaśāsyamardena //
MSS_0034-1 akalilatapastejovīryaprathimni yaśonidhā- vavitathamadadhmāte roṣānmunāvabhidhāvati /
MSS_0034-2 abhinavadhanurvidyādarpakṣamāya ca karmaṇe sphurati rabhasāt pāṇiḥ pādopasaṃgrahaṇāya ca //
MSS_0035-1 akalpaḥ svāṅgaceṣṭāyāṃ śakunta iva pañjare /
MSS_0035-2 anucchvasansmaran pūrvaṃ garbhe kiṃ nāma vindate //
MSS_0036-1 akasmāt prakriyā nṝṇāṃ akasmāccāpakarṣaṇam /
MSS_0036-2 śubhāśubhe mahattvaṃ ca prakartuṃ buddhilāghavāt //
MSS_0037-1 akasmādapi yaḥ kaścid arthaṃ prāpnoti pūruṣaḥ /
MSS_0037-2 taṃ haṭheneti manyante sa hi yatno na kasyacit //
MSS_0038-1 akasmādunmatta praharasi kimadhvakṣitiruhaṃ hradaṃ hastāghātairvidalasi kimutphullanalinam /
MSS_0038-2 tadā jānīmaste karivara balodgāramasamaṃ saṭāṃ suptasyāpi spṛśasi yadi pañcānanaśiśoḥ //
MSS_0039-1 akasmādekasmin pathi sakhi mayā yāmunataṭaṃ vrajantyā dṛṣṭo'yaṃ navajaladharaśyāmalatanuḥ /
MSS_0039-2 sa dṛgbhaṅgyā kiṃ vākuruta na hi jāne tata idaṃ mano me vyālolaṃ kvacana gṛhakṛtye na lagate //
MSS_0040-1 akasmādeva kupyanti prasīdantyanimittataḥ /
MSS_0040-2 śīlametadasādhūnām abhraṃ pāriplavaṃ yathā //
MSS_0041-1 akasmādeva tanvaṅgī jahāsa yadiyaṃ punaḥ /
MSS_0041-2 nūnaṃ prasūnabāṇo'syāṃ svārājyamadhitiṣṭhati //
MSS_0042-1 akasmādeva te caṇḍi sphuritādharapallavam /
MSS_0042-2 mukhaṃ muktāruco dhatte gharmāmbhaḥkaṇamañjarīḥ //
MSS_0043-1 akasmādeva yaḥ kopād abhīkṣṇaṃ bahu bhāṣate /
MSS_0043-2 tasmādudvijate lokaḥ sasphuliṅgādivānalāt //
MSS_0044-1 akasmāddveṣṭi yo bhaktam ājanmaparisevitam /
MSS_0044-2 na vyañjane ruciryasya tyājyo nṛpa ivāturaḥ //
MSS_0045-1 akāṇḍakopino bhartur anyāsakteśca yoṣitaḥ /
MSS_0045-2 praśāntiścetasaḥ kartuṃ brahmaṇāpi na śakyate //
MSS_0046-1 akāṇḍadhrtamānasavyavasitotsavaiḥ sārasair akāṇdapaṭutāṇḍavairapi śikhaṇḍināṃ maṇḍalaiḥ /
MSS_0046-2 diśaḥ samavalokitāḥ sarasanirbharaprollasad- bhavatpṛthuvarūthinīrajanibhūrajaḥśyāmalāḥ //
MSS_0047-1 akāṇḍapātajātānām astrāṇāṃ marmabhedinām /
MSS_0047-2 gāḍhaśokaprahārāṇām acintaiva mahauṣadham //
MSS_0048-1 akāṇḍe vakṣojaskhalitavasanavyāpṛtakaraṃ mṛṣā jṛmbhārambhonnamitabhujabandhonnatakucam /
MSS_0048-2 vṛthā yātāyātaiḥ kapaṭakalitānyonyahasitaṃ harantyetāścittānyahaha jagatāṃ vāravanitāḥ //
MSS_0049-1 akāmasya kriyā kācid dṛśyate neha kaṛhicit /
MSS_0049-2 yadyaddhi kurute kiṃcit tattat kāmasya ceṣṭitam //
MSS_0050-1 akāmāṃ kāmayānasya śarīramupatapyate /
MSS_0050-2 icchantīṃ kāmayānasya prītirbhavati śobhanā //
MSS_0051-1 akāmān kāmayati yaḥ kāmayānān paridviṣan /
MSS_0051-2 balavantaṃ ca yo dveṣṭi tamāhurmūḍhacetasam //
MSS_0052-1 akāraṇaṃ rūpamakāraṇaṃ kulaṃ mahatsu nīceṣu ca karma śobhate /
MSS_0052-2 idaṃ hi rūpaṃ paribhutapūrvakaṃ tadeva bhūyo bahumānamāgataṃ //
MSS_0053-1 akāraṇaṃ vyākaraṇaṃ tantrīśabdo'pyakāraṇam /
MSS_0053-2 akāraṇaṃ trayo vedās taṇḍulāstatra kāraṇam //
MSS_0054-1 akāraṇāviṣkṛtakopadāruṇāt khalādbhayaṃ kasya na nāma jāyate /
MSS_0054-2 viṣaṃ mahāheriva yasya durvacaḥ suduḥsahaṃ saṃnihitaṃ sadā mukhe //
MSS_0055-1 akāraṇena viprebhyo yaḥ kupyati narādhipaḥ /
MSS_0055-2 krṣṇasarpaṃ sa gṛhṇāti śirasā baladaṛpitaḥ //
MSS_0056-1 akāryakaraṇādbhītaḥ kāryāṇāṃ ca vivarjanāt /
MSS_0056-2 akāle mantrabhedācca yena mādyenna tat pibet //
MSS_0057-1 akāryapratiṣedhaśca kāryāṇāṃ ca pravartanam /
MSS_0057-2 pradānaṃ ca pradeyānām adeyānāmasaṃgrahaḥ //
MSS_0058-1 akāryamasakṛt kṛtvā dṛśyante hyadhanā narāḥ /
MSS_0058-2 dhanayuktāstvadharmasthā dṛśyante cāpare janāḥ //
MSS_0059-1 akāryāṇyapi paryāpya kṛtvāpiṃ vṛjinārjanaṃ /
MSS_0059-2 vidhīyate hitaṃ yasya sa dehaḥ kasya susthiraḥ //
MSS_0060-1 akārye tathyo vā bhavati vitathaḥ kāmamathavā tathāpyuccairdhāmnāṃ harati mahimānaṃ janaravaḥ /
MSS_0060-2 tulottīrṇasyāpi prakaṭanihatāśeṣatamaso ravestādṛktejo na hi bhavati kanyāṃ gata iti //
MSS_0061-1 akālacaryā viṣamā ca goṣṭhī kumitrasevā na kadāpi kāryā /
MSS_0061-2 paśyāṇḍajaṃ padmavane prasuptaṃ dhanurvimuktena śareṇa bhinnam //
MSS_0062-1 akālajaladendoḥ sā hṛdyā vadanacandrikā /
MSS_0062-2 nityaṃ kavicakorairyā pīyate na ca hīyate //
MSS_0063-1 akālajaladaślokaiś citramātmakṛtairiva /
MSS_0063-2 jātaḥ kādambarīrāmo nāṭake pravaraḥ kaviḥ //
MSS_0064-1 akālajaladacchannam ālokya ravimaṇḍalam /
MSS_0064-2 cakravākayugaṃ rauti rajanībhayaśaṅkayā //
MSS_0065-1 akālamṛtyuṃ parihṛtya jīvitaṃ dadāti yo dehasukhaṃ ca dehinām /
MSS_0065-2 natena dhātrāsti samaḥ kuto'dhiko na jīvitāddānamihātiricyate //
MSS_0066-1 akālamṛtyurviśvāso viśvasan hi vipadyate /
MSS_0066-2 yasmin karoti viśvāsaṃ sa jīvatyaparo mṛtaḥ //
MSS_0067-1 akālasahamatyalpaṃ mūrkhavyasanināyakam /
MSS_0067-2 aguptaṃ bhīruyodhaṃ ca durgavyasanamucyate //
MSS_0068-1 akālasainyayuktastu hanyate kālayodhinā /
MSS_0068-2 kauśikena hatajyotir niśītha iva vāyasaḥ //
MSS_0069-1 akāle kṛtyamārabdhaṃ kaṛtuṃ nārthāya kalpate /
MSS_0069-2 tadeva kāla ārabdhaṃ mahate'rthāya kalpate //
MSS_0070-1 akāle garjite deve durdinaṃ vāthavā bhavet /
MSS_0070-2 pūrvakāṇḍahataṃ lakṣyam anadhyāyaṃ pracakṣate //
MSS_0071-1 akiṃcanaḥ paripatan sukhamāsvādayiṣyasi /
MSS_0071-2 akiṃcanaḥ sukhaṃ śete samuttiṣṭhati caiva hi //
MSS_0072-1 akiṃcanatvaṃ rājyaṃ ca tulayā samatolayat /
MSS_0072-2 akiṃcanatvamadhikaṃ rājyādapi jitātmanaḥ //
MSS_0073-1 akiṃcanasya dāntasya śāntasya samacetasaḥ /
MSS_0073-2 mayā saṃtuṣṭamanasaḥ sarvāḥ sukhamayā diśaḥ //
MSS_0074-1 akiṃcanasya śuddhasya upapannasya sarvaśaḥ /
MSS_0074-2 avekṣamāṇastrīṃllokān na tulyamupalakṣaye //
MSS_0075-1 akiṃcanāśca dṛśyante puruṣāścirajīvinaḥ /
MSS_0075-2 samṛddhe ca kule jātā vinaśyanti pataṃgavat //
MSS_0076-1 akiṃcitkāriṇāṃ dīnair ākṛṣṭaguṇakarmaṇām /
MSS_0076-2 aghāya gatasattvānāṃ darśanasparśanādikam //
MSS_0077-1 akīrtiṃ cāpi bhūtāni kathayiṣyanti te'vyayām /
MSS_0077-2 saṃbhāvitasya cākīrtir maraṇādatiricyate //
MSS_0078-1 akīrtiryasya gīyeta loke bhūtasya kasyacit /
MSS_0078-2 patatyevādhamāṃllokān yāvacchabdaḥ prakīrtyate //
MSS_0079-1 akīrtirnindyate devaiḥ kīrtirlokeṣu pūjyate /
MSS_0079-2 kīrtyarthaṃ tu samārambhaḥ sarveṣāṃ sumahātmanām //
MSS_0080-1 akīrteḥ kāraṇaṃ yoṣid yoṣidvairasya kāraṇam /
MSS_0080-2 saṃsārakāraṇaṃ yoṣid yoṣitaṃ varjayettataḥ //
MSS_0081-1 akuṇṭhotkaṇṭhayā pūrṇam akaṇṭhaṃ kalakaṇṭhi mām /
MSS_0081-2 kambukaṇṭhyāḥ kṣaṇaṃ kaṇṭhe kuru kaṇṭhārtimuddhara //
MSS_0082-1 akuberapurīvilokanaṃ na dharāsūnukaraṃ kadācana /
MSS_0082-2 atha tatpratikārahetave- 'damayantīpatilocanaṃ bhaja //
MSS_0083-1 akurvanto'pi pāpāni śucayaḥ pāpasaṃśrayāt /
MSS_0083-2 parapāpairvinaśyanti matsyā nāgahrade yathā //
MSS_0084-1 akulānāṃ kule bhāvaṃ kulīnānāṃ kulakṣayam /
MSS_0084-2 saṃyogaṃ viprayogaṃ ca paśyanti cirajīvinaḥ //
MSS_0085-1 akulīnaḥ kulīnaśca maryādāṃ yo na laṅghayet /
MSS_0085-2 dharmāpekṣī mṛdurdāntaḥ sa kulīnaśatairvaraḥ //
MSS_0086-1 akulīnastu puruṣaḥ prakṛtaḥ sādhusaṃkṣayāt /
MSS_0086-2 durlabhaiśvaryasaṃprāpto garvitaḥ śatrutāṃ vrajet //
MSS_0087-1 akulīno'pi mūrkho'pi bhūpālaṃ yo'tra sevate /
MSS_0087-2 api saṃmānahīno'pi sa sarvatra prapūjyate //
MSS_0088-1 akule patito rājā mūrkhaputro hi paṇḍitaḥ /
MSS_0088-2 nirdhanasya dhanaprāptis tṛṇavanmanyate jagat //
MSS_0089-1 akūpārād vāri pracurataramādāya jaladaḥ sa dānādhyakṣo'pi prakirati jalaṃ nādbhutamidam /
MSS_0089-2 sa megho dhanyo yat parikirati muktāphalatayā yadīyāsau kīrtirnaṭati nṛpanārīkucataṭe //
MSS_0090-1 akūrcārambho'pi praticubukadeśaṃ karatalaṃ pratijñāyāṃ kurvan yuvatiṣu dṛśaṃ snigdhataralāṃ /
MSS_0090-2 kumāro'haṃ kārāt pariṣadi samānānagaṇayan bhujau vakṣaḥ paśyannavavayasi kāntiṃ vitanute //
MSS_0091-1 akṛtakavalārambhairvaktrairbhayasthagitekṣaṇāḥ kimapi valitagrīvaṃ sthitvā muhurmṛgapaṅktayaḥ /
MSS_0091-2 gaganamasakṛtpaśyantyetāstathāśrughanairmukhair nipatati yathā śṛṅgāgrebhyo'kramaṃ nayanodakam //
MSS_0092-1 akṛtajñamanāryaṃ ca dīrgharoṣamanārjavam /
MSS_0092-2 caturo viddhi cāṇḍālāñ jātyā jāyeta pañcamaḥ //
MSS_0093-1 akṛtatyāgamahimnāṃ mithyā kiṃ rājarājaśabdena /
MSS_0093-2 goptāraṃ na nidhīnāṃ mahayanti maheśvaraṃ vibudhāḥ //
MSS_0094-1 akṛtadviṣadunnaticchidaḥ śritasaṃrakṣaṇavandhyakarmaṇaḥ /
MSS_0094-2 puruṣasya nirarthakaḥ karaḥ kila kaṇḍūyanamātrasārthakaḥ //
MSS_0095-1 akṛtapremaiva varaṃ na punaḥ saṃjātavighaṭitapremā /
MSS_0095-2 uddhṛtanayanastāmyati yathā hi na tatheha jātāndhaḥ //
MSS_0096-1 akṛta viśadadhāmno bimbasāraṃ gṛhītvā dayita yuvativaktraṃ lokadhātreti vidmaḥ /
MSS_0096-2 na hi na hi bhavadīyo moha evaiṣa mitra sitagaralanidhānaṃ tattvato niścinu tvam //
MSS_0097-1 akṛtasyāgamo nāsti kṛte nāśo na vidyate /
MSS_0097-2 akasmādeva loko'yaṃ tṛṣṇe dāsīkṛtastvayā //
MSS_0098-1 akṛtātmānamāsādya rājānamanaye ratam /
MSS_0098-2 samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca //
MSS_0099-1 akṛte'pyudyame puṃsām anyajanmakṛtaṃ phalam /
MSS_0099-2 śubhāśubhaṃ samabhyeti vidhinā saṃniyojitam //
MSS_0100-1 akṛteṣvevakāryeṣu mṛtyurvai saṃprakarṣati /
MSS_0100-2 yuvaiva dharmaśīlaḥ syād animittaṃ hi jīvitam //
MSS_0101-1 akṛtopadravaḥ kaścin mahānapi na pūjyate /
MSS_0101-2 pūjayanti narā nāgān na tārkṣyaṃ nāgaghātinam //
MSS_0102-1 akṛtayaṃ naiva kṛtyaṃ syāt prāṇatyāge'pyupasthite /
MSS_0102-2 na ca kṛtyaṃ parityājyam eṣa dharmaḥ sanātanaḥ //
MSS_0103-1 akṛtayaṃ manyate kṛtayaṃ agamyaṃ manyate sugam /
MSS_0103-2 abhakṣyaṃ manyate bhakṣyaṃ strīvākyaprerito naraḥ //
MSS_0104-1 akṛtrimapremarasā vilāsālasagāminī /
MSS_0104-2 asāre dagdhasaṃsāre sāraṃ sāraṅgalocanā //
MSS_0105-1 akṛtrimavilāsāṅkam aśikṣitakalākramam /
MSS_0105-2 avibhāgāṅgasubhagaṃ babhūva surataṃ tayoḥ //
MSS_0106-1 akṛtvā karma yo loke phalaṃ vindati viṣṭitaḥ /
MSS_0106-2 sa tu vaktavyatāṃ yāti dveṣyo bhavati prāyaśaḥ //
MSS_0107-1 akṛtvā nijadeśasya rakṣāṃ yo vijigīṣate /
MSS_0107-2 sa nṛpaḥ paridhānena vṛtamauliḥ pumāniva //
MSS_0108-1 akṛtvā parasaṃtāpam agatvā khalanamratām /
MSS_0108-2 anutsṛjya satāṃ vartma yat svalpamapi tad bahu //
MSS_0109-1 akṛtvā pauruṣaṃ yā śrīḥ kiṃ tayālasabhāgyayā /
MSS_0109-2 kuraṅgo'pi samaśnāti daivādupanataṃ tṛṇam //
MSS_0110-1 akṛtvā mānuṣaṃ karma yo daivamanuvartate /
MSS_0110-2 vṛthā śrāmyati saṃprāpya patiṃ klībamivāṅganā //
MSS_0111-1 akṛtvā helayā pādam uccairmūrdhasu vidviṣām /
MSS_0111-2 kathaṃkāramanālambā kīrtirdyāmadhirohati //
MSS_0112-1 akṛpaṇamaśaṭhamacapalaṃ yoginamaviṣādinaṃ budhaṃ śūram /
MSS_0112-2 yadi nāśrayati naraṃ śrīḥ śrīreva hi vañcitā bhavati //
MSS_0113-1 akṛśaṃ kucayoḥ kṛśaṃ valagne vitataṃ cakṣuṣi vistṛtaṃ nitambe /
MSS_0113-2 aruṇādharamāvirastu citte karuṇāśāli kapālibhāgadheyam //
MSS_0114-1 akṛśaṃ nitambabhāge kṣāmaṃ madhye samunnataṃ kucayoḥ /
MSS_0114-2 atyāyataṃ nayanayor mama jīvitametadāyāti //
MSS_0115-1 akṛṣṭaphalamūlena vanavāsarataḥ sadā /
MSS_0115-2 kurute'harahaḥ śrāddham ṛṣirvipraḥ sa ucyate //
MSS_0116-1 akekī kiṃ kekī vacasi caturaḥ kinna kuraraḥ śukaḥ kiṃvā mūkaḥ sa ca kalaravaḥ kiṃ kṣataravaḥ /
MSS_0116-2 tvayāgaṇyaiḥ puṇyaiḥ pikamadhurimā dhīragarimā yato labdhaḥ stabdhaḥ kimasi ruciraṃ neha suciram //
MSS_0117-1 akausumī manmathacāpayaśṭi- ranaṃśukā vibhramavaijayantī /
MSS_0117-2 lalāṭaraṅgāṅgaṇanartakīyam anañjanā bhrūranuyāti dṛṣṭam //
MSS_0118-1 akratvaṅgamatastakraṃ na śatakratunā hutam /
MSS_0118-2 nādattamiti vākyārthāt takraṃ śakrasya durlabham //
MSS_0119-1 akratvarthamiti jñātvā śakre na hutavān purā /
MSS_0119-2 nādattamiti śāstrārthāt takraṃ śakrasya durlabham //
MSS_0120-1 akrameṇānupāyena karmārambho na sidhyati /
MSS_0120-2 dadhisarpiḥpayāṃsīva śabarasya yathā hi goḥ //
MSS_0121-1 akrodhaṃ śikṣayantyanyaiḥ krodhanā ye tapodhanāḥ /
MSS_0121-2 nirdhanāste dhanāyaiva dhātuvādopadeśinaḥ //
MSS_0122-1 akrodhanaḥ krodhanebhyo viśiṣṭas tathā titikṣuratitikṣorviśiṣṭaḥ /
MSS_0122-2 amānuṣebhyomānuṣāśca pradhānā vidvāṃstathaivāviduṣaḥ pradhānaḥ //
MSS_0123-1 akrodhanaḥ satyavādī bhūtānāmavihiṃsakaḥ /
MSS_0123-2 anasūyaḥ sadācāro dīrghamāyuravāpnuyāt //
MSS_0124-1 akrodhanaśca rājendra satyaśīlo dṛḍhavrataḥ /
MSS_0124-2 ātmopamaśca bhūteṣu sa tīrthaphalamaśnute //
MSS_0125-1 akrodhavairāgyajitendriyatvaṃ kṣamādayāśāntijanapriyatvam /
MSS_0125-2 nirlobhadātā bhayaśokahārī jñānasya cihnaṃ bhayalakṣaṇāni //
MSS_0126-1 akrodhasya yadā krodhaḥ sarvanāśāya kalpate /
MSS_0126-2 rāghavasya prakopena baddho nadanadīpatiḥ //
MSS_0127-1 akrodhena jayet krodham asādhuṃ sādhunā jayet /
MSS_0127-2 jayet kadaryaṃ dānena jayet satyena cānṛtam //
MSS_0128-1 aklāntadyutibhirvasantakusumairuttaṃsayan kuntalān antaḥ khelati khañjarīṭanayane kuñjeṣu kañjekṣaṇaḥ /
MSS_0128-2 asmanmandirakarmatastava karau nādyāpi viśrāmyataḥ kiṃ brūmo rasikāgraṇīrasi ghaṭī neyaṃ vilambakṣamā //
MSS_0129-1 akliṣṭabālatarupallavalobhanīyaṃ pītaṃ mayā sadayameva ratotsaveṣu /
MSS_0129-2 bimbādharaṃ daśasi ced bhramara priyāyās tvāṃ kārayāmi kamalodarabandhanastham //
MSS_0130-1 akleśādiva cintitam upatiṣṭhati siddhameva puṇyavatām /
MSS_0130-2 uḍḍīyāpuṇyavatāṃ gacchanti kapotakāḥ paśya //
MSS_0131-1 akṣatrārikṛtābhimanyunidhanaprodbhūtatīvrabhruvaḥ pārthasyākṛta śātravapratikṛterantaḥ śucā muhyataḥ /
MSS_0131-2 kīrṇā bāṣpakaṇaiḥ patanti dhanuṣi vrīḍājaḍā dṛṣṭayo hā vatseti giraḥ sphuranti na punarniryānti vaktrādbahiḥ //
MSS_0132-1 akṣadevanapaṇīkṛtedhare kāntayorjayaparājaye sati /
MSS_0132-2 atra vaktu yadi vetti manmathaḥ kastayorjayati jīyate'pi vā //
MSS_0133-1 akṣadyūtajitādharagrahavidhāvīśo'si tatkhaṇḍanā- dādhikye vada ko bhavāniti mṛṣā kopāñcitabhrū latam /
MSS_0133-2 svidyatkhinnakarā /grakuḍma/ laparāyattīkṛtāsyasya me mugdhākṣīpratikṛtya tat kṛtavatī dyūte'pi yannārjitam //
MSS_0134-1 akṣamaḥ kṣamatāmāno kriyāyāṃ yaḥ pravartate /
MSS_0134-2 sa hi hāsyāspadatvaṃ ca labhate prāṇasaṃśayam //
MSS_0135-1 akṣamālāpavṛttijñā kuśāsanaparigrahā /
MSS_0135-2 brāhmīva daurjanī saṃsad vandanīyā samekhalā //
MSS_0136-1 akṣamā hrīparityāgaḥ śrīnāśo dharmasaṃkṣayaḥ /
MSS_0136-2 abhidhyāprājñatā caiva sarvaṃ lobhāt pravartate //
MSS_0137-1 akṣamo'satyasaṃdhaśca paradārī nṛśaṃsakṛt /
MSS_0137-2 pacyate narakeṣveva dahyamānaḥ svakarmaṇā //
MSS_0138-1 akṣaradvayamabhyastaṃ nāsti nāstīti yat purā /
MSS_0138-2 tadidaṃ dehi dehīti viparītamupasthitam //
MSS_0139-1 akṣaramaitrībhājaḥ sālaṃkārasya cāruvṛttasya /
MSS_0139-2 kiṃ brūmo sakhi yūno na hi na hi sakhi padyabandhasya //
MSS_0140-1 akṣarāṇāmakāro'ham iti viṣṇuḥ svayaṃ bruvan /
MSS_0140-2 bhavatā so'pi yat satyam ākāreṇa laghūkṛtaḥ //
MSS_0141-1 akṣarāṇi parīkṣyantām ambarāḍambareṇa kim /
MSS_0141-2 śaṃbhurambarahīno'pi sarvajñaḥ kiṃ na jāyate //
MSS_0142-1 akṣarāṇi vicitrāṇi yena jānanti mānavāḥ /
MSS_0142-2 balīvardasamāste tu khuraśṛṅgavivarjitāḥ //
MSS_0143-1 akṣarāṇi samānāni vartulāni ghanāni ca /
MSS_0143-2 parasparavilagnāni taruṇīkucakumbhavat //
MSS_0144-1 akṣipakṣma kadā luptaṃ chidyante hi śiroruhāḥ /
MSS_0144-2 vardhamānātmanāmeva bhavanti hi vipattayaḥ //
MSS_0145-1 akṣibhyāṃ kṛṣṇaśārābhyām asyāḥ karṇau na bādhitau /
MSS_0145-2 śaṅke kanakatāḍaṅkapāśatrāsavaśādiva //
MSS_0146-1 akṣīṇakarmabandhastu jñātvā mṛtyumupasthitam /
MSS_0146-2 uktvāntikāle saṃsmṛtya punaryogitvamṛcchati //
MSS_0147-1 akṣīṇabhogādviṣamād iṣṭāniṣṭabhayojjhitāt /
MSS_0147-2 durjanādvata devā apy aśaktā iva bibhyati //
MSS_0148-1 akṣetre bījamutsṛṣṭam antareva vinaśyati /
MSS_0148-2 abījakamapi kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet //
MSS_0149-1 akṣeṣu mṛgayāyāṃ ca strīṣu pāne vṛthāṭane /
MSS_0149-2 nidrāyāṃ ca nibandhena kṣipraṃ naśyati bhūpatiḥ //
MSS_0150-1 akṣeṣviyaṃ vyasanitā hṛdaye yadete rāgo ghano madhumadotkaṭamānanaṃ ca /
MSS_0150-2 padmastathāpi paramāspadameva lakṣmyās taddainyameva kila durbhagatā yadebhiḥ //
MSS_0151-1 akṣoṭhaśuṇṭhimaricārdrakadāḍimatvak kustumburūlavaṇatailasusaṃskṛtān yaḥ /
MSS_0151-2 matsyān suśītasitabhaktatale dadhāti sa brahmalokamadhigacchati puṇyakarmā //
MSS_0152-1 akṣaure'pi ca nakṣatre kurvīta budhasomayoḥ /
MSS_0152-2 yukte'pi tithinakṣatre na kuryācchanibhaumayoḥ //
MSS_0153-1 akṣauhiṇī ripuṃ hanyāt svayaṃ vā tena hanyate /
MSS_0153-2 brāhmaṇo mantraviddhanyāt sarvāneva ripūn kṣaṇāt //
MSS_0154-1 akṣṇornikṣipadañjanaṃ śravaṇayostāpiñchagucchāvalīṃ mūrdhni śyāmasarojadāma kucayoḥ kastūrikāpatrakam /
MSS_0154-2 dhūrtānāmabhisārasaṃbhramajuṣāṃ viṣvaṅnikuñje sakhi dhvāntaṃ nīlanicolacāru sudṛśāṃ pratyaṅgamāliṅgati //
MSS_0155-1 akṣṇormañjulamañjanaṃ caraṇayornīlāśmajau nūpurā- vaṅge nīlapaṭaḥ sphuṭaṃ mṛgamadanyāsaḥ kapolasthale /
MSS_0155-2 yatprītyā pariśīlitaṃ paradṛśāṃ rodhāya tatsāṃprataṃ nepathyasya vidhāvapīdamasatījātasya jātaṃ tamaḥ //
MSS_0156-1 akṣṇoryugmaṃ vilokānmṛdutanuguṇatastarpayantī śarīraṃ divyāmodena vaktrādapagatamarutā nāsikāṃ cāruvācā /
MSS_0156-2 śrotradvaṃdvaṃ manojñādrasanamapi rasādarpayantī mukhābjaṃ yadvatpañcākṣasaukhyaṃ vitarati yuvatiḥ kāmināṃ nānyadevaṃ //
MSS_0157-1 akṣṇorvipakṣa iti sānuśayaṃ lulāva nīlotpalaṃ yadabalā kalamasya goptrī /
MSS_0157-2 bhūyastadeva śirasāvahadunnatānāṃ vairaṃ virodhiṣu dṛḍhaṃ na parājiteṣu //
MSS_0158-1 akhaṇḍamaṇḍalaḥ śrīmān paśyaiṣa pṛthivīpatiḥ /
MSS_0158-2 na niśākaravajjātu kalāvaikalyamāgataḥ //
MSS_0159-1 akhaṇḍitaṃ ca kramukaṃ cūrṇam tu rasavarjitam /
MSS_0159-2 bhūmau nipatitaṃ patraṃ śakrasyāpi śriayaṃ haret //
MSS_0160-1 akhaṇḍitā śaktirathopamānaṃ na svīkṛtaṃ na cchalarītirasti /
MSS_0160-2 aspṛṣṭasaṃdehaviparyayasya ko'yaṃ tava nyāyanaye niveśaḥ //
MSS_0161-1 akharvaparvagarteṣu vicchinno yasya vāridhiḥ /
MSS_0161-2 sa eva hi muneḥ pāṇir adhastādvindhyabhūbhṛtaḥ //
MSS_0162-1 akhilaṃ viduṣāmanāvilaṃ suhṛdā ca svahṛdā ca paśyatām /
MSS_0162-2 savidhe'pi nasūkṣmasākṣiṇī vadanālaṃkṛtimātramakṣiṇī //
MSS_0163-1 akhileṣu vihaṃgeṣu hanta svacchandacāriṣu /
MSS_0163-2 śuka pañjarabandhaste madhurāṇāṃ girāṃ phalam //
MSS_0164-1 agajānanapadmārkaṃ gajānanamaharniśam /
MSS_0164-2 anekadaṃ taṃ bhaktānām ekadantamupāsmahe //
MSS_0165-1 agaṇitaguṇena sundara kṛtvā cāritramapyudāsīnam /
MSS_0165-2 bhavatānanyagatiḥ sā vihitāvartena taraṇiriva //
MSS_0166-1 agaṇitagururyācñālolaṃ padāntasadātithiḥ samayamavidan mugdhaḥ kālāsaho ratilampaṭaḥ /
MSS_0166-2 kṛtakakupitaṃ hastāghātaṃ trapāruditaṃ haṭhā- daparigaṇayan lajjāyāṃ māṃ nimajjayati priyaḥ //
MSS_0167-1 agaṇitanijaśramāṇāṃ parakṛtye'bhyetya vartamānānām /
MSS_0167-2 sujanaghanadinamaṇīnāṃ paropakārārthamajani janiḥ //
MSS_0168-1 agaṇitayaśasā tyakta- sthitinā kriyate'tha yākṛtajñena /
MSS_0168-2 snigdhe suhṛdi sarāge mitre tava vañcanā na yuktā sā //
MSS_0169-1 agatitvamatiśraddhā jñānābhāsena tṛptatā /
MSS_0169-2 trayaḥ śiṣyaguṇā hyete mūrkhācāryasya bhāgyajāḥ //
MSS_0170-1 agatīnāṃ khalīkārād duḥkhaṃ naivopajāyate /
MSS_0170-2 bhavantyaśokāḥ prāyeṇa sāṃkurāḥ pādatāḍitāḥ //
MSS_0171-1 agadaiḥ sarvasāmānyair vyantarāṇāṃ viṣaṃ haret /
MSS_0171-2 dhūpo devīsahāpicchakhaṇḍanaistadviṣāpahaḥ //
MSS_0172-1 agamyagamanāt prāyaḥ prāyaścittīyate janaḥ /
MSS_0172-2 agamyaṃ tvadyaśo yāti sarvatraiva ca pāvanam //
MSS_0173-1 agamyāni pumān yāti yo'sevyāṃśca niṣevate /
MSS_0173-2 sa mṛtyumupagṛhṇāti garbhamaśvatarī yathā //
MSS_0174-1 agamyārthaṃ tṛṇaprāṇāḥ pṛṣṭhasthīkṛtabhīhriyaḥ /
MSS_0174-2 śambhalībhuktasarvasvā janā yatpāripārśvikāḥ //
MSS_0175-1 agamyo mantrāṇāṃ prakṛtibhiṣajāmapyaviṣayaḥ sudhāsārāsādhyo visadṛśatarārambhagahanaḥ /
MSS_0175-2 jagadbhrāmīkartuṃ pariṇatadhiyānena vidhinā sphuṭaṃ sṛṣṭo vyādhiḥ prakṛtiviṣamo durjanajanaḥ //
MSS_0176-1 agastitulyāśca ghṛtābdhiśoṣaṇe dambholitulyā vaṭakādribhedane /
MSS_0176-2 śākāvalīkānanavahnirūpās ta eva bhaṭṭā itare bhaṭāśca //
MSS_0177-1 agastihastaculukamite'bdhau vāhanākṛtau /
MSS_0177-2 magnaḥ samudro velāyām iti devāstadā jaguḥ //
MSS_0178-1 agastya iva yasyāsir nyañcitakṣitibhṛdbabhau /
MSS_0178-2 citraṃ so'pyakaronnṛtyat kabandhaṃ samarārṇavam //
MSS_0179-1 agastyasya muneḥ śāpād brahmasyandanamāsthitaḥ /
MSS_0179-2 mahāsukhāt paribhraṣṭo nahuṣaḥ sarpatāṃ gataḥ //
MSS_0180-1 agastyena payorāśeḥ kiyat kiṃ pītamujjhitam /
MSS_0180-2 tvayā vairikulaṃ vīra samare kīdṛśaṃ kṛtam //
MSS_0181-1 agā gāṅgāṅgakākākagāhakāghakakākahā /
MSS_0181-2 ahāhāṅka khagāṅkāgakaṅkāgakhagakākaka //
MSS_0182-1 agādhajalasaṃcārī vikārī na ca rohitaḥ /
MSS_0182-2 gaṇḍūṣajalamātre tu śapharī pharpharāyate //
MSS_0183-1 agādhahṛdayā bhūpāḥ kūpā iva durāsadāḥ /
MSS_0183-2 ghaṭakā guṇino no cet kathaṃ labhyeta jīvanam //
MSS_0184-1 agādhenāpi kiṃ tena toyena lavaṇāmbudheḥ /
MSS_0184-2 janumātraṃ varaṃ vāri tṛṣṇācchedakaraṃ nṛṇām //
MSS_0185-1 agāre'smin kānte giriśamaniśānāthaśakalaṃ bhujaṃgānuttuṅgān sakalamapi vātāyanapathe /
MSS_0185-2 nikuñjeṣu śyenānadhigṛhaśiro rāhuvalayaṃ likhantyā nīyante śiva śiva tayā hanta divasāḥ //
MSS_0186-1 aguṇakaṇo guṇarāśir dvayamapi daivena khalamukhe patitam /
MSS_0186-2 prasarati tailamivaikaḥ salile ghṛtavajjaḍatvametyanyaḥ //
MSS_0187-1 agururiti vadatu loko gauravamatraiva punarahaṃ manye /
MSS_0187-2 darśitaguṇaikavṛttir yasya jane janitadāhe'pi //
MSS_0188-1 agurusurabhidhūpāśobhitaṃ keśapāśaṃ galitakusumamālaṃ dhunvatī kuñcitāgram /
MSS_0188-2 tyajati gurunitambā nimnanābhiḥ sumadhyāpy uṣasi śayanavāsaḥ kāminī kāmaśobhā //
MSS_0189-1 agurorapi sata uccaiḥ praśaṃsanaṃ tadguṇā vitanvanti /
MSS_0189-2 agururjvalane'pyastaḥ saurabhamiṣato guṇān vamati //
MSS_0190-1 agūḍhavibhavā yasya paurā rāṣṭravāsinaḥ /
MSS_0190-2 nayāpanayavettāyaḥ sa rājā rājasattamaḥ //
MSS_0191-1 agūḍhahāsasphuṭadantakesaraṃ mukhaṃ svidetadvikasannu paṅkajam /
MSS_0191-2 iti pralīnāṃ nalinīvane sakhīṃ vidāmbabhūvuḥ sucireṇa yoṣitaḥ //
MSS_0192-1 agniṃ prāpya yathā sadyas tūlarāśirvinaśyati /
MSS_0192-2 tathā gaṅgājalenaiva sarvapāpaṃ vinaśyati //
MSS_0193-1 agniṃ stokamivātmānaṃ saṃdhukṣayati yo naraḥ /
MSS_0193-2 sa vardhamāno grasate mahāntamapi saṃcayam //
MSS_0194-1 agniḥ stoko vardhate cājyasikto bījaṃ caikaṃ bahusāhasrameti /
MSS_0194-2 kṣayodayau vipulau saṃniyamya tasmādalpaṃ nāvamanyeta vittam //
MSS_0195-1 agnikuṇḍasamā nārī ghṛtakumbhasamo naraḥ /
MSS_0195-2 saṃgamena parastrīṇāṃ kasya no calate manaḥ //
MSS_0196-1 agnikumbhasamā nārī ghṛtakumbhasamo naraḥ /
MSS_0196-2 ubhayorapi saṃyogaḥ kasya viśvāsakārakaḥ //
MSS_0197-1 agnidāhe na me duḥkhaṃ chede na nikaṣe na vā /
MSS_0197-2 yattadeva mahadduḥkhaṃ guñjayā saha tolanam //
MSS_0198-1 agnido garadaścaiva śastrapāṇirdhanāpahaḥ /
MSS_0198-2 kṣetradārāpahārī ca ṣaḍete hyātatāyinaḥ //
MSS_0199-1 agninā bhasmanā caiva stambhena ca janena ca /
MSS_0199-2 advāreṇaiva mārgeṇa paṅktitadoṣo na vidyate //
MSS_0200-1 agnirāpaḥ striyo mūrkhāḥ sarpā rājakulāni ca /
MSS_0200-2 nityaṃ yatnena sevyāni sadyaḥ prāṇaharāṇi ṣaṭ //
MSS_0201-1 agnirgururdvijātīnāṃ varṇānāṃ pārthivo guruḥ /
MSS_0201-2 kulastrīṇāṃ gururbhartā sarvasyābhyāgato guruḥ //
MSS_0202-1 agnirdahati tāpena sūryo dahati raśmibhiḥ /
MSS_0202-2 rājā dahati daṇḍena tapasā brāhmaṇo dahet //
MSS_0203-1 agnirdevo dvijātīnāṃ munīnāṃ hṛdi daivatam /
MSS_0203-2 pratimāsvalpabuddhīnāṃ sarvatra samadarśinaḥ //
MSS_0204-1 agnirhi devatāḥ sarvāḥ sarvaṇaṃ ca tadātmakam /
MSS_0204-2 tasmāt suvarṇaṃ dadatā dattāḥ sarvāḥ sma devatāḥ //
MSS_0205-1 agniṣṭomādibhiryajñair vividhairāptadakṣiṇaiḥ /
MSS_0205-2 na tat phalamavāpnoti tīrthārthe gamanena yat //
MSS_0206-1 agniśtejo mahalloke gūḍhastiṣṭhati dāruṣu /
MSS_0206-2 na copayuṅkte taddāru yāvanno dīpyate paraiḥ //
MSS_0207-1 sa eva khalu dārubhyo yadā nirmathya dīpyate /
MSS_0207-2 tadā tacca vanaṃ cānyan nirdahatyāśu tejasā //
MSS_0208-1 evameva kule jātāḥ pāvakopamatejasaḥ /
MSS_0208-2 kṣamāvanto nirākārāḥ kāṣṭhe'gniriva śerate //
MSS_0209-1 agnihotraṃ gṛhaṃ kṣetraṃ garbhirṇīṃ vṛddhabālakau /
MSS_0209-2 riktahastena nopeyād rājānaṃ devatāṃ gurum //
MSS_0210-1 agnihotraṃ trayo vedās tridaṇḍaṃ bhasmaguṇṭhanam /
MSS_0210-2 buddhipauruṣahīnānāṃ jīviketi bṛhaspatiḥ //
MSS_0211-1 agnihotraphalā vedāḥ śīlavṛttaphalaṃ śrutam /
MSS_0211-2 ratiputraphalā dārā dattabhuktaphalaṃ dhanam //
MSS_0212-1 agnihotramadhītaṃ vā dānādyāścākhilāḥ kriyāḥ /
MSS_0212-2 bhajante tasya vaiphalyaṃ yasya vākyamakāraṇam //
MSS_0213-1 agnihotreṣu viprāṇāṃ hṛdi devo manīṣiṇām /
MSS_0213-2 pratimāsvalpabuddhīnāṃ sarvatra viditātmanām //
MSS_0214-1 agneryathā dāruviyogayogayor adṛṣṭato'nyatra nimittamasti /
MSS_0214-2 evaṃ hi jantorapi durvibhāvyaḥ śarīrasaṃyogaviyogahetuḥ //
MSS_0215-1 agnau kriyāvatāṃ devo divi devo manīṣiṇām /
MSS_0215-2 pratimāsvalpabuddhīnāṃ yogināṃ hṛdaye hariḥ //
MSS_0216-1 agnau dagdhaṃ jale magnaṃ hṛtaṃ taskarapārthivaiḥ /
MSS_0216-2 tatsarvaṃ dānamityāhur yadi klaibyaṃ na bhāṣate //
MSS_0217-1 agnau prāptaṃ pradhūyeta yathā tūlaṃ dvijottama /
MSS_0217-2 tathā gaṅgāvagāḍhasya sarvaṃ pāpaṃ pradhūyate //
MSS_0218-1 agnau prāstaṃ tu puruṣaṃ karmānveti svayaṃkṛtam /
MSS_0218-2 tasmāttu puruṣo yatnād dharmaṃ saṃcinuyācchanaiḥ //
MSS_0219-1 agnau prāstāhutiḥ samyag ādityamupatiṣṭhate /
MSS_0219-2 ādityājjāyate vṛṣṭir vṛṣr̥erannaṃ tataḥ prajāḥ //
MSS_0220-1 agnyākāraṃ kalayasi puraścakravākīva candraṃ baddhotkampaṃ śiśiramarutā dahyate padminīva /
MSS_0220-2 prāṇān dhatse kathamapi balādgacchataḥ śalyatulyāṃs tat kenāsau sutanu janito māmmathaste vikāraḥ //
MSS_0221-1 agnyādhānena yajñena kāṣāyeṇa jaṭājinaiḥ /
MSS_0221-2 lokān viśvāsayitvaiva tato lumpedyathā vṛkaḥ //
MSS_0222-1 agracchāyā tṛṇāgniśca nīcasevā paṭe jalam /
MSS_0222-2 veśyārāgaḥ khalaprema sarvaṃ budbudasannibham //
MSS_0223-1 agrataḥ pṛṣṭhato madhye pārśvato'tha samantataḥ /
MSS_0223-2 vidyuccakitavadbhāti sūryakoṭisamaprabhaḥ //
MSS_0224-1 agrataścaturo vedān pṛṣṭhataḥ saśaraṃ dhanuḥ /
MSS_0224-2 ubhābhyāṃ ca samartho'haṃ śāpādapi śarādapi //
MSS_0225-1 agrato vāmapādaṃ ca dakṣiṇaṃ jātu kuñcitam /
MSS_0225-2 ālīḍhaṃ tu prakartavyaṃ hastadvayasavistaram //
MSS_0226-1 agrasānuṣu nitāntapiśaṅgair bhūruhānmṛdukarairavalambya /
MSS_0226-2 astaśailagahanaṃ nu vivasvān āviveśa jaladhiṃ nu mahīṃ nu //
MSS_0227-1 agrāhyaṃ śravaṇasya bhūṣaṇamalaṃkāro na bhāvocitaḥ kaṇṭhasyāñjanamujjvalaṃ nayanayoḥ sūkṣmatvamāvekṣitum /
MSS_0227-2 vaktrasya kṣaṇiko'dhivāsanavidhiḥ kānte priye nābhavas saubhāgyapratikarmanirmitamahāvidyaiva yenātmanaḥ //
MSS_0228-1 agrāhyā mūrdhajeṣvetāḥ striyo guṇasamanvitāḥ /
MSS_0228-2 na latāḥ pallavacchedam arhantyupavanodbhavāḥ //
MSS_0229-1 agre kasyacidasti kaṃcidabhitaḥ kenāpi pṛṣṭe kṛtaḥ saṃsāraḥ śiśubhāvayauvanajarābhārāvatārādayam /
MSS_0229-2 bālastaṃ bahu manyatāmasulabhaṃ prāptaṃ yuvā sevatāṃ vṛddhastadviṣyādbahiṣkṛta iva vyāvṛtya kiṃ paśyati //
MSS_0230-1 agre kugrāmavargaḥ piśitarasalasaccaṇḍacaṇḍāyamānaḥ paścādvyādho vadhārtho niśitaśarakaraḥ pādamudrānapāyī /
MSS_0230-2 viṣvagdīpto vanāgnirvanamatigahanaṃ dhūmavātyā ca dṛṣṭeḥ saroddhī kāndiśīko hari hari hariṇaḥkaṃ śaraṇyaṃ prayātu //
MSS_0231-1 agre gacchata dhenudugdhakalaśānādāya gopyo gṛhaṃ dugdhe vaskayaṇīkule punariyaṃ rādhā śanairyāsyati /
MSS_0231-2 ityanyavyapadeśaguptahṛdayaḥ kurvan viviktaṃ vrajaṃ devaḥ kāraṇanandasūnuraśivaṃ kṛṣṇaḥ sa muṣṇātu vaḥ //
MSS_0232-1 agre gītaṃ sarasakavayaḥ pārśvato dākṣiṇātyāḥ pṛṣṭhe līlāvalayaraṇitaṃ cāmaragrāhiṇīnām /
MSS_0232-2 yadyastyevaṃ kuru bhavarasāsvādane lampaṭatvaṃ no ceccetaḥ praviśa sahasā nirvikalpe samādhau //
MSS_0233-1 agre taptajalā nitāntaśiśirā mūle muhurbāhubhir vyāmathyoparataprapeṣu pathikairmārgeṣu madhyaṃdine /
MSS_0233-2 ādhārāḥ plutabālaśaivaladalacchedāvakīrṇormayaḥ pīyante halamuktamagnamahiṣaprakṣobhaparyāvilāḥ //
MSS_0234-1 agre tiṣṭhati dāruṇākṛtirasau krodhoddhataḥ kesarī paścādudbhaṭadāvadūṣitadharāsaṃkrāntacaṇḍānilaḥ /
MSS_0234-2 kiṃ kurmaḥ sahasā vihāya kalabhānetān brajāmaḥ kathaṃ haṃho kūṇitalocaneti kariṇī cintākulā tābhyati //
MSS_0235-1 agre dhanuḥ śarakaraḥ svayamasti kāmaḥ paścāttvarā śaśadharodayasaṃśayotthā /
MSS_0235-2 dhvāntaṃ dināntavikasadvibhavaṃ samantāt kiṃ kevalā pathi vadhūrdayitābhisāre //
MSS_0236-1 agre prastutanāśānāṃ mūkatā paramo guṇaḥ /
MSS_0236-2 tathāpi prabhubhaktānāṃ saudharmyādevamucyate //
MSS_0237-1 yaireva stutibhiḥ svāmī prāpyate vyasanāvaṭam /
MSS_0237-2 paścānmūkatvamāpannair ḍaddharttuṃ naiva śakyate //
MSS_0238-1 agre māhiṣikaṃ dṛṣṭvā madhye tu vṛṣalīpatim /
MSS_0238-2 ante vārdhuṣikaṃ dṛṣṭvā nirāśāḥ pitaro gatāḥ //
MSS_0239-1 agre yānti rathasya reṇuvadamī cūrṇībhavanto ghanāś cakrabhrāntirarāntareṣu janayatyanyāmivārāvalim /
MSS_0239-2 citranyastamivācalaṃ hayaśirasyāyāmavaccāmaraṃ yaṣṭyagre ca samaṃ sthito dhvajapaṭaḥ prānte ca vegānilāt //
MSS_0240-1 agre laghimā paścān mahatāpi pidhīyate na hi mahimnā /
MSS_0240-2 vāmana iti trivikramam abhidadhati daśāvatāravidaḥ //
MSS_0241-1 agre vikīrṇakurabaka- phalajālakahīyamānasahakāram /
MSS_0241-2 pariṇāmābhimukhamṛtor utsukayati yauvanaṃ cetaḥ //
MSS_0242-1 agre vyādhaḥ karadhṛtaśaraḥ pārśvato jālamālā pṛṣṭe vahnirdahati nitarāṃ saṃnidhau sārameyāḥ /
MSS_0242-2 eṇī garbhādalasagamanā bālakai ruddhapādā cintāviṣṭā vadati hi mṛgaṃ kiṃ karomi kva yāmiḥ //
MSS_0243-1 agre śyāmalabindubaddhatilakairmadhye'pi pākānvaya- prauḍhībhūtapaṭolapāṭalatarairmūle manāgbabhrubhiḥ /
MSS_0243-2 vṛnte karkaśakīrapiccaharibhiḥ sthūlaiḥ phalairbandhurāḥ saṃpratyutsukayanti kasya na manaḥ pūgadrumāṇāṃ chaṭāḥ //
MSS_0244-1 agresarī kumārī tatpṛṣṭe puṅkhago yadā tāraḥ /
MSS_0244-2 siddhistadottamā syād dṛṣṭāpyādau varā durgā //
MSS_0245-1 agre strīnakhapāṭalaṃ kuravakaṃ śyāmaṃ dvayorbhāgayor bālāśokamupoḍharāgasubhagaṃ bhedonmukhaṃ tiṣṭhati /
MSS_0245-2 īṣadbaddharajaḥkaṇāṃgrakapiśā cūte navā mañjarī mugdhatvasya ca yauvanasya ca sakhe madhye madhuśrīḥ sthitā //
MSS_0246-1 agryo muktimatāṃ prayogasamaye mantreṣu pṛṣṭhaṃ gataḥ pākāgāragatastu pācakamanastoṣāya vācaspatiḥ /
MSS_0246-2 uccāyāṃ nirato rato'rthakagaṇe piṇḍeṣu dattādaro nānāśrāddhagaṇaikacālitamanā bhaddoṭṭamo rājate //
MSS_0247-1 aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt /
MSS_0247-2 yajñaśiṣṭāśanaṃ hyetat satāmannaṃ vidhīyate //
MSS_0248-1 aghaṭitaṃ ghaṭanāṃ nayati dhruvaṃ sughaṭitaṃ kṣaṇabhaṅguratācalam /
MSS_0248-2 jagadidaṃ kurute sacarācaraṃ vidhiraho balavāniti me matiḥ //
MSS_0249-1 aghaṭitaghaṭitaṃ ghaṭayati sughaṭitaghaṭitāni jarjarīkurute /
MSS_0249-2 vidhireva tāni ghaṭayati yāni pumānnaiva cintayati //
MSS_0250-1 aghṛṣṭamiva māṇikyam amattamiva ca dvipam /
MSS_0250-2 aśūraṃ pārthivaṃ loko jātyamapyavamanyate //
MSS_0251-1 aṅkaṃ ke'pi śaśaṅkirejalanidheḥ paṅkaṃ pare menire sāraṅgaṃ katicicca saṃjagadire bhūmeśca bimbaṃ pare /
MSS_0251-2 indau yaddalitendranīlaśakalaśyāmaṃ darīdṛśyate tanmanye ravibhītamandhatamasaṃ kukṣisthamālakṣyate //
MSS_0252-1 aṅkanilīnagajānana- śaṅkākulabāhuleyahṛtavasanau /
MSS_0252-2 sasmitaharakarakalitau himagiritanayāstanau jayataḥ //
MSS_0253-1 aṅkanyāsairviṣamair māyāvanitālakāvalīkuṭilaiḥ /
MSS_0253-2 ko nāma kāmacāraiḥ kāyasthairmohito na janaḥ //
MSS_0254-1 aṅkamallavinodeṣu tathānyeṣūtsavādiṣu /
MSS_0254-2 antaḥpurapracāreṣu devapūjāpareṣu ca //
MSS_0255-1 aṅkādhiropitamṛgaś candramā mṛgalāñchanaḥ /
MSS_0255-2 kesarī niṣṭhurakṣiptamṛgayūtho mṛgādhipaḥ //
MSS_0256-1 aṅkurite pallavite korakite vikasite ca sahakāre /
MSS_0256-2 aṅkuritaḥ pallavitaḥ korakito vikasitaśca madanaḥ //
MSS_0257-1 aṅkekṛtvottamāṅgaṃ plavagabalapateḥ pādamakṣasya hantur datvotsaṅge salīlaṃ tvaci kanakamṛgasyāṅgaśeṣaṃ nidhāya /
MSS_0257-2 bāṇaṃ rakṣaḥ kulaghanaṃ praguṇitamanujenādarāttīkṣṇamakṣṇaḥ koṇenāvekṣamāṇastvadanujavacane dattakarṇo'yamāste //
MSS_0258-1 aṅke vṛddhimupāgataṃ śiśutayā sarvāṅgamāliṅgitaṃ matsyaḥ śrīparirambhanirbharataravyākośakoṣonmukhaiḥ /
MSS_0258-2 āśāptaiḥ paripīyamānamaniśaṃ niḥspandamindindirair dūrādeva nimeṣaśūnyanayanaḥ padmaṃ samudvīkṣate //
MSS_0259-1 aṅkeṣu śūnyavinyāsād vṛddhiḥ syāttu daśādhikā /
MSS_0259-2 tasmājjñeyā viśeṣeṇa aṅkānāṃ vāmato gatiḥ //
MSS_0260-1 aṅkollakvāthatoyena miśritaṃ ghṛtamākṣikam /
MSS_0260-2 vasā kiṭikuṅgāṇām etaiḥ siktā mahīruhāḥ //
MSS_0261-1 aṅkollakvathitaṃ svinnaṃ nṛmāṃsaṃ chāgadugdhayuk /
MSS_0261-2 piṇyākasahitaṃ mūle sahakārasya nikṣipet //
MSS_0262-1 aṅkollatailabhāvitam uṣitaṃ gośakṛti kumudakandamalam /
MSS_0262-2 karakāmbukardamabhṛte kalaśe kusumaṃ samudvahati //
MSS_0263-1 aṅkollatailasūkara- śiśumāravasāsu bhāvitaṃ bījam /
MSS_0263-2 sadyo rohati nihitaṃ bhūmau karakāmbhasā siktam //
MSS_0264-1 aṅkollapatradhapena yadvā keśasamanvitaiḥ /
MSS_0264-2 saktubhiḥ kaṭutailāktair yāti matsyaviṣaṃ kṣayam //
MSS_0265-1 aṅkollabījamajjānāṃ sūkṣmacūrṇaṃ vidhīyate /
MSS_0265-2 tilatailena taccūrṇaṃ samyakkṛtvā ca bhāvayet //
MSS_0266-1 aṅgaṃ galitaṃ palitaṃ muṇḍaṃ dantavihīnaṃ jātaṃ tuṇḍam /
MSS_0266-2 karadhṛtakampitaśobhitadaṇḍaṃ tadapi na muñcatyāśā piṇḍam //
MSS_0267-1 aṅgaṃ candanapaṅkapaṅkajabisacchedāvalīnaṃ muhus tāpaḥ śāpa ivaiṣa śoṣaṇapaṭuḥ kampaḥ sakhīkampanaḥ /
MSS_0267-2 śvāsāḥ saṃvṛtatārahārarucayaḥ saṃbhinnacīnāṃśukā jātaḥ prāgatidāhavedanamahārambhaḥ sa tasyā jvaraḥ //
MSS_0268-1 aṅgaṃ candanapāṇḍu pallavamṛdustāmbūlatāmro'varo dhārāyantrajalābhiṣekakaluṣe dhautāñjane locane /
MSS_0268-2 antaḥpuṣpasugandhirārdrakabarī svacchaṃ tanīyo'mbaraṃ kāntānāṃ kamanīyatāṃ bidadhate grīṣme'parāhṇagame //
MSS_0269-1 aṅgaṃ dakṣiṇamāruhya vāmenottarati sphuṭam /
MSS_0269-2 tadā hānikarī jñeyā vyatyayena tu lābhadā //
MSS_0270-1 aṅgaṃ damanapattrābhamaṅge yasmin pratīyate /
MSS_0270-2 vidyāddamanavajraṃ tu tīkṣṇadhāraṃ mahāguṇam //
MSS_0271-1 aṅgaṃ pratīyate yatra bahugranthisamanvitam /
MSS_0271-2 durlabhaṃ tanmahāmūlyaṃ granthivajrakamucyate //
MSS_0272-1 aṅgaṃ bhūṣaṇanikaro bhūṣayatītyeṣa laukiko vādaḥ /
MSS_0272-2 aṅgāni bhūṣaṇānāṃ kāmapi suṣamāmajījanaṃstasyāḥ //
MSS_0273-1 aṅgaṃ yena rathīkṛtaṃ nayanayoryugmaṃ rathāṅgīkṛtaṃ patraṃ svaṃ rathakarmasāratthikṛtaṃ śvāsasturaṃgīkṛtāḥ /
MSS_0273-2 koda'ḍīkṛtamātmavīryamacirānmaurvīkṛtaṃ bhūṣaṇaṃ vāmāṅgaṃ viśikhīkṛtaṃ diśatu naḥ kṣemaṃ sa dhanvī pumān //
MSS_0274-1 aṅgaṇaṃ tadidamunmadadvipa- śreṇiśoṇitavihāriṇo hareḥ /
MSS_0274-2 ullasattaruṇakelipallavāṃ sallakīṃ tyajati kiṃ mataṅgajaḥ //
MSS_0275-1 aṅgaṇavedirvasudhā kulyā jaladhiḥ sthalī ca pātālam /
MSS_0275-2 valmīkaśca sumeruḥ kṛtapratijñasya dhīrasya //
MSS_0276-1 aṅgadoṣaparityaktaś caturmārgakṛtaśramaḥ /
MSS_0276-2 jñātā kulakavādyasya rañjako vādakaḥ smṛtaḥ //
MSS_0277-1 aṅganānāmivāṅgāni gopyante svaguṇā yadā /
MSS_0277-2 tadā te spṛhaṇīyāḥ syur ime hyatyantadurlabhāḥ //
MSS_0278-1 aṅganāmaṅganāmantare mādhavo mādhavaṃ mādhavaṃ cāntareṇāṅganā /
MSS_0278-2 itthamākalpite maṇḍale madhyagaḥ saṃjagau veṇunā devakīnandanaḥ //
MSS_0279-1 aṅganyāsastataḥ kāryaḥ śivoktaḥ siddhimicchatā /
MSS_0279-2 ācāryeṇa ca śiṣyasya pāpaghno vighnanāśanaḥ //
MSS_0280-1 aṅgapratyaṅgajaḥ putro hṛdayāccāpi jāyate /
MSS_0280-2 tasmāt priyataro mātuḥ priyatvānna tu bāndhavaḥ //
MSS_0281-1 aṅgapratyaṅgabhāgena tataḥ piṇḍaḥ prajāyate /
MSS_0281-2 carmaṇācchāditaḥ sapta dhātavaḥ suyranukramāt //
MSS_0282-1 aṅgamaṅgena saṃpīḍya māṃsaṃ māṃsena tu striyaḥ /
MSS_0282-2 purāhamabhavaṃ prīto yattanmohavijṛmbhitam //
MSS_0283-1 aṅgamanaṅgakliṣṭaṃ sukhayedanyā na me karasparśāt /
MSS_0283-2 nocchvasiti tapanakiraṇaiś candrasyevāṃśubhiḥ kumudam //
MSS_0284-1 aṅgayuktaḥ kṛtāsraśca kurvan samyakpurovidhim /
MSS_0284-2 vijānan siddhasādhyādīn vairiṇo'strairna pīḍyate //
MSS_0285-1 aṅgasaṅgāt tathā jīvo bhajate prākṛtān guṇān /
MSS_0285-2 ahaṃkārābhibhūtaḥ san bhinnastebhyo'pi so'vyayaḥ //
MSS_0286-1 aṅgāḥ saṃjātabhaṅgādyanavanavasatiprāptaraṅgāḥ kaliṅgās tailaṅgāḥsvargagaṅgābhiṣavaṇamatayaḥ śīryadaṅgāśca vaṅgāḥ /
MSS_0286-2 lāṭāḥsvidyallalāṭāḥ padagamanadṛḍhāśvāsalolāśca colā jāyante śrīnijāma pṛthuraṇa bhavataḥ prauḍhaniḥsāṇanādāt //
MSS_0287-1 aṅgākṛṣṭadukūlayā sarabhasaṃ gūḍhau bhujābhyāṃ stanāv ākṛṣṭe jaghanāṃśuke kṛtamadhaḥ saṃsaktamūrudvayam /
MSS_0287-2 nābhīmūlanibaddhacakṣuṣi mayi vrīḍānatāṅgyā tayā dīpaḥ sphūtkṛtavātavepitaśikhaḥ karṇotpalenāhataḥ //
MSS_0288-1 aṅgākṛṣṭirvyathayati nakhāṅkeṣu vakṣojakumbhā- vāsyaṃ jṛmbhā daśanavasane dantadaṣṭaṃ dunoti /
MSS_0288-2 yāntyāḥ khedaṃ vrajati karajaśreṇiṣu śroṇibhāgaḥ prātaryāti praguṇataratāṃ vaiśasaṃ naiśamasyāḥ //
MSS_0289-1 aṅgāṅgamāgate śatrau kiṃ karoti paricchadaḥ /
MSS_0289-2 rāhuṇā grasite candre kiṃ kiṃ bhavati tārakaiḥ //
MSS_0290-1 aṅgāṅgibhāvamajñātvā kathaṃ sāmarthyanirṇayaḥ /
MSS_0290-2 paśya ṭiṭṭibhamātreṇa samudro vyākulīkṛtaḥ //
MSS_0291-1 aṅgānāmatitānavaṃ kuta idaṃ kampaśca kasmāt kuto mugdhe pāṇḍukapolamānanamiti prāṇeśvarepṛcchati /
MSS_0291-2 tanvyā sarvamidaṃ svabhāvata iti vyāhṛtya pakṣmāntara- vyāpī bāṣpabharastayā valitayā niḥśvasya mukto'nyataḥ //
MSS_0292-1 aṅgāni khedayasi kiṃ śirīṣakusumaparipelavāni mudhā /
MSS_0292-2 ayamīhitakusumānāṃ saṃpādayitā tavāsti dāsajanaḥ //
MSS_0293-1 aṅgāni candanarajaḥparidhūsarāṇi tāmbūlarāgasubhago'dharapallavaśca /
MSS_0293-2 svacchāñjane ca nayane vasanaṃ tanīyaḥ kāntāsu bhūṣaṇamidaṃ vibahvaśca śeṣaḥ //
MSS_0294-1 aṅgāni dattvā hemāṅgi prāṇān krīṇāsi cen nṛṇām /
MSS_0294-2 yuktametan na tu punaḥ koṇaṃ nayanapadmayoḥ //
MSS_0295-1 aṅgāni dhīpaṭutvaṃ śaktirdaśanāḥ śanairviśīryante /
MSS_0295-2 nikhilendriyāṇi yeṣāṃ cirāyuṣaste narā jñeyāḥ //
MSS_0296-1 aṅgāni nidrālasavibhramāṇi vākyāni kiṃcin madalālasāni /
MSS_0296-2 bhrūkṣepajihmāni ca vīkṣitāni cakāra kāmaḥ pramadājanānām //
MSS_0297-1 aṅgāni me dahatu kāntaviyogavahniḥ samrakṣatu priyatamaṃ hṛdi vartate'sau /
MSS_0297-2 ityāśayā śaśimukhī jaladaśruvāri- dhārābhiruṣṇamabhiṣiñcati hṛtpradeśam //
MSS_0298-1 aṅgāni ślathaniḥ sahāni nayate mugdhālase vibhramaś- vāsotkampitakomalastanamuraḥ sāyāsasupte bhruvau /
MSS_0298-2 kiṃ cāndolanakautukavyuparatāvāsyeṣu vāmabhruvāṃ svedāmbhaḥ stapitākulālakalateṣvāvāsito manmathaḥ //
MSS_0299-1 aṅgāmodasamocchaladghṛṇipatadbhṛṅgāvalīmālita- sphūrjallañchanasūtragumphitamilannīlotpalaśrīriva /
MSS_0299-2 niryatpādanakhonmukhāṃśuvisarasragdanturaḥ smaryatāṃ mañjuśrīḥ suramuktamañjariśikhāvarṣairivābhyarcitaḥ //
MSS_0300-1 aṅgārapūrve gamane ca lābhaḥ some śanau dakṣiṇamarthalābham /
MSS_0300-2 budhe gurau paścimakāryasiddhī ravau bhṛgau cottaramarthalābhaḥ //
MSS_0301-1 aṅgāraśūlāśmapalālakeśa- vistīrṇaviṭcarmamṛteṣu dṛṣṭaḥ /
MSS_0301-2 śvā mūtrayanyacchati kāryanāśaṃ dāridryamṛtyupramukhānanarthān //
MSS_0302-1 aṅgārasadṛśī nārī ghṛtakumbhasamaḥ pumān /
MSS_0302-2 ye prasaktā vilīnāste ye sthitāste pade sthitāḥ //
MSS_0303-1 aṅgārasadṛśī yoṣit sarpiḥkumbhasamaḥ pumān /
MSS_0303-2 tasyāḥ parisare brahman sthātavyaṃ na kadācana //
MSS_0304-1 aṅgārahāsiṣu vilāsagṛhodareṣu talpeṣu tūlapaṭakalpitaveṣṭaneṣu /
MSS_0304-2 uṣṇeṣu ca praṇayinīkucamaṇḍaleṣu śāntiṃ jagāma śiśirasya tuṣāragarvaḥ //
MSS_0305-1 aṅgāraiḥ khaciteva bhūrviyadapi jvālākarālaṃ karais tigmāṃśoḥ kiratīva tīvramabhito vāyuḥ kukūlānalam /
MSS_0305-2 apyambhāṃsi nakhaṃpacāni saritāmāśā jvalantīva ca grīṣme'sminnavavahnidīpitamivāśeṣaṃ jagadvartate //
MSS_0306-1 aṅgāraiḥ śākavṛkṣasya cūrṇitaiḥ saghṛtaistryaham /
MSS_0306-2 dattairnaśyatyatīsārastry ahaṃ pānīyavāraṇāt //
MSS_0307-1 aṅgāsaṅgimṛṇālakāṇḍamayate bhṛṅgāvalīnāṃ rucaṃ nāsāmauktikamindranīlasaraṇiṃ śvāsānilād gāhate /
MSS_0307-2 datteyaṃ himavālukāpi kucayordhatte kṣaṇaṃ dīpatāṃ taptāyaḥpatitāmbuvatkaratale dhārāmbu saṃlīyate //
MSS_0308-1 aṅgīkuru tvamavadhīraya vā vayaṃ tu dāsāstaveti vacasaiva jayema lokān /
MSS_0308-2 etāvataiva sukaro nanu viśvamāta- ruddaṇḍadaṇḍadharakiṃkaramaulibhaṅgaḥ //
MSS_0309-1 aṅgīkurvanti bhaṅgīmakhilagirigaṇāstaptajāmbūnadīyāṃ dūrīkurvanti pūrīkṛtakanakagirisphāragavaṃ ca yasyāḥ /
MSS_0309-2 unmattadhvāntadhārāsuravarapaṭalīdāhasañjātakīrtiḥ seyaṃ prācī pradīptirdalayatu duritaṃ sarvadā sarvadā me //
MSS_0310-1 aṅgīkurvannamṛtarucirāmutpatiṣṇossalīlaṃ chāyāmantastava maṇimayo mālyavāneṣa śailaḥ /
MSS_0310-2 śobhāṃ vakṣyatyadhikalalitāṃ śobhamānāmatīndor devasyāderupajanayato mānasādindubimbam //
MSS_0311-1 aṅgīkṛtatitikṣaḥ seḍ guṇī niṣṭhāparo yathā /
MSS_0311-2 mṛṣistathā vijayate śrīrāmo rājasattamaḥ //
MSS_0312-1 aṅgīkṛttāḥ kṣatimimāmapi ye viṣahya goptuṃ guṇān kimiti vāñchasi tānmudhaiva /
MSS_0312-2 muktāmaṇervimalarūpatayā nitāntam ete tava svayamapi prakaṭībhavanti //
MSS_0313-1 aṅgulibhaṅgavikalpana- vividhavivādapravṛttapāṇḍityaḥ /
MSS_0313-2 japacapaloṣṭhaḥ sajane dhyānaparo nagararathyāsu //
MSS_0314-1 aṅgulīkisalayāgratarjanaṃ bhrūvibhaṅgakuṭilaṃ ca vīkṣitam /
MSS_0314-2 mekhalābhirasakṛcca bandhanaṃ vañcayan praṇayinīravāpa saḥ //
MSS_0315-1 aṅgulībhiḥ kuraṅgākṣyāḥ śobhate mudrikāvaliḥ /
MSS_0315-2 proteva bāṇaiḥ pañceṣoḥ sūkṣmā lakṣyaparamparā //
MSS_0316-1 aṅgulībhiriva keśasaṃcayaṃ saṃnigṛhya timiraṃ marīcibhiḥ /
MSS_0316-2 kuḍmalīkṛtasarojalocanaṃ cumbatīva rajanīmukhaṃ śaśī //
MSS_0317-1 aṅgulyaḥ pañcame māse dṛṣṭikukṣau ca ṣaṣṭhame /
MSS_0317-2 saṃcāraḥ saptame māse aṣṭame nayaneṣu ca //
MSS_0318-1 aṅgulyaḥ pallavānyāsan kusumāni nakhārciṣaḥ /
MSS_0318-2 bāhū late vasantaśrīs tvaṃ naḥ pratyakṣacāriṇī //
MSS_0319-1 aṅgulyagranakhena bāṣyasalilaṃ vikṣipya vikṣipya kiṃ tūṣṇīṃ rodiṣi kopane bahutaraṃ phūtkṛtya rodiṣyasi /
MSS_0319-2 yasyāste piśunopadeśavacanairmāne'tibhūmiṃ gate nirviṇṇo'nunayaṃ prati priyatamo madhyasthatāmeṣyati //
MSS_0320-1 aṅgulyagranirodhatastanutarāṃ dhārāmiyaṃ tanvatī karkayā na paraṃ payo nipuṇikā dātuṃ prapāpālikā /
MSS_0320-2 viśliṣṭāṅgulinā kareṇa daśanāpāḍaṃ śanaiḥ pāntha he niśpandordhvavilocanas tvamapi hā jānāsi pātuṃ payaḥ //
MSS_0321-1 aṅgulyagreṇa yajjaptaṃ yajjaptaṃ merulaṅghane /
MSS_0321-2 vyagracittena yajjaptaṃ trividhaṃ niṣphalaṃ bhavet //
MSS_0322-1 aṅgulyā kaḥ kavāṭaṃ praharati kuṭile mādhavaḥ kiṃ vasanto no cakrī kiṃ kulālo na hi dharaṇidharaḥ kiṃ dvijihvaḥ phaṇīndraḥ /
MSS_0322-2 nāhaṃ ghorāhimardī kimasi khagapatirno hariḥ kiṃ kapīndraḥ ityevaṃ gopakanyāprativacanajitaḥ pātu vaścakrapāṇiḥ //
MSS_0323-1 aṅguṣṭhatarjanībhyāṃ gā ghrāṇe saṃgṛhya nāmayet /
MSS_0323-2 mantreṇānena vaśyāḥ syuḥ paśavo'śvādayastathā //
MSS_0324-1 aṅguṣṭhanakhadambhena pādayoḥ patitaḥ kimu /
MSS_0324-2 vibhāti vaktravijitaḥ śaśī vigatakalmaṣaḥ //
MSS_0325-1 aṅguṣṭhanakhamūle tu tarjanyagraṃ susaṃsthitaṃ /
MSS_0325-2 matsarī sā ca vijñeyā citralakṣyasya vedhane //
MSS_0326-1 aṅguṣṭhākramavakritāṅguliradhaḥ pādārdhanīruddhabhūḥ pārśvādvegakṛto nihatya kaphaṇidvandvena daṃśānmuhuḥ /
MSS_0326-2 nyagjānudvayayantrayantritaghaṭīvaktrāntarālaskhalad dhārādhvānamanoharaṃ sakhi payo gāṃ dogdhi gopālakaḥ //
MSS_0327-1 aṅguṣṭhāgre tu tarjanyā mukhaṃ yatra niveśitaṃ /
MSS_0327-2 kākatuṇḍī ca vijñeyā sūkṣmalakṣyeṣu yojitā //
MSS_0328-1 aṅguṣṭhe padagulphajānujaghane nābhau ca vakṣaḥstane kakṣākaṇṭhakapoladantavasane netrālike mūrdhani /
MSS_0328-2 śuklāśuklavibhāgato mṛgadṛśāmaṅgeṣvanaṅgasthitī- rūrdhvādhogamanena vāmapadagāḥ pakṣadvaye lakṣayet //
MSS_0329-1 aṅguṣṭhodaramātraṃ viśeṣavitprāpya padmarāgamaṇim /
MSS_0329-2 sukhasaṃvāhyamanuttaraṃ arthaṃ kiṃ tena nāpnoti //
MSS_0330-1 aṅgena kenāpi vijetumasyā gaveṣyate kiṃ calapatrapatraṃ /
MSS_0330-2 na cedviśeṣāditaracchadebhyas tasyāstu kampastu kuto bhayena //
MSS_0331-1 aṅgena gātraṃ nayanena vaktraṃ nyāyena rājyaṃ lavaṇena bhojyaṃ /
MSS_0331-2 dharmeṇa hīnaṃ khalu jīvitaṃ ca na rājate candramasā vinā niśā //
MSS_0332-1 aṅge'naṅgajvarahutavahaścakṣuṣi dhyānamudrā kaṇṭhe jīvaḥ karakisalaye dīrghaśāyī kapolaḥ /
MSS_0332-2 aṃse vīṇā kucaparisare candanaṃ vāci maunaṃ tasyāḥ sarvaṃ sthitamiti na tu tvāṃ vinā kvāpi cetaḥ //
MSS_0333-1 aṅgenāṅgaṃ pratanu tanunā gāḍhataptena taptaṃ sāsrepyāsradrutamaviratotkaṇṭhamutkaṇṭhitena /
MSS_0333-2 aṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī saṃkalpaiste viśati vidhinā vairiṇā ruddhamārgaḥ //
MSS_0334-1 aṅgenāṅgamanupraviśya milato hastāvalepādibhiḥ kā vārtā yudhi gandhasindhurapatergandho'pi cetke dvipāḥ /
MSS_0334-2 jetavyo'sti hareḥ sa lāñchanamato vandāmahe tāmabhūd yadgabha śarabhaḥ svayaṃjaya iti śrutvāpi yo nāṅkitaḥ //
MSS_0335-1 aṅgeṣu caturaśratvaṃ samapādau latākarau /
MSS_0335-2 prārambhe sarvanṛtyānām etatsāmānyamucyate //
MSS_0336-1 aṅgeṣu mukhyā dvijamadhyasaṃsthā vāṇānusaṃdhāna parāsi nityaṃ /
MSS_0336-2 adhaṃ sthirapremarasā rasajñe narastutiṃ saṃtyaja karṇavat tvaṃ //
MSS_0337-1 aṅgeṣvābharaṇaṃ karoti bahuśaḥ patre'pi saṃcāriṇi prāptaṃ tvāṃ pariśaṅkate vitanute śayyāṃ ciraṃ dhyāyati /
MSS_0337-2 ityākalpavikalpatalparacanāsaṅkalpalīlāśata- vyāsaktāpi vinā tvayā varatanurnaiṣā niśāṃ neṣyati //
MSS_0338-1 aṅgaiḥ sukumārataraiḥ sā kusumānāṃ śriyaṃ praharati /
MSS_0338-2 vikalayati kusumabāṇo bāṇālībhirmama prāṇān //
MSS_0339-1 aṅgairantarnihitavacanaiḥ sūcitaḥ samyagarthaḥ pādanyāso layamanugatastanmayatvaṃ raseṣu /
MSS_0339-2 śākhāyonirmṛdurabhinayastadvikalpānuvṛttau bhāvo bhāvaṃ nudati viṣayādrāgabandhaḥ sa eva //
MSS_0340-1 aṅghridaṇḍo harerūrdhvam utkṣipto balinigrahe /
MSS_0340-2 vidhiviṣṭarapadmasya nāladaṇḍo mude'stu vaḥ //
MSS_0341-1 acakamata sapallavāṃ dharitrīṃ mṛdusurabhiṃ virahayya puṣpaśayyām /
MSS_0341-2 bhṛśamaratimavāpya tatra cāsyās tava sukhaśītamupaitumaṅkamicchā //
MSS_0342-1 acañcalaṃ mugdhamudañcitaṃ dṛśor anunnataṃ śrīmaduro mṛgīdṛśaḥ /
MSS_0342-2 abhaṅgurākūtavatī gatirbhruvor abaddhalakṣyaṃ kvacidutkamāntaram //
MSS_0343-1 acaturvadano brahmā dvibāhuraparo hariḥ /
MSS_0343-2 abhālalocanaḥ śaṃbhur bhagavān bādarāyaṇaḥ //
MSS_0344-1 acalaṃ caladiva cakṣuḥ prakṛtamapīdaṃ samudyadiva vakṣaḥ /
MSS_0344-2 atadiva tadapi śarīraṃ saṃprati vāmabhruvo jayati //
MSS_0345-1 acalā kamalā kasya kasya mitraṃ mahīpatiḥ /
MSS_0345-2 śarīraṃ ca sthiraṃ kasya kasya vaśyā varāṅganā //
MSS_0346-1 acalā kamalā hi kasya kasya kṣitipālaḥ kila mitramasti loke /
MSS_0346-2 iha vaśyatamā ca kasya veśyā sthiramapyasti ca kasya dehamatra //
MSS_0347-1 acintanīyā vidhivañcaneyaṃ yadambujākṣī sthavirasya bhartuḥ /
MSS_0347-2 svayaṃ samādāya karaṃ nidhāya vakṣojayugme svapiti śvasantī //
MSS_0348-1 acintitāni duḥkhāni yathaivāyānti dehinām /
MSS_0348-2 sukhānyapi tathā manye daivamatrātiricyate //
MSS_0349-1 acintyamatiduḥsahaṃ trividhaduḥkhameno'rjitaṃ caturvidhagatiśritaṃ bhavabhṛtā na kiṃ prāpyate /
MSS_0349-2 śarīramasukhākaraṃ jagati gṛhṇatā muñcatā tanoti na tathāpyayaṃ viratimūrjitāṃ pāpataḥ //
MSS_0350-1 acintyāḥ panthānaḥ kimapi mahatāmandhakaripor yadakṣṇo'bhūt tejastadakṛta kathāśeṣamadanam /
MSS_0350-2 munernetrādatreryadajani punarjyotirahaha pratene tenedaṃ madanamayameva tribhuvanam //
MSS_0351-1 acirāt parātmaniṣṭhā bhavati yatastatkriyeta catureṇa kleśen kāmadamanaṃ dhigekadārañjayantamātmānam //
MSS_0352-1 acirādupakarturācared atha vātmaupayikīmupakriyām /
MSS_0352-2 pṛthuritthamathāṇurastu sā na viśeṣe viduṣāmiha grahaḥ //
MSS_0353-1 acirādhiṣṭhitarājyaḥ śatruḥ prakṛtiṣvarūḍhamūlatvāt /
MSS_0353-2 navasaṃropaṇaśithilas taruriva sukaraḥ samuddhartum //
MSS_0354-1 acireṇa parasya bhūyasoṃ viparītāṃ vigaṇayya cātmanaḥ /
MSS_0354-2 kṣayayuktimupekṣate kṛtī kurute tatpratikāramanyathā //
MSS_0355-1 acireṇa rocate me divasānevaṃ vṛthātivāhayate /
MSS_0355-2 śritakṛṣṇapakṣagataye vayasya kāmyastanīvirahaḥ //
MSS_0356-1 acumbi yā candanabindumaṇḍalī nalīyavaktreṇa sarojatarjinā /
MSS_0356-2 śriyaṃ śritā kācana tārakāsakhī kṛtāśaśāṅkasya tayāṅkavartinī //
MSS_0357-1 acetanā api prāyo maitrīmevānubadhyate /
MSS_0357-2 svavṛddhāt kṣīyate kṣīrāt kṣīrāt prāgeva vāriṇā //
MSS_0358-1 aceṣṭamānamāsīnaṃ śrīḥ kaṃcidupatiṣṭhati /
MSS_0358-2 kaścit karmāṇi kurvan hi na prāpyamadhigacchati //
MSS_0359-1 acodyamānāni yathā puṣpāṇi ca phalāni ca /
MSS_0359-2 svakālaṃ nātivartante tathā karma purākṛtam //
MSS_0360-1 acchaprakāśavati candramasi priye'sminn āhlādakāriṇi sudhāvati pūrṇabimbe /
MSS_0360-2 dhātā vicintya manasākhiladṛṣṭipātaṃ hartuṃ cakāra kimu kajjalabinduyogam //
MSS_0361-1 . . . . . .
MSS_0361-2 acchalaṃ mitrabhāvena satāṃ dārāvalokanam
MSS_0362-1 acchācchacandanarasārdrakarā mṛgākṣyo dhārāgṛhāṇi kusumāni ca kaumudī ca /
MSS_0362-2 mando marut sumanasaḥ śuci harmyapṛṣṭhaṃ grīṣme madaṃ ca madanaṃ ca vivardhayanti //
MSS_0363-1 acchāsu haṃsa iva bālamṛṇālikāsu bhṛṅgo navāsviva madhudrumamañjarīṣu /
MSS_0363-2 ko'vantibharturaparo rasanirbharāsu pṛthvīpatiḥ sukavisūktiṣu baddhabhāvaḥ //
MSS_0364-1 acchidramastu hṛdayaṃ paripūrṇamastu maukharyamastamitamastu gurutvamastu /
MSS_0364-2 kṛṣṇapriye sakhi diśāmi sadāśiṣaste yadvāsare murali me karuṇāṃ karoṣi //
MSS_0365-1 acchinnaṃ nayanāmbu bandhuṣu kṛtaṃ cintā guruṣvarpitā dattaṃ dainyamaśeṣataḥ parijane tāpaḥ sakhīṣvāhitaḥ /
MSS_0365-2 adya śvaḥ paranirvṛtiṃ bhajati sā śvāsaiḥ paraṃ khidyate viśrabdho bhava viprayogajanitaṃ duḥkhaṃ vibhaktaṃ tayā //
MSS_0366-1 acchinnamekhalamalabdhadṛḍhopagūḍham aprāptacumbanamavīkṣitavaktrakānti /
MSS_0366-2 kāntāvimiśravapuṣaḥ kṛtavipralambha- sambhogasakhyamiva pātu vapuḥ smarāreḥ //
MSS_0367-1 acchinnāmṛtabinduvṛṣṭisadṛśīṃ prītiṃ dadatyā dṛśāṃ yātāyā vigalatpayodharabharāddraṣṭavyatāṃ kāmapi /
MSS_0367-2 asyāścandramasastanoriva karasparśāspadatvaṃ gatā naite yanmukulībhavanti sahasā padmāstadevādbhutam //
MSS_0368-1 acchedyo'yamadāhyo'yam akledyo'śoṣya eva ca /
MSS_0368-2 nityaḥ sarvagataḥ sthāṇur acalo'yaṃ sanātanaḥ //
MSS_0369-1 acyutacaraṇataraṅgiṇi śaśiśekharamaulimālatīmāle /
MSS_0369-2 tvayi tanuvitaraṇasamaye haratā deyā na me haritā //
MSS_0370-1 acyutabhaktivaśādiha samabhāvastatprasaṅgena /
MSS_0370-2 sā ramaterabhyudayati ratiriti naivādbhutaṃ kiṃcit //
MSS_0371-1 acyutānantagovindanāmoccāraṇabheṣajāt /
MSS_0371-2 naśyanti sakalā rogāḥ satyaṃ satyaṃ vadāmyaham //
MSS_0372-1 ajani pratidinameṣā kardamaśeṣā madaṅgasaṅgena /
MSS_0372-2 pratiniśamapūri pampā dakṣiṇasaṃpātibhiḥ salilaiḥ //
MSS_0373-1 ajani bhagavānasmādvedhāḥ śiraḥsu sudhābhujāṃ kṛtapadamidaṃ caitaddevyāḥ śriyo dhṛtimandiram /
MSS_0373-2 tadiha bhuvanābhogaślāghye saroruhi yacciraṃ śaśadhara tava dveṣārambhaḥ sa eṣa jaḍagrahaḥ //
MSS_0374-1 ajani rajaniranyā candramaḥ kāntivanyā- vipulacapalavīcivyācitā kācideva /
MSS_0374-2 satarugirisaridbhiḥ kiṃ haridbhiḥ sametaṃ dhavalimani dharitrīmaṇḍalaṃ magnametat //
MSS_0375-1 ajani śiśiraśīlaṃ śaivalaṃ sāgare yac cikuramakṛta kāmastanvi te kiṃ na tena /
MSS_0375-2 vahati kuṭilamenaṃ hetunā kena mūrdhnā vadanavidhurayaṃ cet sodaro nādasīyaḥ //
MSS_0376-1 ajanmā puruṣastāvad gatāsustṛṇameva vā /
MSS_0376-2 yāvanneṣubhirādatte viluptamaribhiryaśaḥ //
MSS_0377-1 ajanyakampāḥ śūrā ye nityamapyaparāṅmukhāḥ /
MSS_0377-2 darśayantyaparāgeṇa parebhyaścitrarūpavat //
MSS_0378-1 ajarāmaravat prājño vidyāmarthaṃ ca cintayet /
MSS_0378-2 gṛhīta iva keśeṣu mṛtyunā dharmamācaret //
MSS_0379-1 ajavaccarvaṇaṃ kuryād gajavat snānamācaret /
MSS_0379-2 rājavat praviśedgrāmaṃ coravadgamanaṃ caret //
MSS_0380-1 ajasya gṛhṇato janma nirīhasya hatadviṣaḥ /
MSS_0380-2 svapato jāgarūkasya yāthātmyaṃ veda kastava //
MSS_0381-1 ajasraṃ lasatpadminī vṛndasaṅgaṃ madhūni prakāmaṃ pibantaṃ milindam /
MSS_0381-2 ravirmocayatyabjakārāgṛhebhyo dayālurhi no duṣṭavad doṣadarśī //
MSS_0382-1 ajasrabhūmītaṭakuṭṭanotthitair upāsyamānaṃ caraṇeṣu reṇubhiḥ /
MSS_0382-2 rayaprakarṣādhyayanārthamāgatair janasya cetobhirivāṇimāṅkitaiḥ //
MSS_0383-1 ajasramabhyāsamupeyuṣā samaṃ mudaiva devaḥ kavinā budhena ca /
MSS_0383-2 dadhau paṭīyān samayaṃ nayannayaṃ dineśvaraśrīrudayaṃ dine dine //
MSS_0384-1 ajasramārohasi dūradīrghāṃ saṃkalpasopānatatiṃ tadīyām /
MSS_0384-2 śvāsān sa varṣatyadhikaṃ punaryad dhyānāttava tvanmayatāṃ tadāpya //
MSS_0385-1 ajā iva prajā mohād yo hanyāt pṛthivīpatiḥ /
MSS_0385-2 tasyaikā jāyate tṛptir na dvitīyā kathaṃcana //
MSS_0386-1 ajāgalasthastana uṣṭrapucchaṃ kakṣāntare keśamathāṇḍayugmam /
MSS_0386-2 tvāṃ saṃsṛjan sāyaṇamāyaṇādau brahmāgragaṇyo na babhūva pūjyaḥ //
MSS_0387-1 ajāṅghrinirdattarajaścayāpi kapālinā baddharasāpi kāmam /
MSS_0387-2 tato'pyadhodhaḥ patitāpi nityaṃ gaṅgā kusaṅgāpi punāti lokān //
MSS_0388-1 ajājījambāle rajasi maricānāṃ ca luṭhitāḥ kaṭutvāduṣṇatvājjanitarasanauṣṭhavyatikarāḥ /
MSS_0388-2 anirvāṇotthena prabalataratailāktatanavo mayā sadyo bhṛṣṭāḥ katipayakavayyaḥ kavalitāḥ //
MSS_0389-1 ajātamṛtamūrkhāṇāṃ varamādyau na cāntimaḥ /
MSS_0389-2 sakṛdduḥkhakarāvādyāv antimas tu pade pade //
MSS_0390-1 ajātamṛtamūrkhebhyo mṛtājātau sutau varam /
MSS_0390-2 yatastau svalpaduḥkhāya yāvajjīvaṃ jaḍo dahet //
MSS_0391-1 ajātaromāmatisundarāṅgīṃ śṛṅgāravallīmiva rājakanyām /
MSS_0391-2 bhuktvā drutaṃ kvāpi gato na cet syāḥ syātte tadānarthanipāta eva //
MSS_0392-1 ajādhūliriva trastair mārjanīreṇuvajjanaiḥ /
MSS_0392-2 dīpakhaṭvotthacchāyeva tyajyate nirdhano janaḥ //
MSS_0393-1 ajānatā bhavetkaścid aparādhaḥ kuto yadi kṣantavyameva tasyāhuḥ suparīkṣya parīkṣayā //
MSS_0394-1 ajānatī kāpi vilokanotsukā samīradhūtārdhamapi stanāṃśukam /
MSS_0394-2 kucena tasmai calate'karot puraḥ purāṅganā maṅgalakumbhasaṃbhṛtim //
MSS_0395-1 ajānan māhātmyaṃ patati śalabhas tīvradahane sa mīno'pyajñānād baḍiśayutamaśnātu piśitam /
MSS_0395-2 vijānanto'pyete vayamiha vipajjālajaṭilān na muñcāmaḥ kāmānahaha gahano mohamahimā //
MSS_0396-1 ajāmūtraṃ ca tadviṣṭhā sūkarasya tathaiva viṭ /
MSS_0396-2 budbudaṃ lepato hanyān maṇḍalikṣveḍasaṃbhavam //
MSS_0397-1 ajāyantaitasmādamṛtaśaśilakṣmīprabhṛtayaḥ paritrātāścendrāt kulaśikhariṇaḥ pūrvayamunā /
MSS_0397-2 upetā ityevaṃ tava jalanidhe tīramadhunā vigarjābhiḥ kiṃ naḥ śrutipuṭamaho jarjarayasi //
MSS_0398-1 ajāyuddhamṛṣiśrāddhaṃ prabhāte meghaḍambaraḥ /
MSS_0398-2 dampatyoḥ kalahaścaiva bahvārambhe laghukriyā //
MSS_0399-1 ajārajaḥ khararajas tathā saṃmārjanīrajaḥ /
MSS_0399-2 dīpakhaṭvotthacchāyā ca śakrasyāpi śriyaṃ haret //
MSS_0400-1 ajārajaḥ parvaṇi maithunāni śmaśānadhūmo maṭhabhojanāni /
MSS_0400-2 rajasvalānetranirīkṣaṇāni haranti puṇyāni divā kṛtāni //
MSS_0401-1 ajāvigardabhoṣṭrāṇāṃ mārjāramūṣikasya ca /
MSS_0401-2 rajāṃsyetāni pāpāni sarvataḥ parivarjayet //
MSS_0402-1 ajāśvayormukhaṃ medhyaṃ gāvo medhyāstu pṛṣṭhataḥ /
MSS_0402-2 brāhmaṇāḥ pādato medhyāḥ striyo medhyāśca sarvataḥ //
MSS_0403-1 ajā siṃhaprasādena vane carati nirbhayam /
MSS_0403-2 rāmamāsādya laṅkāyāṃ lebhe rājyaṃ vibhīṣaṇaḥ //
MSS_0404-1 ajitendriyavargasya nācāreṇa bhavet phalam /
MSS_0404-2 kevalaṃ dehakhedāya durbhagasya vibhūṣaṇam //
MSS_0405-1 ajitvā sārṇavāmurvīm aniṣṭvā vividhairmakhaiḥ /
MSS_0405-2 adattvā cārthamarthibhyo bhaveyaṃ pārthivaḥ katham //
MSS_0406-1 ajīyatāvartaśubhaṃyunābhyāṃ dorbhyāṃ mṛṇālaṃ kimu komalābhyām /
MSS_0406-2 niḥ sūtramāste ghanapaṅkamṛtsu mūrtāsu nākīrtiṣu tannimagnam //
MSS_0407-1 ajīrṇaṃ tapasaḥ krodho jñānājīrṇamahaṃkṛtiḥ /
MSS_0407-2 parinindā kriyāṃjīrṇam annājīrṇaṃ viṣūcikā //
MSS_0408-1 ajīrṇe bheṣajaṃ vāri jīrṇe vāri balapradam /
MSS_0408-2 bhojane cāmṛtaṃ vāri bhojanānte viṣāpaham //
MSS_0409-1 ajeyaḥ subhagaḥ saumyaḥ tyāgī bhogī yaśonidhiḥ /
MSS_0409-2 bhavatyabhayadānena ciraṃjīvī nirāmayaḥ //
MSS_0410-1 ajaiḍakāsūkaraviḍviḍaṅga- kiṇvopacāreṇa ca bījapūraḥ /
MSS_0410-2 bhūyośvamūtrāvilavārisiktaḥ phalāni dhatte subahūni śaśvat //
MSS_0411-1 arjitaṃ svena vīryeṇa nānyapāśritya kaṃcana /
MSS_0411-2 phalaśākamapi śreyo bhoktuṃ hyakṛpaṇaṃ gṛhe //
MSS_0412-1 ajñaṃ karmāṇi limpanti tajjñaṃ karma na limpati /
MSS_0412-2 lipyate rasanaivaikā sarpiṣā karavad yathā //
MSS_0413-1 ajñaḥ sukhamārādhyaḥ sukhataramārādhyate viśeṣajñaḥ /
MSS_0413-2 jñānalavadurvidagdhaṃ brahmāpi naraṃ na rañjayati //
MSS_0414-1 ajñatayā premṇā vā cūḍāmaṇimākalayya kācamaṇim /
MSS_0414-2 nṛpatirvaheta śirasā tenāsau nahyanarghyamaṇiḥ //
MSS_0415-1 ajñaścāśraddadhānaśca saṃśayātmā vinaśyati /
MSS_0415-2 nāyaṃ loko'sti na paro na sukhaṃ saṃśayātmanaḥ //
MSS_0416-1 ajñastāvadahaṃ na mandadhiṣaṇaḥ kartuṃ manohāriṇīś cāṭūktīḥ prabhavāmiyāmibhavato yābhiḥ kṛpāpātratām /
MSS_0416-2 ārtenāśaraṇena kiṃ tu kṛpaṇenākranditaṃ karṇayoḥ kṛtvā satvarame hi dehi caraṇaṃ mūrdhanyadhanyasya me //
MSS_0417-1 ajñātakālocitakarmayogā rogā ivāharniśi paśyamānāḥ jagattraye devamanuṣyanāgāḥ /
MSS_0417-2 prajñādaridrāḥ khalu sarva eva //
MSS_0418-1 ajñātakulaśīlasya vāso deyo na kasyacit /
MSS_0418-2 mārjārasya hi doṣeṇa hato gṛdhro jaradgavaḥ //
MSS_0419-1 ajñātakulaśīle'pi prītiṃ kurvanti vānarāḥ /
MSS_0419-2 ātmārthe ca na rodanti rodanti tvitare janāḥ //
MSS_0420-1 ajñātadeśakālāś capalamukhā paṅgavo'pisa plutayaḥ /
MSS_0420-2 navavihagā iva mugdhā bhakṣyante dhūrtamārjāraiḥ //
MSS_0421-1 ajñātadoṣairdoṣajñair uddūṣyobhayavetanaiḥ /
MSS_0421-2 bhedyāḥ śatrorabhivyaktaśāsanaiḥ sāmavāyikāḥ //
MSS_0422-1 ajñātanāmavarṇeṣv ātmāpi yayārpyate dhanāṃśena /
MSS_0422-2 tasyā api sadbhāvaṃ mṛgayante moghasaṃkalpāḥ //
MSS_0423-1 ajñātapāṇḍityarahasyamudrā ye kāvyamārge dadhate'bhimānam /
MSS_0423-2 te gāruḍīyānanadhītya mantrān hālāhalāsvādanamārabhante //
MSS_0424-1 ajñātabhāvicaurādi doṣairnityavināśinā /
MSS_0424-2 hāsyaikahetunā loke gaṇakasya dhanena kim //
MSS_0425-1 ajñātamahimā vāṇī śivaṃ stautu rasonmadā /
MSS_0425-2 rasātirekādaucityabhaṅgaḥ strīṇāṃ kva labhyate //
MSS_0426-1 ajñātamātṛla lana- maiṇaśiśuṃ kaścidaṅkamāropya /
MSS_0426-2 adyāpi rakṣasi vidho dharmātmā konu bhavadanyaḥ //
MSS_0427-1 ajñātavīvadhāsāratoyasasyo vrajettu yaḥ pararāṣṭraṃ na bhūyaḥ sa svarāṣṭramadhigacchati //
MSS_0428-1 ajñātaśāstrasadbhāvāñ chāstramātraparāyaṇān /
MSS_0428-2 tyajed dūrād bhiṣakpāśān pāśān vaivasvatāniva //
MSS_0429-1 ajñātāḥ puruṣā yasya praviśanti mahīpateḥ /
MSS_0429-2 durgaṃ tasya na saṃdehaḥ praviśanti drutaṃ dviṣaḥ //
MSS_0430-1 ajñātāgamamīlitākṣiyugalaṃ kiṃ tvaṃ mudhā tiṣṭhasi jñātosi prakaṭaprakampapulakairaṅgai sphuṭaṃ mugdhayā /
MSS_0430-2 muñcaināṃ jaḍa kiṃ na paśyasi galadbāṣpāmbudhau tānanāṃ sakhyaivaṃ gadite vimucya rabhasāt kaṇṭhevalagno yuvā //
MSS_0431-1 ajñātenduparābhavaṃ parilasadvyālolanetrāñjanaṃ bhrāntabhrū latamaiṇanābhitilakaṃ śrīkhaṇḍapatrālakam /
MSS_0431-2 bandhūkādharasundaraṃ suramunivyāmohi vākyāmṛtaṃ trailokyādbhutapaṅkajaṃ varatanorāsyaṃ na kasya priyam //
MSS_0432-1 ajñānaṃ kāraṇaṃ na syād viyogo yadi kāraṇam /
MSS_0432-2 śoko dineṣu gacchatsu vardhatāmapayāti kim //
MSS_0433-1 ajñānaṃ khalu kaṣṭaṃ krodhādibhyo'pi sarvapāpebhyaḥ /
MSS_0433-2 arthaṃ hitamahitaṃ vā na vetti yenāvṛto lokaḥ //
MSS_0434-1 ajñānaṃ yatphalaṃ tasya raso'dharmaḥ prakīrtitaḥ /
MSS_0434-2 bhāvodakena saṃvṛddhis tasyāśraddhā ṛtuḥ priya //
MSS_0435-1 ajñānatimirāndhasya jñānañjanaśalākyā /
MSS_0435-2 cakṣurun mīlitaṃ yena tasmai śrīgurave namaḥ //
MSS_0436-1 ajñānaprabhavaṃ hīdaṃ yadduḥkhamupalabhyate /
MSS_0436-2 lobhaprabhavamajñānaṃ vṛddhaṃ bhūyaḥ pravardhate //
MSS_0437-1 ajñānamiha nidānaṃ prāgrūpaṃ jananameva bhavaroge /
MSS_0437-2 pāripākaḥ saṃsaraṇaṃ bhaiṣajyaṃ naiṣṭhikī śāntiḥ //
MSS_0438-1 ajñānavaraṣaṇḍena prasupto naragarddabhaḥ /
MSS_0438-2 kaḥ samarthaḥ prabīddhuṃ taṃ jñānabherīśatairapi //
MSS_0439-1 ajñānavalito bālye madamūḍhaśca yauvane /
MSS_0439-2 vārddhake vihvalāṅgaśca kadā kuśalabhāgjanaḥ //
MSS_0440-1 ajñānājjñānato vāpi jambūryena praropitā /
MSS_0440-2 gṛhe'pi sa vasannityaṃ yatidharmeṇa yujyate //
MSS_0441-1 ajñānāt kurute śrāddhaṃ yo'bhiśravaṇavarjitam /
MSS_0441-2 śrāddhahantā bhavetkartā nirāśāḥ pitaro gatāḥ //
MSS_0442-1 ajñānājjñānato vāpi yadduruktamudāhṛtam /
MSS_0442-2 tat kṣantavyaṃ yuvābhyāṃ me kṛtvā prītiparaṃ manaḥ //
MSS_0443-1 ajñānādyadi vā jñānāt kṛtvā karma vigarhitam /
MSS_0443-2 tasmād vimuktimanvicchan dvitīyaṃ na samācaret //
MSS_0444-1 ajñānādyadi vādhipatyarabhasādasmatparokṣaṃ hṛtā sīteyaṃ pravimucyatāṃ śaṭha marutputrasya haste'dhunā /
MSS_0444-2 no cel lakṣmaṇamuktamārgaṇagaṇacchedocchalacchoṇita- cchatracchannadigantamantakapuraṃ putrairvṛto yāsyasi //
MSS_0445-1 ajñānāndhamabāndhavaṃ kavalitaṃ rakṣobhirakṣābhidhaiḥ kṣiptaṃ mohamahāndhakūpakuhare durhṛdbhirābhyntaraiḥ /
MSS_0445-2 krandantaṃ śaraṇāgataṃ gatadhṛtiṃ sarvāpadāmāspadaṃ mā māṃ muñca maheśa peśaladṛśā satrāsamāśvāsaya //
MSS_0446-1 ajñānānnirayaṃ yāti tathājñānena durgatim /
MSS_0446-2 ajñānāt kleśamāpnoti tathāpatsu nimajjati //
MSS_0447-1 ajñānāmavanībhujāmaharaḥ svarṇābhiṣekotsavāj jñātuḥ śrīyuvaraṅgabhūparasikaślāghaiva saṃmānanā /
MSS_0447-2 sārāsāravivekaśūnyaramaṇīsaṃbhogasāmrājyataḥ sārajñendumukhīvilokakapaṭaścāturyayūnāṃ mude //
MSS_0448-1 ajñānāmavirāmalaukikavacobhājāmamīṣāṃ punar mantroccāraṇa eva paryavasitaṃ maunavrataṃ karmasu /
MSS_0448-2 grāmāyavyayalekhanena nayatāṃ kālānaśeṣānaho pāraṃparyata īdṛśāmiha nṛṇāṃ brāhmaṇyamanyādṛśam //
MSS_0449-1 ajñānena parāṅmukhīṃ paribhavādāśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ śaṭha durnayena nayatā saubhāgyametāṃ daśām /
MSS_0449-2 paśyaitaddayitākucavyatikaronmṛṣṭāṅgarāgāruṇaṃ vakṣaste malatailapaṅkaśabalairveṇīpadairaṅkitam //
MSS_0450-1 ajñānenāpihite vijñāne karma kiṃ kurute /
MSS_0450-2 vikale cakṣuṣi tamasā vyādāya mukhaṃ kimīkṣeta //
MSS_0451-1 ajñānenāvṛto loko mātsaryānna prakāśate /
MSS_0451-2 lobhāt tyajati mitrāṇi saṅgāt svargaṃ na gacchati //
MSS_0452-1 ajñānenāvṛto loko lobhena ca vaśīkṛtaḥ /
MSS_0452-2 saṅgana bahubhirnaṣṭas tena svargaṃ na gacchati //
MSS_0453-1 ajñānaikahato bālye yauvane gṛhatatparaḥ /
MSS_0453-2 vārdhake'patyacintārtaḥ karmabhirbadhyate punaḥ //
MSS_0454-1 ajñānopahato bālye yauvane madanāhataḥ /
MSS_0454-2 śeṣe kalatracintārtaḥ kiṃ karotu kadā janaḥ //
MSS_0455-1 ajñaścāśraddadhānaśca saṃśayātmā vinaśyati //
MSS_0455-2 nāyaṃ loko'sti na paro na sukhaṃ saṃśayātmanaḥ //
MSS_0456-1 ajñāstaranti pāraṃ vijñā vijñāya drāṅnimajjanti /
MSS_0456-2 kathaya kalāvati keyaṃ tava nayanataraṅgiṇīrītiḥ //
MSS_0457-1 ajñebhyo granthinaḥ śreṣṭhā granthibhyo dhāriṇo varāḥ /
MSS_0457-2 dhāribhyo jñāninaḥ śreṣṭhā jñānibhyo vyavasāyinaḥ //
MSS_0458-1 ajñeṣvajño guṇiṣu guṇavān paṇḍite paṇḍito'sau dīne dīnaḥ sukhini sukhavān bhogino bhogibhāvaḥ /
MSS_0458-2 jñātā jñāturyuvatiṣu yuvā vāgmināṃ tattvavettā dhanyaḥ so'yaṃ bhavati bhuvana yo'vadhūte'vadhūtaḥ //
MSS_0459-1 ajño jantuśca nīco'yam ātmanaḥ sukhaduḥkhayoḥ /
MSS_0459-2 īśvaraprerito gacchet svargaṃ vā śvabhrameva vā //
MSS_0460-1 ajño na vitaratyarthān punardāridriyaśaṅkayā /
MSS_0460-2 prājño'pi vitaratyarthān punardāridriyaśaṅkayā //
MSS_0461-1 ajño'pi tajjñatāmeti śanaiḥ śailo'pi cūrṇyate /
MSS_0461-2 bāṇo'pyeti mahālakṣyaṃ paśyābhyāsavijṛmbhitam //
MSS_0462-1 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ /
MSS_0462-2 ajñaṃ hi bāla ityāhuḥ pitetyeva tu mantradam //
MSS_0463-1 ajño vā yadi vā viparyayagate jñāne'tha saṃdehabhṛd dṛṣṭādṛṣṭavirodhi karma kurute yastasya goptā guruḥ /
MSS_0463-2 niḥ saṃdehaviparyaye sati punarjñāne viruddhakriyaṃ rājā cet puruṣaṃ na śāsti tadayaṃ prāptaḥ prajāviplavaḥ //
MSS_0464-1 añcati rajanirudañcati timiramidaṃ cañcati mahobhūḥ /
MSS_0464-2 uktaṃ na tyaja yuktaṃ viracaya raktaṃ manastasmin//
MSS_0465-1 añcalāntaritagurjarāṅganā- kuṅkmāruṇakucaprabhādharam /
MSS_0465-2 kokarāgapaṭalairnu rañjitaṃ bhānumantamudayantamāśraye //
MSS_0466-1 añjanamustośīraiḥ sanāgakośātakāmalakacūrṇaiḥ /
MSS_0466-2 katakaphalasamāyuktaiḥ kūpe yogaḥ pradātavyaḥ //
MSS_0467-1 añjanamiṣataḥ strīṇāṃ dṛśorviṣaṃ śaśvadāvasati /
MSS_0467-2 kathamanyathā tadīṣat pāte'pi hatā yuvānaḥ syuḥ //
MSS_0468-1 añjanasya kṣayaṃ dṛṣṭvā valmīkasya ca saṃcayam /
MSS_0468-2 avandhyaṃ divasaṃ kuryād dānādhyayanakarmabhiḥ //
MSS_0469-1 añjaliṃ śapathaṃ sāntvaṃ praṇamya śirasā vadet /
MSS_0469-2 aśruprapātanaṃ caiva kartavyaṃ bhūtimicchatā //
MSS_0470-1 añjaliṃ śapathaṃ sāntvaṃ śirasā pādavandanam /
MSS_0470-2 āśākaraṇamityekaṃ kartavyaṃ bhūtimicchatā //
MSS_0471-1 añjalirakāri lokair mlānimanāptaiva rañjitā jagatī /
MSS_0471-2 saṃdhyāyā iva vasatiḥ svalpāpi sakhe sukhāyaiva //
MSS_0472-1 añjalisthāni puṣpāṇi vāsayanti karadvayam /
MSS_0472-2 aho sumanasāṃ vṛttir vāmadakṣiṇayoḥ samā //
MSS_0473-1 añjalau jalamadhīralocanā locanapratiśarīraśāritam /
MSS_0473-2 āttamāttamapi kāntamukṣituṃ kātarā śapharaśaṅkinī jahau //
MSS_0474-1 aṭatā dhātrīmakhilām idamāścaryaṃ mayā dṛṣṭam /
MSS_0474-2 dhanado'pi nayananandana pariharasi yadugrasaṃparkam //
MSS_0475-1 aṭatkaṭakaghoṭakaprakaṭacāpaṭaṅkāravac caṭaccaṭaditi sphuṭaṃ sphuṭati medinī karparam /
MSS_0475-2 nijāmadharaṇīpatau valati kautukāḍambarād idaṃ bhuvanamaṇḍalaṃ daradarīdarīdaryaho //
MSS_0476-1 aṭanena mahāraṇye supanthā jāyate śanaiḥ /
MSS_0476-2 vedābhyāsāt tathā jñānaṃ śanaiḥ parvatalaṅghanam //
MSS_0477-1 aṭa vā vikaṭaḥ patatranādaiḥ kaṭuvācaṃ raṭa vāthavā divāndha /
MSS_0477-2 paruṣaṃ paripaśya saṃyataṃ tat paramaṃ naḥ puramāgato na cet tvam //
MSS_0478-1 aṭavī kīdṛśī prāyo durgamā bhavati priye /
MSS_0478-2 priyasya kīdṛśī kāntā tanoti suratotsavam //
MSS_0479-1 aṭavyā drumapuṣpāṇi dūrasthā api bāndhavāḥ /
MSS_0479-2 kāntā cālekhyarūpā ca te kāle na pratiṣṭhitāḥ //
MSS_0480-1 aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ /
MSS_0480-2 keśaśūlāḥ striyo rājan bhaviṣyanti yugakṣaye //
MSS_0481-1 aṇimā mahimā caiva laghimā garimā tathā /
MSS_0481-2 prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ cāṣṭa siddhayaḥ //
MSS_0482-1 aṇukaṃ surataṃ nāma daṃpatyoḥ pārśvasaṃsthayoḥ /
MSS_0482-2 jāyante nibiḍāśleṣāḥ samībhūtaśarīrayoḥ //
MSS_0483-1 aṇunāpi praviśyāriṃ chidreṇa balavattaram /
MSS_0483-2 niḥśeṣaṃ majjayedrāṣṭraṃ yānapātramivodakam //
MSS_0484-1 aṇu dhanamapi na tyājyaṃ mama bhavatā jñāpite satyam /
MSS_0484-2 vittaṃ jīvitamagryaṃ jīvitahānirdhanatyāgaḥ //
MSS_0485-1 aṇupūrvaṃ bṛhat paścād bhavatyāryeṣu saṃgatam /
MSS_0485-2 viparītamanāryeṣu yathecchasi tathā kuru //
MSS_0486-1 aṇubhyaśca mahadbhyaśca śāstrebhyaḥ kuśalo naraḥ /
MSS_0486-2 sarvatḥ sāramādadyāt puṣpebhya iva ṣaṭpadaḥ //
MSS_0487-1 aṇumātraṃ yathā śalyaṃ śarīre duḥkhadāyakam /
MSS_0487-2 tathātisū . . saṃyuktaṃ manaḥ saṃsāradāyakam //
MSS_0488-1 aṇurapi nanu naiva kroḍabhūṣāsya kācit paribhajasi yadetattadvibhūtistathaiva /
MSS_0488-2 iha sarasi manojñe saṃtataṃ pātumambhaḥ śramaparibhavamagnāḥ ke na magnāḥ karīndrāḥ //
MSS_0489-1 aṇurapi maṇiḥ prāṇatrāṇakṣamo viṣabhakṣiṇāṃ śiśurapi ruṣā siṃhīsūnuḥ samāhvayate gajān /
MSS_0489-2 tanurapi taruskandhodbhūto dahatyanalo vanaṃ prakṛtimahatāṃ jātyaṃ tejo na mūrtimapekṣate //
MSS_0490-1 aṇurapyasatāṃ saṅgaḥ sadguṇaṃ hanti vistṛtam /
MSS_0490-2 guṇarupāntaraṃ yāti takrayogādyathā payaḥ //
MSS_0491-1 aṇurapyupahanti vigrahaḥ prabhumantaḥ prakṛtiprakopajaḥ /
MSS_0491-2 akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo'nalaḥ //
MSS_0492-1 aṇoraṇīyān mahato mahīyān ātmāsya jantor nihito guhāyām /
MSS_0492-2 tamakratuḥ paśyati vītaśoko dhātuprasādānmahimānamātmanaḥ //
MSS_0493-1 aṇoraṇīyān mahato mahīyān madhyo nitambaśca mama priyāyāḥ /
MSS_0493-2 yajñopavītaṃ paramaṃ pavitraṃ kiṃcāṅgarāgāruṇitaṃ priyāyāḥ //
MSS_0494-1 aṇoraṇīyān mahato mahīyān yoge viyoge divaso'ṅganāyāḥ /
MSS_0494-2 yajñopavītaṃ paramaṃ pavitraṃ spṛṣṭvā sakhe satyamidaṃ bravīmi //
MSS_0495-1 aṇḍaṃ kaṇḍūyamānena yat sukhaṃ tava bhūpate /
MSS_0495-2 khurjanānantaraṃ duḥkhaṃ bhūyāttu tava vairiṇām //
MSS_0496-1 aṇḍajāḥ puṇḍarīkeṣu samudreṣu janārdanāḥ /
MSS_0496-2 nīlakaṇṭhāśca śaileṣu nivasantu na tena te //
MSS_0497-1 aṇḍābhyāṃ lomaśābhyāṃ tu jātāṇḍo na hitaḥ smṛtaḥ /
MSS_0497-2 bharamābhāvaktrapucchaṃ ca kṛṣṇanīlaṃ parityajet /
MSS_0497-3 nindyaḥ kevalakṛṣṇastu sarvaśvetastu pūjitaḥ //
MSS_0498-1 aṇvapi guṇāya mahatāṃ mahadapi doṣāya doṣiṇāṃ sukṛtam /
MSS_0498-2 tṛṇamapi dugdhāya gavāṃ dugdhamapi viṣāya sarpāṇām //
MSS_0499-1 ataḥ kavirnāmasu yāvadarthaḥ syādapramatto vyavasāyabuddhiḥ /
MSS_0499-2 siddhe'nyathā'rthe na yateta bhūyaḥ pariśramaṃ tatra samīkṣamāṇaḥ //
MSS_0500-1 ataḥ paraṃ pravakṣyāmi khaḍgalakṣaṇamuttamam /
MSS_0500-2 pradhānadehasaṃbhūtair daityāsthibhirariṃdam //
MSS_0501-1 ataḥ paraṃ pravakṣyāmi śarāṇāṃ lakṣaṇāṃ śubham /
MSS_0501-2 sthūlaṃ na cātisūkṣmaṃ ca na pakvaṃ na kubhūmijam /
MSS_0501-3 hīnagranthividīrṇaṃ ca varjayedīdṛśaṃ śaram //
MSS_0502-1 ataḥ paramagamyo'yaṃ panthā viśramyatāmiti /
MSS_0502-2 pratyakṣiyugalaṃ tasyāḥ karṇau vaktumivāgatau //
MSS_0503-1 ataḥ praśaste nakṣatre śubhe vāre śuciṣmatā /
MSS_0503-2 auṣadhaṃ vidhivadgrāhyaṃ smṛtvā devīṃ ca suprabhām //
MSS_0503-3 mantraḥ -- oṃ suprabhāyai namaḥ //
MSS_0504-1 ataḥ saṃdehadolāyāṃ ropaṇīyaṃ na mānasam /
MSS_0504-2 granthe'smiṃścāpacaturair cīracintāmaṇau kvacit //
MSS_0505-1 ataḥ samīkṣya kartavyaṃ viśeṣāt saṃgataṃ rahaḥ /
MSS_0505-2 ajñātahṛdayeṣvevaṃ vairībhavati sauhṛdam //
MSS_0506-1 ataḥ susthitacittena prasthātavyaṃ śubhe dine /
MSS_0506-2 smṛtvā kṣemaṃkarīṃ devīṃ paśyatā śakunāñśubhān //
MSS_0507-1 ata āhartumicchāmi pārvatīmātmajanmane /
MSS_0507-2 utpattaye havirbhoṃktur yajamāna ivāraṇim //
MSS_0508-1 ata eva hi necchanti sādhavaḥ satsamāgamam /
MSS_0508-2 yadviyogāsilūnasya manaso nāsti bheṣajam //
MSS_0509-1 ataṭasthasvāduphala- grahaṇavyavasāyaniścayo yeṣām /
MSS_0509-2 te śokakleśarujāṃ kevalamupayānti pātratāṃ mandāḥ //
MSS_0510-1 atattvajño'si bālaśca dustoṣo'pūraṇo'nalaḥ /
MSS_0510-2 naiva tvaṃ vettha sulabhaṃ naiva tvaṃ vettha durlabham //
MSS_0511-1 atathyānyapi tathyāni darśayanti hi peśalāḥ /
MSS_0511-2 same nimnonnatānīva citrakarmavido janāḥ //
MSS_0512-1 atathyāstathyasaṃkāśās tathyāścātathyadarśanāḥ /
MSS_0512-2 dṛśyante vividhā bhāvās tasmādyuktaṃ parīkṣaṇam //
MSS_0513-1 atathyenocyamānasya kaḥ kopo yanna tattathā /
MSS_0513-2 tathyenāpi hi kaḥ kopo yadanukte'pi mattathā //
MSS_0514-1 atanujvarapīḍitāsi bāle tava saukhyāya mato mamopavāsaḥ /
MSS_0514-2 rasamarpaya vaidyanātha nāhaṃ bhavadāveditalaṅghane samarthā //
MSS_0515-1 atanunā navamambudamāmbudaṃ sutanurastramudastamavekṣya sā /
MSS_0515-2 ucitamāyataniḥśvasitacchalāc chvasanaśastramamuñcadamuṃ prati //
MSS_0516-1 atantrī vāgvīṇā stanayugalamagrīvakalasā- vanabjaṃ dṛṅnīlotpaladalamapatrorukadalī /
MSS_0516-2 akāṇḍā dorvallī vadanamalakalaṅkaḥ śaśadharas tadasyāstāruṇyaṃ bhuvanaviparītaṃ ghaṭayati //
MSS_0517-1 atandracandrābharaṇā samuddīpitamanmathā /
MSS_0517-2 tārakātaralā śyāmā sānandaṃ na karoti kam //
MSS_0518-1 atandritacamūpatiprahitahastamasvīkṛta- praṇītamaṇipādukaṃ kimiti vismitāntaḥpuram /
MSS_0518-2 avāhanapariṣkriyaṃ patagarājamārohataḥ karipravarabṛṃhite bhagavatastvarāyai namaḥ //
MSS_0519-1 atasīkusumopameyakāntir yamunālakukadambamūlavartī /
MSS_0519-2 navagopavadhūvinodaśālī vanamālī vitanotu maṅgalāni //
MSS_0520-1 atasīpuṣpasaṃkāśaṃ khaṃ vīkṣya jaladāgame /
MSS_0520-2 ye viyoge'pi jīvanti na teṣāṃ vidyate bhayam //
MSS_0521-1 ataskarakaragrāhyam arājājñāvaśaṃvadam /
MSS_0521-2 adāyādavibhāgārhaṃ dhanamārjayatasthiram //
MSS_0522-1 atastu viparītasya nṛpaterajitātmanaḥ /
MSS_0522-2 saṃkṣipyate yaśo loke ghṛtabindurivāmbhasi //
MSS_0523-1 atastvaṣṭāṅgayā buddhyā nṛpatirnītiśāstravit /
MSS_0523-2 samarthaḥ pṛthivīṃ kṛtsnām api jetuṃ vicakṣaṇaḥ //
MSS_0524-1 atāḍayat pallavapāṇinaikāṃ puṣpoccaye rājavadhūmaśokaḥ /
MSS_0524-2 tacchedahetoralipaṅki bhaṅgyā vyākṛṣyate vāsilatā smareṇa //
MSS_0525-1 atikaluṣamāśunaśvaram āpātasphuraṇamanabhilāṣakaram /
MSS_0525-2 api hṛṣyanti janāḥ katham avalambya jñānakhadyotam //
MSS_0526-1 atikupitamanaske kopaniṣpattihetuṃ vidadhati sati śatrau vikriyāṃ citrarūpām /
MSS_0526-2 vadati vacanamuccairduḥśravaṃ karkaśādi kaluṣavikalatā yā tāṃ kṣamāṃ varṇayanti //
MSS_0527-1 atikupitā api sujanā yogena mṛdūbhavanti na tu nīcāḥ /
MSS_0527-2 hemnaḥ kaṭhinasyāpi dravaṇopāyo'sti na tṛṇānām //
MSS_0528-1 atikṛṣṇeṣvatigaureṣv atipīneṣvatikṛśeṣu manujeṣu /
MSS_0528-2 atidīrgheṣvatilaghuṣu prāyeṇa na vidyate'patyam //
MSS_0529-1 atikramyāpāṅgaṃ śravaṇapathaparyantagamana- prayāsenevākṣṇostaralataratāraṃ gamitayoḥ /
MSS_0529-2 idānīṃ rādhāyāḥ priyatamasamāyātasamaye papātasve dāmbuprasara iva harṣāśrunikaraḥ //
MSS_0530-1 atikrāntaṃ tu yaḥ kāryaṃ paścāccintayate naraḥ /
MSS_0530-2 taccāsya na bhavet kāryaṃ cintayā tu vinaśyati //
MSS_0531-1 atikrāntaḥ kālaḥ sucaritaśatāmodasubhago gatāḥ śuklā dharmā navanalinasūtrāṃśutanutām /
MSS_0531-2 parimlānaḥ prāyo budhajanakathāsāranipuṇo nirānandaṃ jātaṃ jagadidamatītotsavamiva //
MSS_0532-1 atikrāntaḥ kālo laṭabhalalanābhogasubhago bhramantaḥ śrāntāḥ smaḥ suciramiha saṃ sārasaraṇau /
MSS_0532-2 idānīṃ svaḥ sindhostaṭabhuvi samākrandanagiraḥ sutāraiḥ phūtkāraiḥ śiva śiva śiveti pratanumaḥ //
MSS_0533-1 atikrāntamatikrāntam anāgatamanāgatam /
MSS_0533-2 vartamānasukhabhrāntir navā bhogidaridrayoḥ //
MSS_0534-1 atikleśena yad dravyam atilobhena yatsukham /
MSS_0534-2 parapīḍā ca yā vṛttir naiva sādhuṣu vidyate //
MSS_0535-1 atikleśena ye'rthāḥ syur dharmasyātikrameṇa ca /
MSS_0535-2 arervā praṇipātena mā sma teṣu manaḥ kṛthāḥ //
MSS_0536-1 atikleśe manaḥsthairyaṃ krameṇa sahanaṃ tathā /
MSS_0536-2 jayalābhāya hetū dvau sainyānāmadhikau viduḥ //
MSS_0537-1 atigambhīramanāvilam akṣobhyamadṛṣṭapāramavilaṅghyam /
MSS_0537-2 aviralataraṅgasaṃkulam ekṣiṣi vijñānasāgaraṃ mahatām //
MSS_0538-1 atigambhīre bhūpe kūpa iva janasya duḥkhatārasya /
MSS_0538-2 dadhati samīhitasiddhiṃ guṇavantaḥ pārthivā ghaṭakāḥ //
MSS_0539-1 aticapalakalatraṃ prātiveśmāticaura- stanayagatimāṃdhaṃ (?) bālaraṇḍā tanūjā /
MSS_0539-2 atiśaṭhamatha maitrī (?) vaśyatā sarvajanto ripubhayatanurogau cāṣṭaduḥkhaṃ narāṇām //
MSS_0540-1 aticārucandrarociḥ kurvan kusumeṣukeliketanatām /
MSS_0540-2 surabhiḥ kadānuyāsyati samukularucirastanīhāraḥ //
MSS_0541-1 aticirādanuṣaṅgavataḥ kaṇā- navanijān yadi hema jihāsasi /
MSS_0541-2 paṭupuṭajvalanajvaravedanā tava bhavatyapayāti ca gauravam //
MSS_0542-1 atijīrṇamapakvaṃ ca jñātidhṛṣṭaṃ tathaiva ca /
MSS_0542-2 dagdhaṃ chidraṃ na kartavyaṃ bāhyābhyantarahastakam //
MSS_0543-1 atijīvati vittena sukhaṃ jīvati vidyayā /
MSS_0543-2 kiṃcijjīvati śilpena ṛte karma na jīvati //
MSS_0544-1 atitāmaso'jagandhiḥ kākaravo hrasvakūrcakaḥ pāpaḥ /
MSS_0544-2 bhīruḥ kudhīḥ piśāco rāsabhaliṅgastu vijñeyaḥ //
MSS_0545-1 atitṛṣṇā na kartavyā tṛṣṇāṃ naiva parityajet /
MSS_0545-2 atitṛṣṇābhibhūtasya śikhā bhavati mastake /
MSS_0546-1 atitejasvyapi rājā pānāsakto na sādhayatyarthān /
MSS_0546-2 tṛṇamapi dagdhuṃ śakto na vāḍavāgniḥ pibannaniśam //
MSS_0547-1 atithiṃ nāma kākutsthāt putraṃ prāpa kumudvatī /
MSS_0547-2 paścimādyāminīyāmāt prasādamiva cetanā //
MSS_0548-1 . . . . . .
MSS_0548-2 atithiḥ kila pūjārhaḥ prākṛto'pi vijānatā //
MSS_0549-1 atithiḥ dvāri tiṣṭheta āpo gṛhṇāti yo naraḥ /
MSS_0549-2 āpośanaṃ surāpānam annaṃ gomāṃsabhakṣaṇam //
MSS_0550-1 atithiḥ pūjito yasya gṛhasthasya tu gacchati /
MSS_0550-2 nānyastasmāt paro dharma iti prāhurmanīṣiṇaḥ //
MSS_0551-1 atithiḥ pūjito yasya dhyāyate manasā śabham /
MSS_0551-2 na tat kratuśatenāpi tulyamāhurmanīṣiṇaḥ //
MSS_0552-1 atithitvena varṇānāṃ deyaṃ śakyānupūrvaśaḥ /
MSS_0552-2 apraṇodyo'tithiḥ sāyam api vāgbhūtṛṇodakaiḥ //
MSS_0553-1 atithirbālakaḥ patnī jananī janakastathā /
MSS_0553-2 pañcaite gṛhiṇaḥ poṣyā itare ca svaśaktitaḥ //
MSS_0554-1 atithirbālakaścaiva rājā bhāryā tathaiva ca /
MSS_0554-2 asti nāsti na jānanti dehi dehi punaḥ punaḥ //
MSS_0555-1 atithirbālakaścaīva strījano nṛpatistathā /
MSS_0555-2 ete vittaṃ na jānanti jāmātā caiva pañcamaḥ //
MSS_0556-1 atithiryasya bhagnāśo gṛhātpratinivartate /
MSS_0556-2 sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati //
MSS_0557-1 atithiścāpavādī ca dvāvetau mama bāndhavau /
MSS_0557-2 apavādī haret pāpam atithiḥ svargasaṃkramaḥ //
MSS_0558-1 atithīnāṃ ca sarveṣāṃ preṣyāṇāṃ svajanasya ca /
MSS_0558-2 sāmānyaṃ bhojanaṃ sadbhir gṛhasthasya praśasyate //
MSS_0559-1 atithīnāṃ na satkāro na ca sajjanasaṃgamaḥ /
MSS_0559-2 na yatra svātmavarṇāsthā sā gṛhāśramavañcanā //
MSS_0560-1 atidarpe hatā laṅkā atimāne ca kauravāḥ /
MSS_0560-2 atidāne balirbaddhaḥ sarvamatyantagarhitam //
MSS_0561-1 atidākṣiṇyayuktānāṃ śaṅkitānāṃ pade pade /
MSS_0561-2 parāpavādibhīrūṇāṃ na bhavanti vibhūtayaḥ //
MSS_0562-1 atidānāddhataḥ karṇastv atilobhāt suyodhanaḥ /
MSS_0562-2 atikāmāddaśagrīvastv ati sarvatra varjayet //
MSS_0563-1 atidānādbalirbaddho naṣṭo mānāt suyodhanaḥ /
MSS_0563-2 vinaṣṭo rāvaṇo lau lyād ati sarvatra varjayet //
MSS_0564-1 atidānādbalirbaddho hyatimānāt suyodhanaḥ /
MSS_0564-2 atikāmāddaśagrīvo hyati sarvatra garhitaḥ //
MSS_0565-1 atidāne balirbaddho atimāne ca kauravāḥ /
MSS_0565-2 atirūpe hṛtā sītā sarvamatyantagarhitam //
MSS_0566-1 atidīrghajīvidoṣād vyāsena yaśo'pahāritaṃ hanta /
MSS_0566-2 kairnocyeta guṇāḍhyaḥ sa eva janmāntarāpannaḥ //
MSS_0567-1 atidūrapathaśrāntāś chāyāṃ yānti ca śītalām /
MSS_0567-2 śitalāśca punaryānti kā kasya paridevanā //
MSS_0568-1 ati dharmād balaṃ manye balād dharmaḥ pravartate /
MSS_0568-2 bale pratiṣṭhito dharmo dharṇyāmiva jaṅgamam //
MSS_0569-1 atinīcāni vākyāni dṛṣṭimātrātinindakaḥ /
MSS_0569-2 kṣudrasaṃvādabhāṣī yo hyevaṃ duṣṭaḥ śaṭho janaḥ //
MSS_0570-1 atipakvakapitthena liptapātre suyāmitam /
MSS_0570-2 dugdhamastuvihīnaṃ syāc candrabimbopamaṃ dadhi //
MSS_0571-1 atipaṭalairanuyātāṃ sahṛdayahṛdayajvaraṃ vilumpantīm /
MSS_0571-2 mṛgamadaparimalalaharīṃ samīra pāmarapure kirasi //
MSS_0572-1 atiparamādbhutaveṣā kāpyeṣā jayati sṛṣṭirātmabhuvaḥ /
MSS_0572-2 tat kiṃ na vāñchitaṃ syād asyā yadi vidhuravīkṣaṇaḥ pātā //
MSS_0573-1 atiparigṛhītamaunā varjitamālyānulepanasnānā /
MSS_0573-2 dūrotsāritalajjā nirgranthagrantharacaneva //
MSS_0574-1 atiparicayādavajñā bhavati viśiṣṭe'pi vastuni prāyaḥ /
MSS_0574-2 lokaḥ prayāgavāsī kūpe snānaṃ samācarati //
MSS_0575-1 atiparicayādavajñā saṃtatagamanādanādaro bhavati /
MSS_0575-2 malaye bhillapurandhrī candanatarumindhanaṃ kurute //
MSS_0576-1 atiparicayādavajñety etad vākyaṃ mṛṣaiva tadbhāti /
MSS_0576-2 atiparicite'pyanādau saṃsāre'smin na jāyate'vajñā //
MSS_0577-1 atipātitakālasādhanā svaśarīrendriyavargatāpanī /
MSS_0577-2 janavanna bhavantamakṣamā nayasiddherapanetumarhati //
MSS_0578-1 atipītāṃ tamorājīṃ tanīyān soḍhumakṣamaḥ /
MSS_0578-2 vamatīva śanaireṣa pradīpaḥ kajjalacchalāt //
MSS_0579-1 atipūjitatāreyaṃ dṛṣṭiḥ śrutilaṅghanakṣamā sutanu /
MSS_0579-2 jinasiddhāntasthitiriva savāsanā kaṃ na mohayati //
MSS_0580-1 atipelavamatiparimita- varṇaṃ laghutaramudāharati śaṭhaḥ /
MSS_0580-2 paramārthataḥ sa hṛdayaṃ vahati punaḥ kālakūṭaghaṭitamiva //
MSS_0581-1 atipracaṇḍāṃ bahupākapākinīṃ vivādaśīlāṃ svayameva taskarīm /
MSS_0581-2 akrośabījāṃ paraveśmagāminīṃ tyajeta bhāryāṃ daśaputrasūrapi //
MSS_0582-1 atipracaṇḍā bahuduḥkhabhāginī vivādaśīlā paragehagāminī /
MSS_0582-2 bhartuḥ svayaṃ nindati yā ca taskarī tyajet svabhāryāṃ daśaputraputriṇīm //
MSS_0583-1 atiprauḍhā rātrirbahalaśikhadīpaḥ prabhavati priyaḥ premārabdhasmaravidhirasajñaḥ paramasau /
MSS_0583-2 sakhi svairaṃ svairaṃ suratamakarodvrīḍitavapur yataḥ paryaṅko'yaṃ ripuriva kaḍatkāramukharaḥ //
MSS_0584-1 atibalināmapi malinā- śayena balikarṇaputrāṇām /
MSS_0584-2 viśvāsopanatānāṃ vāsoputreṇa jīvitaṃ jahre //
MSS_0585-1 atibahutaralajjāśṛṅkhalābaddhapādo madananṛpativāho yauvanonmattahastī /
MSS_0585-2 prakaṭitakucakumbho lomarājīkareṇa pibati sarasi nābhīmaṇḍalākhye payāṃsi //
MSS_0586-1 atibhīrumatiklībaṃ dīrghasūtraṃ pramādinam /
MSS_0586-2 vyasanād viṣayākrāntaṃ na bhajanti nṛpaṃ prajāḥ //
MSS_0587-1 atimandacandanamahīdharavātaṃ stabakābhirāmalatikātarujātam /
MSS_0587-2 api tāpasānupavanaṃ madanārtān madamañjuguñjadalipuñjamakārṣīt //
MSS_0588-1 atimaline kartavye bhavati khalānāmatīva nipuṇā dhīḥ /
MSS_0588-2 timire hi kauśikānāṃ rūpaṃ pratipadyate dṛṣṭiḥ //
MSS_0589-1 atimātrabhāsuratvaṃ puṣyati bhānuḥ parigrahādahnaḥ /
MSS_0589-2 adhigacchati mahimānaṃ candro'pi niśāparigṛhītaḥ //
MSS_0590-1 atimānaḥ śriyaṃ hanti puruṣasyālpamedhasaḥ /
MSS_0590-2 garbheṇa duṣyate kanyā gṛhavāsena ca dvijaḥ //
MSS_0591-1 atimāninamagrāhyam ātmasaṃbhāvitaṃ naram /
MSS_0591-2 krodhanaṃ vyasane hanti svajano'pi narādhipam //
MSS_0592-1 atimṛdu navanītāccandrakāccātiramyaṃ bahulalitasudhāyāḥ svādataḥ sadrasāḍhyam /
MSS_0592-2 sakalalalitabhogāgārabhāgyaikayogyaṃ parilasati haviṣyaṃ kasya gallacchalena //
MSS_0593-1 atiyatnagṛhīto'pi khalaḥ khalakhalāyate /
MSS_0593-2 śirasā dhāryamāṇo'pi toyasyārdhaghaṭo yathā //
MSS_0594-1 atiramaṇīye kāvye piśuno'nveṣayati dūśaṇānyeva /
MSS_0594-2 atiramaṇīye vapuṣi vraṇameva hi makṣikānikaraḥ //
MSS_0595-1 atirāgād daśagrīvo hyatilobhāt suyodhanaḥ /
MSS_0595-2 atidānād dhataḥ karṇo hyatiḥ sarvatra garhitaḥ //
MSS_0596-1 atiricyate sujanmā kaścijjanakānnijena caritena /
MSS_0596-2 kumbhaḥ parimitamambhaḥ pibati papau kumbhasaṃbhavo'mbhodhim //
MSS_0597-1 atiruciraṅgajakṛttyā kṣobhitadakṣaṃ bhavantameva bhaje /
MSS_0597-2 yasmin prasādasumukhe sadyo vāmāpi bhavati mama tuṣṭyai //
MSS_0598-1 atirupavatī sītā atigarvī ca rāvaṇaḥ /
MSS_0598-2 atīva balavān rāmo laṅkāyena kṣayaṃ gatā //
MSS_0599-1 atirūpād dhṛtā sītā atigarveṇa rāvaṇaḥ /
MSS_0599-2 atidānād balirbaddho hyati sarvatra garhitam //
MSS_0600-1 atirūpeṇa vai sītā atigarveṇa rāvanaḥ /
MSS_0600-2 atidānaṃ balirdattvā ati sarvatra varjayet //
MSS_0601-1 atilobho na kartavyaḥ kartavyastu pramāṇataḥ /
MSS_0601-2 atilobhajadoṣeṇa jambuko nidhanaṃ gataḥ //
MSS_0602-1 atilobho na kartavyo lobhaṃ naiva parityajet /
MSS_0602-2 atilobhābhibhūtasya cakraṃ bhramati mastake //
MSS_0603-1 atilohitakaracaraṇaṃ mañjulagorocanātilakam /
MSS_0603-2 haṭhaparivartitaśakaṭaṃ muraripumuttānaśāyinaṃ vande //
MSS_0604-1 atilaulyaprasaktānāṃ vipattinairva dūrataḥ /
MSS_0604-2 jīvaṃ naśyati lobhena mīnasyāmiṣadarśane //
MSS_0605-1 ativādāṃstitikṣeta nābhimanyetkathaṃcana /
MSS_0605-2 krodhyamānaḥ priyaṃ brūyād ākruṣṭaḥ kuśalaṃ vadet //
MSS_0606-1 ativādāṃstitikṣeta nāvamanyeta kaṃcana /
MSS_0606-2 na cemaṃ dehamāśritya vairaṃ kurvīta kenacit //
MSS_0607-1 ativādo'timānaśca tathātyāgo narādhipa /
MSS_0607-2 krodhaścātivivitsā ca mitradrohaśca tānī ṣaṭ //
MSS_0608-1 eta evāsayastīkṣṇāḥ kṛntantyāyūṃṣi dehinām /
MSS_0608-2 etāni mānavān ghnanti na mṛtyurbhadramastu te //
MSS_0609-1 ativāhitamatigahanaṃ vināpavādena yauvanaṃ yena /
MSS_0609-2 doṣanidhāne janmani kiṃ na prāptaṃ phalaṃ tena //
MSS_0610-1 ativitatagaganasaraṇi- prasaraṇaparimuktaviśramānandaḥ /
MSS_0610-2 marudullāsitasaurabha- kamalākarahāsakṛdravirjayati //
MSS_0611-1 ativipulaṃ kucayugalaṃ rahasi karairāmṛśan muhurlakṣmyāḥ /
MSS_0611-2 tadapahṛtaṃ nijahṛdayaṃ jayati hararmṛgayamāṇa iva //
MSS_0612-1 ativiśadānantapada- pravṛttadṛṣṭirna madhuravīkṣaṇataḥ /
MSS_0612-2 tṛpyatyañcitakāmaḥ prātastanakamalamukulavīkṣaṇataḥ //
MSS_0613-1 ativṛṣṭiranāvṛṣṭiḥ śalabhāḥ mūṣaKāḥ śukāḥ /
MSS_0613-2 asatkaraśca daṇḍaśca paracakrāṇi taskarāḥ //
MSS_0614-1 rājānīkapriyotsargo marakavyādhipīḍanam /
MSS_0614-2 paśūnāṃ maraṇaṃ rogo rāṣṭravyasanamucyate //
MSS_0615-1 ativyayo'napekṣā ca tathārjanamadharmataḥ /
MSS_0615-2 moṣaṇaṃ dūrasaṃsthānāṃ koṣavyasanamucyate //
MSS_0616-1 atiśayitakadambo'yaṃ modakadambānilo vahati /
MSS_0616-2 viyadambudameduritaṃ me duritaṃ paśya nāgato dayitaḥ //
MSS_0617-1 atiśaravyayatā madanena tāṃ nikhilapuṣpamayasvaśaravyayāt /
MSS_0617-2 sphuṭamakāri phalānyapi muñcatā tadurasi stanatālayugārpaṇam //
MSS_0618-1 atiśaucamaśaucaṃ vā atinindā atistutiḥ /
MSS_0618-2 atyācāramanācāraṃ ṣaḍvidhaṃ mūrkhalakṣaṇam //
MSS_0619-1 atiślathālambipayodhareyaṃ śubhrībhavatkāśavikāsikeśā /
MSS_0619-2 atītalāvaṇyajalapravāhā prāvṛṭ jarāṃ prāpa śaracchalena //
MSS_0620-1 atisaṃcayalubdhānāṃ vittamanyasya kāraṇam /
MSS_0620-2 anyaiḥ saṃcīyate yatnād anyaiśca madhu pīyate //
MSS_0621-1 atisaṃpadamāpannair bhetavyaṃ patanādbhūyaḥ /
MSS_0621-2 atyuccaśikharā meroḥ śakravajreṇa pātitāḥ //
MSS_0622-1 atisajjanadurgatiḥ khalapaṅktisamunnatiḥ /
MSS_0622-2 yuvatistanavicyutiriti kiṃ vidhinirmitiḥ //
MSS_0623-1 atisatkṛtā api śaṭhāḥ sahabhuvamujjhanti jātu na prakṛtim /
MSS_0623-2 śirasā maheśvareṇā- 'pi nanu dhṛto vakra eva śaśī //
MSS_0624-1 atisāhasamatiduṣkaram atyāścaryaṃ ca dānamarthānām /
MSS_0624-2 yo'pi dadāti śarīraṃ na dadāti sa vittaleśamapi //
MSS_0625-1 atisāhasikaṃ śūrā mantriṇastaṃ nirūpakam /
MSS_0625-2 vinītaṃ guravo jajñur dhūrtamantaḥpurāṅganāḥ //
MSS_0626-1 atiharitapatraparikara- saṃpannaspandanaikaviṭapasya /
MSS_0626-2 ghanavāsanairmayūkhaiḥ kusumbhakusumāyate taraṇiḥ //
MSS_0627-1 atītalābhasya surakṣaṇārthaṃ bhaviṣyalābhasya ca saṃgamārtham /
MSS_0627-2 āpatprapannasya ca mokṣaṇārthaṃ yanmantryate'sau paramo hi mantraḥ //
MSS_0628-1 atītānāgatānarthān viprakṛṣṭatirohitān /
MSS_0628-2 vijānāti yadā yogī tadā saṃviditi smṛtā //
MSS_0629-1 atītānāgatā bhāvā ye ca vartanti sāṃpratam /
MSS_0629-2 tān kālanirmitān buddhvā na saṃjñāṃ hātumarhasi //
MSS_0630-1 atītā śītārtiḥ prasarati śanairuṣmakaṇikā dināni sphāyante ravirapi rathaṃ mantharayati /
MSS_0630-2 himānīnirmuktaḥ sphurati nitarāṃ śītakiraṇaḥ śarāṇāṃ vyāpāraḥ kusumadhanuṣo na vyavahitaḥ //
MSS_0631-1 atītya bandhūnavalaṅghya mitrāṇy ācāryamāgacchati śiṣyadoṣaḥ /
MSS_0631-2 bālaṃ hyapatyaṃ gurave pradātur naivāparādho'sti piturna mātuḥ //
MSS_0632-1 atīndriyāyāṃ paralokavṛttāv ihaiva tīvrāśubhapākaśaṃsī /
MSS_0632-2 dṛṣyeta nāśo yadi nāma nāśu na kaḥ kukṛtyena yateta bhūtyai //
MSS_0633-1 atīva karkaśāḥ stabdhā hiṃsrajantubhirāvṛtāḥ /
MSS_0633-2 durāsadāśca viṣamā īśvarāḥ parvatā iva //
MSS_0634-1 atīva khalu te kāntā vasudhā vasudhādhipa /
MSS_0634-2 gatāsurapi yāṃ gātrair māṃ vihāya niṣevase //
MSS_0635-1 atīva balahīnaṃ hi laṅghanaṃ naiva kārayet /
MSS_0635-2 ye guṇā laṅghane proktās te guṇā laghubhojane //
MSS_0636-1 atīva saukhyaśubhadā yāmyā niśi bhavecchivā /
MSS_0636-2 pūrvasyāṃ tatpurādhyakṣam anyaṃ kuryādaharmukhe //
MSS_0637-1 atulitabaladhāmaṃ svarṇaśailābhadehaṃ danujavanakṛśānuṃ jñānināmagragaṇyam /
MSS_0637-2 sakalaguṇanidhānaṃ vānarāṇāmadhīśaṃ raghupativaradūtaṃ vātajātaṃ namāmi //
MSS_0638-1 atuṣṭaṃ sveṣu dāreṣu capalaṃ capalendriyam /
MSS_0638-2 nayanti nikṛtiprajñaṃ paradārāḥ parābhavam //
MSS_0639-1 atuṣṭidānaṃ kṛtapūrvanāśanam amānanaṃ duścaritānukīrtanam /
MSS_0639-2 kathāprasaṅgena ca nāmavismṛtir viraktabhāvasya janasya lakṣaṇam //
MSS_0640-1 atuhinarucināsau kevalaṃ nodayādriḥ kṣaṇamuparigatena kṣmābhṛtaḥ sarva eva /
MSS_0640-2 navakaranikareṇa spaṣṭabandhūkasūna- stabakaracitamete śekharaṃ bibhratīva //
MSS_0641-1 atṛṇe patito vahniḥ svayamevopaśāmyati /
MSS_0641-2 akṣamāvān paraṃ doṣair ātmānaṃ caiva yojayet //
MSS_0642-1 atṛṇe satṛṇā yasmin satṛṇe tṛṇavarjitā mahī yatra /
MSS_0642-2 tasmiñśirā pradiṣṭā vaktavyaṃ vā dhanaṃ tatra //
MSS_0643-1 atogarīyaḥ kiṃ nusyād aśarma narakeṣvapi /
MSS_0643-2 yat priyasya priyaṃ kartum adhamena na śakyate //
MSS_0644-1 ato nijabalonmānaṃ cāpaṃ syācchubhakārakam /
MSS_0644-2 devānāmuttamaṃ cāpaṃ tato nyūnaṃ ca mānavam //
MSS_0645-1 ato'rthaṃ paṭhyate śāstraṃ kīrtirlokeṣu jāyate /
MSS_0645-2 kīrtimān pūjyate loke paratreha ca mānavaḥ //
MSS_0646-1 ato hāsyataraṃ loke kiṃcidanyanna vidyate /
MSS_0646-2 yatra durjana ityāha durjanaḥ sajjanaṃ svayam //
MSS_0647-1 attuṃ vāñchati śāṃbhavo gaṇapaterākhuṃ kṣudhārttaḥ phaṇī taṃ ca krauñcaripoḥ śikhī girisutāsiṃho'pi nāgānanam /
MSS_0647-2 itthaṃ yatra parigrahasya ghaṭanā śaṃbhorapi syādgṛhe tatrānyasya kathaṃ na bhāvi jagatastasmāt svarūpaṃ hi tat //
MSS_0648-1 atyacchaṃ sitamaṃśukaṃ śuci madhu svāmodamacchaṃ rajaḥ kārpuraṃ vidhṛtārdracandanakucadvandvāḥ kuraṅgīdṛśaḥ /
MSS_0648-2 dhārāveśma sapāṭalaṃ vicakilasragdāma candratviṣo dhātaḥ sṛṣṭiriyaṃ vṛthaiva tava na grīṣmo'bhaviṣyadyadi //
MSS_0649-1 atyadbhutamimaṃ manye svabhāvamamanasvinaḥ /
MSS_0649-2 yadupakriyamāṇo'pi prīyate na vilīyate //
MSS_0650-1 atyantaṃ kurutāṃ rasāyanavidhiṃ vākyaṃ priyaṃ jalpatu vārdheḥ pāramiyartu gacchatu nabho devādrimārohatu /
MSS_0650-2 pātālaṃ viśatu prasarpatu diśaṃ deśāntaraṃ bhrāmyatu na prāṇī tadapi prahartumanasā saṃtyajyate mṛtyunā //
MSS_0651-1 atyantakaṇḍūtiparo narāṇām virodhakārī śunakaḥ sadaiva /
MSS_0651-2 syādūrdhvapādaḥ śunakaḥ śayānaḥ siddhipradaḥ kāryavidhau viduṣṭe //
MSS_0652-1 atyantakṛṣṇaḥ sa vinirmalastvaṃ sa vāmanaḥ sarvata unnato'si /
MSS_0652-2 janārdano yat sa dayāparastvaṃ viṣṇuḥ kathaṃ vīra tavopamānam //
MSS_0653-1 atyantakopaḥ kaṭukā ca vāṇī daridratā ca svajaneṣu vairam /
MSS_0653-2 nīcaprasaṅgaḥ kulahīnasevā cihnāni dehe narakasthitānām //
MSS_0654-1 atyantacañcalasyeha pāradasya nibandhane /
MSS_0654-2 kāmaṃ vijñāyate yuktir na strīcittasya kācana //
MSS_0655-1 atyantanirgate caiva subaddhe naiva cāvile /
MSS_0655-2 praśaste vājināṃ netre madhvābhe kālatārake //
MSS_0656-1 atyantapariṇāhitvād atīva ślakṣṇatāvaśāt /
MSS_0656-2 na kāṃcidupamāṃ roḍhum ūrū śaknoti subhruvaḥ //
MSS_0657-1 atyantabhīmavanajīvagaṇena pūrṇaṃ durgaṃ vanaṃ bhavabhṛtāṃ manasāpyagamyam /
MSS_0657-2 caurākulaṃ viśati lobhavaśena martyo no dharmakarma vidadhāti kadācidajñaḥ //
MSS_0658-1 atyantamatimedhāvī trayāṇāmekamaśnute /
MSS_0658-2 alpāyuṣo daridro vā hyanapatyo na saṃśayaḥ //
MSS_0659-1 atyantamanthanakadarthanamutsahante maryādayā niyamitāḥ kimu sādhavo'pi /
MSS_0659-2 lakṣmīsudhākarasudhādyupanīya śeṣe ratnākaro'pi garalaṃ kimu nojjagāra //
MSS_0660-1 atyantamasadāryāṇām anālocitaceṣṭitam /
MSS_0660-2 atasteṣāṃ vivardhante satataṃ sarvasaṃpadaḥ //
MSS_0661-1 atyantavimukhe daive vyarthayatne ca pauruṣe /
MSS_0661-2 manasvino daridrasya vanādanyat kutaḥ sukham //
MSS_0662-1 atyantavyavadhānalabdhajanuṣo jātyāpi bhinnakramāḥ sāṃnidhyaṃ vidhinā kutūhalavatā kutrāpi saṃprāpitāḥ /
MSS_0662-2 gacchantyāmaraṇaṃ guṇavyatikṛtā bhedaṃ na bhūmīruhas te kāṣṭhādapi niṣṭhurā guṇagaṇairye naikatāṃ prāpitāḥ //
MSS_0663-1 atyantaśītalatayā subhagasvabhāva satyaṃ na kaścidapi te tarurasti tulyaḥ /
MSS_0663-2 chāyārthināmapi punarvikaṭadvijihva- saṅgena candana viṣadrumanirviśeṣaḥ //
MSS_0664-1 atyantaśuddhacinmātre pariṇāmaścirāya yaḥ /
MSS_0664-2 turyātītaṃ padaṃ tat syāt tatstho bhūyo na śocati //
MSS_0665-1 atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ /
MSS_0665-2 divasāḥ subhagādityāś chāyāsaliladurbhagāḥ //
MSS_0666-1 atyantastimitāṅgānāṃ vyāyāmena sukhaiṣiṇām /
MSS_0666-2 bhrāntijñānāvṛtākṣāṇāṃ prahāro'pi sukhāyate //
MSS_0667-1 atyantonnatapūrvaparvatamahāpīṭhe haraspardhayā dūrodañcitadhūmasaṃnibhatamastārāsphuliṇgākulam /
MSS_0667-2 nūnaṃ pañcaśaro'karocchaśimiṣāt svaṃ jvālaliṅgaṃ yato garvāccharvaparān dahenmunivarān sarvānakharvā śubhiḥ //
MSS_0668-1 atyapūrvasya rāgasya pūrvapakṣāya pallavāḥ /
MSS_0668-2 padmāni pādayugmasya pratyudāharaṇāni ca //
MSS_0669-1 atyambupānaṃ kaṭhināsanaṃ ca dhātukṣayo vegavidhāraṇaṃ ca /
MSS_0669-2 divāśayo jāgaraṇaṃ ca rātrau ṣaḍbhirnarāṇāṃ nivasanti rogāḥ //
MSS_0670-1 atyambupānāt prabhavanti rogāḥ alpāmbupāne ca tathaiva doṣāḥ /
MSS_0670-2 tasmānnaro vahnivivardhanāya muhurmuhurvāri pibedabhuri //
MSS_0671-1 atyambupānād viṣamāśanācca divāśayājjāgaraṇacca rātrau /
MSS_0671-2 samrodhanān mūtrapurīṣayośca ṣaḍbhiḥ prakāraiḥ prabhavanti rogāḥ //
MSS_0672-1 atyambupānānna vipacyate'nnam anambupānācca sa eva doṣaḥ /
MSS_0672-2 tasmānnaro vahnivivardhanārthaṃ mahurmuhurvāri pibedabhūri //
MSS_0673-1 atyarthavakratvamanarthakaṃ yā śūnyāpi sarvānyaguṇairvyanakti /
MSS_0673-2 aspṛśyatādūṣitayā tayā kiṃ tucchaśvapucchacchaṭayeva vācā //
MSS_0674-1 atyalpaṃ jīvitaṃ pāpāny āpātamadhurāṇyalam /
MSS_0674-2 tadācara cirastheyaparalokāvalokanam //
MSS_0675-1 atyalpasaṃpadaḥ santaḥ pumāniṣṭaśca duṣkule /
MSS_0675-2 lakṣmīranabhijātasya vedhasaḥ skhalitatrayam //
MSS_0676-1 atyāgraho na kartavyo haṭhātkaścinna bhāṣate /
MSS_0676-2 yathāyathondati tathā bhāro bhavati kambalaḥ //
MSS_0677-1 atyājilabdhavijayaprasarastvayā kiṃ vijñāyate rucipadaṃ na mahīmahendraḥ /
MSS_0677-2 pratyarthidānavaśatāhitaceṣṭayāsau jīmūtavāhanadhiyaṃ na karoti kasya //
MSS_0678-1 atyādarādadhyayanaṃ dvijānām arthopalabdhyā phalavadvidhāya /
MSS_0678-2 kratūnatucchānavituṃ tavaiṣā mīmāṃsakādyādhikṛtiḥ prasiddhā //
MSS_0679-1 atyādareṇa nihitaṃ mayi yadbhavatyā tatpremahema kimabhūditi naiva jāne /
MSS_0679-2 utsṛjya kiṃ tadiha pātakamuttarāṇi prāṇā api priyatame katame bhaveyuḥ //
MSS_0680-1 atyādaro dārasahodareṣu na mātṛpitrorna ca sodareṣu /
MSS_0680-2 mūrkhe niyogastanaye viyogaḥ paśyanti lokāḥ kalikautukāni //
MSS_0681-1 atyādaro bhaved yatra kāryakāraṇavarjitaḥ /
MSS_0681-2 tatra śaṅkā prakartavyā pariṇāme'sukhāvahā //
MSS_0682-1 atyāyatairniyamakāribhiruddhatānāṃ divyaiḥ prabhābhiranapāyamayairupāyaiḥ /
MSS_0682-2 śaurirbhujairiva caturbhiradaḥ sadā yo lakṣmīvilāsabhavanairbhuvanaṃ babhāra //
MSS_0683-1 atyāyāsena nātmānaṃ kuryādatisamucchrayam /
MSS_0683-2 pāto yathā hi duḥkhāya nocchrāyaḥ sukhakṛt tathā //
MSS_0684-1 atyāryamatidātāram atiśūramativratam /
MSS_0684-2 prajñābhimāninaṃ caiva śrīrbhayānnopasarpati //
MSS_0685-1 na cātiguṇavatsveṣā nātyantaṃ nirguṇeṣu ca /
MSS_0685-2 naiṣā guṇānkāmayate nairguṇyāṃ nānurajyate /
MSS_0685-3 unmattā gaurivāndhā śrīḥ kvacidevāvatiṣṭhate //
MSS_0686-1 atyāśīviṣaśastraṃ hi vijitapralayānalam /
MSS_0686-2 tejo laṅghayituṃ śaktaḥ ko nu nāma dvijanmanām //
MSS_0687-1 atyāsannā vināśāya dūrasthā na phalapradā /
MSS_0687-2 tasmādāhṛtya dātavyā bhūmiḥ pārthivasattama //
MSS_0688-1 atyāsannā vināśāya dūrasthā na phalapradāḥ /
MSS_0688-2 sevyā madhyamabhāvena rājāvahnirguruḥ striyaḥ //
MSS_0689-1 atyuktau yadi na prakupyasi mṛṣāvādaṃ na cenmanyase tadbrūmo'dbhutakīrtanāya rasanā keṣāṃ na kaṇḍūyate /
MSS_0689-2 deva tvattaruṇapratāpadahanajvālāvalīśoṣitāḥ sarve vāridhayastato ripuvadhūnetrāmbubhiḥ pūritāḥ //
MSS_0690-1 atyuccastanaśailadurgamamuro nābhirgabhīrāntarā bhīmaṃ dehavanaṃ sphuradbhujalataṃ romālijālākulam /
MSS_0690-2 vyādhaḥ pañcaśaraḥ kiratyatitarāṃ tīkṣṇān kaṭākṣāśugāṃs- tanme brūhi manaḥkuraṅga śaraṇaṃ kiṃ sāṃprataṃ yāsyasi //
MSS_0691-1 atyuccāḥ paritaḥsphuranti girayaḥ sphārāstathāmbhodhayas tānetānapi bibhratī kimapi na klāntāsi tubhyaṃ namaḥ /
MSS_0691-2 āścaryeṇa muhurmuhuḥ stutimimāṃ prastaumi yāvadbhuvas tāvadbibhrādimāṃ smṛtastava bhujo vācastato mudritāḥ //
MSS_0692-1 atyuccairatinīcair aślīlamayuktamanupayuktaṃ ca /
MSS_0692-2 na vadati nṛpatisabhāyā- mādaramīpsurmahāmanasām //
MSS_0693-1 atyucchrite mantriṇi pārthive ca viṣṭabhya pādāvupatiṣṭhate śrīḥ /
MSS_0693-2 sā strīsvabhāvādasahā bharasya tayordvayorekataraṃ jahāti //
MSS_0694-1 atyucchritonnatasitadhvajapaṅkticitrair nāgāśvapattirathasaṃkṣubhitairbalaughaiḥ /
MSS_0694-2 uddhūtacāmaravirājitagātraśobhāḥ puṇyena bhūmipatayo bhuvi saṃcaranti //
MSS_0695-1 atyujjvalairavayavairmṛdutāṃ dadhānā muktā balaṃ vitarati smaradānadakṣā /
MSS_0695-2 snigdhāśāyā guruguṇagrathitā manojñā phīṇī navīnalalaneva mudaṃ dadāti //
MSS_0696-1 atyutsārya bahirviṭaṅkavaḍabhīgaṇḍasthalaśyāmikāṃ bhinnābhinnagavākṣajālaviralacchidraiḥ pradīpāṃśavaḥ /
MSS_0696-2 ārūḍhasya bhareṇa yauvanamiva dhvāntasya naktaṃ mukhe niryātāḥ kapilāḥ karālaviralaśmaśrūprarohā iva //
MSS_0697-1 atyutsekena mahasā sāhasādhyavasāyinām /
MSS_0697-2 śrīrārohati saṃdehaṃ mahatāmapi bhūbhṛtām //
MSS_0698-1 atyudāttagaṇeṣveṣā kṛtapuṇyaiḥ praropitā /
MSS_0698-2 śataśākhī bhavatyeva yāvanmātrāpi satkriyā //
MSS_0699-1 atyudgāḍharayasthirākṛtighanadhvānabhramanmandara- kṣubdhakṣīradhivīcisaṃcayagataprāleyapādopamaḥ /
MSS_0699-2 śrīmatpotalake gabhīravivṛtidhvānapratidhvānite sāndrasvāṃśucayaśriyā valayito lokeśvaraḥ pātu vaḥ //
MSS_0700-1 atyuddhṛtā vasumatī dalito'rivargaḥ kroḍīkṛtā balavatā balirājalakṣmīḥ /
MSS_0700-2 ekatra janmani kṛtaṃ yadanena yūnā janmatraye tadakarot puruṣaḥ purāṇaḥ //
MSS_0701-1 atyunnatapadaṃ prāptaḥ pūjyān naivāvamānayet /
MSS_0701-2 nahuṣaḥ śakratāṃ prāptaś cyuto'gastyāvamānanāt //
MSS_0702-1 atyunnatastanamuro nayane sudīrghe vakre bhruvāvatitarāṃ vacanaṃ tato'pi /
MSS_0702-2 madhyo'dhikaṃ tanuranūnagururnitambo mandā gatiḥ kimapi cādbhutayauvanāyāḥ //
MSS_0703-1 atyunnatastanayugā taralāyatākṣī dvāri sthitā tadupayānamahotsavāya /
MSS_0703-2 sā pūrṇakumbhanavanīrajatoraṇasrak- saṃbhāramaṅgalamayatnakṛtaṃ vidhatte //
MSS_0704-1 atyunnatiṃ prāpya naraḥ prāvāraḥ kīṭako yathā /
MSS_0704-2 sa vinaśyatyasaṃdeham āhaivamuśanā nṛpaḥ //
MSS_0705-1 atyunnativyasaninaḥ śiraso'dhunaiṣa svasyaiva cātakaśiśuḥ praṇayaṃ vidhattām /
MSS_0705-2 asyaitadicchati yadi pratatāsu dikṣu tāḥ svacchaśītamadhurāḥ kva nu nāma nāpaḥ //
MSS_0706-1 atyunnato'mbubhirmeghaś cātakān na dhinoti cet /
MSS_0706-2 marutā hṛtasarvasvaḥ sa paścāt kiṃ kariśyati //
MSS_0707-1 atyupacittairupāyaiś cakrabhṛdeko bhujairiva caturbhiḥ /
MSS_0707-2 nṛpatiḥ śriyamapi suciraṃ haririva parirabhya nirbharaṃ ramate //
MSS_0708-1 atyullasadbisarahasyayujā bhujena vaktreṇa śāradasudhāṃśusahodareṇa /
MSS_0708-2 pīyuṣapoṣasubhagena ca bhāṣitena tvaṃ cet prasīdasi mṛgākṣi kuto nidāghaḥ //
MSS_0709-1 atyuṣṇā jvariteva bhāskarakarairāpītasārā mahī yakṣmārtā iva pādapāḥ pramuṣitacchāyā davāgnyāśrayāt /
MSS_0709-2 vikrośantyavaśādivocchritaguhāvyāttānanāḥ parvatā loko'yaṃ ravipākanaṣṭahṛdayaḥ saṃyāti mūrchāmiva //
MSS_0710-1 atyuṣṇāt saghṛtādannād acchidrāccaiva vāsasaḥ /
MSS_0710-2 aparapreṣyabhāvācca bhūya icchan patatyadhaḥ //
MSS_0711-1 atyeti rajanī yā tu sā na pratinivartate /
MSS_0711-2 yātyeva yamunā pūrṇā samudramudakārṇavam //
MSS_0712-1 atra caitrasamaye nirantarāḥ proṣitāhṛdayakīrṇapāvakāḥ /
MSS_0712-2 vānti kāmukamanovimohanā vyālalolamalayācalānilāḥ //
MSS_0713-1 atra manmathamivātisundaraṃ dānavārimiva divyatejasam /
MSS_0713-2 śailarājamiva dhairyaśālinaṃ vedmi veṅkaṭapatiṃ mahīpatim //
MSS_0714-1 atra yat patitaṃ varṇabindumātrāvisargakam /
MSS_0714-2 bhramapramādadoṣāddhi kṣantavyaṃ tat subuddhibhiḥ //
MSS_0715-1 atrasto nijapakṣais tuṇḍavighātairjanānabhibhavantaḥ /
MSS_0715-2 kurvanti śatruvṛddhiṃ niśi virutavanto janavināśam //
MSS_0716-1 atrasthaḥ sakhi lakṣayojanagatasyāpi priyasyāgamaṃ vettyākhyāti ca dhikchukādaya ime sarve pathantaḥ sthitāḥ /
MSS_0716-2 matkāntasya viyogatāpadahanajvālāvalīcandanaḥ kākastena guṇena kāñcanamaye vyāpāritaḥ pañjare //
MSS_0717-1 atrakaṇṭhaṃ viluṭha salile nirjalā bhūḥ purastāj jahyāḥ śoṣaṃ vadanavihitenāmalakyāḥ /
MSS_0717-2 phalena sthāne sthāne taditi pathikastrījana(ḥ) klāntagātrīṃ paśyan sītāṃ kimu na kṛpayā vardhito roditaśca //
MSS_0718-1 atranugodaṃ mṛgayānivṛttas taraṅgavātena vinītakhedaḥ /
MSS_0718-2 rahastvadutsaṅganiṣaṇṇamūrdhā smarāmi vānīragṛheṣu suptaḥ //
MSS_0719-1 atrāntare kimapi vāgvibhavātivṛtta- vaicitryamullasitavibhramamāyatākṣyāḥ /
MSS_0719-2 tadbhūrisāttvikavikāramapāstadhairyam ācāryakaṃ vijayi mānmathamāvirāsīt //
MSS_0720-1 atrāntare ca kulaṭākulavartmaghāta- saṃjātapātaka iva sphuṭalāñchanaśrīḥ /
MSS_0720-2 vṛndāvanāntaramadīpayadṃśujālair diksundarīvadanacandanabindurinduḥ //
MSS_0721-1 atrāpi bhārataṃ śreṣṭhaṃ jambudvīpe mahāmune /
MSS_0721-2 yato hi karmabhūreṣā ato'nyā bhogabhūmayaḥ //
MSS_0722-1 atrāyātaṃ pathika bhavatā karmaṇākāri pathyaṃ tathyaṃ brūmaḥ punarapi sakhe sāhasaṃ mā vidhāsīḥ /
MSS_0722-2 vāmākṣīṇāṃ nayananalinaprāntanirdhūtadhairyāḥ svāṃ maryādāmiha hi nagare yogino'pi tyajanti //
MSS_0723-1 atrardracandanakucārpitasūtrahāra- sīmantacumbisicayasphuṭabāhumūlaḥ /
MSS_0723-2 dūrvāprakāṇḍarucirāsu gurūpabhogo gauḍāṅganāsu cirameṣa cakāsti veṣaḥ //
MSS_0724-1 atrāryaḥ kharadūṣaṇatriśirasāṃ nādānubandhodyame rundhāne bhuvanaṃ tvayā cakitayā yoddhā niruddhaḥ kṣaṇam /
MSS_0724-2 sasnehāḥ sarasāḥ sahāsarabhasāḥ sabhrū bhramāḥ saspṛhāḥ sotsāhāstvayi tadbale ca nidadhe dolāyamānā dṛśaḥ //
MSS_0725-1 atrāvāsaparigrahaṃ gṛhapaterācakṣva caṇḍodyamaiḥ caṇḍālairupasevitāḥ sakhi dhanurhastaiḥ purastādimāḥ /
MSS_0725-2 utkālākulasārameyarasanālelihyamānonnata- dvārāgratvagavāsthisāsraśakalasragvallayaḥ pallayaḥ //
MSS_0726-1 atrāśitaṃ śayitamatra nipītamatra sāyaṃ tayā saha mayā vidhivañcitena /
MSS_0726-2 ityādi hanta paricintayato vanānte rāmasya locanapayobhirabhūt payodhiḥ //
MSS_0727-1 atrāsīt kila nandasadma śakaṭasyātrābhavad bhañjanaṃ bandhacchedakaro'pidāmabhirabhūd baddho'tra dāmodaraḥ /
MSS_0727-2 itthaṃ māthuravṛddhavaktravigalatpīyūṣadhārāṃ pibann ānandāśrudharaḥ kadā madhupurīṃ dhanyaścariṣyāmyaham //
MSS_0728-1 atrāsīt phaṇipāśabandhanavidhiḥ śaktyā bhavad devare gāḍhaṃ vakṣasi tāḍite hanumatā droṇādriratrāhṛtaḥ /
MSS_0728-2 divyairindrajidatra lakṣmaṇaśarairlokāntaraṃ prāpitaḥ kenāpyatra mṛgākṣi rākṣasapateḥ kṛttā ca kaṇṭhṭavī //
MSS_0729-1 atrāsthaḥ piśitaṃ śavasya kaṭhinairutkṛtya kṛtsnaṃ nakhair nagnasnāyukarālaghorakuharairmastiṣkadigdhāṅgaliḥ /
MSS_0729-2 saṃdaśyauṣṭhapuṭena bhugnavadanaḥ pretaścitāgnidrutaṃ sūtkārairnalakāsthikoṭaragataṃ majjānamākarṣati //
MSS_0730-1 atrāsmin sutanu latāgṛhe'sti ramyaṃ mālatyāḥ kusumamanuccitaṃ pareṇa /
MSS_0730-2 ityuktvā mṛdukarapallavaṃ gṛhītvā mugdhākṣī rahasi nināya ko'pi dhanyaḥ //
MSS_0731-1 atrilocanasaṃbhūtajyotirudgamabhāsibhiḥ /
MSS_0731-2 sadṛśaṇ śobhate'tyarthaṃ bhūpāla tava ceṣṭitam //
MSS_0732-1 atraiva dāsyasi vimuktimathāpi yāce mātaḥ śarīrapatanaṃ maṇikarṇikāyām /
MSS_0732-2 astu svakṛtyamanukampanamīśvarāṇāṃ dāsasya karmakarataiva tathā svakṛtyam //
MSS_0733-1 atraiva sarasi jātaṃ vikasitamatraiva nirbharaṃ nalinaiḥ /
MSS_0733-2 kālavaśāgatatuhinair vilīnamatraiva hā kaṣṭam //
MSS_0734-1 atraiṣa svayameva citraphalake kampaskhalallekhayā saṃtāpārtivinodanāya kathamapyālikhya sakhyā bhavān /
MSS_0734-2 bāṣpavyākulamīkṣitaḥ sarabhasaṃ cūtāṅkurairarcito mūrdhnā ca praṇataḥ sakhīṣu madanavyājena cāpahnutaḥ //
MSS_0735-1 atrotpātaghanena mantrivikale śūnyāmbaravyāpinā dhṛṣṭasvaprakṛtikriyāsamucite grame tathā jṛmbhitam /
MSS_0735-2 rathyākardamavāhināmatiśucisvacchātmanāmantaraṃ nāpyajñāyi janairyathaughapayasāṃ srotojalānāmapi //
MSS_0736-1 atrodyāne mayā dṛṣṭā vallarī pañcapallavā /
MSS_0736-2 pallave pallave tāmrā yasyāṃ kusumamañjarī //
MSS_0737-1 atvarā sarvakāryeṣu tvarā kāryavināśinī /
MSS_0737-2 tvaramāṇena mūrkheṇa mayūro vāyasīkṛtaḥ //
MSS_0738-1 atha kālāgnirudrasya tṛtīyanayanotthitā /
MSS_0738-2 jvālā dahati tatsarvaṃ nirvāṇaṃ brahmaṇo yataḥ //
MSS_0739-1 atha kṛtakavihaṅgaiḥ pārthivoddūlayantais tumulamuparipātādambuvarṣāt trasantyaḥ avigalitasapatnīgātrasaṃmardaduḥkhāḥ praṇayinamabhipeturhāninādena devyaḥ //
MSS_0740-1 (arjuna uvāca) atha kena prayukto'yaṃ pāpaṃ carati pūruṣaḥ /
MSS_0740-2 anicchannapi vārṣṇeya balādiva niyojitaḥ //
MSS_0741-1 (śrībhagavānuvāca) kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ /
MSS_0741-2 mahāśano mahāpāpmā viddhyenamiha vairiṇam //
MSS_0742-1 dhūmenāvriyate vahnir yathādarśo malena ca /
MSS_0742-2 yatholbenāvṛto garbhas tathā tenedamāvṛtam //
MSS_0743-1 atha kokila kuru maunaṃ jaladharasamaye'pi picchilā bhūmiḥ /
MSS_0743-2 vikasati kuṭajakadambe vaktari bheke kutastavāvasaraḥ //
MSS_0744-1 atha dhūkasvaro vāme yātrāyāṃ gacchataḥ śubhaḥ /
MSS_0744-2 dakṣiṇe mṛtaye kiṃcid duṣṭaṃ darśanamasya hi //
MSS_0745-1 atha jagadavagāḍhaṃ vāsarāntāpacārāt timirapaṭalavṛddhāvapratīkārasattvam /
MSS_0745-2 śaśibhiṣaganupūrvaṃ śītahasto bhiṣajyann adhikaviśadavaktraḥ svairabhāvaṃ cakāra //
MSS_0746-1 atha dīrghatamaṃ tamaḥ pravekṣyan sahasā rugṇarayaḥ sa saṃbhrameṇa /
MSS_0746-2 nipatantamivoṣṇaraśmimurvyāṃ valayībhūtataruṃ dharāṃ ca mene //
MSS_0747-1 atha dehaṃ sthirīrktuṃ yogināṃ siddhimicchatām /
MSS_0747-2 kathyante śuddhakarmāṇi yaiḥ siddhiṃ prāpuruttamāḥ //
MSS_0748-1 atha nagaradhṛtairamātyaratnaiḥ pathi samiyāya sa jāyayābhirāmaḥ /
MSS_0748-2 madhuriva kusumaśriyā sanāthaḥ kramamilitairalibhiḥ kutūhalotkaiḥ //
MSS_0749-1 atha nabhasi nirīkṣya vyāptadikcakravālaṃ sajalajaladajālaṃ prāptahaṛṣaprakarṣaḥ /
MSS_0749-2 vihitavipulabarhāḍambaro nīlakaṇṭho madamṛdukalakaṇṭho nāṭyamaṅgīcakāra //
MSS_0750-1 atha nayanasamutthaṃ jyotiratreriva dyauḥ surasaridiva tejo vahniniṣṭhyūtamaiśam /
MSS_0750-2 narapatikulabhūtyai garbhamādhatta rājñī gurubhirabhiniviṣṭaṃ lokapālānubhāvaiḥ //
MSS_0751-1 atha nityamanityaṃ vā neha śocanti tadvidaḥ /
MSS_0751-2 nānyathā śakyate kartuṃ svabhāvaḥ śocatāmiti //
MSS_0752-1 atha paṅktimatāmupeyivadbhiḥ sarasairvakrapathaśritairvacobhiḥ /
MSS_0752-2 kṣitibharturupāyanaṃ cakāra prathamaṃ tatparatasturaṅgamādyaiḥ //
MSS_0753-1 atha pathikavadhūdahanaḥ śanakairudabhūnniśākarālokaḥ /
MSS_0753-2 kumudaprabodhadūto vyasanaguruścakravākīṇām //
MSS_0754-1 atha prasannendumukhīn sitāmbarā samāyayāvutpalapatralocanā /
MSS_0754-2 sapaṅkajā śrīriva gāṃ niṣevituṃ sahaṃsabālavyajanā śaradvadhūḥ //
MSS_0755-1 athabaddhajeṭe rāme sumantre gṛhamāgate /
MSS_0755-2 tyakto rājā sutatyāgād aviśvastairivāsubhiḥ //
MSS_0756-1 atha bhadrāṇi bhūtāṇi hīnaśaktirahaṃ param /
MSS_0756-2 mudaṃ tadāpi kurvīta hānirdveṣaphalaṃ yataḥ //
MSS_0757-1 atha manasijadigjyābhiśaṃsī jaladharadugdubhirātatāna śabdam /
MSS_0757-2 tadanu tadanujīvibhiḥ kadambaiḥ kavacitamunmadaṣaṭpadacchalena //
MSS_0758-1 atha mantramimaṃ karne japeddaṃśaṃ spṛśet tathā /
MSS_0758-2 ekaviṃśativāraṃ ca vṛścikakṣveḍaśāntaye //
MSS_0759-1 atha manmathavāhinīparāgaḥ kimapi jyotirudasphurat purastāt /
MSS_0759-2 timirasya jarā cakorakūraṃ kulaḍākelibanīdavānalārciḥ //
MSS_0760-1 atha ratirabhasādalīkanidrā- madhuravighūrṇitalocanotpalābhiḥ /
MSS_0760-2 śayanatalamaśiśriyan vadhūbhiḥ saha madamanmathamantharā yuvānaḥ //
MSS_0761-1 atha rājñā daraḥ kāryo na tu kasyāṃ cidāpadi /
MSS_0761-2 api cetasi dīrṇaḥ syān naiva varteta dīrṇavat //
MSS_0762-1 arthatupakvāt kalato'vaśoṣitād vikṛṣya bījaṃ payasā niṣicya /
MSS_0762-2 viśoṣitaṃ pañcadināni sarpiṣā viḍaṅgamiśreṇa ca dhūpayet tataḥ //
MSS_0763-1 atharvavidhitattvajñair brāhmaṇairvijitendriyaiḥ /
MSS_0763-2 mantratantravidhānajñair dūrādunmūlayed ripūn //
MSS_0764-1 atharvāmnāyatattvajñas tantrajñaḥ kratukarmaṭhaḥ dhanurvedasya vettā ca purodhā rājasaṃmataḥ //
MSS_0765-1 atha lakṣmaṇānugatakāntavapur jaladhiṃ vilaṅghya śaśidāśarathiḥ /
MSS_0765-2 parivāritaḥ parita ṛkṣaganais timiraugharākṣasakulaṃ bibhide //
MSS_0766-1 athavā naśyati prajñā prājñasyāpi narasya hi /
MSS_0766-2 pratikūle gate daive vināśe samupasthite //
MSS_0767-1 athavā procyate dhyānam anyadevātra yoginām /
MSS_0767-2 rahasyaṃ paramaṃ mukteḥ kāraṇaṃ prathamaṃ ca yat //
MSS_0768-1 athavā bhavataḥ pravartanā na kathaṃ piṣṭamiyaṃ pinaṣṭi naḥ /
MSS_0768-2 svata eva satāṃ parārthatā grahaṇānāṃ hi yathā yathārthatā //
MSS_0769-1 athavābhiniviṣṭabuddhiṣu vrajati vyarthakatāṃ subhāṣitam /
MSS_0769-2 ravirāgiṣu śītarociṣaḥ karajālaṃ kamalākaroṣviva //
MSS_0770-1 athavā mama bhāgyaviplavād aśaniḥ kalpita eṣa vedhasā /
MSS_0770-2 yadanena tarurna pātitaḥ kṣipatā tadviḍapāśrayā latā //
MSS_0771-1 athavā mūlasaṃsthānām udghātaistu prabodhayet /
MSS_0771-2 suptāṃ kuṇḍalinīṃ śaktiṃ bisatantunibhākṛtim //
MSS_0772-1 athavā mṛdu vastu hiṃsituṃ mṛdunaivārabhate prajāntakaḥ /
MSS_0772-2 himasekavipattiratra me nalīnī pūrvanidarśanaṃ matā //
MSS_0773-1 atha vāsavasya vacanena ruciravadanastrilocanam /
MSS_0773-2 klāntirahitamabhirādhayituṃ vidhivat tapāṃsi vidadhe dhanaṃjayaḥ //
MSS_0774-1 atha saṃsārasaṃhāravāmanābandhavāsitaḥ /
MSS_0774-2 ajāyata vṛṣārūḍho bhairavo mahasāṃ nidhiḥ //
MSS_0775-1 atha sa lalitayoṣidbhrūlatācāruśṛṅgaṃ rativalayapadāṅke cāpamāsajya kaṇṭhe /
MSS_0775-2 sahacaramadhuhastanyastucūtāṅkurāstraś śatamakhamupatasthe prāñjaliḥ puṣpadhanvā //
MSS_0776-1 atha sa viṣayavyāvṛttātmā yathāvidhi sūnave nṛpatikakudaṃ dattvā yūne sitātapavāraṇam /
MSS_0776-2 munivanatarucchāyāṃ devyā tayā saha śiśriye galitavayasāmikṣvākūṇāmidaṃ hi kulavratam //
MSS_0777-1 atha sāndrasāṃdhyakiraṇāruṇitaṃ harihetihūti mithunaṃ patatoḥ /
MSS_0777-2 pṛthagutpapāta virahārtidalad- dhṛdayasrutāsṛganuliptamiva //
MSS_0778-1 atha sāmānyaśṛṅgāre yuvatīnāṃ praśaṃsanam /
MSS_0778-2 strīpuṃsajātikathanaṃ tayoḥ saṃyogavarṇanam //
MSS_0779-1 atha sphuranmīnavidhūtapaṅkajā vikaṅkatīraskhalitormisaṃhatiḥ /
MSS_0779-2 payo'vagāḍhuṃ kalahaṃsanādinī samājuhāveva vadhūḥ surāpagā //
MSS_0780-1 atha svamādāya bhayena manthanāc ciratnaratnādhikamuccitaṃ cirāt /
MSS_0780-2 nilīya tasmin nivasannapāṃnidhir vane taḍāko dadṛśo'vanībhujā //
MSS_0781-1 atha svasthāya devāya nityāya hatapāpmane /
MSS_0781-2 tyaktakramavibhāgāya caitanyajyotiṣe namaḥ //
MSS_0782-1 athāgatya bhuvaṃ rājñāṃ gatā vāhanatāṃ hayāḥ /
MSS_0782-2 teṣāṃ dharmārthakāmāṃśca sādhayantyupakāriṇaḥ //
MSS_0783-1 athāṅgarājādavatārya cakṣur yāhīti janyāmavadat kumārī /
MSS_0783-2 nāsau na kāmyo na ca veda samyag dṛṣṭuṃ na sā bhinnarucirhi lokaḥ //
MSS_0784-1 athātaḥ saṃpravakṣyāmi lakṣaṇāni hi vājinām /
MSS_0784-2 śubhāni varṇairāvartais tāni vidyādvicārataḥ //
MSS_0785-1 athātaḥ saṃpravakṣyāmi hayārohaṇamuttamam /
MSS_0785-2 yena vijñātamātreṇa revantaḥ priyatāṃ vrajet //
MSS_0786-1 athātmanaḥ śabdaguṇaṃ guṇajñaḥ padaṃ vimānena vigāhamānaḥ /
MSS_0786-2 ratnākaraṃ vīkṣya mithaḥ sa jāyāṃ rāmābhidhāno harirityuvāca //
MSS_0787-1 athānandakaraṃ vakṣye ṣaḍartūnāṃ ca varṇanam /
MSS_0787-2 yadrasāsvādamuditā vibhānti vibudhālayaḥ //
MSS_0788-1 athānukramadvārāṇi viracyante'tra vāṅmaye /
MSS_0788-2 anyoktisūktamuktālīṃ samuddhṛtya śrutāmbudheḥ //
MSS_0789-1 athāpi nāpasajjeta strīṣu straiṇeṣu cārthavit /
MSS_0789-2 viṣayendriyasaṃyogān manaḥ kṣubhyati nānyathā //
MSS_0790-1 athāpraśastāḥ kharatulyanādāḥ pradīptapucchāḥ kūnakhā vivarṇāḥ /
MSS_0790-2 nikṛttakarṇā dvipamastakāśca bhavanti ye vā sitatālujihvāḥ //
MSS_0791-1 athāyatanasaṃnidhau bhagavato bhavānīpater manoharamacīkhanad bhuvanabhūṣaṇaṃ bhūpatiḥ /
MSS_0791-2 vigāhanakutūhalottaralapaurasīmantinī- payodharabharatruṭadvikaṭavīcimudraṃ saraḥ //
MSS_0792-1 athāśuddhodbhavo grāmyanartaksyeva yo bhavet /
MSS_0792-2 kaitavasnehamāpanno bhavaḥ saṃkīrṇa ucyate //
MSS_0793-1 athāśvānāṃ janmadeśān pravakṣyāmyanupūrvaśaḥ /
MSS_0793-2 uttamānāṃ ca madhyānāṃ hīnānāṃ yatra saṃbhavaḥ //
MSS_0794-1 athāsasādāstamanindyatejā janasya dūrojjhitamṛtyubhīteḥ /
MSS_0794-2 utpattimadvastu vināśyavaśyaṃ yathāhamityevamivopadeṣṭum //
MSS_0795-1 athetare sapta raghupravīrā jyeṣṭhaṃ purojanmatayā guṇaiśca cakruḥ kuśaṃ ratnaviśoṣabhājaṃ saubhrātrameṣāṃ hi kulānusāri //
MSS_0796-1 athedaṃ rakṣobhiḥ kanakahariṇacchadmavidhinā tathā vṛttaṃ pāpairvyathayati yathā kṣālitamapi /
MSS_0796-2 janasthāne śūnye vikalakaraṇairāryacaritair api grāvā rodityapi dalati vajrasya hṛdayam //
MSS_0797-1 atheha kathyatesmābhiḥ karmanā yena bandhanam /
MSS_0797-2 chidyate sadupāyena śrutvā tatra pravartyatām //
MSS_0798-1 athaitat pūrṇamabhyātmaṃ yac ca netyanṛtaṃ vacaḥ /
MSS_0798-2 sarvaṃ netyanṛtaṃ brūyāt sa duṣkīrtiḥ svasan mṛtaḥ //
MSS_0799-1 atho gaṇapatiṃ vande mahāmodavidhāyinam /
MSS_0799-2 vidyādharagaṇairyasya pūjyate kaṇṭhagarjitam //
MSS_0800-1 athoccakairjaraṭhakapotakaṃdharā- tanūruhaprakaravipāṇḍuradyuti /
MSS_0800-2 balaiścalaccaraṇavidhūtamuccarad dhanāvalīrudacarata kṣamārajaḥ //
MSS_0801-1 athocyate śvānarutasya sāraṃ sāraṃ samasteṣvapi śākuneṣu /
MSS_0801-2 vispaṣṭaceṣṭaṃ śubhalakṣaṇaṃ ca śubhāśubhaṃ prāktanakarmapākam //
MSS_0802-1 athottarasyāṃ diśi khañjarīṭam ālokya ko'pi smitamādadhānaḥ /
MSS_0802-2 kasyāścidāsye smitacārubhāsi sabhāvayāmāsa vilocanāni //
MSS_0803-1 athodyayau bālasuhṛt smarasya śayāmādhavaḥ śyāmalalakṣmabhaṅgyā /
MSS_0803-2 tārāvadhūlocanacumbanena līlāvilīnāñjanabindurinduḥ //
MSS_0804-1 athopagūḍhe śaradā śaśāṅke prāvṛḍ yayau śāntataḍitkaṭākṣā /
MSS_0804-2 kāsāṃ na saubhāgyaguṇo'ṅganānāṃ naṣṭaḥ paribhraṣṭpayodharāṇām //
MSS_0805-1 adaḥ samitsaṃmukhavīrayauvata- traṭadbhujākambumṛṇālahāriṇī /
MSS_0805-2 dviṣadgaṇastraiṇadṛgambunirjhare yaśomarālāvalirasya khelati //
MSS_0806-1 adaṇḍanamadaṇḍyānāṃ daṇḍyānāṃ cāpi daṇḍanam /
MSS_0806-2 agrāhyāgrahaṇaṃ caiva grāhyāṇāṃ grahaṇaṃ tathā //
MSS_0807-1 adaṇḍyān daṇḍayan rājā daṇḍyāṃścaivāpyadaṇḍayan /
MSS_0807-2 ayaśo mahadāpnoti narakaṃ caiva gacchati //
MSS_0808-1 adattaṃ nādatte kṛtasukṛtakāmaḥ kimapi yaḥ śubhaśreṇistasmin vasati kalahaṃsīva kamale /
MSS_0808-2 vipat tasmād dūraṃ vrajati rajanīvāmbaramaṇer vinītaṃ vidyeva tridivaśivalakṣmīrbhajati tam //
MSS_0809-1 adattadoṣeṇa bhaved daridro daridradoṣeṇa karoti pāpam /
MSS_0809-2 pāpādavaśyaṃ narakaṃ prayāti punardaridraḥ punareva pāpī //
MSS_0810-1 adattabhuktamutsṛjya dhanaṃ sucirarakṣitam /
MSS_0810-2 mūṣakā iva gacchanti kadaryāḥ svakṣaye kṣayam //
MSS_0811-1 adattānāmupādānaṃ hiṃsā caivāvidhānataḥ /
MSS_0811-2 paradāropasevā ca śārīraṃ trividhaṃ smṛtam //
MSS_0812-1 adattetyāgatā lajjā datteti vyathitaṃ manaḥ /
MSS_0812-2 dharmasnehāntare nyastā duḥkhitāḥ khalu mātaraḥ //
MSS_0813-1 adanaspṛhayā durīśvarāṇāṃ sadandvāri vitardimāśrayantām /
MSS_0813-2 apunarbhavasādhanaṃ śarīraṃ jarayāmo vayamoṃ namaḥ śivāya //
MSS_0814-1 adabhramabhropalapaṭṭakeṣu ye śitīkriyante madanena patriṇaḥ /
MSS_0814-2 taḍillatā tannikaṣotthapāvaka- sphuliṅgabhaṅgīṃ lalitāṅgi sevate //
MSS_0815-1 adambhā hi rambhā vilakṣā ca lakṣmīr ghṛtācī hriyā cīrasaṃcchāditāsyā /
MSS_0815-2 aho jāyate mandavarṇāpyaparṇā samākarṇya tasyā guṇasyaikadeśam //
MSS_0816-1 adayaṃ gharṣa śilāyāṃ daha vā dāhena bhindhi lauhena /
MSS_0816-2 he hemakāra kanakaṃ ma māṃ guñjāphalaistulaya //
MSS_0817-1 adaya daśasi kiṃ tvaṃ bimbabuddhyādharaṃ me bhava capala nirāśaḥ pakvajambūphalānām /
MSS_0817-2 iti dayitamavetya dvāradeśāptamanyā nigadati śukamuccaiḥ kāntadantakṣatauṣṭhī //
MSS_0818-1 adarśanādāpatitaḥ punaścādarśanaṃ gataḥ /
MSS_0818-2 na tvāsau veda na tvaṃ taṃ kaḥ san kamanuśocasi //
MSS_0819-1 adarśanādāpatitāḥ punaścādarśanaṃ gatāḥ /
MSS_0819-2 na te tava na teṣāṃ tvaṃ tatra kā paridevanā //
MSS_0820-1 adarśane darśanamātrakāmā dṛṣṭau pariṣvaṅgarasaikalolā /
MSS_0820-2 āliṅgitāyāṃ punarāyatākṣyām āśāsmahe vigrahayorabhedam //
MSS_0821-1 adākṣiṇyādatīvogrāḥ pavanā iva durjanāḥ /
MSS_0821-2 gurūnapi pratikṣeptuṃ prayatante kṣamābhṛtaḥ //
MSS_0822-1 adātā puruṣastyāgī dātā tyāgī ca nityaśaḥ /
MSS_0822-2 iti jñātvā svayaṃ buddhayā dhanaṃ dadyāt punaḥ punaḥ //
MSS_0823-1 adātā puruṣas dhanaṃ saṃtyajya gacchati /
MSS_0823-2 dātāraṃ kṛpaṇaṃ manye mṛto'pyarthaṃ na muñcati //
MSS_0824-1 adātāraṃ dātṛpravaramanayaṃ viśvavinayaṃ virūpaṃ rūpāḍhyaṃ vigatajayinaṃ viśvajayinam /
MSS_0824-2 akulyaṃ kulyaṃ tvāmahamavadamāśāparavaśāt mṛṣāvādetyuktistvayi khalu mṛṣāvādini mayi //
MSS_0825-1 adātā vaṃśadoṣeṇa karmadoṣād daridratā /
MSS_0825-2 utmādo mātṛdoṣeṇa pitṛdoṣeṇa mūrkhatā //
MSS_0826-1 adātṛmānasaṃ kvāpi na spṛśanti kavergiraḥ /
MSS_0826-2 duḥkhāyaivātivṛddhasya vilāsāstaruṇīkṛtāḥ //
MSS_0827-1 adānamīṣad dānaṃ ca kiṃcit kopāya dardhiyām /
MSS_0827-2 saṃpūrṇadānaṃ prakṛtir virāmo vairakāraṇam //
MSS_0828-1 adāntasyāvinītasya vṛthāpaṇḍitamāninaḥ /
MSS_0828-2 na guṇāya bhavanti sma naṭasyevājitātmanaḥ //
MSS_0829-1 adāhi yastena daśārdhabāṇaḥ purā purārernayanālayena /
MSS_0829-2 na nirdahaṃstaṃ bhavadakṣivāsī na vairaśuddheradhunādharmaṇaḥ //
MSS_0830-1 adīpte'gnau hato homo hatā bhuktirasākṣikā /
MSS_0830-2 upajīvyā hatā kanyā svārthe pākakriyā hatā //
MSS_0831-1 adīrghaṃ kālamāpannaḥ praśrayaṃ yuvateḥ smaraḥ /
MSS_0831-2 pragalbhyate manasyeva mughaṃ vapuṣi jāyate //
MSS_0832-1 bibhetyaṅgārpaṇe vācchatyālikhyātāṃ ratiṃ priye /
MSS_0832-2 uktapratyuktasaṃmūḍhā saṃmukhaṃ na nirīkṣate //
MSS_0833-1 ratacūtaphalotpākarasaiḥ kāntaṃ na dhinvatī /
MSS_0833-2 bālā nidāghalakṣmīva tāpayatyeva kevalam //
MSS_0834-1 adīrghadarśibhiḥ krūrair mūḍhairindriyasāyakaiḥ /
MSS_0834-2 hamadbhiḥ kriyate karma rudadbhiranubhūyate //
MSS_0835-1 adīrghasūtraḥ smṛtimān kutajño nītiśāstravit /
MSS_0835-2 dhīmānāyatidarśī ca mantrī rājñaḥ susaṃnidhiḥ //
MSS_0836-1 adurgaviṣayaḥ kasya nāreḥ paribhavāspadam /
MSS_0836-2 adurgo'nāśrayo rājā potacyutamanuṣyavat //
MSS_0837-1 adṛṣṭāpatitāṃ bhāryāṃ mūḍho yastu parityajet /
MSS_0837-2 saptajanmani sa strītvaṃ labhate nātra saṃśayaḥ //
MSS_0838-1 aduṣṭāpatitāṃ bhāryāṃ yauvane yaḥ parityajet /
MSS_0838-2 sa jīvanānte strītvaṃ ca vandhyatvaṃ ca samāpnuyāt //
MSS_0839-1 adūragamanaṃ tīrtham adehadamanaṃ tapaḥ /
MSS_0839-2 anambhaḥsaṃbhavaṃ snānaṃ mātuścaraṇapaṅkajam //
MSS_0840-1 adṛṣyanti purastena khelāḥ khañjanapaṅktayaḥ /
MSS_0840-2 asmayranta viniḥśvasya priyānayanavibhramāḥ //
MSS_0841-1 adṛṣṭaguṇadoṣāṇām adhṛtānāṃ ca karmaṇām /
MSS_0841-2 nāntareṇa kriyāṃ teṣāṃ phalmiṣṭaṃ pravartate //
MSS_0842-1 adṛṣṭapūrvaḥ kaṇṭho'yaṃ kāntāyā bhuvantraye /
MSS_0842-2 yasmādviṇāninādasya samudbhūtirvibhāvyate //
MSS_0843-1 adṛṣṭapūrvamasmābhir yadetaddṛśyate'dhunā /
MSS_0843-2 viṣaṃ viṣadharaiḥ pītaṃ mūrchitāḥ pathikāṅganāḥ //
MSS_0844-1 adṛṣṭapūrvānādāya bhāvānapariśaṅkitān /
MSS_0844-2 iṣṭāniṣṭān manuṣyāṇām astaṃ gacchanti rātrayaḥ //
MSS_0845-1 adṛṣṭapūrvā bahavaḥ sahāyāḥ sarve padasthasya bhavanti vaśyāḥ /
MSS_0845-2 arthādvihīnasya padacyutasya bhavanti kāle svajano'pi śatruḥ //
MSS_0846-1 adṛṣṭamukhabhaṅgasya yuktamandhasya yācitum /
MSS_0846-2 aho bata mahat kaṣṭaṃ cakṣuṣmānapi yācate //
MSS_0847-1 adṛṣṭavyāpāraṃ gatavati dinānāmadhipatau yaśaḥ śeṣībhūte śaśini gatadhāmni grahagaṇe /
MSS_0847-2 tathāndhaṃ saṃjātaṃ jagadupanate meghasamaye yathāmī gaṇyante tamasi paṭavaḥ kīṭamaṇayaḥ //
MSS_0848-1 adṛṣṭe darśanotkaṇṭhā dṛṣṭe vicchedabhīrutā /
MSS_0848-2 tadṛṣṭena na dṛṣṭena bhatratā labhyate mukham //
MSS_0849-1 adeśakālārthamanāyatikṣamaṃ yadapriyaṃ lāghavakāri cātmanaḥ /
MSS_0849-2 vicintya buddhyā muhurapyavaimyahaṃ na tadvaco hālahalaṃ hi tadviṣam //
MSS_0850-1 adeśakāle yad dānam apātrebhyaśca dīyate /
MSS_0850-2 asatkṛtamavajñātaṃ tattāmasamudāhṛdam //
MSS_0851-1 adeśastho hi ripuṇā svalpakenāpi hanyate /
MSS_0851-2 grāho'lpīyānapi jale jalendramapāi karṣati //
MSS_0852-1 adaivaṃ daivataṃ kuryur daivataṃ cāpyadaivatam /
MSS_0852-2 lokapālān sṛjeyuśca lokānanyāṃstathā dvijaḥ //
MSS_0853-1 adoṣāddoṣādvā tyajti vipine tāṃ yadi bhavān abhradraṃ bhadraṃ vā tribhuvanapate tvāṃ vadatu kaḥ /
MSS_0853-2 idaṃ krūraṃ me smarati hṛdayaṃ yat kila tayā tvadartha kāntāre kulatilaka nātmāpi gaṇitaḥ //
MSS_0854-1 adbhiḥ śudhyanti vastrāṇi manaḥ satyena śudhyati /
MSS_0854-2 ahiṃsayā ca bhūtātmā buddhirjñānena śudhyati //
MSS_0855-1 adbhirgātrāṇi śudhyanti manaḥ satyena śudhyati /
MSS_0855-2 vidyātapobhyāṃ bhūtātmā buddhirjñānena śudhyati //
MSS_0856-1 adbhutastakrpāthodhir agādhī yasya vardhakaḥ /
MSS_0856-2 akṣapādo'tamaḥspṛṣṭas tvakalaṅkaḥ kalānidhiḥ //
MSS_0857-1 adbhyo 'gnirbrahmataḥkṣatram aśmano lohamutthitam /
MSS_0857-2 teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu sāmyati //
MSS_0858-1 adyatano yoddhavye śakuno vihayāya yākrikavirudvaḥ /
MSS_0858-2 divasāntarite yuddhe kṣemaḥ prāsthānikaḥ śakunaḥ //
MSS_0859-1 adya dhārā sadādhārā sadālambā sarasvatī /
MSS_0859-2 paṇḍitā maṇḍitāḥ sarve bhojarāje bhuvaṃ gate //
MSS_0860-1 adya prabhṛtyavanatāṅgi tavāsmi dāsaḥ krītastapobhiriti vādini candramaulau /
MSS_0860-2 ahnāya sā niyamajaṃ klamamutsasarja kleśaḥ phalena hi punarnavatāṃ vidhatte //
MSS_0861-1 adya bhomidinaṃ satyaṃ satyamaprastutaṃ tava /
MSS_0861-2 tathāpi dūti gantavyaṃ nārtaḥ kālamapekṣate //
MSS_0862-1 adya me saphalamāyatanetre jīvitaṃ madanasaṃśrayabhāvam /
MSS_0862-2 āgatāsi bhavanaṃ mama yasmāt svāgataṃ tava varoru niṣīda //
MSS_0863-1 adya yāvadapi yena nibaddhau na prabhū vicalituṃ balivindhyau /
MSS_0863-2 āsthitāvitathatāguṇapāśas tvādṛśā sa viduṣā durapāsaḥ //
MSS_0864-1 adya śītaṃ varivarti sarīsarti samīraṇaḥ /
MSS_0864-2 apatnīko marīmarti narīnarti kucoṣṇavān //
MSS_0865-1 adya sa pravasatīti subhruvaḥ śrotrasīmani vijṛmbhite dhvanau /
MSS_0865-2 sadya eva nijapāṇigumphite puṣpadāmani mahoragabhramaḥ //
MSS_0866-1 adya sundari kalindanandinī- tīrakuñjabhuvi kelilampaṭaḥ /
MSS_0866-2 vādayan muralikāṃ muhurmuhur mādhavo harati māmakaṃ manaḥ //
MSS_0867-1 adya svargavadhūgaṇe guṇamaya tvatkīrtimindūjjavalām uccairgāyati niṣkalaṅkimadaśāmādāsyate candramāḥ /
MSS_0867-2 gītākarṇanamodamuktayavasagrāsābhilāṣo vada svāminnaṅkamṛgaḥ kiyanti hi dinānyetasya vartiṣyate //
MSS_0868-1 adya svāṃ jananīmakāraṇaruṣā prātaḥ sudūraṃ gatāṃ pratyānetumito gato gṛhapatiḥ kṣutvaiva madhyaṃdine /
MSS_0868-2 paṅgutvena śarīrajarjaratayā prāyaḥ sa lakṣyākṛtir dṛṣṭo'sau bhavatā na kiṃ pathika he sthitvā kṣaṇaṃ kathyatām //
MSS_0869-1 adyāpi kokanadacārusarekhahastāṃ tāṃ śātakumbhakalaśastanacārugātrīm /
MSS_0869-2 bimbādharīṃ viṣamabāṇanipīḍitāṅgīṃ saṃcintaye dvyaṇukamadhyatanuprakāśām //
MSS_0870-1 adyāpi kopavimukhīkṛtagantukāmā noktaṃ vacaḥ pratidadāti yadaiva vaktram /
MSS_0870-2 cumbāmi rodati bhṛśaṃ patito'smi pāde dāsastava priyatame bhaja māṃ smarāmi //
MSS_0871-1 adyāpi cāṭuśatadurlalitocitārthaṃ tasyāḥ smarāmi surataklamavihvalāyāḥ /
MSS_0871-2 avyaktaniḥsvanitakātarakthyamāna- saṃkīrṇavarṇarucitaṃ vacanaṃ priyāyāḥ //
MSS_0872-1 adyāpi tatkanakakuṇḍalaghṛṣṭagaṇḍam āsyaṃ smarāmi viparītaratābhiyoge /
MSS_0872-2 āndolanaśramajalasphuṭasāndrabindu- muktāphalaprakaravicchuritaṃ priyāyāḥ //
MSS_0873-1 adyāpi tatkanakagaurakṛtāṅgarāgaṃ prasvedabinduvitataṃ vadnaṃ priyāyāḥ /
MSS_0873-2 ante smarāmi ratikhedavilolanetraṃ rāhūparāgaparimuktamivendubimbam //
MSS_0874-1 adyāpi tatkanakareṇughanorudeśe nyastaṃ smarāmi nakharakṣatalakṣma tasyāḥ /
MSS_0874-2 ākṛṣṭahemarucirāmbarmutthitāyā lajjāvaśāt karadhṛtaṃ ca tato vrajantyāḥ //
MSS_0875-1 adyāpi tatkamalareṇusugandhagandhi tatpremavāri makaradhvajapātakāri /
MSS_0875-2 prāpnomyahaṃ yadi punaḥ surataikatīrthaṃ prāṇāṃstyajāmi niyataṃ tadavāptihetoḥ //
MSS_0876-1 adyāpi tatkṛtakacagrahamāgraheṇa dantairmayā daśanavāsasi khaṇḍyamāne /
MSS_0876-2 tasyā manāṅmukulitākṣamalakṣyamāṇa- sītkāragarbhamasakṛdvadanaṃ smarāmi //
MSS_0877-1 adyāpi tattaralatārakitākṣamāsyam ālipracandanarasāhitaśobhamasyāḥ /
MSS_0877-2 kastūrikātilakatārakitābhirāma- gaṇḍasthaladyuti muhurmanasā smarāmi //
MSS_0878-1 adyāpi tatpraṇayabhaṅguradṛṣṭipātaṃ tasyāḥ smarāmi rativibhramagātrabhaṅgam /
MSS_0878-2 vastrāñcalaskhalanacārupayodharāntaṃ dantacchadaṃ daśanakhaṇḍanamaṇḍanaṃ ca //
MSS_0879-1 adyāpi tatsapariveṣaśaśiprakāśam āsyaṃ smarāmi jaḍgātravivartaneṣu /
MSS_0879-2 tadveladujjvalakarāṅgulijālagumpha- doḥ kandalīyugalakaṃ dayitaṃ priyāyāḥ //
MSS_0880-1 adyāpi tatsuratakelinirastrayuddhaṃ bandhopabandhapatanotthitaśūnyahastam /
MSS_0879-2 dantauṣṭhapīḍananakhakṣataraktasiktaṃ tasyāḥ smarāmi ratibandhuraniṣṭhuratvam //
MSS_0881-1 adyāpi tatsuratakelivimardakheda- saṃjātagharmakaṇavisphuritaṃ priyāyāḥ /
MSS_0881-2 āpāṇḍuraṃ taralatāranimīlitākṣaṃ vaktraṃ smarāmi paripūrṇaniśākarābham //
MSS_0882-1 adyāpi tadvadanapaṅkajagandhalubdha- bhrāmyaddvirephacayacumbitagaṇḍayugmam /
MSS_0882-2 līlāvadhūtakarapallavakaṅkanānāṃ kvāṇo vimūrcchati manaḥ stutarāṃ madīyam //
MSS_0883-1 adyāpi tadvikasitāmbujamadhyagauraṃ gorocanātilakabhāsuraphālarekham /
MSS_0883-2 īṣanmadālasavighūrṇitadṛṣṭipātaṃ tasyā mukhaṃ prati mano mama gacchatīdam //
MSS_0884-1 adyāpi tannayanakajjalamujjvalāsyaṃ viśrāntakarṇayugalaṃ parihāsahetoḥ /
MSS_0884-2 paśye tavātmani navīnapayodharābhyāṃ kṣīṇaṃ vapuryadi vinaśyati no na doṣaḥ //
MSS_0885-1 adyāpi tanmadanakārmukabhaṅgurabhru- dantadyutiprakarakarburitādharoṣṭham /
MSS_0885-2 karṇāvasaktapulakojjvaladantapatraṃ tasyāḥ punaḥ punarapīha mukhaṃ smarāmi //
MSS_0886-1 adyāpi tanmanasi saṃparivartate me rātrau mayi kṣutavati kṣitipālaputryā /
MSS_0886-2 jīveti maṅgalavacaḥ parihṛtya kopāt karṇe kṛtaṃ kanakapatramanālapantyā //
MSS_0887-1 adyāpi tāṃ kanakakaṅkaṇabhūṣitāgra- hastāṃ ca vaktrakamalena sunirjitendum /
MSS_0887-2 līlāvartīṃ suratakhedanimīlitākṣīṃ dhyāyāmi cetasi madākulalālasāṅgīm //
MSS_0888-1 adyāpi tāṃ kanakakāntimadālasāṅgīṃ vrīḍotsukāṃ nipatitāmiva ceṣṭamānām /
MSS_0888-2 aṅgāṅgasaṅgaparicumbanajātamohāṃ tāṃ jīvanauṣadhimiva pramadhāṃ smarāmi //
MSS_0889-1 adyāpi tāṃ kanakacampakadāmagaurīṃ phullāravindavadanāṃ tanuromarājīm /
MSS_0889-2 suptotthitāṃ madanavihvalasālasāṅgīṃ vidyāṃ pramādagalitāmiva cintayāmi //
MSS_0890-1 adyāpi tāṃ kanakapatrasanāthakarṇām uttuṅgakarkaśakucārpitatārahārām /
MSS_0890-2 kāñcīnipuñjitaviśālanitambabimbām uddānanūpuraraṇaccaraṇāṃ smarāmi //
MSS_0891-1 adyāpi tāṃ kaṭisamārpitavāmapāṇim ākuñcitaikacaraṇāgraniruddhabhūmim /
MSS_0891-2 stambhāvalambitabhujāṃ pathi māṃ vrajantaṃ paśyāmi bandhuritakaṃdharamīkṣamāṇām //
MSS_0892-1 adyāpi tāṃ kuṭilakuntalakeśapāśām untidratāmarasapatraviśālanetrām /
MSS_0892-2 uttuṅgapīvarapayodharakuṅmalāḍhyāṃ dhyāyāmi cetasi yathaiva gurūpadeśam //
MSS_0893-1 adyāpi tāṃ kṣaṇaviyogaviṣopame yāṃ saṅge punarbahutarāmamṛtābhiṣekām /
MSS_0893-2 tāṃ jīvadhāraṇakarīṃ madanātapatrām uddhṛttakeśanivahāṃ sudatīṃ smarāmi //
MSS_0894-1 adyāpi tāṃ kṣititale varakāminīnāṃ sarvāṅgasundaratayā prathamaikarekhām /
MSS_0894-2 śṛṅgāranāṭakarasottamapānapātrīṃ kāntāṃ smarāmi kusumāyudhabāṇakhinnām //
MSS_0895-1 adyāpi tāṃ gatinirākṛtarājahaṃsīṃ dhammillanirjitakalāpamayūkhabhāsām /
MSS_0895-2 mattaśriyā madacakoravilolanetrāṃ saṃcintayāmi kalakaṇṭjasamānakaṇṭhām //
MSS_0896-1 adyāpi tāṃ gamanamityuditaṃ madīyaṃ śrutvaiva bhīruhariṇīmiva cañcalākṣīm /
MSS_0896-2 vācaḥ skhaladvigaladaśruhalākulākṣīṃ saṃcintayāmi guruśokavinamravaktrām //
MSS_0897-1 adyāpi tāṃ galitabandhanakeśapāśāṃ srastasrajaṃ smitasudhāmadhurādharauṣṭhīm /
MSS_0897-2 pīnonnatastanayugoparicārucumban- muktāvalīṃ rahasi loladṛśaṃ smarāmi //
MSS_0898-1 adyāpi tāṃ cirayite mayi tannivāsaṃ rātrau samāgatavatīṃ parivartamānām /
MSS_0898-2 gatvā smitaṃ kimapi caṇcalitāṃ niṣaṇṇāṃ sakhyā samāgatavatīmadhikaṃ smarāmi //
MSS_0899-1 adyāpi tāṃ jagati varṇayituṃ na kaścic chaknotyadṛṣṭasadṛśīṃ ca parigrahaṃ me /
MSS_0899-2 dṛṣṭaṃ dvayoḥ sadṛśayoḥ khalu yena rūpaṃ śakto bhavedyadi sa eva naro na cānyaḥ //
MSS_0900-1 adyāpi tāṃ jaghanadarśanalālasena kṛṣṭaṃ mayā nivasanāṃcalamekapārśvāt /
MSS_0900-2 pūjya sthitāmapi tato muhurākṛṣantīṃ mandākṣasaṃkucitanūtnamukhīṃ smarāmi //
MSS_0901-1 adyāpi tāṃ jhaṭiti vakritakandharāgrāṃ nikṣiptapāṇikamalāṃ ca nitambamimbe /
MSS_0901-2 vāsāṃsapārśvalasadulbaṇakeśapāśāṃ paśyāmi māṃ prati dṛśaṃ bahuśaḥ kṣipantīm //
MSS_0902-1 adyāpi tāṃ dhavalaveśmani ratnadīpa- mālāmayūkhapaṭalairdalitāndhakāre /
MSS_0902-2 prāptodyame rahasi saṃmukhadarśanārthaṃ lajjābhayārtanayanāmanucintayāmi //
MSS_0903-1 adyāpi tāṃ nakhapadaṃ stanamaṇḍale yad dattaṃ mayāsyamadhupānavimohitena /
MSS_0903-2 udbhinnaromapulakairbahubhiḥ samantāj jāgarti rakṣati vilokayati smarāmi //
MSS_0904-1 adyāpi tāṃ na khalu vedmi kimīśapatnī śāpaṃ gatā surapateratha kṛṣṇalakṣmīḥ /
MSS_0904-2 dhatraiva kiṃ nu jagataḥ parimohanāya sā nirmitā yuvatiratnadidṛkṣayā vā //
MSS_0905-1 adyāpi tāṃ navavayaḥśriyaminduvaktrāṃ uttuṅgapīvarapayodharabhārakhinnām /
MSS_0905-2 saṃpīḍya bāhuyugalena pibāmi vaktrāṃ pronmattavanmadhukaraḥ kamalaṃ yatheṣṭam //
MSS_0906-1 adyāpi tāṃ nijavapuḥkṛśavedimadhyām uttuṅgasaṃbhṛtasudhāstanakumbhayugmām /
MSS_0906-2 nānāvicitrakṛtamaṇḍanamṇḍitāṅgīṃ suptotthitāṃ niśi divā na hi vismarāmi //
MSS_0907-1 adyāpi tāṃ nidhuvanaklamaniḥsahāṅgīm āpāṇḍugaṇḍapatitālakakuntalālīm /
MSS_0907-2 pracchannapāpakṛtamantarivāvahantīṃ kaṇṭhāvasaktamṛdubāhulatāṃ smarāmi //
MSS_0908-1 adyāpi tāṃ nidhuvane madhupānaraktāṃ līlādharāṃ kṛśatanuṃ capalāyatākṣīm /
MSS_0908-2 kāśmīrapaṅkamṛganābhikṛtāṅgarāgāṃ karpūrapūgaparipūrṇamukhīṃ smarāmi //
MSS_0909-1 adyāpi tāṃ nibhṛtavaktrakamāpatantaṃ māṃ dvāri vīkṣya sahasaiva miṣeṇa suptām /
MSS_0909-2 mandaṃ mayi spṛśati kaṇṭakitāṅgayaṣṭim utphullagallaphalakāṃ bahuśaḥ smarāmi //
MSS_0910-1 adyāpi tāṃ nṛpatiśekhararājaputrīṃ saṃpūrṇayauvanamadālasaghūrṇanetrīm /
MSS_0910-2 gandharvayakṣasurakinnarnāgakanyāṃ svargādaho nipatitāmiva cintayāmi //
MSS_0911-1 adyāpi tāṃpraṇayinīṃ mṛgaśāvakākṣīṃ pīyūṣapūrṇakucakumbhayugaṃ vahantīm /
MSS_0911-2 paśyāmyahaṃ yadi purnadivasāvasāne svargāpavarganararājasukhaṃ tyajāmi //
MSS_0912-1 adyāpi tāṃ prathamato varasundarīṇāṃ snehaikapātraghaṭitāmavanīśaputrīm /
MSS_0912-2 haṃho janā mama viyogahutāśano'yaṃ soḍhuṃ na śakyata iti praticintayāmi //
MSS_0913-1 adyāpi tāṃ prathamameva gataṃ virāgaṃ nirbhartsya roṣaparuṣairvacanairmuhurmām /
MSS_0913-2 āndolanena ca nitambasahāyavṛttyā samcintayāmi ratye sudatīmabhīkṣṇam //
MSS_0914-1 adyāpi tāṃ prathamasaṃgamajātalajjāṃ bālāṃ rasena patite mayi mandapīṭhe /
MSS_0914-2 phūrkārakampitaśikhātaralapradīpaṃ karṇotpalena vinivārayatīṃ smarāmi //
MSS_0915-1 adyāpi tāṃ bhujalatārpitakaṇṭhapāśāṃ vakṣaḥsthalaṃ mama pidhāya payodharābhyām /
MSS_0915-2 īṣannimīlitasalīlavilocanāntāṃ paśyāmi mṛgdhavadanāṃ vadanaṃ pibantīm //
MSS_0916-1 adyāpi tāṃ madanamandiravaijayantīm antargṛhe vivasanāṃ dadhatīṃ niśānte /
MSS_0916-2 aṅgairanaṅgavisarairmama gāḍhmaṅgam āliṅgya keliśayane śayitāṃ smarāmi //
MSS_0917-1 adyāpi tāṃ mama manaḥparitāpaśāntyai cakṣurviśuddhataṭinīmalasālasāṅgīm /
MSS_0917-2 śrīkhaṇḍakhaṇḍakhacitācitagātrayiṣṭaṃ tanvīṃ sadā hṛdayaharṣanidhiṃ smarāmi //
MSS_0918-1 adyāpi tāṃ mayi kapāṭasamīpalīne manmārgadattadṛśamānanadattahastām madgotracihnitapadaṃ mṛdukākalībhiḥ kiṃcittaraṅgamanasaṃ manasā smarāmi //
MSS_0919-1 adyāpi tāṃ mayi kṛtāgasi dṛṣṭabhāvāṃ bhāṣāṃ lapatyapi muhurnigṛhītavācam /
MSS_0919-2 rāmāṃ viruddhaghanamanyusabāṣpakaṇṭhāṃ niḥśvāsaśuṣyadadharāṃ rudatīṃ smarāmi //
MSS_0920-1 adyāpi tāṃ mayi gate cirakopayantīṃ yāntīṃ samāgatavatīṃ parivartamānām /
MSS_0920-2 ūrdhvasthitāṃ kimapi mañcatalaṃ niṣaṇṇāṃ śayyāṃ samāśratavatīmadhikaṃ smarāmi //
MSS_0921-1 adyāpi tāṃ mayi dṛśaṃ tudatīṃ smarāmi smerāṃ smaradvarakarāṃ madhurāṃ sutārām /
MSS_0921-2 atyudbalāṃ suratalāṃ kuṭilāṃ suśīlāṃ niṣpandamandasamadapramadaprasādām //
MSS_0922-1 adyāpi tāṃ mayi nimīlitacārunetre ko'yaṃ vadetyabhihitāṃ vadatīṃ sakhībhiḥ /
MSS_0922-2 mātarna vidya iti sasmitamullasantīm utphullagaṇḍaphalakāṃ nitarāṃ smarāmi //
MSS_0923-1 adyāpi tāṃ masṛṇacandanapaṅkamiśra- kastūrikāparimalotthavisarpigandām /
MSS_0923-2 anyonyacañcupuṭacumbanalagnapakṣma - yugmābhirāmanayanāṃ śayane smarāmi //
MSS_0924-1 adyāpi tāṃ mukhagatairaruṇaiḥ karāgrair āpṛcchyamānamapi māṃ na vibhāṣayantīm /
MSS_0924-2 tadvāṣpapūritadṛśaṃ bahu niḥśvasantīṃ cintākulāṃ kimapi namramukhīṃ smarāmi //
MSS_0925-1 adyāpi tāṃ punaḥ kamalāyatākṣīṃ paśyāmi pīvarapayodharabhārakhinnām /
MSS_0925-2 saṃpīḍya bāhuyugalena pibāmi vaktram unmattavanmadhukaraḥ kamalaṃ yatheṣṭam //
MSS_0926-1 adyāpi tāṃ yadi punaḥ śravaṇāyatākṣīṃ paśyāmi dīrghavirahajvaritāṅgayaṣṭim /
MSS_0926-2 aṅgairahaṃ samupagūhma tato'tigāḍhaṃ nonmīlayāmi nayane na ca tāṃ tyajāmi //
MSS_0927-1 adyāpi tāṃ rahasi darpaṇamīkṣamāṇām dṛṣṭvā sphuṭaṃ pratinidhiṃ mayi pṛṣṭhalīne /
MSS_0927-2 paśyāmi vepathumatīṃ ca suvibhramāṃ ca lajjākulāṃ ca samudaṃ jitamanmathāṃ ca //
MSS_0928-1 adyāpi tāṃ vidhṛtakajjalalolanetrāṃ pṛthvīṃ prabhūtakusumākulakeśapāśām /
MSS_0928-2 sindūrasaṃlulitamauktikadantakāntim ābaddhahemakaṭakāṃ rahasi smarāmi //
MSS_0929-1 adyāpi tāṃ vidhṛtakakajjalalolanetrāṃ pṛthvīṃ prabhūtakusumākulakeśapāśām /
MSS_0929-2 sindūrasaṃlulitamauktikadantakāntim ābaddhahemakaṭakāṃ rahasi smarāmi //
MSS_0930-1 adyāpi tāṃ virahavahri nipoḍitāṅgīṃ tanvīṃ kuraṅganayanāṃ surataikapātrīm /
MSS_0930-2 nānāvicitrakutamaṇḍanamāvahantīṃ tāṃ rājahaṃsagamanāṃ sudatīṃ smarāmi //
MSS_0931-1 adyāpi tāṃ vihasītāṃ kācabhāranamrāṃ muktākalāpadhavalīkṛtakaṇṭhadeśām /
MSS_0931-2 tatkelimandaragirau kusumāyudhasya kāntāṃ smarāmi rucirojjvalapuṣpaketum //
MSS_0932-1 adyāpi tāṃ śaśimukhīṃ navayauvanāḍhyāṃ pīnastanīṃ punarahaṃ yadi gaurakāntim /
MSS_0932-2 paśyāmi manmathaśarānalapīḍitāṅgīṃ gātrāṇi saṃprati karomi suśītalāni //
MSS_0933-1 adyāpi tāṃ śikharacāruvalakṣadantair mukhyāni kundamukulāni jitāṃ ca sādhvīm /
MSS_0933-2 saṃcintayāmi satataṃ pravilolicittāṃ kāmeṣunīrajadṛśaṃ vanajāvataṃsām //
MSS_0934-1 adyāpi tāṃ samapanītanitambavastrāṃ śyāmāṃ ca sādhvasarasākulavihvalāṅgīm /
MSS_0934-2 ekena pāṇikamalena pidhāya gṛhyam anyena nābhikuharaṃ dadhatīṃ smarāmi //
MSS_0935-1 adyāpi tāṃ salalitaślathakeśapāśām īṣatsamunmiṣitaghūrṇitavakranetrām /
MSS_0935-2 suptotthitāṃ vidadhatīṃ muhuraṅgabhaṅga paśyāmi daṣṭamadharaṃ bahuśaḥ spṛśantīm //
MSS_0936-1 adyāpi tāṃ sunipuṇaṃ yatatā mayāpi dṛṣṭaṃ na yatsadṛśato vadanaṃ kadācit /
MSS_0936-2 saundaryanirjitarati dvijarājakānti kāntāmihātivimalatvamahāguṇena //
MSS_0937-1 adyāpi tāṃ surataghūrṇanimīlitākṣīṃ srastāṅgayaṣṭagalitāṃśukakeśapāśām /
MSS_0937-2 śṛṅgāravāriruhakānanarāhahaṃsīṃ janmāntare'pi nidhane'pyanucintayāmi //
MSS_0938-1 adyāpi tāṃ suratajāgaraghūrṇamāna- tiryagvalattaralatārakdīrghanetrām /
MSS_0938-2 śṛṅgārasārakamalākararājahaṃsīṃ vrīḍāvinamravadanāmuṣasi smarāmi //
MSS_0939-1 adyāpi tāṃ suratatāṇḍavasūtradhāraṃ durvāradarpajaghanaglapitāṅgayaṣṭim /
MSS_0939-2 aṅgaṃ rasaiḥ samupaguhya kaṭiṃ dadhānāṃ kiṃcinnimīlanayanāṃ manasā smarāmi //
MSS_0940-1 adyāpi tāṃ suratatāṇḍavasūtradhārīṃ pūrṇendusundaramukhīṃ madavihvalāṅgīm /
MSS_0940-2 tanvīṃ viśālajaghanastanabhāranamrāṃ vyālolakuntalakalāpavatīṃ smarāmi //
MSS_0941-1 adyāpi tāṃ suratalabdhayaśaḥpatākāṃ lambālakāṃ virahapāṇḍuragaṇḍabhittim /
MSS_0941-2 svapne'pi lolanayanāṃ kṣaṇadṛṣṭanaṣṭāṃ vidyāṃ pramādaguṇitāmiva saṃsmarāmi //
MSS_0942-1 adyāpi tāṃ surabhinirbharadantabhājaṃ dhāvantamāsyakamalaṃ calacañcarīkam /
MSS_0942-2 kiṃciccalallalitakuñcitavāmanetrāṃ paśyāmi kelikamalena nivārayantīm //
MSS_0943-1 adyāpi tāṃ suvadanāṃ valabhau niṣaṇṇāṃ tadgehasaṃnidhipade mayi dṛṣṭamātre /
MSS_0943-2 vītottarāṃ priyasakhīṣu kutasmarāsu lajjāvilāsahasitāṃ hṛdi cintayāmi //
MSS_0944-1 adyāpi tāṃ suvadanāṃ stanabhāranabhrāṃ śyāmāṃ ca vāmanayanāṃ ramaṇīyagātrīm /
MSS_0944-2 nidrālasāmalakanirjitaṣaṭpadāliṃ saṃcintayāmi satataṃ smaravaijayantīm //
MSS_0945-1 adyāpi tāṃ suśayitāṃ kṣaṇaviprabuddhāṃ nidrālasāṃ hṛdi vahāmi kṛtāṅgabhaṅgām /
MSS_0945-2 jṛmbhāvatīrṇamukhamārutagandhalabdha- mughabhramadbhramaravibhramalolanetrām //
MSS_0946-1 adyāpi tāṃ stimitavastramivāṅgalagnāṃ prauḍhapratāpamadanānalataptadehām /
MSS_0946-2 bālāmanāthaśaraṇāmanukampanīyāṃ prāṇādhikāṃ kṣaṇamahaṃ na hi vismarāmi //
MSS_0947-1 adyāpi tāni smitamukhīṃ puruṣāyiteṣu lambālakākulakapolalatāṃ smarāmi /
MSS_0947-2 āndolanaśramajalākulavihvalāṅgīṃ śvāsottaraṃ ca nibhṛtaṃ ca muhurvadantīm //
MSS_0948-1 adyāpi tāni parivartitakaṃdharāṇi kiṃcitkṣutatruṭitakañcukajālakāni /
MSS_0948-2 tasyā bhujāgraluladudvalakuntalāni citte sphuranti mama vakravilocanāni //
MSS_0949-1 adyāpi tāni mama cetasi saṃsphuranti karṇāntasaṃgatakaṭākṣanirīkṣitāni /
MSS_0949-2 tasyāḥ smarajvarakarāṇi madālasāni līlāvilāsabahulāni vilocanāni //
MSS_0950-1 adyāpi tāni mama cetasi saṃsphuranti bimboṣṭhadeśaparikīrṇaśucismatāni /
MSS_0951-1 adyāpi tāni mṛduvākyasubhāṣitāni tirthagvivarttinayanāntanirīkṣaṇāni līlālasāñcitagatāni śucismitāni tasyāḥ smarāmi madavibhramaceṣṭitāni //
MSS_0952-1 adyāpi tāmanibhṛtakramamāgataṃ ca māṃ dvāri vīkṣya śayane nimiṣeṇa suptām /
MSS_0952-2 mandaṃ mayi spṛśati kaṇḍakitāṅgayaṣṭim utphullagaṇḍaphalakāṃ bahuśaḥ smarāmi //
MSS_0953-1 adyāpi tāmanunayatyapi cāṭupūrvaṃ kopāt prākṛtamukhīṃ mayi sāparādhe /
MSS_0953-2 āliṅgati prasabhamutpulakāṅgayaṣṭiṃ māmete duḥsahamivoktavatīṃ smarāmi //
MSS_0954-1 adyāpi tāmanunayatyapi mayyasaktāṃ vyāvṛttya keliśayane śayitāṃ parācīm /
MSS_0954-2 nidrākulāmiva mamābhimukhībhavantīṃ prātarmadaṅganihitaikabhujāṃ smarāmi //
MSS_0955-1 adyāpi tāmabhiviśālanitambabimbāṃ gambhīranābhikuharāṃ tanumadhyabhāgām /
MSS_0955-2 amlānakomalamṛṇālasamānabāhuṃ līlālasāñcitagatiṃ manasā smarāmi //
MSS_0956-1 adyāpi tāmaruṇayatyaruṇentarikṣam āpṛcchamānamapi nāma vidhārayantīm /
MSS_0956-2 utthāpya niścaladṛśau mama niḥśvasantīṃ cintākulāṃ kimapi namramukhīṃ smarāmi //
MSS_0957-1 adyāpi tāmalamasīlitacārunetrāṃ loladbhujāvalayajhaṃkṛtimāvahantīm /
MSS_0957-2 vellatkarorukucamunnamitasvakarṇe kaṇḍūyanaṃ vidadhatīṃ hṛdi cintayāmi //
MSS_0958-1 adyāpi tāmavahitāṃ manasācalena saṃcintayāmi yuvatīṃ mama jīvitāśām /
MSS_0958-2 nānyopabhuktanavayauvanabhārasārāṃ janmāntare'pi mama saiva gatiryathā syāt //
MSS_0959-1 adyāpi tāmavigaṇayya kṛtāparādham āpādamūlapatitaṃ sahasā calantīm /
MSS_0959-2 vastrāñcalaṃ mama karānnijamākṣipantīṃ mā meti roṣaparuṣaṃ vadatīṃ smarāmi //
MSS_0960-1 adyāpi tāmahamalajjitapūrvaghṛṣṭe śayyātale suśayitāṃ madanotsavāya /
MSS_0960-2 vīrṇāvatīṃ vikacacampakapuṣpanāsāṃ dhyāyāmi cetasi sadā nadatīṃ śubhāṅgīm //
MSS_0961-1 adyāpi tāmita itaśca puraśca paścād antarbahiḥ parita eva paribhramantīm /
MSS_0961-2 paśyāmi phullakanakāmbujasaṃnibhen vaktreṇa tiryagapavartitalocanena //
MSS_0962-1 adyāpi tāmupavane paricārayuktāṃ saṃcintayāmyupagatāṃ madanotsavāya /
MSS_0962-2 māṃ pārśvasaṃnihitalokabhayāt saśaṅkaṃ vyāvartitekṣaṇamanukṣaṇamīkṣamāṇām //
MSS_0963-1 adyāpi tāmubhayapārśvagahāraramyāṃ vāsantikākusumabhāsittakañcukāṃ ca /
MSS_0963-2 rākābhirāmavidhumaṇḍalavalguvavatrāṃ lāvaṇyanirjjitarayāṃ satataṃ smarāmi //
MSS_0964-1 adyāpi tāmurasijadvayamunnamayya madhye valitritayalakṣitaromarājim /
MSS_0964-2 dhyāyāmi vellitabhujāṃ vihitāṅgabhaṅgaṃ vyājena nābhikuharaṃ mama darśayantīm //
MSS_0965-1 adyāpi tiṣṭhati dṛśoridamuttarīyaṃ dhartuṃ punaḥ stanataṭe galitaṃ pravṛttā /
MSS_0965-2 vācaṃ niśamya nayanaṃ nayanaṃ mameti kiṃcittadā yadkarot smitamāyatākṣī //
MSS_0966-1 adyāpi durnivāraṃ stutikanyā bhajati kaumāram /
MSS_0966-2 madbhyo na rocate sā- 'santo'pyasyai na rocante //
MSS_0967-1 adyāpi dhāvati manaḥ kimahaṃ karomi sārdhaṃ sakhībhirapi vāsagṛhe sukānte /
MSS_0967-2 kāntāṅgasaṃgaparihāsavicitranṛtye krīḍābhirāma iti yātu madīyakālaḥ //
MSS_0968-1 adyāpi na sphurati kesarabhāralakṣmīr na preṅkhati dhvanitamadraguhāntareṣu /
MSS_0968-2 mattāstathāpi kariṇo hariṇādhipasya paśyanti bhītamanasaḥ padavīṃ vaneṣu //
MSS_0969-1 adyāpi nirmalaśaracchaśigaurakānti ceto munerapi haret kimutāsmadīyam /
MSS_0969-2 vaktraṃ sudhāmayamahaṃ yadi tat prapadye cumban pibāmyavirataṃ vyathate mano me //
MSS_0970-1 adyāpi nānaṃ harakopavahnis tvayi jvalatyaurva ivāmburāśau /
MSS_0970-2 tvamanyathā manmatha madvidhānāṃ bhasmāvaśeṣaḥ kathamevamuṣṇaḥ //
MSS_0971-1 adyāpi rojjhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ puṣṭhabhāge /
MSS_0971-2 ambhonidhirvahati duḥsahavāḍavāgniṃ aṅgīkṛtaṃ sukṛtinaḥ paripālayanti //
MSS_0972-1 adyāpi mārutavidhūtalatāvitānāṃ vīṇāvinodaracanāṃ mama jīviteśām /
MSS_0972-2 pañceṣurāṣṭrakamalāṃ śubhavedimadhyāṃ dhyāyāmi cetasi sartīṃ madanābhirāmām //
MSS_0973-1 adyāpi me niśi divā hṛdayaṃ dunoti pūrṇendusundarasukhaṃ mama vallabhāyāḥ /
MSS_0973-2 lāvaṇyanirjitaratikṣatakāmadarpaṃ bhūyaḥ puraḥ pratipadaṃ na vilokyate yat //
MSS_0974-1 adyāpi me varatanormadhurāṇi tasyā yānyarthavanti na ca yāni nirarthakāni /
MSS_0974-2 nidrānimīlitadṛśo madamantharāyās tānyakṣarāṇi hṛdaye kimapi dhvananti //
MSS_0975-1 adyāpi ye na vihitā vipulāḥ prabandhā vidyotamānavibhavāḥ sukhayanti viśvam /
MSS_0975-2 so'yaṃ dviśuddhaguruvaṃśabhavaḥ prasiddho gopāladatta upameyapadaṃ kathaṃ syāt //
MSS_0976-1 adyāpi vāsagṛhato mayi nīyamāne durvārabhīṣaṇakarairyamadūtakalpaiḥ /
MSS_0976-2 kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ madarthe vaktuṃ na pāryata iti vyathate mano me //
MSS_0977-1 adyāpi vismayakarī tridaśān vihāya buddhirbalāccalati me kimahaṃ karomi /
MSS_0977-2 jānannapi pratimuhūrtamihāntakāle kānteti vallabhatareti mameti dhīrā //
MSS_0978-1 adyāpi śītadyutirātmabimbaṃ nirmāya nirmāya punarbhunakti /
MSS_0978-2 tasyā mukhenāyatalocanāyāḥ kartuṃ na śaktiḥ sadṛśaṃ priyāyāḥ //
MSS_0979-1 adyāpi śravasī na kuṇḍalacale kelikvaṇatkaṅkaṇau bāhū nāpi na hārihāravalayāluṇṭhā ca kaṇṭhāvaniḥ /
MSS_0979-2 asyāḥ paśya tathāpi paṅkajadṛśo viśvaṃ priyaṃ bhāvukaṃ paśyāmaḥ sphuṭatāvibhūṣaṇakarābhogaṃ vapurvaibhavam //
MSS_0980-1 adyāpi sā mama manastaṭinī sadāste romāñcavīcivilasadvipulasvabhāvā /
MSS_0980-2 kādambakeśararuciḥ kṣatavīkṣaṇaṃ māṃ gātraklamaṃ kathayatī priyarājahaṃsī //
MSS_0981-1 adyāpi sundari tavānanacandrabimbaṃ bandīkṛtāmbujayugaṃ paricumbya cetaḥ /
MSS_0981-2 tvatsaṃgamodbhavasukhaṃ tanute tathāpi vairaṃ karoti karuṇāvikalo vivekaḥ //
MSS_0982-1 adyāpi stanaśailadurgaviṣame sīmantinīnāṃ hṛdi sthātuṃ vāñchati māna eṣa dhigiti krodhādivālohitaḥ /
MSS_0982-2 udyaddūrataraprasāritakaraḥ karṣatyasau tatkṣaṇāt phullatkairavakośaniḥsaradaliśreṇīkṛpāṇaṃ śaśī //
MSS_0983-1 adyāpi hariharādibhir amarairapi tattvato na vijñātāḥ /
MSS_0983-2 bhramavibhramabahumohā veśyāḥ saṃsāramāyāśca //
MSS_0984-1 adyāpi hi nṛśaṃsasya pituste divaso gataḥ /
MSS_0984-2 tamasā pihitaḥ panthā ehi putraka śevahe //
MSS_0985-1 adyāpyaśokanavapallavaraktahastāṃ muktāphalapracayacumbitacūcukāgrām /
MSS_0985-2 antaḥsmitocchvasitapāṇḍuragaṇḍabhittiṃ tāṃ vallabhāmalasahaṃsagatiṃ smarāmi //
MSS_0986-1 adyāpyahaṃ calitacārunimīlitākṣam āsyaṃ smarāmi satataṃ suratāvasāne /
MSS_0986-2 tatkālaniśvasitaniḥsṛtakāntikāntaṃ svedodabinduparidanturitaṃ priyāyāḥ //
MSS_0987-1 adyāpyahaṃ varavadhūsuratopabhogaṃ jīvāmi nānyavidhinā kṣaṇamantareṇa /
MSS_0987-2 tadbhrātaro maraṇameva hi duḥkhaśāntyai vijñāpayāmi bhavatastvaritaṃ lunīdhvam //
MSS_0988-1 adyāpyahaṃ vikacakundasamānadantaṃ tiryagvivartitaviśālavilocanāntam /
MSS_0988-2 tasyā mukhaṃ suvijitendu na vismarāmi codyaṃ kṛtajña iva sādhukṛtopakāram //
MSS_0989-1 adyāpyahaṃ sarasamañjulabhṛṅganādam īṣatsmarollasitarāgasupāṇḍugaṇḍam /
MSS_0989-2 paśyāmi pūrṇaśaradindusamānakānti tasyā mukhaṃ vikacapaṅkajapātranetram //
MSS_0990-1 adyāpyaho jagati sundaralakṣapūrṇe anyānyamuttamaguṇādhikasaṃprapanne /
MSS_0990-2 anyābhirapyupamituṃ na mayā ca śakyaṃ rūpaṃ tadīyamiti me hṛdaye vitarkaḥ //
MSS_0991-1 adyāpyunmadayātudhānataruṇīcañ catkarāsphālana- vyāvalgannṛkapālatālaraṇitairnṛtyatpiśācāṅganāḥ /
MSS_0991-2 udgāyanti yaśāṃsi yasya vitatairnādaiḥ pracaṇḍānila- prakṣubhyatkarikumbhakūṭakuharavyaktai raṇakṣoṇayaḥ //
MSS_0992-1 adyābhogini gāḍhamarmanivahe harmyāgravedījuṣāṃ sadyaścandanaśoṣiṇi stanataṭe saṅge kuraṅgīdṛśām /
MSS_0992-2 prāyaḥ praślathayanti puṣpadhanuṣaḥ puṣpākare niṣṭhite nirvedaṃ navamallikāsurabhayaḥ sāyaṃtanā vāyavaḥ //
MSS_0993-1 adyāmbhaḥ paritaḥ patiṣyati bhuvastāpo'dya nirvāsyati kṣetreṣvadya yatiṣyate janapadaḥ sasyeṣu paryutsukaḥ /
MSS_0993-2 nartiṣyanti tavodaye'dya jalada vyālolapucchacchada- cchatracchāditamaulayo diśi diśi krīḍālasāḥ kekinaḥ //
MSS_0994-1 adyārabhya kaṭhorakārmukalatāvinyastahastāmbujas tāvanna prakaṭīkaromi nayane śoṇe nimeṣodayān /
MSS_0994-2 yāvat sāyakakotipāṭitaripukṣmāpālamauliskhalan mallīmālyapatatparāgapaṭalairāmodinī medinī //
MSS_0995-1 adyārabhya na hi priye punarahaṃ mānasya vā bhājanaṃ gṛhṇīyāṃ viṣarūpiṇaḥ śaṭhamaternāmāpi saṃkṣepataḥ /
MSS_0995-2 kiṃ tenaiva vinā śaśāṅkakiraṇaspaṣṭāṭṭahāsā niśā naiko vā divasaḥ payodamalino yāyān mama prāvṛṣi //
MSS_0996-1 adyāśanaṃ śiśujanasya balena jātaṃ śvo vā kathaṃ nu bhaviteti vicintayantī /
MSS_0996-2 ityaśrupātamalinīkṛtagaṇḍadeśā neccheddaridragṛhiṇī rajanīvirāmam //
MSS_0997-1 adyedaṃ śva idaṃ tathā parudidaṃ kṛtyaṃ parāri tvadaś cetaścintayasītthameva satataṃ nirvyākulaṃ re kutaḥ /
MSS_0997-2 tatkālaṃ vilasanmanorathalatākāntāradāvānalo yasmin daṇḍadharaṃ smariṣyasi sakhe so'pyasti kaścit kṣaṇaḥ //
MSS_0998-1 adyeśvarāścāraṇagāyanānāṃ sadaiva kalpadrumavat phalanti /
MSS_0998-2 sadbhyastu kiṃcid vacasaiva sāyaṃ dīpāya karpūramivārpayanti //
MSS_0999-1 adyaike prātarapare vitate'hni tathā pare /
MSS_0999-2 yānti niḥsīmni saṃsāre kaḥ sthātā nanu śocati //
MSS_1000-1 adyaiva kuru yacchreyo mā tvā kālo'tyagādayam /
MSS_1000-2 akṛteṣveva kāryeṣu mṛtyurvai saṃprakarṣati //
MSS_1001-1 adyaiva kuru yacchreyo vṛddhaḥsan kiṃ kariṣyasi /
MSS_1001-2 svagātrāṇyapi bhārāya bhavanti hi viparyaye //
MSS_1002-1 adyaiva yat pratipadudgatacandralekhā- sakhyaṃ tvayā tanuriyaṃ gamitā varākyāḥ /
MSS_1002-2 kānte gate kusumasāyaka tat prabhāte bāṇāvalīṃ kathaya kutra vimokṣyasi tvam //
MSS_1003-1 adyaiva śvaḥ paraśvastricaturadivasānantaraṃ sāyamahni prātaḥ prāhṇe parāhṇe kṣaṇamiha nivasa prasthito'bhyehi bhūyaḥ /
MSS_1003-2 itthaṃ rekātirekānaviditakapaṭaprakriyānarthisārthān atyarthaṃ vyarthayanti pratidivasamaho rājadhānyāṃ vadānyāḥ //
MSS_1004-1 adyaiva hasitaṃ gītaṃ krīḍitaṃ yaiḥ śarīribhiḥ /
MSS_1004-2 adyaiva te na dṛśyante paśya kālasya ceṣṭitam //
MSS_1005-1 adyotsaṅgavasadbhujaṃgakavalakleśādiveśācala- prāleyaplavanecchayānusarati śrīkhaṇḍaśailānilaḥ /
MSS_1005-2 kiṃ ca snigdharasālamaulimukulānyālokya harṣodayād unmīlanti kuhūḥkuhūriti kalottālāḥ pikānāṃ giraḥ //
MSS_1006-1 adyodyānagṛhāṅgaṇe sakhi mayā svapnena lākṣāruṇaḥ protkṣipto'yamaśokadohadavidhau pādaḥ kvaṇannūpuraḥ /
MSS_1006-2 tāvat kiṃ kathayāmi kelipaṭunā nirgatya kuñjodarād ajñātopanatena tena sahasā mūrdhnaiva saṃbhāvitaḥ //
MSS_1007-1 adyonmīlanmalayapavanoddhūtacūtāṃkurāgra- grāsāsvādādadhikamadhurairuccaradbhirninādaiḥ /
MSS_1007-2 kvāpi kvāpi smarahutavahoddīpanāyādhvagānāṃ hotuṃ prāṇānṛcamiva pikaḥ sāmidhenīmadhīte //
MSS_1008-1 adrākṣīdapanidrakorakabharavyānamravallīskhalad- dhūlīdurdinasūditāmbaramasāvudyānamurvīpatiḥ /
MSS_1008-2 āsthānībhavanaṃ vasantanṛpaterdevasya cetobhuvaḥ satrāgāramanuttaraṃ madhulihāmekaṃ prapāmaṇḍapam //
MSS_1009-1 adrākṣurye narendrā drupadatanubhuvaḥ keśapāśāvakṛṣṭiṃ cakrurvākārayan vā manasi kimaparaṃ ye'nvamanyanta mohāt /
MSS_1009-2 sarveṣāmeva teṣāṃ samaramakhabhuvi krodhavahṇau juhoti dvitrairhuṃkāramntrairabhijanasamidho madhyamaḥ pāṇḍaveyaḥ //
MSS_1010-1 adriṣvañjanapuñjakānti jaladraprāyaṃ ca mūle diśām ūrdhvaṃ nīlavitānakalpabhavanau jambālalepopamam /
MSS_1010-2 tīre nīranidhestamālaviṭapicchāyāṃ ca sāyaṃ śanair udgacchatyabhisārikāpriyatamapremānukūlaṃ tamaḥ //
MSS_1011-1 adreḥ kiṃ svidvahati pavanaḥ śṛṅgamityunmukhībhir dṛṣṭotsāhaścakitacakitaṃ mugdhasiddhāṅganābhiḥ /
MSS_1011-2 sthānādasmāt sarasaniculādutpatodaṅmukhaḥ khaṃ diṅnāgānāṃ pathi pariharan sthūlahastāvalepān //
MSS_1012-1 adrohaḥ śaucānām acāpalaṃ vrataviśeṣaniyamānām /
MSS_1012-2 paiśunyamapriyāṇāṃ vṛtticchedo nṛśaṃsacaritānām //
MSS_1013-1 adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
MSS_1013-2 anugrahaśca dānaṃ ca satāṃ dharmaḥ sanātanaḥ //
MSS_1014-1 adrohasamayaṃ kṛtvā munīnāmagrato hariḥ /
MSS_1014-2 jaghāna namuciṃ paścād apāṃ phenena pārthiva //
MSS_1015-1 adrohe samayaṃ kṛtvā ciccheda namuceḥ śiraḥ /
MSS_1015-2 śakraḥ sā hi matā tasya ripau vṛttiḥ sanātanī //
MSS_1016-1 adrau jīrṇadarīṣu saṃkaṭasarittīreṣu nimnonnate ūḍhā yena vṛṣeṇa dhūrbalavatā yūnā dvitīyena yā /
MSS_1016-2 tāṃ vṛddho'pi kṛśo'pi durvaha dhuraṃ voḍhuṃ sa eva kṣamo rathyābhaḍḍalakaiḥ sametya bahubhirnākṛṣyate'nyairvṛṣaiḥ //
MSS_1017-1 advitīyaṃ nijaṃ loke vilokya vahato mudam /
MSS_1017-2 pramadāvadanasyāyaṃ darpodreko na tu smitam //
MSS_1018-1 advisaṃvīkṣaṇaṃ cakṣur advisaṃmīlanaṃ manaḥ /
MSS_1018-2 advisaṃsparśanaḥ pāṇir adya me kiṃ kariṣyati //
MSS_1019-1 adveṣapeśalaṃ kuryān manaḥ kusumakomalam /
MSS_1019-2 babhūva dveṣadoṣeṇa devadānavasaṃkṣayaḥ //
MSS_1020-1 advaitaṃ sukhaduḥkhayoranuguṇaṃ sarvāsvavasthāsu yad viśrāmo hṛdayasya yatra jarasā yasminnahāryo rasaḥ /
MSS_1020-2 kālenāvaraṇātyayāt pariṇate yatsnehasāre sthitaṃ bhadraṃ tasya sumānuṣasya kathamapyekaṃ hi tat prāpyate //
MSS_1021-1 advaitamekaṃ sukhamunnayantī vismārayantī jagadeva tanvi /
MSS_1021-2 muktāśritāmātmaruciṃ vadantī vedāntasiddhāntakatheva bhāsi //
MSS_1022-1 advaitoktipaṭūn vaṭūnapi vayaṃ bālān namaskurmahe ye tu dvandvavadāstadīyaśirasi nyasyāma vāmaṃ padam /
MSS_1022-2 siṃhaḥ svīyaśiśūn niveśya hṛdaye sāndrādarādāmṛśaty āveśena bhinatti saṃbhramapadaṃ mattebhakumbhasthalam //
MSS_1023-1 advaidhamānasaṃyuktaṃ śūraṃ dhīraṃ vipaścitam /
MSS_1023-2 na śrīḥ saṃtyajate nityam ādityamiva raśmayaḥ //
MSS_1024-1 adhaḥ karoti yadratnaṃ mūrdhnā dhārayate tṛṇam /
MSS_1024-2 doṣastasyaiva jaladhe ratnaṃ ratnaṃ tṛṇaṃ tṛṇam //
MSS_1025-1 adhaḥ kurvanprajāḥ sarvā bahudhā mahimolbaṇaḥ /
MSS_1025-2 rājā parvaṇi kasmiṃścid bhavedahibhayākulaḥ //
MSS_1026-1 adhaḥ kṣipanti kṛpaṇā vittaṃ tatra yiyāsavaḥ /
MSS_1026-2 santastu gurutīrthādau taduccaiḥpadakāṅkṣiṇaḥ //
MSS_1027-1 adhaḥ paśyan pārśvadvayavalitasācīkṛtaśirāḥ śanaiḥ pakṣasthairyāddivi masṛṇacakrākṛtigatiḥ /
MSS_1027-2 cirāccillastiryaktvaritataramāhāranipuṇo nipatyaivākasmāccalacaraṇamūrdhaṃ prapatati //
MSS_1028-1 adhaḥ paśyasi kiṃ bāle patitaṃ tava kiṃ bhuvi /
MSS_1028-2 re re mūrkha na jānāsi gataṃ tāruṇyamauktikam //
MSS_1029-1 adhaḥpuṣpī śaṅkhapuṣpī lajjālurgirikarṇikā /
MSS_1029-2 nīlinī sahadevā ca putramārjārikā tathā //
MSS_1030-1 viṣṇukrāntā ca sarvāsāṃ jaṭā grāhyā raverdine /
MSS_1030-2 baddhā bhuje vilepādvā kāye śastraughavārikā //
MSS_1031-1 adhaḥ śete śambhustava caraṇamādhāya hṛdaye bahirdvāre dauvārikapadamupetaḥ kamalajaḥ /
MSS_1031-2 viḍaujā vaiphalyaṃ bhajati nijavijñāpanakṛte tāvahaṃ dāsaḥ syāmiti manasi lajjā bhayamapi //
MSS_1032-1 adhaḥsthā ramate nārī uparisthaśca kāmukaḥ /
MSS_1032-2 prasiddhaṃ tadrataṃ jñeyaṃ grāmabālajanapriyam //
MSS_1033-1 adhanaṃ khalu jīvadhanaṃ dhanamardhadhanaṃ mahaddhanaṃ dhānyam /
MSS_1033-2 atidhanametat sundari vidyā ca tapaśca kīrtiśca //
MSS_1034-1 adhanā api te dhanyāḥ sādhavo gṛhamedhinaḥ /
MSS_1034-2 yadgṛhā hyarhavaryāmbutṛṇabhūmīśvarāvarāḥ //
MSS_1035-1 adhanā dhanamicchanti vācaṃ caiva catuṣpadāḥ /
MSS_1035-2 mānavāḥ svargamicchanti mokṣamicchanti devatāḥ //
MSS_1036-1 adhanenārthakāmena nārthaḥ śakyo vivitsatā /
MSS_1036-2 arthairarthā nibadhyante gajairiva mahāgajāḥ //
MSS_1037-1 adhano dātukāmo'pi saṃprāpto dhanināṃ gṛham /
MSS_1037-2 manyate yācako'yaṃ dhig dāridryaṃ khalu dehinām //
MSS_1038-1 adhano'yaṃ dhanaṃ prāpya mādyannuccairna māṃ smaret /
MSS_1038-2 iti kāruṇiko nūnaṃ dhanaṃ me bhūri nādadat //
MSS_1039-1 adhamaṃ bādhate bhūyo duḥkhavego na tattamam /
MSS_1039-2 pādadvayaṃ vrajatyāśu śītasparśo na cakṣuṣī //
MSS_1040-1 adhamamitrakumitrasamāgamaḥ priyaviyogabhayāni daridratā /
MSS_1040-2 apayaśaḥ khalu lokaparābhavo bhavati pāpataroḥ phalamīdṛśam //
MSS_1041-1 adhamarṇaśavājīviśrāddhabhugduṣṭabhūbhujām /
MSS_1041-2 abhiprāyā na siddhyanti tenedaṃ dhriyate jagat //
MSS_1042-1 adhamāḥ kalimicchanti saṃdhimicchanti madhyamāḥ /
MSS_1042-2 uttamā mānamicchanti māno hi mahatāṃ dhanam //
MSS_1043-1 adhamā dhanamicchanti dhanamānau ca madhyamāḥ /
MSS_1043-2 uttamā mānamicchanti māno hi mahatāṃ dhanam //
MSS_1044-1 adhame saṃgatā lakṣmīr nopabhogāya kasyacit /
MSS_1044-2 kardame patitā chāyā sahakārataroriva //
MSS_1045-1 adhamo mātukāraśca dhātukāraśca madhyamaḥ /
MSS_1045-2 dhātumātukriyākāra uttamaḥ parikīrtitaḥ //
MSS_1046-1 adhamo lakṣaṇajñaḥ syān madhyamo lakṣyamācaret /
MSS_1046-2 lakṣyalakṣaṇasaṃyukta uttamaḥ parikīrtitaḥ //
MSS_1047-1 adharaṃ kila bimbanāmakaṃ phalamasmāditi bhavyamanvayam /
MSS_1047-2 labhate'dharabimbamityadaḥ padamasyā radanacchadaṃ vadat //
MSS_1048-1 adharaḥ kisalayarāgaḥ komalaviṭapānukāriṇau bāhū /
MSS_1048-2 kusumamiva lobhanīyaṃ yauvanamaṅgeṣu saṃnaddham //
MSS_1049-1 adharaḥ padmarāgo'yam anarghaḥ savraṇo'pi te /
MSS_1049-2 mugdhe hastaḥ kimartho'yam apārtha iha dīyate //
MSS_1050-1 adharadyutirastapallavā mukhaśobhā śaśikāntilaṅghinī /
MSS_1050-2 tanurapratimā ca subhruvo na vidherasya kṛtiṃ vivakṣati //
MSS_1051-1 adharamadhare kaṇṭhaṃ kaṇṭhe nidhāya bhujaṃ bhuje hṛdi ca hṛdayaṃ madhye madhyaṃ sarojadṛśo dṛḍham /
MSS_1051-2 sarabhasamaho corāvūruṃ padaṃ ca pade balād gamayati jano dhanyaḥ kaścit samāṃ śiśire niśām //
MSS_1052-1 adharamadhare kaṇṭhe kaṇṭhaṃ sacāṭu dṛśordṛśāv alikamalike kṛtvā gopījanena sasaṃbhramam /
MSS_1052-2 śiśuriti rudan kṛṣṇo vakṣaḥsthale nihito'cirān- nibhṛtapulakaḥ smeraḥ pāyāt smarālasavigrahaḥ //
MSS_1053-1 adharamamṛtaṃ kaḥ saṃdeho madhunyapi nānyathā madhuramadhikaṃ drākṣāyāśca prasannarasaṃ phalam /
MSS_1053-2 sakṛdapi punarmadhyasthaḥ san rasāntaravijjano vadatu yadihānyat svādu syāt priyādaśanacchadāt //
MSS_1054-1 adharasya madhurimāṇaṃ kucakāṭhinyaṃ dṛśostathā taikṣṇyam /
MSS_1054-2 kavitāyāḥ paripākān anubhavarasiko vijānāti //
MSS_1055-1 adharāmṛtapānena mamāsyamaparādhyatu /
MSS_1055-2 mūrdhno kimaparāddhaṃ yaḥ pādau nāpnoti cumbitum //
MSS_1056-1 adharāmṛtamādhurīdhurīṇo harilīlāmuralīnināda eṣaḥ /
MSS_1056-2 pratatāna manaḥpramodamuccair hariṇīnāṃ hariṇīdṛśaṃ munīnām //
MSS_1057-1 adharāmṛtena pittaṃ naśyati vāyuḥ payodharayugena /
MSS_1057-2 anavarataratena kaphaṃ tridoṣaśamanaṃ vapurnāryāḥ //
MSS_1058-1 adhareṇa samāgamād radānām aruṇimnā pihito'pi śuklabhāvaḥ /
MSS_1058-2 hasitena sitena pakṣmalākṣyāḥ punarullāsamavāpa jātapakṣaḥ //
MSS_1059-1 adhareṇonnatibhājā bhujaṃgaparipīḍitena te dūti /
MSS_1059-3 saṃkṣobhitaṃ mano me jalanidhiriva mandarāgeṇa //
MSS_1060-1 adhare navavīṭikānurāgo nayane kajjalamujjvalaṃ dukūlam /
MSS_1060-2 idamābharaṇaṃ nitambanīnām itaradbhūṣaṇamaṅgadūṣaṇāya //
MSS_1061-1 adhare binduḥ kaṇṭhe maṇimālā stanayuge śaśaplutakam /
MSS_1061-2 tava sūcayanti ketaki kusumāyudhaśāstrapaṇḍitaṃ ramaṇam //
MSS_1062-1 adhare madhurā sarasvatīyaṃ nanu karṇe maṇikarṇikāpravāhaḥ /
MSS_1062-2 śirasi pratibhāti cāruveṇī kathameṇīnayanā na tīrtharājaḥ //
MSS_1063-1 adhare vinihitavaṃśaṃ campakakusumena kalpitottaṃsam /
MSS_1063-2 vinataṃ dadhānamaṃsaṃ vāmaṃ satataṃ namāmi jitakaṃsam //
MSS_1064-1 adharo'yamadhīrākṣyā bandhujīvaprabhāharaḥ /
MSS_1064-2 anyajīvaprabhāṃ hanta haratīti kimadbhutam //
MSS_1065-1 adharoṣṭhe ca ghoṇāyāṃ gaṇḍayościbuke tathā /
MSS_1065-2 muṣke nābhau trike kukṣāv āvartāstvatininditāḥ //
MSS_1066-1 adharo'sau kuraṅgākṣyāḥ śobhate nāsikātale /
MSS_1066-2 suvarṇanalikāmadhyān māṇikyamiva vicyutam //
MSS_1067-1 adharmaṃ dharmamiti yā manyate tamasāvṛtā /
MSS_1067-2 sarvārthān viparītāṃśca buddhiḥ sā pārtha tāmasī //
MSS_1068-1 adharmaṃ dharmaveṣeṇa yadimaṃ lokasaṃkaram /
MSS_1068-2 abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam /
MSS_1069-1 adharmaḥ kṣatriyasyaitad yad vyādhimaraṇaṃ gṛhe /
MSS_1069-2 yuddhe tu maraṇaṃ yat syāt so'sya dharmaḥ sanātanaḥ //
MSS_1070-1 adharmaḥ surasastasya cotkaṭairmadhurāyate /
MSS_1070-2 yādṛśaiśca phalaiścaiva suphalo lobhapādapaḥ //
MSS_1071-1 adharmadaṇḍanaṃ loke yaśoghnaṃ kīrtināśanam /
MSS_1071-2 asvargyaṃ ca paratrāpi tasmāttat parivarjayet //
MSS_1072-1 adharmadaṇḍanaṃsvargakīrtilokavināśanam /
MSS_1072-2 samyaktu daṇḍanaṃ rājñaḥ svargakīrtijayāvaham //
MSS_1073-1 adharmadrohasaṃyukte mitrajāte'pyupekṣaṇam /
MSS_1073-2 ātmavanmitravarge tu prāṇānapi parityajet //
MSS_1074-1 adharmapratiṣedhaśca nyāyamārgeṇa vartanam /
MSS_1074-2 upakāryopakāritvam iti vṛttaṃ mahīpateḥ //
MSS_1075-1 adharmamanyatra mahītale'smin saṃkṣobhahetuṃ malinaṃ vicārya /
MSS_1075-2 niṣkāsanāyāsya ruṣeva deva sitaṃ yaśaḥ sarvadiśaḥ prayāti //
MSS_1076-1 adharmarucayo mūḍhās tiryaggatiparāyaṇāḥ /
MSS_1076-2 kṛcchrāṃ yonimanuprāpya na sukhaṃ vindate janāḥ //
MSS_1077-1 adharmasādhanaṃ budhā mudhā na jantuhiṃsanaṃ sṛjantu vedanindayā bhajantu kevalaṃ dayām /
MSS_1077-2 iti prabodhayan vidhiṃ vidhāya vaidikaṃ vidhiṃ viśuddhabodhabandhurantaredhi buddhadeva naḥ //
MSS_1078-1 adharmastu mahāṃstāta bhavet tasya mahīpateḥ /
MSS_1078-2 yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat //
MSS_1079-1 adharmādarjitaṃ dravyam alpakālaṃ tu tiṣṭhati /
MSS_1079-2 tataḥ sapatnamayate samūlaṃ tena naśyati //
MSS_1080-1 adharmeṇa ca yaḥ prāha yaścādharmeṇa pṛcchati /
MSS_1080-2 tayoranyataraḥ praiti vidveṣaṃ vādhigacchati //
MSS_1081-1 adharmeṇaidhate tāvat tato bhadrāṇi paśyati /
MSS_1081-2 tataḥ sapatnāñ jayati samūlastu vinaśyati //
MSS_1082-1 adharmeṣu rasastasya utkledairmadhurāyate /
MSS_1082-2 tādṛśaiśca phalaiścaiva saphalo lobhapādapaḥ //
MSS_1083-1 adharmopacitaṃ vittaṃ harantyanye'lpamedhasaḥ /
MSS_1083-2 saṃbhojanīyāpadeśair jalānīva jalaukasaḥ //
MSS_1084-1 adharmopārjitairarthairyaḥ karotyaurdhvadehikam /
MSS_1084-2 na sa tasya phalaṃ pretya bhuṅkte'rthasya durāgamāt //
MSS_1085-1 adharṣitānāṃ śūrāṇāṃ samareṣvanivartinām /
MSS_1085-2 dharṣaṇāmarṣaṇaṃ bhīru maraṇādatiricyate //
MSS_1086-1 adhaśca dūrapātitvaṃ same lakṣyaṃ suniścitam /
MSS_1086-2 dṛḍhasphoṭaṃ prakurvīta ūrdhvasaṃsthānayogataḥ //
MSS_1087-1 adhastanaśvabhrabhuvo na yāti ṣaṇ- na sarvanārīṣu na sañjito'nyataḥ /
MSS_1087-2 na jāyate vyantaradevajātiṣu na bhāvanajyotiṣikeṣu sadruciḥ //
MSS_1088-1 adhastācchidritaṃ carma durgandhiparipūritam /
MSS_1088-2 mūtraklinnaṃ ca tasyārthe mā rājan brāhmaṇān vadhīḥ //
MSS_1089-1 adhākṣīnno laṅkāmayamayamudanvantamatarad viśalyāṃ saumitrairayamupanināyauṣadhivarām /
MSS_1089-2 iti smāraṃ smāraṃ tvadarinagarībhittilikhitaṃ hanūmantaṃ dantairdaśati kupito rākṣasagaṇaḥ //
MSS_1090-1 adhāri padmeṣu tadaṅghriṇā ghṛṇā kva tacchayacchāyalavo'pi pallave /
MSS_1090-2 tadāsyadāsye'pi gato'dhikāritāṃ na śāradaḥ pārvikaśarvarīśvaraḥ //
MSS_1091-1 adhārmikāṃśca krūrāṃśca dṛṣṭadoṣān nirākṛtān /
MSS_1091-2 parebhyo'bhyāgatāṃścaiva dūrādetān vivarjayet //
MSS_1092-1 adhārmiko naro yo hi yasya cāpyanṛtaṃ dhanam /
MSS_1092-2 hiṃsāratiśca yo nityaṃ nehāsau sukhamedhate //
MSS_1093-1 adhikaḥ syāt pituḥ putro rūpavidyāparākramaiḥ /
MSS_1093-2 tiṣṭhan pitrārjitapade subrahmaṇyastu tādṛśaḥ //
MSS_1094-1 adhikaratalatalpaṃ kalpitasvāpalīlā- parimilananimīlatpāṇḍimā gaṇḍapālī /
MSS_1094-2 sutanu kathaya kasya vyañjayatyañjasaiva smaranarapatilīlāyauvarājyābhiṣekam //
MSS_1095-1 adhikāra ṛṇaṃ garbhaś caturthaṃ śvānamaithunam /
MSS_1095-2 āgame paramaṃ saukhyaṃ nirgame duḥkhakāraṇam //
MSS_1096-1 adhikārābhiṣekeṣu mṛdaṅgavacanaṃ śṛṇu /
MSS_1096-2 baddhā daṇḍahatā riktā bhaviṣyasi yathā vayam //
MSS_1097-1 adhikāreṇa yo yuktaḥ kathaṃ tasyāsti khaṇḍanam /
MSS_1097-2 nīceṣūpakṛtaṃ rājan bālukāsviva mudritam //
MSS_1098-1 adhikonnatairapi sudāruṇānvitair asakṛdbhramatpaśugaṇāṅghripīḍitaiḥ /
MSS_1098-2 vidhisiddhanaikaguṇasasyasampadāṃ virasasvabhāvakaṭhinairalaṃ khalaiḥ //
MSS_1099-1 adhigaganamanekāstārakā rājyabhājaḥ pratigṛhamiha dīpā darśayanti prabhutvam /
MSS_1099-2 diśi diśi vilasantaḥ santi khadyotapotāḥ savitari paribhūte kiṃ na lokairvyaloki //
MSS_1100-1 adhigataparamārthān paṇḍitān māvamaṃsthās tṛṇamiva laghu lakṣmīrnaiva tān saṃruṇaddhi /
MSS_1100-2 abhinavamadalekhāśyāmagaṇḍasthalānāṃ na bhavati bisatanturvāraṇaṃ vāraṇānām //
MSS_1101-1 adhigatamahimā manuṣyaloke bata sutarāmavasīdati pramādī /
MSS_1101-2 gajapatiruruśailaśṛṅgavaṛṣmā gururavamajjati paṅkabhāṅna dāru //
MSS_1102-1 adhigatyedṛgetasyā hṛdayaṃ mṛdutāmucoḥ /
MSS_1102-2 pratīma eva vaimukhyaṃ kucayoryuktavṛttayoḥ //
MSS_1103-1 adhigamanamanekāstārakā rājamānāḥ pratigṛhamapi dīpāḥ prāpnuvanti pratiṣṭhām /
MSS_1103-2 diśi diśi vikasantaḥ santi khadyotapotāḥ savitari udite'smin kiṃ nu lokairaloki //
MSS_1104-1 adhigamyāśu golakṣyam ekaḥ śāmyati mārgaṇaḥ /
MSS_1104-2 anurodhasthiratayā na ca śakyapratāraṇaḥ //
MSS_1105-1 adhidehali hanta hemavallī śaradinduḥ sarasīruhe śayānaḥ /
MSS_1105-2 adhikhañjanacañcu mauktikālī phalitaṃ kasya sujanmanastapobhiḥ //
MSS_1106-1 adhipañcavaṭīkuṭīravarti sphuṭitendīvarasundarorumūrti /
MSS_1106-2 api lakṣmaṇalocanaikalakṣyaṃ bhajata brahma saroruhāyatākṣam //
MSS_1107-1 adhibhillapalligallaṃ syādballavapallavo'pi vācālaḥ /
MSS_1107-2 nāgaranaravarapariṣadi kasya mukhādakṣaraṃ kṣarati //
MSS_1108-1 adhiyāmini gajagāmini kāmini saudāminīva yaṃ vrajasi /
MSS_1108-2 jaladeneva na jāne kati kati sukṛtāni tena vihitāni //
MSS_1109-1 adhirajani jagāma dhāma tasyāḥ priyatamayeti ruṣā srajāvanaddhaḥ /
MSS_1109-2 padamapi calituṃ yuvā na sehe kimiva na śaktiharaṃ sasādhvasānām //
MSS_1110-1 adhirajani priayasavidhe kathmapi saṃveśitā balād gurubhiḥ /
MSS_1110-2 kiṃ bhaviteti saśaṅkaṃ paṅkajanayanā parāmṛśati //
MSS_1111-1 adhirajanimukhe yaḥ sāndralākṣānurāgair vyatikarita ivoccaiḥ pāṭalatvaṃ dadhānaḥ /
MSS_1111-2 uṣasi sa khalu dīpaḥ pānanirdhūtarāgaḥ sphuradadhara ivāyaṃ dhasaratvaṃ bibharti //
MSS_1112-1 adhirajani vyādhagṛhe sukhamananabhūtamanubhūya /
MSS_1112-2 apaśokakokamithunaṃ jīvanadānesamullasati /
MSS_1113-1 adhirohārya pādābhyāṃ pāduke hemabhūṣite /
MSS_1113-2 ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ //
MSS_1114-1 adhilavaṅgamamī rajasādhikaṃ malinitāḥ sumanodalatālinaḥ /
MSS_1114-2 sphuṭamiti prasavena puro'hasat sapadi kundalatā dalatālinaḥ //
MSS_1115-1 adhiśrīrudyāne tvamasi bhavataḥ pallavacayo dhurīṇaḥ kalyāṇe tava jagati śākhā śramaharā /
MSS_1115-2 mude puṣpollekhaḥ phalamapi ca tuṣṭyai tanabhṛtāṃ rasāla tvāṃ tasmāc chrayati śataśaḥ kokilakulam //
MSS_1116-1 adhiṣṭhānaṃ samicchanti hyacalaṃ nirbale sati /
MSS_1116-2 saṃsāre sarvabhūtānāṃ tṛṇabinduvadasthire //
MSS_1117-1 adhītapañcāśugabāṇavañcane sthitā madantarbahireṣi ceduraḥ /
MSS_1117-2 smarāśugebhyo hṛdaya bibhetu na praviśya tattvanmayasapuṭe mama //
MSS_1118-1 adhītavidyairvigate śiśutve dhanorjite hāriṇi yauvane ca /
MSS_1118-2 sevyā nitambāstu vilāsinīnāṃ tatastadarthaṃ dharaṇīdharāṇām //
MSS_1119-1 adhītasya ca taptasya karmaṇaḥ sukṛtasya ca /
MSS_1119-2 ṣaṣṭhaṃ bhajati bhāgaṃ tu prajā dharmeṇa pālayan //
MSS_1119-3 ṣaḍbhāgasya na bhoktāsau rakṣate na prajāḥ katham //
MSS_1120-1 adhītibodhācaraṇapracāraṇair daśāścatasraḥ praṇayannupādhibhiḥ /
MSS_1120-2 caturdaśatvaṃ kṛtavān kutaḥ svayaṃ na vedmi vidyāsu caturdaśasvayam //
MSS_1121-1 adhīte tu mahābhāṣye vyarthā sā padamañjarī /
MSS_1121-2 nādhīte tu mahābhāṣye vyarthā sā padamañjarī //
MSS_1122-1 adhītya caturo vedān dharmaśāstrāṇyanekaśaḥ /
MSS_1122-2 paraṃ tattvaṃ na jānāti darvī pākarasāniva //
MSS_1123-1 adhītya caturo vedān vyākṛtyāṣṭādaśa smṛtīḥ /
MSS_1123-2 aho śramasya vaiphalyam ātmāpi kalito na cet //
MSS_1124-1 adhītya nītiṃ yasmācca nītiyukto na dṛśyate /
MSS_1124-2 anabhijñaśca sācivyaṃ gamitaḥ kena hetunā //
MSS_1125-1 adhītya vedān parisaṃstīrya cāgnīn iṣṭvā yajñaiḥ pālayitvā prajāśca /
MSS_1125-2 gobrāhmaṇārthe śastrapūtāntarātmā hataḥ saṃgrame kṣatriyaḥ svargameti //
MSS_1126-1 adhītya sakalaṃ śrutaṃ ceramupāsya ghoraṃ tapo yadicchasi phalaṃ tayoraha hi lābhapūjādikam /
MSS_1126-2 chinatsi tarupallavaprasarameva śūnyāśayaḥ kathaṃ samupalipsate surasamasya pakvaṃ phalam /
MSS_1127-1 adhītyedaṃ yathāśāstraṃ naro jānāti sattamaḥ /
MSS_1127-2 dharmopadeśavikhyātaṃ kāryākāryaṃ śubhāśubham //
MSS_1128-1 adhīyate vijānanti virajyanti muhurmuhuḥ /
MSS_1128-2 nātyantāya nivartante narā vaṣamyato vidheḥ //
MSS_1129-1 adhīyīta brāhmaṇo'tho yajeta dadyādiyāt tīrthamukhyāni caiva /
MSS_1129-2 adhyāpayedyājayeccāpi yājyān pratigrahān vā viditān pratīcchet //
MSS_1130-1 tathā rājanyo rakṣaṇaṃ vai prajānāṃ kṛtvā dharmeṇāprayatto'tha dattvā /
MSS_1130-2 yajñairiṣṭvā sarvavedānadhītya dārān kṛtvā puṇyakṛdāvased gṛhān //
MSS_1131-1 vaiśyo'dhītya kṛṣigorakṣapaṇyair vittaṃ cinvan pālayannapramattaḥ /
MSS_1131-2 priyaṃ kurvan brāhmaṇakṣatriyāṇāṃ dharmaśīlaḥ puṇyakṛdāvased gṛhān //
MSS_1132-1 paricaryāṃ vandanaṃ brāhmāṇānāṃ nādhīyīta pratiṣiddho'sya yajñaḥ /
MSS_1132-2 nityotthito bhūtaye'tandritahaḥ syād eṣa smṛtaḥ śūdradharmaḥ purāṇaḥ //
MSS_1133-1 adhīraḥ karkaśaḥ stabdhaḥ kucelaḥ svayamāgataḥ /
MSS_1133-2 ete pañca na pūjyante bṛhaspatisamā yadi //
MSS_1134-1 adhīrākṣyāḥ pīnastanakalaśamāskandasi muhuḥ kramādūrudvandvaṃ kalayasi ca lāvaṇyalalitam /
MSS_1134-2 bhujāśliṣṭo harṣādanubhavasi hastāhatikalām idaṃ vīṇādaṇḍaṃ prakaṭaya phalaṃ kasya tapasaḥ //
MSS_1135-1 adhunā dadhimanthanānubandhaṃ kuruṣe kiṃ guruvibhramālasāṅgi /
MSS_1135-2 kalaśastani lālasīti kuñje muralīkomalakākalī murāreḥ //
MSS_1136-1 adhunā madhukarapatinā gilito'pyapakāradaṃpatī yena /
MSS_1136-2 trātaḥ sa pālayettvāṃ vikārarahito vināyako lakṣmyāḥ //
MSS_1137-1 adhṛtaparipatannicolabandhaṃ muṣitanakāramavakradṛṣṭipātaṃ /
MSS_1137-2 prakaṭahasitamunnatāsyabimbaṃ purasudṛśaḥsmaraceṣṭitaṃ smarāmi //
MSS_1138-1 adhṛta yadvirahoṣmaṇi sajjitaṃ manasijena tadūruyugaṃ tadā /
MSS_1138-2 spṛśati tatkadanaṃ kadalītarur yadi marujvaladūṣaradūṣitaḥ //
MSS_1139-1 adhogatiṃ ca samprāpya bisāḥ paṅkakalaṅkitāḥ /
MSS_1139-2 guṇino nirguṇairdāśaiḥ kṛṣṭāḥ svāṅkuradarśitāḥ //
MSS_1140-1 adhodṛṣṭinairkṛtikaḥ svārthasādhanatatparaḥ /
MSS_1140-2 śaṭho mithyāvinītaśca bakavratacaro dvijaḥ //
MSS_1141-1 adho'dhaḥ paśyataḥ kasya mahimā nopacīyate /
MSS_1141-2 uparyupari paśyantaḥ sarva eva daridrati //
MSS_1142-1 adhomukhī strīstanatulyatāptaye pratapya tīvraṃ sumahattaraṃ tapaḥ /
MSS_1142-2 yadā na tāmāpa tadā hṛdi sphuṭaṃ vidīryate pakvamiṣeṇa dāḍimaḥ //
MSS_1143-1 adhomukhaikadaṃṣṭreṇa viṣaśukrapravāhiṇā /
MSS_1143-2 anena duścikitsyena jagaddaṣṭaṃ bhagāhinā //
MSS_1144-1 adho'rdhe lakṣaṇaṃ yasya parārdhe naiva dṛśyate /
MSS_1144-2 adhamaḥ sa bhavet khaṅgaḥ kṣitīśānāṃ bhayāvahaḥ //
MSS_1145-1 adho'rdhe varṇa ekaḥ syād ūrdhvārdhe bhinnavarṇakaḥ /
MSS_1145-2 varṇasaṃkaravān khaḍgo nṛpāṇāṃ bhayavardhanaḥ //
MSS_1146-1 adhovidhānāt kamalapravālayoḥ śiraḥsu dānādakhilakṣamābhujām /
MSS_1146-2 puredamūrdhvaṃ bhavatīti vedhasā padaṃ kimasyāṅkitamūrdhvarekhayā //
MSS_1147-1 adhyayanamitrasaṅga- praveśayātrāvivāhadāneṣu /
MSS_1147-2 śubhakāryeṣvakhileṣvapi śastaḥ somādhvagaḥ pavanaḥ //
MSS_1148-1 adhyastāndhyamapūrvamarthadhiṣaṇairgrāhyaṃ pumarthāspadaṃ lakṣyaṃ lakṣaṇabhedataḥ śrutigataṃ nirdhūtasādhyārthakam /
MSS_1148-2 āmnāyāntavibhātaviśvavibhavaṃ sarvāviruddhaṃ paraṃ satyaṃ jñānamanarthasārthavidhuraṃ brahma prapadye sadom //
MSS_1149-1 adhyākrāntā vasatiramunāpyāśramaṃ sarvabhogye rakṣāyogādayamapi tapaḥ pratyahaṃ saṃcinoti /
MSS_1149-2 asyāpi dyāṃ spṛśati vaśinaścāraṇadvandvagītaḥ puṇyaḥ śabdo muniriti muhuḥ kevalaṃ rājapūrvaḥ //
MSS_1150-1 adhyāpayanti śāstrāṇi tṛṇīkurvanti paṇḍitān /
MSS_1150-2 vismārayanti jātiṃ svāṃ varāṭāḥ pañcaṣāḥ kare //
MSS_1151-1 adhyāpitasyośanasāpi nītiṃ prayuktarāgapraṇidhirdviṣaste /
MSS_1151-2 kasyārthadharmau vada pīḍayāmi sindhostaṭāvogha iva pravṛddhaḥ //
MSS_1152-1 adhyāpito'si kenaitāṃ maśaka kṣudratāmiha /
MSS_1152-2 yasyaiva karṇe lagasi pīḍāṃ tasya karoṣi yat //
MSS_1153-1 adhyāyodhanavedi mārgaṇakuśānāstīrya khaḍgasrucā hutvāreḥ palalaṃ caruṃ havirasṛk tanmastakasvastikaiḥ /
MSS_1153-2 saṃveṣṭyāhavanīyamānasadasi khyo'sau pratāpānalo- 'sthāpi drāgudakāñjalīkṛtacatuḥpāthodhinā śrīmatā //
MSS_1154-1 adhyāsāmāsuruttuṅgahemapīṭhāni yānyamī /
MSS_1154-2 tairūhe kesarikrāntatrikūṭaśikharopamā //
MSS_1155-1 adhyāsite vayasyāyā bhavatā mahatā hṛdi /
MSS_1155-2 stanāvantarasaṃmāntau niṣkrāntau brūmahe bahiḥ //
MSS_1156-1 adhyāsīnāśvavārairupajanitabhaye heṣamāṇaisturaṅgair garjatsphūrjanmahaujotkaṭakaraṭighaṭākoṭibhirduṣpraveśe/
MSS_1156-2 saṃgrāme kalpakalpe'pyarijanavisarairmārgaṇaśreṇibaddhe badhye'vadhye nṛpe'pi prabhavati yavasaṃ prāṇaviśrāṇanāya //
MSS_1157-1 adhyāsya śāntāṃ kukubhaṃ śrgālī narasya vāmā yadi rāraṭīti /
MSS_1157-2 tadarthalābhaṃ vitaratyavaśyam arthakṣayaṃ dakṣiṇato raṭantī //
MSS_1158-1 adhyāsya saurabheyaṃ mauktikaruciraṅgaṇeṣu vihitagatiḥ mānyaḥ sa eva hṛdi me gaurī vāmāṅgamāśritā yasya //
MSS_1159-1 adhyāhāraḥ smaraharaśiraścandraśeṣasya śeṣa- syāherbhūyaḥ phaṇasamucitaḥ kāyayaṣṭīnikāyaḥ /
MSS_1159-2 dugdhāmbhodhermuniculukanatrāsanāśābhyupāyaḥ kāyavyūhaḥ kva jagati na jāgartyadaḥ kīrtipūraḥ //
MSS_1160-1 adhyeti nṛtyati lunāti minoti nauti krīṇāti hanti vapate cinute bibheti /
MSS_1160-2 muṣṇāti gāyati dhinoti bibharti bhinte lobhena sīvyati paṇāyati yācate ca //
MSS_1161-1 adhruveṇa śarīreṇa pratikṣaṇavināśinā /
MSS_1161-2 dhruvaṃ yo nārjayeddharmaṃ sa śocyo mūḍhacetanaḥ //
MSS_1162-1 adhruve hi śarīre yo na karoti tapo'rjanam /
MSS_1162-2 sa paścāttapyate mūḍho mṛto gatvātmano gatim //
MSS_1163-1 adhvaklāntatanurnavajvaravatī nṛtyaślathāṅgī tathā māsaikaprasavā dadāti surate ṣaṇmāsagarbhā sukham /
MSS_1163-2 vikhyātā virahasya saṃgamavidhau kruddhaprasanne ṛtu- sthāne nūtanasaṃgame madhumade rāgāspadaṃ yoṣitaḥ //
MSS_1164-1 adhvani padagrahaparaṃ madayati hṛdayaṃ na vā na vā śravaṇam /
MSS_1164-2 kāvyamabhijñasabhāyāṃ mañjīraṃ kelivelāyām //
MSS_1165-1 adhvanīno'tithirjñeyaḥ śrotriyo vedapāragaḥ /
MSS_1165-2 mānyāvetau gṛhasthasya brahmalokamabhīpsataḥ //
MSS_1166-1 adhvanyadhvani taravaḥ pathi pathi pathikairupāsyate chāyā /
MSS_1166-2 viralaḥ sa ko'pi viṭapī yamadhvago gṛhagataḥ smarati //
MSS_1167-1 adhvanyadhvani bhūruhaḥ phalabṛto namrānupekṣyādarād dūrādunnatisaṃśrayavyasaninaḥ pānthasya mugdhātmanaḥ /
MSS_1167-2 yanmūlaṃ samupāgatasya madhuracchāyāphalaiḥ kā kathā śīrṇenāpi hi nopayogamagamat parṇena tāladrumaḥ //
MSS_1168-1 adhvanyasya vadhūrviyogavidhurā bhartuḥ smarantī yadi prāṇānujjhati kasya tanmahadaho saṃjāyate kilbiṣam /
MSS_1168-2 ityevaṃ pathikaḥ karoti hṛdaye yāvat tarormūrdhani prodghuṣṭaṃ parapuṣṭayā tava tavetyuccairvaco'nekaśaḥ //
MSS_1169-1 adhvanyāḥ kila mūlagartamadhunāpyāpūrayantyaśrubhir vyākrośantyadhunā sabāndhavakulāḥ sāyaṃ muhūrtaṃ dvijāḥ /
MSS_1169-2 itthaṃ yāvadimāni bibhrati śucaṃ bhūtānyapi tvatkṛte tāvattvaṃ na gato'si pādapa ciraṃ kīrtyātmanā vartase //
MSS_1170-1 adhvanyānāṃ śiśirasamaye caṇḍacāṇḍālakāṇḍa- prāyāḥ kāyānahaha pavanāḥ kleśayanto viśanti /
MSS_1170-2 badhnantyete sapadi sudṛśāṃ durbhagānāmapīha prauḍhāśleṣāślathitadayitaṃ mūrdhni saubhāgyapaṭṭam //
MSS_1171-1 adhvanyān kati rundhate kati dṛdhān bhindanti toyākarān kedārān kati yajjayanti kati ca vyāpāṭayanti drumān /
MSS_1171-2 vāhinyaḥ kṣaṇaluptavārivibhavā vanyā avanyāmimā yaḥ sindhuḥ sakalāśrayaḥ sa tu punaḥ kutreti na jñāyate //
MSS_1172-1 adhvanyairmakarandaśīkarasurāmattakvaṇatkokile mārge mārganirodhinī parihṛtā śaṅke'śubhāśaṅkayā /
MSS_1172-2 pānthastrīvadhapātakādupagataṃ caṇḍālacihnaṃ madhor eṣā kiṅkiṇikeva ṣaṭpadamayī jhaṃkāriṇī saṃhatiḥ //
MSS_1173-1 adhvaśramāya caraṇau virahāya dārā abhyarthanāya vacanaṃ ca vapurjarāyai /
MSS_1173-2 etāni me vidadhatastava sarvadaiva dhātastrapā yadi na kiṃ na pariśramo'pi //
MSS_1174-1 adhvaśrāntamavijñātam atithiṃ kṣutpipāsitam /
MSS_1174-2 yastaṃ na pūjayed bhaktyā tamāhurbrahmaghātinam //
MSS_1175-1 adhvāgrajāgrannibhṛtāpadandhur bandhuryadi syāt pratibandhumarhaḥ /
MSS_1175-2 joṣaṃ janaḥ kāryavidastu vastu pracchyā nijecchā padavīṃ mudastu //
MSS_1176-1 adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā /
MSS_1176-2 asaṃbhogo jarā strīṇāṃ vākśalyaṃ manaso jarā //
MSS_1177-1 adhvā jarā manuṣyāṇām anadhvā vājināṃ jarā /
MSS_1177-2 amaithunaṃ jarā strīṇām aśvānāṃ maithunaṃ jarā //
MSS_1178-1 adhvānaṃ naikacakraḥ prabhavati bhuvanabhrāntidīrghaṃ vilaṅghya prātaḥ prāptuṃratho me punariti manasi nyastacintātibhāraḥ /
MSS_1178-2 saṃdhyākṛṣṭāvaśiṣṭasvakaraparikaraiḥ spaṣṭahemārapaṅkti vyākṛṣyāvasthito'stakṣitibhṛti nayatīvaiṣa dikcakramarkaḥ //
MSS_1179-1 adhvā na yadi nisaṅgapaṅkasaṃkulito bhavet /
MSS_1179-2 tataḥ kutaste dhaureya dhuryatā vyajyatāmiyam //
MSS_1180-1 advāreṇa viśantyeva buddhimanto riporgṛham /
MSS_1180-2 akṛtvā dharṣaṇāṃ pūrvaṃ kathaṃ yuddhaṃ pravartate //
MSS_1181-1 anakṣaraṃ rūpamiha kṣarantī pañcāśadarṇairamṛtāmbupūrṇaiḥ /
MSS_1181-2 vyākīrṇavidhyamaṇḍamadantarālā (?) śabdātmikā māmavatāt samantāt //
MSS_1182-1 anakṣarajñena janena sakhyaṃ saṃbhāṣaṇaṃ duṣprabhusevanaṃ ca /
MSS_1182-2 āliṅganaṃ lambapayodharāṇāṃ pratyakṣaduḥkhaṃ trayameva bhūmau //
MSS_1183-1 anaṅkuritakūrcakaḥ sa tu sitopalāḍhyaṃ payaḥ sa eva dhṛtakūcakaḥ salavaṇāmbutakropamaḥ /
MSS_1183-2 sa eva sitakūrcakaḥ kvathitaguggulodvegakṛd bhavanti hariṇīdṛśāṃ priyatameṣu bhāvāstrayaḥ //
MSS_1184-1 anaṅgaḥ pañcabhiḥ puṣpair viśvaṃ vyajayateṣubhiḥ /
MSS_1184-2 ityasaṃbhāvyamathavā vicitrā vastuśaktayaḥ //
MSS_1185-1 anaṅgatāpapraśamāya tasya kadarthyamānā muhurāmṛṇālam /
MSS_1185-2 madhau madhau nākanadīnalinyo varaṃ vahantāṃ śiśire'nurāgam //
MSS_1186-1 anaṅga palitaṃ mūrdhni paśyaitad vijayadhvajam /
MSS_1186-2 idānīṃ jitamasmābhis tavākiṃcitkarāḥ śarāḥ //
MSS_1187-1 anaṅgabāṇākulitasya śaṃbhoḥ śiro bhavānīcaraṇe'tinamram /
MSS_1187-2 vilokya kāciccaraṇe carantī pipīlikā cumbati candrabimbam //
MSS_1188-1 anaṅgamaṅgalagṛhāpāṅgabhaṅgitaraṅgitaiḥ /
MSS_1188-2 āliṅgitaḥ sa tanvaṅgyā kārtārthyaṃ labhate kadā //
MSS_1189-1 anaṅgamaṅgalabhuvas tadapāṅgasya bhaṅgayaḥ /
MSS_1189-2 janayanti muhuryūnām antaḥsaṃtāpasaṃtatim //
MSS_1190-1 anaṅgamaṅgalārambhakumbhāviva payodharau /
MSS_1190-2 kasya nārtiharau tasyāḥ karapallavasaṃvṛtau //
MSS_1191-1 anaṅgaraṅgapīṭho'syāḥ śṛṅgārasvarṇaviṣṭaraḥ /
MSS_1191-2 lāvaṇyasārasaṃghātaḥ sā ghanā jaghanasthalī //
MSS_1192-1 anaṅgaraṅgapratimaṃ tadaṅgaṃ bhaṅgībhiraṅgīkṛtamānatāṅgyāḥ /
MSS_1192-2 kurvanti yūnāṃ sahasā yathaitāḥ svāntāni śāntāparacintanāni //
MSS_1193-1 anaṅgarasacāturīcapalacārucelāñcalaś calanmakarakuṇḍalasphuritakāntigaṇḍasthalaḥ /
MSS_1193-2 vrajollasitanāgarīnikararāsalāsyotsukaḥ sa me sapadi mānase sphuratu ko'pi gopālakaḥ //
MSS_1194-1 anaṅgalaṅghanālagnanānātaṅkā sadaṅganā /
MSS_1194-2 sadānagha sadānanda natāṅgāsaṅgasaṃgata //
MSS_1195-1 anaṅgaśastrāṇi natāṅgi tīkṣṇatāṃ nayatyayaskāra ivāmbudāgamaḥ /
MSS_1195-2 malīmasāṅgārarucāṃ payomucāṃ tathāhi madhye jvalitastaḍicchikhī //
MSS_1196-1 anaṅgīkṛtakāmānām anumānārhavarṣmaṇām /
MSS_1196-2 dhrtanirmalatīrthānāṃ bhūtilepo vibhūṣaṇam //
MSS_1197-1 anaṅgenābalāsaṅgāj jitā yena jagattrayī /
MSS_1197-2 sa citracaritaḥ kāmaḥ sarvakāmaprado'stu vaḥ //
MSS_1198-1 anaṅgo'yamanaṅgatvam adya nindiṣyati dhruvam /
MSS_1198-2 yadanena na saṃprāptaḥ pāṇisparśotsavastava //
MSS_1199-1 anañjitāsitā dṛṣṭir bhrūranāvarjitā natā /
MSS_1199-2 arañjito'ruṇaścāyam adharastava sundari //
MSS_1200-1 anaṇuraṇanmaṇimekhala- mavirataśiñjānamañjumañjīram /
MSS_1200-2 parisaraṇamaruṇacaraṇe raṇaraṇakamakāraṇaṃ kurute //
MSS_1201-1 anaticirojjhitasya jaladena cira- sthitabahubudbudasya payaso'nukṛtim /
MSS_1201-2 viralavikīrṇavajraśakalā sakalām iha vidadhāti dhautakaladhautamahī //
MSS_1202-1 anatiśayaṃ svarṇacayaṃ nivahan nitarāṃ pramodaye svānte /
MSS_1202-2 kiṃtu tavaiṣā saṃpat kasyopakṛte pratibrūhi //
MSS_1203-1 anatiśithile puṃbhāvena pragalbhabalāḥ khalu prasabhamalayaḥ pāthojāsye niviśya niritvarāḥ /
MSS_1203-2 kimapi mukhataḥ kṛtvānītaṃ vitīrya sarojinī- madhurasamuṣoyoge jāyāṃ navānnamacīkaran //
MSS_1204-1 anadhigatamanorathasya pūrvaṃ śataguṇiteva gatā mama triyāmā /
MSS_1204-2 yadi tu tava samāgame tathaiva prasarati subhrutataḥ kṛtī bhaveyam //
MSS_1205-1 anadhītya yathā vedān na vipraḥ śrāddhamarhati /
MSS_1205-2 evamaśrutaṣāḍguṇyo na mantraṃ śrotumarhati //
MSS_1206-1 anadhītya svajaśāstraṃ yo'nyaśāstraṃ samīhate vaktum /
MSS_1206-2 so'heḥ padāni gaṇayati niśi tamasi jale ciragatasya //
MSS_1207-1 anadhītyārthaśāstraṇi bahavaḥ paśubuddhayaḥ /
MSS_1207-2 prāgalbhyādvaktumicchanti mantreṣvabhyantarīkṛtāḥ //
MSS_1208-1 anadhyavasitāvagāhanamanalpadhīśaktināpy adṛṣṭaparmārthatattvamadhikābhiyogairapi /
MSS_1208-2 mataṃ mama jagatyalabdhasadṛśapratigrāhakaṃ prayāsyati payonidheḥ paya iva svadehe jarām //
MSS_1209-1 anadhvanyāḥ kāvyeṣvalasagatayaḥ śāstragahaneṣv aduḥkhajñā vācāṃ pariṇatiṣu mūkāḥ paraguṇe /
MSS_1209-2 vidagdhānāṃ goṣṭhīṣvakṛtaparicaryāśca khalu ye bhaveyuste kiṃ vā parabhaṇitikaṇḍūtinikaṣāḥ //
MSS_1210-1 anantaṃ bata me vittaṃ yasya me nāsti kiṃcana /
MSS_1210-2 mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana //
MSS_1211-1 anantakopādicatuṣṭayodaye tribhedamithyātvamalodaye tathā /
MSS_1211-2 durantamithyātvaviṣaṃ śarīriṇām anantasaṃsārakaraṃ prarohati //
MSS_1212-1 anantakhyātisaṃpannaḥ śuddhasattvaḥ sadhībalaḥ /
MSS_1212-2 dhatte bahumukhaṃ bhogaṃ śrutidṛṣṭisthirāśayaḥ //
MSS_1213-1 anantatattvaṃ parigṛhya dhātrā vinirmito'syāḥ kila madhyabhāgaḥ /
MSS_1213-2 aṇuḥ paraṃ yogidṛśānulakṣyaḥ saccitkalāsthairyabalāvanaddhaḥ //
MSS_1214-1 anantanāmadheyāya sarvākāravidhāyine /
MSS_1214-2 samastamantravācyāya viśvaikapataye namaḥ //
MSS_1215-1 anantapadavinyāsaracanā sarasā kaveḥ /
MSS_1215-2 budho yadi samīpastho na kujanyaḥ puro yadi //
MSS_1216-1 anantapāraṃ kila śabdaśāstraṃ svalpaṃ tathāyurbahavaśca vighnāḥ /
MSS_1216-2 yat sārabhūtaṃ tadupāsanīyaṃ haṃsairyathā kṣīramivāmbumadhyāt //
MSS_1217-1 anantaratnaprabhavasya yasya himaṃ na saubhāgyavilopi jātam /
MSS_1217-2 eko hi doṣo guṇasaṃnipāte nimajjatīndoḥ kiraṇeṣvivāṅkaḥ //
MSS_1218-1 anantaramariṃ vadyād arisevinameva ca areranantaraṃ mitram udāsīnaṃ tayoḥ param //
MSS_1219-1 anantavibhavabhraṣṭā daurbbhāgyaparitāpinī /
MSS_1219-2 śocyati prāpya jīvatvaṃ bhartṛhīneva nāyikā //
MSS_1220-1 anantaśāstraṃ bahulāśca vidyāḥ svalpaśca kālo bahuvidhnatā ca /
MSS_1220-2 yat sārabhūtaṃ tadupāsanīyaṃ haṃso yathā kṣīramivāmbumadhyāt //
MSS_1221-1 anantāsau kīrtiḥ kavikumudabandhoḥ kṣitipates trilokīyaṃ kṣudrā tadiha kathamasyāḥ sthitiriti /
MSS_1221-2 mudheyaṃ vaḥ śaṅkā kalayata kiyaddarpaṇatalaṃ viśālā kiṃ tatra sphurati na kavīndrapratikṛtiḥ //
MSS_1222-1 anantodbhūtabhūtaughasaṃkule bhūtale'khile /
MSS_1222-2 śastre śāstre tricaturāś caturā yadi mādṛśāḥ //
MSS_1223-1 ananyakṣuṇṇaśrīrmalayavanajanmāyamanilo nipīya svedāmbu smaramakarasaṃbhukttavibhavam /
MSS_1223-2 vidarbhāṇāṃ bhūri priyatamaparīrambharabhasa- prasaṅgādeṅgāni dviguṇapulakāsañji tanute //
MSS_1224-1 ananyaśobhābhibhaveyamākṛtir vimānanā subhru kutaḥ piturgṛhe /
MSS_1224-2 parābhimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye //
MSS_1225-1 ananyasādhāraṇakāntikānta- tanoramuṣyāḥ kimu madhYadeśaḥ /
MSS_1225-2 jagattrayījanmabhṛtāṃ niṣaṇṇā cittāvalīyaṃ trivalīmiṣeṇa //
MSS_1226-1 ananyasādhāraṇasaurabhānvitaṃ dadhānamatyujjvalapuṣpasaṃpadaḥ /
MSS_1226-2 na campakaṃ bhṛṅgagaṇaḥ siṣeve kathaṃ sugandhermalinātmanāṃ ratiḥ //
MSS_1227-1 ananyasāmānyatayā prasiddhas tyāgīti gīto jagatītale yaḥ /
MSS_1227-2 abhūdahaṃpūrvikayā gatānām atīva bhūmiḥ smaramārgaṇānām //
MSS_1228-1 ananyālambanatvena prema bhāgavataṃ bhaja /
MSS_1228-2 nṛṇāṃ premeti kā mātrā prāptaṃ prema prabhoryadi //
MSS_1229-1 ananyāścintayanto māṃ ye janāḥ paryuṃpāsate /
MSS_1229-2 teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham //
MSS_1230-1 ananyāśritacittena sevito'pi ca vāridaḥ /
MSS_1230-2 siṃñcenna cet tadā manye cātakasyaiva pātakam //
MSS_1231-1 anapekṣitaguruvacanā sarvān granthīn vibhedayati samyak /
MSS_1231-2 prakaṭayati pararahasyaṃ vimarśaśakttirnijā jayati //
MSS_1232-1 anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ /
MSS_1232-2 prāgalbhyādvaktumicchanti mantreṣvabhyantarīkṛtāḥ //
MSS_1233-1 anabhijño guṇānāṃ yo na bhṛtyaiḥ so'nugamyate /
MSS_1233-2 dhanāḍhyo'pi kulīno'pi kramāyāto'pi bhūpatiḥ //
MSS_1234-1 anabhidhyā parasveṣu sarvasattveṣu sauhṛdam /
MSS_1234-2 karmaṇāṃ phalamastīti trividhaṃ manasā caret //
MSS_1235-1 anabhilaṣataḥ śrīlīlābje parāgavilepanaṃ tridaśakariṇaḥ pātuṃ dānapravāhamavāñchataḥ /
MSS_1235-2 tridaśasumanogandhāsaktiṃ vimuktavataḥ sakhe bata khalu śivā saṃtuṣṭasya dvirepha tava sthitiḥ //
MSS_1236-1 anabhyāsahatotsāhā pareṇa paribhūyate /
MSS_1236-2 yā lajjājananī jāḍyāt kiṃ tayā mandavidyayā //
MSS_1237-1 anabhyāsahatā vidyā hato rājavirodhakṛt /
MSS_1237-2 jīvanārthaṃ hataṃ tīrthaṃ jīvanārthaṃ hataṃ vratam //
MSS_1238-1 anabhyāsena vidyānām asaṃsargeṇa dhīmatām /
MSS_1238-2 anigraheṇa cākṣāṇāṃ jāyate vyasanaṃ nṛṇām //
MSS_1239-1 anabhyāsena vedānām ācārasya ca varjanāt /
MSS_1239-2 ālasyādannadoṣācca mṛtyurviprān jighāṃsati //
MSS_1240-1 anamyāsairhatā vidyā nityahāsairhatāḥ striyaḥ /
MSS_1240-2 kubījena hataṃ kṣetraṃ bhṛtyadoṣairhatā nṛpāḥ //
MSS_1241-1 anabhravṛṣṭiḥ śravaṇāmṛtasya sarasvatī vibhramajanmabhūmiḥ /
MSS_1241-2 vaidarbharītiḥ kṛtināmudeti saubhāgyalābhapratibhūḥ padānām //
MSS_1242-1 anabhrevidyutaṃ dṛṣṭvā dakṣiṇāṃ diśamāśritām /
MSS_1242-2 rātrāvindradhanuścāpi jīvitaṃ dvitrimāsikam //
MSS_1243-1 anamrākramaṇaṃ śauryaṃ dhanaṃ nijabhujārjitam bhāryā rūpānurūpā ca puruṣasyeha yujyate //
MSS_1243-2 anyathā tu kimetena rūpeṇāpi . . .
MSS_1244-1 anayanapathe priye na vyathā yathā dṛśya eva duṣprāpe /
MSS_1244-2 mlānaiva kevalaṃ niśi tapanaśilā vāsare jvalati //
MSS_1245-1 anayaśca nayaścāpi daivāt saṃpadyate naraiḥ /
MSS_1245-2 tadvaśāt kurute karma śubhāśubhaphalaṃ pumān //
MSS_1246-1 anayā kṛtamanyabhuktayā vasudhāgocarayā viraktayā /
MSS_1246-2 atiśāyi mahendrayoṣitāṃ vapuṣā kiṃ na tavāvarodhanam //
MSS_1247-1 anayā jaghanābhogabharamantharayānayā /
MSS_1247-2 anyato'pi vrajantyā me hṛdaye nihitaṃ padam //
MSS_1248-1 anayā tava rūpasīmayā kṛtasaṃskāravibodhanasya me /
MSS_1248-2 ciramapyavalokitādya sā smṛtimārūḍhavatī śucismitā //
MSS_1249-1 anayānukramaṇikayā muktāmaṇayo mayābhihitāḥ /
MSS_1249-2 ekaiko'pi hi bhāsvān kiṃ punareṣāṃ nigadyate nikaraḥ //
MSS_1250-1 anayā ratnasamṛddhyā sāgara lahalahasi kimiha laharībhiḥ /
MSS_1250-2 tvadvallabhā varākyo vahanti varṣāsu vārīṇi //
MSS_1251-1 anayā surakāmyamānayā saha yogaḥ sulabhastu na tvayā /
MSS_1251-2 ghanasaṃvṛtayāmbudāgame kumudeneva niśākaratviṣā //
MSS_1252-1 anayeneva rājyaśrīr dainyeneva manasvitā /
MSS_1252-2 mamlau sātha viṣādena padminīva himāmbhasā //
MSS_1253-1 anayoranavadyāṅgi stanayorjṛmbhamāṇayoḥ /
MSS_1253-2 avakāśo na paryāptas tava bāhulatāntare //
MSS_1254-1 anayo vinayastasya vidhiryasyānuvartate /
MSS_1254-2 nayaḥ samyakprayukto'pi bhāgyahīnasya durnayaḥ //
MSS_1255-1 anarghyaṃ saundaryaṃ jagadupari mādhuryalaharī- parītaṃ saurabhyaṃ diśi diśi rasaikavyasanitā /
MSS_1255-2 iti prītyāsmābhistvayi khalu rasāle vyavasitaṃ ka evaṃ jānīte yadasi kaṭukīṭairupahataḥ //
MSS_1256-1 anarghyamapi māṇikyaṃ hemāśrayamapekṣate /
MSS_1256-2 anāśrayā na śobhante paṇḍitā vanitā latāḥ //
MSS_1257-1 anarghyalāvaṇyanidhānabhūmir na kasya lobhaṃ laṭabhā tanoti /
MSS_1257-2 avaimi puṣpāyudhayāmiko'syām aviśvasan na kṣaṇameti nidrām //
MSS_1258-1 anarghyāṇyapi ratnāni labhyante vibhavaiḥ sukham /
MSS_1258-2 durlabho ratnakoṭyāpi kṣaṇo'pi hi gatāyuṣaḥ //
MSS_1259-1 anarthakaṃ vipravāsaṃ gṛhebhyaḥ pāpaiḥ saṃdhiṃ paradārābhimarśam /
MSS_1259-2 dambhaṃ stainyaṃ paiśunaṃ madyapānaṃ na sevate yaḥ sa sukhī sadaiva //
MSS_1260-1 anarthamakarāgārād asmāt saṃsārasāgarāt /
MSS_1260-2 uḍḍīyate nirudvegaṃ sarvatyāgena putraka //
MSS_1261-1 anarthamarthataḥ paśyann arthaṃ caivāpyanarthataḥ /
MSS_1261-2 indriyaiḥ prasṛto bālaḥ suduḥkhaṃ manyate sukham //
MSS_1262-1 anarthāṃ ścārtharūpeṇa arthāṃścānartharūpataḥ /
MSS_1262-2 arthāyaiva hi keṣāṃcid dhananāśo bhavatyuta //
MSS_1263-1 anarthā hyartharūpāśca arthāścānartharūpiṇaḥ /
MSS_1263-2 bhavanti te vināśāya daivāyattasya rocate //
MSS_1264-1 anarthitarpaṇaṃ vittaṃ cittamadhyānadarpaṇam /
MSS_1264-2 atīrthasarpaṇaṃ dehaṃ paryante śocyatāṃ vrajet //
MSS_1265-1 anarthitvānmanuṣyāṇāṃ bhayāt parijanasya ca /
MSS_1265-2 maryādāyāmamaryādāḥ striyastiṣṭhanti bhartṛṣu //
MSS_1266-1 anarthe caiva niratam arthe caiva parāṅmukham /
MSS_1266-2 na taṃ bhartāramicchanti ṣaṇḍhaṃ patimiva striyaḥ //
MSS_1267-1 anartho'pyartharūpeṇa tathārtho'nartharūpabhāk /
MSS_1267-2 utpadyate vināśāya tasmāduktaṃ parīkṣayet //
MSS_1268-1 analaṃkṛto'pi mādhava harasi mano me sadā prasabham /
MSS_1268-2 kiṃ punaralaṃkṛtastvaṃ saṃprati nakharakṣataistasyāḥ //
MSS_1269-1 analaḥ śītanāśāya viṣanāśāya gāruḍam /
MSS_1269-2 viveko duḥkhanāśāya sarvanāśāya durmatiḥ //
MSS_1270-1 analaḥ salilājjātaḥ kārttikeyo'pi vahnitaḥ /
MSS_1270-2 gūḍhaṃ hi mahatāṃ janma paricchettuṃ ka īśvaraḥ //
MSS_1271-1 analasajavāpuṣpotpīḍacchavi prathamaṃ tataḥ samadayavanīgaṇḍacchāyaṃ punarmadhupiṅgalam /
MSS_1271-2 tadanu ca navasvarṇādarśaprabhaṃ śaśinastatas taruṇatagarākāraṃ bimbaṃ vibhāti nabhastale //
MSS_1272-1 analastambhanavidyāṃ subhaga bhavān niyatameva jānāti /
MSS_1272-2 manmathaśarāgnitapte hṛdi me kathamanyathā vasasi //
MSS_1273-1 analpaṃ jalpantaḥ kati bata gatā no yamapuraṃ purastādasmākaṃ vidhṛtanayanā vyāttavadanāḥ /
MSS_1273-2 atītā yadyevaṃ na hi nijahitaṃ cetasi vayaṃ vahāmo hā mohād viṣayaviṣajātādavasitāḥ //
MSS_1274-1 analpaṃ saṃtāpaṃ śamayati manojanmajanitaṃ tathā śītaṃ sphītaṃ himavati niśīthe glapayati /
MSS_1274-2 tadevaṃ ko'pyūṣmā ramaṇaparirambhotsavamilat- purandhrīnīrandhrastanakalaśajanmā vijayate //
MSS_1275-1 analpacintābharamohaniścalā vilokyamānaiva karoti sādhvasam /
MSS_1275-2 svabhāvaśobhānatimātrabhūṣaṇā tanustaveyaṃ bata kiṃ nu sundari //
MSS_1276-1 analpatvāt pradhānatvād vaṃśasyevetare svarāḥ /
MSS_1276-2 vijigīṣornṛpatayaḥ prayānti parivāratām //
MSS_1277-1 anavadyamavadyaṃ syād vāruṇīleśamātrataḥ /
MSS_1277-2 tadvacchiṣyo viruddhārthād viguroreva naśyati //
MSS_1278-1 anavaratakanakavitaraṇa- jalalavabhṛtakarataraṅgitārthitateḥ /
MSS_1278-2 bhaṇitiriva matirmatiriva ceṣṭā ceṣṭeva kīrtirativimalā //
MSS_1279-1 anavaratadhanurjyāsphālanakrūrapūrvaṃ ravikiraṇasahiṣṇu svedaleśairabhinnam /
MSS_1279-2 apacitamapi gātraṃ vyāyatatvādalakṣyaṃ giricara iva nāgaḥ prāṇasāraṃ bibharti //
MSS_1280-1 anavaratanayanavigalita- jalalavaghaṭitākṣasūtravalayena /
MSS_1280-2 mṛtyuṃjayamiva japati tvadgotraṃ virahiṇī bālā //
MSS_1281-1 anavaratanayanavigalita- jalalavaparimuṣitapattralekhāntam /
MSS_1281-2 karatalaniṣaṇṇamabale vadanamidaṃ kaṃ na tāpayati //
MSS_1282-1 anavarataparopakaraṇa- vyagrībhavadamalacetasāṃ mahatām /
MSS_1282-2 āpātakāṭavāni sphuranti vacanāni bheṣajānīva //
MSS_1283-1 anavaratarasena rāgabhājā karajaparikṣatilabdhasaṃstavena /
MSS_1283-2 sapadi taruṇapallavena vadhvā vigatadayaṃ khalu khaṇḍitena mamle //
MSS_1284-1 anavasare ca yadukttaṃ subhāṣitaṃ tacca bhavati hāsyāya /
MSS_1284-2 rahasi prauḍhavadhūnāṃ ratisamaye vedapāṭha iva //
MSS_1285-1 anavasthitacittasya na jane na vane sukham /
MSS_1285-2 jane dahati saṃsargo vane saṅgavivarjanam //
MSS_1286-1 anavasthitacittānāṃ prasādo'pi bhayaṃkaraḥ /
MSS_1286-2 sarpī hanti kila snehād apatyāni na vairataḥ //
MSS_1287-1 anavahitaḥ kimaśaktto vibudhairabhyarthitaḥ kimatirasikaḥ /
MSS_1287-2 sarvaṃkaṣo'pi kālas tirayati sūktāni na kavīnām //
MSS_1288-1 anavāpyaṃ ca śokena śarīraṃ copatapyate /
MSS_1288-2 amitrāśca prahṛṣyanti mā sma śoke manaḥ kṛthāḥ //
MSS_1289-1 anavekṣitamaryādaṃ nāstikaṃ vipralumpakam /
MSS_1289-2 arakṣitāramattāraṃ nṛpaṃ vidyādadhogatim //
MSS_1290-1 anavyaye vyayaṃ yāti vyaye yāti suvistṛtim /
MSS_1290-2 apūrvastava kośo'yaṃ vidyākośeṣu bhārati //
MSS_1291-1 anasi sīdati saikatavartmani pracurabhārabharakṣapitaukṣake /
MSS_1291-2 gurubharoddharaṇoddhurakaṃdharaṃ smarati sārathireṣa dhuraṃdharam //
MSS_1292-1 anasūyaḥ kṛtaprajñaḥ śobhanānyācaran sadā /
MSS_1292-2 akṛcchrāt sukhamāpnoti sarvatra ca virājate //
MSS_1293-1 anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā /
MSS_1293-2 kāmakrodhaparityāgaḥ śiṣṭācāranidarśanam //
MSS_1294-1 anasūyārjavaṃ śaucaṃ saṃtoṣaḥ priyavāditā /
MSS_1294-2 damaḥ satyamanāyāso na bhavanti durātmanām //
MSS_1295-1 anastamitasārasya tejasastadvijṛmbhitam /
MSS_1295-2 yena pāṣāṇakhaṇḍasya mūlyamalpaṃ vasuṃdharā //
MSS_1297-1 anākalitamānuṣyāḥ kṣamāsaṃsparśavarjitāḥ /
MSS_1297-2 pratibuddhairna sevyante pūrvadevavirodhinaḥ //
MSS_1298-1 anākāśe candraḥ sarasijadaladvandvasahito gṛhītaḥ paścārdhe kuṭilakuṭilaiḥ so'pi timiraiḥ /
MSS_1298-2 sudhāṃ muñcatyuccairaniśamatha saṃmohajananīṃ kimutpātālīyaṃ vadata jagataḥ kartumuditā //
MSS_1299-1 anākūtaireva priyasahacarīṇāṃ śiśutayā vacobhiḥ pāñcālīmithunamadhunā saṃgamayitum /
MSS_1299-2 upādatte no vā viramati na vā kevalamiyaṃ kapolau kalyāṇī pulakamukulairdanturayati //
MSS_1300-1 anākṛṣṭasya viṣayair vidyānāṃ pāradṛśvanaḥ /
MSS_1300-2 tasya dharmaraterāsīd vṛddhatvaṃ jarasā vinā //
MSS_1301-1 anāgataṃ bhayaṃ dṛṣṭvā nītiśāstraviśāradaḥ /
MSS_1301-2 avasanmūṣakastatra kṛtvā śatamukhaṃ bilam //
MSS_1302-1 anāgataṃ yaḥ kurute sa śobhate sa śocate yo na karotyanāgatam /
MSS_1302-2 vane vasanneva jarāmupāgato bilasya vācā na kadāpi hi śrutā //
MSS_1303-1 anāgataṃ hi budhyeta yacca kāryaṃ puraḥ sthitam /
MSS_1303-2 na tu buddhikṣayāt kiṃcid atikrāmet prayojanam //
MSS_1304-1 anāgatavartīṃ cintāṃ kṛtvā yastu prahṛṣyati /
MSS_1304-2 sa tiraskāramāpnoti bhagnabhāṇḍo dvijo yathā //
MSS_1305-1 anāgatavatīṃ cintāṃ yo naraḥ kartumicchati /
MSS_1305-2 sa bhūmau pāṇḍuraḥ śete somaśarmapitā yathā //
MSS_1306-1 anāgatavidhātā ca pratyutpannamatiśca yaḥ /
MSS_1306-2 dvaveva sukhamedhete dīrghasūtrī vinaśyati //
MSS_1307-1 anāgatavidhātāram apramattamakopanam /
MSS_1307-2 sthirārambhamadīnaṃ ca naraṃ śrīrupatiṣṭhati //
MSS_1308-1 anāgatavidhānaṃ ca kartavyaṃ viṣaye nṛpaiḥ //
MSS_1308-2 āgamaścāpi kartavyas tathā doṣo na jāyate //
MSS_1309-1 anāgatavidhānaṃ tu kartavyaṃ śubhamicchatā /
MSS_1309-2 āpadaṃ śaṅkamānena puruṣeṇa vipaścitā //
MSS_1310-1 anāgatopadhaṃ hiṃsraṃ durbuddhimabahuśrutam /
MSS_1310-2 tyakttopāttaṃ madyapānadyūtastrīmṛgayāpriyam //
MSS_1310-3 kārye mahati yuñjāno hīyate'rthapatiḥ śriyā //
MSS_1311-1 anāghrātaṃ puṣpaṃ kisalayamalūnaṃ kararuhair anāviddhaṃ ratnaṃ madhu navamanāsvāditarasam /
MSS_1311-2 akhaṇḍaṃ puṇyānāṃ phalamiva ca tadrūpamanaghaṃ na jāne bhokttāraṃ kamiha samupasthāsyati vidhiḥ //
MSS_1312-1 anātapatro'pyayamatra lakṣyate sitātapatrairiva sarvato vṛtaḥ /
MSS_1312-2 acāmaro'pyeṣa sadaiva vījyate vilāsabālavyajanena ko'pyayam //
MSS_1313-1 anāturotkaṇṭhitayoḥ prasidhyatā samāgamenāpi ratirna māṃ prati /
MSS_1313-2 parasparaprāptinirāśayorvaraṃ śarīranāśo'pi samānurāgayoḥ //
MSS_1314-1 anātmavān nayadveṣī vardhayannarisaṃpadaḥ /
MSS_1314-2 prāpyāpi mahadaiśvaryaṃ saha tena vinaśyati //
MSS_1315-1 anāthānāṃ daridrāṇāṃ bālavṛddhatapasvinām /
MSS_1315-2 anyāyaparibhūtānāṃ sarveṣāṃ pārthivo gatiḥ //
MSS_1316-1 anāthānāṃ nātho gatiragatikānāṃ vyasanināṃ vinetā bhītānāmabhayamadhṛtīnāṃ bharavaśaḥ /
MSS_1316-2 suhṛdbandhuḥ svāmī śaraṇamupakārī varaguruḥ pitā mātā bhrātā jagati puruṣo yaḥ sa nṛpatiḥ //
MSS_1317-1 anāthān rogiṇo yaśca putravat paripālayet /
MSS_1317-2 guruṇā samanujñātaḥ sa bhiṣakcchabdamaśnute //
MSS_1318-1 anādaraparo vidvān īhamānaḥ sthirāṃ śriyam /
MSS_1318-2 agneḥ śeṣamṛṇāccheṣaṃ śatroḥ śeṣaṃ na śeṣayet //
MSS_1319-1 anādarahatāṃ sevāṃ dāmpatyaṃ premavarjitam /
MSS_1319-2 maitrīṃ ca hetusāpekṣāṃ ce tanā nādhikurvate //
MSS_1320-1 anādarālokavivṛddhaśokaḥ pituḥ priyāvākyavaśaṃgatasya /
MSS_1320-2 auttānapādirjagatāṃ śaraṇyam ārādhya viṣṇuṃ padamagryamāyāt //
MSS_1321-1 anādāyī vyayaṃ kuryād asahāyī raṇapriyaḥ /
MSS_1321-2 āturaḥ sarvabhakṣī ca naraḥ śīghraṃvinaśyati //
MSS_1322-1 anādidhāvisvaparaṃparāyā hetusrajaḥ srotasi veśvare vā /
MSS_1322-2 āyattadhīreṣa janastadāryāḥ kimīdṛśaḥ paryanuyogayogyaḥ //
MSS_1323-1 anādiṣṭopi bhūpasya dṛṣṭvā hānikaraṃ ca yaḥ /
MSS_1323-2 yatate tasya nāśāya sa bhṛtyo'rho mahībhujām //
MSS_1324-1 anādṛtyaucityaṃ hriyamavigaṇayyātimahatīṃ yadetasyāpyarthe dhanalavadurāśātaralitāḥ /
MSS_1324-2 alīkāhaṃkārajvarakuṭilitabhrūṇi dhanināṃ mukhāni prekṣyante dhigidamatiduṣpūramudaram //
MSS_1325-1 anādeyaṃ nādadīta parikṣīṇo'pi pārthivaḥ /
MSS_1325-2 na cādeyaṃ samṛddho'pi sūkṣmamapyarthamutsṛjet //
MSS_1326-1 anādeyasya cādānād ādeyasya ca varjanāt /
MSS_1326-2 daurbalyaṃ khyāpyate rājñaḥ sa pretyeha ca naśyati //
MSS_1327-1 anādyantā tu sā tṛṣṇā antardehagatā nṛṇām /
MSS_1327-2 vināśayati saṃbhūtā ayonija ivānalaḥ //
MSS_1328-1 anāptapuṇyopacayairdurāpā phalasya nirdhūtarajāḥ savitrī /
MSS_1328-2 tulyā bhavaddarśanasaṃpadeṣā vṛṣṭerdivo vītabalāhakāyāḥ //
MSS_1329-1 anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam /
MSS_1329-2 malaṃ pṛthivyā vāhīkāḥ puruṣasyānṛtaṃ malam //
MSS_1330-1 anāyakā vinaśyanti naśyanti bahunāyakāḥ /
MSS_1330-2 strīnāyakā vinaśyanti naśyanti śiśunāyakāḥ //
MSS_1331-1 anāyake na vastavyaṃ na vased bahunāyake /
MSS_1331-2 strīnāyake na vastavyaṃ na vased bālanāyake //
MSS_1332-1 anāyavyayakartā ca anāthaḥ kalahapriyaḥ /
MSS_1332-2 āturaḥ sarvabhakṣī ca naraḥ śīghraṃ vinaśyati //
MSS_1333-1 anāyāsakṛśaṃ madhyam aśaṅkatarale dṛśau /
MSS_1333-2 abhūṣaṇamanohāri vapurvayasi subhruvaḥ //
MSS_1334-1 anāyi deśaḥ katamastvayādya vasantamuktasya daśāṃ vanasya /
MSS_1334-2 tvadāptasaṃketatayā kṛtārthā śravyāpi nānena janena saṃjñā //
MSS_1335-1 anārataṃ tena padeṣu lambhitā vibhajya samyagviniyogasatkriyāḥ /
MSS_1335-2 phalantyupāyāḥ paribṛṃhitāyatīr upetya saṃgharṣamivārthasaṃpadaḥ //
MSS_1336-1 anārataṃ pratidiśaṃ pratideśaṃ jale sthale /
MSS_1336-2 jāyante ca mriyante ca budbudā iva vāriṇi //
MSS_1337-1 anāratapariskhalannayanavāridhārāśata- pravṛddhapathanimnagāsalilaruddhayānodyamā /
MSS_1337-2 tvadīyaripukāminī bahuvideśayānaiṣiṇī vinindati valaddṛśā gururuṣāśrupaṃ prāvṛṣam //
MSS_1338-1 anārabdhākṣepaṃ paramakṛtavāṣpavyatikaraṃ nigūḍhāntastāpaṃ hṛdayavinipītaṃ vyavasitam /
MSS_1338-2 kṛśāṅgyā yatpāpe vrajati mayi nairāśyapiśunaṃ ślathairaṅgairuktaṃ hṛdayamidamunmūlayati tat //
MSS_1339-1 anārabhyā bhavantyarthāḥ kecin nityaṃ tathāgatāḥ /
MSS_1339-2 kṛtaḥ puruṣakāro'pi bhavedyeṣu nirarthakaḥ //
MSS_1340-1 anārambhastu kāryāṇāṃ prathamaṃ buddhilakṣaṇam /
MSS_1340-2 ārabdhasyāntagamanaṃ dvitīyaṃ buddhilakṣaṇam //
MSS_1341-1 anārādhya kālīmanāsvādya gauḍī- mṛte mantratantrādvinā śabdacauryāt /
MSS_1341-2 prabandhaṃ pragalbhaṃ prakartuṃ pravaktuṃ viriñciprapañce madanyaḥ kaviḥ kaḥ //
MSS_1342-1 anārogyamanāyuṣyam asvargyaṃ cātibhojanam /
MSS_1342-2 apuṇyaṃ lokavidviṣṭaṃ tasmāt tat parivarjayet //
MSS_1343-1 anāryatā niṣṭhuratā krūratā niṣkriyātmatā /
MSS_1343-2 puruṣaṃ vyañjayantīha loke kaluṣayonijam //
MSS_1344-1 anāryaprajñānāmiha janavadhūnāṃ hi manaso mahāśalyaṃ karṇe tava kanakajambūkisalayaḥ /
MSS_1344-2 bhraman bhikṣāhetoradhinagari buddho'si na mayā ? tvayaitāvadveṣaḥ pathika na vidheyaḥ punarapi //
MSS_1345-1 anāryamapyācaritaṃ kumāryā bhavān mama kṣāmyatu saumya tāvat /
MSS_1345-2 haṃso'pi devāṃśatayāsi vandyaḥ śrīvatsalakṣmeva hi matsyamūrtiḥ //
MSS_1346-1 anāryavṛttamaprājñam asūyakamadhārmikam /
MSS_1346-2 anarthāḥ kṣipramāyānti vāgduṣṭaṃ krodhanaṃ tathā //
MSS_1347-1 anāryeṇa kṛtaghnena saṃgatirme na yujyate /
MSS_1347-2 vināśamapi kāṅkṣanti jñātīnāṃ jñātayaḥ sadā //
MSS_1348-1 anālokya vyayaṃ karttā anāthaḥ kalahapriyaḥ /
MSS_1348-2 āturaḥ sarvakṣetreṣu naraḥ śīghraṃ vinaśyati //
MSS_1349-1 anālocya premṇaḥ pariṇatimanādṛtya suhṛdas tvayākāṇḍe mānaḥ kimiti sarale saṃprati kṛtaḥ /
MSS_1349-2 samākṛṣṭā hyete pralayadahanodbhāsuraśikhāḥ svahastenāṅgārāstadalamadhunāraṇyaruditaiḥ //
MSS_1350-1 anāvartī kālo vrajati sa vṛthā tanna gaṇitaṃ daśāstāstāḥ soḍhā vyasanaśatasaṃpātavidhurāḥ /
MSS_1350-2 kiyadvā vakṣyāmaḥ kimiva bata nātmanyupakṛtaṃ vayaṃ yāvattāvat punarapi tadeva vyavasitam //
MSS_1351-1 anāvarjitacittāpi dhruvaṃ sarvān pradhāvati /
MSS_1351-2 phalaṃ na labhate kiṃcit tṛṣṇā jīrṇeva kāminī //
MSS_1352-1 anāvilaṃ phalaṃ bhuṅkte viṣayāṇāmanutsukaḥ /
MSS_1352-2 utsuko labdharokeṇa tatra śokena śīryate //
MSS_1353-1 anāvṛtanavadvārapañjare vihagānilaḥ /
MSS_1353-2 yattiṣṭhati tadāścaryaṃ viyoge tasya kā kathā //
MSS_1354-1 anāvṛtāḥ svavarṇeṣu sarvasādhāraṇāḥ purā /
MSS_1354-2 nāryo babhūvurnirvairo yataḥ sarvo'bhavajjanaḥ //
MSS_1355-1 anāvṛṣṭihate deśe sasye ca pralayaṃ gate /
MSS_1355-2 dhanyāstāta na paśyanti deśabhaṅgaṃ kulakṣayam //
MSS_1356-1 anāśritā dānapuṇyaṃ vedapuṇyamanāśritāḥ /
MSS_1356-2 rāgadveṣavinirmuktā vicarantīha mokṣiṇaḥ //
MSS_1357-1 anāśrite dṛptagurau avajñāṃ kalayen nṛpaḥ /
MSS_1357-2 saṃvartena maruttastu nirastamakarodgurum //
MSS_1358-1 anāsthā vastūnāmabhimataguṇānāmupahṛtau ghano garvastanvyā ruṣi ca vihitāḍambaravidhiḥ /
MSS_1358-2 prahāraḥ pādābhyāṃ yamanamapi kāñcyā caraṇayoḥ priyāyā vibbokaṃ tadidamiti dhanyo'nubhavati //
MSS_1359-1 anāsvāditasaṃbhogāḥ patantu tava śatravaḥ /
MSS_1359-2 bālavaidhavyadagdhānāṃ kulastrīṇāṃ stanā iva //
MSS_1360-1 anāsvādyamavikreyam anādeyamanīpsitam /
MSS_1360-2 dattaṃ nirupakāraṃ yad vandhyadānena tena kim //
MSS_1361-1 anāhitāgniḥ śatagur ayajvā ca sahsraguḥ /
MSS_1361-2 surāpo vṛṣalībhartā braḥmahā gurutalpagaḥ //
MSS_1362-1 asatpratigrahe yukttaḥ stenaḥ kutsitayājakaḥ /
MSS_1362-2 adoṣastyaktumanyonyaṃ karmasaṃkaraniścayāt //
MSS_1363-1 anāhūtaḥ praviśati apṛṣṭo bahu bhāṣate /
MSS_1363-2 viśvasityapramatteṣu mūḍhacetā narādhamaḥ //
MSS_1363A-1 anāhūtaḥ samāyātaḥ anāpṛṣṭastu bhāṣate /
MSS_1363A-2 paranindātmanaḥ stutiś catvāri laghulakṣaṇam //
MSS_1364-1 anāhūtapraviṣṭasya dṛṣṭasya kruddhacakṣuṣā /
MSS_1364-2 svayamevopaviṣṭasya varaṃ mṛtyurna bhojanam //
MSS_1365-1 anahūtāḥ svayaṃ yānti rasāsvādavilolupāḥ /
MSS_1365-2 nivāritā na gacchanti makṣikā iva bhikṣukāḥ //
MSS_1366-1 anāhūto viśedyastu apṛṣṭo bahu bhāṣate /
MSS_1366-2 ātmānaṃ manyate prītaṃ bhūpālasya sa durmatiḥ //
MSS_1367-1 anāhvāne praveśaśca apṛṣṭe paribhāṣaṇam /
MSS_1367-2 ātmastutiḥ pare nindā catvāri laghulakṣaṇam //
MSS_1368-1 anicchato'pi duḥkhāni yathehāyānti dehinaḥ /
MSS_1368-2 sukhānyapi tathā manye cintādainyena ko guṇaḥ //
MSS_1369-1 aniḥsarantīmapi gehagarbhāt kīrtiṃ pareṣāmasatīṃ vadanti /
MSS_1369-2 svairaṃ bhramantīmapi ca trilokyāṃ tvatkīrtimāhuḥ kavayaḥ satīṃ tu //
MSS_1370-1 anicchanto'pi vinayaṃ vidyābhyāsena bālakāḥ /
MSS_1370-2 bheṣajeneva nairujyaṃ prāpaṇīyāḥ prayatnataḥ //
MSS_1371-1 anicchannapi cittena videśastho'pi mānavaḥ /
MSS_1371-2 svakarmotpātavātena nīyate yatra tatphalam //
MSS_1372-1 anijyayā vivāhaiśca vedasyotsādanena ca /
MSS_1372-2 kulānyakulatāṃ yānti dharmasyātikrameṇa ca //
MSS_1373-1 anityaṃ nisrāṇaṃ jananamaraṇavyādhikalitaṃ jaganmithyātvārthairahamahamikāliṅgitamidam /
MSS_1373-2 vicintyaivaṃ santo vimalamanaso dharmamatayas tapaḥ kartuṃ vṛttāstadapasṛtaye jainamanagham //
MSS_1374-1 anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ /
MSS_1374-2 aiśvaryaṃ priyasaṃvāso gṛdhyedeṣu na paṇḍitaḥ //
MSS_1375-1 anityatāsamākhyānaṃ viṣayādiviḍambanam /
MSS_1375-2 paścāttāpasya kathanaṃ kālasya caritaṃ tathā //
MSS_1376-1 anityate jagannindye vandanīyāsi saṃprati /
MSS_1376-2 yā karoṣi prasaṅgena duḥkhānāmapyanityatām //
MSS_1377-1 anityatve kṛtamatir mlānamālyena śocati /
MSS_1377-2 nityatve kṛtabuddhistu bhinnabhāṇḍe'nuśocati //
MSS_1378-1 anityamiti jānanto na bhavanti bhavanti ca /
MSS_1378-2 atha yenaiva kurvanti naiva jātu bhavanti te //
MSS_1379-1 anityasya śarīrasya sarvadoṣamayasya ca /
MSS_1379-2 durgandhasya ca rakṣārthaṃ nāhaṃ pāpaṃ karomi vai //
MSS_1380-1 anityāni śarīrāṇi vibhavo naiva śāśvataḥ /
MSS_1380-2 nityaṃ saṃnihito mṛtyuḥ kartavyo dharmasaṃgrahaḥ //
MSS_1381-1 anitye priyasaṃvāse saṃsāre cakravadgatau /
MSS_1381-2 pathi saṃgatamevaitad bhrātā mātā pitā sakhā //
MSS_1382-1 anityo vijayo yasmād dṛśyate yudhyamānayoḥ /
MSS_1382-2 parājayaśca saṃgrāme tasmādyuddhaṃ vivarjayet //
MSS_1383-1 anidro duḥsvapnaḥ prapatanamanadri drumataṭaṃ jarāhīnaḥ kampastimirarahitastrāsasamayaḥ /
MSS_1383-2 anāghātaṃ duḥkhaṃ vigatanigaḍo bandhanavidhiḥ sajīvaṃ jantūnāṃ maraṇamavanīśāśrayarasaḥ //
MSS_1384-1 anidhāya mukhe patraṃ pūgaṃ khādati yo naraḥ /
MSS_1384-2 saptajanmadaridratvam ante viṣṇusthitiśca na //
MSS_1385-1 anindā parakṛtyeṣu svadharmaparipālanam /
MSS_1385-2 kṛpaṇeṣu dayālutvaṃ sarvatra madhurā giraḥ //
MSS_1386-1 prāṇairapyupakāritvaṃ mitrāyāvyabhicāriṇe /
MSS_1386-2 gṛhāgate pariṣvaṅgaḥ śaktyā dānaṃ sahiṣṇutā //
MSS_1387-1 bandhubhirbaddhasaṃyogaḥ sujane caturaśratā /
MSS_1387-2 taccittānuvidhāyitvam iti vṛttaṃ mahātmanām //
MSS_1388-1 anindyamapi nindanti stuvantyastutyamuccakaiḥ /
MSS_1388-2 svāpateyakṛte martyāḥ kiṃ kiṃ nāma na kurvate //
MSS_1389-1 anibandhanakacabandhanam anidānaṃ dānamuttarīyasya /
MSS_1389-2 ākasmikamandasmitam apahastayatīva bālyametasyāḥ //
MSS_1390-1 anibhālita eva kevalaṃ khanigarbhe nidhireṣa jīryatu /
MSS_1390-2 na tu sīdatu mūlyahānito vaṇijālokanagocarīkṛtaḥ //
MSS_1391-1 animiṣamavirāmā rāgiṇāṃ sarvarātraṃ navanidhuvanalīlāḥ kautukenātivīkṣya /
MSS_1391-2 idamudavasitānāmasphuṭālokasaṃpan nayanamiva sanidraṃ ghūrṇate daipamarciḥ //
MSS_1392-1 aniyataruditasmitaṃ virājat- katipayakomaladantakuḍmalāgram /
MSS_1392-2 vadanakamalakaṃ śiśoḥ smarāmi skhaladasamañjasamugdhajalpitaṃ te //
MSS_1393-1 aniyuktā hi sācivye yadvadanti manīṣiṇaḥ /
MSS_1393-2 anurāgadravasyaitāḥ praṇayasyātibhūmayaḥ //
MSS_1394-1 anirākṛtatāpasaṃpadaṃ phalahīnāṃ sumanobhirujjhitām /
MSS_1394-2 khalatāṃ khalanāmivāsatīṃ pratipadyeta kathaṃ budho janaḥ //
MSS_1395-1 anirīkṣaṇameva dṛṣṭirārdrā parihāsālapanāni maunameva /
MSS_1395-2 avadhīraṇameva cābhiyogo vinigūḍho'pi hi lakṣyate'nurāgaḥ //
MSS_1396-1 anirghātaṃ dhārādharamaśamanīyaṃ nidhirapām akāṭhinyaṃ cintāmaṇimajaḍabhūtaṃ suratarum /
MSS_1396-2 abhittvopādāya prabhurapaśuvṛttiṃ ca surabhiṃ parārthaikasvārthānakṛta puruṣānādipuruṣaḥ //
MSS_1397-1 anirjayena dviṣatāṃ yasyāmarṣaḥ praśāmyati /
MSS_1397-2 puruṣoktiḥ kathaṃ tasmin brūhi tvaṃ hi tapodhana //
MSS_1398-1 kṛtaṃ puruṣaśabdena jātimātrāvalambinā /
MSS_1398-2 yo'ṅgīkṛtaguṇaiḥ ślādhyaḥ savismayamudāhṛtaḥ //
MSS_1399-1 grasamānamivaujāṃsi sadasā gauraveritam /
MSS_1399-2 nāma yasyābhinanadanti dviṣo'pi sa pumānpumān //
MSS_1400-1 anirdayopabhogasya rūpasya mṛdunaḥ katham /
MSS_1400-2 kaṭhinaṃ khalu te cetaḥ śirīṣasyeva bandhanam //
MSS_1401-1 anirloḍitakāryasya vāgjālaṃ vāgmino vṛthā /
MSS_1401-2 nimittādaparāddheṣor dhānuṣkasyeva valgitam //
MSS_1402-1 anirvācyamanirbhinnam aparicchinnamavyayam /
MSS_1402-2 brahmeva sujanaprema duḥkhamūlanikṛntanam //
MSS_1403-1 anirvṛtaṃ tathā mandaṃ paralokaparāṅmukham /
MSS_1403-2 narakāya na sadgatyaṃ kuputrālambijanma vai //
MSS_1404-1 anirvedaḥ śriyo mūlaṃ cañcurme lohasaṃnibhā /
MSS_1404-2 ahorātrāṇi dīrghāṇi samudraḥ kiṃ na śuṣyati //
MSS_1405-1 anirvedaḥ śriyo mūlaṃ duḥkhanāśe sukhasya ca /
MSS_1405-2 mahān bhavatyanirviṇṇaḥ sukhaṃ cātyantamaśnute //
MSS_1406-1 anirvedaḥ śriyo mūlam anirvedaḥ paraṃ sukham /
MSS_1406-2 anirvedo hi satataṃ sarvārtheṣu pravartakaḥ //
MSS_1407-1 anirvedo hi satataṃ sarvārtheṣu pravartakaḥ /
MSS_1407-2 karoti saphalaṃ jantoḥ karma yacca karoti saḥ //
MSS_1408-1 anila nikhilaviśvaṃ prāṇiti tvatprayuktaṃ sapadi ca vinimīlatyākulaṃ tvadviyogāt /
MSS_1408-2 vapurasi parameśasyācitaṃ nocitaṃ te surabhimasurabhiṃ vā yatsamaṃ svīkaroṣi //
MSS_1409-1 aniśaṃ nayanābhirāmayā ramayā saṃmadino mukhasya te /
MSS_1409-2 niśi niḥsaradindiraṃ kathaṃ tulayāmaḥ kalayāpi paṅkajam //
MSS_1410-1 aniśaṃ mataṅgajānāṃ bṛṃhitamākarṇyate yathā vipine /
MSS_1410-2 manye tathā na jīvati gajendrapalakavalanaḥ siṃhaḥ //
MSS_1411-1 aniśamapi makaraketur manaso rujamāvahannabhimato me /
MSS_1411-2 yadi madirāyatanayanāṃ tāmadhikṛtya praharatīti //
MSS_1412-1 aniścitairadhyavasāyabhīrubhir yatheṣṭasaṃlāparatiprayojanaiḥ /
MSS_1412-2 phale visaṃvādamupāgatā giraḥ prayānti loke parihāsavastutām //
MSS_1413-1 aniṣṭaḥ kanyakāyā yo varo rūpānvito'pi yaḥ /
MSS_1413-2 yadi syāttasya no deyā kanyā śreyo'bhivāñchatā //
MSS_1414-1 aniṣṭadaḥ kṣitīśānāṃ bhūkampaḥ saṃdhyayordvayoḥ /
MSS_1414-2 digdāhaḥ pītavarṇatvād rājñāṃ cāniṣṭadaḥ paraḥ //
MSS_1415-1 aniṣṭayogāt priyaviprayogataḥ parāpamānāddhanahīnajīvitāt /
MSS_1415-2 anekajanmavyasanaprabandhato bibheti no yastapaso bibheti saḥ //
MSS_1416-1 aniṣṭasamprayogācca viprayogātpriyasya ca /
MSS_1416-2 mānuṣā mānasairduḥkhair yujyante alpabuddhayaḥ //
MSS_1417-1 aniṣṭādiṣṭalābhe'pi na gatirjāyate śubhā /
MSS_1417-2 yatrāste viṣasaṃsargo'mṛtaṃ tadapi mṛtyave //
MSS_1418-1 aniṣpannāmapi kriyāṃ nayopetāṃ vicakṣaṇāḥ /
MSS_1418-2 phaladāṃ hi prakurvanti mahāsenāpatiryathā //
MSS_1419-1 anīrṣyāḥ śrotāro mama vacasi cedvacmi tadahaṃ svapakṣādbhetavyaṃ bahu na tu viprapakṣāt prabhavataḥ /
MSS_1419-2 tamasyākrāntaśe kiyadapi hi tejovayavinaḥ svaśaktyā bhāsante divasakṛti satyeva na punaḥ //
MSS_1420-1 anīrṣyurguptadāraḥ syāc cokṣaḥ syādaghṛṇī nṛpaḥ /
MSS_1420-2 striyaṃ seveta nātyarthaṃ mṛṣṭaṃ muñjīta nāhitam //
MSS_1421-1 anīrṣyurguptadāraḥ syāt saṃvibhāgī priyaṃvadaḥ /
MSS_1421-2 ślakṣṇo madhuravākstrīṇāṃ na cāsāṃ vaśago bhavet //
MSS_1422-1 anīśāya śarīrasya hṛdayaṃ svavaśaṃ mayi /
MSS_1422-2 stanakampakriyālakṣyair nyastaṃ niḥśvasitairiva //
MSS_1423-1 anīśvaro'yaṃ puruṣo bhavābhave sūtraprotā dārumayīva yoṣā /
MSS_1423-2 dhātrā tu diṣṭasya vaśe kilāyaṃ tasmādvada tvaṃ śravaṇe dhrto'ham //
MSS_1424-1 anukartumapahnotum ativartitumīkṣitum /
MSS_1424-2 aśakye tejasāṃ patyau mitratānumatikṣamā //
MSS_1425-1 anukurutaḥ khalasujanāv agrimapāścātyabhāgayoḥ sūcyāḥ /
MSS_1425-2 vidadhāti randhrameko guṇavānanyastvapidadhāti //
MSS_1426-1 anukūlakalatro yas tasya svarga ihaiva hi /
MSS_1426-2 pratikūlakalatrasya narako nātra saṃśayaḥ //
MSS_1427-1 anukūlamarthyamavirodhi hitaṃ śravaṇīyamāgamarahasyayutam /
MSS_1427-2 vacanaṃ madīyamapakarṇayati kva manobhavaḥ kva guṇasaṃgrahaṇam //
MSS_1428-1 anukūlavarapuraṃdhriṣu puruṣāṇāṃ baddhamūlarāgāṇām /
MSS_1428-2 nayati mano duḥśīlaḥ kusumāstro hīnapātreṣu //
MSS_1429-1 anukūlavidhāyidaivato vijayī syān nanu kīdṛśo nṛpaḥ /
MSS_1429-2 virahiṇyapi jānakī vane nivasantī mudamādadhau kutaḥ //
MSS_1430-1 anukūlāṃ vimalāṅgīṃ kulajāṃ kuśalāṃ suśīlasaṃpannām /
MSS_1430-2 pañcalakārāṃ bhāryāṃ puruṣaḥ puṇyodayāllabhate //
MSS_1431-1 anukūlā sadā tuṣṭā dakṣā sādhvī vicakṣaṇā /
MSS_1431-2 ebhireva guṇairyuktā śrīriva strī na saṃśayaḥ //
MSS_1432-1 anukūle vidhau deyaṃ yataḥ pūrayitā hariḥ /
MSS_1432-2 pratikūle vidhau deyaṃ yataḥ sarvaṃ hariṣyati //
MSS_1433-1 anukūle sati dhātari bhavatyaniṣṭādapīṣṭamavilambam /
MSS_1433-2 pītvā viṣamapi śaṃbhur mṛtyuṃjayatāmavāpa tatkālam //
MSS_1434-1 anukṛtagaṇḍaśailamadamaṇḍitagaṇḍataṭa- bhramadalimaṇḍalīniviḍaguṅgumaghoṣajuṣaḥ /
MSS_1434-2 dalayati helayaiva harirugrakarānkariṇa- strijagati teja eva guru no vikṛtākṛtitā //
MSS_1435-1 anukṣaṇamanukṣaṇaṃ kṣitipa rakṣyamāṇā tvayā prayāti vidiśo daśa prabalakīrtirekākinī /
MSS_1435-2 iyaṃ niyatamarthiṣu pratidinaṃ vitīrṇā ramā jahāti na tavāntikaṃ dvitayametadatyadbhutam //
MSS_1436-1 anugataparitoṣitānujīvī madhuravacāścaritānuraktalokaḥ /
MSS_1436-2 sunipuṇaparamāptasaktatantro bhavati ciraṃ nṛpatiḥ pradīptaraśmiḥ //
MSS_1437-1 anugantuṃ satāṃ vartma kṛtsnaṃ yadi na śakyate /
MSS_1437-2 svalpamapyanugantavyaṃ mārgastho nāvasīdati //
MSS_1438-1 anugamya śmaśānāntaṃ nivartantīha bāndhavāḥ /
MSS_1438-2 agnau prakṣipya puruṣaṃ jñātayaḥ suhṛdastathā //
MSS_1439-1 anugṛhāṇa śiśūnabhilaṅghitā śabaravārivihāravanasthalī /
MSS_1439-2 visṛja kātaratāmidamagrato harini kāruṇikasya tapovanam //
MSS_1440-1 anugrahavidhau devyā mātuśca mahdantaram /
MSS_1440-2 mātā gāḍhaṃ nibadhnāti bandhaṃ devī nikṛntati //
MSS_1441-1 anugrahādeva divaukasāṃ naro nirasya mānuṣyakameti divyatām /
MSS_1441-2 ayovikāre svaritatvamiṣyate kuto'yasāṃ siddharasaspṛśāmapi //
MSS_1442-1 anucarati śaśāṅkaṃ rāhudoṣe'pi tārā patati na vanavṛkṣe yāti bhūmiṃ latā ca /
MSS_1442-2 tyjati na ca kareṇuḥ paṅkalagnaṃ gajendraṃ vrajatu caratu dharmaṃ bhartṛnāthā hi nāryaḥ //
MSS_1443-1 anucitakarmārambhaḥ svajanavirodho balīyasā spardhā /
MSS_1443-2 pramadājanaviśvāso mṛtyordvārāṇi catvāri //
MSS_1444-1 anucitaphalābhilāṣī nityaṃ vidhinā nivāryate puruṣaḥ /
MSS_1444-2 drākṣāvipākasamaye mukhapāko bhavati kākānām //
MSS_1445-1 anucitamucitaṃ vā karma ko'yaṃ vibhāgo bhagavati paramāstāṃ bhaktiyogo draḍhīyān /
MSS_1445-2 kirati viṣamahīndraḥ sāndrapīyūṣamindur dvayamapi sa maheśo nirviśeṣaṃ bibharti //
MSS_1446-1 anucitamevācaritaṃ paśupatinā yadvidheḥ śiraśchinnam /
MSS_1446-2 chinno na cāsya hasto yenāyaṃ durlipiṃ likhati //
MSS_1447-1 anucite yadi karmaṇi yujyate śaṭhadhiyā prabhuṇā saguṇo janaḥ /
MSS_1447-2 bhavati nāsya guṇāpacayastataḥ padagatasya kirīṭamaṇeriva //
MSS_1448-1 anuccanīcacalatām aṅgānāṃ calapādatām /
MSS_1448-2 kaṭikūrparaśīrṣāṃśakarṇānāṃ samarūpatām //
MSS_1449-1 ramyāṃ pratīkaviśrāntim urasaśca samunnatim /
MSS_1449-2 abhyāsābhyarhitaṃ prāhuḥ sauṣṭhavaṃ nṛtyavedinaḥ //
MSS_1450-1 anucchiṣṭo devairaparidalito rāhudaśanaiḥ kalaṅkenāspṛṣṭo na khalu paribhūto dinakṛtā /
MSS_1450-2 kuhūbhirno lupto na ca yuvativaktreṇa vijitaḥ kalānāthaḥ ko'yaṃ kanakalatikāyāmudayate //
MSS_1451-1 anujaguratha divyaṃ dundubhidhvānamāśāḥ surakusumanipātairvyomni lakṣmīrvitene /
MSS_1451-2 priyamiva kathayiṣyannāliliṅga sphurantīṃ bhuvamanibhṛtavelāvīcibāhuḥ payodhiḥ //
MSS_1452-1 anujjhitasuhṛdbhāvaḥ suhṛdāṃ durhṛdāmapi /
MSS_1452-2 sama ityeva bhāvyo'pi nama ityabhibhāṣyate //
MSS_1453-1 anutkīrṇā yathā paṅke putrikā vātha dāruṇi /
MSS_1453-2 varṇā yathā maṣīkalke tathā sarge sthitāḥ pare //
MSS_1454-1 anuttamānubhāvasya parairapihitaujasaḥ /
MSS_1454-2 akāryasuhṛdo'smākam apūrvāstava kīrtayaḥ //
MSS_1455-1 anutthāne dhruvo nāśaḥ prāptasyānāgatasya ca /
MSS_1455-2 prāpyate phalamutthānāl labhate cārthasaṃpadam //
MSS_1456-1 anu tvā tāta jīvantu suhṛdaḥ sādhubhiḥ saha /
MSS_1456-2 parjanyamiva bhūtāni svādudrumamivāṇḍajāḥ //
MSS_1457-1 anutsūtrapadanyāsā sadvṛttiḥ sannibandhanā /
MSS_1457-2 śabdavidyeva no bhāti rājanītirapaspaśā //
MSS_1458-1 anuditasaṭāvaṃsau nātisphuṭāḥ karajāṅkurā daśanamukulodbhedaḥ stoko mukhe mṛdu garjitam /
MSS_1458-2 mṛgapatiśiśornāstyadyāpi kriyā svakulocitā madakṛtamahāgandhasyāndhyaṃ vyapohati dantinām //
MSS_1459-1 anudinamatitīvraṃ rodiṣīti tvamuccaiḥ sakhi kila kuruṣe tvaṃ vācyatāṃ me mudhaiva /
MSS_1459-2 hṛdayamidamanaṅgāṅgārasaṅgādvilīya prasarati bahirambhaḥ susthite naitadaśru //
MSS_1460-1 anudinamadhikaṃ te kampate kāyavallī śiva śiva nayanāntaṃ nāśrudhārā jahāti /
MSS_1460-2 kathaya kathaya ko'yaṃ yatkṛte komalāṅgi tyajati na pariṇaddhaṃ pāṇḍimānaṃ kapolaḥ //
MSS_1461-1 anudinamanukūlamācarantaṃ vihitamatiḥ pratikūlamācaret kaḥ /
MSS_1461-2 śamitagaralajātakaṇṭhadāhaṃ śitikaṇṭhaḥ śaśinaṃ śirahsu dhatte //
MSS_1462-1 anudunamanuraktaḥ padminīcakravāle navaparimalamādyaccañcarīkānukarṣī /
MSS_1462-2 kalitamadhurapadmaḥ ko'pi gambhīravedī jayati mihirakanyākūlavanyākarīndraḥ //
MSS_1463-1 anudinamabhyāsadṛḍhaiḥ soḍhuṃ dīrgho'pi śakyate virahaḥ /
MSS_1463-2 pratyāsannasamāga ma- muhūrtavighno'pi durviṣaḥ //
MSS_1464-1 anudehamāgatavataḥ pratimāṃ pariṇāyakasya gurumudvahatā /
MSS_1464-2 mukureṇa vepathubhṛto'tibharāt kathamapyapāti na vadhūkarataḥ //
MSS_1465-1 anudghuṣṭaḥ śabdairatha ca ghaṭanātaḥ sphuṭarasaḥ padānāmarthātmā ramayati na tūttānitarasaḥ /
MSS_1465-2 yathā dṛśyaḥ kiṃcitpavanacalacīnāṃśukatayā stanābhogaḥ strīṇāṃ harati na tathonmudritatanuḥ //
MSS_1466-1 anunayagurorgoṣṭhībandho mukhāsavasaṃpadāṃ śapathavivaraṃ visrabdhānāṃ dhiyāṃ prathamātithiḥ /
MSS_1466-2 avinayavacovādasthānaṃ puraṃdhriṣu paprathe madavilasitasyaikācāryaściraṃ rativibhramaḥ //
MSS_1467-1 anunayati patiṃ na lajjamānā kathayati nāpi sakhījanāya kiṃcit /
MSS_1467-2 prasarati malayānile navoḍhā vahati paraṃtu cirāya śūnyamantaḥ //
MSS_1468-1 anunayamagṛhītvā vyājasuptā parācī rutamatha kṛkavākostāramākarṇya kalye /
MSS_1468-2 kathamapi parivṛttā nidrayāndhā kila strī mukulitanayanaivāśliṣyati prāṇanātham //
MSS_1469-1 anunetuṃ māninyā dayitaścaraṇe sarāgacaraṇāyāḥ /
MSS_1469-2 yāvat patitaḥ sa tayā tatkṣaṇamavadhīritaḥ kasmāt //
MSS_1470-1 anupāyena karmāṇi viparītāni yāni ca kriyamāṇāni duṣyanti havīṃṣyaprayateṣviva //
MSS_1471-1 anupālayatāmudeṣyatīṃ prabhuśaktiṃ dviṣatāmanīhayā /
MSS_1471-2 apayāntyacirānmahībhujāṃ jananirvādabhayādiva śriyaḥ //
MSS_1472-1 anupoṣya trirātrāṇi tirthānyanabhigamya ca /
MSS_1472-2 adattvā kāñcanaṃ gāśca daridro nāma jāyate //
MSS_1473-1 anuprāsini sandarbhe gonandanasamaḥ kutaḥ /
MSS_1473-2 yathārthanāmataivāsya yadvā vadati cārutām //
MSS_1474-1 anubandhaṃ kṣayaṃ hiṃsām anapekṣya ca pauruṣam /
MSS_1474-2 mohādārabhyate karma yattattāmasamucyate //
MSS_1475-1 anubandhaṃ ca saṃprekṣya vipākāṃścaiva karmaṇām /
MSS_1475-2 utthānamātmanaścaiva dhīraḥ kurvīta vā na vā //
MSS_1476-1 anubandhānavekṣeta sānubandheṣu karmasu /
MSS_1476-2 saṃpradhārya ca kurvīta na vegena samācaret //
MSS_1477-1 anubhavaṃ vadanendurupāgaman niyatameṣa yadasya mahātmanaḥ /
MSS_1477-2 kṣubhitamutkalikātaralaṃ manaḥ paya iva stimitasya mahodadheḥ //
MSS_1478-1 anubhavata dadata vittaṃ mānyān mānayata sajjanān bhajata /
MSS_1478-2 atiparuṣapavanavilulita- dīpaśikhācañcalā lakṣmīḥ //
MSS_1479-1 anubhavata yuvatyo bhāgyavatyo nitāntaṃ kusumavalayavelāsaṅgakhelāsukhāni /
MSS_1479-2 mama tu madhukarāṇāṃ vāṭapāṭaccarāṇāṃ sapadi patati dhāṭī puṣpavāṭīniveśe //
MSS_1480-1 anubhavannavadolamṛtūtsavaṃ paṭurapi priyakaṇṭhajighṛkṣayā /
MSS_1480-2 anyadāsanarajjuparigrahe bhujalatāṃ jalatāmabalājanaḥ //
MSS_1481-1 anubhāvavatā guru sthiratvād avisaṃvādi dhanurdhanaṃjayena /
MSS_1481-2 svabalavyasane'pi pīḍyamānaṃ guṇavanmitramivānatiṃ prapede //
MSS_1482-1 anubhūtacareṣu dīrghikāṇām upakaṇtheṣu gatāgataikatānāḥ /
MSS_1482-2 madhupāḥ kathayanti padminīnāṃ salilairantaritāni korakāṇi //
MSS_1483-1 anubhūtabhavavyavasthitir janatākānaratābhilāṣiṇī /
MSS_1483-2 tadavaimi sukhena saṃsṛtau kalitānaṅgatayaiva nisṛtiḥ //
MSS_1484-1 anubhūtamidaṃ loke yadbadhvā balavattaraiḥ /
MSS_1484-2 īśvarairdurbalaḥ kṛṣyaḥ kratau paśurivābalaḥ //
MSS_1485-1 anumatamivānetuṃ joṣaṃ tamītamasāṃ kulaṃ diśi diśi dṛśo vinyasyantyaḥ śriyāṅkuritāñjanāḥ /
MSS_1485-2 madanahutabhugdhūmacchāyaiḥ paṭairasitairvṛtāḥ prayayurarasadbhūṣairaṅgaiḥ priyānabhisārikāḥ //
MSS_1486-1 anumatisarasaṃ vimucya cūtaṃ navanavamañjulamañjarīparītam /
MSS_1486-2 api pikadayite kathaṃ matiste ghaṭayati niśphalapippale'valepam //
MSS_1487-1 anumamāra na māra kathaṃ nu sā ratiratiprathitāpi pativratā /
MSS_1487-2 iyadanāthavadhūvadhapātakī dayitayāpi tayāsi kimujjñitaḥ //
MSS_1488-1 anumaraṇe vyavasāyaṃ strīdharme kaḥ karoti savivekaḥ /
MSS_1488-2 saṃsāramuktyupāyaṃ daṇḍagrahaṇaṃ vrataṃ hitvā //
MSS_1489-1 anuyayau vividhopalakuṇḍala- dyutivitānakasaṃvalitāṃśukam /
MSS_1489-2 dhṛtadhanuvalayasya payomucaḥ śabalimā balimānamuṣo vapuḥ //
MSS_1490-1 anuyātāne kajanaḥ parapuruṣairuhyate'sya nijadehaḥ /
MSS_1490-2 adhikārasthaḥ puruṣaḥ śava iva na śṛṇoti vīkṣate kumatiḥ //
MSS_1491-1 anuyāti na bhartāraṃ yadi daivāt kathaṃcana /
MSS_1491-2 tathāpi śīlaṃ saṃrakṣyaṃ śīlabhaṅgāt patatyadhaḥ //
MSS_1492-1 anuyāsyan munitanayāṃ sahasā vinayena vāritaprasaraḥ /
MSS_1492-2 sthānādanuccalannapi gatveva punaḥ pratinivṛttaḥ //
MSS_1493-1 anuyukto dasyuvadhe raṇe kuryāt parākramam /
MSS_1493-2 nāsya kṛtyamataḥ kiṃcid anyad dasyunibarhaṇāt //
MSS_1494-1 anuraktajanaviraktā namrotsiktā viraktarāgiṇyaḥ /
MSS_1494-2 vañcakavacanāsaktā nāryaḥ sadbhāvaśaṅkinyaḥ //
MSS_1495-1 anuraktena hrṣṭena tuṣṭena jagatīpatiḥ /
MSS_1495-2 alpenāpi svasainyena bhūmiṃ jayati bhūmipaḥ //
MSS_1496-1 anurañjitā api guṇair na namanti prakṛtayo vinā daṇḍāt /
MSS_1496-2 aṅkagatāpi na vīṇā kalamadhuramatāḍitā kvaṇati //
MSS_1497-1 anurañjaya rājānaṃ mā jānan jātu kopayeḥ prakṛtīḥ /
MSS_1497-2 etaddvayānurāga- sthirayā tiṣṭha pratiṣṭhayāśliṣṭaḥ //
MSS_1498-1 anurāgaṃ jano yāti parokṣe guṇakīrtanam /
MSS_1498-2 na bibhyati ca sattvāni siddherlakṣaṇamuttamam //
MSS_1499-1 anurāgavatī saṃdhyā divasastatpuraḥsaraḥ /
MSS_1499-2 aho daivagatiścitrā tathāpi na samāgamaḥ //
MSS_1500-1 anurāgavantamapi locanayor dadhataṃ vapuḥ sukhamatāpakaram /
MSS_1500-2 nirakāsayadravimapetavasuṃ viyadālayādaparadiggaṇikā //
MSS_1501-1 anurāgavartinā tava viraheṇogreṇa sā gṛhītāṅgī /
MSS_1501-2 tripuraripuṇeva gaurī varatanurardhāvaśiṣṭeva //
MSS_1502-1 anurāgādabhisarato laṅghitajaladheḥ kalādhināthasya /
MSS_1502-2 rajanīmukhacumbanataḥ śithilitamalakaṃ kalaṅkamākalaye //
MSS_1503-1 anurāgo vṛthā strīṣu strīṣu garvo vṛthā tathā /
MSS_1503-2 pṛiyo'ham sarvadā hyasyā mamaiṣā sarvadāpriyā //
MSS_1504-1 anurūpamidaṃ kūpa chadmacchannasya kiṃ na te /
MSS_1504-2 sanmārgavibhramānmārgapāto'yaṃ yannipātitaḥ //
MSS_1505-1 anurūpeṇa saṃsargaṃ prāpya sarvo'pi modate /
MSS_1505-2 dinaṃ tejonidhiryadvad ratriṃ doṣākaras tathā //
MSS_1506-1 anulepanāni kusumānyabalāḥ kṛtamanyavaḥ patiṣu dīpaśikhāḥ /
MSS_1506-2 samayena tena cirasuptamano- bhavabodhanaṃ samamabodhiṣata //
MSS_1507-1 anulomena balinaṃ pratilomena durjanam /
MSS_1507-2 ātmatulyabalaṃ śatruṃ vinayena balena vā //
MSS_1508-1 anuvanaṃ vanarājivadhūmukhe bahalarāgajavādharacāruṇi /
MSS_1508-2 vikacabāṇadalāvalayo'dhikaṃ rurucire rucirekṣaṇavibhramāḥ //
MSS_1509-1 anuvanamanuyāntaṃ bāṣpavāri tyajantaṃ muditakamaladāmakṣāmamālokya rāmam /
MSS_1509-2 dinamapi ravirocistāpamantaḥ prapede rajanirapi ca tārābāṣpabindūn babhāra //
MSS_1510-1 anuvanamanuśailaṃ tāmanālokya sītāṃ pratidinamatidīnaṃ vīkṣya rāmaṃ virāmam /
MSS_1510-2 giriraśanimayo'yaṃ yastadā na dvidhābhūt kṣitirapi na vidīrṇā sāpi sarvaṃsahaiva /
MSS_1511-1 anuvādayitā vādyaṃ nṛtyasi yattvayi sureśvaraḥ sākṣāt /
MSS_1511-2 pakṣaśca te'javandyas tadasi kalāpin paraṃ dhanyaḥ //
MSS_1512-1 anuvelaṃ nihanyante yasya sindhorivodyamāḥ /
MSS_1512-2 taṃ pramathya śriyaṃ ko'pi vipakṣo bhūbhṛduddharet //
MSS_1513-1 anuśayavatyevoktā proṣyatpatikā na bhedato bahubhiḥ /
MSS_1513-2 paradeśādāgacchat- patikāpi yathā pramuditaiva //
MSS_1514-1 anuśāsaddhi dharmeṇa vyavahāreṇa saṃsthayā /
MSS_1514-2 nyāyena ca caturthena caturantāṃ mahīṃ jayet //
MSS_1515-1 anuśīlitakuñjavāṭikāyāṃ jaghanālaṃkṛtapītaśāṭikāyām /
MSS_1515-2 muralīkalakūjite ratāyāṃ mama ceto'stu kadambadevatāyām //
MSS_1516-1 anuśocanamastavicāramanā vigatasya mṛtasya ca yaḥ kurute /
MSS_1516-2 sa gate salile tanute varaṇaṃ bhujagasya gatasya gatiṃ kṣipati //
MSS_1517-1 anuṣṭhānena rahitāṃ pāṭhamātreṇa kevalam /
MSS_1517-2 rañjayatyeva yā lokaṃ kiṃ tayā śukavidyayā //
MSS_1518-1 anuṣṭhitaṃ tu yad devair ṛṣibhiryadanuṣṭhitam /
MSS_1518-2 nānuṣṭheyaṃ manuṣyaistu taduktaṃ karma ācaret //
MSS_1519-1 anuṣṭhiteṣu kāryeṣu yo guhyaṃ na prakāśayet /
MSS_1519-2 sa tatra labhate siddhiṃ jalamadhye kapiryathā //
MSS_1520-1 anusarati karikapolaṃ bhramaraḥ śravaṇena tāḍyamāno'pi /
MSS_1520-2 gaṇayati na tiraskāraṃ dānāndhavilocano nīcaḥ //
MSS_1521-1 anusara sarastīraṃ vairaṃ kimatra sahātmanā katipayapayaḥpāṇam mānin samācara cātaka /
MSS_1521-2 pralayapavanairastaṃ nītaḥ purātanavārido yadayamadayaṃ kīlājālaṃ vimuñcati nūtanaḥ //
MSS_1522-1 anūḍhā mandire yasya rajaḥ prāpnoti kanyakā /
MSS_1522-2 patanti pitaras tasya svargasthā api tairguṇaiḥ //
MSS_1523-1 anūnavegādayamadvitīyaś cchāyāturaṅgādiva lajjamānaḥ /
MSS_1523-2 khuroddhutairvīra turaṅgamaste rajobhirahṇanāṃ patimāvṛṇoti //
MSS_1523A-1 anrjutvamasadbhāvaṃ kārpaṇyaṃ calacittatā /
MSS_1523A-2 puṃsāṃ mitreṣu ye doṣās te veśyāsu guṇāḥ smṛtāḥ //
MSS_1524-1 anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam /
MSS_1524-2 guroścālīkanirbandhaḥ samāni brahmahatyayā //
MSS_1525-1 anṛtaṃ cāṭuvādaśca dhanayogo mahānayam /
MSS_1525-2 satyaṃ vaiduṣyamityeṣa yogo dāridryakārakaḥ //
MSS_1526-1 anṛtaṃ satyamityāhuḥ satyaṃ cāpi tathānṛtam /
MSS_1526-2 iti yāstāḥ kathaṃ vīra saṃrakṣyāḥ puruṣairiha //
MSS_1527-1 anṛtaṃ sāhasaṃ māyā mūrkhatvamatilubdhatā /
MSS_1527-2 aśaucatvaṃ nirdayatvaṃ strīṇāṃ doṣāḥ svabhāvajāḥ //
MSS_1528-1 anṛtapaṭutā kraurye cittaṃ satāmavamānitā matiravinaye dharme śāṭhyaṃ guruṣvapi vañcanam /
MSS_1528-2 lalitamadhurā vākpratyakṣe parokṣavibhāṣiṇī kaliyugamahārājasyaitāḥ sphuranti vibhūtayaḥ //
MSS_1529-1 anrtamanṛtametadyastudhāsūtirindur niyatamayamanāryo nirgataḥ kālakūṭāt /
MSS_1529-2 hṛdayadahanadakṣā dāruṇā cānyatheyaṃ vada sakhi madhuratve mohaśaktiḥ kuto'sya //
MSS_1530-1 anṛte dharmabhagne ca na śuśrūṣati cāpriye /
MSS_1530-2 na priyaṃ na hitaṃ vācyaṃ sadbhireveti ninditāḥ //
MSS_1531-1 anekagaticitritaṃ vividhajātibhedākulaṃ sametya tanumadgaṇaḥ pracuracitraceṣṭodyataḥ /
MSS_1531-2 purārjitavicitrakarmaphalabhugvicitrāṃ tanuṃ pragṛhya naṭavat sadā bhramati janmaraṅgāṅgaṇe //
MSS_1532-1 anekacittamantraśca dveṣyo bhavati mantriṇām /
MSS_1532-2 anavasthitacittatvāt karye taiḥ samupekṣyate //
MSS_1533-1 anekajanmasaṃbhūtaṃ pāpaṃ puṃsāṃ praṇaśyati /
MSS_1533-2 snānamātreṇa gaṅgāyāṃ sadyaḥ puṇyasya bhājanam //
MSS_1534-1 anekajīvaghātotthaṃ mlecchocchiṣṭaṃ malāvilam /
MSS_1534-2 malāktapātranikṣiptaṃ kiṃ śaucaṃ lihato madhu //
MSS_1535-1 anekadoṣaduṣṭasya kāyasyaiko mahān guṇaḥ /
MSS_1535-2 yo yathā vartayatyenaṃ taṃ tathaivānuvartate //
MSS_1536-1 anekadoṣaduṣṭasya madhuno'pāstadoṣatām /
MSS_1536-2 yo brūte tadrasāsaktaḥ so'satyāmbudhirastadhīḥ //
MSS_1537-1 anekadheti praguṇena cetasā vivicya mithyātvamalaṃ sadūṣaṇam /
MSS_1537-2 vimucya jainendramataṃ sukhāvahaṃ bhajanti bhavyā bhavaduḥkhabhīravaḥ //
MSS_1538-1 anekaparyāyaguṇairupetaṃ vilokyate yena samastatattvam /
MSS_1538-2 tadindriyānindriyabhedabhinnaṃ jñānaṃ jinendrairgaditaṃ hitāya //
MSS_1539-1 anekabhavasaṃcitā iha hi karmaṇā nirmitāḥ priyāpriyaviyogasaṃgamavipattisaṃpattayaḥ /
MSS_1539-2 bhavanti sakalāsvimā gatiṣu sarvadā dehināṃ jarāmaraṇavīcike jananasāgare majjatām //
MSS_1540-1 anekamalasaṃbhave kṛmikulaiḥ sadā saṃkule vicitrabahuvedane budhavinindite duḥsahe /
MSS_1540-2 bhramannayamanārataṃ vyasanasaṃkaṭe dehavān purārjitavaśo bhave bhavati bhāminīgarbhake //
MSS_1541-1 anekamukhapāpātmā chadmasaṃdarśitāśramaḥ /
MSS_1541-2 karburaprakṛtiḥ kaścit kāpeyakalahocitaḥ //
MSS_1541A-1 anekayuddhavijayī saṃdhānaṃyasya gacchati /
MSS_1541A-2 tatpratāpena tasyāśu vaśaṃ gacchanti vidviṣaḥ //
MSS_1542-1 anekarājyāntaritam atikṣiptaṃ na yudhyate /
MSS_1542-2 antargatāmitraśalyam antaḥśalyaṃ hi na kṣamam //
MSS_1544-1 anekavarṇapadatāṃ vāgvidyudiva bibhratī /
MSS_1544-2 abhrānteṣu sadā sārasaṅgiṣu syāt sphuradguṇā //
MSS_1545-1 anekavidvajjanaratnapūrṇaṃ ve dodakanyāyataraṅgaramyam /
MSS_1545-2 alaṅghanīyaṃ gurutīrthamekaṃ sabhāsamudraṃ śirasā namāmi //
MSS_1546-1 anekaśāstraṃ bahu veditavyam alpaśca kālo bahavaśca vighnāḥ /
MSS_1546-2 yat sārabhūtaṃ tadupāsitavyaṃ haṃso yathā kṣīramivāmbumadhyāt //
MSS_1547-1 anekasaṃśayocchedi parokṣārthasya darśakam /
MSS_1547-2 sarvasya locanaṃ śāstraṃ yasya nāstyandha eva saḥ //
MSS_1548-1 anekasuṣiraṃ kāntaṃ vādi strīmukhapaṅkajam /
MSS_1548-2 paśya kānte vanasyānte netraśrutimanoramam //
MSS_1549-1 anekasuṣiraṃ vādyaṃ kāntaṃ ca ṛṣisaṃjñitam /
MSS_1549-2 cakriṇā ca sadārādhyaṃ yo jānāti sa paṇḍitaḥ //
MSS_1550-1 aneke phaṇinaḥ santi bhekahbakṣaṇatatparāḥ /
MSS_1550-2 eka eva hi śeṣo'yaṃ dharaṇīdharaṇakṣamaḥ //
MSS_1551-1 anekairnāyakaguṇaiḥ sahitaḥ sakhi me patiḥ /
MSS_1551-2 sa eva yadi jāraḥ syāt saphalaṃ jīvitaṃ bhavet //
MSS_1552-1 anena kalyāṇi mṛṇālakomalaṃ vratena gātraṃ glapayasyakāraṇam /
MSS_1552-2 prasādamākāṅkṣati yastavotsukaḥ sa kiṃ tvayā dāsajanaḥ prasādyate //
MSS_1553-1 anena kasyāpi kulāṅkureṇa spṛṣṭasya gātreṣu sukhaṃ mamaivam /
MSS_1553-2 kāṃ nirvṛtiṃ cetasi tasya kuryād yasyāyamaṅgāt kṛtinaḥ prarūḍhaḥ //
MSS_1554-1 anena kiṃ na paryāptaṃ māṃsasya parivarjanam /
MSS_1554-2 yatpāṭitaṃ tṛṇenāpi svamaṅgaṃ paridūyate //
MSS_1555-1 anena kumbhadvayasaṃniveśa- saṃlakṣyamāṇena kucadvayena unmajjatā yauvanavāraṇena vāpīva tanvaṅgi taraṅgitāsi //
MSS_1556-1 anena tanumadyayā mukharanūpurārāviṇā navāmburuhakomalena caraṇena saṃbhāvitaḥ /
MSS_1556-2 aśoka yadi sadya eva kusumairna saṃpatsyase vṛthā vahasi dohadaṃ lalitakāmisādhāraṇam //
MSS_1557-1 anena tava putrasya prasuptasya vanāntare /
MSS_1557-2 śikhāmāruhya hastena khaḍgena nihataṃ śiraḥ //
MSS_1558-1 anena tvaṃ svarūpeṇa puṣpabāṇaiśca pañcabhiḥ /
MSS_1558-2 mohayan puruṣān strīśca kuru sṛṣṭiṃ sanātanīm //
MSS_1559-1 anena dharmaḥ saviśeṣamadya me trivargasāraḥ pratibhāti bhāvini /
MSS_1559-2 tvayā manonirviṣayārthakāmayā yadeka eva pratigṛhya sevyate //
MSS_1560-1 anena puruṣo dehān upādatte vimuñcati /
MSS_1560-2 harṣaṃ śokaṃ bhayaṃ duḥkhaṃ sukhaṃ cānena vindati //
MSS_1561-1 anena bhavati śreṣṭho mucyante ca sabhāsadaḥ /
MSS_1561-2 kartārameno gacchecca nindyo yatra hi nindyate //
MSS_1562-1 anena martyadehena yallokadvayaśarmadam /
MSS_1562-2 vicintya tadanuṣṭheyaṃ heyaṃ karma tato'nyathā //
MSS_1563-1 anena yūnā saha pārthivena rambhoru kaccin manaso ruciste /
MSS_1563-2 siprātaraṅgānilakampitāsu vihartumudyānaparaṃparāsu //
MSS_1564-1 anena yogarājena dhūpitāmbarabhūṣaṇaḥ /
MSS_1564-2 dhūpitāṅgastribhuvanaṃ manujaḥ kurute vaśam //
MSS_1565-1 anena yogena vivṛddhatejā nijāṃ parasmai padavīmayacchan /
MSS_1565-2 samācarācāramupāttaśastro japopavāsābhiṣavairmunīnām //
MSS_1566-1 anena rambhoru bhavanmukhena tuṣārabhānostulayā jitasya /
MSS_1566-2 ūnasya nūnaṃ paripūraṇāya tārāḥ sphuranti pratimānakhaṇḍāḥ //
MSS_1567-1 anena vītarāgeṇa buddhenevādhareṇa te /
MSS_1567-2 dūti nirvyājamākhyātā sarvavastuṣu śūnyatā //
MSS_1568-1 anena sarvārthikṛtārthitā kṛtā hṛtārthinau kāmagavīsuradrumau /
MSS_1568-2 mithaḥpayaḥsecanapallavāśanaiḥ pradāya dānavyasanaṃ samāpnutam //
MSS_1569-1 anena sārdhaṃ tava yauvanena koṭiṃ parāmacchiduro'dhyarohat /
MSS_1569-2 premāpi tanvi tvayi vāsavasya guṇo'pi cāpe sumanaḥśarasya //
MSS_1570-1 anena sārdhaṃ viharāmburāśes tīreṣu tālīvanamarmareṣu /
MSS_1570-2 dvīpāntarānītalavaṅgapuṣpair apākṛtasvedalavā marudbhiḥ //
MSS_1571-1 anena sidhyati hyetanmamāpyeṣa parākramaḥ /
MSS_1571-2 evaṃ jñātvā caredyastu saphalāstasya buddhayaḥ //
MSS_1572-1 anenaiva prakāreṇa trayo grīvāśritāḥ śubhāḥ /
MSS_1572-2 lalāṭe yugalāvartau candrārkau śubhakārakau //
MSS_1573-1 anaiśvarye tṛṣā bhāryā pathi kṣetre tridhā kṛṣiḥ /
MSS_1573-2 lambakaḥ sākṣiṇaścaiva pañcānarthā asaṃkṛtāḥ //
MSS_1574-1 anaucityādṛte nānyad rasabhaṅgasya kāraṇam /
MSS_1574-2 prasiddhaucityabandhastu rasasyopaniṣat parā //
MSS_1575-1 anaucityena kanyāsu purastrīṣu ca yā ratiḥ /
MSS_1575-2 sa kāmo hi kṣitīndrāṇām ariṣaḍvargapūrvajaḥ //
MSS_1576-1 antaḥkaṭurapi laghurapi sadvṛttaṃ yaḥ pumān na saṃtyajati /
MSS_1576-2 sa bhavati sadyo vandyaḥ sarṣapa iva sarvalokasya //
MSS_1577-1 antaḥkaṭu sadā prema mānuṣaṃ parilakṣyate /
MSS_1577-2 hatāśān na karotyasmān daivapremaiva kevalam //
MSS_1578-1 antaḥkapālavivare jihvāmākuñcya cārpayet /
MSS_1578-2 bhrūmadhyadṛṣṭiramṛtaṃ pibet khecaramudrayā //
MSS_1579-1 antaḥkaraṇatattvasya dampatyoḥ snehasaṃśrayāt /
MSS_1579-2 ānandagranthireko'yam apatyamiti kathyate //
MSS_1580-1 antaḥkaraṇavikāraṃ guruparijanasaṃkaṭe'pi kulaṭānām /
MSS_1580-2 jānanti tadabhiyuktā bhrūbhaṅgāpāṅgamadhuradṛṣṭena //
MSS_1581-1 antaḥkaraṇaśūnyo'pi tṛṇapūlakapūruṣaḥ satkṛtaḥ kṣetrapatinā samartho mṛgavārane //
MSS_1582-1 antaḥ kiṃcit kiṃcin muktānāmahaha vibhramaṃ vahasi /
MSS_1582-2 dūrāddarśayasi punaḥ kṣārodgāraṃ jaḍādhīśaḥ //
MSS_1583-1 antaḥ kuṭilatāṃ bibhrac chaṅkhaḥ sa khalu niṣṭhuraḥ /
MSS_1583-2 huṃkaroti yadā dhmātas tadaiva bahu gaṇyatām //
MSS_1584-1 antaḥkūjadudārakaṇṭhamasakṛnmuñceti lolekṣaṇaṃ prāyaḥ smerakapolamūlamamṛtaprasyandi bimbādharam /
MSS_1584-2 ādhūtāṅgulipallavāgramalamityānartitabhrūlataṃ pītaṃ yena mukhaṃ tvadīyamabale so'haṃ hi dhanyo yuvā //
MSS_1584A-1 antaḥ kecana kecanāpi hi dale kecit tathā pallave mūle kecana kecana tvaci phale puṣpe ca ke'pi drumāḥ /
MSS_1584A-2 saurabhyaṃ nitarāṃ bibhartyavikalaḥ śrīkhaṇḍaṣaṇḍīkṛtaḥ sarvāṅge surabhirna ko'pi dadṛśe muktvā bhavantaṃ kvacit //
MSS_1585-1 antaḥkopakaṣāyite'pi hṛdaye sādhorasacceṣṭitair bhadrāṇyeva bahiḥ kriyāsu vacanānyāvirbhavantyarthataḥ /
MSS_1585-2 madhye'tyantakarālavāḍavaśikhāśoṣe'pi vārāṃnidheḥ kallolāḥ prakaṭībhavanti satataṃ muktāphalodgāriṇaḥ //
MSS_1587-1 antaḥkrūrāḥ saumyamukhā agādhahṛdayāḥ striyaḥ /
MSS_1587-2 antarviṣā bahiḥsaumyā bhakṣyā viṣakṛtā iva //
MSS_1588-1 antaḥ krodhojjihānajvalanabhavaśikhākārajihvāvalīḍha- prauḍhabrahmāṇḍabhāṇḍaḥ pṛthubhuvanaguhāgarbhagambhīranādaḥ /
MSS_1588-2 dṛpyatpārīndramūrtirmurajidavatu vaḥ suprabhāmaṇḍalībhiḥ kurvannirdhūmadhūmadhvajanicitamiva vyoma romacchaṭānām //
MSS_1589-1 antaḥkhedamivodvahan yadaniśaṃ ratnākaro ghūrṇate yacca dhyānamivāsthito na kanakakṣoṇīdharaḥ syandate /
MSS_1589-2 jāne dānavilāsadānarabhasaṃ śauryaṃ ca te śuśruvān eko manthavighaṭṭanāstadaparaṣṭaṅkāhatīḥ śaṅkate //
MSS_1590-1 antaḥpuracaraiḥ sārdhaṃ yo na mantraṃ samācaret /
MSS_1590-2 na kalatrairnarendrasya sa bhaved rājavallabhaḥ //
MSS_1591-1 antaḥpuradhanādhyakṣair vairidūtairnirākṛtaiḥ /
MSS_1591-2 saṃsargaṃ na vrajed rājam vinā pārthivaśāsanāt //
MSS_1592-1 antaḥpurāṇāṃ vihitavyavasthaḥ pade pade'haṃ skhalitāni rakṣan /
MSS_1592-2 jarāturaḥ saṃprati daṇḍanītyā sarvaṃ nṛpasyānukaromi vṛttam //
MSS_1593-1 antaḥpurīyasi raṇeṣu sutīyasi tvaṃ pauraṃ janaṃ tava sadā ramaṇīyate śrīḥ /
MSS_1593-2 dṛṣṭaḥ priyābhiramṛtadyutidarśamindra- saṃcāramatra bhuvi saṃcarasi kṣitīśa //
MSS_1594-1 antaḥpure pitṛtulyaṃ mātṛtulyaṃ mahānase /
MSS_1594-2 goṣu cātmasamaṃ dadyāt svayameva kṛṣiṃ vrajet //
MSS_1595-1 antaḥprakāśamicchantaḥ sadasacca vivecitum /
MSS_1595-2 snehaṃ sūktipradīpe'smin vardhayantu subuddhayaḥ //
MSS_1596-1 antaḥprataptamarusaikatadahyamāna- mūlasya campakataroḥ kva vikāsacintā /
MSS_1596-2 prāyo bhavatyanucitasthitideśabhājāṃ śreyaḥ svajīvaparipālanamātrameva //
MSS_1597-1 antaḥ praviśya yuvacihnamuro'balānāṃ yena krameṇa bata loḍayate manīṣin /
MSS_1597-2 āśritya taṃ hi niyamaṃ tata unnayete etau kucau sapadi hanti vidīrṇamadhyāt //
MSS_1598-1 antaḥśarīrapariśoṣamudagrayantaḥ kīṭakṣatasrutibhirasramivodvamantaḥ /
MSS_1598-2 chāyāviyogamalinā vyasane nimagnā vṛkṣāḥ śmaśānamupagantumiva pravṛttāḥ //
MSS_1599-1 antaḥsaṃtoṣacittānāṃ saṃpadasti pade pade /
MSS_1599-2 antarmalinacittānāṃ sukhaṃ svapne'pi durlabham //
MSS_1600-1 antaḥsaṃtoṣavāṣpaiḥ sthagayati na dṛśastābhirākarṇayiṣyann aṅgenānastiromā racayati pulakaśreṇimānandakandām /
MSS_1600-2 na kṣoṇībhaṅgabhīruḥ kalayati ca śiraḥkampanaṃ tanna vidmaḥ śṛṇvannetasya kīrtīḥ kathamuragapatiḥ prītimāviṣkaroti //
MSS_1601-1 antaḥsamutthavirahānalatīvratāpa- saṃtāpitāṅga karipuṅgava muñca śokam /
MSS_1601-2 dhātrā svahastalikhitāni lalāṭapaṭṭe ko vākṣarāṇi parimārjayituṃ samarthaḥ //
MSS_1602-1 antaḥ sametyāpi bahiḥ prayāti spṛṣṭā vidhatte tvavagūhanāni /
MSS_1602-2 dattvādharaṃ roditi śuṣkameva saivaṃ vilāsaistapasāpyalabhyā //
MSS_1603-1 antaḥsāravihīnānāṃ sahāyaḥ kiṃ kariṣyati /
MSS_1603-2 malaye'pi sthito veṇur veṇureva na candanaḥ //
MSS_1604-1 antaḥsāravihīnānām upadeśo na jāyate /
MSS_1604-2 malayācalasaṃsargān na veṇuścandanāyate //
MSS_1605-1 antaḥsārairakuṭilais susnigdhaiḥ suparīkṣitaiḥ /
MSS_1605-2 mantribhirdhāryate rājyaṃ sustambhairiva mandiram //
MSS_1606-1 antaḥsāro'pi niryāti nūnamarthitayā saha /
MSS_1606-2 anyathā tadavasthasya mahimā kena dehinām //
MSS_1607-1 antaḥsthasuratārambhā bhilāṣamapi gopayat /
MSS_1607-2 anyonyaṃ mithunaṃ vetti netre dṛṣṭvaiva cañcale //
MSS_1608-1 antaḥsthenāviruddhena suvṛttenāticāruṇā /
MSS_1608-2 antarbhinnena saṃprāptaṃ mauktikenāpi bandhanam //
MSS_1609-1 antaḥsvīkṛtajāhnavījalamatisvacchandaratnāṃkura- śreṇīśoṇabhujaṅganāyakaphaṇācakrollasatpallavam /
MSS_1609-2 bhūyādabhyudayāya mokṣanagaraprasthānabhājāmitaḥ pratyūhapraśamaikapūrṇakalaśaprāyaṃ śiro dhūrjaṭeḥ //
MSS_1610-1 antakaḥ paryavasthātā janminaḥ saṃtatāpadaḥ /
MSS_1610-2 iti tyājye bhave bhavyo muktāvruttiṣṭhate janaḥ //
MSS_1611-1 antakaḥ śamano mṛtyuḥ pātālaṃ vaḍavāmukham /
MSS_1611-2 kṣuradhārā viṣaṃ sarpo vahnirityekataḥ striyaḥ //
MSS_1612-1 antakāya dadatā tvayā priyā- kāyakāncanalatāpratigraham /
MSS_1612-2 dīyate bata madīyajīvanaṃ dakṣiṇānila kuto na dakṣiṇā //
MSS_1613-1 antakāle ca māmeva smaranmuktvā kalevaram /
MSS_1613-2 yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ //
MSS_1614-1 antakāle hi bhūtāni muhyantīti purāśrutiḥ /
MSS_1614-2 [rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā] //
MSS_1615-1 antako'pi hi jantūnām antakālamapekṣate /
MSS_1615-2 na kālaniyamaḥ kaścid uttamarṇasya vidyate //
MSS_1616-1 antaraṃ kiyadākhyānti santo raghukirātayoḥ /
MSS_1616-2 antaraṃ tāvadākhyānti santo raghukirātayoḥ //
MSS_1617-1 antaraṅgamanaṅgasya śṛṅgārakuladaivatam /
MSS_1617-2 aṅgīkaroti tanvaṅgī sā vilāsamayaṃ vayaḥ //
MSS_1618-1 antaraṅgā hi ye rājñaḥ parasvādāyinaḥ śaṭhāḥ /
MSS_1618-2 bhṛtyā bhavanti prāyeṇa tebhyo rakṣedimāḥ prajāḥ //
MSS_1619-1 antarāyatimiropaśāntaye śāntapāvanamacintyavaibhavam /
MSS_1619-2 taṃ naraṃ vapuṣi kuñjaraṃ mukhe manmahe kimapi tundilaṃ mahaḥ //
MSS_1620-1 antargatamalo duṣṭas tīrthasnānaśatairapi /
MSS_1620-2 na śudhyati yathā bhāṇḍaṃ surāyā dāhitaṃ ca sat //
MSS_1621-1 antargatā madanavahniśikhāvalī yā sā bāghyate kimiha candanapaṅkalepaiḥ /
MSS_1621-2 yatkumbhakārapacanopari paṅkalepas tāpāya kevalamasau na ca tāpaśāntyai //
MSS_1622-1 antargatairguṇaiḥ kiṃ dvitrā api yatra sākṣiṇo viralāḥ /
MSS_1622-2 sa guṇo gīteryadasau vanecaraṃ hariṇamapi harati //
MSS_1623-1 antargato yadi haristapasā tataḥ kiṃ nāntargato yadi haristapasā tataḥ kim /
MSS_1623-2 antarbahiryadi haristapasā tataḥ kiṃ nāntarbahiryadi haristapasā tataḥ kim //
MSS_1624-1 antargāḍhaṃ cihnahīnaṃ viśālaṃ madhye sthūlaṃ sthūladhārātitīkṣṇam /
MSS_1624-2 rakṣovakṣaśchedanārthaṃ mahāntaṃ kṛtvā khaṅgaṃ devarājotihṛṣṭaḥ //
MSS_1625-1 antargūḍhānarthān avyañjayataḥ prasādarahitasya /
MSS_1625-2 saṃdarbhasya nadasya ca na rasaḥ prītyai rasajñānām //
MSS_1626-1 antargṛhaṃ nayati vardhitaromaharṣaṃ sparśena sītkaraṇagarbhamukhīḥ karoti /
MSS_1626-2 kiṃcādharavraṇavatīḥ kurute puranghrīḥ kiṃ vallabhaḥ kimuta haimana eṣa vātaḥ //
MSS_1627-1 antargṛhe kṛṣṇamavekṣya cauraṃ baddhvā kavāṭaṃ jananīṃ gataikā /
MSS_1627-2 ulūkhale dāmanibaddhamenaṃ tatrāpi dṛṣṭvā stimitā babhūva //
MSS_1628-1 antarjalāvāritamūrti yāto bālāpariṣvaṅgasukhāya patyuḥ /
MSS_1628-2 vighnāya vaimalyamapāṃ babhūva vyarthaḥ prasādo hi jalāśayānām //
MSS_1629-1 antardadhānāpi kaṭhorabhāvaṃ svacchadyutiḥ sā nijamādhurībhiḥ /
MSS_1629-2 bhuktā rasaṃ svāduvidāṃ tanoti guṇopagūḍhā sitaśarkareva //
MSS_1630-1 antarduṣṭaḥ kṣamāyuktaḥ sarvānarthakaraḥ kila /
MSS_1630-2 śakuniḥ śakaṭāraśca dṛṣṭāntāvatra bhūpate //
MSS_1631-1 antardhṛtaguṇaireva pareṣāṃ sthīyate hṛdi /
MSS_1631-2 arthaṃ samarthayantyenaṃ samagraṃ kusumasrajaḥ //
MSS_1632-1 antarnāḍīniyamitamarullaṅghitabrahmarandhraṃ svānte śāntipraṇayini samunmīladānandasāndram /
MSS_1632-2 pratyagjyotirjayti yaminaḥ spaṣṭalālāṭanetra- vyājavyaktīkṛtamiva jagadvāpi candrārdhamauleḥ //
MSS_1633-1 antarnidahyamānena śaktihīnena śatruṣu /
MSS_1633-2 saṃtatiḥ kriyate yena nindyaṃ dhiktasya jīvitam //
MSS_1634-1 antarnibaddhagurumanyuparaṃparābhir iccocitaṃ kimapi vaktumaśaknuvatyāḥ /
MSS_1634-2 avyktahūṃkuticalatkucamaṇḍalāyās tasyāḥ smarāmi muhurardhavilokitāni //
MSS_1635-1 antarbalānyahamamuṣya mṛgādhipasya vācā nigadya kathamadya laghūkaromi /
MSS_1635-2 jānanti kiṃ na karajakṣatakumbhikumbhā- dāmuktamauktikamayāni digantarāṇi //
MSS_1636-1 antarbhāvanigūdheyaṃ vākte prakṛtipeśalā /
MSS_1636-2 vikārādyanabhijñeyā viṣadigdheva vāruṇī //
MSS_1637-1 antarbhūto nivasati jaḍe jaḍaḥ śiśiramahasi hariṇa iva /
MSS_1637-2 ajaḍe śaśīva tapane sa tu praviṣṭo'pi niḥsarati //
MSS_1638-1 antarbhūya prabhoḥ prāpyo viśeṣaḥ sarvathā budhaiḥ /
MSS_1638-2 ko hi nāma na kurvīta kevalodarapūraṇam //
MSS_1639-1 antarmagnakareṇavaḥ kalabhakavyārugṇakandāṅkuraiḥ sāmodāḥ paritaḥ pramattamahiṣaśvāsollasadvīcayaḥ /
MSS_1639-2 saṃmodaṃ janayanti śailasaritaḥ succhāyakacchasthalī- sīmāno jalasekaśītalaśilānidrāṇarohidgaṇāḥ //
MSS_1640-1 antarmanyuvibhinnadīrgharasitaprodbhūtakaṇṭhavyathair ākruṣṭāstaṭinīṣu kokamithunairyāvanniśīthaṃ mithaḥ /
MSS_1640-2 śītojjāgarajambukaughamukharagrāmopakaṇṭhasthalāḥ kṛcchreṇoparamanti pānthagṛhiṇīcintāyatā rātrayaḥ //
MSS_1641-1 antarmalinadehena bahirāhlādakāriṇā /
MSS_1641-2 mahākālaphaleneva kaḥ khalena na vañcitaḥ //
MSS_1642-1 antarmalinasaṃsargāc chrutavānapi duṣyati /
MSS_1642-2 yaccakṣuḥsaṃnikarṣeṇa karṇo'bhūt kuṭilāśrayaḥ //
MSS_1643-1 antarmalīmase vakre cale karṇāntasarpiṇi tasyā netrayuge dṛṣṭe durjane ca kutaḥ sukham //
MSS_1644-1 antarmārarasārdrā guruguṇabaddhānukūlatāṃ dhatte /
MSS_1644-2 niṣṭhurabāhyākārā dṛtiriva patisaṃnidhau navyā //
MSS_1645-1 antarmohanamaulighūrṇanacalanmandāravibhraṃśanaḥ stambhākarṣaṇadṛptiharṣaṇamahāmantraḥ kuraṅgīdṛśām /
MSS_1645-2 dṛpyaddānavadūyamānadiviṣaddurvāraduḥkhāpadāṃ bhraṃśaḥ kaṃsariporvilopayatu vo'śreyāṃsi vaṃśīravaḥ //
MSS_1646-1 antarye satataṃ luthantyagaṇitāstāneva pāthodharair āttānāpatatastaraṅgavalayairāliṅgya gṛhṇannasau /
MSS_1646-2 vyaktaṃ mauktikaratnatāṃ jalakaṇānsaṃprāpayatyambudhiḥ prāyo'nyena kṛtādaro laghurapi prāpto'rcyate svāmibhiḥ //
MSS_1647-1 antarlīnabhujaṃgamaṃ gṛhamivāntaḥsthograsiṃhaṃ vanaṃ grāhākīrṇamivābhirāmakamalacchāyāsanāthaṃ saraḥ /
MSS_1647-2 kālenāryajanāpavādapiśunaiḥ kṣudrairanāryaiḥ śritaṃ duḥkhena pravigāhyate sacakitaṃ rājñāṃ manaḥ sāmayam //
MSS_1648-1 antarlīnasya duḥkhāgner adyoddāmaṃ jvaliṣyataḥ /
MSS_1648-2 utpīḍa iva dhūmasya mohaḥ prāgāvṛṇoti mām //
MSS_1649-1 antarvasati mārjārī śunī vā rājaveśmani /
MSS_1649-2 bahirbaddho'pi mātaṅgas tataḥ kiṃ laghutāṃ gataḥ //
MSS_1650-1 antarvahasi kaṣāyaṃ bāhyākāreṇa madhuratāṃ yāsi /
MSS_1650-2 sahakāra māyiviṭapin yuktaṃ lokairbahirnītaḥ //
MSS_1651-1 antarbahistrijagatīrasabhāvavidvān yo nartayatyakhiladehabhṛtāṃ kulāni /
MSS_1651-2 kṣemaṃ dadātu bhagavān paramādidevaḥ śṛṅgāranāṭakamahākavirātmajanmā //
MSS_1652-1 antarvāṇiṃ manyamānaḥ khalo'yaṃ paurobhāgyaṃ sūktimuktāsu dhatte /
MSS_1652-2 sarvānandinyaṅgake kāminīnām īrma mārgatyeṣa vai bambharāliḥ //
MSS_1653-1 antarviśati mārjārī śunī vā rājaveśmani /
MSS_1653-2 bahiḥsthasya gajendrasya kimarthaḥ parihīyate //
MSS_1654-1 antarviṣamayā hyetā bahiścaiva manoramāḥ /
MSS_1654-2 guñjāphalasamākārā yoṣitaḥ kena nirmitāḥ //
MSS_1655-1 antarviṣṇostrilokī nivasati phaṇināmīśvare so'pi śete sindhoḥ so'pyekadeśe tamapi culukayāṃ kumbhayoniścakāra /
MSS_1655-2 dhatte khadyotalīlāmayamapi nabhasi śrīnṛsiṃhakṣitīndra tvatkīrteḥ karṇanīlotpalamidamapi ca prekṣaṇīyaṃ vibhāti //
MSS_1656-1 antarhite śaśini saiva kumudvatī me dṛṣṭiṃ na nandayati saṃsmaraṇīyaśobhā /
MSS_1656-2 iṣṭapravāsajanitānyabalājanena duḥkhāni nūnamatimātradurudvahāni //
MSS_1657-1 antaśchidrāṇi bhūyaṃsi kaṇṭakā bahavo bahiḥ /
MSS_1657-2 kathaṃ kamalanālasya mā bhūvan bhaṅgurā guṇāḥ //
MSS_1658-1 antaśchidrairiyamadhigatā dustyajā duṣṭavaṃśair atyāsaktirnijakulaśubhodarkalābhāya na syāt /
MSS_1658-2 kiṃ tu grīṣmaśvasanajanitānyonyasaṃgharṣavahni- jvālāmālājaṭilavapuṣāmātmanāṃ nāśanāya //
MSS_1659-1 antastava sa jvalano bhīmā makarāśca sarvato vikaṭāḥ /
MSS_1659-2 atha bata viṣamayamaṅgam taditi niṣevyaḥ kathaṃ bhaverjaladhe //
MSS_1660-1 antastāraṃ taralitatalāḥ stokamutpīḍabhājaḥ pakṣmāgreṣu grathitapṛṣataḥ kīrṇadhārāḥ krameṇa /
MSS_1660-2 cittātaṅkaṃ nijagarimataḥ samyagāsūtrayanto niryāntyasyāḥ kuvalayadṛśo bāṣpavārāṃ pravāhāḥ //
MSS_1661-1 antastimiranāśāya śābdabodho nirarthakaḥ /
MSS_1661-2 na naśyati tamo nāma kṛtayā dīpavārtayā //
MSS_1662-1 antastṛṣṇopataptānāṃ dāvadāhamayaṃ jagat /
MSS_1662-2 bhavatyakhilajantūnāṃ yadantastadbahiḥ sthitam //
MSS_1663-1 antikāntikagatenduvisṛṣṭe jihmatāṃ jahati dīdhitijāle /
MSS_1663-2 niḥsṛtastimirabhāranirodhād ucchvasanniva rarāja digantaḥ //
MSS_1664-1 antenārjunatāṃ dadhāti nayanaṃ madhye tathā kṛṣṇatāṃ dvairūpyaṃ dadhatāmunā viracitaḥ karṇena te vigrahaḥ /
MSS_1664-2 tatkarṇārjunakṛṣṇavigrahavatī sākṣāt kurukṣetratāṃ yātāsi tvadavāptireva taruṇi śreyaḥ paraṃ gaṇyate //
MSS_1665-1 anteṣu remire dhīrā nate madhyeṣu remire /
MSS_1665-2 antaprāptiṃ sukhāmāhur duḥkhamantaramantayoḥ //
MSS_1666-1 ante santoṣadaṃ viṣṇuṃ smaret hantāramāpadām /
MSS_1666-2 śaratalpagato bhīṣmaḥ sasmāra garuḍadhvajam //
MSS_1667-1 anto nāścaryajātasya jatato dṛśyate kvacit /
MSS_1667-2 kṣudrāhaṃbhāvasīmāyā yāvatīṃ muktimāpnumaḥ /
MSS_1667-3 āścaryāṇi hi tāvanti prakāśāni bhavanti naḥ //
MSS_1668-1 anto nāsti pipāsāyāḥ saṃtoṣaḥ paramaṃ sukham /
MSS_1668-2 tasmāt saṃtoṣameveha dhanaṃ paśyanti paṇḍitāḥ //
MSS_1669-1 antyajo'pi naraḥ pūjyo yasyāsti vipulaṃ dhanam /
MSS_1669-2 api brahmakule jāto nirdhanaḥ paribhūyate //
MSS_1670-1 antyajo'pi yadā sākṣī vivāde saṃprajāyate /
MSS_1670-2 na tatra yujyate divyaṃ kiṃ punarvanadevatāḥ //
MSS_1671-1 antyāvasthāgato'pi mahān svaguṇāñjahāti na śuddhatayā /
MSS_1671-2 na śvetabhāvamujjhati śaṅkhaḥ śikhibhuktamukto'pi //
MSS_1672-1 antraprotabṛhatkapālanalakakrūrakvaṇatkaṅkaṇa- prāyapreṅkhitabhūribhūṣaṇaravairādhoṣayantyambaram /
MSS_1672-2 pītaccharditaraktakardamaghanaprāgbhāraghorollasad vyālolastanabhārabhairavavapurdarpoddhataṃ dhāvati //
MSS_1673-1 antrākalpacalatpayodharabharavyāviddhameghacchaṭā- sṛkvasthāmiṣagṛdhnugṛdhragarudāsphāloccalanmūrdhajā /
MSS_1673-2 vyādāyānanamaṭṭahāsavikaṭaṃ dūreṇa tārāpathāt trasyatsiddhapuraṃdhrivṛndarabhasonmuktādupakrāmati //
MSS_1674-1 antraiḥ kalpitamaṅgalapratisarāḥ strīhastaraktotpala- vyaktottaṃsabhṛtaḥ pinahya sahasā hṛtpuṇḍarīkasrajaḥ /
MSS_1674-2 etāḥ śoṇitapaṅkakuṅkumajuṣaḥ saṃbhūya kāntaiḥ pibanty asthisnehasurāḥ kapālacaṣakaiḥ prītāḥ piśācāṅganāḥ //
MSS_1675-1 antraiḥ svairapi saṃyatāgracaraṇo mūrcchāvirāmakṣaṇe svādhīnavraṇitāṅgaśastranicito romodgamaṃ varmayan /
MSS_1675-2 bhagnānudvalayannijān parabhaṭān saṃtarjayan niṣṭhuraṃ dhanyo dhāma jayaśriyaḥ pṛthuraṇastambhe patākāyate //
MSS_1676-1 andūmuddhūya baddhāṃ nijamapi sahasā sūtamunmathya sadyo niryātastrastavājivrajakṛtaninadākarṇanakruddhacetāḥ /
MSS_1676-2 saṃrambhārambhabhagnadrumaviṭapaśataiḥ prothayannāpanasthān āyāti vyālanāgastvaritamiha janāḥ sāvadhānā bhavantu //
MSS_1677-1 andhaṃ tamaścedayi bādhate tvāṃ sarojanetraṃ jagadekasūtram /
MSS_1677-2 sudhācaritram paramaṃ pavitraṃ kuruṣva mitraṃ vasudevaputram //
MSS_1678-1 andhaṃ daridritamapi priyayā vihīnaṃ vīkṣyeśvare vadati yā ca varaṃ tvamekam /
MSS_1678-2 netre na nāpi vasu no vanitāṃ sa vavre chatrābhirāmasutadarśanamityuvāca //
MSS_1679-1 andhaṃ patiṃ prāpya vilāsinīnāṃ kaṭākṣabāṇā viphalā bhavanti /
MSS_1679-2 tadvat kujādityaśanaiścarāṇāṃ na vāradoṣāḥ prabhavanti rātrau //
MSS_1680-1 andhaḥ sa eva śrutavarjito yaḥ śaṭhaḥ sa evārthinirarthako yaḥ /
MSS_1680-2 mṛtaḥ sa evāsti yaśo na yasya dharme na dhīryasya sa eva śocyaḥ //
MSS_1681-1 andhaḥ syādandhavelāyāṃ bādhiryamapi cāśrayet /
MSS_1681-2 kuryāt tṛṇamayaṃ cāpaṃ śayīta mṛgaśāyikām //
MSS_1682-1 sāntvādibhirupāyaistu hanyācchatruṃ vaśe sthitam /
MSS_1682-2 dayā tasmin na karttavyā śaraṇāgata ityuta //
MSS_1683-1 andhakaṃ kubjakaṃ caiva kuṣṭhāṅgaṃ vyādhipīḍitam /
MSS_1683-2 āpadgataṃ ca bhartāraṃ na tyajet sā mahāsatī //
MSS_1684-1 andhakaḥ kubjakaścaiva tristanī rājakanyakā /
MSS_1684-2 trayo'pyanyāyataḥ siddhāḥ saṃmukhe karmaṇi sthite //
MSS_1685-1 andhakaḥ kubjakaścaiva rājakanyā ca tristanī /
MSS_1685-2 anayo'pi nayaṃ yāti yāvacchrīrbhajate naram //
MSS_1686-1 andhakaḥ kubjakaścaiva rājakanyā ca tristanī /
MSS_1686-2 sānukūle jagannāthe viparītaḥ suyugbhavet //
MSS_1687-1 andhakāragaralaṃ yato jagan- mohakāri bhṛśamatti nityaśaḥ /
MSS_1687-2 ujjvalaṃ jaṭharamoṣadhīpater añjanābhamabhavat tataḥ priye //
MSS_1688-1 andhakārāṅkuro jajñe vavṛdhe cāvilambitam /
MSS_1688-2 bhīmena ramamāṇāyā hiḍimbāyā ivātmajaḥ //
MSS_1689-1 andhatvamandhasamaye badhiratvaṃ bahdirakāla ālambya /
MSS_1689-2 śrīkeśavayoḥ praṇayī parameṣṭhī nābhivāstavyaḥ //
MSS_1690-1 andhadvaye mahānandho viṣayāndhīkṛtekṣaṇaḥ /
MSS_1690-2 cakṣuṣāndho na jānāti viṣayāndho na kenacit //
MSS_1691-1 andhasya darpaṇeneva hiteneva hataśruteḥ /
MSS_1691-2 duḥkhābhitaptaḥ śokena nekṣate na śṛṇoti ca //
MSS_1692-1 andhasya panthā badhirasya panthāḥ striyaḥ panthā vaivadhikasya panthāḥ /
MSS_1692-2 rājñaḥ panthā brāhmaṇenāsametya sametya tu brāhmaṇasyaiva panthāḥ //
MSS_1693-1 andhasya me hṛtavivekamahādhanasya caurairvibho balibhirindriyanāmadheyaiḥ /
MSS_1693-2 mohāndhakūpakuhare vinipātitasya deveśa dehi kṛpaṇasya karāvalambam //
MSS_1694-1 andhā iva na paśyanti yogyāyogyaṃ hitāhitam /
MSS_1694-2 pathā tenaiva gacchanti nīyante yena pārthivāḥ //
MSS_1695-1 andhā iva badhirā iva mūkā iva mohabhāja iva /
MSS_1695-2 paṅgava ivānabhimate nṛpaternivasanti sādhavaḥ sadasi //
MSS_1696-1 andhā vidvajjanairhīnā mūkā kavibhirujjhitā /
MSS_1696-2 badhirā gāyanairhīnā sabhā bhavati bhūbhṛtām //
MSS_1697-1 andhīkaromi bhuvanaṃ badhirīkaromi dhīraṃ sacetanamacetanatāṃ nayāmi /
MSS_1697-2 kṛtyaṃ na paśyati na yena hitaṃ śṛṇoti dhīmānadhītamapi na pratisaṃdadhāti //
MSS_1697A-1 andhe tamasi majjāmaḥ paśubhirye yajāmahe /
MSS_1697A-2 ahiṃsāyāḥ paro dharmo na bhūto na bhaviṣyati //
MSS_1698-1 ando'pyanyoktapatho daṇḍadhṛganyopacaraṇīyaḥ /
MSS_1698-2 rājatvapratihatair janānurāgairbharati bhūpaḥ //
MSS_1699-1 andho matsyānivāśnāti sa naraḥ kaṇṭakaiḥ saha /
MSS_1699-2 yo bhāṣate'rthavaikalyam apratyakṣaṃ sabhāṃ gataḥ //
MSS_1700-1 andho vā vadhiro vātha kuṣṭī vāpyantyajo'pi vā /
MSS_1700-2 parigṛhṇātu tāṃ kanyāṃ salakṣāṃ syād videśagaḥ //
MSS_1701-1 andho hi rājā bhavati yastu śāstravivarjitaḥ /
MSS_1701-2 andhaḥ paśyati cāreṇa śāstrahīno na paśyati //
MSS_1702-1 anghrīnīranghrapīnastanataṭaluṭhanāyāsamandapracārāś cārūnullāsayanto draviḍanaravadhūhāridhammillabhārān /
MSS_1702-2 jighrantaḥ siṃhalīnāṃ mukhakamalamalaṃ keralīnāṃ kapolaṃ cumbanto vānti mandaṃ malayaparimalā vāyavo dākṣiṇātyāḥ //
MSS_1703-1 annaṃ kiṃśukapuṣpapuñjasadṛśaṃ pāṣāṇajālairyutaṃ dhūmyaṃ gandhayutaṃ ca jālamakhilaṃ bhagnāśca dantālayaḥ /
MSS_1703-2 ājyaṃ dūrataraṃ na cāpi lavaṇaṃ na śrūyate tintriṇī bhakṣyāṇāṃ vacanaṃ ca nāsti hi sakhe tadbhojanaṃ varṇaye //
MSS_1704-1 annaṃ dadyādatithaye śraddhayā svargadaṃ hi tat /
MSS_1704-2 sakuṭumbo diśannannaṃ saktuprastho divaṃgataḥ //
MSS_1705-1 annaṃ dhānyaṃ vasu vasumatītyuttareṇottareṇa vyākṛṣyante paramakṛpaṇāḥ pāmarā yadvadityam /
MSS_1705-2 bhūmiḥ khaṃ dyaurdruhiṇagṛhamityuttareṇottareṇa vyāmohyante vimalamatayo'pyasthireṇaiva dhāmnā //
MSS_1706-1 annaṃ nāstyudakaṃ nāsti nāsti tāmbūlacarvaṇam /
MSS_1706-2 mandireṣumahotsāhaḥ śuṣkacarmasya (?) tāḍanam //
MSS_1707-1 annaṃ muktāsuvarṇaṃ dravaguṇarahitāḥ svarṇarūpāśca sūpāḥ sāmodāḥ śākabhedāḥ phalaguḍamilitāḥ pāyasam ... /
MSS_1707-2 yāvadbhojyaṃ tadājyaṃ dadhi kathinataraṃ naikarūpāstvapūpāḥ bhujyante bhūsuraudhairmahati tava gṛhe rāmacandrasya tṛptyai //
MSS_1708-1 annaṃ vidhātrā vihitaṃ martyānāṃ jīvadhāraṇam /
MSS_1708-2 tadanādṛtya matimān prārthayenna tu kiṃcana //
MSS_1709-1 annaṃ saṃprokṣya gāyatryā satyaṃ tvarteti mantrataḥ /
MSS_1709-2 ṛtaṃ tveti ca sāyaṃ tu pariṣiñcet pradakṣiṇam //
MSS_1710-1 annaṃ hi prāṇināṃ prāṇā ārtānāṃ śaraṇaṃ tvaham /
MSS_1710-2 dharmo vittaṃ nṛṇāṃ pretya santo'rvāg bibhyato'raṇam //
MSS_1711-1 annajā bhuvi martyānāṃ śramajā vā kathaṃcana /
MSS_1711-2 saiṣā bhavati lokasya nidrā sarvasya laukikī //
MSS_1712-1 annadātā bhayatrātā kanyādātā tathaiva ca /
MSS_1712-2 janitā copanetā ca pañcaite pitaraḥ smṛtāḥ //
MSS_1713-1 annadānaṃ mahādānaṃ vidyādānaṃ mahattaram /
MSS_1713-2 annena kṣaṇikā tṛptir yāvajjīvaṃ tu vidyayā //
MSS_1714-1 annadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati /
MSS_1714-2 annena dhāryate sarvaṃ jagadetaccarācaram //
MSS_1715-1 annadāhe harenmāṃsam ambudāhe ca śoṇitam /
MSS_1715-2 kāmadāhe harennetram anidrā rogakāriṇī //
MSS_1716-1 annado jaladaścaiva āturasya cikitsakaḥ /
MSS_1716-2 trayaste svargamāyānti vinā yajñena bhārata //
MSS_1717-1 annapānaṃ viṣādrakṣed viśeṣeṇa mahīpateḥ /
MSS_1717-2 yogakṣemau tadāyattau dharmādyā yannibandhanāḥ //
MSS_1718-1 annapānādibhiścaiva vastrālaṃkārabhūṣaṇaiḥ /
MSS_1718-2 gandhamālyairvicitraiśca guruṃ tatra prapūjayet //
MSS_1719-1 annapānāni jīryante yatra bhakṣāśca bhakṣitāḥ /
MSS_1719-2 tasminnevodare garbhaḥ kiṃ nāma na vijīryate //
MSS_1720-1 annapraṇāśe sīdanti śarīre pañca dhātavaḥ /
MSS_1720-2 āhārāt sarvabhūtāni saṃbhavanti mahītale //
MSS_1721-1 annamūlaṃ balaṃ puṃsāṃ balamūlaṃ hi jīvanam /
MSS_1721-2 tasmād yatnena saṃrakṣed balaṃ ca kuśalo bhiṣak //
MSS_1722-1 annavastrasuvarṇāni ratnāni vividhāni ca /
MSS_1722-2 brāhmaṇebhyo nadītīre dadāti vraja satvaram //
MSS_1723-1 annahīno dahedrāṣṭraṃ mantrahīnaśca ṛtvijaḥ /
MSS_1723-2 yajamānaṃ dānahīno nāsti yajñasamo ripuḥ //
MSS_1724-1 annādaṣṭaguṇaṃ piṣṭaṃ piṣṭādaṣtaguṇaṃ payaḥ /
MSS_1724-2 payaso'ṣṭaguṇaṃ māṃsaṃ māṃsādaṣṭaguṇaṃ ghṛtam //
MSS_1725-1 annādivargaṃ phalapuṣpamāṃsa- matsyādibhiḥ pūrṇamukhaḥ sadaiva /
MSS_1725-2 syāddṛṣṭamātro'bhimatārthasiddhyai mṛṣṭānnabhojyāya mude ca kākaḥ //
MSS_1726-1 annādiviṣṭhānavagomayāni na vā vidhunvan vadane sadaiva /
MSS_1726-2 vāmopasavyo'pyavalokyamāno manorathaṃ pūrayate dhruvaśca //
MSS_1727-1 annādiviṣṭhāpiśitādibhiryaḥ pūrṇānano'bhīṣṭaphalaprado'sau /
MSS_1727-2 mantrādisiddhyai vaṇigādilābhe śasto vivāhādividhau ca kākaḥ //
MSS_1728-1 annāde bhrūṇahā mārṣṭi annena abhiśaṃsati /
MSS_1728-2 stenaḥ pramukto rājani yācannanṛtasaṃkare //
MSS_1729-1 annāde bhrūṇahā mārṣṭi patyau bhāryāpacāriṇī /
MSS_1729-2 gurau śiṣyaśca yājyaśca steno rājani kilbiṣam //
MSS_1730-1 annādbhavanti bhūtāni parjanyādannasaṃbhavaḥ /
MSS_1730-2 yajñād bhavati parjanyo yajñaḥ karmasamudbhavaḥ //
MSS_1731-1 annādraktaṃ ca śuklaṃ cāpy ato jīvaḥ pratiṣṭhitaḥ /
MSS_1731-2 indriyāṇi ca buddhiśca tṛpyantyannena nityaśaḥ //
MSS_1732-1 annābhāve mṛtyuḥ śālibhirannāni śālayo vṛṣṭyā /
MSS_1732-2 vṛṣṭistapaseti vadann amṛtyave tattapaścaratu //
MSS_1733-1 annāśane syāt paramāṇumātraḥ praśakyate śodhayituṃ tapobhiḥ /
MSS_1733-2 māṃsāśane parvatarājamātro no śakyate śodhayituṃ mahattvāt //
MSS_1734-1 annena dhāryate sarvaṃ jagadetaccarācaram /
MSS_1734-2 annāt prabhavati prāṇaḥ pratyakṣaṃ nāsti saṃśayaḥ //
MSS_1735-1 anne pāne ca tāmbūle phale puṣpe vibhūṣaṇe /
MSS_1735-2 vastre vilepane dhūpe śayyāyāmāsaneṣu ca //
MSS_1736-1 anyaṃ kānanamāśu gaccha tarasā vanyaṃ phalaṃ bhuṅkṣva re dhanyaṃ dhāma vibhāti te na hi tathā puṇyaṃ jaghanyaṃ kuru /
MSS_1736-2 etasminkariśāva mā vraja vane jalpāmi tathyaṃ vaco jānāsyeva karīndradarpadalano nidrāti pañcānanaḥ //
MSS_1737-1 anyaṃ manuṣyaṃ hṛdayena kṛtvā anyaṃ tato dṛṣṭibhirāhvayanti /
MSS_1737-2 anyatra muñcanti madaprasekam anyaṃ śarīreṇa ca kāmayante //
MSS_1738-1 anyaḥ kaḥ kṣāravārdhe tvamiva niyamito vānarairvā narairvā vipreṇaikena ko'nyaḥ karakuharapuṭīpātramātre nipītaḥ /
MSS_1738-2 jalpannitthaṃ pṛthūrmighvanibhiravataratphenakūṭāṭṭahāsaiḥ spardhāṃ dhatte payodheradhikamadhipuraṃ nirmito yattaṭākaḥ //
MSS_1739-1 anyaḥ karoti vyāpāraṃ lipto bhavati lekhakaḥ /
MSS_1739-2 bhagaliṅgaprasaṅgena chinnā bhavati nāsikā //
MSS_1740-1 anyaḥ ko'pi sa kumbhasaṃbhavamunerāstāṃ śikhī jāṭharo yaṃ saṃcintya dukūlavahnisadṛśaḥ saṃlakṣyate vāḍavaḥ /
MSS_1740-2 vandyaṃ tajjaṭharaṃ sa mīnamakaragrāhāvalistoyadhiḥ paścātpārśvamapūritāntaraviyadyatra svanan bhrāmyati //
MSS_1741-1 anya ityanupajātayantraṇaṃ drāgudañcitavatī vilocanam /
MSS_1741-2 māmavetya cakitā vṛtānanā dantadaṣṭarasanā manāgabhūt //
MSS_1742-1 anyakarmavimūḍho ya ātmakarmaviśāradaḥ /
MSS_1742-2 yathā paśya na jānāti stanapānetaracchiśuḥ //
MSS_1743-1 anyakālaparihāryamajasraṃ taddvayena vidadhe dvayameva /
MSS_1743-2 dhṛṣṭatā rahasi bhartṛṣu tābhir nirdayatvamitarairabalāsu //
MSS_1744-1 anyakṣetre kṛtaṃ pāpaṃ puṇyakṣetre vinaśyati /
MSS_1744-2 puṇyakṣetre kṛtaṃ pāpaṃ vajralepo bhaviṣyati //
MSS_1745-1 anyato naya muhūrtamānanaṃ candra eṣa sarale kalāmayaḥ //
MSS_1745-2 mā kadācana kapolayormalaṃ saṃkramayya samatāṃ sa neṣyati //
MSS_1476-1 anyato yadi nijopacikīrṣā mānahāniriti bhītiranītiḥ /
MSS_1476-2 śrīdharo'pi hi bale śriyamicchan mānamātanuta vāmanameva //
MSS_1477-1 anyatkṛtyaṃ manujaś cintayati divāniśaṃ viśuddhadhiyā /
MSS_1477-2 vedhā vidadhātyanyat svāmīva na śakyate dhartum //
MSS_1748-1 anyatra deśe ghaṭitā jaganti grasiṣyate viśvasṛjeti matvā /
MSS_1748-2 saṃkocayitvā kimu pādamūla- dvayāntarāle nihitāsti yoniḥ //
MSS_1749-1 anyatra bhīṣmād gāṅgeyād anyatra ca hanūmataḥ /
MSS_1749-2 hariṇīkhuramātreṇa carmaṇā mohitaṃ jagat //
MSS_1750-1 anyatra yāpitaniśaṃ parilohitāṅgam anyāṅganāgatamivāgatamuṣṇaraśmim /
MSS_1750-2 prātarnirīkṣya kupiteva hi padminīyam utphullahallakasulohitalocanābhūt //
MSS_1751-1 anyatra yūyaṃ kusumāvacāyaṃ kurudhvamatrāsmi karomi sakhyaḥ /
MSS_1751-2 nāhaṃ hi dūraṃ bhramituṃ samarthā prasīdatāyaṃ racito'ñjalirvaḥ //
MSS_1752-1 anyatra vrajatīti kā khalu kathā nāpyasya tādṛk suhṛd yo māṃ necchati nāgataśca hahahā ko'yaṃ vidheḥ prakramaḥ /
MSS_1752-2 ityalpetarakalpanākavalitasvāntā niśāntāntare bālā vṛttavivartanavyatikarā nāpnoti nidrāṃ niśi //
MSS_1753-1 anyathā cintitā hyarthā naraistāta manasvibhiḥ /
MSS_1753-2 anyathaiva hi gacchanti daivāditi matirmama //
MSS_1754-1 anyathā paridṛṣṭāni munibhirvedadarśibhiḥ /
MSS_1754-2 anyathā parivartante vegā iva nabhasvataḥ //
MSS_1755-1 anyathāliṅgyate kāntā bhāvena duhitānyathā /
MSS_1755-2 manaso bhidyate vṛttir abhinneṣvapi vastuṣu //
MSS_1756-1 anyathā varttamānānām arthī bhūto'yamanyathā /
MSS_1756-2 asmābhiryadanuṣṭheyaṃ gandharvaistadanuṣṭhitam //
MSS_1757-1 anyathā vedaśāstrāṇi jñānapāṇḍityamanyathā /
MSS_1757-2 anyathā tatpadaṃ śāntaṃ lokāḥ kliśyanti cānyathā //
MSS_1758-1 anyathā śāstragarbhiṇyā dhiyā dhīro'rthamīhate /
MSS_1758-2 svāmīva prāktanaṃ karma vidadhāti tadanyathā //
MSS_1759-1 anyathaiva vicintyante puruṣeṇa manorathāḥ /
MSS_1759-2 daivenāhitasadbhāvāḥ karmaṇāṃ gatayo'nyathā //
MSS_1760-1 anyathaivasatī putraṃ cintayedanyathā patim /
MSS_1760-2 yathā yathā svabhāvasya mahābhāga udāhṛtam //
MSS_1761-1 anyathaiva hi manyante puruṣāstāni tāni ca /
MSS_1761-2 anyathaiva prabhustāni karoti vikaroti ca //
MSS_1762-1 anyathaiva hi sauhārdaṃ bhavetsvacchāntarātmanaḥ /
MSS_1762-2 pravartate'nyathā vāṇī śāṭhyopahatacetasaḥ //
MSS_1763-1 anyadasmi bhavatīṃ na yācitā vāramekamadharaṃ dhayāmi te /
MSS_1763-2 ityasisvadadupāṃśukākuvāk sopamardahaṭhavṛttireva tam //
MSS_1764-1 anyadābhāṣitaṃ pūrvaṃ dattamanyattato'lpakam /
MSS_1764-2 yatsadoṣamayogyaṃ vā kūṭadānena tena kim //
MSS_1765-1 anyadā bhūṣaṇaṃ puṃsaḥ kṣamā lajjeva yoṣitaḥ /
MSS_1765-2 parākramaḥ paribhave vaiyātyaṃ surateṣviva //
MSS_1766-1 anyadīyamavicintya pātaka nirghṛṇo harati jīvitopamam /
MSS_1766-2 dravymatra kitavo vicetanas tena gacchati kadarthanāṃ ciram //
MSS_1767-1 anyaduḥkhena yo duḥkhī yo'nyaharṣeṇa harṣataḥ /
MSS_1767-2 sa eva jagatāmīśo nararūpadharo hariḥ //
MSS_1768-1 anyaducchṛṅkhalaṃ sattvam anyacchāstraniyantritam /
MSS_1768-2 sāmānādhikaraṇyaṃ hi tejastimirayoḥ kutaḥ //
MSS_1769-1 anyaduptaṃ jātamanyad ityetannopapadyate /
MSS_1769-2 upyate yaddhi yadbījaṃ tattadeva prarohati //
MSS_1770-1 anyadoṣamiva sa svakaṃ guṇaṃ khyāpayet kathamadhṛṣṭatājaḍaḥ /
MSS_1770-2 ucyate sa khalu kāryavattayā dhigvabhinnabudhasetumarthitām //
MSS_1771-1 anyadgopucchakaṃ jñeyaṃ śuddhakāṣṭhavinirmitam /
MSS_1771-2 mukhe ca lohakaṇṭhena vedhyaṃ tryaṅgulasaṃmitam //
MSS_1772-1 anyapūrvāṃ striyaṃ sādhvīṃ kāmayeta na garvataḥ /
MSS_1772-2 sādhvīricchan mahādevaḥ ṣaṇḍo'bhūddārukāvane //
MSS_1773-1 anyapratāpamāsādya yo dṛḍhatvaṃ na gacchati /
MSS_1773-2 jātuṣābharaṇasyeva rūpeṇāpi hi tasya kim //
MSS_1774-1 anyamāśrayate lakṣmīs tvanyamanyaṃ ca medinī /
MSS_1774-2 ananyagāminī puṃsāṃ kīrtirekā pativratā //
MSS_1775-1 anyayānyavanitāgatacittaṃ cittanāthamabhiśaṅkitavatyā /
MSS_1775-2 pītabhūrisurayāpi na mede nirvṛtirhi manaso madahetuḥ //
MSS_1776-1 anyayā yauvane martyo buddhyā bhavati mohitaḥ /
MSS_1776-2 madhye'nyayā jarāyāṃtu so'nyāṃ rocayate matim //
MSS_1777-1 anyavarṇaṃ śiro yasya pucchaṃ vā yasya vājinaḥ /
MSS_1777-2 pucchena śirasā vāpi nānāvarṇaḥ sa ninditaḥ //
MSS_1778-1 anyavarṇaparāvṛttyā bandhacihnanigūhanaiḥ /
MSS_1778-2 anākhyātaḥ satāṃ madhye kaviścoro vibhāvyate //
MSS_1779-1 anyastrīspṛhayālavo jagati ke padbhyāmagamyā ca kā ko dhāturdaśane samastamanujaiḥ kā prārthyate'harniśam /
MSS_1779-2 dṛṣṭvaikāṃ yavaneśvaro nijapure padmānanāṃ kāminīṃ mitraṃ prāha kimādareṇa sahasā yārānadīdaṃśamā //
MSS_1780-1 anyasmāllabdhoṣmā kśudraḥ prāyeṇa duḥsaho bhavati /
MSS_1780-2 ravirapi na dahati tādṛg yādṛghyuttaptavālukānikaraḥ //
MSS_1781-1 anyasminnapi kāle dayitāvirahaḥ karoti saṃtāpam /
MSS_1781-2 kiṃ punaraviralajaladhara- gurutararasiteṣu divaseṣu //
MSS_1782-1 anyasmin preṣyamāṇe tu purastādyaḥ samutpatet /
MSS_1782-2 ahaṃ kiṃ karavāṇīti sa rājavasatiṃ vaset //
MSS_1783-1 anyasya lagati karṇe jīvitamanyasya harati bāṇa iva /
MSS_1783-2 hṛdayaṃ dunoti piśunaḥ kaṇṭaka iva pādalagno'pi //
MSS_1784-1 anyasyai saṃpratīyaṃ kuru madanaripo svāṅgadānaprasādaṃ nāhaṃ soḍhuṃ samarthā śirasi suranadīṃ nāpi saṃdhyāṃ praṇantum /
MSS_1784-2 ityuktvā kopaviddhāṃ vighaṭayitumumāmātmadehaṃ pravṛttāṃ rundhānaḥ pātu śambhoḥ kucakalasahaṭhasparśakṛṣṭo bhujo vaḥ //
MSS_1785-1 anyāṅganābhiradhikaṃ sa karoti keliṃ tvaṃ tena mā kuru viṣādamadabhrarūpe /
MSS_1785-2 pepīyate madhukaraḥ kva na taṃ marandaṃ no jātu vismarati paṅkajinīṃ tathāpi //
MSS_1786-1 anyā jagaddhitamayī manasaḥ pravṛttir anyaiva kāpi racanā vacanāvalīnām /
MSS_1786-2 lokottarā ca kṛṭirākṛtirārtahṛdyā vidyāvatāṃ sakalameva girāṃ davīyaḥ //
MSS_1787-1 anyādānākulāntaḥkaraṇavaśavipadbādhitapretaraṅkaṃ grāsabhraśyatkarālaślathapiśitaśavāgragrahe muktanādam /
MSS_1787-2 sarvaiḥ krāmadbhirulkānanakavalarasavyāttavaktraprabhābhir vyaktaistaiḥ saṃvaladbhiḥ kṣaṇamaparamiva vyomni vṛttaṃ śmaśānam //
MSS_1788-1 anyānapi tarūn ropya phalapuṣpopayoginaḥ /
MSS_1788-2 ratnadhenusahasrasya phalaṃ prāpnoti mānavaḥ //
MSS_1789-1 anyā nirarthikā cintā balatejaḥpraṇāśinī /
MSS_1789-2 nāśayet sarvasaukhyaṃ tu rūpahāniṃ nidarśayet //
MSS_1790-1 anyāni śāstrāṇi vinodamātraṃ prāpteṣu vā teṣu na taiśca kiṃcit /
MSS_1790-2 cikitsitajyotiṣamantravādāḥ pade pade pratyayamāvahanti //
MSS_1791-1 anyāni śāstrāṇi vinodamātraṃ prāpteṣu kāleṣu na taiśca kiṃcit /
MSS_1791-2 cikitsitajyotiṣamantravādāḥ pade pade pratyayamāvahanti //
MSS_1792-1 anyānparivadan sādhur yathā hi paritapyate /
MSS_1792-2 tathā parivadannanyāṃs tuṣṭo bhavati durjanaḥ //
MSS_1793-1 anyānyopamitaṃ yugaṃ nirupamaṃ te'yugmamaṅgeṣu yat so'yaṃ sikthakamāsyakāntimadhunastanvaṅgi candrastava /
MSS_1793-2 tvadvācāṃ svaramātrikāṃ madakalaḥ puṃskokilo ghoṣayaty abhyāsasya kimastyagocaramiti pratyāśayā mohitaḥ //
MSS_1794-1 anyā prakāmasurataśramakhinnadehā rātriprajāgaravipāṭalanetrapadmā /
MSS_1794-2 śayyāntadeśalulitākulakeśapāśā nidrāṃ prayāti mṛdusūryakarābhitaptā //
MSS_1795-1 anyā priyeṇa paribhuktamavekṣya gātraṃ harṣānvitā viracitādharacāruśobhā /
MSS_1795-2 kūrpāsakaṃ paridadhāti nakhakṣatāṅgī vyālambinīlalalitālakakuñcitākṣī //
MSS_1796-1 anyābhyo vanyābhyo mālati dhanyāsi vallarībhyastvam /
MSS_1796-2 yat kila tavaiva savidhe krīḍati madhupaḥ sadaiva mudito'yam //
MSS_1797-1 anyāmanyāṃ dhanāvasthāṃ prāpya vaiśeṣikīṃ narāḥ /
MSS_1797-2 asaṃtuṣṭāḥ pramuhyanti saṃtoṣaṃ yānti paṇḍitāḥ //
MSS_1798-1 anyāyaḥ prauḍhavādena nīyate nyāyatāṃ yayā /
MSS_1798-2 nyāyaścānyāyatāṃ lobhāt kiṃ tayā kṣudravidyayā //
MSS_1799-1 anyāyakarabhogaiśca yo hi jīvati nityaśaḥ /
MSS_1799-2 virāgādeva lokānāṃ bhraṃśate sa hi pārthivaḥ //
MSS_1800-1 anyāyadraviṇādāneṣv udyamaḥ kriyate vṛthā /
MSS_1800-2 lubdhānāṃ satyasaṃkocāt saṃkucantyeva saṃpadaḥ //
MSS_1801-1 anyāyavittena kṛto'pi dharmaḥ savyāja ityāhuraśeṣalokāḥ /
MSS_1801-2 nyāyārjitārthena sa eva dharmo nirvyāja ityāryajanā vadanti //
MSS_1802-1 anyāyasamupāttena dānadharmo dhanena yaḥ /
MSS_1802-2 kriyate na sa kartāraṃ trāyate mahato bhayāt //
MSS_1803-1 anyā yā vasanottamaṃ tadadhunā saṃgṛhya mānyaṃ punar yanmāṃ darśayasi priyaṃ priyatamaṃ toṣāya roṣāya no /
MSS_1803-2 sarvasaiva sataśca rītiriyatī pūrvaṃ śrutā vṛddhataḥ prāyaḥ prāpya nijaprakarṣamakhilaṃ mitraṃ mudādarśayat //
MSS_1804-1 anyāyopārjitaṃ dravyaṃ daśavarṣāṇi tiṣṭhati /
MSS_1804-2 prāpte caikādaśe varṣe samūlaṃ ca vinaśyati //
MSS_1805-1 anyāyopārjitaṃ dravyam arthadūṣaṇamucyate /
MSS_1805-2 apātradānaṃ pātrārtha haraṇaṃ tasya lakṣaṇam //
MSS_1806-1 anyārthamaṅgīkṛtavāripāṇau viśaṅkamānāstava dānanīram /
MSS_1806-2 parasparaṃ dīnamukhā na ke vā devāḥ sumeruṃ śuśucuḥ svabhūmim //
MSS_1807-1 anyā vihāya patigṛha- mavicintitakulakalaṅkajanagarhāḥ /
MSS_1807-2 rāgoparaktahṛdayā yānti digantaṃ manuṣyā āsajya //
MSS_1808-1 anyāściraṃ suratakelipariśrameṇa khedaṃ gatāḥ praśithilīkṛtagātrayaṣṭyaḥ /
MSS_1808-2 saṃhṛṣyamāṇavipulorupayodharārtā abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ //
MSS_1809-1 anyāsāṃ na kimasti veśmani vadhūḥ kaivaṃ niśi prāvṛṣi praiti prāntataḍāgamamba gṛhiṇi svasthāsi me'vasthayā /
MSS_1809-2 bhagno'yaṃ valayo ghaṭo vighaṭitaḥ kṣaṇṇā tanuḥ kaṇṭakair ākrāntaḥ sa tathā bhujaṅgahatakaḥ kaṣṭaṃ na yaddaṣṭavān //
MSS_1810-1 anyā sādhigatā tvayā kva yuvatī yasyāḥ sa mānagraho yāte locanagocaraṃ priyatame saṃpratyapakrāmati /
MSS_1810-2 asmākaṃ punarugrapūruṣaśatāśleṣapragalbhātmanām etādṛśyanabhijñapūruṣapariṣvaṅge kutaḥ sādhvasam //
MSS_1811-1 anyā sā sarasī marāla munibhiryattīrasopānikā- vinyastān balitaṇḍulān kavalayan dṛṣṭo'si hṛdyairmukhaiḥ /
MSS_1811-2 eṣā pakkaṇavāpikā kamalinīkhaṇḍe'tra guptātmabhir vyādhaistvadvidhamugdhabandhanavidhau kiṃ nāma nāsūtryate //
MSS_1812-1 anyāsu tāvadupamardasahāsu bhṛṅga lolaṃ vinodaya manaḥ sumanolatāsu /
MSS_1812-2 mughdāmajātarajasaṃ kalikāmakāle vyarthaṃ kadarthayasi kiṃ navamallikāyāḥ //
MSS_1813-1 anyāstā guṇaratnarohaṇabhuvo dhanyā mṛdanyaiva sā saṃbhārāḥ khalu te'nya eva vidhinā yaireṣa sṛṣṭo yuvā /
MSS_1813-2 śrīmatkāntijuṣāṃ dviṣāṃ karatalāt strīṇāṃ nitambasthalād dṛṣṭe yatra patanti mūḍhamanasāmastrāṇi vastrāṇi ca //
MSS_1814-1 anyāstā malayādrikānanabhuvaḥ svacchasravannirjjharās tṛṣṇā yāsu nivartate tanubhṛtāmālokamātrādapi /
MSS_1814-2 rūkṣadhvāṅkṣaparigraho marurayaṃ sphārībhavadbhrāntayaḥ tā etā mṛgatṛṣṇikā hariṇa he nedaṃ payo gamyatām //
MSS_1815-1 anyūnaṃ guṇamamṛtasya dhārayantī saṃphullasphuritasaroruhāvataṃsā /
MSS_1815-2 preyobhiḥ saha sarasī niṣevyamāṇā raktatvaṃ vyadhita vadhūdṛśaṃ surā ca //
MSS_1816-1 anyūnonnatayo'timātrapṛthavaḥ pṛthvīdharaśrībhṛtas tanvantaḥ kanakāvalībhirupamāṃ saudāmanīdāmabhiḥ /
MSS_1816-2 varṣantaḥ śamamānayannupalasacchṛṅgāralekhāyudhāḥ kāle kāliyakāyakālavapuṣaḥ pāṃsūn gajāmbhomucaḥ //
MSS_1817-1 anye ca bahavo rāgā jātā deśaviśeṣataḥ /
MSS_1817-2 mārūprabhṛtayo loke te ca tad deśikāḥ smṛtāḥ //
MSS_1818-1 anye cet prākṛtā lokā bahupāpāni kurvate /
MSS_1818-2 pradhānapuruṣeṇāpi kāryaṃ tatpṛṣṭhato nu kim //
MSS_1819-1 anye te jaladāyino jaladharāstṛṣṇāṃ vinighnanti ye bhrātaścātaka kiṃ vṛthātiraṭitaiḥ khinno'si viśrāmyatām /
MSS_1819-2 meghaḥ śārada eṣa kāśadhavalaḥ pānīyariktodaro garjatyeva hi kevalaṃ bhṛśataraṃ no bindumapyujjhati //
MSS_1820-1 anye te vihagāḥ payoda parito dhāvanti tṛṣṇāturā vāpīkūpataḍāgasāgarajale majjanti dattādarāḥ /
MSS_1820-2 māmadyāpi na vetsi cātakaśiśuṃ yacchuṣkakaṇṭho'pi san nānyaṃ vāñchati nopasarpati na ca prastauti na dhyāyati //
MSS_1821-1 anye te sumanolihaḥ prahasadapyambhojamujjhanti ye vātāndolanakelicañcaladalaprāntairapi trāsitāḥ /
MSS_1821-2 anyaḥ ko'pi sa eṣa ṣaṭpadabhaṭaḥ saṃsahya karṇāhatīr yenānekapagaṇḍagaṇḍalamiladdānāmbuni krīḍitam //
MSS_1822-1 anyenāpi svamāṃsena chidyamānena dūyate /
MSS_1822-2 tathāpi paramāṃsāni svādūnīti samaśnute //
MSS_1823-1 anye'pi santi guṇinaḥ kati no jagatyāṃ hāra tvameva guṇināmuparisthito'si /
MSS_1823-2 eṇīdṛśāmurasi nityamavasthito'si sadvṛttatā ca śucitā ca na khaṇḍitā te //
MSS_1824-1 anye'pi santi bata tāmarasāvataṃsā haṃsāvalīvalayino jalasaṃniveśāḥ /
MSS_1824-2 ko'pyāgraho gururayaṃ bata cātakasya pauraṃdarīṃ yadabhivāñchati vāridhārām //
MSS_1825-1 anyeyaṃ rūpasaṃpattir anyā vaidagdhyadhoraṇī /
MSS_1825-2 naiṣā nalinapatrākṣī sṛṣṭiḥ sādhāraṇī vidheḥ //
MSS_1826-1 anyeṣāṃ yo na pāpāni cintayatyātmano yathā /
MSS_1826-2 tasya pāpāgamastāta hetvabhāvānna vidyate //
MSS_1827-1 karmaṇā manasā vācā parapīḍāṃ karoti yaḥ /
MSS_1827-2 tadbījaṃ janma phalati prabhūtaṃ tasya cāśubham //
MSS_1828-1 anyeṣāmapi naśyanti suhṛdaśca dhanāni ca /
MSS_1828-2 paśya buddhyā manuṣyāṇāṃ rājannāpadamātmanaḥ //
MSS_1829-1 anyeṣvarthakṛtā maitrī yāvadarthaviḍambanam /
MSS_1829-2 puṃbhiḥ strīṣu kṛtā yadvat sumanaḥsviva ṣaṭpadaiḥ //
MSS_1830-1 anye hi duḥkhamṛtavaḥ prathayantyahobhiḥ sūryāṃśuluptatimirairabhisārikāṇām /
MSS_1830-2 hemanta eṣa himaruddhasahasradhāmā kāmaṃ karoti divaseṣvapi śarma tāsām //
MSS_1831-1 anyaiḥ sākaṃ virodhena vayaṃ pañcottaraṃ śatam /
MSS_1831-2 parasparavirodhena vayaṃ pañca ca te śatam //
MSS_1832-1 anyocchiṣṭeṣu pātreṣu bhuktvaiteṣu mahībhujaḥ /
MSS_1832-2 kasmānna lajjāmavahañ śaucacintāṃ na vā dadhuḥ //
MSS_1833-1 anyo dhanaṃ pretagatasya bhuṅkte vayāṃsi cāgniśca śarīradhātūn /
MSS_1833-2 dvābhyāmayaṃ saha gacchatyamutra puṇyena pāpena ca veṣṭyamānaḥ //
MSS_1834-1 anyonyaṃ kṛtavairāṇāṃ putrapautraṃ nigacchati /
MSS_1834-2 putrapautre vinaṣṭe tu paralokaṃ nigacchati //
MSS_1835-1 anyonyaṃ daśanacchadeṣu daśatoranyonyamāliṅgator anyonyaṃ nakharaiḥ kharairvilikhatoranyonyamācumbatoḥ /
MSS_1835-2 autsukyena navaṃ navaṃ nidhuvanaprāgalbhyamabhyasyatoḥ śrānte pañcaśare'pi na praṇayinoḥ prāpto'pakarṣaṃ rasaḥ //
MSS_1836-1 anyonyaṃ matimāsthāya yatra sampratibhāṣyate /
MSS_1836-2 na caikamatye śreyosti mantraḥ so'dhama ucyate //
MSS_1837-1 anyonyakṛtavairāṇāṃ saṃvāsānmṛdutāṃ gatam /
MSS_1837-2 nava tiṣṭhati tadvaraṃ puṣkarasthamivodakam //
MSS_1838-1 anyonyagūḍhaceṣṭita- sadbhāvasnehapāśabaddhasya /
MSS_1838-2 vicchedakaro mṛtyur dhīrāṇāṃ vā paricchedaḥ //
MSS_1839-1 anyonyagopyaṃ viduṣāṃ tu lakṣaṃ yadasya tulyāḥ prabhavo bhavanti /
MSS_1839-2 parasparāliṅganatatparāṇāṃ na kānta saukhyaṃ yuvatījanānām //
MSS_1840-1 anyonyagrathitāruṇāṅgulinamatpāṇidvayasyopari nyasyocchavāsavikampitādharadalaṃ nirvedaśūnyaṃ mukham /
MSS_1840-2 āmīlannayanāntavāntasalilaṃ ślādhyasya nindyasya vā kasyedaṃ dṛḍhasauhṛdaṃ pratidinaṃ dīnaṃ tvayā smaryate //
MSS_1841-1 anyonyadarśanakṛtaḥ samānarūpānurāgakulavayasām /
MSS_1841-2 keṣāṃcideva manye samāgamo bhavati puṇyavatām //
MSS_1842-1 anyonyaprakaṭānurāgarabhasādudbhūtaromāñcayor utkaṇṭhāparikhedaduḥsahatayā kṣāmībhavadgātrayoḥ /
MSS_1842-2 naktaṃ daivavaśāt kṣaṇaṃ gurujanātsvāyattatāṃ prāptayor yāto durlabhasaṃgamotsavavidhiryūnorjanākhyeyatām //
MSS_1843-1 anyonyabhedo bhrātṝṇāṃ suhṛdāṃ vā balāntaka /
MSS_1843-2 bhavatyānandakṛddeva dviṣatāṃ nātra saṃśayaḥ //
MSS_1844-1 anyonyamutpīḍayadutpalākṣyāḥ stanadvayaṃ pāṇḍu tathā pravṛddham /
MSS_1844-2 madhye yathā śyāmamukhasya tasya mṛṇālasūtrāntaramapyalabhyam //
MSS_1845-1 anyonyarāgavaśayoryuvayorvilāsa- svacchandatācchidapayātu tadālivargaḥ /
MSS_1845-2 atyājayan sicayamājimakārayanvā dantairnakhaiśca madano madanaḥ kathaṃ syāt //
MSS_1846-1 anyonyalakṣaṇairyuktāṃ nārīṃ saṃkīrṇakāṃ viduḥ /
MSS_1846-2 yā nijaireva saṃyuktā cihnaistāṃ kevalāṃ jaguḥ //
MSS_1847-1 anyonyalāvaṇyavilokanāntaṃ netradvayaṃ syātsatataṃ kilāsyāḥ /
MSS_1847-2 ityeva nāsā vihitā vidhātrā madhye tayordarśanavighnakartrī //
MSS_1848-1 anyonyavārighaṭitau dhanavāripātād bhītau bhṛśaṃ mṛgavadhūrmṛgayūthapaśca /
MSS_1848-2 vittastayā ghaṭanayā kṛtasaukhyamohau naivāmbuvāhajalaśīkarapātapīḍām //
MSS_1849-1 anyonyaviparītāni matāni manasaḥ sadā /
MSS_1849-2 avidyāyāṃ punaḥ satye jñānasyoccatarasya hi /
MSS_1849-3 aṅgāni nikhilāni syuḥ pūrayanti parasparam //
MSS_1850-1 anyonyaśvasitāśanaiḥ phaṇadharairāviśya sattvānbahir bhuñjānaiḥ paricārakaistṛṇagaṇairānandinā nandinā /
MSS_1850-2 bhikṣānnopacitaiśca dāratanayaiḥ puṣṇāti viśvāni yaḥ sa svāmī mama daivataṃ taditaro nāmnāpi nāmnāyate //
MSS_1851-1 anyonyasaṃgamavaśādadhunā vibhātāṃ tasyāpi te'pi manasī vikasadvilāse /
MSS_1851-2 sraṣṭuṃ punarmanasijasya tanuṃ pravṛttam ādāviva dvyaṇukakṛtparamāṇuyugmam //
MSS_1852-1 anyonyasaṃbhinnadṛśāṃ sakhīnāṃ tasyāstvayi prāganurāgacihnam /
MSS_1852-2 kasyāpi ko'pīti niveditaṃ ca dhātreyikāyāścaturaṃ vacaśca //
MSS_1853-1 anyonyasaṃvalitamāṃsaladantakānti sollāsamāviralasaṃ valitārdhatāram /
MSS_1853-2 līlāgṛhe pratikalaṃ kilakiñciteṣu vyāvartamānavinayaṃ mithunaṃ cakāsti //
MSS_1854-1 anyonyasamupaṣṭambhād anyonyāpāśrayeṇa ca /
MSS_1854-2 jñātayaḥ saṃpravardhante sarasīvotpalānyuta //
MSS_1855-1 anyonyasmādvinirbhinnaṃ bhinnagarbhaṃ na yudhyate /
MSS_1855-2 tathaivāpasṛtaṃ śaktaṃ naikarājyāntarīkṛtam //
MSS_1856-1 anyonyasya niyantraṇāparibhavādaprauḍhaśītātapāḥ puṣpyatkiṃśukacūtanūtanadalāvirbhūtaśoṇaśriyaḥ /
MSS_1856-2 padmollāsitagandhavāsitavahadvātāvadātatviṣo modonmādajuṣo haranti hṛdayaṃ vāsantikā vāsarāḥ //
MSS_1857-1 anyonyasya layaṃ bhayādiva mahābhūteṣu yāteṣvalaṃ kalpānte parameka eva sa taruḥ skandhoccayairjṛmbhate /
MSS_1857-2 vinyasya trijaganti kukṣikurhare devena yasyāsyate śākhāgre śiśuneva sevitajalakrīḍāvilāsālasam //
MSS_1858-1 anyonyasyāvyabhīcāro bhavedāmaraṇāntikaḥ /
MSS_1858-2 eṣa dharmaḥ samāsena jñeyaḥ matrīpuṃsayoḥ paraḥ //
MSS_1859-1 anyonyākṣinipātajātamadayoranyonyaceṣṭāśata- spṛṣṭāntaḥpadayormanobhavaśaravyāghātasaṃbhrāntayoḥ /
MSS_1859-2 syādeva dviradendrayoriva tayorāliṅganaṃ prāṅgaṇe dhairyastambhaviḍambinī balavatī lajjā na cedargalā //
MSS_1860-1 anyonyāntaranirgatāṅgulidalaśreṇībhavanniścala- granthipragrathitaṃ karadvayamuparyuttānamābibhratā /
MSS_1860-2 seyaṃ vibhramatoraṇapraṇayinā jṛmbhābharottabhite- noccairbāhuyugena śaṃsati manojanmapraveśotsavam //
MSS_1861-1 anyonyāsphālabhinnadviparudhiravasāmāṃsamastiṣkapaṅke magnānāṃ syandanānāmupari kṛtapadanyāsavikrāntapattau /
MSS_1861-2 sphītāsṛkpānagoṣṭhīrasadaśivaśivātūṛyanṛtyatkabandhe saṃgrāmaikārṇavāntaḥpayasi vicarituṃ paṇḍitāḥ pāṇḍuputrāḥ //
MSS_1862-1 anyonyāhatadantanādamukharaṃ prahvaṃ mukhaṃ kurvatā netre sāśrukaṇe nimīlya pulakavyāsaṅgi kaṇḍūyatā /
MSS_1862-2 hā hā heti suniṣṭhuraṃ vivadatā bāhū prasārya kṣaṇaṃ puṇyāgniḥ pathikena pīyata iva jvālāhataśmaśruṇā //
MSS_1863-1 anyonyeṣāṃ puṣkarairāmṛśanto dānodbhedānuccakairbhugnavālāḥ /
MSS_1863-2 unmūrdhānaḥ saṃnipatyāparāntaiḥ prāyudhyanta spaṣṭadantadhvanībhāḥ //
MSS_1864-1 anyopabhogakaluṣā mānavatī premagarvitā muditā /
MSS_1864-2 saundaryagarvitā ca premaparādhīnamānasānūḍhā //
MSS_1865-1 anyo'pi candanatarormahanīyamūrteḥ sekārthamutsahati tadguṇabaddhatṛṣṇaḥ /
MSS_1865-2 śākhoṭakasya punarasya mahāśayoyam ambhoda eva śaraṇaṃ yadi nirguṇasya //
MSS_1866-1 anyo hi nāśnāti kṛtaṃ hi karma sa eva kartā sukhaduḥkhabhāgī /
MSS_1866-2 yattena kiṃciddhi kṛtaṃ hi karma tadaśnute nāsti kṛtasya nāśaḥ //
MSS_1867-1 anvagrāhi mayā preyān niśi svopanayāditi /
MSS_1867-2 na vipralabhate tāvad ālīriyamalīkavāk //
MSS_1868-1 anvayāgatavidyānām anvayāgatasaṃpadām /
MSS_1868-2 viduṣāṃ ca prabhūṇāṃ ca hṛdayaṃ nāvalipyate //
MSS_1869-1 anvarthavedī śūraśca kṣamāvānna ca karkaśaḥ /
MSS_1869-2 kalyāṇamedhāstejasvī sa bhadraḥ parikīrtitaḥ //
MSS_1870-1 anviṣyadbhirayaṃ cirāt kathamapi prārthyeta yadyarthibhir nātha tvaṃ punararthinaḥ pratidinaṃ yatnāt samanviṣyasi /
MSS_1870-2 prāptau cintitamātrakaṃ dadadasau cintātiriktapradaṃ tvāmālokya vidīryate yadi na tadgrāvaiva cintāmaṇiḥ //
MSS_1871-1 anvīkṣaṇaṃ ca vidyānāṃ sadvarṇāśramarakṣaṇam /
MSS_1871-2 grahaṇaṃ śastraśāstrāṇāṃ yuddhamārgopaśikṣaṇam //
MSS_1872-1 anvetaṃ vāyavo yānti pṛṣṭhe bhānurvayāṃsi ca /
MSS_1872-2 anuplavante meghāśca yasya tasya raṇe jayaḥ //
MSS_1873-1 anveṣayati madāndha- dviradamadāmbusiktamavanitalam /
MSS_1873-2 pariṇatagarbhabharārtā siṃhavadhūḥ śallakīvipine //
MSS_1874-1 apaḥ piban prapāpālīm anurakto vilokayan /
MSS_1874-2 agastyaṃ cintayāmāsa caturaḥ sāpi sāgarān //
MSS_1875-1 apakartāhamasmīti hṛdi te mā sma bhūdbhayam /
MSS_1875-2 vimukheṣu na me khaḍgaḥ prahartuṃ jātu vāñchati //
MSS_1876-1 apakāradaśāyāmapy upakurvanti sādhavaḥ /
MSS_1876-2 chindantamapi vṛkṣaḥ svac chāyayā kiṃ na rakṣati //
MSS_1877-1 apakāramasaṃprāpya tuṣyet sādhurasādhutaḥ /
MSS_1877-2 naiṣo'lābho bhujaṅgena veṣṭito yo na daśyate //
MSS_1878-1 apakāriṇi kopaścet kope kopaḥ kathaṃ na jāyeta /
MSS_1878-2 dharmārthakāmamokṣa- prāṇayaśohāriṇi krūre //
MSS_1879-1 apakāriṇi cet kopaḥ kope kāpaḥ kathaṃ na te /
MSS_1879-2 dharmārthakāmamokṣāṇāṃ prasahya paripanthini //
MSS_1880-1 apakāriṇi visrambhaṃ yaḥ karoti narādhamaḥ /
MSS_1880-2 anātho durbalo yadvan na ciraṃ sa tu jīvati //
MSS_1881-1 apakāriṣu mā pāpaṃ cintaya tvaṃ kadācana /
MSS_1881-2 svayameva patiṣyanti kūlajātā iva drumāḥ //
MSS_1882-1 apakuryāt samarthaṃ vā nopakuryādyadāpadi /
MSS_1882-2 ucchindyādeva tanmitraṃ viśvasyāṅkamupasthitam //
MSS_1883-1 apakurvannapi prāyaḥ prāpnoti mahataḥ phalam /
MSS_1883-2 aurvaṃ dahantamevāgniṃ saṃtarpayati sāgaraḥ //
MSS_1884-1 apakṛtya balasthasya dūrastho'smīti nāśvaset /
MSS_1884-2 śyenānucaritairhyete nipatanti pramādyataḥ //
MSS_1885-1 apakṛtvā buddhimato dūrastho'smīti nāśvaset /
MSS_1885-2 dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ //
MSS_1886-1 apakrānte bālye taruṇimani cāgantumanasi prayāte mugdhatve caturimaṇi cāśleṣarasike /
MSS_1886-2 na kenāpi spṛṣṭaṃ yadiha vayasā marma paramaṃ yadetat pañceṣorjayati vapurindīvaradṛśaḥ //
MSS_1887-1 apakvaṃ bhaṅgamāyāti atijīrṇaṃ tu karkaśam /
MSS_1887-2 jñātighṛṣṭaṃ tu sodvegaṃ kalaho bāndhavaiḥ saha //
MSS_1888-1 apakvamapi cūtasya phalaṃ dravati vegataḥ /
MSS_1888-2 guḍaśuṇṭīpralepena vidhṛtaṃ śaśvadātape //
MSS_1889-1 apakve tu ghaṭe nīraṃ cālanyāṃ sūkṣmapiṣṭakam /
MSS_1889-2 strīṇāṃ ca hṛdaye vārtā na tiṣṭhati kadāpi hi //
MSS_1890-1 apagatamadarāgā yoṣidekā prabhāte kṛtanibiḍakucāgrā patyurāliṅganena /
MSS_1890-2 priyatamaparibhuktaṃ vīkṣamānā svadehaṃ vrajati śayanavāsād vāsamanyaddhasantī //
MSS_1891-1 apagatarajovikārā ghanapaṭalākrāntatārakālokā /
MSS_1891-2 lambapayodharabhārā prāvṛḍiyaṃ vṛddhavaniteva //
MSS_1892-1 apaṅkiladhiyaḥ śuddhāḥ sādhumānasavṛttayaḥ /
MSS_1892-2 vamanti śrutijīvātuṃ dhvaniṃ navarasāspadam //
MSS_1893-1 apacikramiṣuḥ pūrvaṃ senāṃ svāṃ parisāntvayan /
MSS_1893-2 vilaṅghayitvā satreṇa tataḥ svayamupakramet //
MSS_1894-1 apaṭaḥ kapaṭī himahīnaruciḥ prathitaḥ paśuranyakalatrarataḥ /
MSS_1894-2 tava rāya(?)vasantasamo na haro na harirnna harirnna harirnna hariḥ //
MSS_1895-1 apaṇḍitāste puruṣā matā me ye strīṣu ca śrīṣu ca viśvasanti /
MSS_1895-2 śriyo hi kurvanti tathaiva nāryo bhujaṅgakanyāparisarpaṇāni //
MSS_1896-1 apaṇḍito vāpi suhṛt paṇḍito vāpyanātmavān /
MSS_1896-2 mantramūlaṃ yato rājyam ato mantraṃ surakṣitam //
MSS_1897-1 apatuṣāratayā viśadaprabhaiḥ suratasaṅgapariśramanodibhiḥ /
MSS_1897-2 kusumacāpamatejayadaṃśubhir himakaro makarorjitaketanam //
MSS_1898-1 apatyaṃ dharmakāryāṇi śuśrūṣā ratiruttamā /
MSS_1898-2 dārādhīnastathā svargaḥ pitṛṇāmātmanaśca ha //
MSS_1899-1 apatyadarśanasyārthe prāṇānapi ca yā tyajet /
MSS_1899-2 tyajanti tāmapi krūrā mātaraṃ dārahetave //
MSS_1900-1 apatyāni prāyo daśa daśa varāhī janayati kṣamābhāre dhuryaḥ sa punariha nāsīnna bhavitā /
MSS_1900-2 padaṃ kṛtvā yaḥ svaṃ phaṇipatiphaṇācakravalaye nimajjantīmantarjaladhi vasudhāmuttulayati //
MSS_1901-1 apatye yat tādṛgduritamabhavat tena mahatā viṣaktastīvreṇa vraṇitahṛdayena vyathayatā /
MSS_1901-2 paṭurdhārāvāhī nava iva cireṇāpi hi na me nikṛntanmarmāṇi krakaca iva manyurviramati //
MSS_1902-1 apathena pravavṛte na jātūpacito'pi saḥ /
MSS_1902-2 vṛddhau nadīmukhenaiva prasthānaṃ lavaṇāmbhasaḥ //
MSS_1903-1 apathenaiva yo yogād adhaḥ sārāyate svayam /
MSS_1903-2 nīcopasarpaṇavaśāt sa pated vaṃśavānapi //
MSS_1904-1 apathyabhogeṣu yathāturāṇāṃ spṛhā yathārtheṣvatidurgatānām /
MSS_1904-2 paropatāpeṣu yathā khalānāṃ strīṇāṃ tathā cauryaratotsaveṣu //
MSS_1905-1 apathyamāyatau lobhād āmanantyanujīvinaḥ /
MSS_1905-2 priyaṃ śrṇoti yastebhyas tamṛcchanti na saṃpadaḥ //
MSS_1906-1 apathyasya ca bhuktasya dantasya calitasya ca /
MSS_1906-2 amātyasya ca duṣṭasya samūloddharaṇaṃ sukham //
MSS_1907-1 apadāntaraṃ ca paritaḥ kṣitikṣitām apatan drutabhramitahemanemayaḥ /
MSS_1907-2 javimārutāñcitaparasparopama- kṣitireṇuketuvasanāḥ patākinaḥ //
MSS_1908-1 apado dūragāmo ca sākṣaro na ca paṇḍitaḥ /
MSS_1908-2 amukhaḥ sphuṭavaktā ca yo jānāti sa paṇḍitaḥ //
MSS_1909-1 apadhvasto hyavamato duḥkhaṃ jīvati jīvitam /
MSS_1909-2 jīvitaṃ yadavakṣiptaṃ yathaiva maraṇaṃ tathā //
MSS_1910-1 apanaya mahāmohaṃ rājannanena tavāsinā kathaya kuhakakrīḍāścaryaṃ kathaṃ kva ca śikṣitam /
MSS_1910-2 yadarirudhiraṃ pāyaṃ pāyaṃ kusumbharasāruṇaṃ jhagiti vamati kṣīrāmbhodhipravāhasitaṃ yaśaḥ //
MSS_1911-1 apanidramadhūkapāṇḍurā sudṛśo'dṛśyata gaṇḍamaṇḍalī /
MSS_1911-2 gamitāśrujalaplavairiva kraśimākīrṇatayāpi nimnatām //
MSS_1912-1 apanītaṃ sunītena yo'rthaṃ pratyāninīṣate /
MSS_1912-2 matimāsthāya sudṛḍhāṃ tadakāpuruṣavratam //
MSS_1913-1 apanītaparimalāntara- kathe padaṃ nyasya devatarukusume /
MSS_1913-2 puṣpāntare'pi gantuṃ vāñchasi ced bhramara dhanyo'si //
MSS_1914-1 apaneyamudetumicchatā timiraṃ roṣamayaṃ dhiyā puraḥ /
MSS_1914-2 avibhidya niśākṛtaṃ tamaḥ prabhayā nāṃśumatāpyudīyate //
MSS_1915-1 apamānaṃ puraskṛtya mānaṃ kṛtvā tu pṛṣṭhataḥ /
MSS_1915-2 svārthamabhyuddharet prājñaḥ kāryadhvaṃso hi mūrkhatā //
MSS_1916-1 apamānaḥ pativihito guruparikaratīvratā gṛhe dauḥsthyam /
MSS_1916-2 śīlakṣataye yāsāṃ tāsāmatirāgato'nyanararaktiḥ //
MSS_1917-1 apamānāt tapovṛddhiḥ saṃmānācca tapaḥkṣayaḥ /
MSS_1917-2 arcitaḥ pūjito vipro dugdhā gauriva gacchati //
MSS_1918-1 apamānāt tu saṃbhūtaṃ mānena praśamaṃ nayet /
MSS_1918-2 sāmapūrva upāyo vā praṇāmo vābhimānaje //
MSS_1919-1 apamānito'pi kulajo na vadati puruṣaṃ svabhāvadākṣiṇyāt /
MSS_1919-2 nahi malayacandanataruḥ paraśuprahataḥ sravet pūyam //
MSS_1920-1 apameghodayaṃ varṣam adṛṣṭakusumaṃ phalam /
MSS_1920-2 atarkitopapannaṃ vo darśanaṃ pratibhāti me //
MSS_1921-1 apayāti saroṣayā niraste kṛtakaṃ kāmini cukṣuve mṛgākṣyā /
MSS_1921-2 kalayannapi savyatho'vatasthe- 'śakunena skhalitaḥ kiletaro'pi //
MSS_1922-1 apayāntīnāmadhunā saṃketaniketanānmṛgākṣīṇām /
MSS_1922-2 vāsasa eva na kevalam abhavanmanaso'pi parivartaḥ //
MSS_1923-1 apayāyini svato'rthe kathamiva sauhārdadhīḥ kadaryāṇām /
MSS_1923-2 yasyāpayānasamaye prāṇatyāgo'pi hā sukaraḥ //
MSS_1924-1 aparajaladherlakṣmīṃ yasmin purīṃ purabhitprabhe madagajaghaṭākārairnāvāṃ śatairavamṛdnati /
MSS_1924-2 jaladapaṭalānīkākīrṇaṃ navotpalamecakaṃ jalanidhiriva vyoma vyomnaḥ samo'bhavadambudhiḥ //
MSS_1925-1 aparatarunikaramuktaṃ marumaṇḍalamāvasatyasāvekaḥ /
MSS_1925-2 phalakusumairupakurvann arare karīra kathaṃ dhīraḥ //
MSS_1926-1 aparāgasamīraṇeritaḥ kramaśīrṇākulamūlasaṃtatiḥ /
MSS_1926-2 sukarastaruvat sahiṣṇunā ripurunmūlayituṃ mahānapi //
MSS_1927-1 aparāddhaṃ bhavadvāṇīśrāviṇā pṛccha kiṃ mayā /
MSS_1927-2 vīṇāha paruṣaṃ yanmāṃ kalakaṇṭhī ca niṣṭhuram //
MSS_1928-1 aparāddhāṃstu susnigdhān snohoktyā mānadānataḥ /
MSS_1928-2 sādhayed bhedadaṇḍābhyāṃ yathāyogena cāparān //
MSS_1929-1 aparādhaṃ na śṛṇumo na cāsatyaṃ tvayoditam /
MSS_1929-2 gopyeti gaditaḥ kṛṣṇas tūṣṇīṃ tiṣṭhan punātu vaḥ //
MSS_1930-1 aparādhaḥ sa daivasya na punarmantriṇāmayam /
MSS_1930-2 kāryaṃ sughaṭitaṃ yatnād daivayogād vinaśyati //
MSS_1931-1 aparādhasahasrabhājanaṃ patitaṃ bhīmabhavārṇavodare /
MSS_1931-2 agatiṃ śaraṇāgataṃ hare kṛpayā kevalamātmasātkuru //
MSS_1932-1 aparādhānurūpaṃ ca daṇḍaṃ pāpeṣu pātayet /
MSS_1932-2 udvejayeddhanairṛddhān daridrān vadhabandhanaiḥ //
MSS_1933-1 aparādhini mayi daṇḍaṃ saṃharasi kimudyataṃ kuṭilakeśi /
MSS_1933-2 vardhayasi vilasitaṃ tvaṃ dāsajanāyātra kupyasi ca //
MSS_1934-1 aparādhī nāmāhaṃ prasīda rambhoru virama saṃrambhāt /
MSS_1934-2 sevyo janaśca kupitaḥ kathaṃ nu dāso niraparādhaḥ //
MSS_1935-1 aparādhīnāśokaḥ sahate caraṇāhatiṃ sarojadṛśām /
MSS_1935-2 vilasitabakulo vanitā- mukhavāsī madyapāta iva //
MSS_1936-1 aparādhe'pi niḥśaṅko niyogī cirasevakaḥ /
MSS_1936-2 sa svāminamavajñāya carecca niravagrahaḥ //
MSS_1937-1 aparādho na me'stīti naitad viśvāsakāraṇam /
MSS_1937-2 vidyate hi nṛśaṃsebhyo bhayaṃ guṇavatāmapi //
MSS_1938-1 aparādho mayā kānte kṛto yadi tvayā mataḥ /
MSS_1938-2 nipātya giriśṛṅgoccau kucau kiṃ na nipīḍyate //
MSS_1939-1 aparāhṇaśītalatareṇa śanair anilena lolitalatāṅgulaye /
MSS_1939-2 nilayāya śākhina ivāhvayate dadurākulāḥ khagakulāni giraḥ //
MSS_1939A-1 aparityaktamātmānam icchatā paṇyayoṣitām /
MSS_1939A-2 nityaupayogikaṃ dravyam ātmasāraṃ pradarśayet //
MSS_1940-1 aparīkṣitaparavañcanam añcati lobhādapekṣitaprekṣī /
MSS_1940-2 vyādhūtapakṣamavaśo vihanyate pakṣivat kṣitipaḥ //
MSS_1941-1 aparīkṣitalakṣaṇapramāṇair aparāmṛṣṭapadārthasārthatattvaiḥ /
MSS_1941-2 avaśīkṛtajaitrayuktijālair alametairanadhītatarkavidyaiḥ //
MSS_1942-1 aparīkṣya na kartavyaṃ kartavyaṃ suparīkṣitam /
MSS_1942-2 paścādbhavati saṃtāpo brāhmaṇī nakulaṃ yathā //
MSS_1943-1 aparokṣadhano gamyaḥ śrīmānapi nānyatheti nirdiṣṭam /
MSS_1943-2 kandarpaśāstrakāraiḥ kutaḥ kathā luptavibhavasya //
MSS_1944-1 aparṇeyaṃ bhūbhṛdvanamaṭati valkāmbaradharā jaṭālo digvāsāḥ śikhariṇi śivo'yaṃ nivasati /
MSS_1944-2 iti bhrāntyānyo'nyaṃ kṣaṇamilitayoḥ kṣoṇitilaka dviṣaddampatyoste śiva śiva bhavanti praṇatayaḥ //
MSS_1945-1 aparṇaiva latā sevyā vidvadbhiriti me matiḥ /
MSS_1945-2 yayā vṛtaḥ purāṇo'pi sthāṇuḥ sūte'mṛtaṃ phalam //
MSS_1946-1 aparyantasya kālasya kiyānaṃśaḥ śaracchatam /
MSS_1946-2 tanmātraparamāyuryaḥ sa kathaṃ svaptumarhati //
MSS_1947-1 aparyāptabhujāyāmaḥ sakhedo'syāḥ sakhījanaḥ /
MSS_1947-2 śroṇyāṃ kathaṃcit kurute raśanādāmabandhanam //
MSS_1948-1 apavarjitaviplave śucau hṛdayagrāhiṇi maṅgalāspade /
MSS_1948-2 vimalā tava vistare girāṃ matirādarśa ivābhidṛśyate //
MSS_1949-1 apavādādabhītasya samasya guṇadoṣayoḥ /
MSS_1949-2 asadvṛtteraho vṛttaṃ durvibhāvaṃ vidheriva //
MSS_1950-1 apavādo bhaved yena yena vipratyayo bhavet /
MSS_1950-2 narake gamyate yena tad budhaḥ kathamācaret //
MSS_1951-1 apaśaṅkamaṅkaparivartanocitāś calitāḥ puraḥ patimupaitumātmajāḥ /
MSS_1951-2 anuroditīva karuṇena patriṇāṃ virutena vatsalatayaiṣa nimnagāḥ //
MSS_1952-1 apaśāstradhano rājā saṃcayaṃ nādhigacchati /
MSS_1952-2 asthāne cāsya tadvittaṃ sarvameva vinaśyati //
MSS_1953-1 apaśūlaṃ tamāsādya lavaṇaṃ lakṣmaṇānujaḥ /
MSS_1953-2 rurodha saṃmukhīno hi jayo randhraprahāriṇām //
MSS_1954-1 apaśokamanāḥ kuṭumbinīm anugṛhṇīṣva nivāpadattibhiḥ /
MSS_1954-2 svajanāśru kilātisaṃtataṃ dahati pretamiti pracakṣate //
MSS_1955-1 apaścāttāpakṛt samyag anubandhiphalapradaḥ /
MSS_1955-2 adīrghakālo'bhīṣṭaśca praśasto mantra ucyate //
MSS_1956-1 apaśyadbhiriveśānaṃ raṇānnivavṛte gaṇaiḥ /
MSS_1956-2 muhyatyeva hi kṛcchreṣu saṃbhramajvalitaṃ manaḥ //
MSS_1957-1 apaśyadbhirmahāsvādān bhāvān svādvavivekibhiḥ /
MSS_1957-2 kiṃ jñeyamaśanādanyat kṣmāpairandhairivokṣabhiḥ //
MSS_1958-1 apasaraṇameva yuktaṃ maunaṃ vā tatra rājahaṃsasya /
MSS_1958-2 kaṭu raṭati nikaṭavartī vācāṭaṣṭiṭṭibho yatra //
MSS_1959-1 apasarati na cakṣuṣo mṛgākṣī rajaniriyaṃ ca na yāti naiti nidrā /
MSS_1959-2 praharati madano'pi duḥkhitānāṃ bata bahuśo'bhimukhībhavantyapāyāḥ //
MSS_1960-1 apasara pṛthivi samudrāḥ saṃvṛṇutāmbūni bhūdharā namata /
MSS_1960-2 vāmanaharilaghutunde jagatāṃ kalahaḥ sa vaḥ pāyāt //
MSS_1961-1 apasara madhukara dūraṃ parimalabahule'pi ketakīkusume /
MSS_1961-2 iha nahi madhulavalābho bhavati paraṃ dhūlidhūsaraṃ vadanam //
MSS_1962-1 apasara sakhe dūrādasmāt kaṭākṣaviṣānalāt prakṛtiviṣamād yoṣitsarpād vilāsaphaṇābhṛtaḥ /
MSS_1962-2 itaraphaṇinā daṣṭaḥ śakyaścikitsitumauṣadhaiś caṭulavanitābhogigrastaṃ tyajanti hi mantriṇaḥ //
MSS_1963-1 apasāraya ghanasāraṃ kuru hāraṃ dūra eva kiṃ kamalaiḥ /
MSS_1963-2 alamalamāli mṛṇālair iti vadati divāniśaṃ bālā //
MSS_1964-1 apasārasamāyuktaṃ nayajñairdurgamucyate /
MSS_1964-2 apasāraparityaktaṃ durgavyājena bandhanam //
MSS_1965-1 apastaranti pāṣāṇā hyanughnanti hi rākṣasān /
MSS_1965-2 kapayaḥ karma kurvanti kālasya kuṭilā gatiḥ //
MSS_1966-1 apahatya tamastīvraṃ yathā bhātyudare raviḥ /
MSS_1966-2 tathāpahatya pāpmānaṃ bhāti gaṅgājalokṣitaḥ //
MSS_1967-1 apaharati mano me ko'pyayaṃ kṛṣṇacauraḥ praṇataduritacauraḥ pūtanāprāṇacauraḥ /
MSS_1967-2 valayavasanacauro bālagopījanānāṃ nayanahṛdayacauraḥ paśyatāṃ sajjanānām //
MSS_1968-1 apaharati mahattvaṃ prārthanā kiṃ na jāne janayati gurulajjāmityahaṃ kiṃ na vedmi /
MSS_1968-2 tadapi vada vadānyaṃ taṃ sadā pratyahaṃ māṃ jaṭharapiṭharavartī vahnirarthīkaroti //
MSS_1969-1 apaharasi sadā manāṃsi puṃsām atimahatā guṇasaṃparigraheṇa /
MSS_1969-2 na ca bhavasi tathāpyanekacitto hṛtamathavā vivṛṇoti kaḥ parasvam //
MSS_1970-1 apahastitabāndhave tvayā vihitaṃ sāhasamasya tṛṣṇayā /
MSS_1970-2 tadihānaparādhini priye sakhi ko'yaṃ karuṇojjhitakramaḥ //
MSS_1971-1 apahāya śanaiḥ paṭīravāṭīr iha lāṭījanamānaluṇṭhanāya /
MSS_1971-2 samudeti manojarājadhāṭī- paripāṭīpaṭureṣa gandhavāhaḥ //
MSS_1972-1 apahṛtya parasyārthaṃ tena dharmaṃ karoti yaḥ /
MSS_1972-2 sa dātā narakaṃ yāti yasyārthastasya tatphalam //
MSS_1973-1 apahnuvānasya janāya yannijām adhīratāmasya kṛtaṃ manobhuvā /
MSS_1973-2 abodhi tajjāgaraduḥkhasākṣiṇī niśā ca śayyā ca śaśāṅkakomalā //
MSS_1974-1 apāṃ nidhiṃ vāribhirarcayanti dīpena sūryaṃ pratibodhayanti /
MSS_1974-2 tābhyāṃ tayoḥ kiṃ paripūrṇatā syād bhaktyā hi tuṣyanti mahānubhāvāḥ //
MSS_1975-1 apāṃ pravāho gāṅgo'pi samudraṃ prāpya tadrasaḥ /
MSS_1975-2 bhavatyavaśyaṃ tad vidvān nāśrayedaśubhātmakam //
MSS_1976-1 apāṃ mūle līnaṃ kṣaṇaparicitaṃ candanarase muṇālīhārādau kṛtalaghupadaṃ candramasi ca /
MSS_1976-2 muhūrtaṃ viśrāntaṃ sarasakadalīkānanatale priyākaṇṭhāśleṣe nivasati paraṃ śaityamadhunā //
MSS_1977-1 apāṃ vihāre tava hāravibhramaṃ karotu nīre pṛṣadutkarastaran /
MSS_1977-2 kaṭhorapīnoccakucadvayītaṭa- truṭattaraḥ sāravasāravormijaḥ //
MSS_1978-1 apākuru kapolataḥ sakhi bhujaṅgavallīrasaṃ parityaja kucasthalāt truṭitabandhanaṃ kañcukam /
MSS_1978-2 pidhehi daśanacchade daśanajakṣataṃ lākṣayā vadetthamabalāgaṇe gurujane kathaṃ yāsyasi //
MSS_1979-1 apākṛtyāśeṣāṇyapi ca ghanajālāni paritas tamodhūmastomodbhavamalinimānaṃ ca tadanu /
MSS_1979-2 śaraccandraḥ śilpī ratipatimude'sau nijakaraiḥ sudhāsaṃdohārdrairbhuvanabhavanaṃ pāṇḍurayati //
MSS_1980-1 apāṅgatarale dṛśau madhuravakravarṇā giro vilāsabharamantharā gatiratīva kāntaṃ mukham /
MSS_1980-2 iti sphuritamaṅgake mṛgadṛśaḥ svato līlayā tadatra na madodayaḥ kṛtapado'pi saṃlakṣyate //
MSS_1981-1 apāṅgapātairapadeśapūrvair eṇīdṛśāmekaśilānagaryāt /
MSS_1981-2 vīthīṣu vīthīṣu vināparādhaṃ pade pade śṛṅkhalitā yuvānaḥ //
MSS_1982-1 apāṅgasaṃsargi taraṅgitaṃ dṛśor bhruvorarālāntavilāsi vellitam /
MSS_1982-2 visāri romāñcanakañcukaṃ tanos tanoti yo'sau subhage tavāgataḥ //
MSS_1983-1 apāṅgastava tanvaṅgi vicitro'yaṃ bhujaṅgamaḥ /
MSS_1983-2 dṛṣṭamātraḥ sumanasām api mūrchāvidhāyakaḥ //
MSS_1984-1 apāṅgāt pucchamūlaṃ tu tiryagaśvaṃ pramāṇayet /
MSS_1984-2 khurāntāt kakudaṃ yāvad ūrdhvamānena buddhimān //
MSS_1985-1 apātraṃ pātratā yāti yatra pātraṃ na vidyate /
MSS_1985-2 asmin deśe drumo nāsti eraṇḍo'pi drumāyate //
MSS_1986-1 apātravarṣaṇaṃ jātu na kuryāt sadvigarhitam /
MSS_1986-2 apātravarṣaṇāt kiṃ syād anyat kośakṣayādṛte //
MSS_1987-1 apātre pātratābuddhiḥ pātre buddhirapātratā /
MSS_1987-2 ṛṇānubandharūpeṇa dāturutpadyate matiḥ //
MSS_1988-1 apātre ramate nārī girau varṣati vāsavaḥ /
MSS_1988-2 khalamāśrayate lakṣmīḥ prājñaḥ prāyeṇa nirdhanaḥ //
MSS_1989-1 apānaprāṇayoraikyaṃ kṣayo mūtrapurīṣayoḥ /
MSS_1989-2 yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt //
MSS_1990-1 apānena punaḥ kaścit preritaḥ kālarūpiṇā /
MSS_1990-2 niḥśvāsocchvāsakṛdvāti japan haṃsetyaharniśam //
MSS_1991-1 apāpaghanasaṃvṛteraviśadasmitātyunnamat samastanarasādaragrahaṇataḥ kṛtārthapriyā /
MSS_1991-2 ratirmanasi jāyate yadi kadāpi śauryāśrayā tadaiva sakalaṃ januḥ saphalamevamāhātmabhūḥ //
MSS_1992-1 apāpāstatkulīnāśca mānayanti svakān hitān /
MSS_1992-2 eṣa prāyo narendrāṇāṃ śaṅkanīyastu śobhanaḥ //
MSS_1993-1 apāmudvṛttānāṃ nijamupadiśantyā sthitipadaṃ dadhatyā śālīnāmavanatimudāre sati phale /
MSS_1993-2 mayūrāṇāmugraṃ viṣamiva harantyā madamaho kṛtaḥ kṛtsnasyāyaṃ vinaya iva lokasya śaradā //
MSS_1994-1 apāyakalitā manurjagati sāpadaḥ sampado vinaśvaramidaṃ sukhaṃ viṣayajaṃ śriyaścañcalāḥ /
MSS_1994-2 bhavanti jarasārasāstaralalocanā yoṣitas tadapyayamaho janastapasi no pare rajyati //
MSS_1995-1 apāyasaṃdarśanajāṃ vipattim upāyasaṃdarśanajāṃ ca siddhim /
MSS_1995-2 medhāvino nītividhiprayuktāṃ puraḥ sphurantīmiva darśayanti //
MSS_1996-1 apāyi muninā purā punaramāyi maryādayā atāri kapinā purā punaradāhi laṅkāriṇā /
MSS_1996-2 amanthi muravairiṇā punarabandhi laṅkāriṇā kva nāma vasudhāpate tava yaśo'mbudhiḥ kvāmbudhiḥ //
MSS_1997-1 apāraḥ pāthodhiḥ pulinapadavī yojanaśataṃ nirālambo mārgo viyati kila śūnyā daśa diśaḥ /
MSS_1997-2 itīvāyaṃ kīraḥ katipayapadānyeva gagane muhurbhrāmyan bhrāmyan patati guṇavṛkṣe punarapi //
MSS_1998-1 apārapulinasthalībhuvi himālaye mālaye nikāmavikaṭonnate duradhirohaṇe rohaṇe /
MSS_1998-2 mahatyamarabhūdhare gahanakandare mandare bhramanti na patantyaho pariṇatā bhavatkīrtayaḥ //
MSS_1999-1 apārasaṃsārasamudramadhye saṃmajjato me śaraṇaṃ kimasti /
MSS_1999-2 guro dayālo kṛpayā vadaitad viśveśapādāmbujadīrghanaukā //
MSS_2000-1 apāre kāvyasaṃsāre kavireva prajāpatiḥ /
MSS_2000-2 yathā vai rocate viśvaṃ tathedaṃ parivartate //
MSS_2001-1 apāre pāthodhau kimiti satimigrāhagahane nilīya śrīnāthaḥ svapiti bhujage śaṅkita iva /
MSS_2001-2 kimetāvadbhirvā bhavatu kila sarvātiśayitaḥ śriyā saṃśliṣṭāṅko vyapagatabhayaṃ ko nivasatu //
MSS_2002-1 apārairvyāpārairahariha nayanto'śanadaśā- svatha snātāḥ saṃdhyāṃ vidadhati na jātu svasamaye /
MSS_2002-2 tyajantaḥ svāṃ vṛttiṃ dvijakulabhavā grāmagaṇakī- bhavanto hantāmī kathamapi ca jīvanti bahavaḥ //
MSS_2003-1 apārthakamanāyuṣyaṃ goviṣāṇasya bhakṣaṇam /
MSS_2003-2 dantāśca parighṛṣyante rasaścāpi na labhyate //
MSS_2004-1 apārthetarayuktānāṃ vyāsasaṃgrahaśālinām /
MSS_2004-2 api gopālagītānāṃ niveśo nigamādiṣu //
MSS_2005-1 apāstapātheyasudhopayogais tvaccumbinaiva svamanorathena /
MSS_2005-2 kṣudhaṃ ca nirvāpayatā tṛṣaṃ ca svādīyasādhvā gamitaḥ sukhaṃ taiḥ //
MSS_2006-1 apāstapāthoruhi śāyitaṃ kare karoti līlākamalaṃ kimānanam /
MSS_2006-2 tanoṣi hāraṃ kiyadasruṇaḥ sravair adoṣanirvāsitabhūṣaṇe hṛdi //
MSS_2007-1 apāstastārābhirvidhana iva kāmī yuvatibhir madhucchatracchāyāṃ spṛśati śaśalakṣmā pariṇataḥ /
MSS_2007-2 ayaṃ prācīkarṇābharaṇaracanāśokakusuma- cchaṭālakṣmīcauraḥ kalayati raviḥ pūrvamacalam //
MSS_2008-1 apāsya lakṣmīharaṇotthavairitām acintayitvā ca tadadrimanthanam /
MSS_2008-2 dadau nivāsaṃ haraye mahodadhir vimatsarā dhīradhiyāṃ hi vṛttayaḥ //
MSS_2009-1 api kalpānilasyaiva taraṅgasya mahodadheḥ /
MSS_2009-2 śakyate prasaro roddhuṃ nānuraktasya cetasaḥ //
MSS_2010-1 api kāpuruṣo bhīruḥ syāccennṛpatisevakaḥ /
MSS_2010-2 tathāpi na parābhūtiṃ janādāpnoti mānavaḥ //
MSS_2011-1 api kāpuruṣo bhīruḥ syāccennṛpatisevakaḥ /
MSS_2011-2 yadāpnoti phalaṃ lokāt tasyāṃśamapi no guṇī //
MSS_2012-1 api kāpuruṣo mārge dvitīyaḥ kṣemakārakaḥ /
MSS_2012-2 karkaṭena dvitīyena jīvitaṃ parirakṣitam //
MSS_2013-1 api kālasya yaḥ kālaḥ so'pi kālamapekṣate /
MSS_2013-2 kartuṃ jaganti hantuṃ vā kālastena jagatprabhuḥ //
MSS_2014-1 api kīrtyarthamāyānti nāśaṃ sadyo'timāninaḥ /
MSS_2014-2 na cecchantyayaśomiśram apyevānantyamāyuṣaḥ //
MSS_2015-1 api kuñjarakarṇāgrād api pippalapallavāt /
MSS_2015-2 api vidyudvilasitād vilolaṃ lalanāmanaḥ //
MSS_2016-1 api kriyārthaṃ sulabhaṃ samitkuśaṃ jalānyapi snānavidhikṣamāṇi te /
MSS_2016-2 api svaśaktyā tapasi pravartase śarīramādyaṃ khalu dharmasādhanam //
MSS_2017-1 api ghorāparādhasya dharmamāśritya tiṣṭhataḥ /
MSS_2017-2 sa hi pracchādyate doṣaḥ śailo meghairivāsitaiḥ //
MSS_2018-1 api cāpyaphalaṃ karma paśyāmaḥ kurvato janān /
MSS_2018-2 nānyathā hyabhijānanti vṛttiṃ loke kathaṃcana //
MSS_2019-1 api cintāmaṇiścintāpariśramamapekṣate /
MSS_2019-2 idaṃ tvacintitaṃ manye kṛtamāścaryamāryayā //
MSS_2020-1 api cet sudurācāro bhajate māmananyabhāk /
MSS_2020-2 sādhureva sa mantavyaḥ samyag vyavasito hi saḥ //
MSS_2021-1 api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ /
MSS_2021-2 sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi //
MSS_2022-1 api janakasutāyāstacca taccānurūpaṃ sphuṭamiha śiśuyugme naipuṇonneyamasti /
MSS_2022-2 nanu punariva tanme gocarībhūtamakṣṇor abhinavaśatapatraśrīmadāsyaṃ priyāyāḥ //
MSS_2023-1 api jalakaṇān payodher dūrādāhṛtya jāyate jaladaḥ /
MSS_2023-2 nikaṭād ghaṭānapi śataṃ samīharan vārihāryeva //
MSS_2024-1 api tadvapuṣi prasarpator gamite kāntijharairagādhatām /
MSS_2024-2 smarayauvanayoḥ khalu dvayoḥ plavakumbhau bhavataḥ kucāvubhau //
MSS_2025-1 api taruvanānyūṣmāyante tapatyapi yāminī dahati sarasīvāto'pyeṣa jvalanti jalānyapi /
MSS_2025-2 iti samadhikaṃ grīṣme bhīṣme na puṇyavatāṃ bhayaṃ malayajarasairdigdhaṃ labdhvā vadhūstanamaṇḍalam //
MSS_2026-1 api turagasamīpādutpatantaṃ mayūraṃ na sa rucirakalāpaṃ bāṇalakṣyīcakāra /
MSS_2026-2 sapadi gatamanaskaścitramālyānukīrṇe rativigalitabandhe keśapāśe priyāyāḥ //
MSS_2027-1 api tejo nidhirhanta patito yadi jāyate /
MSS_2027-2 surataṃ kimivāsmākam iti kokairviyujyate //
MSS_2028-1 api tvayā kairaviṇi vyadhāyi mudhā sudhābandhuni bandhubhāvaḥ /
MSS_2028-2 janāpavādaḥ paritaḥ prayātaḥ samāgamo hanta na jātu jātaḥ //
MSS_2029-1 api dalanmukule bakule yayā padamadhāyi kadāpi na tṛṣṇayā /
MSS_2029-2 ahaha sā sahasā vidhure vidhau madhukarī badarīmanuvartate //
MSS_2030-1 api dinamaṇireṣa kleśitaḥ śītasaṃghair atha niśi nijabhāryāṃ gāḍhamāliṅgya dorbhyām /
MSS_2030-2 svapiti punarudetuṃ sālasāṅgastu tasmāt kimu na bhavatu dīrghā yāminī kāminīyam //
MSS_2031-1 api dorbhyāṃ paribaddhā baddhāpi guṇairanekadhā nipuṇaiḥ /
MSS_2031-2 nirgacchati kṣaṇādiva jaladhijalotpattipicchilā lakṣmīḥ //
MSS_2032-1 api nadatha nikāmaṃ dardurāḥ kiṃ suvarṇa- dyutibharamupanītā nūtanairvāripūraiḥ /
MSS_2032-2 ayamaciravināśī śocanīyastu bhāvī sa ciramavaṭasīmni prācya eva krayo vaḥ //
MSS_2033-1 api nāma sa dṛśyeta puruṣātiśayo bhuvi /
MSS_2033-2 garvocchūnamukhā yena dhanino nāvalokitāḥ //
MSS_2034-1 api nityānandamayaṃ sahaḥ śriyaṃ vahati saṃtataṃ hṛdaye /
MSS_2034-2 kaḥ sādhāraṇapuruṣaḥ prabhavatvenāmanādarttum //
MSS_2035-1 api nipuṇataramadhītaṃ durvinayārūḍhacetasaḥ puṃsaḥ /
MSS_2035-2 maṇiriva phaṇiphaṇavartī prabhavati śokāya lokānām //
MSS_2036-1 api nirmuktabhogena svāntaḥsthaviṣayekṣayā /
MSS_2036-2 asadbhāvāya jāyeta jihmagena sahāsikā //
MSS_2037-1 api pañcaśataṃ daṇḍyān daṇḍayet pṛthivīpatiḥ /
MSS_2037-2 abhāve pañca kāyasthān ekaṃ vā svarṇakārakam //
MSS_2038-1 api pañcaśataṃ śūrā mṛdnanti mahatīṃ camūm /
MSS_2038-2 athavā pañca ṣaṭ sapta vijayante'nivartinaḥ //
MSS_2039-1 api putraiḥ kalatrairvā prāṇān rakṣeta paṇḍitaḥ /
MSS_2039-2 vidyamānairyatastaiḥ syāt sarvaṃ bhūyo'pi dehinām //
MSS_2040-1 api pauruṣamādeyaṃ śāstraṃ cedyuktibodhakam /
MSS_2040-2 anyattvārṣamapi tyājyaṃ bhāvyaṃ nyāyyaikasevinā //
MSS_2041-1 api pragalbhalalanākaṭākṣacapalāḥ śriyaḥ /
MSS_2041-2 sanmantripraṇidhānena ciraṃ tiṣṭhanti bhūbhujām //
MSS_2042-1 api prājyaṃ rājyaṃ tṛṇamiva parityajya sahasā viloladvānīraṃ tava janani tīraṃ śritavatām /
MSS_2042-2 sudhātaḥ svādīyaḥ salilamidamātṛpti pibatāṃ janānāmānandaḥ parihasati nirvāṇapadavīm //
MSS_2043-1 api prāṇasamāniṣṭān pālitāṃllālitānapi /
MSS_2043-2 bhṛtyān yuddhe samutpanne paśyecchuṣkamivendhanam //
MSS_2044-1 api bandhutayā nārī bahuputrā guṇairyutā /
MSS_2044-2 śocyā bhavatisā nārī patihīnā tapasvinī //
MSS_2045-1 api brahmaparānandādidamapyadhikaṃ dhruvam /
MSS_2045-2 jahāra nāradādīnāṃ cittāni kathamanyathā //
MSS_2046-1 api brahmavadhaṃ kṛtvā prāyaścittena śudhyati /
MSS_2046-2 tadarthena vicīrṇena na kathaṃcitsuhṛddruhaḥ //
MSS_2047-1 api bhujalatotkṣepādasyāḥ kṛtaṃ parirambhaṇaṃ priyasahacarīkrīḍālāpe śrutā api sūktayaḥ /
MSS_2047-2 navapariṇayavrīḍāvatyā mukhonnatiyatnato- 'pyalasavalitā tiryagdṛṣṭiḥ karoti mahotsavam //
MSS_2048-1 api bhogiṣu maṇidhāriṇa eva nihaṃsi natu yaddviṣo'pi parān /
MSS_2048-2 tattava garuḍa sthāne dānavasaṃhārivāhasya //
MSS_2049-1 api bhrātā suto'rghyo vā śvaśuro mātulo'pi vā /
MSS_2049-2 nādaṇḍyo nāma rājño'sti dharmādvicalitaḥ svakāt //
MSS_2050-1 api mandatvamāpanno naṣṭo vāpīṣṭadarśanāt /
MSS_2050-2 prāyeṇa prāṇināṃ bhūyo duḥkhavego'dhiko bhavet //
MSS_2051-1 api maraṇamupaiti sā mṛgāṅke vilasati kaiva kathā rasāntarasya /
MSS_2051-2 ayi kathamadhunā dadhāti śāntiṃ viṣamaśarajvaratīvradehadāhaḥ //
MSS_2052-1 api mānuṣyakaṃ labdhvā bhavanti jñānino na ye /
MSS_2052-2 paśutaiva varā teṣāṃ pratyavāyāpravartanāt //
MSS_2053-1 api mārdavabhāvena gātraṃ saṃlīya buddhimān /
MSS_2053-2 ariṃ nāśayate nityaṃ yathā vallī mahādrumam //
MSS_2054-1 api mudamupayānto vāgvilāsaiḥ svakīyaiḥ parabhaṇitiṣu toṣaṃ yānti santaḥ kiyantaḥ /
MSS_2054-2 nijaghanamakarandasyandapūrṇālavālaḥ kalaśasalilasekaṃ nehate kiṃ rasālaḥ //
MSS_2055-1 api mṛgapatinā karīndrakumbha- sthaladalanodgatapauruṣeṇa yasya /
MSS_2055-2 bhayacakitadṛśā pranaṣṭamuccaiḥ sa hi śarabhīkularājacakravartī //
MSS_2056-1 api mṛdvyā girā labhyaḥ sadā jāgartyatandritaḥ /
MSS_2056-2 nāsti dharmasamo bhṛtyaḥ kiṃciduktastu dhāvati //
MSS_2057-1 api merūpamaṃ prājñam api śūramapi sthiram /
MSS_2057-2 tṛṇīkaroti tṛṣṇaikā nimeṣeṇa narottamam //
MSS_2058-1 api yatsukaraṃ karma tadapyekena duṣkaram /
MSS_2058-2 biśeṣato'sahāyena kimu rājyaṃ mahodayam //
MSS_2059-1 api rājyādapi svargād apīndorapi mādhavāt /
MSS_2059-2 api kāntākucasparśāt saṃtoṣaḥ paramaṃ sukham //
MSS_2060-1 api lapitumahaṃ na hanta śaktas tava purataḥ paritāpamāyatākṣyāḥ /
MSS_2060-2 śiva śiva rasanā yato na yatnād api yatate nijadāhaśaṅkayeva //
MSS_2061-1 api lalitasuguṇaveṇiḥ sālaṃkārāpi yā suvarṇāpi /
MSS_2061-2 raghutilaka vihīnā ced vāṇī ramaṇīva naiva kalyāṇī //
MSS_2062-1 api vajreṇa saṃgharṣam api padbhyāṃ parābhavam /
MSS_2062-2 sahante guṇalobhena ta eva maṇayo yadi //
MSS_2063-1 api vaṭataroḥ spardhāṃ bījena sarṣapa sāṃprataṃ pariṇamasi yo muṣṭiḥ śākaṃ sati sthalasauṣṭhave /
MSS_2063-2 jaṭharakuharakrīḍadviśvo yadekadalodare pralayaśiśuko devaḥ śiśye pureti ha śuśrumaḥ //
MSS_2064-1 api varṣaśataṃ sthitvā sadā kṛtrimarāgiṇī /
MSS_2064-2 veśyā śukīva niḥśvāsā niḥsaṅgebhyaḥ palāyate //
MSS_2065-1 api vidhiḥ kusumāni tavāśugān smara vidhāya na nirvṛtimāptavān /
MSS_2065-2 adita pañca hi te sa niyamya tāṃs tadapi tairbata jarjaritaṃ jagat //
MSS_2066-1 api vīryotkaṭaḥ śatrur yato bhedena sidhyati /
MSS_2066-2 tasmād bhedaḥ prayoktavyaḥ śatrūṇāṃ vijigīṣuṇā //
MSS_2067-1 api vetti ṣaḍakṣarāṇi ced upadeṣṭuṃ śitikaṇṭhamicchati /
MSS_2067-2 vasanāśanamātramasti ced dhanadādapyatiricyate khalaḥ //
MSS_2068-1 api śāradacandrikā yadīyāṃ tulanāṃ gacchati duṣkaraistapobhiḥ /
MSS_2068-2 na taṭuñjhati mānasaṃ madīyaṃ hasitaṃ khañjanamañjulocanāyāḥ //
MSS_2069-1 api śāstreṣu kuśalā lokācāravivarjitāḥ /
MSS_2069-2 sarve te hāsyatāṃ yānti yathā te mūrkhapaṇḍitāḥ //
MSS_2070-1 api śiśirataropacārayogyaṃ dvitayamidaṃ yugapanna sahyameva /
MSS_2070-2 jaraṭhitaravidīdhitiśca kālo dayitajanena samaṃ ca viprayogaḥ //
MSS_2071-1 api śroṇibharasvairāṃ dhartuṃ tāmaśakanna saḥ /
MSS_2071-2 tadaṅgasaṅgajastambho gajastambhorudorapi //
MSS_2072-1 api saṃtāpaśamanāḥ śuddhāḥ surabhiśītalāḥ /
MSS_2072-2 bhujaṅgasaṅgājjāyante bhīṣaṇāścandanadrumāḥ //
MSS_2073-1 api saṃpūrṇatāyuktaiḥ kartavyāḥ suhṛdo budhaiḥ /
MSS_2073-2 nadīśaḥ paripūrṇo'pi candrodayamapekṣate //
MSS_2074-1 api saṃbhṛtasya satataṃ riktatvaṃ bibhrato visarjanataḥ /
MSS_2074-2 udarasyodārasya ca kevalamākārato bhedaḥ //
MSS_2075-1 api satpathaniṣṭhānām āśāḥ pūrayatāmapi /
MSS_2075-2 agastyavṛttirmeghānāṃ hanta mālinyakāraṇam //
MSS_2076-1 api sa divasaḥ kiṃ syādyatra priyāmukhapaṅkaje madhu madhukarīvāsmaddṛṣṭirvikāsini pāsyati /
MSS_2076-2 tadanu ca mṛdusnigdhālāpakramāhitanarmaṇaḥ suratasacivairaṅgaiḥ saṅgo mamāpi bhaviṣyati //
MSS_2077-1 api sarvavido na rājate vacanaṃ śrotari bodhavarjite /
MSS_2077-2 api bhartari naṣṭalocane viphalaḥ kiṃ na kalatravibhramaḥ //
MSS_2078-1 api sahavasatāmasatāṃ jalaruhajalavadbhavatyasaṃśleṣaḥ /
MSS_2078-2 dūre'pi satāṃ vasatāṃ prītiḥ kumudenduvad bhavati //
MSS_2079-1 api sāgaraparyantā vicetavyā vasundharā /
MSS_2079-2 deśo hyaratnimātro'pi nāsti daivajñavarjitaḥ //
MSS_2080-1 api subhagaṃ tava vadanaṃ paśyati subhage yadā yadā candraḥ /
MSS_2080-2 glāyati hanta pidhatte sapadi mukhaṃ svaṃ payodāntaḥ //
MSS_2081-1 api sthānuvadāsīta śuṣyan parigataḥ kṣudhā /
MSS_2081-2 na tvevānātmasaṃpannād vṛttimīheta paṇḍitaḥ //
MSS_2082-1 api syāt pitṛhā vairī so'pi dānavilobhitaḥ /
MSS_2082-2 gatvā viśvāsabhāvaṃ sa śatrorātmānamarpayet //
MSS_2083-1 api svamasvapnamasūṣupannamī parasya dārānanavaitumeva mām /
MSS_2083-2 svayaṃ duradhvārṇavanāvikāḥ kathaṃ spṛśantu vijñāya hṛdāpi tādṛśīm //
MSS_2084-1 api svalpataraṃ kāryaṃ yadbhavet pṛthivīpateḥ /
MSS_2084-2 tanna vācyaṃ sabhāmadhye provācedaṃ bṛhaspatiḥ //
MSS_2085-1 api svalpamasatyaṃ yaḥ puro vadati bhūbhujām /
MSS_2085-2 devānāṃ ca vināśaḥ syād dhruvaṃ tasya gurorapi //
MSS_2086-1 api svaiḥ sarvasvaiḥ punarapadhanaiḥ kairapi dhanaiḥ paritrāṇaiḥ prāṇairyadapi ca vidheyaṃ parahitam /
MSS_2086-2 tadadyaitacchabdāt parabhṛta bhavatyeva bhavatas tataḥ śabdālasyaṃ kathamapi nirasyaṃ kṣaṇamapi //
MSS_2087-1 apīḍayan balaṃ śatrūñ jigīṣurabhiṣeṇayet /
MSS_2087-2 sukhasādhyaṃ dviṣāṃ sainyaṃ dīrghaprayāṇapīḍitam //
MSS_2088-1 apītakṣībakādambam asaṃmṛṣṭāmalāmbaram /
MSS_2088-2 aprasāditaśuddhāmbu jagadāsīnmanoharam //
MSS_2089-1 aputratvaṃ bhavacchreyo na tu syādviguṇaḥ sutaḥ /
MSS_2089-2 jīvannapyavinīto'sau mṛta eva na saṃśayaḥ //
MSS_2090-1 aputrasya gatirnāsti svargo naiva ca naiva ca /
MSS_2090-2 tasmāt putramukhaṃ dṛṣṭvā bhavet paścāddhi tāpasaḥ //
MSS_2091-1 aputrasya gṛhaṃ śūnyaṃ diśaḥ śūnyāstvabāndhavāḥ /
MSS_2091-2 mūrkhasya hṛdayaṃ śūnyaṃ sarvaśūnyā daridratā //
MSS_2092-1 aputrasya gṛhaṃ śocyaṃ śocyaṃ rājyamarājakam /
MSS_2092-2 nirāhārāḥ prajāḥ śocyā śocyaṃ maithunamaprajam //
MSS_2093-1 apunardehiśabdārtham apratyupakṛtikṣamam /
MSS_2093-2 arthinaṃ kurute kaścit punarāvṛttivarjitam //
MSS_2094-1 apuṣyata ghanāvalī bhuvanajīvanairyatkarair avardhyata sudhārucirbahubudhālisaṃtarpaṇaḥ /
MSS_2094-2 tamandhatamasacchidaṃ ravimavekṣya jājvalyase tvameva ravikāntatāmayasi hanta kiṃ kurmahe //
MSS_2095-1 apūjitaivāstu girīndrakanyā kiṃ pakṣapātena manobhavasya /
MSS_2095-2 yadyasti dūtī sarasoktidakṣā dāsaḥ patiḥ pādatale vadhūnām //
MSS_2096-1 apūjito'tithiryasya gṛhādyāti viniḥśvasan /
MSS_2096-2 gacchanti pitarastasya vimukhāḥ saha daivataiḥ //
MSS_2097-1 apūjyā yatra pūjyante pūjyānāṃ tu vimānanā /
MSS_2097-2 trīṇi tatra pravartante durbhikṣaṃ maraṇaṃ bhayam //
MSS_2098-1 apūjyā yatra pūjyante pūjyānāmapyamānanā /
MSS_2098-2 tava daivakṛto daṇḍaḥ sadyaḥ patati dāruṇaḥ //
MSS_2099-1 apūrṇe naiva martavyaṃ saṃpūrṇe naiva jīvati /
MSS_2099-2 tasmāddhairyaṃ vidhātavyaṃ hantavyā paravāhinī //
MSS_2100-1 apūrvaṃ cauryamabhyastaṃ tvayā cañcalalocane /
MSS_2100-2 divāpi jāgratāṃ puṃsāṃ ceto harasi dūrataḥ //
MSS_2101-1 apūrvaṃ yadvastu prathayati vinā kāraṇakalāṃ jagad grāvaprakhyaṃ nijarasabharāt sārayati ca /
MSS_2101-2 kramāt prakhyopākhyāprasarasubhagaṃ bhāsayati tat sarasvatyāstattvaṃ kavisahṛdayākhyaṃ vijayate //
MSS_2102-1 apūrvaḥ ko'pi kopāgniḥ sajjanasya khalasya ca /
MSS_2102-2 ekasya śāmyati snehād vardhate'nyasya vāritaḥ //
MSS_2103-1 apūrvaḥ ko'pi kośo'yaṃ vidyate tava bhārati /
MSS_2103-2 vyayato vṛddhimāyāti kṣayamāyāti saṃcayāt //
MSS_2104-1 apūrvaḥ ko'pi tanvaṅgyā mama mārgaḥ pradarśitaḥ /
MSS_2104-2 yogaṃ cintayato yena rāga eva vivardhate //
MSS_2105-1 apūrvakarmacaṇḍālam api mugdhe vimuñca mām /
MSS_2105-2 śritāsi candanabhrāntyā durvipākaṃ viṣadrumam //
MSS_2106-1 apūrvadeśādhigame yuvarājābhiṣecane /
MSS_2106-2 putrajanmani vā mokṣo bandhanasya vidhīyate //
MSS_2107-1 apūrvamadhurāmodapramoditadiśastataḥ /
MSS_2107-2 āyayurbhṛṅgamukharāḥ śiraḥ śekharaśālinaḥ //
MSS_2108-1 apūrvayeva tatkālasamāgamasakāmayā /
MSS_2108-2 dṛṣṭena rājan vapuṣā kaṭākṣairvijayaśriyā //
MSS_2109-1 apūrvā rasanāvyālī khalānanabileśayā /
MSS_2109-2 karṇamūle daśatyanyaṃ haratyanyasya jīvitam //
MSS_2110-1 apūrvāhlādadāyinya uccaistarapadāśrayāḥ /
MSS_2110-2 atimohāpahāriṇyaḥ sūktayo hi mahīyasām //
MSS_2111-1 apūrviṇā na kartavyaṃ karma loke vigarhitam /
MSS_2111-2 kṛtapūrviṇastu tyajato mahān dharma iti śrutiḥ //
MSS_2112-1 apūrveyaṃ dhanurvidyā bhavatā śikṣitā kutaḥ /
MSS_2112-2 mārgaṇaughaḥ samāyāti guṇo jāti digantaram //
MSS_2113-1 apūrvo dṛśyate vahniḥ kāminyāḥ stanamaṇḍale /
MSS_2113-2 dūrato dahate gātraṃ gātralagnaḥ suśītalaḥ //
MSS_2114-1 apūrvo bhāti bhāratyāḥ kāvyāmṛtaphale rasaḥ /
MSS_2114-2 carvaṇe sarvasāmānye svāduvit kevalaṃ kaviḥ //
MSS_2115-1 apūrvo'yaṃ kānte jvalati mukhadīpastava ciraṃ tamo draṣṭ ṇāṃ yo janayatitarāṃ yāti sutano /
MSS_2115-2 adhastādyatreyaṃ bata surabhidhūmālakatatir yadīyā vārtaiva jvalayati pataṃgāniva janān //
MSS_2116-1 apūrvo'yaṃ dhanurvedo manmathasya mahātmanaḥ /
MSS_2116-2 śarīramakṣataṃ kṛtvā bhinattyantargataṃ manaḥ //
MSS_2117-1 apūrvo'yaṃ panthāḥ śiva tava vibhutvasya katamo jagadbandho yatte padayugamakāmaṃ praṇamatām /
MSS_2117-2 prayāti pradhvaṃsaṃ na khalu duritaṃ kevalamidaṃ ciropāttaṃ sadyaḥ sukṛtamapi sarvaṃ vigalati //
MSS_2118-1 apūrvo'yaṃ mayā dṛṣṭaḥ kāntaḥ kamalalocane /
MSS_2118-2 śo'ntaraṃ yo vijānāti sa vidvannātra saṃśayaḥ //
MSS_2119-1 apṛcchaṃ putradārādīṃs tairukto'haṃ raghattama /
MSS_2119-2 pāpaṃ tavaiva tatsarvaṃ vayaṃ tu phalabhāginaḥ //
MSS_2120-1 apṛṣṭastasya na brūyād yaśca necchet parābhavam /
MSS_2120-2 eṣa eva satāṃ dharmo viparīto'satāṃ mataḥ //
MSS_2121-1 apṛṣṭastu naraḥ kiṃcid yo brūte rājasaṃsadi /
MSS_2121-2 na kevalamasaṃmānaṃ labhate ca viḍambanām //
MSS_2122-1 apṛṣṭena na vaktavyaḥ sacivena vipaścitā /
MSS_2122-2 nānuśiṣyādapṛcchantaṃ mahadetaddhi sāhasam //
MSS_2123-1 apṛṣṭenāpi vaktavyaṃ sacivenātra kiṃcana /
MSS_2123-2 pṛṣṭena tu viśeṣeṇa vācyaṃ pathyaṃ mahīpateḥ //
MSS_2124-1 apṛṣṭo'trāpradhāno yo brūte rājñaḥ puraḥ kudhīḥ /
MSS_2124-2 na kevalamasaṃmānaṃ labhate ca viḍambanam //
MSS_2125-1 apṛṣṭvaiva bhavenmūḍhajñānaṃ manasi cintanāt /
MSS_2125-2 apūrṇaḥ kurute śabdaṃ na pūrṇaḥ kurute ghaṭaḥ //
MSS_2126-1 apekṣante na ca snehaṃ na pātraṃ na daśāntaram /
MSS_2126-2 sadā lokahitāsaktā ratnadīpā ivottamāḥ //
MSS_2127-1 apetāḥ śatrubhyo vayamiti viṣādo'yamaphalaḥ pratīkārastveṣāmaniśamanusaṃdhātumucitaḥ /
MSS_2127-2 jarāsaṃdhādbhagnaḥ saha halabhṛtā dānavaripur jaghānainaṃ paścānna kimanilasūnuḥ priyasakhaḥ //
MSS_2128-1 apehi hṛdayādvā me vāme darśanamehi vā /
MSS_2128-2 adūravirahotkaṇṭhāduḥkhaṃ duḥkena sahyate //
MSS_2129-1 apyakhilālaṃkārā- nākalayanto'pi rasavidaścitram /
MSS_2129-2 kalayanti sarasakāvye nālaṃkāraṃ kadācidapi //
MSS_2130-1 apyagraṇīrmantrakṛtāmṛṣīṇāṃ kuśāgrabuddhe kuśalī guruste /
MSS_2130-2 yatastvayā jñānamaśeṣamāptaṃ lokena caitanyamivoṣṇaraśmeḥ //
MSS_2131-1 apyatiśayitamanarthaṃ śamayatyarthaṃ samarpayan nṛpatiḥ /
MSS_2131-2 tamanarpayan nirarthaṃ prāṇena samaṃ parityajatyartham //
MSS_2132-1 apyatyucco bhūmisamaḥ pārthivo'pi na pārthivaḥ /
MSS_2132-2 mānārthaṃ jīvitaṃ tasya kṛte māne na jīvati //
MSS_2133-1 apyanārabhamāṇasya vibhorutpāditāḥ paraiḥ /
MSS_2133-2 vrajanti guṇatāmarthāḥ śabdā iva vihāyasaḥ //
MSS_2134-1 apyanāvarjitāḥ svena phalarāgeṇa saṃnatāḥ /
MSS_2134-2 arbhakairapi gṛhyante sādhusaṃtānaśākhinaḥ //
MSS_2135-1 apyanekairupacitair durvinītaiḥ sutairalam /
MSS_2135-2 nidarśanaṃ dhārtarāṣṭrāḥ śataṃ duryodhanādayaḥ //
MSS_2136-1 apyabhīṣṭā na labhyante saṃtyaktā na tyajanti ca /
MSS_2136-2 vāsanā iva saṃsāre mohanaikaparāḥ striyaḥ //
MSS_2137-1 apyaśakyaṃ tvayā dattaṃ duḥkhaṃ śakyantarātmani /
MSS_2137-2 bāṣpo vāhīkanārīṇāṃ vegavāhī kapolayoḥ //
MSS_2138-1 apyākarasamutpannamaṇijātirasaṃskṛtā /
MSS_2138-2 jātarūpeṇa kalyāṇi na hi saṃyogamarhati //
MSS_2139-1 apyātmano vināśaṃ gaṇayati na khalaḥ paravyasanahṛṣṭaḥ /
MSS_2139-2 prāyo mastakanāśe samaramukhe nṛtyati kabandhaḥ //
MSS_2140-1 apyāpatsamayaḥ sādhoḥ prayāti ślāghanīyatām /
MSS_2140-2 vidhorvidhuṃtudāskandavipatkālo'pi sundaraḥ //
MSS_2141-1 apyāmīlitapaṅkajāṃ kamalinīmapyullasatpallavāṃ vāsantīmapi saudhabhittipatitāmātmapraticchāyikām /
MSS_2141-2 manvānaḥ prathamaṃ priyeti pulakasvedaprakampākulaṃ prītyāliṅgati nāsti seti na punaḥ khedottaraṃ mūrcchati //
MSS_2142-1 apyutkaṭe ca raudre ca śatrau yasya na hīyate /
MSS_2142-2 dhairyaṃ prāpte mahīpasya na sa yāti parābhavam //
MSS_2143-1 apyunnatapadārūḍhaḥ pūjyān naivāpamānayet /
MSS_2143-2 nahuṣaḥ śakratāṃ prāpya cyuto'gastyāvamānanāt //
MSS_2144-1 apyunmattāt pralapato bālācca parisarpataḥ /
MSS_2144-2 sarvataḥ sāramādadyād aśmabhya iva kāñcanam //
MSS_2145-1 apyupāyaistribhistāta yo'rthaḥ prāptuṃ na śakyate /
MSS_2145-2 tasya vikramakālāṃstān yuktānāhurmanīṣiṇaḥ //
MSS_2146-1 apyuddāmavyasanasaraṇeḥ saṃgame kāmukānāṃ bhadraṃ bhadre bhuvanajayinastvatkalākaulaśasya /
MSS_2146-2 apyutsāhapracurasuhṛdaḥ kāmakelīnivāsāḥ prauḍhotsāhāstava suvadane svastimanto vilāsāḥ //
MSS_2147-1 apyekavaṃśajanuṣoḥ paśyata pūrṇatvatucchatābhājoḥ /
MSS_2147-2 jyākārmukayoḥ kaścid guṇabhūtaḥ kaścidapi bhartā //
MSS_2148-1 apyetadrajanīmayaṃ jagadatho nidrāmayī sā niśā nidrā svapnamayī bhavedatha ca sa svapno mṛgākṣīmayaḥ /
MSS_2148-2 seyaṃ mānamayī mama priyatamā taccāṭuceṣṭāmayo mādṛk kveti samīhitaikavidhaye saṃkalpa tubhyaṃ namaḥ //
MSS_2149-1 apyeva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ /
MSS_2149-2 rājadoṣaparāmṛṣṭās tiṣṭhante nāparādhinaḥ //
MSS_2150-1 apyautsukye mahati dayitaprārthanāsu pratīpāḥ kāṅkṣantyo'pi vyatikarasukhaṃ kātarāḥ svāṅgadāne /
MSS_2150-2 ābādhyante na khalu madanenaiva labdhāntaratvād ābādhante manasijamapi kṣiptakālāḥ kumāryaḥ //
MSS_2151-1 aprakaṭavartitastana- maṇḍalikānibhṛtacakradarśinyaḥ /
MSS_2151-2 āveśayanti hṛdayaṃ smaracaryāguptayoginyaḥ //
MSS_2152-1 aprakaṭīkṛtaśaktiḥ śakto'pi janāt tiraskriyāṃ labhate /
MSS_2152-2 nivasannantardāruṇi laṅghyo vahnirna tu jvalitaḥ //
MSS_2153-1 apragalbhasya yā vidyā kṛpaṇasya ca yaddhanam /
MSS_2153-2 yacca bāhubalaṃ bhīror vyarthametat trayaṃ bhuvi //
MSS_2154-1 apragalbhāḥ padanyāse jananīrāgahetavaḥ /
MSS_2154-2 santyeke bahulālāpāḥ kavayo bālakā iva //
MSS_2155-1 apraṇodyo'tithiḥ sāyaṃ sūryoḍho gṛhamedhinā /
MSS_2155-2 kāle prāptastvakāle vā nāsyānaśnan gṛhe vaset //
MSS_2156-1 apraṇādyo'tithiḥ sāyaṃ sūryoḍho gṛhamedhinām /
MSS_2156-2 pūjayā tasya devatvaṃ prayānti gṛhamedhinaḥ //
MSS_2157-1 apratikṛtyātmānaṃ sahasānartheṣu na pravarteta /
MSS_2157-2 śirasi dhṛte'mṛtakiraṇe viṣamaghasadviṣamanetro'pi //
MSS_2158-1 apratibuddhe śrotari vakturvākyaṃ prayāti vaiphalyam /
MSS_2158-2 nayanavihīne bhartari lāvaṇyamiveha khañjanākṣīṇām //
MSS_2159-1 apratiṣṭhāśca ye kecid adharmaśaraṇāśca ye /
MSS_2159-2 teṣāṃ pratiṣṭhā gaṅgeha śaraṇaṃ śarma varma ca //
MSS_2160-1 apratyakṣāṇi śāstrāṇi vivādastatra kevalam /
MSS_2160-2 pratyakṣaṃ jyautiṣaṃ śāstraṃ candrārkau yatra sākṣiṇau //
MSS_2161-1 apratyākalitaprabhāvavibhave sarvāśrayāmbhonidhau vāso nālpatapaḥphalaṃ yadaparaṃ doṣo'yameko mahān /
MSS_2161-2 śambūko'pi yadatra durlabhatarai ratnairanarghaiḥ saha spardhāmekanivāsakāraṇavaśādekāntato vāñchati //
MSS_2162-1 apradātā samṛddho'sau daridraśca mahāmanāḥ /
MSS_2162-2 aśrutaśca samunnaddhas tamāhurmūḍhacetasam //
MSS_2163-1 apradīpā yathā rātrir anādityaṃ yathā nabhaḥ /
MSS_2163-2 tathāsāṃvatsaro rājā bhramatyandha ivādhvani //
MSS_2164-1 apradhānaḥ pradhānaḥ syāt pārthivaṃ yadi sevate /
MSS_2164-2 pradhāno'pyapradhānaḥ syād yadi sevāvivarjitaḥ //
MSS_2165-1 aprabhūtamatanīyasi tanvī kāñcidhāmni pihitaikataroru /
MSS_2165-2 kṣaumamākulakarā vicakarṣa krāntapallavamabhīṣṭatamena //
MSS_2166-1 apramattaśca yo rājā sarvajño vijitendriyaḥ /
MSS_2166-2 kṛtajño dharmaśīlaśca sa rājā tiṣṭhate ciram //
MSS_2167-1 apramatte'pi puruṣe hitakāryāvalambini /
MSS_2167-2 daivamunmārgarasikam anyathaiva pramadyate //
MSS_2168-1 apramādaśca kartavyas tvayā rājñaḥ samāśraye /
MSS_2168-2 tvadīyasya śarīrasya vayaṃ bhāgyopajīvinaḥ //
MSS_2169-1 aprasannamaparāddhari patyau kopadīptamurarīkṛtadhairyam /
MSS_2169-2 kṣālitaṃ nu śamitaṃ nu vadhūnāṃ drāvitaṃ nu hṛdayaṃ madhuvāraiḥ //
MSS_2170-1 aprasādo'nadhiṣṭhānaṃ deyāṃśaharaṇaṃ ca yat /
MSS_2170-2 kālayāpo'pratīkāras tad vairāgyasya kāraṇam //
MSS_2171-1 aprastāvastutibhiraniśaṃ karṇaśūlaṃ karoti svaṃ dāridryaṃ vadati vasanaṃ darśayatyeva jīrṇam /
MSS_2171-2 chāyābhūtaścalati na puraḥ pārśvayornaiva paścān niḥsvaḥ khedaṃ diśati dhanināṃ vyādhivadduścikitsyaḥ //
MSS_2172-1 aprākṛtaḥ sa kathamastu na vismayāya yasminnuvāsa karuṇā ca kṛtajñatā ca /
MSS_2172-2 lakṣmīśca sāttvikaguṇajvalitaṃ ca tejo dharmaśca mānavinayau ca parākramaśca //
MSS_2173-1 aprākṛtasya cāritātiśayasya bhāvair atyadbhutairmama hṛtasya tathāpyanāsthā /
MSS_2173-2 ko'pyeṣa vīraśiśukākṛtiraprameya- sāmarthyasārasamudāyamayaḥ padārthaḥ //
MSS_2174-1 aprākṛtasyāhavadurmadasya nivāryamasyāstrabalena vīryam /
MSS_2174-2 alpīyaso'pyāmayatulyavṛtter mahāpakārāya riporvivṛddhiḥ //
MSS_2175-1 aprājñena ca kātareṇa ca guṇaḥ syād bhaktiyuktena kaḥ prajñāvikramaśālino'pi hi bhavet kiṃ bhaktihīnāt phalam /
MSS_2175-2 prajñāvikramabhaktayaḥ samuditā yeṣāṃ guṇā bhūtaye te bhṛtyā nṛpateḥ kalatramitare saṃpatsu cāpatsu ca //
MSS_2176-1 aprāptakālaṃ vacanaṃ bṛhaspatirapi bruvan /
MSS_2176-2 labhate buddhyavajñānam avamānaṃ ca bhārata //
MSS_2177-1 aprāptakālavacanaṃ bṛhaspatirapi bruvan /
MSS_2177-2 prāpnuyād buddhiśaithilyam apamānaṃ ca śāśvatam //
MSS_2178-1 aprāptakālo yo mūrkho haset svecchānusārataḥ /
MSS_2178-2 prāpnuyād buddhyavajñānaṃ sabhāyāṃ caiva śāśvatam //
MSS_2179-1 aprāptakelisukhayoratimānaruddha- saṃdhānayo rahasi jātaruṣorakasmāt /
MSS_2179-2 yūnormitho'bhilaṣatoḥ prathamānunītiṃ bhāvāḥ prasādapiśunāḥ kṣapayanti nidrām //
MSS_2180-1 aprāptapuṣpodgamavibhramaiva ruddhā bhujaṅgena tathā yatheyam /
MSS_2180-2 na śakyate spraṣṭumapīhamānair āmodinī candanaśākhikeva //
MSS_2181-1 aprāptaprathamāvakartanaruṣā vyānamramūkībhavad- vakreṣvanyaśiraḥsu yasya dahane chinnaṃ śiro juhvataḥ /
MSS_2181-2 uccārya svayameva mantramakaronnāsyāhamityātmanas tyāgaṃ paṅktimukhaḥ sa vikramasuhṛdvīraḥ kathaṃ varṇyate //
MSS_2182-1 aprāptayauvanā nārī na kāmāya na śāntaye /
MSS_2182-2 saṃprāpte ṣoḍaśe varṣe gardabhī cāpsarāyate //
MSS_2183-1 aprāptavallabhasamāgamanādhikāyāḥ sakhyāḥ puro'tra nijacittavinodabuddhyā /
MSS_2183-2 ālāpaveṣagatihāsyavikatthanādyaiḥ prāṇeśvarānukṛtimākalayanti līlām //
MSS_2184-1 aprāpye'pi yathā kāme dharme cintā na kiṃ tathā /
MSS_2184-2 alābhe'pi dvayorekā bhayadā śivadāparā //
MSS_2185-1 aprāpyeṣurudāsitāsiraśanerārāt kutaḥ śaṅkutaś cakravyutkramakṛt parokṣaparaśuḥ śūlena śūnyā yayā /
MSS_2185-2 mṛtyurdaityapateḥ kṛtaḥ sa sadṛśaḥ pādāṅgulīparvataḥ pārvatyā pratipālyatāṃ tribhuvanaṃ niḥśalyakalyaṃ tayā //
MSS_2186-1 aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam /
MSS_2186-2 sarvatra cānavasthānam etannāśanamātmanaḥ //
MSS_2187-1 aprārthanamasaṃsparśam asaṃdarśanameva ca /
MSS_2187-2 puruṣasyeha niyamo bhavedrāgaprahāṇaye //
MSS_2188-1 aprārthitaṃ yathā duḥkhaṃ tathā sukhamapi svayam /
MSS_2188-2 prāṇinaṃ pratipadyeta sarvaṃ niyatiyantritam //
MSS_2189-1 apriyaṃ na hi bhāṣeta na virudhyeta kenacit /
MSS_2189-2 kāryasiddhiṃ samīheta kāryabhraṃśo hi mūrkhatā //
MSS_2190-1 apriyaṃ puruṣa cāpi paradrohaṃ parastriyam /
MSS_2190-2 adharmamanṛtaṃ caiva dūrāt prājño vivarjayet //
MSS_2191-1 apriyaṃ yasya kurvīta bhūyas tasya priyaṃ caret /
MSS_2191-2 acireṇa priyaḥ sa syād yo'priyaḥ priyamācaret //
MSS_2192-1 apriyamuktāḥ puruṣāḥ prayatante dviguṇamapriyaṃ vaktum /
MSS_2192-2 tasmādavācyamapriyam apriyamaśrotukāmena //
MSS_2193-1 apriyavacanadaridraiḥ priyavacanāḍhyaiḥ svadāraparituṣṭaiḥ /
MSS_2193-2 paraparivādanivṛttaiḥ kvacit kvacin maṇḍitā vasudhā //
MSS_2194-1 apriyavacanāṅgārair dagdho'pi na vipriyaṃ vadatyāryaḥ /
MSS_2194-2 kiṃ dahyamānamagaru svabhāvasurabhiṃ parityajati //
MSS_2195-1 apriyasyāpi vacasaḥ pariṇāmāvirodhinaḥ /
MSS_2195-2 vaktā śrotā ca yatrāsti ramante tatra saṃpadaḥ //
MSS_2196-1 apriyāṇyapi kurvantaḥ svārthāyodyata ceṣṭitāḥ /
MSS_2196-2 paṇḍitā nopalabhyante vāyasairiva kokilāḥ //
MSS_2197-1 apriyāṇyapi kurvāṇo niṣṭhurāṇyapi ca bruvan /
MSS_2197-2 cetaḥ prahlādayatyeva sarvāvasthāsu vallabhaḥ //
MSS_2198-1 apriyāṇyapi kurvāṇo yaḥ priyaḥ priya eva saḥ /
MSS_2198-2 dagdhamandirasāre'pi kasya vahnāvanādaraḥ //
MSS_2199-1 apriyāṇyapi pathyāni ye vadanti nṛṇāmiha /
MSS_2199-2 ta eva suhṛdaḥ proktā anye syurnāmadhārakāḥ //
MSS_2200-1 apriyā na bhaviṣyanti priyo me na bhaviṣyati /
MSS_2200-2 ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati //
MSS_2201-1 apriyaiḥ saha saṃvāsaḥ priyaiścāpi vinābhavaḥ /
MSS_2201-2 asadbhiḥ saṃprayogaśca tadduḥkhaṃ cirajīvinām //
MSS_2202-1 apriyairapi niṣpiṣṭaiḥ kiṃ syāt kleśāsahiṣṇubhiḥ /
MSS_2202-2 ye tadunmūlane śaktā jigīṣā teṣu śobhate //
MSS_2203-1 apriyo'pi hi pathyaḥ syād iti vṛddhānuśāsanam /
MSS_2203-2 vṛddhānuśāsane tiṣṭhan priyatāmupagacchati //
MSS_2204-1 aprītāṃ rogiṇīṃ nārīm antarvatnīṃ dhṛtavratām /
MSS_2204-2 rajasvalāmakāmāṃ ca na kāmeta balāt pumān //
MSS_2205-1 apsu plavante pāṣāṇā mānuṣā ghnanti rākṣasān /
MSS_2205-2 kapayaḥ karma kurvanti kālasya kuṭilā gatiḥ //
MSS_2206-1 apsvātmānaṃ na vīkṣeta nāvagāhet payorayam /
MSS_2206-2 saṃdigdhanāvaṃ nārohen na bāhubhyāṃ nadīṃ taret //
MSS_2206A-1 aphalaṃ śrāddham apātre dhanam aphalaṃ yat na dattamarthibhyaḥ /
MSS_2206A-2 yauvanamaphalaṃ yaminaś śrutamaphalaṃ durvinītasya //
MSS_2207-1 aphalasyāpi vṛkṣasya chāyā bhavati śītalā /
MSS_2207-2 nirguṇo'pi varaṃ bandhur yaḥ paraḥ para eva saḥ //
MSS_2208-1 aphalāni durantāni samavyayaphalāni ca /
MSS_2208-2 aśakyāni ca kāryāṇi nārabheta vicakṣaṇaḥ //
MSS_2209-1 abandhuṣvapi bandhutvaṃ snehāt samupajāyate /
MSS_2209-2 bandhuṣvapi ca bandhutvam alokajñeṣu hīyate //
MSS_2210-1 abalaḥ pronnataṃ śatruṃ yo yāti madamohitaḥ /
MSS_2210-2 yuddhārthaṃ sa nivarteta śīrṇadanto yathā gajaḥ //
MSS_2211-1 abalasvakulāśino jhaṣān nijanīḍadrumapīḍinaḥ khagān /
MSS_2211-2 anavadyatṛṇārdino mṛgān mṛgayāghāya na bhūbhujāṃ ghnatām //
MSS_2212-1 abalāṃ balinā nītāṃ daśāmimāṃ makaraketunā rakṣa /
MSS_2212-2 āpatpatitoddhṛtaye bhavati hi śubhajanmanāṃ janma //
MSS_2213-1 abalā api vīreśān yatsāhāyyamupāśritāḥ /
MSS_2213-2 parābhavanti dṛkkoṇapātenaiva sa manmathaḥ //
MSS_2214-1 abalāḍhyavigrahaśrīr amartyanatirakṣamālayopetaḥ /
MSS_2214-2 pañcakramoditamukhaḥ pāyāt parameśvaro muhuranādiḥ //
MSS_2215-1 abalābuddhihīnāyā doṣaṃ kṣantuṃ sadārhasi /
MSS_2215-2 mūḍhasya satataṃ doṣaṃ kṣamāṃ kurvanti sādhavaḥ //
MSS_2216-1 abalā yatra prabalā śiśuravanīśo nirakṣaro mantrī /
MSS_2216-2 nahi nahi tatra dhanāśā jīvita āśāpi durlabhā bhavati //
MSS_2217-1 abalāvanapara eko bhuvanatritaye'pi cettadā bharttā /
MSS_2217-2 kathamanyathā sudhākara- candanamukhyāpriyatvaṃ syāt //
MSS_2218-1 abalā viṣaheta kathaṃ dṛḍhaśaktimamuṣya ratirasaprasaram /
MSS_2218-2 madanatulitānurāgo na vidadhyādyadi balādhānam //
MSS_2219-1 abalāsu vilāsino'nvabhūvan nayanaireva navopagūhanāni /
MSS_2219-2 marudāgamavārtayāpi śūnye samaye jāgrati saṃpravṛddha eva //
MSS_2220-1 abaleti parīvādo vṛthā hi hariṇīdṛśām /
MSS_2220-2 yāsāṃ netranipātena naṭavad ghūrṇyate jagat //
MSS_2221-1 abale salile vyavasyatā te mukhabhāvo gamito na paṅkajena /
MSS_2221-2 kathamādimavarṇatāntyajasya dvijarājena kṛtorunigrahasya //
MSS_2222-1 abalo'si na jitakāśī- pratibhaṭarāśīn parāpata kṣitipa /
MSS_2222-2 jātāmbhaḥkaṇapātaḥ kva vinaśyatyanalasaṃghātaḥ //
MSS_2223-1 abālarucire bhruvau na ca marālamandā gatir dṛgañcalamacañcalaṃ hṛdayabhūdabhūto dayā(?) /
MSS_2223-2 sudhā na khalu vākpathātithirathāpi yūnāṃ mano manojaśarajarjjarannayati mohamasyāstanuḥ //
MSS_2224-1 abudhā ajaṃgamā api kayāpi gatyā paraṃ padamavāptāḥ /
MSS_2224-2 mantriṇa iti kīrtyante nayabalaguṭikā iva janena //
MSS_2225-1 abudhaiḥ kṛtamānasaṃvidas tava pārthaiḥ kuta eva yogyatā /
MSS_2225-2 sahasi plavagairupāsitaṃ na hi guñjāphalameti soṣmatām //
MSS_2226-1 abudhairarthalābhāya paṇyastrībhiriva svayam /
MSS_2226-2 ātmā saṃskṛtya saṃskṛtya paropakaraṇīkṛtaḥ //
MSS_2227-1 abuddhimāśritānāṃ ca kṣantavyamaparādhinām /
MSS_2227-2 na hi sarvatra pāṇḍityaṃ sulabhaṃ puruṣeṇa vai //
MSS_2228-1 atha ced buddhijaṃ kṛtvā brūyuste tadabuddhijam /
MSS_2228-2 pāpān svalpe'pi tān hanyād aparādhe tathānṛjūn //
MSS_2229-1 abuddhvā cittamaprāpya viśrambhaṃ prabhaviṣṇuṣu /
MSS_2229-2 na svecchaṃ vyavahartavyam ātmano bhūtimicchatā //
MSS_2230-1 abodhi no hrīnibhṛtaṃ madiṅgitaṃ pratītya vā nādṛtavatyasāviti /
MSS_2230-2 lunāti yūnaḥ sma dhiyaṃ kiyadgatā nivṛtya bālādaradarśaneṣuṇā //
MSS_2231-1 abjaṃ tvajjamathābjabhūstata idaṃ brahmāṇḍamaṇḍāt punar viśvaṃ sthāvarajaṃgamaṃ taditarat tvanmūlamitthaṃ payaḥ /
MSS_2231-2 dhik tvāṃ caura iva prayāsi nibhṛtaṃ nirgatya jālāntarair badhyante vivaśāstvadekaśaraṇāstvāmāśritā jantavaḥ //
MSS_2232-1 abdāyanartuṣvatha māsapakṣa- dināni kārye'pyavadhau vidadhyāt /
MSS_2232-2 hīnāvadhiryena bhavatyasatyaḥ sarvo'pi loke śakuno gṛhītaḥ //
MSS_2233-1 abdebhakumbhe nirbinne vidyutkhaḍgalatāhate /
MSS_2233-2 svacchamuktāphalasthūlā nipetustoyabindavaḥ //
MSS_2234-1 abdairvārijighṛkṣayārṇavagataiḥ sākaṃ vrajantī muhuḥ saṃsargādvaḍavānalasya samabhūdāpannasattvā taḍit /
MSS_2234-2 manye deva tayā krameṇa janito yuṣmatpratāpānalo yenārātivadhūvilocanajalaiḥ sikto'pi saṃvardhate //
MSS_2235-1 abdhinā saha mitratve dāridryaṃ yadi jāyate /
MSS_2235-2 lāñchanaṃ sāgarasyaiva maitrīkarturna lāñchanam //
MSS_2236-1 abdhirna tṛpyati yathā saritāṃ sahasrair no cendhanairiva śikhī bahudhopanītaiḥ /
MSS_2236-2 jīvaḥ samastaviṣayairapi tadvadevaṃ saṃcintya cārudhiṣaṇastyajatīndriyārthān //
MSS_2237-1 abdhiryadyavadhīrito na tu tadā tasmānnipīyāmbudair vāntān yācasi kākubhirjalalavānuttānacañcūpuṭaḥ /
MSS_2237-2 tatte nistrapanīcataivamucitā nirvaktumetat kathaṃ vidmaḥ kena guṇena māniṣu punaḥ sāraṅga saṃgīyate //
MSS_2238-1 abdhī ratnamadho dhatte dhatte vā śirasā tṛṇam /
MSS_2238-2 abdhereva hi doṣo'yaṃ ratnaṃ ratnaṃ tṛṇaṃ tṛṇam //
MSS_2239-1 abdherambhaḥ sthagitabhuvanābhogapātālakukṣeḥ / potopāyā iha hi bahavo laṅghane'pi kṣamante /
MSS_2239-2 āho riktaḥ kathamapi bhavedeṣa daivāt tadānīṃ ko nāma syādavaṭakuharālokane'pyasya kalpaḥ //
MSS_2240-1 abdhau majjanti mīnā iva phaṇina iva kṣauṇirandhraṃ viśanti krāmantyadrīn vihaṅgā iva kapaya iva kvāpyaraṇye caranti /
MSS_2240-2 deva kṣmāpālaśakra prasaradanupamatvaccamūcakravāha- vyūhavyādhūtadhūlīpaṭalahatadṛśaḥ kāndiśīkāḥ kṣitīśāḥ //
MSS_2241-1 abravīcca bhagavan mataṅgajair yadbṛhadbhirapi karma duṣkaram /
MSS_2241-2 tatra nāhamanumantumutsahe moghavṛtti kalabhasya ceṣṭitam //
MSS_2242-1 abhakṣyaṃ bhakṣayennityaṃ suvāsomadyapā gṛhe /
MSS_2242-2 kuṣṭhī bhavati vitteśo veśyādoṣāḥ svabhāvajāḥ //
MSS_2243-1 abhagnavṛttāḥ prasabhād ākṛṣṭā yauvanoddhataiḥ /
MSS_2243-2 cakranduruccakairmuṣṭigrāhyamadhyā dhanurlatā //
MSS_2244-1 abhayaṃ sattvasaṃśuddhir jñānayogavyavasthitiḥ /
MSS_2244-2 dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam //
MSS_2245-1 ahiṃsā satyamakrodhas tyāgaḥ śāntirapaiśunam /
MSS_2245-2 dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam //
MSS_2246-1 tejaḥ kṣamā dhṛtiḥ śaucam adroho nātimānitā /
MSS_2246-2 bhavanti saṃpadaṃ daivīm abhijātasya bhārata //
MSS_2247-1 dambho darpo'timānaśca krodhaḥ pāruṣyameva ca /
MSS_2247-2 ajñānaṃ cābhijātasya pārtha saṃpadamāsurīm //
MSS_2248-1 daivī saṃpadvimokṣāya nibandhāyāsurī matā //
MSS_2249-1 abhayaṃ sarvabhūtebhyo dattvā yaścarate muniḥ /
MSS_2249-2 tasyāpi sarvabhūtebhyo na bhayaṃ vidyate kvacit //
MSS_2250-1 abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ /
MSS_2250-2 abhayaṃ tasya bhūtāni dadatītyanuśuśrumaḥ //
MSS_2251-1 abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ /
MSS_2251-2 tasya dehavimuktasya kṣaya eva na vidyate //
MSS_2252-1 abhayamabhayaṃ deva brūmastavāsilatāvadhūḥ kuvalayadalaśyatmā śatroruraḥsthalaśāyinī /
MSS_2252-2 samayasulabhāṃ kīrtiṃ bhavyāmasūta sutāmasāv api ramayituṃ rāgāndheva bhramatyakhilaṃ jagat //
MSS_2253-1 abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ /
MSS_2253-2 satraṃ hi vardhate tasya sadaivābhayadakṣiṇam //
MSS_2254-1 abhayasyaiva yo dātā tasyaiva sumahatphalam /
MSS_2254-2 na hi prāṇasamaṃ dānaṃ triṣu lokeṣu vidyate //
MSS_2255-1 abhavadabhinavaprarohabhājāṃ chaviparipāṭiṣu yaḥ purāṅgakānām /
MSS_2255-2 ahaha virahavaikṛte sa tasyāḥ kraśimani saṃprati dūrvayā vivādaḥ //
MSS_2256-1 abhavyajīvo vacanaṃ paṭhannapi jinasya mithyātvaviṣaṃ na muñcati /
MSS_2256-2 yathā viṣaṃ raudraviṣo'ti pannagaḥ saśarkaraṃ cāru payaḥ pibannapi //
MSS_2257-1 abhāvi sindhvā saṃdhyābhrasadṛgrudhiratoyayā /
MSS_2257-2 hṛte yoddhuṃ janaḥ pāṃśau sa dṛgrudhi rato yayā //
MSS_2258-1 abhāve na narastasmād bhāvaḥ sarvatra kāraṇam /
MSS_2258-2 cittaṃ śodhaya yatnena kimanyairbāhyaśodhanaiḥ //
MSS_2259-1 abhāve paṭṭasūtrasya hāriṇī snāyuriṣyate /
MSS_2259-2 guṇārthamathavā grāhyāḥ snāyavo mahiṣīgavām //
MSS_2259A-1 abhigamyāste sadbhir vyapagatamānāvamānadoṣāśca /
MSS_2259A-2 ye svagṛhamupagatānāṃ śramamupacārairvyapanayanti //
MSS_2260-1 abhijanavato bhartuḥ ślāghye sthitā gṛhiṇīpade vibhavagarubhiḥ kṛtyairasya pratikṣaṇamākulā /
MSS_2260-2 tanayamacirāt prācīvārkaṃ prasūya ca pāvanaṃ mama virahajāṃ na tvaṃ vatse śucaṃ gaṇayiṣyasi //
MSS_2261-1 abhijātajanavyathāvahā bahaloṣmaprasarā vidāhinaḥ /
MSS_2261-2 prakhalā iva dṛṣṭimāgatā bhuvi tāpāya nidāghavāsarāḥ //
MSS_2262-1 abhitāpasaṃpadamathoṣṇarucir nijatejasāmasahamāna iva /
MSS_2262-2 payasi prapitsuraparāmbunidher adhiroḍhumastagirimabhyapatat //
MSS_2263-1 abhitigmaraśmi ciramāviramā- davadhānakhinnamanimeṣatayā /
MSS_2263-2 vigalanmadhuvratakulāśrujalaṃ nyamimīladabjanayanaṃ nalinī //
MSS_2264-1 abhito nitarāṃ salilaṃ jalade dātuṃ samudyate bhavati /
MSS_2264-2 tadapi bahulamalpaṃ vā pātrādhīnaṃ mataṃ patanam //
MSS_2265-1 abhittāvutthite citre dṛśyate bhittirātatā /
MSS_2265-2 aho vicitrā māyeyaṃ bhagnaṃ tuṇḍaṃ śilāplutā //
MSS_2266-1 abhidroheṇa bhūtānām arjayan gatvarīḥ śriyaḥ /
MSS_2266-2 udanvāniva sindhūnām āpadāmeti pātratām //
MSS_2267-1 abhidhāya tadā tadapriyaṃ śiśupālo'nuśayaṃ paraṃ gataḥ /
MSS_2267-2 bhavato'bhimanāḥ samīhate saruṣaḥ kartumupetya mānanām //
MSS_2268-1 abhidhāvati māṃ mṛtyur ayamudgūrṇamudgaraḥ /
MSS_2268-2 kṛpaṇaṃ puṇḍarīkākṣa rakṣa māṃ śaraṇāgatam //
MSS_2269-1 abhidhyālu parasveṣu neha nāmutra nandati /
MSS_2269-2 tasmādabhidhyā saṃtyājyā sarvadābhīpsatā sukham //
MSS_2270-1 abhinayaśastau hastau pādau paribhūtakisalayau salayau /
MSS_2270-2 aṅgaṃ rañjitaraṅgaṃ nṛttaṃ puṃbhāvaśāli samavṛttam //
MSS_2271-1 abhinayān paricetumivodyatā malayamārutakampitapallavā /
MSS_2271-2 amadayat sahakāralatā manaḥ sakalikā kalikāmajitāmapi //
MSS_2272-1 abhinavaṃ galitāṃśukadarśitaṃ dadhati yatstanayoruparisthitam /
MSS_2272-2 vasanamaṇḍalamaṇḍanamaṅganās tadadhikaṃ pratipakṣamanojvaram //
MSS_2273-1 abhinavakuśasūtraspardhi karṇe śirīṣaṃ kuravakaparidhānaṃ pāṭalādāma kaṇṭhe /
MSS_2273-2 tanusarasajalārdronmīlitaḥ sundarīṇāṃ dinapariṇatijanmā ko'pi veśaścakāsti //
MSS_2274-1 abhinavajavāpuṣpaspardhī tavādharapallavo hasitakusumonmeṣacchāyādaracchuritāntaraḥ /
MSS_2274-2 nayanamadhupaśreṇīṃ yūnāmanāratamāharaṃs taruṇi tanute tāruṇyaśrīrvilāsavataṃsatām //
MSS_2275-1 abhinavanalinīkisalaya- mṛṇālavalayādi davadahanarāśiḥ /
MSS_2275-2 subhaga kuraṅgadṛśo'syā vidhivaśatastvadviyogapavipāte //
MSS_2276-1 abhinavanalinīvinodalubdho mukulitakairaviṇīviyogabhīruḥ /
MSS_2276-2 bhramati madhukaro'yamantarāle śrayati na paṅkajinīṃ kumudvatīṃ vā //
MSS_2277-1 abhinavanavanītaprītamātāmranetraṃ vikacanalinalakṣmīspardhi sānandavaktram /
MSS_2277-2 hṛdayabhavanamadhye yogibhirdhyānagamyaṃ navagaganatamālaśyāmalaṃ kaṃcidīḍe //
MSS_2278-1 abhinavanavanītasnigdhamāpītadugdhaṃ dadhikaṇaparidigdhaṃ mugdhamaṅgaṃ murāreḥ /
MSS_2278-2 diśatu bhuvanakṛcchraccheditāpicchagucchac chavi navaśikhipicchālāñchitaṃ vāñchitaṃ vaḥ //
MSS_2279-1 abhinavapallavaraśanā śiśirataratuṣārajalamaṅgalasnātā /
MSS_2279-2 puṣpavatī cūtalatā priyeva dadṛśe phalābhimukhī //
MSS_2280-1 abhinavapulakālīmaṇḍitā gaṇḍapālī nigadati vinigūḍhānandahindolicetaḥ /
MSS_2280-2 sudati vadati puṇyaiḥ kasya dhanyairmanoja- prasaramasakṛdetaccāpalaṃ locanasya //
MSS_2281-1 abhinavamukhamudraṃ kṣudrakūpopavītaṃ praśithilavipulatvaṃ jvālakocchavāsipālam /
MSS_2281-2 pariṇatiparipāṭivyākṛtenāruṇimnā hataharitimaśeṣaṃ nāgaraṅgaṃ cakāsti //
MSS_2282-1 abhinavayavasaśrīśālini kṣmātale'smin atiśayaparabhāgaṃ bhejire jiṣṇugopāḥ /
MSS_2282-2 kuvalayaśayanīye mugdhamugdhekṣaṇāyā maṇaya iva vimuktāḥ kāmakeliprasaṅgāt //
MSS_2283-1 abhinavavadhūroṣasvādaḥ karīṣatanūnapād asaralajanāśleṣakrūrastuṣārasamīraṇaḥ /
MSS_2283-2 galitavibhavasyājñevādya dyutirmasṛṇā raver virahivanitāvaktraupamyaṃ bibharti niśākaraḥ //
MSS_2284-1 abhinavaviṣavallīpādapadmasya viṣṇor madanamathanamaulermālatīpuṣpamālā /
MSS_2284-2 jayati jayapatākā kāpyasau mokṣalakṣmyāḥ kṣapitakalikalaṅkā jāhnavī naḥ punātu //
MSS_2285-1 abhinavasevakavinayaiḥ prāghuṇakoktairvilāsinīruditaiḥ /
MSS_2285-2 dhūrtajanavacananikarair iha kaścidavañcito nāsti //
MSS_2286-1 abhinaṣati vainateyaṃ cāmarasahitaḥ sasatyabhāmo yaḥ /
MSS_2286-2 nārāyaṇaḥ sa sākṣād vibudhasamarcyaḥ sadā jayatu //
MSS_2287-1 abhinnavelau gambhīrāv amburāśirbhavānapi /
MSS_2287-2 asāvañjanasaṃkāśas tvaṃ tu cāmīkaradyutiḥ //
MSS_2288-1 abhinneṣvapi kāryeṣu bhidyate manasaḥ kriyā /
MSS_2288-2 anyathaiva stanaṃ putraś cintayatyanyathā patiḥ //
MSS_2289-1 abhipatati ghanaṃ śṛṇoti garjāḥ sahati śilāḥ sahate taḍittaraṅgān /
MSS_2289-2 vidhuvati garutaṃ rutaṃ vidhatte jalapṛṣate kiyate'pi cātako'yam //
MSS_2290-1 abhiprāyaṃ yo viditvā tu bhartuḥ sarvāṇi kāryāṇi karotyatandrīḥ /
MSS_2290-2 vaktā hitānāmanurakta āryaḥ śaktijña ātmeva hi so'nukampyaḥ //
MSS_2291-1 vākyaṃ tu yo nādriyate'nuśiṣṭaḥ pratyāha yaścāpi niyujyamānaḥ /
MSS_2291-2 prajñābhimānī pratikūlavādī tyājyaḥ sa tādṛktvarayaiva bhṛtyaḥ //
MSS_2292-1 abhiprāyānusāreṇa prakaṭīkurute priyam /
MSS_2292-2 aho mahāprabhāvānāṃ bhūpatīnāṃ vasuṃdharā //
MSS_2293-1 abhipretārthasiddhyarthaṃ pūjito yaḥ surairapi /
MSS_2293-2 sarvavighnacchide tasmai gaṇādhipataye namaḥ //
MSS_2294-1 abhibhavati manaḥ kadambavāyau madamadhure ca śikhaṇḍināṃ nināde /
MSS_2294-2 jana iva na dhṛteścacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ //
MSS_2295-1 abhibhūto'pi notsāhaṃ jahyājjātu svasiddhaye /
MSS_2295-2 naṣṭāṅgo'pi grasatyeva saiṃhikeyo muhurdviṣau //
MSS_2296-1 abhibhūto'pyavajñāto yo rājñāṃ dvāri tiṣṭhati /
MSS_2296-2 sa tu rājñāṃ śriyaṃ bhuṅkte nābhimānī kadācana //
MSS_2297-1 abhibhūya vibhūtimārtavīṃ madhugandhātiśayena vīrudhām /
MSS_2297-2 nṛpateramarasragāpa sā dayitorustanakoṭisusthitam //
MSS_2298-1 abhibhūya satāmavasthitiṃ jaḍajeṣu pratipādya ca śriyam /
MSS_2298-2 jagatīparitāpakṛt kathaṃ jaladhau nāvapatedasau raviḥ //
MSS_2299-1 abhimataphaladātā tvaṃ ca kalpadrumaśca prakaṭamiha viśeṣaṃ kaṃcanodāharāmaḥ /
MSS_2299-2 kathamiha madhuroktipremasaṃmānamiśraṃ tulayati suraśākhī deva dānaṃ tvadīyam //
MSS_2300-1 abhimataphalasiddhisiddhamantrā- vali balijitparameṣṭhinorupāsye /
MSS_2300-2 bhagavati madanārināri vande nikhilanagādhipabhartṛdārike tvām //
MSS_2301-1 abhimatamabhitaḥ kṛtāṅgabhaṅgā kucayugamunnativittamunnamayya /
MSS_2301-2 tanurabhilaṣitaṃ klamacchalena vyavṛṇuta vellitabāhuvallarīkā //
MSS_2302-1 abhimatamahāmānagranthiprabhedapaṭīyasī gurutaraguṇagrāmāmbhojasphuṭojjvalacandrikā /
MSS_2302-2 vipulavilasallajjāvallīvidārakuṭhārikā jaṭharapiṭharī duḥpūreyaṃ karoti viḍambanām //
MSS_2303-1 abhimatavastūpahṛtā- vapi gurugarvādanādarastanvyāḥ /
MSS_2303-2 skhalite'pi priyasya saṃ- yamatāḍanamityeva bibbokaḥ //
MSS_2304-1 abhimatasiddhiraśeṣā bhavati hi puruṣasya puruṣakāreṇa /
MSS_2304-2 daivamiti yadapi kathayasi puruṣaguṇaḥ so'pyadṛṣṭākhyaḥ //
MSS_2305-1 abhimantrya śucividhānād ājyāḍhyaṃ hastikarṇajaṃ cūrṇam /
MSS_2305-2 yo'śnāti sa hi naraḥ syād yatheṣṭaceṣṭo'pi dīrghāyuḥ //
MSS_2306-1 abhimānadhanaṃ yeṣāṃ ciraṃ jīvanti te narāḥ /
MSS_2306-2 abhimānavihīnānāṃ kiṃ dhanena kimāyuṣā //
MSS_2307-1 abhimānadhanasya gatvarair asubhiḥ sthāsnu yaśaścicīṣataḥ /
MSS_2307-2 acirāṃśuvilāsacañcalā nanu lakṣmīḥ phalamānuṣaṅgikam //
MSS_2308-1 abhimānavatāṃ puṃsām ātmasāramajānatām /
MSS_2308-2 andhānāmiva dṛśyante patanāntāḥ pravṛttayaḥ //
MSS_2309-1 abhimānavatāṃ brahman yuktāyuktavivekinām /
MSS_2309-2 yujyate'vaśyabhogyānāṃ duḥkhānāmaprakāśanam //
MSS_2310-1 abhimānavato manasvinaḥ priyamuccaiḥ padamārurukṣataḥ /
MSS_2310-2 vinipātanivartanakṣamaṃ matamālambanamātmapauruṣam //
MSS_2311-1 abhimānitabhūtena sānubandharasena tu /
MSS_2311-2 yataḥ sarvendriyaprītiḥ sa kāmaḥ procyate budhaiḥ //
MSS_2312-1 abhimāninamudbhrāntam ātmasaṃbhāvitaṃ śaṭham /
MSS_2312-2 krodhanaṃ caiva nṛpatiṃ vyasane ghnanti vairiṇaḥ //
MSS_2313-1 abhimukhagate yasminneva priye bahuśo vadaty avanatamukhaṃ tūṣṇīmeva sthitaṃ mṛganetrayā /
MSS_2313-2 atha kila balāllīlālolaṃ sa eṣa tathekṣitaḥ kathamapi yathā dṛṣṭyā manye kṛtaṃ śrutilaṅghanam //
MSS_2313A-1 abhimukhamadhuratarebhyaḥ parāṅmukhākrośanāt kuśīlebhyaḥ /
MSS_2313A-2 abhyantarakaluṣebhyo bhetavyaṃ mitraśatrubhyaḥ //
MSS_2314-1 abhimukhanihatasya satas tiṣṭhatu tāvajjayo'tha vā svargaḥ /
MSS_2314-2 ubhayabalasādhuvādaḥ śravaṇamukho'styeva cātyartham //
MSS_2315-1 abhimukhapatayālubhirlalāṭa- śramasalilairavidhautapatralekhaḥ /
MSS_2315-2 kathayati puruṣāyitaṃ vadhūnāṃ mṛditahimadyutidurmanāḥ kapolaḥ //
MSS_2316-1 abhimukhapatitairguṇaprakarṣād avajitamuddhatimujjvalāṃ dadhānaiḥ /
MSS_2316-2 tarukisalayajālamagrahastaiḥ prasabhamanīyata bhaṅgamaṅganānām //
MSS_2317-1 abhimukhamupayāti māṃ sma kiṃcit tvamabhidadhāḥ paṭale madhuvratānām /
MSS_2317-2 madhusurabhimukhābjagandhalabdher adhikamadhi tvadanena mā nipāti //
MSS_2318-1 abhimukhāgatamārgaṇadhoraṇi- dhvanitapallavitāmbaragahvare /
MSS_2318-2 vitaraṇe ca raṇe ca samudyate bhavati ko'pi paraṃ viralaḥ paraḥ //
MSS_2319-1 abhimukhe mayi saṃhṛtamīkṣitaṃ hasitamanyanimittakṛtodayam /
MSS_2319-2 vinayavāritavṛttiratastayā na vivṛto madano na ca saṃvṛtaḥ //
MSS_2320-1 abhimuni sahasā hṛte parasyā ghanamarutā jaghanāṃśukaikadeśe /
MSS_2320-2 cakitamavasanoru satrapāyāḥ pratiyuvatīrapi vismayaṃ nināya //
MSS_2321-1 abhiyāti naḥ satṛṣa eṣa cakṣuṣo harirityakhidyata nitambinījanaḥ /
MSS_2321-2 na viveda yaḥ satatamenamīkṣate na vitṛṣṇatāṃ vrajati khalvasāvapi //
MSS_2322-1 abhiyuktaṃ balavatā durlabhaṃ hīnasādhanam /
MSS_2322-2 hṛtasvaṃ kāminaṃ coram āviśanti prajāgarāḥ //
MSS_2323-1 abhiyukto balavatā tiṣṭhan durge prayatnavān /
MSS_2323-2 tadbalīyastarāhvānaṃ kurvītātmavimuktaye //
MSS_2324-1 abhiyukto yadā paśyen na kāṃcid gatimātmanaḥ /
MSS_2324-2 yudhyamānastadā prājño mriyate ripuṇā saha //
MSS_2325-1 abhiyoktā balī yasmād alabdhvā na nivartate /
MSS_2325-2 upahārādṛte tasmāt saṃdhiranyo na vidyate //
MSS_2326-1 abhirāme'bhiniveśaṃ vidadhānā vividhalābhanirapekṣā /
MSS_2326-2 upahasyase sumadhye vidagdhavārāṅganāvāraiḥ //
MSS_2327-1 abhilakṣyaṃ sthiraṃ puṇyaṃ khyātaṃ sadbhirniṣevitam /
MSS_2327-2 seveta siddhimanvicchañ ślāghyaṃ vindhyamiveśvaram //
MSS_2328-1 abhilaṣata upāyaṃ vikramaṃ kīrtilakṣmyor asugamamarisainyairaṅkamabhyāgatasya /
MSS_2328-2 janaka iva śiśutve supriyasyaikasūnor avinayamapi sehe pāṇḍavasya smarāriḥ //
MSS_2329-1 abhilaṣati na khalu puruṣaḥ śriyamapi kīrtyā vinākṛtāṃ kuśalaḥ /
MSS_2329-2 kṣaṇikāya vastune kas tyajatīha cirasthiraṃ śreyaḥ //
MSS_2330-1 abhilaṣati padmayonau niḥsvavadhūnāṃ sutān sraṣṭum /
MSS_2330-2 svaṃ svaṃ viśaṅkamānā vepante krakacavarttino lokāḥ //
MSS_2331-1 abhilaṣatoranubhāvān tilottamāyāḥ kilottamānubhayoḥ /
MSS_2331-2 sundopasundayorapi nāśo bhedādudāhriyate //
MSS_2332-1 abhilaṣanti tavādharamādhurīṃ tadiha kiṃ hariṇākṣi mudhā budhāḥ /
MSS_2332-2 surasudhāmadharīkurute yatas tvadadharo'dharatāmagamat tataḥ //
MSS_2333-1 abhilaṣasi yadīndo vaktralakṣmīṃ mṛgākṣyāḥ punarapi sakṛdabdhau majja saṃkṣālayāṅkam /
MSS_2333-2 suvimalamatha bimbaṃ pārijātaprasūnaiḥ surabhaya vada no cet tvaṃ kva tasyā mukhaṃ kva //
MSS_2334-1 abhilaṣitādhikavarade praṇipatitajanārtihāriṇi śaraṇye /
MSS_2334-2 caraṇau namāmyahaṃ te vidyādharadevate gauri //
MSS_2335-1 abhivarṣati yo'nupālayan vidhibījāni vivekavāriṇā /
MSS_2335-2 sa sadā phalaśālinīṃ kriyāṃ śaradaṃ loka ivādhitiṣṭhati //
MSS_2336-1 abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ /
MSS_2336-2 catvāri tasya vardhanta āyuḥ prajñā yaśo balam //
MSS_2337-1 abhivādayeta vṛddham āsanaṃ cāsya darśayet /
MSS_2337-2 kṛtāñjalirupāsīta gacchantaṃ pṛṣṭhato'nviyāt //
MSS_2338-1 abhivādya yathā vṛddhān santo gacchanti nirvṛtim /
MSS_2338-2 evaṃ sajjanamākruśya mūrkho bhavati nirvṛtaḥ //
MSS_2339-1 abhivīkṣya sāmikṛtamaṇḍanaṃ yatīḥ kararuddhanīvigaladaṃśukāḥ striyaḥ /
MSS_2339-2 dadhire'dhibhitti paṭahapratisvanaiḥ sphuṭamaṭṭahāsamiva saudhapaṅktayaḥ //
MSS_2340-1 abhiśaptaḥ puṇyakārye pravṛtto'pi na siddhibhāk /
MSS_2340-2 bhartrānugamanodyuktā reṇukā janamārikā //
MSS_2341-1 abhiśastavat prapaśyanti daridraṃ pārśvataḥ sthitam /
MSS_2341-2 dāridryaṃ pātikaṃ loke kastacchaṃsitumarhati //
MSS_2342-1 abhiṣiṣeṇayiṣuṃ bhuvanāni yaḥ smaramivākhyata lodhrarajaścayaḥ /
MSS_2342-2 kṣubhitasainyaparāgavipāṇḍura- dyutirayaṃ tirayannudabhūddiśaḥ //
MSS_2343-1 abhiṣekārdraśirasā rājā rājyāvalokinā /
MSS_2343-2 sahāyavaraṇaṃ kāryaṃ tatra rājyaṃ pratiṣṭhitam //
MSS_2344-1 yadapyalpataraṃ karma tadapyekena duṣkaram /
MSS_2344-2 puruṣeṇāsahāyena kimu rājyaṃ mahodayam //
MSS_2345-1 abhisaraṇaparā sadā varākī samaramahādhvasu raktapaṅkileṣu /
MSS_2345-2 hṛdi dharaṇibhujāmiyaṃ nṛpaśrīr nihitapadaiva kalaṅkamātanoti //
MSS_2346-1 abhisaraṇamayuktamaṅganānām iti tava sundari mā sma bhūdvitarkaḥ /
MSS_2346-2 nanu patimagamat svayaṃ nadīnāṃ saridapi śaṃbhujaṭāmuhūrtamālā //
MSS_2347-1 abhisaraṇarasaḥ kṛśāṅgayaṣṭer ayamaparatra na vīkṣitaḥ śruto vā /
MSS_2347-2 ahimapi yadiyaṃ nirāsa nāṅghrer nibiḍatanūpuramātmanīnabuddhyā //
MSS_2348-1 abhisāre sarojākṣi yadi gantuṃ samīhase /
MSS_2348-2 samācchādya mukhaṃ yāhi prayatnena priyaṃ prati //
MSS_2349-1 abhihanti hanta kathameṣa mādhavaṃ sukumārakāyamanavagrahaḥ smaraḥ /
MSS_2349-2 acireṇa vaikṛtavivartadāruṇaḥ kalabhaṃ kaṭhora iva kūṭapākalaḥ //
MSS_2350-1 abhihitāpyabhiyogaparāṅmukhī prakaṭamaṅgavilāsamakurvatī /
MSS_2350-2 upari te puruṣāyitumakṣamā navavadhūriva śatrupatākinī //
MSS_2351-1 abhīkṣṇamuccairdhvanatā payomucā ghanāndhakārīkṛtaśarvarīṣvapi /
MSS_2351-2 taḍitprabhādarśitamārgabhūmayaḥ prayānti rāgādabhisārikāḥ striyaḥ //
MSS_2352-1 abhīkṣṇamuṣṇairapi tasya soṣmaṇaḥ surendrabandīśvasitānilairyathā /
MSS_2352-2 sacandanāmbhaḥkaṇakomalaistathā vapurjalārdrāpavanairna nirvavau //
MSS_2353-1 abhīpsāṃ svātmano rakṣā'virataṃ susthiraṃ tathā /
MSS_2353-2 yatnamātiṣṭha dhairyeṇa tataḥ siddhirbhaved dhruvam //
MSS_2354-1 abhīṣṭaphalasaṃsiddhis tuṣṭiḥ kāmyā susaṃpadaḥ /
MSS_2354-2 dvitribhirbahubhi sārdhaṃ bhojanena prajāyate //
MSS_2355-1 abhīṣṭamāsādya cirāya kāle samuddhṛtāśaṃ kamanī cakāśe /
MSS_2355-2 yoṣinmanojanmasukhodayeṣu samuddhṛtāśaṅkamanīcakāśe //
MSS_2356-1 abhuktāyāṃ yasyāṃ kṣaṇamapi na yātaṃ nṛpaśatair bhuvas tasyā lābhe ka iva bahumānaḥ kṣitibhujām /
MSS_2356-2 tadaṃśasyāpyaṃśe tadavayavaleśe'pi patayo viṣāde kartavye vidadhati jaḍāḥ pratyuta mudam //
MSS_2357-1 abhuktvāmalakaṃ pathyaṃ bhuktvā tu badarīphalam /
MSS_2357-2 kapitthaṃ sarvadā pathyaṃ kadalī na kadācana //
MSS_2358-1 abhuñjatāṃścādadatāṃ dhanaṃ caurā haranti hi /
MSS_2358-2 saraghāṇāṃ yathā sarvaṃ mākṣikaṃ vanacāriṇaḥ //
MSS_2359-1 abhūtapūrvaṃ mama bhāvi kiṃ vā sarvaṃ sahe me sahajaṃ ca duḥkham /
MSS_2359-2 kiṃ tu tvadagre śaraṇāgatānāṃ parābhavo nātha na te'nurūpam //
MSS_2360-1 abhūtamāsajya viruddhamīhitaṃ balādalabhyaṃ tava lipsate nṛpaḥ /
MSS_2360-2 vijānato'pi hyanayasya raudratāṃ bhavatyapāye parimohinī matiḥ //
MSS_2361-1 abhūt prācī piṅgā rasapatiriva prāśya kanakaṃ gatacchāyaścandro budhajana iva grāmyasadasi /
MSS_2361-2 kṣaṇāt kṣīṇāstārā nṛpataya ivānudyamaparā na dīpā rājante draviṇarahitānāmiva guṇāḥ //
MSS_2362-1 abhūdambhorāśeḥ saha vasatirāsīt kamalayā guṇānāmādhāro nayanaphalaminduḥ prathayati /
MSS_2362-2 kathaṃ siṃhīsūnustamapi tudati prauḍhadaśanair guṇānāmāsvādaṃ piśunarasanā kiṃ rasayati //
MSS_2363-1 abhūvannadbhutoṣmāṇaḥ śītavyāpte jagattraye /
MSS_2363-2 kucotsaṅgāḥ kṛśāṅgīṇāṃ sthānaṃ manmathatejasaḥ //
MSS_2364-1 abhedenaiva yudhyeran rakṣeyuśca parasparam /
MSS_2364-2 phalgu sainyasya yat kiṃcin madhye vyūhasya tadbhavet //
MSS_2365-1 abhedenopāste kumudamudare vā sthitavato vipakṣādambhojādupagatavato vā madhulihaḥ /
MSS_2365-2 aparyāptaḥ ko'pi svaparaparicaryāparicaya- prabandhaḥ sādhūnāmayamanabhisaṃdhānamadhuraḥ //
MSS_2366-1 abhedyo'nuddhataḥ stabdhaḥ sūnṛtaḥ priyadarśanaḥ /
MSS_2366-2 bahuśrutaḥ kālavedī jitagrantho'rthakarmavit //
MSS_2367-1 abhogasubhagā bhūtir adainyadhavalaṃ kulam /
MSS_2367-2 adarpaviśadā vidyā bhavatyunnatacetasām //
MSS_2368-1 abhoginau maṇḍalinau tatkṣaṇānmuktakañcukau /
MSS_2368-2 varamāśīviṣau spṛṣṭau na tu patnyāḥ payodharau //
MSS_2369-1 abhyaktaṃ rahasi gataṃ vicittamanyena mantrayantaṃ vā /
MSS_2369-2 ucitapraṇayamapi nṛpaṃ sahasāryā nopasarpanti //
MSS_2370-1 abhyaktamiva snātaḥ śuciraśucimiva prabuddha iva suptam /
MSS_2370-2 baddhamiva strairagatir janamiha sukhasaṅginamavaimi //
MSS_2371-1 abhyaghāni municāpalāt tvayā yanmṛgaḥ kṣitipateḥ parigrahaḥ /
MSS_2371-2 akṣamiṣṭa tadayaṃ pramādyatāṃ saṃvṛṇoti khalu doṣamajñatā //
MSS_2371A-1 abhyantaragatā bāhyā bāhyāścābhyataraṃ gatāḥ /
MSS_2371A-2 yairnarā nidhanaṃ yānti yathā rājā kacadrumaḥ //
MSS_2372-1 abhyarthaye kimapi jīvitajanmatastvām utkaṇṭhatodgati niḥsara tāvadeva /
MSS_2372-2 kānte dṛgantapathalambini jīvatīti yāvanna karṇapathameti janāpavādaḥ //
MSS_2373-1 abhyarthya sapraṇati mandiramabhyupetā devī svayaṃ bhagavatī pṛthageva tāsām /
MSS_2373-2 āsannavallabhasamāgamasūcanāni saṃjīvanāni vacanānyapi vācitāni //
MSS_2374-1 abhyastāḥ sphuṭameva śāstragatayaḥ samyakkavitvodadheḥ pāraṃ cādhigataṃ satāṃ pariṣadi prāptaḥ pratiṣṭhodayaḥ /
MSS_2374-2 nirviṇṇasya mamādhunā nanu paraḥ panthā na dainyaṃ vinā netuṃ vāñchati vāsanā suradhunītīre'nurūpaṃ vayaḥ //
MSS_2375-1 abhyaste'pi nitambabhāraphalake khedālaseyaṃ gatiḥ kiṃcit saṃvalitārdhapakṣmaviralālokā dṛśo'ntargatāḥ /
MSS_2375-2 tanmanye nibhṛtaṃ tvayādya hṛdaye kaściddhṛto vallabho niśvāsāḥ kathamanyathā dviguṇatāmete tavaivaṃ gatāḥ //
MSS_2376-1 abhyaste'pi hi nāma vastuni cirādajñānasaṃbhāvanaṃ śaucāśaucāvivāditā viśakalasmṛtyakṣarāvartanam /
MSS_2376-2 vāraṃ vāramṛṇopaghātakathanaṃ ko'pyeṣa ḍambhātmanāṃ prāyo dagdhadurīśavañcanavidhau jāgartyapūrvaḥ kramaḥ //
MSS_2377-1 abhyasya pavanavijayaṃ vyākhyāya ca śaivasaṃhitāḥ sakalāḥ /
MSS_2377-2 maraṇasamaye gurūṇāṃ pardavadasavo viniṣkrāntāḥ //
MSS_2378-1 abhyasya vedamavadhāya ca pūrvatantram ālakṣya śiṣṭacaritāni pṛthagvidhāni /
MSS_2378-2 adhyāpanādibhiravāpya dhanaṃ ca bhūri karmāṇi mātaralasāḥ kathamācareyuḥ //
MSS_2379-1 abhyasya smaradaṃśakauśalamupādhyāyīrupāsyāvayoḥ krīḍāmnāyarahasyavastuni mitho'pyāsījjigīṣā sakhi /
MSS_2379-2 utkampotpulakāṅgasaṃbhṛtaghanasvedāvilastanmayā sadyo niṣpratibhaḥ sa manmathakathāvaitaṇḍikaḥ khaṇḍitaḥ //
MSS_2380-1 abhyasyādau śrutimatha gṛhaṃ prāpya labdhvā mahārthān iṣṭvā yajñairjanitatanayaḥ pravrajedāyuṣo'nte /
MSS_2380-2 ityācaṣṭe ya iha sa manuryājñavalkyo'pi vā me tāvat kālaṃ pratibhavati cedāyuṣastatpramāṇam //
MSS_2381-1 abhyāyāntaṃ jhaṭiti gilituṃ vāyumapyāyatāsye bhīmākāre prakṛtikuṭile baddhanirvyājavaire /
MSS_2381-2 prāyeṇetthaṃ kṛtaparicaye pāpini krūrasarpe bhadraśrībhiḥ paricitikathā kīdṛśī mādṛśānām //
MSS_2382-1 abhyāvahati kalyāṇaṃ vividhā vāksubhāṣitā /
MSS_2382-2 saiva durbhāṣitā rājann anarthāyopapadyate //
MSS_2383-1 abhyāsaḥ karmaṇāṃ samyag utpādayati kauśalam /
MSS_2383-2 vidhinā tāvadabhyastaṃ yāvat sṛṣṭā mṛgekṣaṇā //
MSS_2384-1 abhyāsakāraṇā vidyā lakṣmīḥ puṇyānusāriṇī /
MSS_2384-2 dānānusāriṇī kīrtir buddhiḥ karmānusāriṇī //
MSS_2385-1 abhyāsarahitā vidyā nirudyogā nṛpaśriyaḥ /
MSS_2385-2 veṣayoṣāśca rāgiṇyo hāsyāyatanamaṅgane //
MSS_2386-1 abhyāsaśchandasāṃ daṇḍo jvaradaṇḍaśca laṅghanam /
MSS_2386-2 yamadaṇḍo viṣṇubhaktiḥ śatrudaṇḍaḥ śubhā gatiḥ //
MSS_2387-1 abhyāsasthitacūtaṣaṇḍagahanasthānādito gehinī grāmaṃ kaṃcidavṛkṣakaṃ virahiṇī tūrṇaṃ vadhūrnīyatām /
MSS_2387-2 atrāyāntyacireṇa kokilakulavyāhārajhaṃkāriṇaḥ panthastrījanajīvitaikaharaṇaprauḍhāḥ puro vāsarāḥ //
MSS_2388-1 abhyāsāttu sthirasvānta ūrdhvaretāśca jāyate /
MSS_2388-2 parānandamayo yogī jarāmaraṇavarjitaḥ //
MSS_2389-1 abhyāsāddhāryate vidyā kulaṃ śīlena dhāryate /
MSS_2389-2 guṇena jñāyate tvāryaḥ kopo netreṇa gamyate //
MSS_2390-1 abhyāsāddhāryate vidyā kulaṃ śīlena dhāryate /
MSS_2390-2 guṇairmitrāṇi dhāryante akṣṇā krodhaśca dhāryate //
MSS_2391-1 abhyāsānusarī vidyā buddhiḥ karmānusāriṇī /
MSS_2391-2 udyogānusarī lakṣmīḥ phalaṃ bhāgyānusāri ca //
MSS_2392-1 abhyāsena sthiraṃ cittam abhyāsenānilacyutiḥ /
MSS_2392-2 abhyāsena parānando hyabhyāsenātmadarśanam //
MSS_2393-1 abhyāsenānyasaṃcāro hyabhyāsenānyarūpatā /
MSS_2393-2 abhyāsena samutkrāntir abhyāsenāṇimādayaḥ //
MSS_2394-1 abhyāso ratihetor bhavati narāṇāṃ na vastusadguṇataḥ /
MSS_2394-2 satyapi māṃsopacaye rāgāya kucau sphijau na punaḥ //
MSS_2395-1 abhyāso hi karmaṇāṃ kauśalamāvahati /
MSS_2395-2 na hi sakṛnnipātamātreṇoda- bindurapi grāvaṇi nimnatāmādadhāti //
MSS_2396-1 abhyukṣito'si salilairna balāhakānāṃ cāṣāgrapakṣasadṛśaṃ bhṛśamantarāle /
MSS_2396-2 mithyaitadānanamidaṃ bhavatastathā hi hemantapadmamiva niṣprabhatāmupaiti //
MSS_2397-1 abhyutthānamupāgate gṛhapatau tadbhāṣaṇe namratā tatpādārpitadṛṣṭirāsanavidhistasyopacaryā svayam /
MSS_2397-2 supte tatra śayīta tatprathamato jahyācca śayyāmiti prācyaiḥ putri niveditaḥ kulavadhūsiddhāntadharmāgamaḥ //
MSS_2398-1 abhyuddhṛtā vasumatī dalitaṃ ripūraḥ krīḍīkṛtā balavatā balirājalakṣmīḥ /
MSS_2398-2 ekatra janmani kṛtaṃ tadanena yūnā janmatraye yadakarot puruṣaḥ purāṇaḥ //
MSS_2399-1 abhyudyatkavalagrahapraṇayinaste śallakīpallavās taccāsphālasahaṃ saraḥ kṣitidhṛtāmityasti ko nihnute /
MSS_2399-2 dantastambhaniṣaṇṇaniḥsahakaraḥ śvāsairatiprāṃśubhir yenāyaṃ virahī tu vāraṇapatiḥ svāmin sa vindhyo bhavān //
MSS_2400-1 abhyunnatastanayugā taralāyatākṣī dvāri sthitā tadupayānamahotsavāya /
MSS_2400-2 sā pūrṇakumbhanavanīrajatoraṇasrak saṃbhāramaṅgalamayatnakṛtaṃ vidhatte //
MSS_2401-1 abhyunnatāṅguṣṭhanakhaprabhābhir nikṣepaṇādrāgamivodgirantau /
MSS_2401-2 ājahratustaccaraṇau pṛthivyāṃ sthalāravindaśriyamavyavasthām //
MSS_2402-1 abhyunnatānāmaṇurapyudāraṃ paścāt prakopaṃ janayedarīṇām /
MSS_2402-2 taṃ cāpramattaḥ prasamīkṣya yāyān- na nāśayed dṛṣṭamadṛṣṭahetoḥ //
MSS_2403-1 abhyunnatā purastād avagāḍhā jaghanagauravāt paścāt /
MSS_2403-2 dvāre'sya pāṇḍusikate padapaṅktirdṛśyate'bhinavā //
MSS_2404-1 abhyunnate'pi jalade jagadekasāra- sādhāraṇapraṇayahāriṇi hā yadete /
MSS_2404-2 ullāsalāsyalalitaṃ taravo na yānti he dāvapāvaka sa tāvaka eva doṣaḥ //
MSS_2405-1 abhyunnatevāṅghrinakhāṅkurāṇāṃ dyutirvireje hariṇī dṛśo'syāḥ /
MSS_2405-2 puṅkhāvalī pañcaśarā yudhānāṃ lāvaṇyadarpadviguṇīkṛteva //
MSS_2406-1 abhyunnato'si salilaiḥ paripūrito'si tvāmarthayanti vihagāstṛṣitāstathaite /
MSS_2406-2 kālaḥ payodhara paropakṛtestavāyaṃ caṇḍānilavyatikare kva bhavān kva te vā //
MSS_2407-1 abhyupayuktāḥ sadbhir gatāgatairaharahaḥ prakhindānāḥ /
MSS_2407-2 kṛpaṇajanasaṃnikarṣaṃ prāpyārthāḥ prasvapantīva //
MSS_2408-1 abhyullasanti vinivāritacandanānām eṇīdṛśāṃ vapuṣi kuṅkumapatralekhāḥ /
MSS_2408-2 abhyāgatāḥ karasarojapadāravinda- saṃrakṣaṇāya kiraṇā iva tigmabhānoḥ //
MSS_2409-1 abhyuṣṇāt saghṛtādannād acchidrāccaiva vāsasaḥ /
MSS_2409-2 aparapreṣyabhāvācca bhūya icchan patatyadhaḥ //
MSS_2410-1 abhyetya yācito'pi tyaktvā lajjāṃ mayā vigatalajjaḥ /
MSS_2410-2 cicchedaiṣa mamāśāṃ sahasā pratiṣedhaśastreṇa //
MSS_2411-1 abhracchāyā khalaprītiḥ samudrānte ca medinī /
MSS_2411-2 alpenaiva vinaśyanti yauvanāni dhanāni ca //
MSS_2412-1 abhracchāyā khalaprītir navasasyāni yoṣitaḥ /
MSS_2412-2 kiṃcitkālopabhogyāni yauvanāni dhanāni ca //
MSS_2413-1 abhracchāyā khalaprītir veśyārāgo vibhūtayaḥ /
MSS_2413-2 mahībhujāṃ prasādaśca pañcaite cañcalāḥ smṛtāḥ //
MSS_2414-1 abhracchāyā tṛṇādagniḥ khalaprītiḥ sthale jalam /
MSS_2414-2 veśyārāgaḥ kumitraṃ ca ṣaḍete budbudopamāḥ //
MSS_2415-1 abhracchāyā tṛṇādagniḥ parādhīnaṃ ca yat sukham /
MSS_2415-2 ajñāneṣu ca vairāgyaṃ kṣiprametad vinaśyati //
MSS_2416-1 abhradhvānairmukharitadiśaḥ śreṇayastoyadānāṃ dhārāsārairdharaṇivalayaṃ sarvataḥ plāvayanti /
MSS_2416-2 tena snehaṃ vahati vipulaṃ matsakhīyuktametat tvam niḥsneho yadasi tadidaṃ nātha me vismayāya //
MSS_2417-1 abhrapuṣpamapi ditsati śītaṃ sārthinā vimukhatā yadabhāji /
MSS_2417-2 stokakasya khalu cañcupuṭena mlānirullasati tadghanasaṃghe //
MSS_2418-1 abhravṛndaṃ viśākhāntaṃ prasūtyantaṃ ca yauvanam /
MSS_2418-2 rājyāntaṃ narakaṃ tadvad yācanāntaṃ hi gauravam //
MSS_2419-1 abhrūvilāsamaspṛṣṭamadarāgaṃ mṛgekṣaṇam /
MSS_2419-2 idaṃ tu nayanadvandvaṃ tava tadguṇabhūṣitam //
MSS_2420-1 amajjadākaṇṭhamasau sudhāsu priyaṃ priyāyā vacanaṃ nipīya /
MSS_2420-2 dviṣanmukhe'pi svadate stutiryā tanmiṣṭatā neṣṭamukhe tvameyā //
MSS_2421-1 amadayanmadhugandhasanāthayā kisalayādharasaṃgatayā manaḥ /
MSS_2421-2 kusumasaṃbhṛtayā navamallikā smitarucā tarucāruvilāsinī //
MSS_2422-1 amanaskaṃ gate citte jāyate karmaṇāṃ kṣayaḥ /
MSS_2422-2 yathā citrapaṭe dagdhe dahyate citrasaṃcayaḥ //
MSS_2423-1 amantramakṣaraṃ nāsti nāsti mūlamanauṣadham /
MSS_2423-2 ayogyaḥ puruṣo nāsti yojakastatra durlabhaḥ //
MSS_2424-1 amantramakṣaraṃ nāsti nāsti mūlamanauṣadham /
MSS_2424-2 nirdhanā pṛthivī nāsti hyāmnāyāḥ khalu durlabhāḥ //
MSS_2425-1 amandataravāryagradhārāhatamahībhṛtaḥ /
MSS_2425-2 citracāpadharā vīrā vidyotante ghanā iva //
MSS_2426-1 amandamaṇinūpurakvaṇanacārucārīkramaṃ jhaṇajjhaṇitamekhalāskhalitatārahāracchaṭam /
MSS_2426-2 idaṃ taralakaṅkaṇāvaliviśeṣavācālitaṃ mano harati subhruvaḥ kimapi kandukakrīḍitam //
MSS_2427-1 amandamattamātaṅga āsārābhyudayānvitaḥ /
MSS_2427-2 ityādilakṣaṇopetaḥ skandhāvāraḥ praśasyate //
MSS_2428-1 amandānandaniṣyandam apāstānyakriyākramam /
MSS_2428-2 jagajjanmotsave tasyāḥ pītāmṛtamivābhavat //
MSS_2429-1 amandānandānāṃ galadalaghusaṃtāpavipadāṃ padāmbhojadvandvaṃ śirasi dadhatāminduśirasaḥ /
MSS_2429-2 kadā naḥ kālindīsalilaśabalairambarasarit taraṅgairaṅgārībhavati bhavabandhendhanacayaḥ //
MSS_2430-1 amanyatāsau kusumeṣu garbhagaṃ parāgamandhaṃkaraṇaṃ viyoginām /
MSS_2430-2 smareṇa mukteṣu purā purāraye tadaṅgabhasmeva śareṣu saṃgatam //
MSS_2431-1 amaratarukusumasaurabha- sevanasaṃpūrṇasakalakāmasya /
MSS_2431-2 puṣpāntaraseveyaṃ bhramarasya viḍambanā mahatī //
MSS_2432-1 amarayuvatigītodgrīvasāraṅgaśṛṅgo- llikhitaśaśisudhāmbhaḥśādvalārāmaramyām /
MSS_2432-2 surapatigajagaṇḍasraṃsidānāmbudhārā prasavasurabhimāśāṃ vāsavīyāṃ namāmi //
MSS_2433-1 amarīmukhasīdhumādhurīṇāṃ laharī kācana cāturī kalānām /
MSS_2433-2 taralīkurute mano madīyaṃ muralīnādaparaṃparā murāreḥ //
MSS_2434-1 amarukakavitvaḍamaruka- nādena vinuhnutā na saṃcarati /
MSS_2434-2 śṛṅgārabhaṇitiranyā dhanyānāṃ śravaṇavivareṣu //
MSS_2435-1 amarairamṛtaṃ na pītamabdher na ca hālāhalamulbaṇaṃ hareṇa /
MSS_2435-2 vidhinā nihitaṃ khalasya vāci dvayametad bahirekamantaranyat //
MSS_2436-1 amarairgataṃ madhukaraiścalitaṃ pravaraiḥ prayātamapi padmadṛśām /
MSS_2436-2 vibhave gate sakalameva gataṃ dhruvamekamañcati yaśaḥ sarasaḥ //
MSS_2437-1 amartyāḥ santu martyā vā cetanāḥ santvacetanāḥ /
MSS_2437-2 dānameva puraskṛtya stūyante bhuvanaistribhiḥ //
MSS_2438-1 amarṣiṇā kṛtyamiva kṣamāśrayaṃ madoddhateneva hitaṃ priyaṃ vacaḥ /
MSS_2438-2 balīyasā tadvidhineva pauruṣaṃ balaṃ nirastaṃ na rarāja jiṣṇunā //
MSS_2439-1 amarṣopagṛhītānāṃ manyusaṃtaptacetasām /
MSS_2439-2 parasparāpakāreṇa puṃsāṃ bhavati vigrahaḥ //
MSS_2440-1 amalamṛṇālakāṇḍakamanīyakapolaruces taralasalīlanīlanalinapratiphulladṛśaḥ /
MSS_2440-2 vikasadaśokaśoṇakarakāntibhṛtaḥ sutanor madalulitāni hanta lalitāni haranti manaḥ //
MSS_2441-1 amalātmasu pratiphalannabhitas taruṇīkapolaphalakeṣu muhuḥ /
MSS_2441-2 visasāra sāndrataramindurucām adhikāvabhāsitadiśāṃ nikaraḥ //
MSS_2442-1 amalīmasamacchidram akrauryamatisundaram /
MSS_2442-2 adeyamapratigrāhyam aho jñānaṃ mahādhanam //
MSS_2443-1 amātyaḥ śūra eva syād yuddhasaṃpanna eva ca /
MSS_2443-2 tasmādapi bhayaṃ rājñaḥ paśya rājyasya yojanam //
MSS_2444-1 amātyarāṣṭradurgāṇi kośo daṇḍaśca pañcamaḥ /
MSS_2444-2 etāḥ prakṛtayastajjñair vijigīṣorudāhṛtāḥ //
MSS_2445-1 amātyādyāḥ prakṛtayo mitrāntā rājyamucyate /
MSS_2445-2 aśeṣarājyavyasanāt pārthivavyasanaṃ guru //
MSS_2446-1 amātye daṇḍa āyatto daṇḍe vainayikī kriyā /
MSS_2446-2 nṛpatau koṣarāṣṭre tu dūte saṃdhiviparyayau //
MSS_2447-1 amātyaiḥ kāmavṛtto hi rājā kāpathamāśritaḥ /
MSS_2447-2 nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase //
MSS_2448-1 amātyo yuvarājaśca bhujāvetau mahīpateḥ /
MSS_2448-2 mantrī netraṃ hi tadbhinna etasminnapi tadvadhaḥ //
MSS_2449-1 amātsaryaṃ budhāḥ prāhur dānaṃ dharme ca saṃyamam /
MSS_2449-2 avasthitena nityaṃ ca satyenāmatsarī bhavet //
MSS_2450-1 amānitaṃ hi yudhyeta kṛtamānārthasaṃgraham /
MSS_2450-2 na vimānimatyarthaṃ pradīptakrodhapāvakam //
MSS_2451-1 amānuṣaṃ sattvamantar yoginaṃ praviśedyadi /
MSS_2451-2 vāyvagnidhāraṇā cainaṃ dehasaṃsthaṃ vinirdahet //
MSS_2452-1 amānenāpi bhavatā dānamānādibhirguṇaiḥ /
MSS_2452-2 āśritaḥ sarva evāyaṃ samānaḥ kriyate janaḥ //
MSS_2453-1 amāyayaiva varteta na kathaṃcana māyayā /
MSS_2453-2 budhyetāriprayuktāṃ ca māyāṃ nityaṃ susaṃvṛtaḥ //
MSS_2454-1 amāvāsyāmaṣṭamīṃ ca paurṇamāsīṃ caturdaśīm /
MSS_2454-2 brahmacārī bhavennityam apyṛtau snātako dvijaḥ //
MSS_2455-1 amitaṃ madhu tatkathā mama śravaṇaprāghuṇakīkṛtā janaiḥ /
MSS_2455-2 madanānalabodhane bhavet khaga dhāyyā dhigadhairyadhāriṇaḥ //
MSS_2456-1 amitaḥ samitaḥ prāptair utkarṣairharṣada prabho /
MSS_2456-2 ahitaḥ sahitaḥ sādhuyaśobhirasatāmasi //
MSS_2457-1 amitaguṇo'pi padārtho doṣeṇaikena nindito bhavati /
MSS_2457-2 nikhilarasāyanamahito gandhenogreṇa laśuna iva //
MSS_2458-1 amitadyutirākarāt prasūtiḥ pariśuddhā ca mahāmaṇerviśeṣaḥ /
MSS_2458-2 makuṭe caraṇāṅgulīyake vā viniveśaḥ punarasya śilpitantram //
MSS_2459-1 amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca /
MSS_2459-2 karma cārabhate duṣṭaṃ tamāhurmūḍhacetasam //
MSS_2460-1 amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca /
MSS_2460-2 śubhaṃ vettyaśubhaṃ pāpaṃ bhadraṃ daivahato naraḥ //
MSS_2461-1 amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti vaḥ /
MSS_2461-2 mitrāṇi tasya naśyanti amitraṃ naṣṭameva ca //
MSS_2462-1 amitraṃ naiva muñceta bruvantaṃ karuṇānyapi /
MSS_2462-2 duḥkhaṃ tatra na kurvīta hanyāt pūrvāpakāriṇam //
MSS_2463-1 amitramapi ceddīnaṃ śaraṇaiṣiṇamāgatam /
MSS_2463-2 vyasane yo'nugṛhṇāti sa vai puruṣasattamaḥ //
MSS_2464-1 amitrapramitā hyetā gataśraddhāḥ sudāruṇaḥ /
MSS_2464-2 mūlapravādena viṣaṃ prayacchanti jighāṃsavaḥ //
MSS_2465-1 amitravyasanānmitram utthitaṃ yadvirajyati /
MSS_2465-2 arivyasanasiddhyā tac chatruṇaiva prasidhyati //
MSS_2466-1 amitrāṇāṃ vadhe yukto mitrāṇāṃ saṃgrahe rataḥ /
MSS_2466-2 trivargaphalabhoktā tu rājā dharmeṇa yujyate //
MSS_2467-1 amitrādunnatiṃ prāpya nonnato'smīti viśvaset /
MSS_2467-2 tasmāt prāpyonnatiṃ naśyet prāvāra iva kīṭakaḥ //
MSS_2468-1 amitrānapi kurvīta mitrānyupacayāvahān /
MSS_2468-2 ahite vartamānāni mitrāṇyapi parityajet //
MSS_2469-1 amitre viśvāsaḥ śvapacakarake saumikarasaḥ kapāle gaṅgāmbhaḥ khalapariṣadaṅke sujanatā /
MSS_2469-2 parikṣīṇācāre śrutamanupanīte ca nigamaḥ svataḥsiddhāṃ śuddhiṃ tyajati viparītaṃ ca phalati //
MSS_2470-1 amitro na vimoktavyaḥ kṛpaṇaṃ bahvapi bruvan /
MSS_2470-2 kṛpā tasmin na kartavyā hanyādevāpakāriṇam //
MSS_2471-1 amitro mitratāṃ yāti mitraṃ cāpi praduṣyati /
MSS_2471-2 sāmarthyayogāt kāryāṇāṃ tadgatyā hi sadā gatiḥ //
MSS_2472-1 amī kārāgāre niviḍanalinīnālanigaḍair nibadhyantāṃ haṃsāḥ prathamavisakandāṅkurabhidaḥ /
MSS_2472-2 nave vāsantīnāmudayini vane garbhakalikā- cchido nirdhāryantāṃ parabhṛtayuvāno madakalāḥ //
MSS_2473-1 amī taṭasamīpanirjharataraṅgariṅgatpayo- jaḍīkṛtapaṭīrabhūruhakuṭīrasaṃcāriṇaḥ /
MSS_2473-2 mano vidhurayanti me malayamekhalāmedurāḥ durāsadavanapriyapriyatamārutā mārutāḥ //
MSS_2474-1 amī tilāḥ tailika nūnametāṃ snehādavasthāṃ bhavatopanītāḥ /
MSS_2474-2 dveṣo'bhaviṣyadyadamīṣu nūnaṃ tadā na jāne kimivākariṣyaḥ //
MSS_2475-1 amī pānakarambhābhāḥ saptāpi jalarāśayaḥ /
MSS_2475-2 tvadyaśorāja haṃsasya pañjaraṃ bhuvanatrayam //
MSS_2476-1 amī purasthāḥ sakalāḥ sunidritā na nūpuraṃ muñca sukhena yāsyasi /
MSS_2476-2 vrajatyapi śrīpatiraṅghrimāśritaṃ hare tavākhyātiriyaṃ bhaviṣyati //
MSS_2477-1 amī pṛthustambabhṛtaḥ piśaṅgatāṃ gatā vipākena phalasya śālayaḥ /
MSS_2477-2 vikāsi vaprāmbhasi gandhasūcitaṃ namanti nighrātumivāsyatotpalam //
MSS_2478-1 amībhiḥ saṃsiktestava kimu phalaṃ vāridaghaṭe yadete'pekṣante salilamavaṭebhyo'pi taravaḥ /
MSS_2478-2 ayaṃ yukto vyaktaṃ nanu sukhayituṃ cātakaśiśur yadeṣa grīṣme'pi spṛhayati na pāthastvadaparān //
MSS_2479-1 amībhirākaṇṭhamabhoji tadgṛhe tuṣāradhārāmṛditeva śakarā /
MSS_2479-2 hayadviṣadvaṣkayaṇīpayaḥ sutaṃ sudhāhradāt paṅkamivoddhṛtaṃ dadhi //
MSS_2480-1 amī vyarthārambhā duradhigamabhūbhṛtparisare viṣaktā lakṣyante vayamiva hatāśā jaladharāḥ /
MSS_2480-2 mamevāntaśceṣṭāviphalavipulākāravibhavāḥ svabhūmau yāntīmāḥ pariṇatimasaṃkhyāśca saritaḥ //
MSS_2481-1 amī śirīṣaprasavāvataṃsāḥ prabhraṃśino vārivihāriṇīnām /
MSS_2481-2 pāriplavāḥ srotasi nimnagāyāḥ śaivālalolāṃśchalayanti mīnān //
MSS_2482-1 amīṣāṃ jantūnāṃ katipayanimeṣasthitijuṣāṃ viyoge dhīrāṇāṃ ka iha paritāpasya viṣayaḥ /
MSS_2482-2 kṣaṇādutpadyante vilayamapi yānti kṣaṇamamī na ke'pi sthātāraḥ suragiripayodhiprabhṛtayaḥ //
MSS_2483-1 amīṣāṃ prāṇānāṃ tulitabisinīpatrapayasāṃ kṛte kiṃ nāsmābhirvigalitavivekairvyavasitam /
MSS_2483-2 yadāḍhyānāmagre draviṇamadaniḥsaṃjñamanasāṃ kṛtaṃ vītavrīḍairnijaguṇakathāpātakamapi //
MSS_2484-1 amīṣāṃ mañjuśrīruciravadanaśrīkṛtarucāṃ śrutaṃ no nāmāpi kva nu khalu himāṃśuprakṛtayaḥ /
MSS_2484-2 mamābhyarṇe dhārṣṭyāccarati punarindīvaramiti krudhevedaṃ prāntāruṇamavatu vo locanayugam //
MSS_2485-1 amīṣāṃ maṇḍalābhogaḥ stanānāmeva śobhate /
MSS_2485-2 yeṣāmupetya sotkampā rājāno'pi karapradāḥ //
MSS_2486-1 amīṣāṃ mohādvā dharaṇidharacūḍāñcalabhuvām abhāgyādvā kaiścinmarakatamaṇiścenna gaṇitaḥ /
MSS_2486-2 tathāsau rathyāyāmapi nipatitaḥ kiṃ na kurute samunmīlannīladyutilahariliptā iva diśaḥ //
MSS_2487-1 amīṣāmāmodapraṇayasubhagaṃ saṃgatamabhūt prasūnairunnidraiḥ saha bahubhireva prativanam /
MSS_2487-2 udanyā na kvāpi vyaramadaravinde paramamī pibanti svacchandaṃ rasamudarapūraṃ madhulihaḥ //
MSS_2488-1 amīṣāmārūḍhaprasavavivarāṇāṃ madhulihāṃ dhvaniḥ pānthastrīṇāṃ prasarati viyogajvara iva /
MSS_2488-2 drumālīnāṃ yūnormana iva sarāgaṃ kisalayaṃ parāgaḥ puṣpāṇāṃ patati madanasyeva viśikhaḥ //
MSS_2489-1 amīṣāmuṣṇāṃśoḥ kiraṇanikarāṇāṃ paricayāt sarastīkṣṇaṃ mābhūstava kila nisargaḥ śiśirimā /
MSS_2489-2 durātmāno hyete katipayapayobindurasikān nirasyantaḥ pānthāṃstvayi kimapi śoṣaṃ vidadhati //
MSS_2490-1 amī samuddhūtasarojareṇunā hṛtā hṛtāsārakaṇena vāyunā /
MSS_2490-2 upāgame duścaritā ivāpadāṃ gatiṃ na niścetumalaṃ śilīmukhāḥ //
MSS_2491-1 amī hi vastrāntaniruddhavaktrāḥ prayānti me dūrataraṃ vayasyāḥ /
MSS_2491-2 paro'pi bandhuḥ sukhasaṃsthitasya mitraṃ na kaścid viṣamasthitasya //
MSS_2492-1 amī hi vṛkṣāḥ phalapuṣpaśobhitāḥ kaṭhoraniṣpandalatopaveṣṭitāḥ /
MSS_2492-2 nṛpājñayā rakṣijanena pālitā narāḥ sadārā iva yānti nirvṛtim //
MSS_2493-1 amī helonmeṣavyasaniṣu palāśeṣu paritaḥ pibanti svacchandaṃ madhu madhuliho mādyati janaḥ /
MSS_2493-2 ayaṃ ca pratyagraṃ daśati sahakāraṃ parabhṛto yadīdaṃ marmāntarvidalati ka eṣa vyatikaraḥ //
MSS_2494-1 amuṃ kālakṣepaṃ tyaja jalada gambhīramadhuraiḥ kimebhirnirghoṣaiḥ sṛja jhaṭiti jhātkāri salilam /
MSS_2494-2 aye paśyāvasthāmakaruṇasamīravyatikara- sphuraddāvajvālāvalijaṭilamūrterviṭapinaḥ //
MSS_2495-1 amuṃ puraḥ paśyasi devadāruṃ putrīkṛto'sau vṛṣabhadhvajena /
MSS_2495-2 yo hemakumbhastananiḥsṛtānāṃ skandasya mātuḥ payasāṃ rasajñaḥ //
MSS_2496-1 amuṃ sahāsaprahitekṣaṇāni vyājārdhasaṃdarśitamekhalāni /
MSS_2496-2 nālaṃ vikartuṃ janitendraśaṅkaṃ surāṅganāvibhramaceṣṭitāni //
MSS_2497-1 amuktāṃ bhūṣayantu svāṃ tanuṃ saṃsārasindhugaiḥ /
MSS_2497-2 maṇikarṇī tāmraparṇī muktimuktāphalairjanāḥ //
MSS_2498-1 amudrakumudatviṣaḥ sphuritaphenalakṣmīspṛśo marālakulavibhramāḥ śapharaphālalīlābhṛtaḥ /
MSS_2498-2 jayanti girijāpatestaralamaulimandākinī- taraṅgacayacumbinastuhinadīdhiteraṃśavaḥ //
MSS_2499-1 amudro'pi varaṃ kūpaḥ samudreṇāpi tena kim /
MSS_2499-2 susvādu salilaṃ yatra pīyate pathikaiḥ pathi //
MSS_2500-1 amunā marukūpena ke ke nāma na vañcitāḥ /
MSS_2500-2 rudatpathikanetrāmbupicchilaprāntabhūminā //
MSS_2501-1 amunā yamunājalakelikṛtā sahasā tarasā parirabhya bhṛtā /
MSS_2501-2 hariṇā hariṇī mṛganetravatī navayauvanayauvanabhāravatī //
MSS_2502-1 amunaiva kaṣāyitastanī subhagena priyagātrabhasmanā /
MSS_2502-2 navapallavasaṃstare yathā racayiṣyāmi tanuṃ vibhāvasau //
MSS_2503-1 amunaiva pathāgatāgataṃ kṛtavānadya manoharo hariḥ /
MSS_2503-2 sakhi durjanabhītayā mayā hatayā hanta ciraṃ na vīkṣitaḥ //
MSS_2504-1 amuṣminnārāme tarubhirabhirāme viṭapinaḥ sphuṭaṃ nṛtyadbhṛṅgī vividhanavasaṃgītakalanāt /
MSS_2504-2 parānandaiḥ pūrṇāḥ ka iva tava varṇāvalipada- kramaśrotā vettā dvijavara śuka śrāmyasi kutaḥ //
MSS_2505-1 amuṣminnudyānadrumakuharanīrandhrabharite tamaḥkhaṇḍe piṇḍīkṛtabahalakālāyasaghane /
MSS_2505-2 yatāmadyāsmākaṃ kathamapi puronyastacaraṇaṃ nimeṣe'pyunmeṣe nahi nahi viśeṣo nayanayoḥ //
MSS_2506-1 amuṣminnudyāne vihagakhala eṣa pratikalaṃ vilolaḥ kākolaḥ kvaṇati khalu yāvat kaṭutaram /
MSS_2506-2 sakhe tāvat kīra draḍhaya hṛdi vācaṃ ca sakalāṃ na maunena nyūno bhavati guṇabhājāṃ guṇagaṇaḥ //
MSS_2507-1 amuṣmin pañceṣostribhuvanajigīṣoḥ sahacare mukhaṃ rātreratrestanubhuvi rahaścumbati sati /
MSS_2507-2 jvalantīrṣyāroṣodayamayatayevoṣadhilatāḥ patadbhṛṅgībhaṅgyā dadhati kumudinyaḥ kaluṣatām //
MSS_2508-1 amuṣmin saṃnaddhe jalamuci samabhyasya katicit kakārān paryantadviguṇamatarephaprasavinaḥ /
MSS_2508-2 sa mādyandātyūhaścalavipulakaṇṭhaḥ prasarati kramodañcattāraḥ kramavaśanamanmandamadhuraḥ //
MSS_2509-1 amuṣmin saṃsāre parikalitasāretaratayā tadā vidyotkarṣaḥ pariṇatimupaiti śrutividām /
MSS_2509-2 yadā mandākinyā madhuravamarālīkalakala- praṇālīvācāle parisarataṭe yānti divasāḥ //
MSS_2510-1 amuṣmiṃllāvāṇyāmṛtasarasi nūnaṃ mṛgadṛśaḥ smaraḥ śarvapluṣṭaḥ pṛthujaghanabhāge nipatitaḥ /
MSS_2510-2 yadaṅgāṅgārāṇāṃ prathamapiśunā nābhikuhare śikhā dhūmasyeyaṃ pariṇamati romāvalivapuḥ //
MSS_2511-1 amuṣmai caurāya pratinihatamṛtyupratibhiye prabhuḥ prītaḥ prādāduparitanapādadvayakṛte /
MSS_2511-2 suvarṇānāṃ koṭīrdaśa daśanakoṭikṣatagirīn gajendrānapyaṣṭau madamuditakūjanmadhulihaḥ //
MSS_2512-1 amuṣya dorbhyāmaridurgaluṇṭhane dhruvaṃ gṛhītārgaladīrghapīnatā /
MSS_2512-2 uraḥśriyā tatra ca gopurasphurat- kapāṭadurdharṣatiraḥprasāritā //
MSS_2513-1 amuṣya dhīrasya jayāya sāhasī tadā khalu jyāṃ viśikhaiḥ sanāthayan /
MSS_2513-2 nimajjayāmāsa yaśāṃsi saṃśaye smarastrilokīvijayārjitānyapi //
MSS_2514-1 amuṣya muṣitā lakṣmīś cakṣuṣeti na nūtanam /
MSS_2514-2 na vedmi kathayatyasyāḥ karṇe lagnaṃ kimutpalam //
MSS_2515-1 amuṣya vidyā rasanāgranartakī trayīva nītāṅgaguṇena vistaram /
MSS_2515-2 agāhatāṣṭādaśatāṃ jigīṣayā navadvayadvīpapṛthagjayaśriyām //
MSS_2516-1 amuṣyāṃ saṃkrāntau tava taruṇi tāruṇyataraṇe smaro dātā devastrivalitaṭinītīranikaṭe /
MSS_2516-2 amū te vakṣojau sakhi sughaṭitau hāṭakaghaṭau mahādānaṃ kasmai vada bhavatu sāraṅganayane //
MSS_2517-1 amuṣyā lāvaṇyaṃ mṛdulamṛdulānapyavayavān manolaulyaṃ dhātuḥ karakaṭhinatāṃ me vimṛśati /
MSS_2517-2 padaṃ citte dhatte matiriti purā paṅkajabhuvā dhruvaṃ kalyāṇīyaṃ kalitasukṛtaireva racitā //
MSS_2518-1 amuṣyorvībharttuḥ prasṛmaracamūsindhurabhavair avaimi prārabdhe vamathubhiravaśyāyasamaye /
MSS_2518-2 na kampantāmantaḥ pratinṛpabhaṭā mlāyatu na tad vadhūvaktrāmbhojaṃ bhavatu na sa teṣāṃ kudivasaḥ //
MSS_2519-1 amūni gacchanti yugāni na kṣaṇaḥ kiyat sahiṣye na hi mṛtyurasti me /
MSS_2519-2 sa māṃ na kāntaḥ sphuṭamantarujjhitā na taṃ manastacca na kāyavāyavaḥ //
MSS_2520-1 amūrkho yo manuṣyāṇāṃ manyusaṃtaptacetasām /
MSS_2520-2 parasparopakāreṇa puṃsāṃ bhavati vigrahaḥ //
MSS_2521-1 amūrhi bhittvā jaladāntarāṇi paṅkāntarāṇīva mṛṇālasūcyaḥ /
MSS_2521-2 patanti candravyasanādvimuktā divo'śrudhārā iva vāridhārāḥ //
MSS_2522-1 amūlyasya mama svarṇatulākoṭidvayaṃ kiyat /
MSS_2522-2 iti kopādivātāmraṃ pādayugmaṃ mṛgīdṛśaḥ //
MSS_2523-1 amṛtaṃ kirati himāṃśur viṣameva phaṇī samudgirati /
MSS_2523-2 guṇameva vakti sādhur doṣamasādhuḥ prakāśayati //
MSS_2524-1 amṛtaṃ caiva mṛtyuśca dvayaṃ dehe pratiṣṭhitam /
MSS_2524-2 mṛtyumāpadyate mohāt satyenāpadyate'mṛtam //
MSS_2525-1 amṛtaṃ tadadharabimbe vacaneṣvamṛtaṃ vilokane'pyamṛtam /
MSS_2525-2 amṛtabhṛtau kucakumbhau satyaṃ sā sṛṣṭiraparaiva //
MSS_2526-1 amṛtaṃ durlabhaṃ n ṇāṃ devānāmudakaṃ tathā /
MSS_2526-2 pit ṇāṃ durlabhaḥ putras takraṃ śakrasya durlabham //
MSS_2527-1 amṛtaṃ nāma yat santo mantrajihveṣu juhvati /
MSS_2527-2 śobhaiva mandarakṣubdhakṣubhitāmbhodhivarṇanā //
MSS_2528-1 amṛtaṃ bhujyate vidye bhavatīmāśritaiḥ param /
MSS_2528-2 anye tu bata dūyante saṃsaranta itastataḥ //
MSS_2529-1 amṛtaṃ śiśire vahnir amṛtaṃ kṣīrabhojanam /
MSS_2529-2 amṛtaṃ guṇavadbhāryā amṛtaṃ bālabhāṣitam //
MSS_2530-1 amṛtaṃ śiśire vahnir amṛtaṃ priyadarśanam /
MSS_2530-2 amṛtaṃ rājasaṃmānam amṛtaṃ kṣīrabhojanam //
MSS_2531-1 amṛtaṃ śiśire vahnir amṛtaṃ bālabhāṣaṇam /
MSS_2531-2 amṛtaṃ svapriyā bhāryā hyamṛtaṃ svāmigauravam //
MSS_2532-1 amṛtaṃ śiśire vahnir amṛtaṃ svāmigauram /
MSS_2532-2 bhāryāmṛtaṃ guṇavatī dhāroṣṇamamṛtaṃ payaḥ //
MSS_2533-1 amṛtaṃ sadguṇā bhāryā amṛtaṃ bālabhāṣitam /
MSS_2533-2 amṛtaṃ rājasaṃmānam amṛtaṃ mānabhojanam //
MSS_2534-1 amṛtajaladheḥ pāyaṃ pāyaṃ payāṃsi payodharaḥ kirati karakāstārākārā yadi sphaṭikāvanau /
MSS_2534-2 tadiha tulanāmānīyante kṣaṇaṃ kaṭhināḥ punaḥ satatamamṛtasyandodgārā giraḥ pratibhāvatām //
MSS_2535-1 amṛtadravamādhurīdhurīṇāṃ giramākarṇya kuraṅgalocanāyāḥ /
MSS_2535-2 muhurabhyasanaṃ kaṣāyakaṇṭhī kalakaṇṭhī kurute kuhūrutena //
MSS_2536-1 amṛtadravairvidadhadabjadṛśām apamārgamoṣadhipatiḥ sma karaiḥ /
MSS_2536-2 parito visarpi paritāpi bhṛśaṃ vapuṣo'vatārayati mānaviṣam //
MSS_2537-1 amṛtanidhānaṃ ruciraṃ saṃtāpanivartate sadā niratam /
MSS_2537-2 candramukhaṃ tava sundari susmitabhāsā vikāsate paritaḥ //
MSS_2538-1 amṛtamadhuraiḥ kāñcīnādaiḥ kṛtābhayaḍiṇḍime trivalilaharīlāvaṇyāmbhaḥkaṇotkarakarbure /
MSS_2538-2 viṣamanayanajvālājālāvalīḍhaparākramo luṭhati madanastanvaṅgīnāṃ nitambaśilātale //
MSS_2539-1 amṛtamamṛtaṃ kaḥ saṃdeho madhūnyapi nānyathā madhuramadhikaṃ cūtasyāpi prasannarasaṃ phalam /
MSS_2539-2 sakṛdapi punarmadhyasthaḥ san rasāntaravijjano vadatu yadihānyatsvādu syāt priyādaśanacchadāt //
MSS_2540-1 amṛtamamṛtaṃ candraṃ candraṃ ratiṃ ca ratiṃ tathā prathitamatayaḥ kāmaṃ brūyurmadhūni madhūnyapi /
MSS_2540-2 yadi na subhagāsparśāmodaṃ vinā pramude tataḥ sakalamakalaṃ teṣāṃ vyūhaṃ bravīmi punaḥ priye //
MSS_2541-1 amṛtamamṛtaṃ candraścandrastathāmbujamambujaṃ ratirapi ratiḥ kāmaḥ kāmo madhūni madhūnyapi /
MSS_2541-2 iti na bhajate vastu prāyaḥ parasparasaṃkaraṃ tadiyamabalā dhatte lakṣmīṃ kathaṃ sakalātmikām //
MSS_2542-1 amṛtamayamanaṅgakṣmāruhasyālavālaṃ mṛtadivasakapālaṃ kālakāpālikasya /
MSS_2542-2 jayati makaraketoḥ śāṇacakraṃ śarāṇām amarapurapurandhrīdarpaṇaḥ śvetabhānuḥ //
MSS_2543-1 amṛtarasavisaravitaraṇa- maraṇottāritasure sati payodhau /
MSS_2543-2 kasya sphuranti hṛdaye grīṣmataḍākā bhuvi varākāḥ //
MSS_2544-1 amṛtarasasārabhūtaḥ sakalakalo makaraketusarvasvam /
MSS_2544-2 akhilajananayanasukhakṛt kathamindurvāsare'bhyuditaḥ //
MSS_2545-1 amṛtavacanalīlāvibhramairannapānaṃ racaya catura kīra bhrāntacitteṣu teṣu /
MSS_2545-2 akalitaparasevātāpapāpaḥ piko'sau bhajatu vipinavāṭīmeṣa pīyūṣakaṇṭhaḥ //
MSS_2546-1 amṛtasiktamivāṅgamidaṃ yadi bhavati tanvi tavādbhutavīkṣitaiḥ /
MSS_2546-2 adharamindukarādapi śubhrayanty aruṇayantyaruṇādapi kiṃ dṛśam //
MSS_2547-1 amṛtasyandikiraṇaś candramā nāmato mataḥ /
MSS_2547-2 anya evāyamarthātmā viṣaniṣyandidīdhitiḥ //
MSS_2548-1 amṛtasyandinaṃ kaścit kṛṣṇameghaṃ dvijaḥ smaran /
MSS_2548-2 udanyayā na veśantam udanvantaṃ ca vīkṣate //
MSS_2549-1 amṛtasya pravāhaiḥ kiṃ kāyakṣālanasaṃbhavaiḥ /
MSS_2549-2 cirānmitrapariṣvaṅgo yo'sau mūlyavivarjitaḥ //
MSS_2550-1 amṛtasyeva kuṇḍāni sukhānāmiva rāśayaḥ /
MSS_2550-2 rateriva nidhānāni yoṣitaḥ kena nirmitāḥ //
MSS_2551-1 amṛtasyeva tṛpyeta apamānasya yogavit /
MSS_2551-2 viṣavacca jugupseta saṃmānasya sadā dvijaḥ //
MSS_2552-1 amṛtasyeva saṃtṛpyed avamānasya vai dvijaḥ /
MSS_2552-2 sukhaṃ hyavamataḥ śete yo'vamantā sa naśyati //
MSS_2553-1 amṛtāṃśoḥ kiraṇebhyo- 'jāyata vṛddhirmahodadherudare /
MSS_2553-2 kathayanti hāramaṇayo hṛdi tāpamuṣaḥ spṛśanto'pi //
MSS_2554-1 amṛtātmani padmānāṃ dveṣṭari snigdhatārake /
MSS_2554-2 mukhendau tava satyasmin apareṇa kimindunā //
MSS_2555-1 amṛtādamṛtaṃ na tāvakād aparaṃ yat tripurārirādarāt /
MSS_2555-2 avalambya śiraḥsthalena tad dhṛtahālāhāla eṣa jīvati //
MSS_2556-1 amṛtādhmātajīmūtasnigdhasaṃhananasya te /
MSS_2556-2 pariṣvaṅgīya vātsalyād ayamutkaṇṭhate janaḥ //
MSS_2557-1 amṛtāpyāyināṃ n ṇāṃ saṃtoṣo naiva jāyate /
MSS_2557-2 gāvastṛṇamivāraṇye prārthayanti navaṃ navam //
MSS_2558-1 amṛtāyatāmiti vadet pīte bhukte kṣute ca śataṃ jīva /
MSS_2558-2 choṭikayā saha jṛmbhā- samaye syātāṃ cirāyurānandau //
MSS_2559-1 amṛtā vigataprāṇā sāntaḥ śalyākṛtavraṇā /
MSS_2559-2 abaddhā niścalevāste kūṭasaṃsthe mṛge mṛgī //
MSS_2560-1 amṛtotprekṣaṇe cārur aśeṣajanasajjanaḥ /
MSS_2560-2 kavirgaruḍavanmānya indravajrādivṛttakṛt //
MSS_2561-1 amṛtonmathitaiḥ suvarṇacūrṇair mṛdamutpādya nidhāya nābhicakre /
MSS_2561-2 akaronnavaromarājiyaṣṭyā kucakumbhau kusumeṣukumbhakāraḥ //
MSS_2562-1 amedhyapūrṇe kṛmijālasaṃkule svabhāvadurgandhini śaucavarjite /
MSS_2562-2 kalevare mūtrapurīṣabhājane ramanti mūḍhā viramanti paṇḍitāḥ //
MSS_2563-1 ameyo mitalokastvam anarthī prārthanāvahaḥ /
MSS_2563-2 ajito jiṣṇuratyantam avyakto vyaktakāraṇam //
MSS_2564-1 amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ /
MSS_2564-2 ātmapratyayakośasya vasudheyaṃ vasuṃdharā //
MSS_2565-1 amoghā vāsare vidyud amoghaṃ niśi garjitam /
MSS_2565-2 amoghā munīnāṃ vāṇī amoghaṃ devadarśanam //
MSS_2566-1 amauktikamasauvarṇaṃ brāhmaṇānāṃ vibhūṣaṇam /
MSS_2566-2 devatānāṃ pit ṇāṃ ca bhāgo yena pradīyate //
MSS_2567-1 ambaraṃ vinayataḥ priyapāṇer yoṣitaśca karayoḥ kalahasya /
MSS_2567-2 vāraṇāmiva vidhātumabhīkṣṇaṃ kakṣyayā ca valayaiśca śiśiñje //
MSS_2568-1 ambaraṃ stimitamambudhārayā vyakta eṣa paritaḥ payodharaḥ /
MSS_2568-2 prāvṛṣā kimapi lajjamānayā mīlite ravividhūvilocane //
MSS_2569-1 ambaramanūrulaṅghyaṃ vasuṃdharā sāpi vāmanaikapadā /
MSS_2569-2 abdhirapi potalaṅghyaḥ satāṃ manaḥ kena tulyaṃ syāt //
MSS_2570-1 ambaramapanaya mugdhe vrajatu vikāśaṃ digambaratā /
MSS_2570-2 hārāvalisurataṭinī nakhaśaśimaṇḍalasya kucaśambhoḥ //
MSS_2571-1 ambaramambuni patramarātiḥ pītamahīnagaṇasya dadāha /
MSS_2571-2 yasya vadhūstanayaṃ gṛhamabjā pātu sa vo haralocanavahniḥ //
MSS_2572-1 ambarameṣa ramaṇyai yāminyai vāsaraḥ preyān /
MSS_2572-2 adhikaṃ dadau nijāṅkād atha saṃkucitaḥ svayaṃ tasthau //
MSS_2573-1 ambaravipinamidānīṃ timiravarāho'vagāhate jaladheḥ /
MSS_2573-2 romasu yadasya lagnās tārakajalabindavo bhānti //
MSS_2574-1 ambarāntamavalambitukāmam andhyayā samabhivīkṣya tu kāmam /
MSS_2574-2 andhakāramatha gamya tanūnaṃ lajjayeva niragamyata nūnam //
MSS_2575-1 ambare'mbubharalambipayode mattabarhirucire'drinitambe /
MSS_2575-2 puṣpadhāmani kadambakadambe kā gatiḥ pathika kālavilambe //
MSS_2576-1 amba śrāmyasi tiṣṭha gorasamahaṃ mathnāmi manthānakaṃ prālambya sthitamīśvaraṃ sarabhasaṃ dīnānano vāsukiḥ /
MSS_2576-2 sāsūyaṃ kamalālayā suragaṇaḥ sānandamudyadbhayaṃ rāhuḥ praikṣata yaṃ sa vo'stu śivado gopālabālo hariḥ //
MSS_2577-1 ambā kupyati tāta mūrdhni vidhṛtā gaṅgeyamutsṛjyatāṃ vidvan ṣaṇmukha kā gatirmama ciraṃ mūrdhni sthitāyā vada /
MSS_2577-2 kopāveśavaśādaśeṣavadanaiḥ pratyuttaraṃ dattavān ambhodhirjaladhiḥ payodhirudadhirvārāṃ nidhirvāridhiḥ //
MSS_2578-1 ambā tuṣyati na mayā na snuṣayā sāpi nāmbayā na mayā /
MSS_2578-2 ahamapi na tayā na tayā vada rājan kasya doṣo'yam //
MSS_2579-1 ambāmathārghajalapātrabhṛtaṃ nirīkṣya dūrādapāsaradasau janatā vihastā /
MSS_2579-2 pūrṇādivāndhatamasāni tuṣārakānter āryāt pṛthagjanaśatāni hi saṃbhramanti //
MSS_2580-1 ambāyāśca pituśca sadguṇagaṇo yasminnabhivyajyate tasmin svapratibimbiteva nikhilā saivākṛtiḥ sā dyutiḥ /
MSS_2580-2 sā vāṇi vinayaḥ sa eva sahajaḥ puṇyānubhāvaḥ sa ca ślāghāyāḥ sadanaṃ sukhasya vasatistenaiva putrī pitā //
MSS_2581-1 ambā yena sarasvatī sutavatī tasyārpayantī rasān nānācāṭumukhī sa durlaḍitavān khelābhirucchṛṅkhalaḥ /
MSS_2581-2 jihvādurvyasanairupadravarujaḥ kurvanti ye duḥsutām tān dṛṣṭvārthamitastato nikhanati svaṃ niḥsvamātanvatī //
MSS_2582-1 ambā śete'tra vṛddhā pariṇatavayasāmagraṇīratra tāto niḥśeṣāgārakarmaśramaśithilatanuḥ kumbhadāsī tatheha /
MSS_2582-2 asmin pāpāhamekā katipayadivasaproṣitaprāṇanāthā pānthāyetthaṃ yuvatyā kathitamabhimataṃ vyāhṛtivyājapūrvam //
MSS_2583-1 ambujamambuni jātaṃ nahi dṛṣṭaṃ jātamambujādambu /
MSS_2583-2 adhunā tadviparītaṃ caraṇasarojādvinirgatā gaṅgā //
MSS_2584-1 ambujamambuni magnaṃ trāsādākāśamāśritaścandraḥ /
MSS_2584-2 samprati kaḥ paripanthī yaṃ prati kopāruṇaṃ vadanam //
MSS_2585-1 ambudaḥ kṛtapado nabhastale toyapūraparipūritodadhiḥ /
MSS_2585-2 goṣpadasya bharaṇe'pmaśaktimān ityasatyamabhidhīyate katham //
MSS_2586-1 ambudherudagamadvidhubhaṅgyā nūnamaurvaśikhibhāsmanapiṇḍaḥ /
MSS_2586-2 yatkilāsya ghaṭate nahi tṛptiḥ khaṇḍitājanadṛgambusaridbhiḥ //
MSS_2587-1 ambeyaṃ neyamambā nahi kharakapiśaṃ śmaśru tasyā mukhārdhe tāto'yaṃ naiṣa tātaḥ stanamurasi piturdṛṣṭavānnāhamatra /
MSS_2587-2 keyaṃ ko'yaṃ kimetadyuvatiratha pumān vastu kiṃ syāt tṛtīyaṃ śaṃbhoḥ saṃvīkṣya rūpādapasarati guhaḥ śaṅkitaḥ pātu yuṣmān //
MSS_2588-1 ambhaḥ kardamatāmupaiti sahasā paṅkadravaḥ pāṃśutāṃ pāṃśurvāraṇakarṇatālapavanair dikprāntanīhāratām /
MSS_2588-2 nimnatvaṃ girayaḥ samaṃ viṣamatāṃ śūnyaṃ janasthānakaṃ niryāte tvayi rājyapāla bhavati tyaktasvabhāvaṃ jagat //
MSS_2589-1 ambhaḥ kumbhāmbhoruha- cāmarabhṛṅgārahemarūpyāṇi /
MSS_2589-2 phalatāmbūlavarāmbara- madirāmīnājyabhojyāni //
MSS_2590-1 ambhaḥsaṃbhṛtimantharāmbudaravaiḥ śālūragarjābhara- prārabdhapriyaviprayuktayuvatījīvagrahe bhīṣaṇāḥ /
MSS_2590-2 vidyuddanturitāndhakārapaṭalā gāmbhīryabaddhārava- sthairyonmūlanaśaktayaḥ kathamamī niryānti varṣāniśāḥ //
MSS_2591-1 ambhasaḥ parimāṇena unnataṃ kamalaṃ bhavet /
MSS_2591-2 svasvāminā balavatā bhṛtyo bhavati garvitaḥ //
MSS_2592-1 ambhasaḥ prasṛtīraṣṭau ravāvanudite pibet /
MSS_2592-2 vātapittakaphān hatvā jīvedvarṣaśataṃ sukhī //
MSS_2593-1 ambhasā bhidyate setus tathā mantro'pyarakṣitaḥ /
MSS_2593-2 paiśunyād bhidyate sneho vāgbhirbhidyeta kātaraḥ //
MSS_2594-1 ambhasā śamamāyāti muṣṭimeyaśikhaḥ śikhī /
MSS_2594-2 pravṛddho'dhaḥsthitaiḥ paścāt saṃtaptaireva dṛśyate //
MSS_2595-1 ambhasi taraṇisutāyāḥ stambhitataraṇiḥ sa devakīsūnuḥ /
MSS_2595-2 ātaravirahitagopyāḥ kātaramukhamīkṣate smeraḥ //
MSS_2596-1 ambhastattvaṃ bhūmitattvaṃ ca vāyos tattvaṃ tejastattvamākāśatattvam /
MSS_2596-2 pañcaitāni prāṇavāyuṃ militvā nāḍīyugme prāṇināṃ saṃcaranti //
MSS_2597-1 ambhāṃsi jalajantūnāṃ durgaṃ durganivāsinām /
MSS_2597-2 svabhūmiḥ śvāpadādīnāṃ rājñāṃ sainyaṃ paraṃ balam //
MSS_2598-1 ambhojagarbhasukumāratanustadāsau kaṇṭhagrahe prathamarāgaghane vilīya /
MSS_2598-2 sadyaḥ patanmadanamārgaṇarandhramārgair manye mama priyatamā hṛdayaṃ praviṣṭā //
MSS_2599-1 ambhojapatrāyatalocanānām ambhodhidīrghāsviha dīrghikāsu /
MSS_2599-2 samāgatānāṃ kuṭilairapāṅgair anaṅgabāṇaiḥ prahatā yuvānaḥ //
MSS_2600-1 ambhojaprakaro'tha ketakakulaṃ kundotkaraḥ kairava- vrāto malligaṇo'tha campakacayo jātīgaṇo vāthavā /
MSS_2600-2 no cedādaramātanoti pika tatkhedaṃ vṛthā mā kṛthā yasmāt kvāpi kadāpi ko'pi bhavitā yastvadguṇaṃ jñāsyati //
MSS_2601-1 ambhojākṣyāḥ puravanalatā dhāmni saṃketabhājaś cetonāthe cirayati bhṛśaṃ mohanidrāṃ gatāyāḥ /
MSS_2601-2 svacchaṃ nābhihradavalayitaṃ kāntaratnāṃśujālaṃ toyabhrāntyā pibati hariṇī vismayaṃ ca prayāti /
MSS_2602-1 ambhojāni ghanāghanavyavahito'pyullāghayatyaṃśumān dūrastho'pi payodharo'tiśiśirasparśaṃ karotyātapam /
MSS_2602-2 śaktiḥ kāpyaparikṣatāsti mahatāṃ svairaṃ daviṣṭhānyaho yanmāhātmyavaśena yānti ghaṭanāṃ kāryāṇi niryantraṇām //
MSS_2603-1 ambhojinīvanavilāsanivāsameva haṃsasya hanti nitarāṃ kupito vidhātā /
MSS_2603-2 na tvasya dugdhajalabhedavidhau prasiddhāṃ vaidagghyakīrtimapahartumasau samarthaḥ //
MSS_2604-1 ambhodastanitaṃ niśamya kariṇāṃ bṛṃheti raṃhoyutas sadyastyaktamahīdhrakandaragṛhaḥ kautūhalī nirgataḥ /
MSS_2604-2 etasmin kṣaṇa eva caṇḍamaśanerākarṇya śabdaṃ krudhā taṃ pratyutpatati svagarjitajitaṃ dhīro mṛgāṇāṃ patiḥ //
MSS_2605-1 ambhodhiḥ sthalatāṃ sthalaṃ jaladhitāṃ dhūlīvalaḥ śailatāṃ merurmṛtkaṇatāṃ tṛṇaṃ kuliśatāṃ vajraṃ tṛṇaklībatām /
MSS_2605-2 vahniḥ śītalatāṃ himaṃ dahanatāmāyāti yasyecchayā līlādurlalitādbhutavyasanine daivāya tasmai namaḥ //
MSS_2606-1 ambhodhikṣiptamuktāruciharicaraṇodgīrṇagaṅgāmbutulyaṃ kālindīphenakāntisphuritaphaṇadharonmuktanirmokarociḥ /
MSS_2606-2 karṇāṭīkuntalāntarvigalitasumanodāmaramyaṃ samantāc chrīkhaṇḍālepalakṣmīmupanayati yaśo yasya khaḍgaprasūtam //
MSS_2607-1 ambhodhīnāṃ tamālaprabhavakisalayaśyāmavelāvanānām ā pārebhyaścaturṇāṃ caṭulatimikulakṣobhitāntarjalānām /
MSS_2607-2 mālevāmlānapuṣpā tava nṛpatiśatairuhyate yā śirobhiḥ sā mayyeva skhalantī kathayati vinayālaṃkṛtaṃ te prabhutvam //
MSS_2608-1 ambhodhereva jātāḥ kati jagati na te hanta santīha śaṅkhā yān saṃgṛhya bhramanti pratibhavanamamī bhikṣavo jīvanāya /
MSS_2608-2 ekaḥ śrīpāñcajanyo hariharakamalakroḍahaṃsāyamāno yasyādhvānairamānairasuravaravadhūvargagarbhā galanti //
MSS_2609-1 ambhodherjalayantramandiraparispande'pi nidrāṇayoḥ śrīnārāyaṇayorghanaṃ vighaṭayatyūṣmā samāliṅganam /
MSS_2609-2 kiṃ cottaptaviyatkapālaphalake kaṅkālaśeṣaśriyaṃ candraṃ marmarayanti parpaṭamiva krūrā raveraṃśavaḥ //
MSS_2610-1 ambhodhervaḍavāmukhānalajhalājvālopagūḍhāntarā vyāmohādapibannapaḥ sphuṭamamī tarṣeṇa paryāvilāḥ /
MSS_2610-2 uddeśasphuradindracāpavalayajvālāpadeśādaho dahyante kathamanyathārdhamalināṅgāradyutastoyadāḥ //
MSS_2611-1 ambhodhau viharantamantarahitaiḥ kīrtiṃ vahantaṃ guṇais taṃ mainākamavajragarvaviṣayau pakṣau dadhānaṃ numaḥ /
MSS_2611-2 āsanne suralokamānuṣajagatpātālapārātyaye yaḥ pāthonidhilaṅghinaḥ pathi marutsūnorvyanaiṣīt klamam //
MSS_2612-1 ambhonidheranavagītaguṇaikarāśer uccaiḥśravaprabhṛtiṣu prasabhaṃ hṛteṣu /
MSS_2612-2 āśvāsanaṃ yadavakṛṣṭamabhūnmaharṣe toyaṃ tvayā tadapi niṣkaruṇena pītam //
MSS_2613-1 ambho'pi pravahatsvabhāvamaśanairāśyānamaśmāyate grāvāmbhaḥ sravati dravatvamuditodrekeṣu cāveyuṣaḥ /
MSS_2613-2 kālasyāskhalitaprabhāvarabhasaṃ bhāti prabhutve'dbhute kasyāmutra vidhātṛśaktighaṭite mārge nisargaḥ sthiraḥ //
MSS_2614-1 ambhobindugrahaṇarabhasāṃścātakān vīkṣamāṇāḥ śreṇībhūtāḥ parigaṇanayā nirdiśanto valākāḥ /
MSS_2614-2 tvāmāsādya stanitasamaye mānayiṣyanti siddhāḥ sotkampāni priyasahacarīsaṃbhramāliṅgitāni //
MSS_2615-1 ambho bhajasva ciramasya yathābhilāṣam etanna tāṇḍavaya sairibha kānanaṃ ca /
MSS_2615-2 duśceṣṭitena yadanena bhṛśaṃ tavaiṣa dhvastāśayo bhavati niṣkaluṣastaḍāgaḥ //
MSS_2616-1 ambhobhistanakumbhayostava ghanaśleṣāt samutkīrṇatāṃ yātāyā śukavakrimapraṇayinī seyaṃ na luptā lipiḥ /
MSS_2616-2 kiṃ caitāṃ kusumeṣu kuñjaraśironakṣatramālāṃ tiro- dhitsurniṣphalameva majjasi nabhaḥ svacche sarovāriṇi //
MSS_2617-1 ambhomucāṃ salilamudgiratāṃ niśīthe tāḍīvaneṣu nibhṛtasthitakarṇatālāḥ /
MSS_2617-2 ākarṇayanti kariṇo'rdhanimīlitākṣā dhārāravaṃ daśanakoṭiniṣaṇṇahastāḥ //
MSS_2618-1 ambhorāśirivāsi sattvanilayo no mandarakṣo bhavān kalyāṇaprakṛtiḥ sumeruriva kiṃ devaḥ surāpāśrayaḥ /
MSS_2618-2 sacchāyo na tu rūḍhadustaralatastvaṃ kalpavṛkṣo yathā taiḥ kurvanti tulāṃ tathāpi bhavato mūḍhāḥ kavīnāṃ dhiyaḥ //
MSS_2619-1 ambhoruhaṃ vadanamambakamindukāntaḥ pāthonidhiḥ kusumacāpabhṛto vikāraḥ /
MSS_2619-2 prādurbabhūva subhaga tvayi dūrasaṃsthe caṇḍālacandradhavalāsu niśāsu tasyāḥ //
MSS_2620-1 ambhoruhamaye snātvā vāpīpayasi kāminī /
MSS_2620-2 dadāti bhaktisaṃpannā puṣpasaubhāgyakāmyayā //
MSS_2621-1 ambhoruhākṣi śaṃbhoś caraṇāvārādhitau kena /
MSS_2621-2 yasmai vicalitavadanā madanākūtaṃ vibhāvayasi //
MSS_2622-1 ambhovāhamuradviṣo nivasanaṃ dhvāntādridivyauṣadhī kandarpasya vilāsacampakadhanurvarṣālatāmañjarī /
MSS_2622-2 lekhā vyomakaśopale viracitā cāmīkarasya sphurad dhāmnaḥ pānthivilāsinījanamanaḥ kampāya śampābhavat //
MSS_2623-1 amlānapaṅkajā mālā kaṇṭhe rāmasya sītayā /
MSS_2623-2 mudhā budhā bhramantyatra pratyakṣe'pi kriyāpade //
MSS_2624-1 amlānamālyābharaṇāmbarasya varāṅganānandanamandirasya /
MSS_2624-2 nityaprakāśotsavasevitasya svargasya vittasya ca ko viśeṣaḥ //
MSS_2625-1 amlānastabakanti kuntalabhare sīmantasīmāsvimāḥ sindūranti kapolabhittiṣu milanmaireyarāganti ca /
MSS_2625-2 prauḍherṣyādyutiviśramanti nayanopānte kuraṅgīdṛśaḥ bimboṣṭhe kṣitipāla bālataraṇerlākṣārasanti tviṣaḥ //
MSS_2626-1 amlānirāmodabharaśca divyaḥ puṣpeṣu bhūyādbhavadaṅgasaṅgāt /
MSS_2626-2 dṛṣṭaṃ prasūnopamayā mayānyan na dharmaśarmobhayakarmaṭhaṃ yat //
MSS_2627-1 amlāno balavāñśūraś chāyevānugataḥ sadā /
MSS_2627-2 satyavādī mṛdurdāntaḥ sa rājavasatiṃ vaset //
MSS_2628-1 ayaṃ kanakanirmitaḥ sakalabhūdharādunnataḥ sahasranayanāśrayaḥ sapadi labdhabhāgyodayaḥ /
MSS_2628-2 kucopari parisphurattaruṇicārucelāñcalaṃ manāgapi nivāraya tyajatu garvamurvīdharaḥ //
MSS_2629-1 ayaṃ kāṇaḥ śukro viṣamacaraṇaḥ sūryatanayaḥ kṣatāṅgo'yaṃ rāhurvikalamahimā śītakiraṇaḥ /
MSS_2629-2 ajānānasteṣāmapi niyatakarmasvakaphalaṃ grahagrāmagrastā vayamiti jano'yaṃ pralapati //
MSS_2630-1 ayaṃ kāmo nijāmo vā tvayā kimavadhāritam /
MSS_2630-2 iti dṛṣṭiriva praṣṭuṃ śrutiṃ śrayati subhruvām //
MSS_2631-1 ayaṃ khalu mṛṇālinīnavavilāsavaihāsikas tviṣāṃ vitapate patiḥ sapadi dṛśyamānā nijāḥ /
MSS_2631-2 stanau pulakayanti cotpaladṛśāṃ priyoraḥsthale viparyasitavṛttayo ghusṛṇapaṅkapatrāṅkurāḥ //
MSS_2632-1 ayaṃ ca suratajvālaḥ kāmāgniḥ praṇayendhanaḥ /
MSS_2632-2 narāṇāṃ yatra hūyante yauvanāni dhanāni ca //
MSS_2633-1 ayaṃ jyotsnājānistava vadanadūno'mbaraguhāṃ praviṣṭastatrāpi prasṛtamidamenaṃ dṛḍhatamaḥ /
MSS_2633-2 iti trāsodrekakramagalitasattvaḥ kṣayagadī vidhirdagdho dīnaṃ vyathayati nidānaṃ hi mṛdutā //
MSS_2634-1 ayaṃ tasyā rathakṣobhād aṃsenāṃso nipīḍitaḥ /
MSS_2634-2 ekaḥ kṛtī śarīre'smiñ śeṣamaṅgaṃ bhuvo bharaḥ //
MSS_2635-1 ayaṃ tāvad bāṣpastruṭita iva muktāmaṇisaro visarpan dhārābhirluṭhati dharaṇīṃ jarjarakaṇaḥ /
MSS_2635-2 niruddho'pyāvegaḥ sphuradadharanāsāpuṭatayā pareṣāmunneyo bhavati ca bharādhmātahṛdayaḥ //
MSS_2636-1 ayaṃ te vidrumacchāyo marumārga ivādharaḥ /
MSS_2636-2 karoti kasya no bāle pipāsākulitaṃ manaḥ //
MSS_2637-1 ayaṃ trayāṇāṃ grāmāṇāṃ nidhānaṃ madhuradhvaniḥ /
MSS_2637-2 rekhātrayamitīvāsyāḥ sūtritaṃ kaṇṭhakandale //
MSS_2638-1 ayaṃ daridro bhaviteti vaidhasīṃ lipiṃ lalāṭe'rthijanasya jāgratīm /
MSS_2638-2 mṛṣā na cakre'lpitakalpapādapaḥ praṇīya dāridryadaridratāṃ nalaḥ //
MSS_2639-1 ayaṃ dūtārthasaṃkṣepaḥ pratyarthaniyatā giraḥ /
MSS_2639-2 prayojanaṃ kriyotpādi kiyacchakyeta bhāṣitum //
MSS_2640-1 ayaṃ dūrabhrāntaḥ paṭutarapipāsākulamanāḥ kapole te mattadvipa nipatitaḥ ṣaṭpadayuvā /
MSS_2640-2 tvamapyetāṃ pīnaśravaṇadaradolāvyasanitāṃ vimuñca svācchandyādapanayatu tāvat tṛṣamimām //
MSS_2641-1 ayaṃ dvīpī priyāṃ leḍhi jihvāgreṇa punaḥ punaḥ /
MSS_2641-2 prītimāyāti ca tayā lihyamānaḥ svakāntayā //
MSS_2642-1 ayaṃ dhārāvāhastaḍidiyamiyaṃ dagdhakarakā sa cāyaṃ nirghoṣaḥ sa ca ravavaśo bhekanicayaḥ /
MSS_2642-2 itīva pratyaṅgaprathitamadanāgniṃ kṛśatanur ghanaśvāsotkṣepairjvalayati muhurmṛtyuvaśinī //
MSS_2643-1 ayaṃ dhūrto māyāvinayamadhurādasya caritāt sakhi pratyūṣi tvaṃ prakṛtisarale paśyasi na kim /
MSS_2643-2 kapole yallākṣārasabahalarāgapraṇayinīm imāṃ dhatte mudrāmanaticiravṛttāntapiśunām //
MSS_2644-1 ayaṃ nijaḥ paro veti gaṇanā laghucetasām /
MSS_2644-2 udāracaritānāṃ tu vasudhaiva kuṭumbakam //
MSS_2645-1 ayaṃ netrādatrerajani rajanīvallabha iti bhramaḥ ko'yaṃ prajñāparicayaparādhīnamanasām /
MSS_2645-2 sudhānāmādhāraḥ sa khalu ratibimbādharasudhā- rasāsekasnigdhādajani nayanāt puṣpadhanuṣaḥ //
MSS_2646-1 ayaṃ paṭaḥ sūtradaridratāṃ gato hyayaṃ paṭaśchidraśatairalaṃkṛtaḥ /
MSS_2646-2 ayaṃ paṭaḥ prāvarituṃ na śakyate hyayaṃ paṭaḥ saṃvṛta eva śobhate //
MSS_2647-1 ayaṃ paṭo me pituraṅgabhūṣaṇaṃ pitāmahādyairupabhuktayauvanaḥ /
MSS_2647-2 alaṃkariṣyatyatha putrapautrakān mayādhunā puṣpavadeva dhāryate //
MSS_2648-1 ayaṃ padmāsanāsīnaś cakravāko virājate /
MSS_2648-2 yugādau bhagavān vedhā vinirmitsuriva prajāḥ //
MSS_2649-1 ayaṃ pīnastanābhogasaubhāgyavibhavocitaḥ /
MSS_2649-2 draviṇopārjanasyaiva kālaḥ kuvalayekṣaṇe //
MSS_2650-1 ayaṃ puraḥ pārvaṇaśarvarīśaḥ kiṃ darpaṇo'yaṃ rajanīramaṇyāḥ /
MSS_2650-2 yatastadīyaṃ pratibimbamasmin saṃlakṣyate lāñchanakaitavena //
MSS_2651-1 ayaṃ prabhurayaṃ bhṛtya iti yā jagataḥ sthitiḥ /
MSS_2651-2 phalaṃ vijayate tatra śrīprasādāprasādayoḥ //
MSS_2652-1 ayaṃ bandhuḥ paraścāyaṃ mamāyamayamanyataḥ /
MSS_2652-2 iti brahmanna jānāmi tena jīvāmyanāmayaḥ //
MSS_2653-1 ayaṃ mandadyutirbhāsvān astaṃ prati yiyāsati /
MSS_2653-2 udayaḥ patanāyeti śrīmato bodhayan narān //
MSS_2654-1 ayaṃ mama dahatyaṅgam ambhojadalasaṃstaraḥ /
MSS_2654-2 hutāśanapratinidhir dāhātmā nanu yujyate //
MSS_2655-1 ayaṃ mārtaṇḍaḥ kiṃ sa khalu turagaiḥ saptabhiritaḥ kṛśānuḥ kiṃ sarvāḥ prasarati diśo naiṣa niyatam /
MSS_2655-2 kṛtāntaḥ kiṃ sākṣānmahiṣavahano'sāviti ciraṃ samālokyājau tvāṃ vidadhati vikalpān pratibhaṭāḥ //
MSS_2656-1 ayaṃ mukhasaroruhabhramaravibhramaḥ subhruvāṃ kucasthalakuraṅgakaḥ pṛthunitambalīlāśikhī /
MSS_2656-2 na yauvanamadodayaścarati cārukānticchaṭā- kulatrivalikūlinīpulinarājahaṃsaściram //
MSS_2657-1 ayaṃ mṛgaḥ samāyāti mṛgāt siṃhaḥ palāyate /
MSS_2657-2 tato vegāt palāyasva tvaritaistvaritaiḥ padaiḥ //
MSS_2658-1 ayaṃ meghavyūhe balini paripanthinyapasṛte śarajjanyāḥ svairaṃ hasitamiva harṣādaviratam /
MSS_2658-2 payaḥpūrabhraṃśakramajanitasopānasikate nadītīre dhīraṃ carati viśadaḥ khañjanagaṇaḥ //
MSS_2659-1 ayaṃ me vāggumpho viśadapadavaidagdhyamadhuraḥ sphuradbandho vandhyaḥ parahṛdi kṛtārthaḥ kavihṛdi /
MSS_2659-2 kaṭākṣo vāmākṣyā daradalitanetrāntagalitaḥ kumāre niḥsāraḥ sa tu kimapi yūnaḥ sukhayati //
MSS_2660-1 ayaṃ ratnākaro'mbhodhir ityasevi dhanāśayā /
MSS_2660-2 dhanaṃ dūre'stu vadanam apūri kṣāravāribhiḥ //
MSS_2661-1 ayaṃ rasālaḥ sukṛtaikasālaḥ pravālamālollasadālavālaḥ /
MSS_2661-2 mudaḥ pradātā bhavitā kathaṃ me varāṅganetyaśrumukhī śuśoca //
MSS_2662-1 ayaṃ revākuñjaḥ kusumaśarasevāsamucitaḥ samīro'yaṃ velāvanavidaladelāparimalaḥ /
MSS_2662-2 iyaṃ prāvṛḍ dhanyā navajaladavinyāsacaturā smarādhīnaṃ cetaḥ sakhi kimapi kartuṃ mṛgayate //
MSS_2663-1 ayaṃ lolanmuktāvalikiraṇamālāparikaraḥ sphuṭasyendorlakṣmīṃ kṣapayitumalaṃ manmathasuhṛt /
MSS_2663-2 viśālaḥ śyāmāyāḥ skhalitaghananīlāṃśukavṛtiḥ stanābhogaḥ snihyanmasṛṇaghusṛṇālepasubhagaḥ //
MSS_2664-1 ayaṃ vahati dhātāraṃ yadvā devīṃ sarasvatīm /
MSS_2664-2 pakṣadvayamapi sthāne rājahaṃsasya nirmalam //
MSS_2665-1 ayaṃ vārāmeko nilaya iti ratnākara iti śrito'smābhistṛṣṇātaralitamanobhirjalanidhiḥ /
MSS_2665-2 ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ kṣaṇādenaṃ tāmyattimimakaramāpāsyati muniḥ //
MSS_2666-1 ayaṃ vipāko vada kasya yūnaḥ kalyāṇi kalyāṇaparaṃparāṇām /
MSS_2666-2 yadakṣikoṇasravadacchadhārā hārāvatāro guṇamantareṇa //
MSS_2667-1 ayaṃ śūnyo grāmaḥ surasadanametannu patitaṃ puraḥ śuṣkā vāpī tarurayamitaḥ śīrṇaviṭapaḥ /
MSS_2667-2 vayaṃ caite pānthāḥ parikṛśadaśābhāgyagatayaḥ samānaḥ saṃyogaḥ kaṭurapi mano me ramayati //
MSS_2668-1 ayaṃ sa kālaḥ saṃprāpto dhārttarāṣṭropajīvinām /
MSS_2668-2 niveṣṭavyaṃ mayā tatra prāṇānaparirakṣatā //
MSS_2669-1 ayaṃ sa te tiṣṭhati saṃgamotsuko viśaṅkase bhīru yato'vadhīraṇām /
MSS_2669-2 labheta vā prārthayitā na vā śriyaṃ śriyo durāpaḥ kathamīpsito bhavet //
MSS_2670-1 ayaṃ sa bhuvanatrayaprathitasaṃyamaḥ śaṃkaro bibharti vapuṣādhunā virahakātaraḥ kāminīm /
MSS_2670-2 anena kila nirjitā vayamiti priyāyāḥ karaṃ kareṇa paritāḍayan jayati jātahāsaḥ smaraḥ //
MSS_2671-1 ayaṃ sa raśanotkarṣī pīnastanavimardanaḥ /
MSS_2671-2 nābhyūrujaghanasparśī nīvīvisraṃsanaḥ karaḥ //
MSS_2672-1 ayaṃ sarvāṇi śāstrāṇi hṛdi jñeṣu ca vakṣyati /
MSS_2672-2 sāmarthyakṛdamitrāṇāṃ mitrāṇāṃ ca nṛpātmajaḥ //
MSS_2673-1 ayaṃ senottaṃsaḥ karakṛtakṛpāṇo raṇabhuvi dviṣadbhūmīpālāḥ kimapasarata prāṇakṛpaṇāḥ /
MSS_2673-2 kimabhyarthyaḥ pṛthvīdharakuharavāso'dya bhavatāṃ na kiṃ hṛdyā vidyādharanagaranīlotpaladṛśaḥ //
MSS_2674-1 ayaṃ snigdhaśyāmo ya iha viharatyambujavane vinidre vyāguñjanmadhupa iti taṃ jalpatu janaḥ /
MSS_2674-2 ahaṃ śaṅke paṅkeruhakuharavāsavyasaninīṃ śriyaṃ bhṛṅgacchadmā muraripurupeto ramayitum //
MSS_2675-1 ayaṃ svabhāvaḥ svata eva yat para- śramāpanodapravaṇaṃ mahātmanām /
MSS_2675-2 sudhāṃśureṣa svayamarkakarkaśa- prabhābhitaptāmavati kṣitiṃ kila //
MSS_2676-1 ayaṃ svārthaḥ parārtho'yam ityevaṃ vā na kalpayet / vibudhā naiva manyante svaṃ paraṃ vā pṛthak pṛthak / niyuñjīta parasyārthe protsaheta svakarmaṇi // ayaṃ hi tīvreṇa jaganti tejasā
MSS_2677-2 pratāpya bhāsāṃ patirastamāgataḥ /
MSS_2677-2 pratāpamātropanatā vibhūtayaś ciraṃ na tiṣṭhanti paropatāpinām //
MSS_2678-1 ayaṃ hi dehino deho dravyajñānakriyātmakaḥ /
MSS_2678-2 dehino vividhakleśasaṃtāpakṛdudāhṛtaḥ //
MSS_2679-1 ayaṃ hi prathamo rāgaḥ samastajanarañjane /
MSS_2679-2 yasya nāsti dvitīyo'pi sa kathaṃ pañcamo bhavet //
MSS_2680-1 ayaḥpiṇḍa ivottapte khalānāṃ hṛdaye kṣaṇāt /
MSS_2680-2 patitā api nekṣyante guṇāstoyakanā iva //
MSS_2681-1 ayathāvihitānāṃ yan manojñatāsaṃpādau na staḥ /
MSS_2681-2 kathayāmyatastarūṇāṃ ropavidhānaṃ yathoddiṣṭam //
MSS_2682-1 ayane viṣuve caiva ṣaḍaśītimukheṣu ca /
MSS_2682-2 candrasūryoparāge ca dattamakṣayamaśnute //
MSS_2683-1 ayamakṣuṇṇakāntaśrīr adharo hariṇīdṛśaḥ /
MSS_2683-2 pravālapadmarāgāder upari pratigarjati //
MSS_2684-1 ayamaṅkurabhāva eva tāvat kucayoḥ karṣati lokalocanāni /
MSS_2684-2 itaretarapīḍanīmavasthāṃ gatayoḥ śrīranayoḥ kathaṃ bhavitrī //
MSS_2685-1 ayamatijaraṭhāḥ prakāmagurvīr alaghuvilambipayodharoparuddhāḥ /
MSS_2685-2 satatamasumatāmagamyarūpāḥ pariṇatadikkarikāstaṭīrbibharti //
MSS_2686-1 ayamaparalatāyāḥ sādaraṃ hanta pītvā madhu mama makarandaṃ pātumāyāti bhṛṅgaḥ /
MSS_2686-2 iti manasi viṣādaṃ mallike mā kuru tvaṃ bata vada madhupānāṃ mānase ko vivekaḥ //
MSS_2687-1 ayamapi kharayoṣitkarṇakāṣāyamīṣad visṛmaratimirorṇājarjaropāntamarciḥ /
MSS_2687-2 madakalakalaviṅkīkākunāndīkarebhyaḥ kṣitiruhaśikharebhyo bhānumānuccinoti //
MSS_2688-1 ayamapi puruhūtapreyasīmūrdhni pūrṇaḥ kalaśa iva sudhāṃśuḥ sādhurullālasīti /
MSS_2688-2 madanavijayayātrākālavijñāpānāya sphurati jaladhimadhye tāmrapātrīva bhānuḥ //
MSS_2689-1 ayamabhinavameghaśyāmalottuṅgasānur madamukharamayūrīmuktasaṃsaktakekaḥ /
MSS_2689-2 śakuniśabalanīḍānokahasnigdhavarṣmā vitarati bṛhadaśmā parvataḥ prītimakṣṇoḥ //
MSS_2690-1 ayamamṛtanidhānaṃ nāyako'pyoṣadhīnām amṛtamayaśarīraḥ kāntiyukto'pi candraḥ /
MSS_2690-2 bhavati vigataraśmirmaṇḍalaṃ prāpya bhānoḥ parasadananiviṣṭaḥ ko laghutvaṃ na yāti //
MSS_2691-1 ayamamṛtanidhānaṃ nāyako'pyoṣadhīnāṃ śatabhiṣaganuyātaḥ śaṃbhumūrdhāvataṃsaḥ /
MSS_2691-2 virahayati na cainaṃ rājayakṣmā śaśāṅkaṃ hatavidhiparipākaḥ kena vā laṅghanīyaḥ //
MSS_2692-1 ayamayamasāvākarṇyārāt pratidvipaḍiṇḍimaṃ madakaluṣite netre mārjannudastakarārgalaḥ /
MSS_2692-2 agaṇitasṛṇiḥ krodhastabdhāyataśrutipallavaḥ praviśati nṛpasyāntaḥkakṣāṃ javādarimudgaraḥ //
MSS_2693-1 ayamayogivadhūvadhapātakair mramimavāpya divaḥ khalu pātyate /
MSS_2693-2 śitiniśādṛṣadi sphuṭadutpatat- kaṇagaṇādhikatārakitāmbaraḥ //
MSS_2694-1 ayamaravivarebhyaścātakairniṣpatadbhir haribhiracirabhāsāṃ tejasā cānuliptaiḥ /
MSS_2694-2 gatamupari ghanānāṃ vārigarbhodarāṇāṃ piśunayati rathastaṃ śīkaraklinnanemiḥ //
MSS_2695-1 ayamalaghuvisārisphārijihvākalāpo jvalati yadi na madhye vāḍavo havyavāhaḥ /
MSS_2695-2 muhurupacitasāro vāribhirnimnagānāṃ tribhuvanamapi kiṃ na plāvayatyamburāśiḥ //
MSS_2696-1 ayamavasaraḥ saraste salilairupakartumarthināmaniśam /
MSS_2696-2 idamapi ca sulabhamambho bhavati purā jaladharābhyudaye //
MSS_2697-1 ayamavasara upakṛtaye prakṛticalā yāvadasti saṃpadiyam /
MSS_2697-2 vipadi sadābhyudayinyāṃ punarupakartuṃ kuto'vasaraḥ //
MSS_2698-1 ayamavicāritacārutayā saṃsāro bhāti ramaṇīyaḥ /
MSS_2698-2 atra punaḥ paramārthadṛśāṃ na kimapi sāramaṇīyaḥ //
MSS_2699-1 ayamasau gaganāṅgaṇadīpakas taralakālabhujaṃgaśikhāmaṇiḥ /
MSS_2699-2 kṣaṇaviḍambitavāḍavavigrahaḥ patati vārinidhau vidhuro raviḥ //
MSS_2700-1 ayamasau bhagavānuta pāṇḍavaḥ sthitamavāṅmuninā śaśimaulinā /
MSS_2700-2 samadhirūḍhamajena nu jiṣṇunā sviditi vegavaśānmumuhe gaṇaiḥ //
MSS_2701-1 ayamaho rajanīcarakesarī giridarīśayanāt sahasotthitaḥ /
MSS_2701-2 timiravāraṇakumbhavidāraṇoc- chvalitaraktabharairiva lohitaḥ //
MSS_2702-1 ayamātmā svayaṃ sākṣād guṇaratnamahārṇavaḥ /
MSS_2702-2 sarvajñaḥ sarvadṛk sārvaḥ parameṣṭhī nirañjanaḥ //
MSS_2703-1 ayamāndolitaprauḍhacandanadrumapallavaḥ /
MSS_2703-2 utpādayati sarvasya prītiṃ malayamārutaḥ //
MSS_2704-1 ayamālohitacchāyo madena mukhacandramāḥ /
MSS_2704-2 saṃnaddhodayarāgasya candrasya pratigarjati //
MSS_2705-1 ayamiha mugdho madhupaḥ parihṛtasahakāramañjarīpuñjaḥ /
MSS_2705-2 asaralamarasamasāraṃ śākhoṭakaviṭapamanusarati //
MSS_2706-1 ayamudayati kokīśokaśalyairmayūkhaiḥ śatamakhapuranārīnetragaṇḍūṣapeyaḥ /
MSS_2706-2 udayagirimṛgendrodgārabhinnāṅkaraṅku- śravaṇarudhiradhārāpāṭalaḥ pārvaṇenduḥ //
MSS_2707-1 ayamudayati candraścandrikādhautaviśvaḥ pariṇatavimalimni vyomni karpūragauraḥ /
MSS_2707-2 ṛjurajataśalākāspardhibhiryasya pādair jagadamalamṛṇālīpañjarasthaṃ vibhāti //
MSS_2708-1 ayamudayati candro vāridherambugarbhād amṛtakaṇakarālairaṃśubhirdīpyamānaḥ /
MSS_2708-2 bhujagaśayanavakṣoharmyadeśe lalantyā vadanamiva yadṛcchottānitaṃ viśvamātuḥ //
MSS_2709-1 ayamudayati mudrābhañjanaḥ padminīnām udayagirivanālībālamandārapuṣpam /
MSS_2709-2 virahavidhurakokadvandvabandhurvibhindan kupitakapikapolakroḍatāmrastamāṃsi //
MSS_2710-1 ayamudayamahīdhradhāturāgair aruṇakarāruṇitāmbarābhirāmaḥ /
MSS_2710-2 vitarasi na dṛśau kṛśāṅgi tārām iva divi vanditumindurabhyupaiti //
MSS_2711-1 ayamudayamahībhṛnmūrdhni pāṇiṃ gṛhītvā divasapatirahauṣīdindupādān havīṃṣi /
MSS_2711-2 aruṇakiraṇavahnau kanyakā pauruhūtī haridapi kimakārṣīt tārakālājahomam //
MSS_2712-1 ayamudito himaraśmir vanitāvadanasya kīdṛśaḥ sadṛśaḥ /
MSS_2712-2 nīlādikopalambhaḥ sphurati pratyakṣataḥ kasya //
MSS_2713-1 ayamupagatakṛṣṇaḥ kṛṣṇasārākṣipātair yamakṛ(vikasi?)tanavanīlāmbhojavaktraścakāsti /
MSS_2713-2 jalayuvatikucānuprāsitottuṅgakumbha- sthalamadakalagarjannīranāgastaṭākaḥ //
MSS_2714-1 ayamuṣasi vinidradrāviḍītuṅgapīna- stanaparisarasāndrasvedabindūpamardī /
MSS_2714-2 srutamalayajavṛkṣakṣīrasaurabhyasabhyo vahati sakhi bhujaṅgībhuktaśeṣaḥ samīraḥ //
MSS_2715-1 ayamekapade tayā viyogaḥ priyayā copanataḥ suduḥsaho me /
MSS_2715-2 nava vāridharodayādahobhir bhavitavyaṃ ca nirātapatvaramyaiḥ //
MSS_2716-1 ayameko'hameketi jñānaṃ tatsaṃgame na me /
MSS_2716-2 rāga evādhikastatra haridrācūrṇayoriva //
MSS_2717-1 ayameva paro dharmo hyayameva paraṃ tapaḥ /
MSS_2717-2 patiśuśrūṣaṇaṃ yatra tat strīṇāṃ svargahetukam //
MSS_2718-1 ayaśaḥ prāpyate yena yena cādhogatirbhavet /
MSS_2718-2 svārthācca bhraśyate yena tat karma na samācaret //
MSS_2719-1 ayaśasyam anāyuṣyaṃ paradārābhimarśanam /
MSS_2719-2 arthakṣayakaraṃ ghoraṃ pāpasya ca punarbhavam //
MSS_2720-1 ayaśobhidurāloke kopadhāmaraṇādṛte /
MSS_2720-2 ayaśobhidurā loke kopadhā maraṇādṛte //
MSS_2721-1 ayaścaṇakacarvaṇaṃ phaṇiphaṇāmaṇeḥ karṣaṇaṃ kareṇa giritolanaṃ jalanidheḥ padā laṅghanam /
MSS_2721-2 prasuptaharibodhanaṃ niśitakhaṅgasaṃsparśanaṃ kadācidakhilaṃ bhavenna ca śaṭhāddhanasyārjanam //
MSS_2722-1 ayastu kākatuṇḍena carma ārāmukhena hi /
MSS_2722-2 mṛtpiṇḍaṃ ca ghaṭaṃ caiva vidhyet sūcīmukhena hi //
MSS_2723-1 ayācataḥ sīdataśca sarvopāyairnimantraya /
MSS_2723-2 ānṛśaṃsyaṃ paro dharmo'yācate yat pradīyate //
MSS_2724-1 ayācitaḥ sukhaṃ datte yācitaśca na yacchati /
MSS_2724-2 sarvasvaṃ cāpi harate vidhiruccṛṅkhalo nṛṇām //
MSS_2725-1 ayācitāraṃ nahi devadevam adriḥ sutāṃ grāhayituṃ śaśāka /
MSS_2725-2 abhyarthanābhaṅgabhayena sādhur mādhyasthamiṣṭe'pyavalambate'rthe //
MSS_2726-1 ayācito mayā labdho matpreṣitaḥ punargataḥ /
MSS_2726-2 yatrāgatastatra gatas tatra kā parivedanā //
MSS_2727-1 ayācyaṃ caiva yācante'bhojyān vyāhārayanti ca /
MSS_2727-2 utkocairvañcanābhiśca kāryāṇi ghnanti cāsyati //
MSS_2728-1 ayājyayājanaiścaiva nāstikyena ca karmaṇām /
MSS_2728-2 kulānyāśu vinaśyanti yāni hīnāni mantrataḥ //
MSS_2729-1 ayi kaṭhora yaśaḥ kila te priyaṃ kimayaśo nanu ghoramataḥparam /
MSS_2729-2 kimabhavadvipine hariṇīdṛśaḥ kathaya nātha kathaṃ bata manyase //
MSS_2730-1 ayi kānta paśya meghaṃ nahi nahi pāpaṃ tavātipuṇyāyāḥ /
MSS_2730-2 nahi nahi paśya payodharam apasāraya kañcukīmurasaḥ //
MSS_2731-1 ayi kiṃ guṇavati mālati jīvati bhavatīṃ vinā madhupāḥ /
MSS_2731-2 atha yadi jīvati jīvatu jīvanamapi jīvanābhāsaḥ //
MSS_2732-1 ayi kuraṅgi tapovanavibhramād upagatāsi kirātapurīmimām /
MSS_2732-2 iha na paśyasi dāraya māraya grasa pibeti śukānapi jalpataḥ //
MSS_2733-1 ayi kuraṅgi turaṅgamavikrame tyaja vanaṃ javanaṃ gamanaṃ kuru /
MSS_2733-2 iha vane vicaranti hi nāyakāḥ surabhilohitalohitasāyakāḥ //
MSS_2734-1 ayi kulanicūlamūloc- chedanaduḥśīlavīcivācāle /
MSS_2734-2 bakavighasapaṅkasārā na cirāt kāveri bhavitāsi //
MSS_2735-1 ayi kṣudro mābhūn matimahimagarvo manasi vaḥ karī yāto bandhaṃ yadiha vinayastatra vijayī /
MSS_2735-2 ayaṃ krodhādhmātastyajati vinayaṃ cen madavaśāt tataḥ skandhāvāraṃ na kimakhilamevākulayati //
MSS_2736-1 ayi khalu badhirādhirāja kīraṃ tudasi śalākanipātanena mohāt /
MSS_2736-2 aniśamapi sudhānidhānavāṇīṃ racayatu maunamukho'stu vā samaste //
MSS_2737-1 ayi khalu viṣamaḥ purākṛtānāṃ bhavati hi jantuṣu karmaṇāṃ vipākaḥ /
MSS_2737-2 haraśirasi śirāṃsi yāni rejuḥ śiva śiva tāni luṭhanti gṛdhrapādāḥ //
MSS_2738-1 ayi cakitamugdhacātaka marubhuvi dhāvasi mudhā kimudgrīvam /
MSS_2738-2 grīṣme davāgnivalitas tāpiccho'yaṃ na vidyutvān //
MSS_2739-1 ayi cakorakuṭumbini kātare tiraya pakṣapuṭena kuṭumbakam /
MSS_2739-2 bahu gataṃ kiyadapyavaśiṣyate vyapagataṃ timirairuditaḥ śaśī //
MSS_2740-1 ayi cātaka cañcupuṭāt skhalayati jaladodabindumanilaścet /
MSS_2740-2 dvija eva bhāgyahīno jīvanadātā kṛtī jaladaḥ //
MSS_2741-1 ayi citta vittaleśe sahajapremṇā kiyannu lubdhamasi /
MSS_2741-2 na tathāpi tadviyogaḥ kevalamāste śivenāpi //
MSS_2742-1 ayi cetovihaga tvaṃ viṣayāraṇye bhramannasi śrāntaḥ /
MSS_2742-2 viśrāmakāmanā cec chivakalparuhe ciraṃ tiṣṭha //
MSS_2743-1 ayi jalada yadi na dāsyasi katicit tvaṃ cātakāya jalakaṇikāḥ /
MSS_2743-2 tadayamacireṇa bhavitā salilāñjalidānayogyaste //
MSS_2744-1 ayi tyaktāsi kastūri pāmaraiḥ paṅkaśaṅkayā /
MSS_2744-2 alaṃ khedena bhūpālāḥ kiṃ na santi mahītale //
MSS_2745-1 ayi dayite tava vadanaṃ pāyaṃ pāyaṃ manobhavo garjan /
MSS_2745-2 smitamavalambya tamisrāsv api hatakān hanta no hanti //
MSS_2746-1 ayi daladaravinda syandamānaṃ marandaṃ tava kimapi lihanto mañju guñjantu bhṛṅgāḥ /
MSS_2746-2 diśi diśi nirapekṣastāvakīnaṃ vivṛṇvan parimalamayamanyo bāndhavo gandhavāhaḥ //
MSS_2747-1 ayi dīnadayārdranātha he mathurānātha kadāvalokyase /
MSS_2747-2 hṛdayaṃ tvadalokakātaraṃ dayita bhrāmyati kiṃ karomyaham //
MSS_2748-1 ayi durjanagarjitena kiṃ sarale namramukhī viṣīdasi tvam /
MSS_2748-2 paripanthini devakīsute parivādo'pi tapobhirunnataiḥ //
MSS_2749-1 ayi duṣkṛtakena kena vatse halikadvāri lavaṅgi puṣpitāsi /
MSS_2749-2 stabakāstava pāṃsubhiḥ parītāḥ paritaḥ prāṅgaṇasīmni yal luṭhanti //
MSS_2750-1 ayi dūti sakhī tvameva me madano hanti śitaiḥ śilīmukhaiḥ /
MSS_2750-2 dayitaṃ tamupānayāśu tat suśako jīvitanirgamo'nyathā //
MSS_2751-1 ayi nandatanūja kiṃkaraṃ patitaṃ māṃ viṣame bhavāmbudhau /
MSS_2751-2 kṛpayā tava pādapaṅkaja- sthitadhūlīsadṛśaṃ vibhāvaya //
MSS_2752-1 ayi pataṅgi lavaṅgalatāvane piba madhūni vidhūya madhuvratān /
MSS_2752-2 iha vane ca vanecarasaṃkule na ca satāmasātāṃ ca nirūpaṇam //
MSS_2753-1 ayi parāri parunmalayānilā vavuramī jagureva ca kokilāḥ /
MSS_2753-2 kalamalotkalitaṃ tu na me manaḥ sakhi babhūva vṛthaiva yathaiṣamaḥ //
MSS_2754-1 ayi pibata cakorāḥ kṛtsnamunnāmikaṇṭha- kramasaralitacañcaccañcavaścandrikāmbhaḥ /
MSS_2754-2 virahavidhuritānāṃ jīvitatrāṇahetor bhavati hariṇalakṣmā ye na tejodaridraḥ //
MSS_2755-1 ayi bata guru garvaṃ mā sma kastūri yāsīr akhilaparimalānāṃ maulinā saurabheṇa /
MSS_2755-2 girigahanaguhāyāṃ līnamatyantadīnaṃ svajanakamamunaiva prāṇahīnaṃ karoṣi //
MSS_2756-1 ayi makarandasyandini padmini manye tavaiva subhagatvam /
MSS_2756-2 puṣpavatīmapi bhavatīṃ tyajati na vṛddhaḥ śucirhaṃsaḥ //
MSS_2757-1 ayi madana na dagdhastvaṃ kimīśena kopāt kimuta rativiyoge nānvabhūrmūrkha duḥkham /
MSS_2757-2 aviditaparapīḍo yena māmutpalākṣī- rahitamahitapātraiḥ patrivarṣairdunoṣi //
MSS_2758-1 ayi manmathacūtamañjari śravaṇāyatalocane priye /
MSS_2758-2 apahṛtya manaḥ kva yāsi me kimarājakamatra vartate //
MSS_2759-1 ayi mamaiṣa cakoraśiśurmuner vrajati sindhupibasya na śiṣyatām /
MSS_2759-2 aśitumabdhimadhītavato'sya ca śaśikarāḥ pibataḥ kati śīkarāḥ //
MSS_2760-1 ayi malayaja mahimāyaṃ kasya girāmastu viṣayaste /
MSS_2760-2 udgirato yadgaralaṃ phaṇinaḥ puṣṇāsi parimalodgāraiḥ //
MSS_2761-1 ayi mālati saurabhasāravinir- jitasaṃvikasatkamalānilaye /
MSS_2761-2 madhupānavidhau madhupasya punar bhuvane bhavatīmahamākalaye //
MSS_2762-1 ayi mṛgākṣi tavādharapallave dayitadantapadaṃ na bhavatyadaḥ /
MSS_2762-2 bhuvanamohanamantrapadāṅkitaṃ kimuta yantramidaṃ smarayoginaḥ //
MSS_2763-1 ayi roṣamurīkaroṣi no cet kimapi tvāṃ prati vāridhe vadāmaḥ /
MSS_2763-2 jaladena tavārthinā vimuktāny api toyāni mahān na hā jahāsi //
MSS_2764-1 ayi laṅghitamaryāda smara smara harānalam /
MSS_2764-2 dagdhaṃ dagdhumayuktaṃ te janaṃ virahakātaram //
MSS_2765-1 ayi varoru hatasmaradīpike yadi gatāsi madīkṣaṇagocarāt /
MSS_2765-2 asamasāyakasāyakakīlitā vada gamiṣyasi me hṛdayāt katham //
MSS_2766-1 ayi vijahīhi dṛḍhopagūhanaṃ tyaja navasaṃgamabhīru vallabham /
MSS_2766-2 aruṇakarodgama eṣa vartate varatanu saṃpravadanti kukkuṭāḥ //
MSS_2767-1 ayi vidhuṃ paripṛccha guroḥ kutaḥ sphuṭamaśikṣyata dāhavadānyatā /
MSS_2767-2 glapitaśaṃbhugalād garalāt tvayā kimudadhau jaḍa vā vaḍavānalāt //
MSS_2768-1 ayi śākunika kṛto'ñjalir itare na katīha jīvanopāyāḥ /
MSS_2768-2 hatvā śukān kimetad vipinamasārasvataṃ kuruṣe //
MSS_2769-1 ayi saṃprati dehi darśanaṃ smara paryutsuka eṣa mādhavaḥ /
MSS_2769-2 dayitāsvanavasthitaṃ nṛṇāṃ na khalu prema calaṃ suhṛjjane //
MSS_2770-1 ayi saṃprasīda pārvati śivo'pi tava pādayornipatito'ham /
MSS_2770-2 śiva iti kathaṃ hi jalpasi sarudhiragajacarmasaṃvītaḥ //
MSS_2771-1 āyi sakhi kuru kṣipraṃ rambhādalaiḥ śiśirānilaṃ sahacari tanau satkarpūraṃ drutaṃ parilepaya /
MSS_2771-2 sarasabisinīpatraistalpaṃ priye parikalpaya sphuṭamiti vibho tasyā gehe bhavanti kiloktayaḥ //
MSS_2772-1 ayi sakhi niśā kiṃ vā ghasraḥ śaśī kimu bhāskaraḥ sphurati purataḥ kāmaḥ kiṃ vā mamāsti sa vallabhaḥ /
MSS_2772-2 pratipalamiti prāṇādhīśa priyā virahāturā kathayati muhurmandaṃ mandaṃ sakhīṃ savidhasthitām //
MSS_2773-1 ayi sakhi paridoṣo jāyate cumbane kiṃ kimu kucaparirambhe kiṃ rate brūhi tathyam /
MSS_2773-2 itinigadati nāthe dīpamālokayantī hari hari hariṇākṣī hrīsamudre nimagnā //
MSS_2774-1 ayi sakhi mama prāṇādhīśo gato viṣayāntaraṃ kusumaviśikhastasmāduccairdunoti tanuṃ śaraiḥ /
MSS_2774-2 laghu kuru tathā yatnaṃ yena smarādhinivāraṇe paṭutaramatestasyāśu syādihāgamanaṃ tataḥ //
MSS_2775-1 ayi sakhi śastaḥ sakhivat patiriti kiṃ tvaṃ na jānāsi /
MSS_2775-2 śasto'tisakhivadupapatir ityāli kathaṃ tvayāpi nābodhi //
MSS_2776-1 ayi sarasija sāyaṃ saṃnidhānaṃ tvadīyaṃ bhramara upagato'yaṃ cūtamālāṃ vihāya /
MSS_2776-2 anupamamadhulobhād dūrataḥ sāṃprataṃ tad idamanucitametan mudraṇaṃ yanmukhasya //
MSS_2777-1 ayi sarale tāvadimā upadeśagiro viśanti karṇāntaḥ /
MSS_2777-2 yāvannāntarbhūtaṃ taccetasi māmakaṃ cetaḥ //
MSS_2778-1 ayi sutanuśarīre talpamāruhya tūrṇaṃ viracaya mama kaṇṭhe bandhanaṃ bāhuvallyā /
MSS_2778-2 itinigadati nāthe dīpamālokayantī hari hari hariṇākṣī hrīsamudre nimagnā //
MSS_2779-1 ayi sundari tava vadanaṃ nityaṃ pūrṇaṃ sudhānidhirmatvā /
MSS_2779-2 hanta patatyupariṣṭān madhye'mbudhi nityamevāsau //
MSS_2780-1 ayi sundari saṃprati paśya puraś caramācalamastakameti raviḥ /
MSS_2780-2 samupaiti tamaḥpaṭalījaṭilā rajanī kuru kāmakalāḥ sakalāḥ //
MSS_2781-1 ayi svayūthyairaśanikṣatopamaṃ mamādya vṛttāntamimaṃ batoditā /
MSS_2781-2 mukhāni lolākṣi diśāmasaṃśayaṃ daśāpi śūnyāni vilokayiṣyasi //
MSS_2782-1 ayi hastagataiḥ prāṇair amībhiḥ kandukairiva /
MSS_2782-2 aparyantarasaṃ mugdhe kiyat krīḍitumicchasi //
MSS_2783-1 ayi hāralate saṃhara harahuṃkṛtidagdhadehasaṃkṣobham /
MSS_2783-2 sadbhāvajānuraktir nahi ramyā paṇyanārīṇām //
MSS_2784-1 ayi hṛdaya dayāṃ mayi kuru kuraṅganayanāṃ vinā badhāna dhṛtim /
MSS_2784-2 ṭasaditi jhaṭiti sphuṭa vā sphuṭamidamuktaṃ gatirnānyā //
MSS_2785-1 ayuktaṃ bahu bhāṣante yatra kutrāpi śerate /
MSS_2785-2 nagnā vikṣipya gātrāṇi sajjarā iva madyapāḥ //
MSS_2786-1 ayuktaṃ yuktaṃ vā yadabhihitamajñena vibhunā stuyādetannityaṃ jaḍamapi guruṃ tasya vinuyāt /
MSS_2786-2 vivatsurnaiḥspṛhyaṃ kathamapi sabhāyāmabhinayet svakāryaṃ saṃtuṣṭe kṣitibhṛti rahasyeva kathayet //
MSS_2787-1 ayuktaṃ svāmino yuktaṃ yuktaṃ nīcasya dūṣaṇam /
MSS_2787-2 amṛtaṃ rāhave mṛtyur viṣaṃ śaṃkarabhūṣaṇam //
MSS_2788-1 ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko'lasaḥ /
MSS_2788-2 viṣādī dīrghasūtrī ca kartā tāmasa ucyate //
MSS_2789-1 ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam /
MSS_2789-2 varjayanti narā dūrān nadīpaṅkamiva dvipāḥ //
MSS_2790-1 ayuktarūpaṃ kimataḥparaṃ bhavet trinetravakṣaḥ sulabhaṃ tavāpi yat /
MSS_2790-2 stanadvaye'smin haricandanāspade padaṃ citābhasmarajaḥ kariṣyati //
MSS_2791-1 ayutaṃ niyutaṃ vāpi pradiśantu prākṛtāya bhogāya /
MSS_2791-2 krīṇanti na bilvadalaiḥ kaivalyaṃ paccaṣairmūḍhāḥ //
MSS_2792-1 ayudhyamānasyotpādya brāhmaṇasyāsṛgaṅgataḥ /
MSS_2792-2 duḥkhaṃ sumahadāpnoti pretyāprājñatayā naraḥ //
MSS_2793-1 aye kīraśreṇīparivṛḍha vṛthā vāsaraśataṃ tarorasya skandhe gamayati phalāśārabhasataḥ /
MSS_2793-2 yadā puṣpārambhe mukhamalinimā kiṃśukataros tadaivābhijñātaṃ phaliparicayo durlabha itaḥ //
MSS_2794-1 aye keyaṃ dhanyā dhavalagṛhavātāyanagatā tulākoṭikvāṇairviṣamaviśikhaṃ jāgarayati /
MSS_2794-2 purā yā prāṇeśe gatavati kṛtā puṣpadhanuṣā śarāsārai rātriṃdivamakṛpamujjāgarakṛśā //
MSS_2795-1 aye keyaṃ līlādhavalagṛhavātāyanatale tulākoṭikvāṇaiḥ kusumadhanuṣaṃ jāgarayati /
MSS_2795-2 aho netradvandvaṃ vilasati vilaṅghya śrutipathaṃ kathaṃ na trailokyaṃ jayati madanaḥ smeravadanaḥ //
MSS_2796-1 aye kelīgṛhastambha kiṃ kṛtaṃ sukṛtaṃ tvayā /
MSS_2796-2 paryaṅke vallabhaṃ tyaktvā tvāmāliṅgati māninī //
MSS_2797-1 aye ko jānīte nijapuruṣasaṅgo hi na tathā yathā cetaḥ strīṇāṃ parapuruṣasaṅgo ramayate /
MSS_2797-2 api svairaṃ bhuktā divasamakhilaṃ vāsarakṛtā karasparśādindormukulayati netrāṇi nalinī //
MSS_2798-1 aye ko'yaṃ vṛddho gṛhaparivṛḍhaḥ kiṃ tava pitā na me bhartā kiṃtu vyapagatadṛganyacca badhiraḥ /
MSS_2798-2 huhuṃ śrānto'dyāhaṃ śiśayiṣurihaivāpavarake kva yāminyāṃ yāmi svapimi nanu nirdaṃśamaśake //
MSS_2799-1 aye jaladhinandinīnayananīrajālambana- jvalajjvalanajitvarajvarabharatvarābhaṅguram /
MSS_2799-2 prabhātajalajonnamadgarimagarvasarvaṃkaṣair jagattritayarocanaiḥ śiśirayāśu māṃ locanaiḥ //
MSS_2800-1 aye tāla vrīḍāṃ vraja gurutayā bhāti na bhavān phale na cchāyā no kaṭhinaparivāro hi bhavataḥ /
MSS_2800-2 iyaṃ dhanyā dhanyā saralakadalī sundaradalā parātmānaṃ manye sukhayati phalenāmṛtavatā //
MSS_2801-1 aye diṣṭyā naṣṭo mama gṛhapiśācīparicayaḥ parāvṛttaṃ mohāt sphurati ca manāg brahmaṇi manaḥ /
MSS_2801-2 vikāro'pyakṣāṇāṃ galita iva nirbhāti viṣayāt tathāpi kṣetrajñaḥ spṛhayati vanāya prati muhuḥ //
MSS_2802-1 aye dūrabhrāntaṃ viṣayaviṣamāraṇyavipathe paribhrāntaṃ ceto mama vidhuritaṃ svairamadhunā /
MSS_2802-2 nirāvarte nitye sthiraniravadhānabhramamaye vivekaprabhraśyadvikṛtiparamānandajaladhau //
MSS_2803-1 aye nīlagrīva kva kathaya sakhe te'dya munayaḥ paraṃ toṣaṃ yeṣāṃ tava varavilāso vitanute /
MSS_2803-2 amī dūrāt krūrāḥ kvaṇitamidamākarṇya sahasā tvarante hantuṃ tvāmahaha śabarāḥ puṅkhitaśarāḥ //
MSS_2804-1 aye nṛpatimaṇḍalīmukuṭaratna yuṣmadbhujā- mahoṣmatatisaṃjuṣā bata bhavatpratāpārciṣā /
MSS_2804-2 dviṣāmatibhṛśaṃ yaśaḥ prakaṭapārado dhmāpanād udusphuṭata tārakāḥ kapaṭato vihāyastaṭe //
MSS_2805-1 aye pāthovāha sthagaya kakubho'nyāstata itas tyajaitāṃ sīmānaṃ vasati munirasyāṃ kalaśabhūḥ /
MSS_2805-2 udañcatkope'smin sa jaladhirapi sthāsyati na te yataḥ pāyaṃ pāyaṃ salilamiha śauryaṃ prathayasi //
MSS_2806-1 aye madhupa mā kṛthā bata vṛthā manodīnatāṃ tuṣārasamaye latāśataniṣevaṇavyākulaḥ /
MSS_2806-2 iyaṃ purata eva te sarasapuṣpamāsodaye rasālanavamañjarī madhujharī jarījṛmbhate //
MSS_2807-1 aye mamodāsitameva jihvayā dvaye'pi tasminnanatiprayojane /
MSS_2807-2 garau giraḥ pallavanārthalāghave mitaṃ ca sāraṃ ca vaco hi vāgmitā //
MSS_2808-1 aye mātardṛṣṭvā mukhamamṛtabhānubhramavaśāt kacacchadmā rāhurvasati kimu tṛṣṇātaralitaḥ /
MSS_2808-2 kimevaṃ kandarpāntakataruṇi sindūrasaraṇic- chalādbhoktuṃ bhūyo bahiriva rasajñāṃ kalayati //
MSS_2809-1 aye mātastātaḥ kva gata iti yadvairiśiśunā darīgehe līnā nibhṛtamiha pṛṣṭā svajananī /
MSS_2809-2 kareṇāsyaṃ tasya drutamatha niruddhyāśrubhṛtayā viniḥśvasya sphāraṃ śiva śiva dṛśaivottarayati //
MSS_2810-1 aye muktāratna prasara bahiruddyotaya gṛhān api kṣoṇīndrāṇāṃ kuru phalavataḥ svānapi guṇān /
MSS_2810-2 kimatraivātmānaṃ jarayasi mudhā śuktikuhare mahāgambhīro'yaṃ jaladhiriha kastvāṃ gaṇayati //
MSS_2811-1 aye yadi samīhase parapurāvarodhaṃ prabho tadākalaya madvacaḥ kimapi darpanārāyaṇa /
MSS_2811-2 pratīpanṛpanāgarīnayananīrakallolinī- samuttaraṇacāturīṃ turagarājimadhyāpaya //
MSS_2812-1 aye lājā uccaiḥ pathi vacanamākarṇya gṛhiṇī śiśoḥ karṇau yatnāt supihitavatī dīnavadanā /
MSS_2812-2 mayi kṣīṇopāye yadakṛta dṛśāvaśrubahule tadantaḥśalyaṃ me tvamasi punaruddhartumucitaḥ //
MSS_2813-1 aye vāpīhaṃsā nijavasatisaṃkocapiśunaṃ kurudhvaṃ mā ceto viyati calato vīkṣya vihagān /
MSS_2813-2 amī te sāraṅgā bhuvanamahanīyavratabhṛtāṃ nirīhāṇāṃyeṣāṃ tṛṇamiva bhavantyambunidhayaḥ //
MSS_2814-1 aye vārāṃ rāśe katipayapayobinduvibhavair amībhirmā garvaṃ vaha niravalepā hi kṛtinaḥ /
MSS_2814-2 na kiṃ lopāmudrāsahacarakarakroḍakuhare bhavān dṛṣṭaḥ kaṣṭaṃ pracalajalajantuvyatikaraḥ //
MSS_2815-1 aye vārāṃ rāśe kuliśakarakopapratibhayād ayaṃ pakṣapremṇā giripatisutastvāmupagataḥ /
MSS_2815-2 tvadantarvāstavyo yadi punarayaṃ vāḍavaśikhī pradīptaḥ pratyaṅgaṃ glapayati tataḥ ko'sya śaraṇam //
MSS_2816-1 aye sudhākairaviṇi vyadhāyi mudhā sudhādhāmani bandhubhāvaḥ /
MSS_2816-2 janāpavādaḥ paritaḥ prayātaḥ samāgamo hanta na jātu jātaḥ //
MSS_2817-1 aye'stamayate śaśī nahi kṛśībhavatyāgraho vinaśyati tamo haṭhaṃ kimaṇumapyapāste manaḥ /
MSS_2817-2 sakhi prakaṭito'ruṇo na karuṇodayaste manāk prayāti khalu yāminī na vimanīkṛthā nāyakam //
MSS_2818-1 aye svargaḥ svargaḥ katidivasamārgaḥ pravasatāṃ purastuṅgau syātāṃ yadi na kucakumbhau mṛgadṛśaḥ /
MSS_2818-2 ayācaṃ pātheyaṃ sulabha[mubhayaṃ] mūlaphalayoḥ payaḥ sthāne sthāne pathi pathi ca viśrāmataravaḥ //
MSS_2819-1 aye helāvelātulitakulaśaile jalanidhau kuto vārāmoghaṃ bata jalada moghaṃ vitarasi /
MSS_2819-2 samantāduttālajvaladanalakīlākavalana- klamopetānetānupacara payobhirviṭapinaḥ //
MSS_2820-1 ayogajāmanvabhavaṃ na vedanāṃ hitāya me'bhūdiyamunmadiṣṇutā /
MSS_2820-2 udeti doṣādapi doṣalāghavaṃ kṛśatvamajñānavaśādivainasaḥ //
MSS_2821-1 ayogyavastubharaṇāt bhajedyogyo'pi duṣṭatām /
MSS_2821-2 rakṣaṇāyendradattāsiṃ vahan vyādho'bhavanmuniḥ //
MSS_2822-1 ayodhyāmaṭavībhūtāṃ pitrā bhrātrā ca varjitām /
MSS_2822-2 pipāsārto'nudhāvāmi kṣīṇatoyāṃ nadīmiva //
MSS_2823-1 ayyayi sāhasakāriṇi kiṃ tava caṅkramaṇena /
MSS_2823-2 ṭasaditi bhaṅgamavāpsyasi kucayugabhārabhareṇa //
MSS_2823A-1 arakte na sukhaṃ vetti nārakto duḥkhamaśnute /
MSS_2823A-2 duḥkhānāṃ ca sukhānāṃ ca rakta evāspadaṃ sadā //
MSS_2824-1 arakṣitaṃ tiṣṭhati daivarakṣitaṃ surakṣitaṃ daivahataṃ vinaśyati /
MSS_2824-2 jīvatyanātho'pi vane visarjitaḥ kṛtaprayatno'pi gṛhe na jīvati //
MSS_2825-1 arakṣitaṃ bhavet satyaṃ daivaṃ tameva rakṣati /
MSS_2825-2 daivena nāśitaṃ yattu tasya rakṣā na dṛśyate //
MSS_2826-1 arakṣitā gṛhe ruddhāḥ puruṣairāptakāribhiḥ /
MSS_2826-2 ātmānamātmanā yāstu rakṣeyustāḥ surakṣitāḥ //
MSS_2827-1 arakṣitāraṃ rājānaṃ baliṣaḍbhāgahāriṇam /
MSS_2827-2 tamāhuḥ sarvalokasya samagramalahārakam //
MSS_2828-1 arakṣyamānāḥ kurvanti yatkiṃcit kilviṣaṃ prajāḥ /
MSS_2828-2 tasmāttu nṛpaterardhaṃ yasmād gṛhṇātyasau karān //
MSS_2829-1 araṇyaṃ rakṣitaṃ siṃhāt tasmāt siṃhaḥ surakṣitaḥ /
MSS_2829-2 ityanyonyasyopakāre mitratvaṃ tannibandhanam //
MSS_2830-1 araṇyaṃ sāraṅgairgirikuharagarbhāśca haribhir diśo diṅmātaṅgaiḥ salilamuṣitaṃ paṅkajavanaiḥ /
MSS_2830-2 priyācakṣurmadhyastanavadanasaundaryavijitaiḥ satāṃ māne mlāne maraṇamathavā dūragamanam //
MSS_2831-1 araṇyabījāñjalidānalālitās tathā ca tasyāṃ hariṇā viśaśvasuḥ /
MSS_2831-2 yathā tadīyairnayanaiḥ kutūhalāt puraḥ sakhīnāmamimīta locane //
MSS_2832-1 araṇyaruditaṃ kṛtaṃ śavaśarīramudvartitaṃ sthale'bjamavaropitaṃ suciramūṣare varṣitam /
MSS_2832-2 śvapucchamavanāmitaṃ badhirakarṇajāpaḥ kṛtaḥ kṛtāndhamukhamaṇḍanā yadabudho janaḥ sevitaḥ //
MSS_2833-1 araṇyahariṇagrāmam ācakrāma hutāśanaḥ /
MSS_2833-2 indoḥ kroḍamṛgaṃ dhartum iva dhūmo nabho yayau //
MSS_2834-1 araṇyānī kveyaṃ dhṛtakanakasūtraḥ kva ca mṛgaḥ kva muktāhāro'yaṃ kva ca sa patagaḥ kveyamabalā /
MSS_2834-2 kva tatkanyāratnaṃ lalitamahibhartuḥ kva ca vayaṃ svamākūtaṃ dhātā kimapi nibhṛtaṃ pallavayati //
MSS_2835-1 araṇye puṣpitā vṛkṣā dūrasthāne ca bāndhavāḥ /
MSS_2835-2 samṛddhenāpi kiṃ tena yaḥ kāle nopatiṣṭhati //
MSS_2836-1 aratiriyamupaiti māṃ na nidrā gaṇayati tasya guṇān mano na doṣān /
MSS_2836-2 vigalati rajanī na saṃgamāśā vrajati tanustanutāṃ na cānurāgaḥ //
MSS_2837-1 aratnālokasaṃhāryam avāryaṃ sūryaraśmibhiḥ /
MSS_2837-2 dṛṣṭirodhakaraṃ yūnāṃ yauvanaprabhavaṃ tamaḥ //
MSS_2838-1 arayo'pi hi mitratvaṃ yānti daṇḍavato dhruvam /
MSS_2838-2 daṇḍaprāyo hi nṛpatir bhunaktyākramya medinīm //
MSS_2839-1 arayo'pi hi saṃdheyāḥ sati kāryārthagaurave /
MSS_2839-2 ahimūṣakavad devā hyarthasya padavīṃ gataiḥ //
MSS_2840-1 aralūvṛkṣapatrāṇāṃ lepo gomukharogahṛt /
MSS_2840-2 gonāsasaṃbhavaḥ kṣāro hanti puṣpaṃ cirodbhavam //
MSS_2841-1 aravindamidaṃ vīkṣya khelatkhañjanamañjulam /
MSS_2841-2 smarāmi vadanaṃ tasyāś cāru cañcalalocanam //
MSS_2842-1 aravindavṛndamakarandatundilo marudeti mandamiha mandarācalāt /
MSS_2842-2 suratāntatāntasudatīmatallikā- kabarīparīmalajharī parīvṛtaḥ //
MSS_2843-1 aravindeṣu kundeṣu ramitaṃ kālayogataḥ /
MSS_2843-2 aye mākanda jānīhi tavaivāyaṃ madhuvrataḥ //
MSS_2844-1 araśmi bimbaṃ sūryasya vahniṃ caivāṃśumālinam /
MSS_2844-2 dṛṣṭvaikādaśamāsāttu naro norddhvaṃ tu jīvati //
MSS_2845-1 arasāpi hi vāg bhāti proktāvasara eva hi /
MSS_2845-2 sarvacittapramodāya gālidānaṃ karagrahe //
MSS_2846-1 arasikajanabhāṣaṇato rasikajanaiḥ saha varaṃ kalahaḥ /
MSS_2846-2 lambakucāliṅganato likucakucāpādatāḍanaṃ śreyaḥ //
MSS_2847-1 arājake jīvaloke durbalā balavattaraiḥ /
MSS_2847-2 bādhyante na ca vitteṣu prabhutvamiha kasyacit //
MSS_2848-1 arājake tu loke'smiṃs tasmād rājā vidhīyatām /
MSS_2848-2 rājā rājye ciraṃ rakṣāṃ kṛtvā svargamavāpnuyāt //
MSS_2849-1 arājakeṣu rāṣṭreṣu dharmo na hyavatiṣṭhate /
MSS_2849-2 parasparaṃ ca bādhante sarvathā dhigarājakam //
MSS_2850-1 arājake hi loke'smin sarvato vidrute bhayāt /
MSS_2850-2 rakṣārthamasya sarvasya rājānamasṛjat prabhuḥ //
MSS_2851-1 arātibhiryudhi sahayudhvano hatāñ jighūkṣavaḥ śrutaraṇatūryaniḥsvanāḥ /
MSS_2851-2 akurvata prathamasamāgamocitaṃ cirojjhitaṃ suragaṇikāḥ prasādhanam //
MSS_2852-1 arātivikramālokavikasvaravilocanaḥ /
MSS_2852-2 kṛpāṇodagradordaṇḍaḥ sa sahasrāyudhīyati //
MSS_2853-1 arālakeśyā alake vidhātrā vidhīyamāne calatūlikāgrāt /
MSS_2853-2 cyutasya bindorasitasya mārga- rekheva reje navaromarājī //
MSS_2854-1 arāvapyucitaṃ kāryam ātithyaṃ gṛhamāgate /
MSS_2854-2 chettumapyāgate chāyāṃ nopasaṃharate drumaḥ //
MSS_2855-1 ariṃ mitramudāsīnaṃ madhyasthaṃ sthaviraṃ gurum /
MSS_2855-2 yo na budhyati mandātmā sa ca sarvatra naśyati //
MSS_2856-1 ariṇā saha saṃvāsād viṣeṇa saha bhojanāt /
MSS_2856-2 pāpmanā saha sauhārdān maraṇaṃ pratipadyate //
MSS_2857-1 arito'bhyāgato doṣaḥ śatrusaṃvāsakāritaḥ /
MSS_2857-2 sarpasaṃvāsadharmitvān nityodvegena dūṣitaḥ //
MSS_2858-1 jāyate plakṣabījāśāt kapotādiva śālmaleḥ /
MSS_2858-2 udvegajanano nityaṃ paścādapi bhayāvahaḥ //
MSS_2859-1 aripakṣāśrite mitre marmavedipriyaṃvade /
MSS_2859-2 viśvāso naiva kartavyaḥ yadi sākṣād bṛhaspatiḥ //
MSS_2860-1 aribhirjitairaśaktair vijñāpyaṃ sevakaiḥ prabhornītiḥ /
MSS_2860-2 viṣayairjito'smi śaṃbho tava yacchlāghyaṃ tadāracaya //
MSS_2861-1 arivadhadehaśarīraḥ sahasā rathisūtaturagapādātaḥ /
MSS_2861-2 bhāti sadānatyāgaḥ sthiratāyāmavanitalatilakaḥ //
MSS_2862-1 ariśca mitraṃ bhavati mitraṃ cāpi praduṣyati /
MSS_2862-2 anityacittaḥ puruṣas tasmin ko nāma viśvaset //
MSS_2863-1 ariṣaṅvarga evāyam asyāstāta padāni ṣaṭ /
MSS_2863-2 teṣāmekamapi cchindan khañjaya bhramarīṃ śriyam //
MSS_2864-1 ariṣṭāni mahārāja śṛṇu vakṣyāmi tāni te /
MSS_2864-2 yeṣāmālokanān mṛtyuḥ nijaṃ jānāti yogavit //
MSS_2865-1 aruṃtudaṃ paruṣaṃ rūkṣavācaṃ vākkaṇṭakairvitudantaṃ manuṣyān /
MSS_2865-2 vidyādalakṣmīkatamaṃ janānāṃ mukhe nibaddhāṃ nirṛtiṃ vahantam //
MSS_2866-1 arucirniśayā vinā śaśī śaśinā sāpi vinā mahattamaḥ /
MSS_2866-2 ubheyena vinā manobhava- sphuritaṃ naiva cakāsti kāminoḥ //
MSS_2867-1 aruṇakiraṇajālairantarikṣe gatarkṣe calati śiśiravāte mandamandaṃ prabhāte /
MSS_2867-2 yuvatijanakadambe nāthamuktauṣṭhabimbe caramagirinitambe candrabimbaṃ lalambe //
MSS_2868-1 aruṇakiraṇe vahnau lājānuḍūni juhoti yā pariṇayati tāṃ saṃdhyāmetāmavaimi maṇirdivaḥ /
MSS_2868-2 iyamiva sa evāgnibhrāntiṃ karoti purāyataḥ karamapi na kastasyaivotkaḥ sakautukamīkṣitum //
MSS_2869-1 aruṇajalajarājīmugdhahastāgrapādā bahulamadhupamālākajjalendīvarākṣī /
MSS_2869-2 anupatati virāvaiḥ patriṇāṃ vyāharantī rajanimacirajātā pūrvasaṃdhyā suteva //
MSS_2870-1 aruṇadalanalinyā snigdhapādāravindā kaṭhinatanudharaṇyāṃ yātyakasmāt skhalantī /
MSS_2870-2 avani tava suteyaṃpādavinyāsadeśe tyaja nija kaṭhinatvaṃ jānakī yātyaraṇyam //
MSS_2871-1 aruṇanayanaṃ sabhrūbhaṅgaṃ darasphuritādharaṃ sutanu śaśinaḥ kliṣṭāṃ kāntiṃ karotu tavānanam /
MSS_2871-2 kṛtamanunayaiḥ kopo'yaṃ te manasvini vardhatām iti gaditayāśliṣṭo devyā śivāya śivo'stu vaḥ //
MSS_2872-1 aruṇamapi vidrumadruṃ mṛdulataraṃ cāpi kisalayaṃ bāle /
MSS_2872-2 adharīkaroti nitarāṃ tavādharo madhurimātiśayāt //
MSS_2873-1 aruṇarāganiṣedhibhiraṃśukaiḥ śravaṇalabdhapadaiśca yavāṅkuraiḥ /
MSS_2873-2 parabhṛtāvirutaiśca vilāsinaḥ smarabalairabalaikarasāḥ kṛtāḥ //
MSS_2874-1 aruṇitākhilaśailavanā muhur vidadhatī pathikān paritāpinaḥ /
MSS_2874-2 vikacakiṃśukasaṃhatiruccakair udavahaddavahavyavahaśriyam //
MSS_2875-1 aruṇe ca taruṇi nayane tava malinaṃ ca priyasya mukham /
MSS_2875-2 mukhamānataṃ ca sakhite jvalitaścāsyāntare smarajvalanaḥ //
MSS_2876-1 aruṇodayavelāyāṃ daśāhena phalaṃ labhet /
MSS_2876-2 govisarjanavelāyāṃ sadyaḥ phalada iṣyate //
MSS_2877-1 arundhatīkāmapuraṃdhrilakṣmī- jambhadviṣaddāranavāmbikānām /
MSS_2877-2 caturdaśīyaṃ tadihocitaiva gulphadvayāptā yadadṛśyasiddhiḥ //
MSS_2878-1 aruṣyan kruśyamānasya sukṛtaṃ nāma vindati /
MSS_2878-2 duṣkṛtaṃ cātmano marṣī ruṣyatyevāpamārṣṭi vai //
MSS_2879-1 arūpo'pi surūpo'pi āḍhyo'pi dravyavarjitaḥ /
MSS_2879-2 duḥśīlaḥ śīlayukto vā strīṇāṃ bhartādhidevatā //
MSS_2880-1 are cetomatsya bhramaṇamadhunā yauvanajale tyaja tvaṃ svacchandaṃ yuvatijaladhau paśyasi na kim /
MSS_2880-2 tanūjālījālaṃ stanayugalatumbīphalayutaṃ manobhūḥ kaivartaḥ kṣipati ratitantu pratimuhuḥ //
MSS_2881-1 are daiva tvadāyattaṃ kāmaṃ vittādi gacchatu /
MSS_2881-2 mamāyattaṃ punarvṛttaṃ hartuṃ kasyeha yogyatā //
MSS_2882-1 are yamabhaṭāḥ śaṭhāḥ kapaṭavigrahe tūdbhaṭā nivedayata vo yamaṃ na ca tavādhikāro mayi /
MSS_2882-2 ahaṃ ca śivasundarīcaraṇayugmapaṅkeruha- skhalanmadhusudhārasaṃ samapibaṃ na jānītha re //
MSS_2883-1 are rāmāhastābharaṇa bhasalaśreṇiśaraṇa smarakrīḍāvrīḍāśamana virahiprāṇadamana /
MSS_2883-2 sarohaṃsottaṃsa pracaladala nīlotpala sakhe sakhedo'haṃ mohaṃ ślathaya kathaya kvenduvadana //
MSS_2884-1 are vada harernāma kṣemadhāma kṣaṇe kṣaṇe /
MSS_2884-2 bahiḥ sarati niḥśvāse viśvāsaḥ kaḥ pravartate //
MSS_2885-1 araiḥ saṃdhāryate nābhir nābhau cārāḥ pratiṣṭhitāḥ /
MSS_2885-2 svāmisevakayorevaṃ vṛtticakraṃ pravartate //
MSS_2886-1 arodi madhupairbhṛśaṃ kamalamālayā mīlitaṃ vyakampi jalavīcibhirvidalitaṃ mukhaṃ kairavaiḥ /
MSS_2886-2 vilokya rajanau hrade virahikokaśokaṃ ghanaṃ paravyasanakātarāḥ kimiva kurvate sādhavaḥ //
MSS_2887-1 arkakarpāsayormūlaṃ jalapītaṃ jayedviṣam /
MSS_2887-2 paṭolamūlanasyena kāladaṣṭo'pi jīvati //
MSS_2888-1 arkacchāyaṃ tirayati sudhāliptavidyunmatallī cakraprakhyaṃ mahati suṣamāmaṇḍale dūramagnam /
MSS_2888-2 raktādarśapratiphalamiva śrīsadaṅgaṃ vahantī dṛṣṭā kācit taralanayanā devateva smarasya //
MSS_2889-1 arkāḥ kiṃ phalasaṃcayena bhavatāṃ kiṃ vaḥ prasūnairnavaiḥ kiṃ vā bhūrilatācayena mahatā gotreṇa kiṃ bhūyasā /
MSS_2889-2 yeṣāmekatamo babhūva sa punarnaivāsti kaścit kule chāyāyāmupaviśya yasya pathikāstṛptiṃ phalaiḥ kurvate //
MSS_2890-1 arkāḥ kecana kecidakṣataravaḥ keciddalakṣmāruhāḥ nimbāḥ kecana kecidatra vipine krūrāḥ karīradrumāḥ /
MSS_2890-2 mākando makarandatundilamiladbhṛṅgāliśṛṅgāritaḥ ko'pyatrāsti na mitra yatra tanute karṇāmṛtaṃ kokilaḥ //
MSS_2891-1 arkābhimukhyasalilasthitisādhanāni raktāmbujasya phalitānyadhunā tapāṃsi /
MSS_2891-2 yadbhīru tasya paribhūtikaraṃ padaṃ tvaṃ lākṣārasāntaritarāgamidaṃ karoṣi //
MSS_2892-1 arghāyāmbudhirindumaṇḍalamapi śrīcandanaṃ taṇḍulās tārā bilvadalaṃ nabhaḥsuradhunī dhūpaḥ pradīpo raviḥ /
MSS_2892-2 kheṭāḥ pañcaphalāni kiṃ ca kakubhastāmbūlamārātrikaṃ meruḥ śrījagatīpate tava yaśoyogeśvarasyārcane //
MSS_2893-1 arghyaṃ dattvātha devāya bhāskarāya samāhitaḥ /
MSS_2893-2 tato'laṃkṛtagātraḥ san vṛttamālokya mantravat //
MSS_2894-1 arghyamarghyamiti vādinaṃ nṛpaṃ so'navekṣya bharatāgrajo yataḥ /
MSS_2894-2 kṣatrakopadahanārciṣaṃ tataḥ saṃdadhe dṛśamudagratārakām //
MSS_2895-1 arcakasya tapoyogād arcanasyātiśāyanāt /
MSS_2895-2 ābhirūpyācca mūrtīnāṃ devaḥ sāṃnidhyamṛcchati //
MSS_2896-1 arcāmaḥ satataṃ gaṇādhipamathāpyākhūn nihanmaḥ śataṃ dhyāyāmo hṛdi bhairavaṃ tadapi tu protsārayāmaḥ śunaḥ /
MSS_2896-2 bhūteśaṃ praṇumastathāpi śataśo bhūtān nigṛhṇīmahe nahyekasya guṇaḥ parasya mahato doṣānapi prorṇute //
MSS_2897-1 arcāmīti dhiyā yadeva kusumaṃ kṣiptvā jano mucyate vidhyāmīti dhiyā tadeva vikiran bhasmīkṛto manmathaḥ /
MSS_2897-2 ityābhyantaravṛttimātrarasiko bāhyānapekṣaśca yaḥ sa svāmī mama daivataṃ taditaro nāmnāpi nāmnāyate //
MSS_2898-1 arcirmālākarālāddivamabhilihato dāvavahneradūrād uḍḍīyoḍḍīya kiṃcicchalabhakavalanānandamandapracārāḥ /
MSS_2898-2 agre'gre saṃraṭantaḥ pracurataramasīpātadurlakṣadhūmrā dhūmyāṭāḥ paryaṭanti prativiṭapamamī niṣṭhurāḥ svasthalīṣu //
MSS_2899-1 arciṣmanti vidārya vaktrakuharāṇyāsṛkkaṇo vāsukes tarjanyā viṣakarburān gaṇayataḥ saṃspṛśya dantāṅkurān /
MSS_2899-2 ekaṃ trīṇi navāṣṭa sapta ṣaḍiti vyastāstasaṃkhyākramā vācaḥ śaktidharasya śaiśavakalāḥ kurvantu vo maṅgalam //
MSS_2900-1 arcye viṣṇau śilādhīrguruṣu naramatirvaiṣṇave jātibuddhir viṣṇorvā vaiṣṇavānāṃ kalimalamathane pādatīrthe'mbubuddhiḥ /
MSS_2900-2 śrīviṣṇornāmni mantre sakalakaluṣahe śabdasāmānyabuddhir viṣṇau sarveśvareśe taditarasamadhīryasya vā nārakī saḥ //
MSS_2901-1 arjayejjñānamarthāṃśca pumānamaravat sadā /
MSS_2901-2 keśeṣviva gṛhītaḥ san mṛtyunā dharmamācaret //
MSS_2902-1 arjitaṃ svena vīryeṇa nānyamāśritya kaṃcana /
MSS_2902-2 phalaśākamapi śreyo bhoktuṃ hyakṛpaṇaṃ gṛhe //
MSS_2903-1 parasya nu gṛhe bhoktuḥ paribhūtasya nityaśaḥ /
MSS_2903-2 sumṛṣṭamapi na śreyo vikalpo'yamataḥ satām //
MSS_2904-1 arjunaḥ kṛṣṇasaṃyuktaḥ karṇaṃ yatrānudhāvati /
MSS_2904-2 tannetraṃ tu kurukṣetram iti mugdhe mṛśāmahe //
MSS_2905-1 arjunaḥ phalgunaḥ pārthaḥ kirīṭī śvetavāhanaḥ /
MSS_2905-2 bībhatsurvijayī kṛṣṇaḥ savyasācī dhanaṃjayaḥ //
MSS_2906-1 arjunasya ime bāṇā neme bāṇāḥ śikhaṇḍinaḥ /
MSS_2906-2 sīdanti mama gātrāṇi māghamā segavā iva //
MSS_2907-1 arjunasya pratijñe dve na dainyaṃ na palāyanam /
MSS_2907-2 āyū rakṣati marmāṇi āyurannaṃ prayacchati //
MSS_2908-1 arjunānte varārohe bhīmānte ca varānane /
MSS_2908-2 pāṇḍavaiḥ saha yoddhavyaṃ rakṣaṇīyo dhanaṃjayaḥ //
MSS_2909-1 arjunīyati yadarjane jano varjanīyajanatarjanādibhiḥ /
MSS_2909-2 maṅkṣu naśyati cirāya saṃcitā vañcitā jagati ke na saṃpadā //
MSS_2910-1 arthaṃ dhigastu bahuvairikaraṃ narāṇāṃ rājyaṃ dhigastu bhayadaṃ bahu cintanīyam /
MSS_2910-2 svargaṃ dhigastu punarāgamanapravṛttiṃ dhig dhik śarīramapi rogasamāśrayaṃ ca //
MSS_2911-1 arthaṃ mahāntamāsādya vidyāmaiśvaryameva vā /
MSS_2911-2 vicaratyasamunnaddho yaḥ sa paṇḍita ucyate //
MSS_2912-1 arthaṃ sapratibandhaṃ prabhuradhigantuṃ sahāyavāneva /
MSS_2912-2 dṛśyaṃ tamasi na paśyati dīpena vinā sacakṣurapi //
MSS_2913-1 arthaḥ kāmo dharmo mokṣaḥ sarve bhavanti puruṣasya /
MSS_2913-2 tāvadyāvat pīḍāṃ jāṭharavahnirna vidadhāti //
MSS_2914-1 arthaḥ sukhaṃ kīrtirapīha mā bhūd anartha evāstu tathāpi dhīrāḥ /
MSS_2914-2 nijapratijñāmanurudhyamānā mahodyamāḥ karmasamārabhante //
MSS_2915-1 artha eva hi keṣāṃcid anartho bhavitā nṛṇām /
MSS_2915-2 arthaśreyasi cāsakto na śreyo vindate naraḥ //
MSS_2916-1 arthagrahaṇe na tathā dunoti kaṭukūjitairyathā piśunaḥ /
MSS_2916-2 rudhirādānādadhikaṃ dunoti karṇe kvaṇan maśakaḥ //
MSS_2917-1 arthajñāt saṃśayacchettā tataḥ śreyān svakarmakṛt /
MSS_2917-2 muktasaṅgastato bhūyān adogdhā dharmamātmanaḥ //
MSS_2918-1 arthatyāgo hi kāryaḥ syād arthaṃ śreyāṃsamicchatā /
MSS_2918-2 bījaupamyena kaunteya mā te bhūdatra saṃśayaḥ //
MSS_2919-1 arthadharmau parityajya yaḥ kāmamanuvartate /
MSS_2919-2 evamāpadyate kṣipraṃ rājā daśaratho yathā //
MSS_2920-1 arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca /
MSS_2920-2 vañcanaṃ cāpamānaṃ ca matimān na prakāśayet //
MSS_2921-1 arthapatau bhūmipatau bāle vṛddhe tapo'dhike viduṣi /
MSS_2921-2 yoṣiti mūrkhe guruṣu ca viduṣā naivottaraṃ deyam //
MSS_2922-1 arthapraśnakṛtau loke sulabhau tau gṛhe gṛhe /
MSS_2922-2 dātā cottaradaścaiva durlabhau puruṣau bhuvi //
MSS_2923-1 arthaprāṇavināśasaṃśayakarīṃ prāpyāpadaṃ dustarāṃ pratyāsannabhayo na vetti vibhavaṃ svaṃ jīvitaṃ kāṅkṣati /
MSS_2923-2 uttīrṇastu tato dhanārthamaparāṃ bhūyo viśatyāpadaṃ prāṇānāṃ ca dhanasya cādhamadhiyāmanyonyahetuḥ paṇaḥ //
MSS_2924-1 arthapriyatayātmānam apriyāya dadāti yā /
MSS_2924-2 kāmātmanyapi niḥsnehāṃ ko'nurakteti manyate //
MSS_2925-1 arthamanarthaṃ bhāvaya nityaṃ nāsti tataḥ sukhaleśaḥ satyam /
MSS_2925-2 putrādapi dhanabhājāṃ bhītiḥ sarvatraiṣā vihitā rītiḥ //
MSS_2926-1 arthayuktasya karaṇam anarthasya ca varjanam /
MSS_2926-2 nyāyataśca karādānaṃ svayaṃ ca pratimokṣaṇam //
MSS_2927-1 arthayuktimavijñāya yaḥ śubhe kurute matim /
MSS_2927-2 mitre vā yadi vā śatrau tasyāpi calitā matiḥ //
MSS_2928-1 arthayedeva mitrāṇi sati vāsati vā dhane /
MSS_2928-2 nānarthayan vijānāti mitrāṇāṃ sāraphalgutām //
MSS_2929-1 artharakṣāparo bhṛtyaḥ kṛtyākṛtyavivekavit /
MSS_2929-2 sāndhivigrahikaḥ kāryo rājñā nayaviśāradaḥ //
MSS_2930-1 arthavantaḥ praśasyante nindyante tadvinākṛtāḥ /
MSS_2930-2 āgemeṣvapi cedevam adbhutaṃ kiṃ śarīriṣu //
MSS_2931-1 arthavānarthamarthibhyo na dadātyatra ko guṇaḥ /
MSS_2931-2 ekaiva gatirarthasya dānamanyā vipattayaḥ //
MSS_2932-1 arthavāneva loke'smin pūjyate mitrabāndhavaiḥ /
MSS_2932-2 arthahīnastu puruṣo jīvannapi mṛtopamaḥ //
MSS_2933-1 arthavān duṣkulīno'pi loke pūjyatamo naraḥ /
MSS_2933-2 śaśinastulyavaṃśo'pi nirdhanaḥ paribhūyate //
MSS_2934-1 arthaścet sarvathā rakṣya iti kaiścidudāhṛtam /
MSS_2934-2 tatkathaṃ na hariścandro'rakṣat kuśikanandane //
MSS_2935-1 dharmastu rakṣitaḥ sarvair api dehavyayena ca /
MSS_2935-2 śibiprabhṛtibhūpālair dadhīcipramukhairdvijaiḥ //
MSS_2936-1 arthasaṃpadvimohāya bahuśokāya caiva hi /
MSS_2936-2 tasmādarthamanarthakyaṃ śreyo'rthī dūratastyajet //
MSS_2937-1 arthasaṃpādanārthaṃ ca pīḍyamānasya śatrubhiḥ /
MSS_2937-2 sādhuṣu vyapadeśārthaṃ dvividhaḥ saṃśrayaḥ smṛtaḥ //
MSS_2938-1 arthasiddhiṃ parāmicchan dharmamevāditaścaret /
MSS_2938-2 nahi dharmādapaityarthaḥ svargalokādivāmṛtam //
MSS_2939-1 arthasya niścayo dṛṣṭo vicāreṇa hitoktitaḥ /
MSS_2939-2 na snānena na dānena prāṇāyāmaśatena vā //
MSS_2940-1 arthasya puruṣo dāsaḥ sa ca jātu na kasyacit /
MSS_2940-2 yadarjanaparā loke sarve'pi bhuvanatraye //
MSS_2941-1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MSS_2941-2 iti satyaṃ mahārāja baddho'smyarthena kauravaiḥ //
MSS_2942-1 arthasya mūlaṃ prakṛtirnayaśca dharmasya kāruṇyamakaitavaṃ ca /
MSS_2942-2 kāmasya vittaṃ ca vapurvayaśca mokṣasya sarvārthanivṛttireva //
MSS_2943-1 arthasya saṃgrahe caināṃ vyaye caiva niyojayet /
MSS_2943-2 śauce dharme'nnapaktyāṃ ca pāriṇāhyasya cekṣaṇe //
MSS_2944-1 arthasya sadotthānaṃ niyamaparīpālanaṃ kriyājñānam /
MSS_2944-2 sthānatyāgaḥ paṭutā- 'nudvegaḥ strīṣvaviśvāsaḥ //
MSS_2945-1 arthasya sādhane siddha utkarṣe rakṣaṇe vyaye /
MSS_2945-2 nāśopabhoga āyāsas trāsaścintā bhramo nṛṇām //
MSS_2946-1 arthasyānarthapūrṇasya ko'vasīdatu saṃgrahe /
MSS_2946-2 tatsaṃtuṣṭairnnacediṣṭair duṣṭaiḥ syānnayanotsavaḥ //
MSS_2947-1 arthasyopārjanaṃ kaṣṭaṃ kaṣṭamasya gṛhāgamaḥ /
MSS_2947-2 tasyāgatasya bandhubhyo viniyogaḥ sukhāvahaḥ //
MSS_2948-1 arthasyopārjanaṃ kṛtvā naivābhāgyaḥ samaśnute /
MSS_2948-2 araṇyaṃ mahadāsādya mūḍhaḥ somilako yathā //
MSS_2949-1 arthasyopārjane duḥkhaṃ pālane ca kṣaye tathā /
MSS_2949-2 nāśe duḥkhaṃ vyaye duḥkhaṃ ghnanti caivārthakāraṇāt //
MSS_2950-1 arthahīno'pi madhuraḥ śabdo lokapriyaṃkaraḥ /
MSS_2950-2 vīṇāveṇumṛdaṅgādīny atrodāharaṇāni naḥ //
MSS_2951-1 arthāṃśca durlabhāṃlloke kleśāṃśca sulabhāṃstathā /
MSS_2951-2 duḥkhaṃ caiva kuṭumbārthe yaḥ paśyati sa mucyate //
MSS_2952-1 arthāṃstyajata pātrebhyaḥ sutān prāpnuta kāmajān /
MSS_2952-2 priyaṃ priyebhyaścarata rājā hi tvarate jaye //
MSS_2953-1 arthāḥ khalu samṛddhā hi bāḍhaṃ duḥkhaṃ vijānatām /
MSS_2953-2 asamṛddhāstvapi sadā mohayantyavicakṣaṇān //
MSS_2954-1 arthāḥ pādarajopamā girinadīvegopamaṃ yauvanaṃ mānuṣyaṃ jalabindulolacapalaṃ phenopamaṃ jīvanam /
MSS_2954-2 dharmaṃ yo na karoti niścalamatiḥ svargārgalodghāṭanaṃ paścāttāpahato jarāpariṇataḥ śokāgninā dahyate //
MSS_2955-1 arthāḥ sādhāraṇā eva viyujyante svabhāvataḥ /
MSS_2955-2 mamatāṃ tyajatāṃ teṣu mahadutpadyate yaśaḥ //
MSS_2956-1 arthākṛṣṭadhiyaḥ padaṃ racayataḥ śabdāvadhānātmanaḥ saṃdhicchedavidhānanirgamavidhivyāpāramātanvataḥ /
MSS_2956-2 mā māṃ kaścidiha grahīditi muhuḥ sāśaṅkamāpaśyataś caurasyeva kaverbhayaṃ bhavati yattadvidviṣāmastu vaḥ //
MSS_2957-1 arthāgamo nityamarogitā ca priyā ca bhāryā priyavādinī ca /
MSS_2957-2 vaśyaśca putro'rthakarī ca vidyā ṣaḍ jīvalokasya sukhāni rājan //
MSS_2958-1 arthā gṛhe nivartante śmaśāne caiva bāndhavāḥ /
MSS_2958-2 sukṛtaṃ duṣkṛtaṃ cāpi gacchantamanugacchati //
MSS_2959-1 arthāturāṇāṃ na suhṛn na bandhuḥ kāmāturāṇāṃ na bhayaṃ na lajjā /
MSS_2959-2 vidyāturāṇāṃ na sukhaṃ na nidrā kṣudhāturāṇāṃ na vapurna tejaḥ //
MSS_2960-1 arthāt palāyate jñānaṃ mārjārānmūṣiko yathā /
MSS_2960-2 vakavat jñāyatāmarthaḥ siṃhavacca jayedripum //
MSS_2961-1 arthā duḥkhaṃ parityaktuṃ pālitāścāpi te'sukhāḥ /
MSS_2961-2 duḥkhena cādhigamyante teṣāṃ nāśaṃ na cintayet //
MSS_2962-1 arthāddharmaśca kāmaśca svargaścaiva narādhipa /
MSS_2962-2 prāṇayātrā hi lokasya vinārthaṃ na prasidhyati //
MSS_2963-1 arthād bhraṣṭastīrthayātrāṃ tu gacchet satyād mraṣṭo rauravaṃ vai vrajecca /
MSS_2963-2 yogād bhraṣṭaḥ satyadhṛtiṃ ca gacched rājyād bhraṣṭo mṛgayāyāṃ vrajecca //
MSS_2964-1 arthānarthāntare buddhir niścitāpi na śobhate /
MSS_2964-2 ghātayanti hi karyāṇi dūtāḥ paṇḍitamāninaḥ //
MSS_2965-1 arthānarthau viniścitya vyavasāyaṃ bhajeta ha /
MSS_2965-2 guṇataḥ saṃgrahaṃ kuryād doṣatastu visarjayet //
MSS_2966-1 arthā na santi na ca muñcati māṃ durāśā tyāge ratiṃ vahati durlalitaṃ mano me /
MSS_2966-2 yācñā ca lāghavakarī svavadhe ca pāpaṃ prāṇāḥ svayaṃ vrajata kiṃ paridevanena //
MSS_2967-1 arthā na syuryadi vijahimo dharmamarthaikasādhyaṃ kāyakleśaiḥ katikatividhaḥ sādhanīyo na dharmaḥ /
MSS_2967-2 kāyaḥ śrānto yadi bhavati kastāvatā dharmalopaś cittaṃ dattvā sakṛdiva śive cintitaṃ sādhayāmaḥ //
MSS_2968-1 arthānāmadhikānāṃ rājñā caureṇa vā nāśaḥ /
MSS_2968-2 anne khalvatibhukte vamanaṃ vā syādvireko vā //
MSS_2969-1 arthānāmananuṣṭhātā kāmacārī vikatthanaḥ /
MSS_2969-2 api sarvāṃ mahīṃ labdhvā kṣiprameva vinaśyati //
MSS_2970-1 arthānāmarjanaṃ kāryaṃ vardhanaṃ rakṣaṇaṃ tathā /
MSS_2970-2 bhakṣyamāṇo nirādāyaḥ sumerurapi hīyate //
MSS_2971-1 arthānāmarjane duḥkham arjitānāṃ ca rakṣaṇe /
MSS_2971-2 nāśe duḥkhaṃ vyaye duḥkhaṃ dhigarthāḥ kaṣṭasaṃśrayāḥ //
MSS_2972-1 arthānāmārjanaṃ kāryaṃ vardhanaṃ rakṣaṇaṃ tathā /
MSS_2972-2 bhakṣyamāṇo nirādāyaḥ kṣīyate himavānapi //
MSS_2973-1 arthānāmīśiṣe tvaṃ vayamapi ca girāmīśmahe yāvaditthaṃ śūras tvaṃ vāgmidarpajvaraśamanavidhāvakṣayaṃ pāṭavaṃ naḥ /
MSS_2973-2 sevante tvāṃ dhanāndhā matimalahataye māmapi śrotukāmā mayyapyāsthā na te cet tvayi mama sutarāmeṣa rājan gato'smi //
MSS_2974-1 arthānāmīśvaro yaḥ syād indriyāṇāmanīśvaraḥ /
MSS_2974-2 indriyāṇāmanaiśvaryād aiśvaryād bhraśyate hi saḥ //
MSS_2975-1 arthānāharato'narthāḥ samāyānti pramādinaḥ /
MSS_2975-2 apramattastato mārge nityamevāstu vittavān //
MSS_2976-1 arthānulāpān vrajasundarīṇām akṛtrimāṇāṃ ca sarasvatīnām /
MSS_2976-2 ārdrāśayena śravaṇāñcalena saṃbhāvayantaṃ taruṇaṃ gṛṇīmaḥ //
MSS_2977-1 arthān kecidupāsate kṛpaṇavat kecit tvalaṃkurvate veśyāvat khalu dhātuvādina ivodbadhnanti kecid rasān /
MSS_2977-2 arthālaṃkṛtisadrasadravamucāṃ vācāṃ praśastispṛśāṃ kartāraḥ kavayo bhavanti katicit puṇyairagaṇyairiha //
MSS_2978-1 arthān brūyān na cāsatsu guṇān brūyān na cātmanaḥ /
MSS_2978-2 ādadyān na ca sādhubhyo nāsatpuruṣamāśrayet //
MSS_2979-1 arthā bhāgyodaye jantuṃ viśanti śataśaḥ svayam /
MSS_2979-2 digbhyo'bhyupetya sarvābhyaḥ sāyaṃ tarumivāṇḍajāḥ //
MSS_2980-1 arthābhāve tu yajjñānaṃ pratyakṣamiva dṛśyate /
MSS_2980-2 gandharvanagarākāraṃ svapnaṃ tadupalakṣayet //
MSS_2981-1 arthābhāve mṛdutā kāṭhinyaṃ bhavati cārthabāhulye /
MSS_2981-2 naikatrārthamṛdutve prāyaḥ śloke ca loke ca //
MSS_2982-1 arthārthinā priyā eva śrīharṣodīritā giraḥ /
MSS_2982-2 sārasvate tu saubhāgye prasiddhā tadviruddhatā //
MSS_2983-1 arthārthinī devapūjāspapnopaśrutitatparā /
MSS_2983-2 sadā gaṇakagehaṃ sā praṣṭuṃ yāti grahasthitim //
MSS_2984-1 arthārthī jīvaloko'yaṃ jvalantamupasarpati /
MSS_2984-2 kṣīṇakṣīrāṃ nirājīvyāṃ vatsastyajati mātaram //
MSS_2985-1 arthārthī jīvaloko'yaṃ śmaśānamapi sevate /
MSS_2985-2 janitāramapi tyaktvā niḥsvaṃ gacchati dūrataḥ //
MSS_2986-1 arthārthī yāni kaṣṭāni mūḍho'yaṃ sahate janaḥ /
MSS_2986-2 śatāṃśenāpi mokṣārthī tāni cen mokṣamāpnuyāt //
MSS_2987-1 arthārthī yāni kaṣṭāni sahate kṛpaṇo janaḥ /
MSS_2987-2 tānyeva yadi dharmārthī na bhūyaḥ kleśabhājanam //
MSS_2988-1 arthālābhe'pi mahati svādhyāyaṃ na samutsṛjet /
MSS_2988-2 kulānyakulatāṃ yānti svādhyāyasya vivarjanāt //
MSS_2989-1 arthāharaṇakauśalyaṃ kiṃ stumaḥ śāstravādinām /
MSS_2989-2 avyayebhyo'pi ye cārthān niṣkarṣanti sahasraśaḥ //
MSS_2990-1 arthā hasantyucitadānavihīnacittaṃ bhūmirnaraṃ ca mama bhūmiriti bruvāṇam /
MSS_2990-2 jārā hasanti tanayānupalālayantaṃ mṛtyurhasatyavanipaṃ raṇaraṅgabhīrum //
MSS_2991-1 arthiko vyādhito mūrkhaḥ pravāsī parasevakaḥ /
MSS_2991-2 jīvanto'pi mṛtāḥ pañca pañcaite dukhabhāginaḥ //
MSS_2992-1 arthitā vibhavastyāgaḥ svātantryamucitajñatā /
MSS_2992-2 iti pañcaguṇopatem āśrayedāśrayaṃ naraḥ //
MSS_2993-1 arthitve prakaṭīkṛte'pi na phalaprāptiḥ prabhoḥ pratyuta druhyan dāśarathirviruddhacarito yuktastayā kanyayā /
MSS_2993-2 utkarṣaṃ ca parasya mānayaśasorvisraṃsanaṃ cātmanaḥ strīratnaṃ ca jagatpatirdaśamukho dṛptaḥ kathaṃ mṛṣyate //
MSS_2994-1 arthinastvaritadānena tṛptirbhavati yādṛśī /
MSS_2994-2 bahudānaṃ vilambena na tādṛk tṛptikārakam //
MSS_2995-1 arthināṃ kṛpaṇā dṛṣṭis tvanmukhe patitā sakṛt /
MSS_2995-2 tadavasthā punardeva nānyasya mukhamīkṣate //
MSS_2996-1 arthināṃ mitravargasya vidviṣāṃ ca parāṅmukhaḥ /
MSS_2996-2 yo na yāti pitā tena putrī mātā ca vīrasūḥ //
MSS_2997-1 arthināmupapannānāṃ pūrvaṃ cāpyupakāriṇām /
MSS_2997-2 āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ //
MSS_2998-1 arthini kavayati kavayati paṭhati ca paṭhati stavonmukhe stauti /
MSS_2998-2 paścādyāmītyukte maunī dṛṣṭiṃ nimīlayati //
MSS_2999-1 arthine na tṛṇavaddhanamātraṃ kiṃ tu jīvanamapi pratipādyam /
MSS_2999-2 evamāha kuśavajjaladāpī dravyadānavidhiruktividagdhaḥ //
MSS_3000-1 arthino jaṭharajvālādagdhā vāk kaṃcidañcati /
MSS_3000-2 tāṃ cāśamayato vittaṃ kinnimittaṃ na vidmahe //
MSS_3001-1 arthipratyarthilakṣairapy aparāṅmukhacetasam /
MSS_3001-2 tvāṃ parāṅmukhatāṃ ninyuḥ kevalaṃ parayoṣitaḥ //
MSS_3002-1 arthibhuktāvaśiṣṭaṃ yat tadaśnīyān mahāśayaḥ /
MSS_3002-2 śveto'rthirahitaṃ bhuktvā nijamāṃsāśano'bhavat //
MSS_3003-1 arthibhyaḥ kanakasya dīpakapiśā viśrāṇitā rāśayo vāde vādiviṣāṇināṃ pratihatāḥ śāstroktigarvā giraḥ /
MSS_3003-2 utkhātapratiropitairnṛpatibhiḥ śārairiva krīḍitaṃ kartavyaṃ kṛtamarthitā yadi vidhestatrāpi sajjā vayam //
MSS_3004-1 arthibhyaśca dviṣadbhyaśca vaimukhyaṃ yasya nāstyasau /
MSS_3004-2 mahodāraḥ sadā śāntaḥ kṛtajñaḥ ko'pi durlabhaḥ //
MSS_3005-1 arthibhraṃśabahūbhavatphalabharavyājena kubjāyitaḥ satyasminnatidānabhāji kathamapyāstāṃ sa kalpadrumaḥ /
MSS_3005-2 āste nirvyayaratnasaṃpadudayodagraḥ kathaṃ yācaka- śreṇīvarjanaduryaśonibiḍitavrīḍastu ratnācalaḥ //
MSS_3006-1 arthī karoti dainyaṃ labdhārtho garvamaparitoṣaṃ ca /
MSS_3006-2 naṣṭadhanaśca saśokaḥ sukhamāste niḥspṛhaḥ puruṣaḥ //
MSS_3007-1 arthī yenārthakṛtyena saṃvrajatyavicārayan /
MSS_3007-2 tamarthamarthaśāstrajñāḥ prāhurarthyāśca lakṣmaṇa //
MSS_3008-1 arthī lāghavamucchrito nipatanaṃ kāmāturo lāñchanaṃ lubdho'kīrtimasaṃgaraḥ paribhavaṃ duṣṭo'nyadoṣe ratim /
MSS_3008-2 niḥsvo vañcanamunmanā vikalatāṃ śokākulaḥ saṃśayaṃ durvāgapriyatāṃ durodaravaśaḥ prāpnoti kaṣṭaṃ muhuḥ //
MSS_3009-1 arthena kiṃ kṛpaṇahastagatena tena rūpeṇa kiṃ guṇaparākramavarjitena /
MSS_3009-2 mitreṇa kiṃ vyasanakālaparāṅmukhena jñānena kiṃ bahuśaṭhādhikamatsareṇa //
MSS_3010-1 arthena parihīṇaṃ tu naramaspṛśyatāṃ gatam /
MSS_3010-2 tyajanti bāndhavāḥ sarve mṛtaṃ sattvamivāsavaḥ //
MSS_3011-1 arthena rakṣitamidaṃ rājyaṃ punararthamarpayati /
MSS_3011-2 arthaikaparo nṛpatiḥ pariharati punaḥ kṣaṇādubhayam //
MSS_3012-1 arthena hi vihīnasya puruṣasyālpamedhasaḥ /
MSS_3012-2 vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā //
MSS_3013-1 arthena hīnaḥ puruṣas tyajyate mitrabāndhavaiḥ /
MSS_3013-2 tyaktalokakriyāhāraḥ parāsuriva niṣprabhaḥ //
MSS_3014-1 arthenāpi hi kiṃ tena yasyānarthe tu saṃgatiḥ /
MSS_3014-2 ko hi nāma śikhājātaṃ pannagasya maṇiṃ haret //
MSS_3015-1 arthenopārjyate dharmo dharmeṇārtha upārjyate /
MSS_3015-2 anyonyāśrayaṇaṃ hyetad ubhayotpattisādhanam //
MSS_3016-1 arthendriyārthābhidhyānaṃ sarvārthāpahnavo nṛṇām /
MSS_3016-2 bhraṃśito jñānavijñānād yenāviśati mukhyatām //
MSS_3017-1 arthe pratyupalabdhe ca paradoṣe ca kīrtite /
MSS_3017-2 ātmānaṃ sādhu kartavyaṃ śīlavṛttamabhīpsitam //
MSS_3018-1 arthebhyo hi vivṛttebhyaḥ saṃbhṛtebhyastatastataḥ /
MSS_3018-2 kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ //
MSS_3019-1 artheṣu kāmamupalabhya manoratho me strīṇāṃ dhaneṣvanucitaṃ praṇayaṃ karoti /
MSS_3019-2 māne ca kāryakaraṇe ca vilambamāno dhig bhoḥ kulaṃ ca puruṣasya daridratāṃ ca //
MSS_3020-1 artheṣvalabhyeṣvakṛtaprayatnaṃ kṛtādaraṃ nityamupāyavatsu /
MSS_3020-2 jitendriyaṃ nānutapanti rogās tatkālayuktaṃ yadi nāsti daivam //
MSS_3021-1 arthe hyavidyamāne'pi saṃsṛtirna nivartate /
MSS_3021-2 dhyāyato viṣayānasya svapne'narthāgamo yathā //
MSS_3022-1 arthairanekairjananīmamuṣyāś cittaṃ ca dattvā cirakālacintyam /
MSS_3022-2 saṃtoṣayeyaṃ sahasaiva bhadre na cet kathaṃ syād iha naḥ praveśaḥ //
MSS_3023-1 arthairarthā nibaghyante gajairiva mahāgajāḥ /
MSS_3023-2 na hyanarthavatā śakyaṃ vāṇijyaṃ kartumīhayā //
MSS_3024-1 arthairvihīnaḥ puruṣo jīvannapi mṛtopamaḥ /
MSS_3024-2 dharmārthavidyārjanato matiryasya nivartate //
MSS_3025-1 artho girāmapihitaḥ pihitaśca kaścit saubhāgyameti marahaṭṭavadhūkucābhaḥ /
MSS_3025-2 nāndhrīpayodhara ivātitarāṃ prakāśo no gurjarīstana ivātitarāṃ nigūḍhaḥ //
MSS_3026-1 arthotkaṇṭhāvakuṇṭhapramuṣitavinayairluṭhyatāṃ nākiśuṇṭhaiḥ pratno ratnoccayaḥ kiṃ tvativiṣamadaśāṃ tāmanudhyāya khidye /
MSS_3026-2 sindho manthādrimanthāt taralatarabṛhadbhaṅgasaṃghātaghāta- prabhraśyanmūlavelāgirigaṇapatanoddāmadhāmandhamīkā //
MSS_3027-1 artho narāṇāṃ patiraṅganānāṃ varṣā nadīnāmṛturāṭ tarūṇām /
MSS_3027-2 svadharmacārī nṛpatiḥ prajānāṃ gataṃ gataṃ yauvanamānayanti //
MSS_3028-1 artho na saṃbhṛtaḥ kaścin na vidyā kācidarjitā /
MSS_3028-2 na tapaḥ saṃcitaṃ kiṃcid gataṃ ca sakalaṃ vayaḥ //
MSS_3029-1 artho nāma janānāṃ jīvitamakhilakriyākalāpaśca /
MSS_3029-2 tamapi harantyatidhūrtāḥ chagalagalā gāyanā loke //
MSS_3030-1 arthopacayavijñānam asti yasya sa paṇḍitaḥ /
MSS_3030-2 saraḥ salilasaṃpūrṇam āśrayanti vihaṅgamāḥ //
MSS_3031-1 arthopārjanadakṣaśca kṣāntiśīlaḥ sadā bhavet /
MSS_3031-2 na tatra parakāryāṇi vidvānāpi viśeṣayet //
MSS_3032-1 artho'pyarthena cet sādhyaḥ kā vārtā dharmakāmayoḥ /
MSS_3032-2 arthaḥ sarvajaganmūlam anartho'rthaviparyayaḥ //
MSS_3033-1 artho vinaivārthanayopasīdan nālpo'pi dhīrairavadhīraṇīyaḥ /
MSS_3033-2 mānyena manye vidhinā vitīrṇaḥ sa prītidāyo bahu mantumarhaḥ //
MSS_3034-1 arthoṣmā pitṛlālanaṃ viṭaghaṭāmelaḥ priyaṃmanyatā tāruṇyaṃ nagare sthitistaralatā dhīḥ kāmaśāstraṃ prati /
MSS_3034-2 saṃgītaṃ rajanī vidhurmadhumadaḥ spardhā sapatnaistathā veśyānāmanuraktavittaharaṇe kurvanti sāhāyakam //
MSS_3035-1 artho'sti cenna padaśuddhirathāsti sāpi no rītirasti yadi sā ghaṭanā kutastyā /
MSS_3035-2 sāpyasti cenna navavakragatistadetad vyarthaṃ vinā rasamaho gahanaṃ kavitvam //
MSS_3036-1 artho hi kanyā parakīya eva tāmadya saṃpreṣya parigrahītuḥ /
MSS_3036-2 jāto mamāyaṃ viśadaḥ prakāmaṃ pratyarpitanyāsa ivāntarātmā //
MSS_3037-1 artho hi naṣṭakāryārthair ayatnenādhigamyate /
MSS_3037-2 utsāho balavānārya nāstyutsāhāt paraṃ balam //
MSS_3038-1 arthaucityavatā sūktir alaṃkāreṇa śobhate /
MSS_3038-2 pīnastanasthiteneva hāreṇa hariṇekṣaṇā //
MSS_3039-1 ardhaṃ kalaṅkarahitā karuṇaiva śaṃbhor ardhaṃ guṇāstaditare sakalāḥ sametāḥ /
MSS_3039-2 ityamba saṃprati kila sphuritaṃ rahasyaṃ saṃpaśyato mama bhavanmayamaiśamardham //
MSS_3040-1 ardhaṃ jitaṃ tripuramamba tava smitaṃ ced ardhāntareṇa ca tathā bhavitavyameva /
MSS_3040-2 taccintaye janani kāraṇasūkṣmarūpa- sthūlātmakatripuraśāntikṛte smitaṃ te //
MSS_3041-1 ardhaṃ dantacchadasya sphurati japavaśādardhamapyutprakopād ekaḥ pāṇiḥ praṇantuṃ śirasi kṛtapadaḥ kṣeptumanyastameva /
MSS_3041-2 ekaṃ dhyānānnimīlatyaparamavikasadvīkṣate netramitthaṃ tulyānicchāvidhitsā tanuravatu sa vo yasya saṃdhyāvidhāne //
MSS_3042-1 ardhaṃ dānavavairiṇā girijayāpyardhaṃ śivasyāhṛtaṃ devetthaṃ jagatītale puraharābhāve samunmīlati /
MSS_3042-2 gaṅgā sāgaramambaraṃ śaśikalā nāgādhipaḥ kṣmātalaṃ sarvajñatvamadhīśvaratvamagamat tvāṃ māṃ tu bhikṣāṭanam //
MSS_3043-1 ardhaṃ nītvā niśāyāḥ sarabhasasuratāyāsasaṃśleṣayogaiḥ prodbhūtāsahyatṛṣṇo madhumadanirato harmyapṛṣṭhe vivikte /
MSS_3043-2 saṃbhogaklāntakāntāśithilabhujalatāvarjitaṃ karkarīto jyotsnābhinnācchadhāraṃ na pibati salilaṃ śāradaṃ mandabhāgyaḥ //
MSS_3044-1 ardhaṃ premanibaddhamardhamaparaṃ lajjāśritaṃ mānasaṃ evaṃ netrasaroruhaṃ priyamukhe cānyad gavākṣe'rpitam /
MSS_3044-2 paryaṅke padamekameva dharaṇau pṛṣṭhe ca kṛtvāparaṃ sthātuṃ gantumapi prabhātasamaye śaknoti naivābalā //
MSS_3045-1 ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā /
MSS_3045-2 bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ //
MSS_3046-1 ardhaṃ sajjanasaṃparkād avidyāyā vinaśyati /
MSS_3046-2 caturbhāgastu śāstrārthaiś caturbhāgaṃ svayatnataḥ //
MSS_3047-1 ardhaṃ striyastribhuvane sacarācare'sminn ardhaṃ pumāṃsa iti darśayituṃ bhavatyā /
MSS_3047-2 strīpuṃsalakṣaṇamidaṃ vapurādṛtaṃ yat tenāsi devi viditā trijagaccharīrā //
MSS_3048-1 ardhacandraṃ ca cakraṃ ca śakaṭaṃ makaraṃ tathā /
MSS_3048-2 kamalaṃ śreṇikāṃ gulmaṃ vyūhānevaṃ prakalpayet //
MSS_3049-1 ardhacandravadākāraṃ strīnāmārthaṃ ca tryakṣaram /
MSS_3049-2 nakārādi rikārāntaṃ yo jānāti sa paṇḍitaḥ //
MSS_3050-1 ardhacandrasamāyuktaṃ puṃnāma caturakṣaram /
MSS_3050-2 kakārādi lakārāntam iha jānāti paṇḍitaḥ //
MSS_3051-1 ardhacandrākṛtiryasmin khaṅge svābhāvikī bhavet /
MSS_3051-2 api doṣasahasrāṇi hanti candrastamo yathā //
MSS_3052-1 ardhapañcamahastaṃ tu śreṣṭhaṃ cāpaṃ prakīrtitam /
MSS_3052-2 tadvijñeyaṃ dhanurdivyaṃ śaṃkareṇa dhṛtaṃ purā //
MSS_3053-1 ardhapītamadirā maṇipārī śobhatāṃ kathamatīva taruṇyāḥ /
MSS_3053-2 cumbitairadhikapāṭalabhāsā pūritādharamayūkhabhareṇa //
MSS_3054-1 ardhapītastanaṃ mātur āmardākliṣṭakesaram /
MSS_3054-2 prakrīḍituṃ siṃhaśiśuṃ balātkāreṇa karṣati //
MSS_3055-1 ardhapuruṣe ca matsyaḥ pārāvatasaṃnibhaśca pāṣāṇaḥ /
MSS_3055-2 mṛdbhavati tatra nīlā dīrghaṃ kālaṃ ca bahutoyam //
MSS_3056-1 ardhaprothasthitā rekhā dṛśyante yasya vājinaḥ /
MSS_3056-2 tasya mṛtyuḥ samuddiṣṭo daśamaṃ prāpya vatsaram //
MSS_3057-1 ardhapluṣṭaṃ bahubhyaḥ śavapiśitamupāhṛtya hṛṣṭaścitābhyo jātagrāsātirekaḥ sphuṭataradhamanīnaddhaśuṣkārdrakāyaḥ /
MSS_3057-2 pretaḥ saṃtarjya dṛṣṭyā kuṭilaparuṣayā majjaniṣkarṣaśuṣkair āhantyāhāralubdhānmuhurabhipatato jambukānasthikhaṇḍaiḥ //
MSS_3058-1 ardhamīlitavilolatārake sā dṛśau nidhuvanaklamālasā /
MSS_3058-2 yanmuhūrtamavahanna tatpunas tṛptirāsta dayitasya paśyataḥ //
MSS_3059-1 tatklamastamadidīkṣata kṣaṇaṃ tālavṛntacalanāya nāyakam /
MSS_3059-2 tadvidhā hi bhavadaivataṃ priyā vedhaso'pi vidadhāti cāpalam //
MSS_3060-1 ardharātre dinasyārdhe tvardhacandre'rdhabhāskare /
MSS_3060-2 rāvaṇena hṛtā sītā kṛṣṇapakṣe sitāṣṭamī //
MSS_3061-1 ardhasiddheṣu kāryeṣu ātmaguhyaṃ prakāśayet /
MSS_3061-2 sa eva nidhanaṃ yāti bakaḥ karkaṭakādyathā //
MSS_3062-1 ardhasmitena vinimantrya daśārdhabāṇam ardhaṃ vidhūya vasanāñcalamardhamārge /
MSS_3062-2 ardhena netraviśikhena nivṛtya sārdham ardhārdhameva taruṇī taruṇaṃ cakāra //
MSS_3063-1 ardhahastena hīnastu bhavenmadhyasturaṅgamaḥ /
MSS_3063-2 tato hastena hīnaśca hīna eva smṛto hayaḥ //
MSS_3064-1 ardhāṅganāpuṃvapuṣaḥ purārer mūrttiḥ śriyaṃ nauriva vastanotu /
MSS_3064-2 premātibhārādaparaṃ yadardhaṃ mamajja śṛṅgārarasāmburāśau //
MSS_3065-1 ardhāṅgāhitapaurvakīrtivanitādīvyatsitāṃśuprabhaṃ kailāsīkṛtadikkarīndraśirasi nyastasvapādāmbujam /
MSS_3065-2 viśvavyāpyavināśi śaṃkarapadaṃ yāyāttvadīyaṃ yaśo na syādasya yadi kṣitīśa bhavato dānādikebhyo janiḥ //
MSS_3066-1 ardhāṅgulaparīṇāhajihvāgrāyāsabhīravaḥ /
MSS_3066-2 sarvāṅgakleśajananam abudhāḥ karma kurvate //
MSS_3067-1 ardhācitā satvaramutthitāyāḥ pade pade durnimite galantī /
MSS_3067-2 kasyāścidāsīd raśanā tadānīm aṅguṣṭhamūlārpitasūtraśeṣā //
MSS_3068-1 ardhādhītāśca yairvedās tathā śūdrānnabhojanāḥ /
MSS_3068-2 te dvijāḥ kiṃ kariṣyanti nirviṣā iva pannagāḥ //
MSS_3069-1 ardhāsane samadhiropya suradvipasya śakro'pi yadyudhi śacīṃ kavacīkaroti /
MSS_3069-2 dhīrasya tasya sahate daśakandharasya kaḥ sāhasaikarasikaḥ karavāladhārām //
MSS_3070-1 ardhena jaladaśyāmam ardhenātapapiṅgalam /
MSS_3070-2 ardhanārīśvarākāraṃ na ko manyeta vāsaram //
MSS_3071-1 ardhokte bhayamāgato'si kimidaṃ kaṇṭhaśca kiṃ gadgadaś cāṭorasya na ca kṣaṇo'yamanupakṣipteyamāstāṃ kathā /
MSS_3071-2 brūhi prastutamastu saṃprati mahat karṇe sakhīnāṃ mukhais tṛptirnirbharamebhirakṣarapadaiḥ prāgeva me saṃbhṛtā //
MSS_3072-1 ardhodgatena kadalī mṛdutāmratalena garbhakoṣeṇa /
MSS_3072-2 pibati nidāghajvaritā ghanadhārāṃ karapuṭenaiva //
MSS_3073-1 ardhonmīlitalocanasya pibataḥ paryāptamekaṃ stanaṃ sadyaḥ prasnutadugdhadigdhamaparaṃ hastena saṃmārjataḥ /
MSS_3073-2 mātrā cāṅgulilālitasya vadane smerāyamāne muhur viṣṇoḥ kṣīrakaṇorudhāmadhavalā dantadyutiḥ pātu vaḥ //
MSS_3074-1 arpayati pratidivasaṃ priyasya pathi locane bālā /
MSS_3074-2 nikṣipati kamalamālāḥ komalamiva kartumadhvānam //
MSS_3075-1 arpayantyarthine prāṇān na praṇāmamarātaye /
MSS_3075-2 na nāstītyuttaraṃ jātu suhṛde sumanojanāḥ //
MSS_3076-1 arpitaṃ rasitavatyapi nāma- grāhamanyayuvaterdayitena /
MSS_3076-2 ujjhati sma madamapyapibantī vīkṣya madyamitarā tu mamāda //
MSS_3077-1 arpitāḥ prathamatastvayi gāvo gopaśāvaka iti praṇayena /
MSS_3077-2 dīyate punaridaṃ dhanahīnair vetanaṃ garuḍaketana cetaḥ //
MSS_3078-1 arvāgabhyetya garvādiva saridavarā seyamityuddidhīrṣāḥ kālindīṃ kopavegākalitahalahaṭhotkṣepiṇaḥ kṣemahetuḥ /
MSS_3078-2 tālāṅkasyāśu dālārasavivaśahṛdaḥ sraṃsadaṃsottarīyaṃ tiryagvyastāḍghri bhūyaḥ suvalanamatha laghūtthānamādhāvanaṃ tat //
MSS_3079-1 arvācīnavacaḥ prapañcasukhināṃ duḥśikṣitānāṃ puro gambhīraṃ kavipuṅgavasya kimaho sarvasvamuddhāṭyate /
MSS_3079-2 vyarthaṃ kardamagandhagauravahṛtagrāmīṇagoṣṭhīmukhe ko'yaṃ nāma sacetano'sti ya iha prastauti kastūrikām //
MSS_3080-1 arvāñcatpañcaśākhaḥ sphuraduparijaṭāmaṇḍalaḥ saṃśritānāṃ nityāparṇo'pi tāpatritayamapanayan sthāṇuravyādapūrvaḥ /
MSS_3080-2 yaḥ pronmīlatkapardaiḥ śirasi viracitābālabandhe dyusindhoḥ pāthobhirlabdhasekaḥ phalati phalaśataṃ vāñchitaṃ bhaktibhājām //
MSS_3081-1 alaṃkaroti yaḥ ślokaṃ śuka eva na madhyamaḥ /
MSS_3081-2 alaṃ karoti yaḥ ślokaṃ śuka eva namadhyamaḥ //
MSS_3082-1 alaṃkaroti hi jarā rājāmātyabhiṣagyatīn /
MSS_3082-2 viḍambayati paṇyastrīmallagāyanasevakān //
MSS_3083-1 alaṃkartuṃ karṇau bhṛśamanubhavantyā navarujaṃ sasītkāraṃ tiryagvalitavadanāyā mṛgadṛśaḥ /
MSS_3083-2 karābjavyāpārānatisukṛtasārān rasayato januḥ sarvaślāghyaṃ jayati lalitottaṃsa bhavataḥ //
MSS_3084-1 alaṃkāraḥ śaṅkākaranarakapālaṃ parijano viśīrṇāṅgo bhṛṅgī vasu ca vṛṣa eko bahuvayāḥ /
MSS_3084-2 avastheyaṃ sthāṇorapi bhavati sarvāmaraguror vidhau vakre mūrdhni sthitavati vayaṃ ke punaramī //
MSS_3085-1 alaṃkārapriyo viṣṇur jaladhārāpriyaḥ śivaḥ /
MSS_3085-2 namaskārapriyo bhānur brāhmaṇo bhojanapriyaḥ //
MSS_3086-1 alaṃkārabhṛto rītimantaḥ siddhā rasonnatau /
MSS_3086-2 lakṣaṇairlakṣitātmānaḥ kṛtino nanu kecana //
MSS_3087-1 alaṃkāro hi nārīṇāṃ kṣamā tu puruṣasya vā /
MSS_3087-2 duṣkaraṃ tacca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ //
MSS_3088-1 yādṛśī vaḥ kṣamā putryaḥ sarvāsāmaviśeṣataḥ /
MSS_3088-2 kṣamā dānaṃ kṣamā yajñaḥ kṣamā satyaṃ ca putrikāḥ //
MSS_3089-1 kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṃ viṣṭhitaṃ jagat //
MSS_3090-1 alaṃkṛtaḥ kāñcanakoṭimūlyair mahārharatnairgajavājivāhaiḥ /
MSS_3090-2 nimeṣamātraṃ labhate na jīvaṃ kālena kāle śikhayā gṛhītaḥ //
MSS_3091-1 alaṃkriyante śikhinaḥ kekayā madaraktayā /
MSS_3091-2 vācā vipaścito'tyarthaṃ mādhuryaguṇayuktayā //
MSS_3092-1 alaṃkriyā śaktisamanvitānāṃ tapodhanānāṃ balaśaktiragryā /
MSS_3092-2 vyāpādadāvānalavāridhārā pratyeha ca kṣāntiranarthaśāntiḥ //
MSS_3093-1 alaṃ tridivavārtayā kimiti sārvabhaumaśriyā vidūrataravartinī bhavatu mokṣalakṣmīrapi /
MSS_3093-2 kalindagirinandinītaṭanikuñjapuñjodare mano harati kevalaṃ navatamālanīlaṃ mahaḥ //
MSS_3094-1 alaṃ nalaṃ roddhumamī kilābhavan guṇā vivekapramukhā na cāpalam /
MSS_3094-2 smaraḥ sa ratyāmaniruddhameva yat sṛjatyayaṃ sarganisarga īdṛśaḥ //
MSS_3095-1 alaṃ parigraheṇeha doṣavān hi parigrahaḥ /
MSS_3095-2 kṛmirhi kośakārastu badhyate svaparigrahāt //
MSS_3096-1 alaṃ vā bahu yo brūte hitavākyāvamāninaḥ /
MSS_3096-2 sa tasmāllabhate doṣaṃ kapeḥ sūcīmukho yathā //
MSS_3097-1 alaṃ vā bahuvādena yatra yatrānurajyase /
MSS_3097-2 tatra tatraiva te duḥkhadāvapāvakapaṅktayaḥ //
MSS_3098-1 alaṃ vilaṅghya priyavijña yācñāṃ kṛtvāpi vāmyaṃ vividhaṃ vidheye /
MSS_3098-2 yaśaḥpathādāśravatāpadotthāt khalu skhalitvāstakhaloktikhelāt //
MSS_3099-1 alaṃ vilambya tvarituṃ hi velā kārye kila sthairyasahe vicāraḥ /
MSS_3099-2 gurūpadeśaṃ pratibheva tīkṣṇā pratīkṣate jātu na kālamartiḥ //
MSS_3100-1 alaṃ vivādena yathā śrutaṃ tvayā tathāvidhastāvadaśeṣamastu saḥ /
MSS_3100-2 mamātra bhāvaikarasaṃ manaḥ sthitaṃ na kāmavṛttirvacanīyamīkṣate //
MSS_3101-1 alaṃ sthitvā śmaśāne'smin gṛdhragomāyusaṃkule /
MSS_3101-2 kaṅkālabahule ghore sarvaprāṇibhayaṃkare //
MSS_3102-1 na punarjīvitaḥ kaścit kāladharmamupāgataḥ /
MSS_3102-2 priyo vā yadi vā dveṣyaḥ prāṇināṃ gatirīdṛśī //
MSS_3103-1 alaṃ himānīparidīrṇagātraḥ samāpitaḥ phālgunasaṃgamena /
MSS_3103-2 atyantamākāṅkṣitakṛṣṇavartmā bhīṣmo mahātmājani māghatulyaḥ //
MSS_3104-1 alakatamaḥ paripītaṃ susmitasuṣamāpuraskṛtaṃ madhuram /
MSS_3104-2 ko na sudhānidhisahajaṃ sumukhi mukhaṃ hanta saṃmanutām //
MSS_3105-1 alakāśca khalāścaiva mūrdhni bhīrujanairdhṛtāḥ /
MSS_3105-2 uparyupari satkāre'pyāviṣkurvanti vakratām //
MSS_3106-1 alakeṣu cūrṇabhāsaḥ svedalavābhān kapolaphalakeṣu /
MSS_3106-2 navaghanakautukinīnāṃ vārikaṇān paśyati kṛtārthaḥ //
MSS_3107-1 alaktako yathā rakto naraḥ kāmī tathaiva ca /
MSS_3107-2 hṛtasārastathā so'pi pādamūle nipātyate //
MSS_3108-1 alaktako yathā rakto niṣpīḍya puruṣas tathā /
MSS_3108-2 abalābhirbalād raktaḥ pādamūle nipātyate //
MSS_3109-1 alakṣitakucābhogaṃ bhramantī nṛtyabhūmiṣu /
MSS_3109-2 smareṇāpi sarojākṣī na lakṣyīkriyate śaraiḥ //
MSS_3110-1 alakṣitagatāgataiḥ kulavadhūkaṭākṣairiva kṣaṇānunayaśītalaiḥ praṇayakelikopairiva /
MSS_3110-2 suvṛttamasṛṇonnatairmṛgadṛśāmurojairiva tvadīyaturagairidaṃ dharaṇicakramākramyate //
MSS_3111-1 alakṣmīrāviśatyenaṃ śayānamalasaṃ naram /
MSS_3111-2 niḥsaṃśayaṃ phalaṃ labdhvā dakṣo bhūtimupāśnute //
MSS_3112-1 alaghutā jaṭharasya kucau gatā caraṇacañcalatā nayane gatā /
MSS_3112-2 sakhi vilokaya me tanuceṣṭitaṃ vinimayapragataṃ navayauvanam //
MSS_3113-1 alaghūpalapaṅktiśālinīḥ parito ruddhanirantarāmbarāḥ /
MSS_3113-2 adhirūḍhanitambabhūmayo na vimuñcanti cirāya mekhalāḥ //
MSS_3114-1 alaṅghyaṃ tattadudvīkṣya yadyaduccairmahībhṛtām /
MSS_3114-2 priyatāṃ jyāyasīṃ mā gān mahatāṃ kena tuṅgatā //
MSS_3115-1 alaṅghyaṃ sarveṣāmiha khalu phalaṃ karmajanitaṃ vipat karmapraiṣyā vyathayati na jātāsi hṛdayam /
MSS_3115-2 yadajñāḥ kurvanti prasabhamupahāsaṃ dhanamadād idaṃ tvantargāḍhaṃ paramaparitāpaṃ janayati //
MSS_3116-1 alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ /
MSS_3116-2 rakṣitaṃ vardhayeccaiva vṛddhaṃ pātreṣu nikṣipet //
MSS_3117-1 alabdhadugdhādiraso rasāvahaṃ tadudbhavo nimbarasaṃ kṛmiryathā /
MSS_3117-2 adṛṣṭajainendravacorasāyanas tathā kutattvaṃ manute rasāyanam //
MSS_3118-1 alabdhamiccheddaṇḍena labdhaṃ rakṣedavekṣayā /
MSS_3118-2 rakṣitaṃ vardhayed vṛddhyā vṛddhaṃ pātreṣu nikṣipet //
MSS_3119-1 alabdhamīheddharmeṇa labdhaṃ yatnena pālayet /
MSS_3119-2 pālitaṃ vardhayennītyā vṛddhaṃ pātreṣu nikṣipet //
MSS_3120-1 alabdhalipsā nyāyena labdhasya ca vivardhanam /
MSS_3120-2 parivṛddhasya vidhivat pātre saṃpratipādanam //
MSS_3121-1 alabdhavetano lubdho mānī cāpyavamānitaḥ /
MSS_3121-2 kruddhaśca kopito'kasmāt tathā bhītaśca bhīṣitaḥ //
MSS_3122-1 yathābhilaṣitaiḥ kāmair bhindyādetāṃścaturvidhān /
MSS_3122-2 parapakṣe svapakṣe ca yathāvat praśamaṃ nayet //
MSS_3123-1 alabdhāntaḥ praveśasya tāramākrandato bahiḥ /
MSS_3123-2 prabho karuṇayā karṇe kriyantāṃ kṛpaṇoktayaḥ //
MSS_3124-1 alabdhe rāgiṇo lokā aho labdhe virāgiṇaḥ /
MSS_3124-2 hemante tāpamīhante hanta grīṣme himaṃ punaḥ //
MSS_3125-1 alabdhvāpi dhanaṃ rājñaḥ saṃśritā yānti saṃpadam /
MSS_3125-2 mahāhradasamīpasthaṃ paśya nīlaṃ vanaspatim //
MSS_3126-1 alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ /
MSS_3126-2 ānantaryaṃ cārabhate na prāṇānāṃ dhanāyate //
MSS_3127-1 alabhanta nabhaḥkṣetre tārāstaralakāntayaḥ /
MSS_3127-2 tviṣaṃ tuṣārabījānāṃ nūtanāṅkuraśālinām //
MSS_3128-1 alabhyaṃ lapsyamānena tattvaṃ jijñāsunā ciram /
MSS_3128-2 jigīṣuṇā hriyaṃ tyaktvā kāryaṃ kolāhalo mahān //
MSS_3129-1 alabhyaṃ labdhukāmasya janasya gatirīdṛśī /
MSS_3129-2 alabdheṣu manastāpaḥ saṃcitārtho vinaśyati //
MSS_3130-1 alabhyalābhāya ca labdhavṛddhaye yathārhatīrthapratipādanāya ca /
MSS_3130-2 yaśasvinaṃ vedavidaṃ vipaścitaṃ bahuśrutaṃ brāhmaṇameva vāsaya //
MSS_3131-1 alamaticapalatvāt svapnamāyopamatvāt pariṇativirasatvāt saṃgamenāṅganāyāḥ /
MSS_3131-2 iti yadi śatakṛtvas tattvamālocayāmas tadapi na hariṇākṣīṃ vismaratyantarātmā //
MSS_3132-1 alamathavā bahuvādair viracaya lokānurāganirbandham /
MSS_3132-2 tatraikatra samagraṃ tannihitaṃ yanna jātu saṃnihitam //
MSS_3133-1 alamandha bhujāyaṣṭibhrāntyā bhrātarjaḍasya te /
MSS_3133-2 daṃśāya daṃdaśūko'yaṃ daṃśamudrāṃ na muñcati //
MSS_3134-1 alamanyathā gṛhītvā na khalu manasvini mayā prayuktamidam /
MSS_3134-2 prāyaḥ samānavidyāḥ parasparayaśaḥpurobhāgāḥ //
MSS_3135-1 alamanyairupālambhaiḥ kīrtitaiśca vyatikramaiḥ /
MSS_3135-2 peśalaṃ cānurūpaṃ ca kartavyaṃ hitamātmanaḥ //
MSS_3136-1 alamapriyāṇyuditvā rucirārthāḥ kimiha na sthitā vācaḥ /
MSS_3136-2 amṛtamiti vacasi satyapi viṣamiti hi kimucyate vāri //
MSS_3137-1 alamabhimukhairbaddhairbhogairalaṃ bhramibhirdṛśor alamaviralairgarjodgārairalaṃ viṣavṛṣṭibhiḥ /
MSS_3137-2 kimiha bhujagāḥ kopāvegairamībhiramudritair nanu bhagavatastārkṣyasyaite vayaṃ stutipāṭhakāḥ //
MSS_3138-1 alamalamaghṛṇasya tasya nāmnā punarapi saiva kathā gataḥ sa kālaḥ /
MSS_3138-2 kathaya kathaya vā tathāpi dūti prativacanaṃ dviṣato'pi mānanīyam //
MSS_3139-1 alamalamatimātraṃ sāhasenāmunā te tvaritamayi vimuñca tvaṃ latāpāśamenam /
MSS_3139-2 calitamapi niroddhuṃ jīvitaṃ jīviteśe kṣaṇamiha mama kaṇṭhe bāhupāśaṃ nidhehi //
MSS_3140-1 alamalamativṛddhyā sthīyatāṃ tasya paśyasy akaruṇa karabhororbhajyate madhyametat /
MSS_3140-2 iti gurujaghanājñācoditā romarājiḥ stanayugamasitākṣyā vaktumārohatīva //
MSS_3141-1 alamalamanugamya prasthitaṃ prāṇanāthaṃ prathamavirahaśoke na pratīkāra eṣaḥ /
MSS_3141-2 sapadi ramaṇayātrā śreya ityāraṭantyā caraṇapatanapūrvaṃ sā niruddheva kāñcyā //
MSS_3142-1 alamalamiyameva prāṇināṃ pātakānāṃ nirasanaviṣaye yā kṛṣṇa kṛṣṇeti vāṇī /
MSS_3142-2 yadi bhavati mukunde bhaktirānandasāndrā viluṭhati caraṇābje mokṣasāmrājyalakṣmīḥ //
MSS_3143-1 alamātmīyaṃ viditaṃ viditaṃ dhanikasya yācako'vahitaḥ /
MSS_3143-2 candraṃ bravīti caṭakaṃ caṭakaṃ candraṃ ca lobhalolamanā //
MSS_3144-1 alamādivarāheṇa vaṭudāsaṃ paraṃ stumaḥ /
MSS_3144-2 jagaduddharatā yena na vakrīkṛtamānanam //
MSS_3145-1 alamudakena tṛṇairvā manasvinā prāṇadhāraṇā kāryā /
MSS_3145-2 nāsaṃskṛtaśca puruṣaḥ prākṛtasattvaḥ praṇayitavyaḥ //
MSS_3146-1 alalitagatiruccaiḥ sthūlavakrāṅgulīkaṃ vahati caraṇa yugmaṃ kandharāṃ hrasvapīnām /
MSS_3146-2 kapilakacakalāpā krūraceṣṭātipīnā dviradamadavigandhiḥ svāṅkake'naṅkake ca //
MSS_3147-1 dviguṇakaṭukaṣāyaprāyabhug vītalajjā luladativipuloṣṭhī duḥkhasādhyā prayoge /
MSS_3147-2 bahirapi bahuromātyantamantarviśālaṃ vahati jaghanarandhraṃ hastinī gadgadoktiḥ //
MSS_3148-1 alasaṃ mukharaṃ stabdhaṃ krūraṃ vyasaninaṃ śaṭham /
MSS_3148-2 asaṃtuṣṭamabhaktaṃ ca tyajed bhṛtyaṃ narādhipaḥ //
MSS_3149-1 alasaṃ vapuṣi ślathaṃ dukūle capalaṃ cetasi dhūsaraṃ kapole /
MSS_3149-2 cakitaṃ nayane stane vilolaṃ tava nāmaśravaṇaṃ tanūdarīṇām //
MSS_3150-1 alasaṃ vikramaśrāntaṃ vihatopāyaceṣṭitam /
MSS_3150-2 kṣayavyayapravāsaiśca śrameṇa viparidrutam //
MSS_3151-1 bhīruṃ mūrkhaṃ striyaṃ bālaṃ dhārmikaṃ durjanaṃ paśum /
MSS_3151-2 maitrīpradhānaṃ kalyāṇabuddhiṃ sāntvena sādhayet //
MSS_3152-1 alasabhujalatābhirnādṛto nāgarībhir bhavanadamanakānāṃ nātithirvā babhūva /
MSS_3152-2 tvadarinagaramadhye saṃcaraṃścaitrajanmā jaradajagarapītaḥ kṣīyate gandhavāhaḥ //
MSS_3153-1 alasamadhurā snigdhā dṛṣṭirghanatvamupāgatā kisalayarucirnistāmbūlasvabhāvadharodharaḥ /
MSS_3153-2 trivalivalayā lekhonneyā ghaṭanta ivaikataḥ prakṛtisubhagā garbheṇāsau kimapyupapāditā //
MSS_3154-1 alasamukulitākṣaṃ vaktramālokya tasyā mayi vilulitacitte mūkabhāvaṃ prapanne /
MSS_3154-2 śravaṇakuvalayāntaścāriṇā ṣaṭpadena kṣaṇamanugatanādaṃ gītamantaḥ smarāmi //
MSS_3155-1 alasayati gātramadhikaṃ bhramayati cetastanoti saṃtāpam /
MSS_3155-2 mohaṃ ca muhuḥ kurute viṣamaviṣaṃ vīkṣitaṃ tasyāḥ //
MSS_3156-1 alasalulitamugdhānyadhvasaṃpātakhedād aśithilaparirambhairdattasaṃvāhanāni /
MSS_3156-2 parimṛditamṛṇālīdurbalānyaṅgakāni tvamurasi mama kṛtvā yatra nidrāmavāptā //
MSS_3157-1 alasavalitaiḥ premārdrārdrairmuhurmukulīkṛtaiḥ kṣaṇamabhimukhairlajjālolairnimeṣaparāṅmukhaiḥ /
MSS_3157-2 hṛdayanihitaṃ bhāvākūtaṃ vamadbhirivekṣaṇaiḥ kathaya sukṛtī ko'yaṃ mugdhe tvayādya vilokyate //
MSS_3158-1 alasavilasanmugdhasnigdhasmitaṃ vrajasundarīm adanakadanasvinnaṃ dhanyaṃ mahadvadanāmbujam /
MSS_3158-2 taruṇamaruṇajyotsnākārtsnyasmitasnapitādharaṃ jayati vijayaśreṇīmeṇīdṛśāṃ madayanmahaḥ //
MSS_3159-1 alasavilasitānāmullasadbhrūlatānāṃ masṛṇamukulitānāṃ prāntavistāritānām /
MSS_3159-2 pratinayananipāte kiṃcidākuñcitānāṃ vividhamahamabhūvaṃ pātramālokitānām //
MSS_3160-1 alasasya kuto vidyā avidyasya kuto dhanam /
MSS_3160-2 adhanasya kuto mitram amitrasya kutaḥ sukham //
MSS_3161-1 alasasyālpadoṣasya nirvidyasyākṛtātmanaḥ /
MSS_3161-2 pradānakāle bhavati mātāpi hi parāṅmukhī //
MSS_3162-1 alasānapi n n rakṣen na kṛtaghnān kadācana /
MSS_3162-2 dviṣato'pi guṇāḥ kāmyāḥ suhṛdo'pi na durguṇāḥ //
MSS_3163-1 alasāruṇalocanāravindāṃ paribhogocitadhūsaraikacelām /
MSS_3163-2 śithilākulaveṇibandharamyām abalāmantikaśāyinīṃ didṛkṣe //
MSS_3164-1 alasairmadena sudṛśaḥ śarīrakaiḥ svagṛhān prati pratiyayuḥ śanaiḥ śanaiḥ /
MSS_3164-2 alaghuprasāritavilocanāñjali- drutapītamādhavarasaughanirbharaiḥ //
MSS_3165-1 alaso mandabuddhiśca sukhī ca vyādhipīḍitaḥ /
MSS_3165-2 nidrāluḥ kāmukaścaiva ṣaḍete śāstravarjitāḥ //
MSS_3166-1 alābuṃ vartulākāraṃ vārtākaṃ kundasaṃnibham /
MSS_3166-2 prāṇānte'pi na cāśnīyān masūrānnaṃ savalkalam //
MSS_3167-1 alābubījaṃ trapusasya bījaṃ tasyaiva toyena ca tanniṣiktam /
MSS_3167-2 ālepanādyairvidhivat prayuktaṃ hanyādviṣaṃ takṣakasaṃbhavaṃ ca //
MSS_3168-1 alābhāt puruṣāṇāṃ hi bhayāt parijanasya ca /
MSS_3168-2 vadhabandhabhayāccāpi svayaṃ guptā bhavanti tāḥ //
MSS_3169-1 alikulamañjulakeśī parimalabahulā rasāvahā tanvī /
MSS_3169-2 kiśalayapeśalapāṇiḥ kokilakalabhāṣiṇī priyatamā me //
MSS_3170-1 alinīlālakalataṃ kaṃ na hanti ghanastani /
MSS_3170-2 ānanaṃ nalinacchāyanayanaṃ śaśikānti te //
MSS_3171-1 alipaṭalairanuyātāṃ sahṛdayahṛdayajvaraṃ vilumpantīm /
MSS_3171-2 mṛgamadaparimalalaharīṃ samīra pāmarapure kirasi //
MSS_3172-1 alibhirañjanabindumanoharaiḥ kusumapaṅktinipātibhiraṅkitaḥ /
MSS_3172-2 na khalu śobhayati sma vanasthalīṃ na tilakastilakaḥ pramadāmiva //
MSS_3173-1 aliyuvā vilalāsa cirāya yas tridaśaśaivalinīkamalodare /
MSS_3173-2 vidhiviyoganiyogavaśīkṛto gatatarau sa marau ramate katham //
MSS_3174-1 aliranusarati parimalaṃ lakṣmīranusarati nayaguṇasamṛddhim /
MSS_3174-2 nimnamanusarati salilaṃ vidhilikhitaṃ buddhiranusarati //
MSS_3175-1 alirayaṃ nalinīdalamadhyagaḥ kamalinīmakarandamadālasaḥ /
MSS_3175-2 vidhivaśāt paradeśamupāgataḥ kuṭajapuṣparasaṃ bahu manyate //
MSS_3176-1 alirmṛgo vā netraṃ vā yatra kiṃcid vibhāsate /
MSS_3176-2 aravindaṃ mṛgāṅko vā mukhaṃ vedaṃ mṛgīdṛśaḥ //
MSS_3177-1 alivalayairalakairiva kusumastabakaiḥ stanairiva vasante /
MSS_3177-2 bhānti latā lalanā iva pāṇibhiriva kisalayaiḥ sapadi //
MSS_3178-1 alīka eva tvadbhāvo madbhāvo'līka eva ca /
MSS_3178-2 anubhūto'pyasadrūpaḥ svapne svamaraṇaṃ yathā //
MSS_3179-1 alīkarūpo yadi madhyabhāgaḥ payodharākārabhṛtaśca keśāḥ /
MSS_3179-2 utsaṅgaśobhāpi saroruhākṣyāḥ karasya śobhāṃ kalayenna kasmāt //
MSS_3180-1 alīkavyāmuktapracurakabarībandhanamiṣād udañcaddorvallīdvayadhṛtaparīveśanihitaḥ /
MSS_3180-2 ayaṃ jṛmbhārambhasphaṭikaśucidantāṃśunicayo mukhendurgaurāṅgyā galitamṛgajñakṣmā vijayate //
MSS_3181-1 alīnāṃ mālābhirviracitajaṭābhāramahimā parāgaiḥ puṣpāṇāmuparacitabhasmavyatikaraḥ /
MSS_3181-2 vanānāmābhoge kusumavati puṣpoccayaparo marun mandaṃ mandaṃ vicarati parivrājaka iva //
MSS_3182-1 aluptasattvakośānāṃ mahattvaṃ mahatāṃ hi kim /
MSS_3182-2 ākarṇitāṃ parasyārtiṃ na cecchindanti tatkṣaṇam //
MSS_3183-1 alubdhaiḥ saha sauhārdaṃ paṇḍitaiḥ saha saṃkathā /
MSS_3183-2 uttamaiḥ saha saṅgaśca vidheyāḥ sukhamicchatā //
MSS_3184-1 alobhaḥ paramaṃ vittam ahiṃsā paramaṃ tapaḥ /
MSS_3184-2 amāyā paramā vidyā niravadyā manīṣiṇām //
MSS_3185-1 alomaśaṃ pūrṇaśaśāṅkaśobhaṃ mukhaṃ tu yūnāṃ katicid dināni /
MSS_3185-2 jāte tataḥ śmaśruviśālajāle śevālalīnābjatulāṃ bibharti //
MSS_3186-1 alaukikamahālokaprakāśitajagattrayaḥ /
MSS_3186-2 stūyate deva sadvaṃśamuktāratnaṃ na kairbhavān //
MSS_3187-1 alaulyamārogyamaniṣṭhuratvaṃ gandhaḥ śubho mūtrapurīṣamalpam /
MSS_3187-2 kāntiḥ prasādaḥ svarasaumyatā ca yogapravṛtteḥ prathamaṃ hi cihnam //
MSS_3188-1 alpaṃ kiṃcicchriyaṃ prāpya nīco garvāyate laghu /
MSS_3188-2 padmapatratale bheko manyate daṇḍadhāriṇam //
MSS_3189-1 alpaṃ darpabalaṃ daitya sthiramakrodhaja balam /
MSS_3189-2 hatastvaṃ darpajairdoṣair hitvā yo bhāṣase kṣamām //
MSS_3190-1 alpaṃ nirmitamākāśam anālocyaiva vedhasā /
MSS_3190-2 idamevaṃvidhaṃ bhāvi bhavatyāḥ stanajṛmbhanam //
MSS_3191-1 alpato'dhikataḥ sādhyaṃ laghunaiva prasādhayet /
MSS_3191-2 bhūpradakṣiṇato'halyāṃ gautamaḥ kapilāṃ bhraman //
MSS_3192-1 alpatoyaścalatkumbho hyalpadugdhāśca dhenavaḥ /
MSS_3192-2 alpavidyo mahāgarvī kurūpī bahuceṣṭitaḥ //
MSS_3193-1 alpaprabhostu sevāyāṃ bhuktimātraṃ prayojanam /
MSS_3193-2 anugrahamajāmūlyaṃ nigrahaṃ prāṇasaṃkaṭam //
MSS_3194-1 alpamapyavamanyeta na śatrurbaladarpitaḥ /
MSS_3194-2 rāmeṇa rāmaḥ śiśunā brāhmaṇyadayayojjhitaḥ //
MSS_3195-1 alpaśrutalava eva prāyaḥ prakaṭayati vāgvibhavamuccaiḥ /
MSS_3195-2 sarvatra kunaṭa eva hi nāṭakamadhikaṃ viḍambayati //
MSS_3196-1 alpasāro'pi yo mohād vistāraṃ kartumicchati /
MSS_3196-2 paścācchocati durbuddhir nālikerabako yathā //
MSS_3197-1 alpākṣararamaṇīyaṃ yaḥ kathayati niścitaṃ sa khalu vāgmī /
MSS_3197-2 bahuvacanamalpasāraṃ yaḥ kathayati vipralāpī saḥ //
MSS_3198-1 alpānāmapi vastūnāṃ saṃhatiḥ kāryasādhikā /
MSS_3198-2 tṛṇairguṇatvamāpannair badhyante mattadantinaḥ //
MSS_3199-1 alpāpakāramapi pārśvagataṃ nihanti nīco na dūramasamāgasamapyarātim /
MSS_3199-2 śvā nirdaśatyupalamantikamāpatantaṃ tattyāginaṃ na tu vidūragamugraroṣaḥ //
MSS_3200-1 alpāyāṃ vā mahatyāṃ vā senāyāmiti niścayaḥ /
MSS_3200-2 harṣo yodhagaṇasyaiko jayalakṣaṇamucyate //
MSS_3201-1 alpāśca guṇāḥ sphītā bhavanti guṇasamuditeṣu puruṣeṣu /
MSS_3201-2 śvetagiriśikharakeṣviva niśāsu candrāṃśavaḥ patitāḥ //
MSS_3202-1 alpāśrayaṃ samāsādya mahānapyalpako bhavet /
MSS_3202-2 gajendraḥ parvatākāro yathā darpaṇamāśritaḥ //
MSS_3203-1 alpīyaḥskhalanena yatra patanaṃ kṛcchreṇa yatronnatir dvāre vetralatāvitānagahane kaṣṭaḥ praveśakramaḥ /
MSS_3203-2 he sāraṅga manoramā vanabhuvastyaktvā viśeṣārthinā kiṃ bhūbhṛtkaṭakasthitivyasaninā vyarthaṃ khurāḥ śātitāḥ //
MSS_3204-1 alpīyasāmeva nivāsabhūmi- tyāgādvipattirmahatāṃ na jātu /
MSS_3204-2 ratnākarāt sanmaṇayo'bhiyānti rājñāṃ śiraḥ kākamukhāni bhekāḥ //
MSS_3205-1 alpīyasaiva payasā yatkumbhaḥ pūryate prasiddhaṃ tat /
MSS_3205-2 brāhmaṃ tejaḥ paśyata kumbhodbhūtaḥ papau vārdhim //
MSS_3206-1 alpecchurdhṛtimān prājñaś chāyevānugataḥ sadā /
MSS_3206-2 ādiṣṭo na vikalpeta sa rājavasatiṃ vaset //
MSS_3207-1 alpena vibhavenaiva vyayādhikyaṃ na yuktitaḥ /
MSS_3207-2 kṣīṇena vāsasācchanne pādavistāraṇaṃ yathā //
MSS_3208-1 alpenāpi suraktena sādhanena prayojanam /
MSS_3208-2 oṣṭhadvayasahāyena kāntāsyena jagajjitam //
MSS_3209-1 alpenaiva guṇena hi kaścilloke prasiddhimupayāti /
MSS_3209-2 ekena kareṇa gajaḥ karī na sūryaḥ sahasreṇa //
MSS_3210-1 alpe'pi nṛpatidatte pratiśrute vāpi dātumetena /
MSS_3210-2 utthāyāśīrdeyā kvacidupaviśyāpi pariṣadaucityāt //
MSS_3211-1 alpe'pyapakṛte mohān na śāntimupagacchati /
MSS_3211-2 tādṛśaiḥ saṃgataṃ nīcair nṛśaṃsairakṛtātmabhiḥ /
MSS_3211-3 niśāmya nipuṇaṃ buddhyā vidvān dūrād vivarjayet //
MSS_3212-1 alpe vayasi he bāle kucayoḥ patanaḥ kutaḥ /
MSS_3212-2 adhastāt khanane mūḍha girayo na patanti kim //
MSS_3213-1 alpo'pi hyariratyantaṃ vardhamānaparākramaḥ /
MSS_3213-2 valmīko mūlaja iva grasate vṛkṣamantikāt //
MSS_3214-1 avaṃśapatito rājā mūrkhaputraśca paṇḍitaḥ /
MSS_3214-2 adhanī hi dhanaṃ prāpya tṛṇavanmanyate jagat //
MSS_3215-1 avakāśaḥ suvṛttānāṃ hṛdayāntarna yoṣitām /
MSS_3215-2 itīva vihitau dhātrā suvṛttau tadbahiḥ kucau //
MSS_3216-1 avakeśino'sya yuktaṃ jānāmi taroraśoka iti nāma /
MSS_3216-2 phalapākavidhuritātmā yato'nyathāsau saśokaḥ syāt //
MSS_3217-1 avakrastārakādhīśaḥ paripūrṇapriyodayaḥ /
MSS_3217-2 prācīṃ diśamatikramya patanaṃ pratipadyate //
MSS_3218-1 avakre māṃsahīne ca vājijaṅghe suśobhane /
MSS_3218-2 kūrcaṃ samaṃ susaṃdhi syād granthivraṇavivārjitam //
MSS_3219-1 avagacchati mūḍhacetanaḥ priyanāśaṃ hṛdi śalyamarpitam /
MSS_3219-2 sthiradhīstu tadeva manyate kuśaladvāratayā samuddhṛtam //
MSS_3220-1 avagamya kathīkṛtaṃ vapuḥ priyabandhostava niṣphalodayaḥ /
MSS_3220-2 bahule'pi gate niśākaras tanutāṃ duḥkhamanaṅga mokṣyati //
MSS_3221-1 avacanaṃ vacanaṃ priyasaṃnidhāv anavalokanameva vilokanam /
MSS_3221-2 avayavāvaraṇaṃ ca yadañcala- vyatikareṇa tadaṅgasamarpaṇam //
MSS_3222-1 avacayaparibhogavanti hiṃsraiḥ sahacaritānyamṛgāṇi kānanāni /
MSS_3222-2 abhidadhurabhito muniṃ vadhūbhyaḥ samuditasādhvasaviklavaṃ ca cetaḥ //
MSS_3223-1 avacitakusumā vihāya vallīr yuvatiṣu komalamālyamālinīṣu /
MSS_3223-2 padamupadadhire kulānyalīnāṃ naparicayo malinātmanāṃ pradhānam //
MSS_3224-1 avacitabalipuṣpā vedisaṃmārgadakṣā niyamavidhijalānāṃ barhiṣāṃ copanetrī /
MSS_3224-2 giriśamupacacāra pratyahaṃ sā sukeśī niyamitaparikhedā tacchiraścandrapādaiḥ //
MSS_3225-1 avajitamadhunā tavāhamakṣṇo ruciratayetyavanamya lajjayeva /
MSS_3225-2 śravaṇakuvalayaṃ vilāsavatyā bhramararutairupakarṇamācacakṣe //
MSS_3226-1 avajñayā dīyate yat tathaivāśraddhayāpi ca /
MSS_3226-2 tadāhuradhamaṃ dānaṃ munayaḥ satyavādinaḥ //
MSS_3227-1 avajñayā na dātavyaṃ kasya cillīlayāpi vā /
MSS_3227-2 avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ //
MSS_3228-1 avajñayā yadahasaduccakairbalaḥ samullasaddaśanamayūkhamaṇḍalaḥ /
MSS_3228-2 ruṣāruṇīkṛtamapi tena tatkṣaṇaṃ nijaṃ vapuḥ punaranayannijāṃ rucim //
MSS_3229-1 avajñāto'pi duṣṭena guṇo doṣo na manyate /
MSS_3229-2 nahi campakasaugandhyaṃ pūtirbhṛṅgāvahelayā //
MSS_3230-1 avajñānasahasraistu doṣāḥ kaṣṭatarā dhane /
MSS_3230-2 dhane sukhakalā yā ca sāpi duḥkhairvidhīyate //
MSS_3231-1 avajñāsphuṭitaṃ prema samīkartuṃ ka īśvaraḥ /
MSS_3231-2 saṃdhiṃ na yāti sphuṭitaṃ lākṣālepena mauktikam //
MSS_3232-1 avatārā hyasaṃkheyā hareḥ sattvanidherdvijāḥ /
MSS_3232-2 yathā vidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ //
MSS_3233-1 avati nikhilalokaṃ yaḥ pitevādṛtātmā dahati duritarāśiṃ pāvako vendhanaukam /
MSS_3233-2 vitarati śivasaukhyaṃ hanti saṃsāraśatruṃ vidadhatu śubhabuddhyā taṃ budhā dharmamatra //
MSS_3234-1 avatu vaḥ savitusturagāvalī sphurati madhyagatāruṇanāyakā /
MSS_3234-2 samabhilambhitatuṅgapayodharā marakataikalateva nabhaḥśriyaḥ //
MSS_3235-1 avadyajambālagaveṣaṇāya kṛtodyamānāṃ khalasairibhāṇām /
MSS_3235-2 kavīndravāṅnirjaranirjhariṇyāṃ saṃjāyate vyarthamanorathatvam //
MSS_3236-1 avadyamukte pathi yaḥ pravartate pravartayatyanyajanaṃ ca niḥspṛhaḥ /
MSS_3236-2 sa sevitavyaḥ svahitaiṣiṇā guruḥ svayaṃ taraṃstārayituṃ kṣamaḥ param //
MSS_3237-1 avadhānena maunena kāṣāyeṇa jaṭājinaiḥ /
MSS_3237-2 viśvāsayitvā dveṣṭāram avalumped yathā vṛkaḥ //
MSS_3238-1 avadhāraya dharmeṣu pradhānamavadhānataḥ /
MSS_3238-2 nirbharānandakandāya govindāya mano'rpaya //
MSS_3239-1 avadhārya kāryagurutāmabhavan na bhayāya sāndratamasaṃtamasam /
MSS_3239-2 sutanoḥ stanau ca dayitopagame tanuromarājipathavepathave //
MSS_3240-1 avadhidināvadhijīvāḥ prasīda jīvantu pathikajanajāyāḥ /
MSS_3240-2 durlaṅghyavartmaśailau stanau pidhehi prapāpāli //
MSS_3241-1 avadhidivasaḥ prāptaścāyaṃ tanorvirahasya vā ravirayamupaityastaṃ sakhyo mamāpi ca jīvitam /
MSS_3241-2 tadalamaphalairāśābandhaiḥ prasīda namo'stu te hṛdaya sahasā pākotpīḍaṃ viḍambaya dāḍimam //
MSS_3242-1 avadhidivasaḥ so'yaṃ nātrāgataḥ kimiyat kṣaṇaṃ vitara nayane paśyaitanme puraḥ sakhi sāhasam /
MSS_3242-2 iyamiyamahaṃ rūḍhajvālākarālitarodasīṃ malayajarasābhyaktairaṅgaiḥ patāmyabhi kaumudīm //
MSS_3243-1 avadhīraṇāṃ kṛtavatī bhavatī mayi yatkukarmamahimā sa hi me /
MSS_3243-2 yadi cātako na labhate'mbu ghanād vacanīyatā bhavati kāmbumucaḥ //
MSS_3244-1 avadhīraya dhanavikalaṃ kuru gauravamakṛśasaṃpadaḥ puṃsaḥ /
MSS_3244-2 asmādṛśaṃ hi mugdhe dhanasiddhyai rūpanirmāṇam //
MSS_3245-1 avadhūtapraṇipātāḥ paścāt saṃtapyamānamanaso'pi /
MSS_3245-2 nibhṛtairvyapatrapante dayitānunayairmanasvinyaḥ //
MSS_3246-1 avadhūyāribhirnītā hariṇaistulyavṛttitām /
MSS_3246-2 anyonyasyāpi jihrīmaḥ kiṃ punaḥ sahavāsinām //
MSS_3247-1 avadhehi kṣaṇamehi bhrātarbhāvajña bhāvaya giraṃ naḥ /
MSS_3247-2 carame cakāsti cetasi mūkasvapnopamo bhāvaḥ //
MSS_3248-1 avadhau divasāvasānakāle bhavanadvāri vilocane dadhānā /
MSS_3248-2 avalokya samāgataṃ tadā mām atha rāmā vikasanmukhī babhūva //
MSS_3249-1 avadhyaṃ vāthavāgamyam akṛtyaṃ nāsti kiṃcana /
MSS_3249-2 loke buddhimatāmatra tasmāttāṃ yojayāmyaham //
MSS_3250-1 avadhyā brāhmaṇā gāvo striyo bālāśca jñātayaḥ /
MSS_3250-2 yeṣāṃ cānnāni bhuñjīta ye ca syuḥ śaraṇāgatāḥ //
MSS_3251-1 avadhyairindupādānām asādhyaiścandanāmbhasām /
MSS_3251-2 dehoṣmabhiḥ subodhaṃ te sakhi kāmāturaṃ manaḥ //
MSS_3252-1 avadhyo brāhmaṇo bālaḥ strī tapasvī ca rogabhāk /
MSS_3252-2 yeṣāṃ cānnāni bhuktāni ye ca syuḥ śaraṇaṃ gatāḥ //
MSS_3253-1 avadhyo brāhmaṇo bālaḥ strī tapasvī ca rogabhāk /
MSS_3253-2 vihitā vyaṅgitā teṣām aparādhe garīyasi //
MSS_3254-1 avanatavadanenduricchatīva vyavadhimadhīratayā yadasthitāsmai /
MSS_3254-2 aharata sutarāmato'sya cetaḥ sphuṭamabhibhūṣayati striyastrapaiva //
MSS_3255-1 avanataśirasaḥ prayāma śīghraṃ pathi vṛṣabhā iva varṣatāḍitākṣāḥ /
MSS_3255-2 mama hi sadasi gauravapriyasya kulajanadarśanakātaraṃ hi cakṣuḥ //
MSS_3256-1 avanamya vakṣasi nimagnakuca- dvitayena gāḍhamupagūḍhavatā /
MSS_3256-2 dayitena tatkṣaṇacaladraśanā- kalakiṃkiṇīravamudāsi vadhūḥ //
MSS_3257-1 avanau śanaiḥ śanaistvaṃ nidadhāsi padadvayaṃ svasya /
MSS_3257-2 lakṣyaṃ paśyasi na vadasi bhajasi jalaṃ baka tato'si sitaḥ //
MSS_3258-1 avantiḥ kāvyamānarca bharcormaukhariśekharaḥ (?) /
MSS_3258-2 śiṣyo bāṇaśca saṃkrāntakāntavedyavacāḥ kaviḥ //
MSS_3259-1 avantinātho'yamudagrabāhur viśālavakṣāstanuvṛttamadhyaḥ /
MSS_3259-2 āropya cakrabhramamuṣṇatejās tvaṣṭreva yatnollikhito vibhāti //
MSS_3260-1 avanti ye janakasamā munīśvarāś caturvidhaṃ gaṇamanavadyavṛttayaḥ /
MSS_3260-2 svadehavaddalitamadāṣṭakārayo bhavantu te mama guravo bhavāntakāḥ //
MSS_3261-1 avandhyaṃ divasaṃ kuryād dharmataḥ kāmato'rthataḥ /
MSS_3261-2 gate hi divase tasmiṃs tadūnaṃ tasya jīvitam //
MSS_3262-1 avandhyakopasya vihanturāpadāṃ bhavanti vaśyāḥ svayameva dehinaḥ /
MSS_3262-2 amarṣaśūnyena janasya jantunā na jātahārdena na vidviṣādaraḥ //
MSS_3263-1 avamānahataṃ yacca dattamaśraddhayā dhanam /
MSS_3263-2 ūṣare niṣphalaṃ bījaṃ kṣiptamakṣiptameva tat //
MSS_3264-1 avamānāraṇimathitaṃ durvāgindhanavivardhitajvālam /
MSS_3264-2 satpuruṣāḥ kopāgniṃ jñānāmbughaṭaiḥ praśamayanti //
MSS_3265-1 avamānena mahatāṃ praharṣakrodhavismayaiḥ /
MSS_3265-2 tapāṃsi kṣayamāyānti yaśāṃsīva sudurnayaiḥ //
MSS_3266-1 avamuktamapakrāntamukhyaṃ tanna kṣamaṃ yudhi /
MSS_3266-2 pitṛpaitāmahaṃ maulaṃ tat kruddhaṃ sāntvitaṃ kṣamam //
MSS_3267-1 avayaḥ kevalakavayaḥ kīrāḥ syuḥ kevalaṃ dhīrāḥ /
MSS_3267-2 vīrāḥ paṇḍitakavayas tānavamantā tu kevalaṃ gavayaḥ //
MSS_3268-1 avayaveṣu parasparabiṃbiteṣv atulanirmalakāntiṣu tattanoḥ /
MSS_3268-2 ayamayaṃ pravibhāga iti sphuṭaṃ jagati niścinute caturo'pi kaḥ //
MSS_3269-1 avalambitaviṣṇupadaḥ karṣitajanacakṣuratulagatiḥ /
MSS_3269-2 patramayo'pi padārthaḥ pataṅgatāmeti guṇayogāt //
MSS_3270-1 avalipteṣu mūrkheṣu raudrasāhasikeṣu ca /
MSS_3270-2 tathaivāpetadharmeṣu na maitrīmācared budhaḥ //
MSS_3271-1 avalepamanaṅgasya vardhayanti balāhakāḥ /
MSS_3271-2 karśayanti tu dharmasya mārutoddhūtaśīkarāḥ //
MSS_3272-1 avalokanamapi sukhayati kuvalayadalacārucapalanayanāyāḥ /
MSS_3272-2 kiṃ punaralakacaladdyuti- sarabhasamāliṅganaṃ tanvyāḥ //
MSS_3273-1 avalokitamanumodita- māliṅgitamaṅganābhiranurāgaiḥ /
MSS_3273-2 adhivṛndāvanakuñjaṃ marakatapuñjaṃ namasyāmaḥ //
MSS_3274-1 avalokya nartitaśikhaṇḍimaṇḍalair navanīradairniculitaṃ nabhastalam /
MSS_3274-2 divase'pi vañjulanikuñjamitvarī viśati sma vallabhavataṃsitaṃ rasāt //
MSS_3275-1 avalokya stanau vadhvā guñjāphalavibhūṣitau /
MSS_3275-2 niḥśvasya roditi kliṣṭā kuto vyādhakaṭumbinī //
MSS_3276-1 avaśendriyacittānāṃ hastisnānamiva kriyā /
MSS_3276-2 durbhagābharaṇaprāyo jñānaṃ bhāraḥ kriyāṃ vinā //
MSS_3277-1 avaśyaṃ kopāgnistava sutanu nirvāsyati cirāt svaśobhāmārūḍhaṃ mukhamapi ca te hāsyati śucam /
MSS_3277-2 bhavadgoṣṭhīśūnyā mama tu divasā yānti ya ime na teṣāmāvṛttiḥ punarapi mano dūyata iti //
MSS_3278-1 avaśyaṃ nidhanaṃ sarvair gantavyamiha mānavaiḥ /
MSS_3278-2 avaśyabhāvinyarthe vai saṃtāpo neha vidyate //
MSS_3279-1 avaśyaṃ piturācāraṃ putraḥ samanuvartate /
MSS_3279-2 nahi ketakavṛkṣasya bhavatyāmalakīphalam //
MSS_3280-1 ... ... ... ... ... ... /
MSS_3280-2 avaśyaṃ prāṇināṃ prāṇā rakṣitavyā yathābalam //
MSS_3281-1 avaśyaṃ bhāvinaṃ nāśaṃ bhāvitvād vidhyupasthitam /
MSS_3281-2 ayameva hi te kālaḥ pūrvamāsīdanāgataḥ //
MSS_3282-1 avaśyaṃ bhāvino bhāvā bhavanti mahātamapi /
MSS_3282-2 nagnatvaṃ nīlakaṇṭhasya mahāhiśayanaṃ hareḥ //
MSS_3283-1 avaśyaṃbhāvibhāvānāṃ pratīkāro bhaved yada /
MSS_3283-2 tadā duḥkhairna bādhyante nalarāmayudhiṣṭhirāḥ //
MSS_3284-1 avaśyaṃ yātāraścirataramuṣitvāpi viṣayā viyoge ko bhedastyajati na jano yat svamamūn /
MSS_3284-2 vrajantaḥ svātantryādatulaparitāpāya manasaḥ svayaṃ tyaktā hyete śamasukhamanantaṃ vidadhati //
MSS_3285-1 avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ /
MSS_3285-2 ghoraṃ paryāgate kāle drumaḥ puṣpamivārtavam //
MSS_3286-1 avaśyakāraṇaiḥ prāṇān dhārayatyeva cātakaḥ /
MSS_3286-2 prārthanābhaṅgabhīto'pi śakrādapi na yācate //
MSS_3287-1 avaśyagatvaraiḥ prāṇair mṛtyukāle mahātmanām /
MSS_3287-2 paropakāraścet kaścit sidhyet tadamṛtaṃ mṛtam //
MSS_3288-1 avaśyaniṣpattimahāphalāḍhyām adīrghasūtrāṃ pariṇāmakalyām /
MSS_3288-2 kāmaṃ vyayāyāsakarīmupeyān na tveva jātu kṣayadoṣayuktām //
MSS_3289-1 avaśyabhavyeṣvanavagrahagrahā yayā diśā dhāvati vedhasaḥ spṛhā /
MSS_3289-2 tṛṇena vātyeva tayānugamyate janasya cittena bhṛśāvaśātmanā //
MSS_3290-1 avaśyamāyānti vaśaṃ vipaścitām upāyasaṃdaṃśabalena saṃpadaḥ /
MSS_3290-2 bhavatyudāraṃ vidhivat prayojite phalaṃ hi rājñāṃ kvacidarthasiddhaye //
MSS_3291-1 avaśyamindriyaistāta vartitavyaṃ svagocare /
MSS_3291-2 caṇḍarāgastu yastatra taṃ budhaḥ parivarjayet //
MSS_3292-1 avaśyameva bhoktavyaṃ karmaṇāṃ tvakṣayaṃ phalam /
MSS_3292-2 nābhuktaṃ kṣīyate karma kalpakoṭiśatairapi //
MSS_3293-1 avaśyameva bhoktavyaṃ kṛtaṃ karma śubhāśubham /
MSS_3293-2 kṛtakarmakṣayo nāsti kalpakoṭiśatairapi //
MSS_3294-1 avaśyāyakaṇaiḥ prāṇān saṃdhārayati tittiriḥ /
MSS_3294-2 yācñābhaṅgabhayād bhīto na daivamapi yācate //
MSS_3295-1 avasarapaṭhitaṃ sarvaṃ subhāṣitatvaṃ prayāti yat kiṃcit /
MSS_3295-2 cāṣaḥ prayāṇasamaye kharaninado maṅgalo bhavati //
MSS_3296-1 avasarapaṭhitaṃ sarvaṃ subhāṣitatvaṃ prayātyasūktamapi /
MSS_3296-2 kṣudhi kadaśanamapi nitarāṃ bhoktuḥ saṃpadyate svādu //
MSS_3297-1 avasarapaṭhitā vāṇī guṇagaṇarahitāpi śobhate puṃsām /
MSS_3297-2 ratisamaye ramaṇīnāṃ bhūṣaṇahānistu bhūṣaṇaṃ bhavati //
MSS_3298-1 avasaramadhigamya taṃ harantyo hṛdayamayatnakṛtojjvalasvarūpāḥ /
MSS_3298-2 avaniṣu padamaṅganāstadānīṃ nyadadhata vibhramasaṃpado'ṅganāsu //
MSS_3299-1 avasitaṃ hasitaṃ prasitaṃ mudā vilasitaṃ hrasitaṃ smarabhāsitam /
MSS_3299-2 na samadāḥ pramadā hatasaṃmadāḥ purahitaṃ vihitaṃ na samīhitam //
MSS_3300-1 avaskandapradānasya sarve kālāḥ prakīrtitāḥ /
MSS_3300-2 vyasane vartamānasya śatrocchidrānvitasya ca //
MSS_3301-1 avaskandabhayād rājā prajāgarakṛtaśramam /
MSS_3301-2 divāsuptaṃ sadā hanyān nidrāvyākulasainikam //
MSS_3302-1 avasthā pūjyate rājan na śarīraṃ śarīriṇām /
MSS_3302-2 tadā vanacaro rāma idānīṃ nṛpatāṃ gataḥ //
MSS_3303-1 avākiran vayovṛddhās taṃ lājaiḥ paurayoṣitaḥ /
MSS_3303-2 pṛṣatairmandaroddhūtaiḥ kṣīrormaya ivācyutam //
MSS_3304-1 avākṣirāstamasyandhe kilbiṣī narakaṃ patet /
MSS_3304-2 yaḥ praśnaṃ vitathaṃ brūyāt pṛṣṭaḥ san dharmaniścaye //
MSS_3305-1 avācyavādāṃśca bahūn vadiṣyanti tavāhitāḥ /
MSS_3305-2 nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim //
MSS_3306-1 avāpa sāpatrapatāṃ sa bhūpatir jitendriyāṇāṃ dhuri kīrtitasthitiḥ /
MSS_3306-2 asaṃvare śambaravairivikrame krameṇa tatra sphuṭatāmupeyuṣi //
MSS_3307-1 avāpustāpamatyarthaṃ śapharyaḥ palvalodake /
MSS_3307-2 putrakṣetrādisaktena mamatvena yathā gṛhī //
MSS_3308-1 avāptaḥ prāgalbhyaṃ pariṇatarucaḥ śailatanaye kalaṅko naivāyaṃ vilasati śaśāṅkasya vapuṣi /
MSS_3308-2 amuṣyeyaṃ manye vigaladamṛtasyandaśiśire ratiśrāntā śete rajaniramaṇī gāḍhamurasi //
MSS_3309-1 avāptairdrāghimṇā paricayamudanvattaṭabhuvām asau bhāti śyāmadyutibhirudakairmekhalabhuvaḥ /
MSS_3309-2 agastyasyākārṣīd vacanamiti kopādudadhinā gṛhītaḥ keśeṣu prasabhamiva vindhyakṣitidharaḥ //
MSS_3310-1 avāpyate vā kimiyadbhavatyā cittaikapadyāmapi vidyate yaḥ /
MSS_3310-2 yatrāndhakāraḥ kila cetaso'pi jihmetarairbrahma tadapyavāpyam //
MSS_3311-1 avāpyān kāmayasvārthān nānavāpyān kadācana /
MSS_3311-2 pratyutpannānanubhavan mā śucastvamanāgatān //
MSS_3312-1 avāmabhāgena yadā valitvā śvā pṛṣṭhakaṇḍūtimapākaroti /
MSS_3312-2 tadahni tatraiva kṛtāntagehe rogābhibhūto niyataṃ prayāti //
MSS_3313-1 avālukāślakṣṇamṛdā pūrite gartaśodhanam /
MSS_3313-2 kodaṇḍārdhamite khāte jalasikte vapettarum /
MSS_3313-3 kadalīkṣīriṇau ropyau mūle dattvā tu gomayam //
MSS_3314-1 avāhitā vinaśyanti sarvakarmakṣamā api /
MSS_3314-2 kṛśā vyādhiparītāṅgā jāyante'tyantavāhanāt //
MSS_3315-1 avikāriṇamapi sajjanam aniśamanāryaḥ prabādhate'tyartham /
MSS_3315-2 kamalinyā kimiha kṛtaṃ himasya yattāṃ sadā dahati //
MSS_3316-1 avikṛtakṛtabhaumaravā susthānasthā suceṣṭitā vāme /
MSS_3316-2 yātrāsu dṛṣṭamātrā durgā durgāṇi tārayati //
MSS_3317-1 avikriyāṃ caiva samāśritāḥ samaṃ haranti jālaṃ mama pakṣiṇo hyamī /
MSS_3317-2 vivādameṣyanti parasparaṃ yadā samāgamiṣyanti ca madvaśaṃ tadā //
MSS_3318-1 avikreyaṃ lavaṇaṃ pakvamannaṃ dadhi kṣīraṃ madhu tailaṃ ghṛtaṃ ca /
MSS_3318-2 tilā māṃsaṃ mūlaphalāni śākaṃ raktaṃ vāsaḥ sarvagandhā guḍaśca //
MSS_3319-1 avigrahasyāpyatulena hetunā sametabhinnadvayamūrti tiṣṭhataḥ /
MSS_3319-2 tavaiva nānyasya jagatsu dṛśyate viruddhaveṣābharaṇasya kāntatā //
MSS_3320-1 avicārayato yuktikathanaṃ tuṣakhaṇḍanam /
MSS_3320-2 nīceṣūpakṛtaṃ rājan bālukāsviva mūtritam //
MSS_3321-1 avicāreṇa yat karma kṛtaṃ tanmarmakṛntanam /
MSS_3321-2 prasahya sītāharaṇād atītā rāvaṇaśriyaḥ //
MSS_3322-1 avijitya ya ātmānam amātyān vijigīṣate /
MSS_3322-2 amitrān vājitāmātyaḥ so'vaśaḥ parihīyate //
MSS_3323-1 avijñātaprabandhasya vaco vācaspaterapi /
MSS_3323-2 vrajatyaphalatāmeva nayadruha ivehitam //
MSS_3324-1 avijñātaprayuktena dharṣitā mama vāsasā /
MSS_3324-2 saṃvṛtā śaradabhreṇa candralekheva śobhate //
MSS_3325-1 avijñātaviśeṣasya sarvatejo'pahāriṇaḥ /
MSS_3325-2 svāmino nirvivekasya tamasaśca kimantaram //
MSS_3326-1 avijñātasya vijñānaṃ vijñātasya ca niścayaḥ /
MSS_3326-2 ārambhaḥ karmaṇāṃ śaśvad ārabdhasyāntadarśanam //
MSS_3327-1 avijñātasya vijñānaṃ vijñātasya viniścayaḥ /
MSS_3327-2 arthadvaidhasya saṃdehac chedanaṃ śeṣadarśanam //
MSS_3328-1 avijñātāvasaktena dūṣitā mama vāsasā /
MSS_3328-2 chāditā śaradabhreṇa candralekheva dṛśyate //
MSS_3329-1 avijñāte pare tattve śāstrādhītistu niṣphalā /
MSS_3329-2 vijñāte'pi pare tattve śāstrādhītistu niṣphalā //
MSS_3330-1 avijñāto dhṛtaḥ khaṅgaḥ śubhasaṃpattināśakaḥ /
MSS_3330-2 vijñātaḥ sakalaiśvaryadāyako bhavati prabhoḥ /
MSS_3330-3 tasmāt teṣāṃ guṇān vakṣye yathoktaṃ munipuṃgavaiḥ //
MSS_3331-1 avijñānād rājño bhavati matihīnaḥ parijanas tatastatprādhānyād bhavati na samīpe budhajanaḥ /
MSS_3331-2 budhaistyakte rājye bhavati hi na nītirguṇavatī pranaṣṭāyāṃ nītau sanṛpamavaśaṃ naśyati kulam //
MSS_3332-1 avijñāya phalaṃ yo hi karma tvevānudhāvati /
MSS_3332-2 sa śocet phalavelāyāṃ yathā kiṃśukasecakaḥ //
MSS_3333-1 avijñāyānyasāmarthyaṃ svasāmarthyaṃ pradarśayet /
MSS_3333-2 upahāsamavāpnoti tathaivāyamihācalaḥ //
MSS_3334-1 avitathamanorathapatha- prathaneṣu praguṇagarimagītaśrīḥ /
MSS_3334-2 suratarusadṛśaḥ sa bhavān abhilaṣaṇīyaḥ kṣitīśvara na kasya //
MSS_3335-1 avitṛptatayā tathāpi me hṛdayaṃ nirṇayameva dhāvati /
MSS_3335-2 avasāyayituṃ kṣamāḥ sukhaṃ na vidheyeṣu viśeṣasaṃpadaḥ //
MSS_3336-1 avidagdhaḥ patiḥ strīṇāṃ prauḍhāṇāṃ nāyako guṇī /
MSS_3336-2 guṇināṃ tyāgināṃ stoko vibhavaśceti duḥkhakṛt //
MSS_3337-1 avidagdhaḥ śramakaṭhino durlabhayoṣidyuvā jaḍo vipraḥ /
MSS_3337-2 apamṛtyurupakrāntaḥ kāmivyājena me rātrau //
MSS_3338-1 aviditaguṇāntarāṇāṃ no doṣaḥ prāptadeśavāsānām /
MSS_3338-2 svādhīnakuṅkumā api yadvidadhati bahumatiṃ nīle //
MSS_3339-1 aviditaguṇāpi satkavi- bhaṇitiḥ karṇeṣu vamati madhudhārām /
MSS_3339-2 anadhigataparimalāpi hi harati dṛśaṃ mālatīmālā //
MSS_3340-1 aviditaparamānando vadati jano viṣayameva ramaṇīyam /
MSS_3340-2 tilatailameva miṣṭaṃ yena na dṛṣṭaṃ ghṛtaṃ kvāpi //
MSS_3341-1 aviditaparavedano manobhūr dhruvamayamevamanaṅga eva nityam /
MSS_3341-2 yadi punarabhaviṣyadasya cāṅgaṃ na khalu tadā vyathayiṣyadanyadeham //
MSS_3342-1 aviditaśaṣasaviśeṣā vāṇī niḥsarati vaktrato yeṣām /
MSS_3342-2 gudavadanavivarabhedo radanairanumīyate teṣām //
MSS_3343-1 aviditasukhaduḥkhaṃ nirguṇaṃ vastu kiṃcij jaḍamatiriha kaścin mokṣa ityācacakṣe /
MSS_3343-2 mama tu matamanaṅgasmeratāruṇyaghūrṇan madakalamadirākṣīnīvimokṣo hi mokṣaḥ //
MSS_3344-1 aviditvātmanaḥ śaktiṃ parasya na samutsukaḥ /
MSS_3344-2 gacchannabhimukho vahnau nāśaṃ yāti pataṅgavat //
MSS_3345-1 avidyaṃ jīvanaṃ śūnyaṃ dikśūnyā cedabāndhavā /
MSS_3345-2 putrahīnaṃ gṛhaṃ śūnyaṃ sarvaśūnyā daridratā //
MSS_3346-1 avidyaḥ puruṣaḥ śocyaḥ śocyaṃ mithunamaprajam /
MSS_3346-2 nirāhārāḥ prajāḥ śocyāḥ śocyaṃ rāṣṭramarājakam //
MSS_3347-1 avidyākāmakarmādipāśabandhaṃ vimocitum /
MSS_3347-2 kaḥ śaknuyād vinātmānaṃ kalpakoṭiśatairapi //
MSS_3348-1 avidyānāśinī vidyā bhāvanā bhavanāśinī /
MSS_3348-2 dāridryanāśanaṃ dānaṃ śīlaṃ durgatināśanam //
MSS_3349-1 avidyābījavidhvaṃsād ayamārṣeṇa cakṣuṣā /
MSS_3349-2 kālau bhūtabhaviṣyantau vartamānamavīviśat //
MSS_3350-1 avidvāṃścaiva vidvāṃśca brāhmaṇo daivataṃ mahat /
MSS_3350-2 praṇītaścāpraṇītaśca yathāgnirdaivataṃ mahat //
MSS_3351-1 avidvāṃsamalaṃ loke vidvāṃsamapi vā punaḥ /
MSS_3351-2 pramadā hyutpathaṃ netuṃ kāmakrodhavaśānugam //
MSS_3352-1 avidvānapi bhūpālo vidyāvṛddhopasevayā /
MSS_3352-2 parāṃ śriyamavāpnotijalāsannataruryathā //
MSS_3353-1 avidheye jane puṃsāṃ kopaḥ kimupajāyate /
MSS_3353-2 vidheye'pi ca kaḥ kopas tanniveśitajīvite //
MSS_3354-1 avidheyo bhṛtyajanaḥ śaṭhāni mitrāṇyadāyakaḥ svāmī /
MSS_3354-2 vinayarahitā ca bhāryā mastakaśūlāni catvāri //
MSS_3355-1 avinayabhuvāmajñānānāṃ śamāya bhavannapi prakṛtikuṭilādvidyābhyāsaḥ khalatvavivṛddhaye /
MSS_3355-2 phaṇibhayabhṛtāmastūcchedakṣamastamasāmasau viṣadharaphaṇāratnāloko bhayaṃ tu bhṛśāyate //
MSS_3356-1 avinayaratamādarādṛte vaśamavaśaṃ hi nayanti vidviṣaḥ /
MSS_3356-2 śrutavinayanidhiṃ samāśritas tanurapi naiti parābhavaṃ kvacit //
MSS_3357-1 avināśi tu tadviddhi yena sarvamidaṃ tatam /
MSS_3357-2 vināśamavyayasyāsya na kaścit kartumarhati //
MSS_3358-1 avināśinamagrāmyam akarot sātavāhanaḥ /
MSS_3358-2 viśuddhajātibhiḥ kośaṃ ratnairiva subhāṣitaiḥ //
MSS_3359-1 avinītaḥ suto jātaḥ kathaṃ na dahanātmakaḥ /
MSS_3359-2 vinītastu suto jātaḥ kathaṃ na puruṣottamaḥ //
MSS_3360-1 avinītasya yā vidyā sā ciraṃ naiva tiṣṭhati /
MSS_3360-2 markaṭasya gale baddhā maṇīnāṃ mālikā yathā //
MSS_3361-1 avinīto bhṛtyajano nṛpatiradātā śaṭhāni mitrāṇi /
MSS_3361-2 avinayavatī ca bhāryā mastakaśūlāni catvāri //
MSS_3362-1 avibhāviteṣuviṣayaḥ prathamaṃ madano'pi nūnamabhavat tamasā /
MSS_3362-2 udite diśaḥ prakaṭayatyamunā yadadharmadhāmni dhanurācakṛṣe //
MSS_3363-1 avibhāvyatārakamadṛṣṭahima- dyutibimbamastamitabhānu nabhaḥ /
MSS_3363-2 avasannatāpamatamisramabhād apadoṣataiva viguṇasya guṇaḥ //
MSS_3364-1 avibhramālokanadurbhagāṇi pravyaktavaktrastanamaṇḍalāni /
MSS_3364-2 aṅgāni re pāmarakāminīnām apuṇyatāruṇya kimāśritāni //
MSS_3365-1 avimṛṣyametadabhilaṣyati sa dviṣatāṃ vadhena viṣayābhiratim /
MSS_3365-2 bhavavītaye nahi tathā sa vidhiḥ kva śarāsanaṃ kva ca vimuktipathaḥ //
MSS_3366-1 avirataṃ parakāryakṛtāṃ satāṃ madhurimātiśayena vaco'mṛtam /
MSS_3366-2 api ca mānasamambunidhiryaśo vimalaśāradacandiracandrikā //
MSS_3367-1 aviratakusumāvacāyakhedān nihitabhujālatayaikayopakaṇṭham /
MSS_3367-2 vipulataranirantarāvalagna- stanapihitapriyavakṣasā lalambe //
MSS_3368-1 aviratataruṇīsahasramadhya- sthitivigalatpuruṣavratā ivaite /
MSS_3368-2 pratipadamatikātarāḥ kṣitīśāḥ parikalayanti bhayaṃ samantato'pi //
MSS_3369-1 aviratamaklamamuddhṛta- dharātalaṃ susmitollasadvadanam /
MSS_3369-2 jagadānandavidhāyinam upaimi śaraṇaṃ prabhuṃ śeṣam //
MSS_3370-1 aviratamadhupānāgāramindindirāṇām abhisaraṇanikuñjaṃ rājahaṃsīkulasya /
MSS_3370-2 pravitatabahuśālaṃ sadma padmālayāyā vitarati ratimakṣṇoreṣa līlātaḍāgaḥ //
MSS_3371-1 aviratamidamambhaḥ svecchayoccālayantyā vikacakamalakāntottānapāṇidvayena /
MSS_3371-2 parikalita ivārghyaḥ kāmabāṇātithibhyaḥ salilamiva vitīrṇaṃ bālalīlāsukhānām //
MSS_3372-1 avirataratalīlāyāsajātaśramāṇām upaśamamupayāntaṃ niḥsahe'ṅge'ṅganānām /
MSS_3372-2 punaruṣasi viviktairmātariśvāvacūrṇya jvalayati madanāgniṃ mālatīnāṃ rajobhiḥ //
MSS_3373-1 aviratavirutakapotīm arpitarasamāvṛṇoti ghanavalanaḥ /
MSS_3373-2 navalatikāmatikātara- taralitamadiradvayīṃ mudiraḥ //
MSS_3374-1 aviratāmbujasaṃgatisaṃgalad- bahalakesarasaṃvaliteva yā /
MSS_3374-2 lalitavastuvidhānasukhollasat- tanuruhā tanurātmabhuvo'vatāt //
MSS_3375-1 aviralakamalavikāsaḥ sakalālimadaśca kokilānandaḥ /
MSS_3375-2 ramyo'yameti saṃprati lokotkaṇṭhākaraḥ kālaḥ //
MSS_3376-1 aviralakaravālakampanair bhrukuṭītarjanagarjanairmuhuḥ /
MSS_3376-2 dadṛśe tava vairiṇāṃ madaḥ sa gataḥ kvāpi tavekṣaṇe kṣaṇāt //
MSS_3377-1 aviraladhārānikaraṃ jaladairjalamutsṛjadbhiratimātram /
MSS_3377-2 mānivadhūhṛdayebhyaḥ kāluṣyamaśeṣato mṛṣṭam //
MSS_3378-1 aviralapatadbāṣpotpīḍaprasiktakapolayā vacanaviṣayaḥ saṃdeśo'nyastayā vihito na te /
MSS_3378-2 manasi kimapi dhyāyantyā tu kṣaṇaṃ tava kāntayā pathika nihitā dṛṣṭiḥ kaṣṭaṃ nave karuṇāṅkure //
MSS_3379-1 aviralaparāgasaikata- makarandataraṅgiṇīmanuvanāntam /
MSS_3379-2 pikayuvatijānudaghnīṃ gāhante madhupayoṣitastṛṣitāḥ //
MSS_3380-1 aviralaparivāhairaśruṇaḥ sāraṇīnāṃ smaradahanaśikhoṣṇaśvāsapūraiśca tasyāḥ /
MSS_3380-2 subhaga bata kṛśāṅgyāḥ spardhayānyonyamebhiḥ kriyata iva puro bhūḥ paṅkilā pāṃsulā ca //
MSS_3381-1 aviralapulakaḥ saha vrajantyāḥ pratipadamekataraḥ stanastaruṇyāḥ /
MSS_3381-2 ghaṭitavighaṭitaḥ priyasya vakṣas- taṭamuvi kandukavibhramaṃ babhāra //
MSS_3382-1 aviralaphalinīvanaprasūnaḥ kusumitakundasugandhigandhavāhaḥ /
MSS_3382-2 guṇamasamayajaṃ cirāya lebhe viralatuṣārakaṇastuṣārakālaḥ //
MSS_3383-1 aviralamadajalanivahaṃ bhramarakulānīkasevitakapolam /
MSS_3383-2 abhimataphaladātāraṃ kāmeśaṃ gaṇapatiṃ vande //
MSS_3384-1 aviralamadadhārādhautakumbhaḥ śaraṇyaḥ phaṇivaravṛtagātraḥ siddhasādhyādivandyaḥ /
MSS_3384-2 tribhuvanajanavighnadhvāntavidhvaṃsadakṣo vitaratu gajavaktraḥ saṃtataṃ maṅgalaṃ vaḥ //
MSS_3385-1 aviralamiva dāmnā pauṇḍarīkeṇa naddhaḥ snapita iva ca dugdhasrotasā nirbhareṇa /
MSS_3385-2 kavalita iva kṛtsnaścakṣuṣā sphāritena prasabhamamṛtamegheneva sāndreṇa siktaḥ //
MSS_3386-1 aviralavigalanmadajala- kapolapālīnilīnamadhupakulaḥ /
MSS_3386-2 udbhinnanavaśmaśru- śreṇiriva dvipamukho jayati //
MSS_3387-1 aviralavilolajaladaḥ kuṭajārjunanīpasurabhivanavātaḥ /
MSS_3387-2 ayamāyātaḥ kālo hanta mṛtāḥ pathikagehinyaḥ //
MSS_3388-1 aviruddhaṃ sukhasthaṃ yo duḥkhamārge niyojayet /
MSS_3388-2 janmajanmāntare duḥkhī sa naraḥ syādasaṃśayam //
MSS_3389-1 avilambi suvṛttaṃ ca udaraṃ cātipūjitam /
MSS_3389-2 nātidīrghaṃ samaṃ pṛṣṭhaṃ kiṃcicca vinataṃ śubham //
MSS_3390-1 avilambe kṛtyasiddhau māntrikairāpyate yaśaḥ /
MSS_3390-2 vilambe karmabāhulyaṃ vikhyāpyāvāpyate dhanam //
MSS_3391-1 aviviktāvatistabdhau stanāvāḍhyāvivādṛtau /
MSS_3391-2 viviktāvānatāveva daridrāviva garhitau //
MSS_3392-1 avivekamatirnṛpatir mantrī guṇavatsu vakritagrīvaḥ /
MSS_3392-2 yatra khalāśca prabalās tatra kathaṃ sajjanāvasaraḥ //
MSS_3393-1 avivekavṛthāśramāvivārthaṃ kṣayalobhāviva saṃśritānurāgam /
MSS_3393-2 vijigīṣumivānayapramādāv avasādaṃ viśikhau vininyatustam //
MSS_3394-1 aviveki kucadvaṃdvaṃ hantu nāma jagattrayam /
MSS_3394-2 śrutipraṇayinorakṣṇor ayuktaṃ janamāraṇam //
MSS_3395-1 avivekini bhūpāle naśyanti guṇināṃ guṇāḥ /
MSS_3395-2 pravāsarasike kānte yathā sādhvyāḥ stanonnatiḥ //
MSS_3396-1 avivekini bhūpe yaḥ karotyāśāṃ samṛddhaye /
MSS_3396-2 yāsyāmyahamaneneti karotyāśāṃ sa mṛddhaye //
MSS_3397-1 aviveko hi sarveṣām āpadāṃ paramaṃ padam /
MSS_3397-2 vivekarahito loke paśureva na saṃśayaḥ //
MSS_3398-1 aviśadacalaṃ netraprāntāvalokanamasphuṭaṃ cakitacakitā vācaḥ sparśaḥ kvacijjanasaṃkule /
MSS_3398-2 iti tava mayā premārambhe ya eva nirīkṣitāḥ kaṭhinamanaso dṛṣṭā bhāvāsta eva virajyataḥ //
MSS_3399-1 aviśīrṇakāntapātre navyadaśe sumukhi saṃbhṛtasnehe /
MSS_3399-2 madgehadīpakalike kathamupayātāsi nirvāṇam //
MSS_3400-1 aviśuddhakulotpannā dehārpaṇajīvikā śaṭhācaraṇā /
MSS_3400-2 kvāhaṃ rūpājīvā kva bhavantaḥ ślāghanīyajanmaguṇāḥ //
MSS_3401-1 aviśrānto vāto dahana iva soyaṃ janayati prasaktaṃ sātatyād dalayati kulādrīnapi jalam /
MSS_3401-2 prasūte kṛtyeṣu vyavasitiranirvyūḍhasudṛḍhā phalāvāptiṃ loke pratikalamasaṃbhāvyavibhavām //
MSS_3402-1 aviśrāmaṃ vahed bhāraṃ śītoṣṇaṃ ca na vindati /
MSS_3402-2 sasaṃtoṣastathā nityaṃ trīṇi śikṣeta gardabhāt //
MSS_3403-1 aviśrāmamapātheyam anālambhamadeśakam /
MSS_3403-2 tamaḥkāntāramadhvānaṃ kathameko gamiṣyasi //
MSS_3404-1 aviśvasan dhūrtadhuraṃdharo'pi naraḥ puraṃdhrīpurato'ndha eva /
MSS_3404-2 aśeṣaśikṣākuśalo'pi kākaḥ pratāryate kiṃ na pikāṅganābhiḥ //
MSS_3405-1 aviśvastā striyaḥ sarvā adhamottamamadhyamāḥ /
MSS_3405-2 yaḥ kaścid viśvaset tāsāṃ paścāttāpaiḥ sa dahyate //
MSS_3406-1 aviśvāsaṃ sadā tiṣṭhet saṃdhinā vigraheṇa ca /
MSS_3406-2 dvaidhībhāvaṃ samāśritya pāpe śatrau balīyasi //
MSS_3407-1 aviśvāsavidhānāya mahāpātakahetave /
MSS_3407-2 pitāputravirodhāya hiraṇyāya namo'stu te //
MSS_3408-1 aviṣaṃ viṣamityāhur brahmasvaṃ viṣamucyate /
MSS_3408-2 viṣaṃ hanti kilaikaṃ ca brahmasvaṃ putrapautrakam //
MSS_3409-1 avisaṃvādako dakṣaḥ kṛtajño matimānṛjuḥ /
MSS_3409-2 api saṃkṣīṇakośo'pi labhate parivāraṇam //
MSS_3410-1 avisaṃvādanaṃ dānaṃ samayasyāvyatikramaḥ /
MSS_3410-2 āvartayanti bhūtāni samyakpraṇihitā ca vāk //
MSS_3411-1 avisṛṣṭo'pi san prājñaḥ sarveṇa ca samaṃ vrajet /
MSS_3411-2 praviśedapyanāhūtas tvanyadā bhartturājñayā //
MSS_3412-1 avismṛtopakāraḥ syān na kurvīta kṛtaghnatām /
MSS_3412-2 hatvopakāriṇaṃ vipro nāḍījaṅghamadhaścyutaḥ //
MSS_3413-1 avīro'pi camūvīrasāhāyyena dviṣo jayet /
MSS_3413-2 camūsāhāyyaśūnyānāṃ jayaśrīrvyākulāyate //
MSS_3414-1 avṛttiṃ vinayo hanti hantyanarthaṃ parākramaḥ /
MSS_3414-2 hanti nitayṃ kṣamā krodham ācāro hantyalakṣaṇam //
MSS_3415-1 avṛttikaṃ tyajed deśaṃ vṛttiṃ sopadravāṃ tyajet /
MSS_3415-2 tyajen māyāvinaṃ mitraṃ dhanaṃ prāṇaharaṃ tyajet //
MSS_3416-1 avṛttikaṃ prabhuṃ bhṛtyā apuṣpaṃ bhramarāstarum /
MSS_3416-2 ajalaṃ ca saro haṃsā muñcantyapi ciroṣitam //
MSS_3417-1 avṛttirbhayamantyānāṃ madhyānāṃ maraṇād bhayam /
MSS_3417-2 uttamānāṃ tu martyānām avamānāt paraṃ bhayam //
MSS_3418-1 avṛttivyādhiśokārtān anuvarteta śaktitaḥ /
MSS_3418-2 ātmavatsatataṃ paśyed api kīṭapipīlakāḥ //
MSS_3419-1 avekśya svātmānaṃ viguṇamaparānicchati tathā phalatyetanno ced vilapati na santīha guṇinaḥ /
MSS_3419-2 nimārṣṭuṃ śaptuṃ vā paribhavitumudyacchati tato'py aho nīce ramyā saguṇavijigīṣā vidhikṛtā //
MSS_3420-1 avemavyāpārākalanamaturīsparśamacirād anunmīlattantuprakaraghaṭanāyāsamasakṛt /
MSS_3420-2 viṣīdatpāñcālīvipadapanayaikapraṇayinaḥ paṭānāṃ nirmāṇaṃ patagapatiketoravatu naḥ //
MSS_3421-1 avaiti tattvaṃ sadasattvalakṣaṇaṃ vinā viśeṣaṃ viparītarocanaḥ /
MSS_3421-2 yadṛcchayā mattavadastacetano jano jinānāṃ vacanāt parāṅmukhaḥ //
MSS_3422-1 avaitu śāstrāṇi naro viśeṣataḥ karotu citrāṇi tapāṃsi bhāvataḥ /
MSS_3422-2 atattvasaṃsaktamanāstathāpi no vimuktisaukhyaṃ gatabādhamaśnute //
MSS_3423-1 avaimi caināmanagheti kiṃ tu lokāpavādo balavān mato me /
MSS_3423-2 chāyā hi bhūmeḥ śaśino malatve- nāropitā śuddhimataḥ prajābhiḥ //
MSS_3424-1 avaimi te sāramataḥ khalu tvāṃ kārye guruṇyātmasamaṃ niyokṣye /
MSS_3424-2 vyādiśyate bhūdharatāmavekṣya kṛṣṇena dehodvahanāya śeṣaḥ //
MSS_3425-1 avaimi pūtamātmānaṃ dvayenaiva dvijottamāḥ /
MSS_3425-2 mūrdhni gaṅgāprapātena dhautapādāmbhasā ca vaḥ //
MSS_3426-1 avaimi saubhāgyamadena vañcitaṃ tava priyaṃ yaścaturāvalokinaḥ /
MSS_3426-2 karoti lakṣyaṃ ciramasya cakṣuṣo na vaktramātmīyamarālapakṣmaṇaḥ //
MSS_3427-1 avaimi haṃsāvalayo valakṣās tvatkāntikīrteścapalāḥ pulākāḥ /
MSS_3427-2 uḍḍīya yuktaṃ patitāḥ sravantī- veśantapūraṃ paritaḥ plavante //
MSS_3428-1 avaiṣṇavo hato vipro hataṃ śrāddhamadakṣiṇam /
MSS_3428-2 abrahmaṇyaṃ hataṃ kṣetram anācāraṃ kulaṃ hatam //
MSS_3429-1 avyaktamakṣaramupāsya babhūva kaścit svaṃ labdhavarṇamavagatya kṛtārthamānī /
MSS_3429-2 sadyastribhaṅgalalitasphuraṇādamanda- nandotthayā jaḍatayaiva vayaṃ kṛtārthāḥ //
MSS_3430-1 avyaktādīni bhūtāni vyaktamadhyāni bhārata /
MSS_3430-2 avyaktanidhanānyeva tatra kā paridevanā //
MSS_3431-1 avyayavato'pi dhaninaḥ svajanasahasraṃ bhavet padasthasya /
MSS_3431-2 bhraṣṭadhanasya hi satataṃ bandhurapi mukhaṃ na darśayati //
MSS_3432-1 avyaye vyayamāyāti vyaye yāti suvistaram /
MSS_3432-2 apurvaḥ ko'pi bhāṇḍāras tava bhārati dṛśyate //
MSS_3433-1 avyavasāyinamalasaṃ daivaparaṃ sahasācca parihīṇam /
MSS_3433-2 pramadeva hi vṛddhapatiṃ necchatyavagūhituṃ lakṣmīḥ //
MSS_3434-1 avyavasthitacittasya prasādo'pi bhayaṃkaraḥ /
MSS_3434-2 vyavasthitaprasannātmā kupito'pyabhayaṃkaraḥ //
MSS_3435-1 avyavasthitavṛttānām abhinnaśruticakṣuṣām /
MSS_3435-2 adharmārjitabhogānām āśīrapyahitocitā //
MSS_3436-1 ... ... ... ... ... ... /
MSS_3436-2 avyavasthau hi dṛśyete yuddhe jayaparājayau //
MSS_3437-1 avyākaraṇamadhītaṃ bhinnadroṇyā taraṅgiṇītaraṇam /
MSS_3437-2 bheṣajamapathyasahitaṃ trayamidamakṛtaṃ varaṃ na kṛtam //
MSS_3438-1 ... ... ... ... ... ... /
MSS_3438-2 anyākṣepo bhaviṣyantyāḥ kāryasiddherhi lakṣaṇam //
MSS_3439-1 avyākhyeyāṃ vitarati parāṃ prītimantarnimagnā kaṇṭhe lagnā harati nitarāṃ yāntaradhvāntajālam /
MSS_3439-2 tāṃ drākṣādyairapi bahumatāṃ mādhurīmudgirantīṃ kṛṣṇetyākhyāṃ kathaya rasane yadyasi tvaṃ rasajñā //
MSS_3440-1 avyājasundaramanuttaramaprameyam aprākṛtaṃ paramamaṅgalamaṅghripadmam /
MSS_3440-2 saṃdarśayedapi sakṛdbhavatī dayārdrā draṣṭāsmi kena tadahaṃ tu vilocanena //
MSS_3441-1 avyājasundarīṃ tāṃ vijñānena lalitena yojayatā /
MSS_3441-2 parikalpito vidhātrā bāṇaḥ kāmasya viṣadigdhaḥ //
MSS_3442-1 avyāt sa vo yasya nisargavakraḥ spṛśatyadhijyasmaracāpalīlām /
MSS_3442-2 jaṭāpinaddhoragarājaratna- marīcilīḍhobhayakoṭirinduḥ //
MSS_3443-1 avyāt svarlokacūḍāmaṇipaṭalaśikhāśreṇiśoṇīkṛtāṅghriḥ kṣoṇībhāraṃ vinetuṃ jaṭharajuṣi jagadbāndhave devakī vaḥ /
MSS_3443-2 rājñāmuddāmadoṣṇāṃ raṇaśirasi raṇatkīkasacchedabhīmāḥ śastrāṇāṃ khaṇṇakārāḥ pratihatiguravo yacchruterdohado'bhūt //
MSS_3444-1 avyād vo vajrasārasphuradurunakharakrūracakrakramāgra- prodbhinnendrārivakṣaḥsthalagaladasṛgāsārakāśmīragauraḥ /
MSS_3444-2 prasphūrjatkeśarāgragrathitajaladharaśreṇinīlābjamālyaḥ sūryācandrāvataṃso naraharirasamābaddhaśṛṅgāralīlaḥ //
MSS_3445-1 avyād vo valitāṅghripātavicaladbhūgolahelonmukha- bhrāmyaddikkarikalpitānukaraṇo nṛtyan gaṇagrāmaṇīḥ /
MSS_3445-2 yasyoddaṇḍitaśuṇḍapuṣkaramarudvyākṛṣṭasṛṣṭaṃ muhus tārācakramudaktaśīkarapṛṣallīlāmivābhyasyati //
MSS_3446-1 avyād vo vāmano yasya kaustubhapratibimbitā /
MSS_3446-2 kautukālokinī jātā jāṭharīva jagattrayī //
MSS_3447-1 avyādhigātramanukūlataraṃ kalatraṃ veśma prasiddhavibhavaṃ niśitā ca vidyā /
MSS_3447-2 ślāghyaṃ kulaṃ caramakālagatiḥ samartho mātuḥ kaṭākṣapariṇāmavibhūtayas te //
MSS_3448-1 avyādhijaṃ kaṭukaṃ śīrṣarogaṃ pāpānubandhaṃ paruṣaṃ tīkṣṇamugram /
MSS_3448-2 satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya //
MSS_3449-1 avyādhinā śarīreṇa manasā ca nirādhinā /
MSS_3449-2 pūrayannarthināmāśāṃ tvaṃ jīva śaradāṃ śatam //
MSS_3450-1 avyāpareṣu vyāpāraṃ yo naraḥ kartumicchati /
MSS_3450-2 sa eva nidhanaṃ yāti kīlotpaṭīva vānaraḥ //
MSS_3451-1 avyāpāraratā vasantasamaye grīṣme vyavāyapriyāḥ saktāḥ pramṛṣi palvalāmbhasi nave kūpodakadveṣiṇaḥ /
MSS_3451-2 kaṭvamloṣṇaratāḥ śaradyadhibhujo hemantanidrālasāḥ svairdoṣairapacīyamānavapuṣo naśyantu te śatravaḥ //
MSS_3452-1 avyāhati na śakyā gaur vinā daṇḍena rakṣitum /
MSS_3452-2 iti pratyeti mugdho'pi vallavaḥ kimu rājakam //
MSS_3453-1 avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ taddvitīyam /
MSS_3453-2 priyaṃ vaded vyāhṛtaṃ tattṛtīyaṃ dharmyaṃ vaded vyāhṛtaṃ taccaturtham //
MSS_3454-1 avyutpannasvabhāvānāṃ nārīṇamiva sāṃpratam /
MSS_3454-2 sītkārācāryakaṃ kartum ayaṃ prāpto himāgamaḥ //
MSS_3455-1 avyutpanne śrotari vaktṛtvamanarthakaṃ puṃsām /
MSS_3455-2 netravihīne bhartari lāvaṇyamanarthakaṃ strīṇām //
MSS_3456-1 avratasyāpi te dharmaḥ kārya evāntarāntarā /
MSS_3456-2 medhībhūto'pi hi bhrāmyan ghāsagrāsaṃ karoti gauḥ //
MSS_3457-1 aśaktaḥ satataṃ sādhuḥ kurūpā ca pativratā /
MSS_3457-2 vyādhito devabhaktaśca nirdhanā brahmacāriṇaḥ //
MSS_3458-1 aśaktastaskaraḥ sādhuḥ kurūpā cet pativratā /
MSS_3458-2 rogī ca devatābhakto vṛddhā veśyā tapasvinī //
MSS_3459-1 aśaktastu bhavet sādhur brahmacārī va nirdhanaḥ /
MSS_3459-2 vyādhito devabhaktaśca vṛddhā nārī pativratā //
MSS_3460-1 aśaktāḥ śaktimātmīyāṃ ślāghante ye ca durjanāḥ /
MSS_3460-2 te bhavantyupahāsāya mahatāmeva saṃnidhau //
MSS_3461-1 aśakte raudratātaikṣṇyaṃ tīvrapāpeṣu dhīratā /
MSS_3461-2 chadmadhīrvāci pāruṣyaṃ nīcānāṃ śauryamīdṛśam //
MSS_3462-1 aśaktairbalinaḥ śatroḥ kartavyaṃ prapalāyanam /
MSS_3462-2 saṃśritavyo'thavā durgo nānyā teṣāṃ gatirbhavet //
MSS_3463-1 aśakto yaḥ kṣāntiṃ satatamapakāriṇyapi jane vidhatte so'vaśyaṃ bhujaga iva daṃṣṭrāvirahitaḥ /
MSS_3463-2 prabhuḥ satyāṃ śaktau kṣamata iha yasmāt sucaritaḥ sa tejasvī lokadvitayavijigīṣurvijayate //
MSS_3464-1 aśaknuvan soḍhumadhīralocanaḥ sahasraraśmeriva yasya darśanam /
MSS_3464-2 praviśya hemādriguhāgṛhāntaraṃ nināya bibhyad divasāni kauśikaḥ //
MSS_3465-1 aśakyaṃ nārabhet prājñaḥ akāryaṃ naiva kārayet /
MSS_3465-2 asatyaṃ naiva vaktavyam ālasyaṃ naiva kārayet //
MSS_3466-1 aśakyaṃ nārabhet prājño akāryaṃ naiva kārayet /
MSS_3466-2 yathādeśagataṃ dharmaṃ yathākālaṃ ca jīvayet //
MSS_3467-1 aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai /
MSS_3467-2 antaḥsvabhāvairgītaistair naipuṇyaṃ paśyatā bhṛśam //
MSS_3468-1 aśakyārambhavṛttīnāṃ kutaḥ kleśādṛte phalam /
MSS_3468-2 ākāśamāsvādayataḥ kutastu kavalagrahaḥ //
MSS_3469-1 aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati /
MSS_3469-2 na cāsya duṣṭā vāk cāpi tasmān nāstīha saṃśayaḥ //
MSS_3470-1 aśaṅkitebhyaḥ śaṅketa śaṅkitebhyaśca sarvaśaḥ /
MSS_3470-2 aśaṅkyādbhayamutpannam api mūlaṃ nikṛntati //
MSS_3471-1 aśaṅkyamapi śaṅketa nityaṃ śaṅketa śaṅkitāt /
MSS_3471-2 bhayaṃ hi śaṅkitājjātaṃ samūlamapi kṛntati //
MSS_3472-1 aśaṭhamalolamajihmaṃ tyāginamanurāgiṇaṃ viśeṣajñam /
MSS_3472-2 yadi nāśrayati naraṃ śrīḥ śrīreva hi vañcitā tatra //
MSS_3473-1 aśaṭhahṛdayaḥ kṛtajñaḥ sānukrośaḥ sthitaḥ satāṃ mārge /
MSS_3473-2 aparāpavādakarmā śucikarmarataḥ sa khalvāryaḥ //
MSS_3474-1 aśanaṃ me vasanaṃ me jāyā me bandhuvargo me /
MSS_3474-2 iti me me kurvāṇaṃ kālavṛko hanti puruṣājam //
MSS_3475-1 aśanaṃ vasanaṃ vāso yasya kāśyāmamārgataḥ /
MSS_3475-2 kīkaṭena samā kāśī gaṅgāpyaṅgāravāhinī //
MSS_3476-1 aśanamātrakṛtajñatayā guror na piśuno'pi śuno labhate tulām /
MSS_3476-2 api bahūpakṛte sakhitā khale na khalu khelati khe latikā yathā //
MSS_3477-1 aśanādindriyāṇīva syuḥ kāryāṇyakhilānyapi /
MSS_3477-2 etasmāt kāraṇād vittaṃ sarvasādhanamucyate //
MSS_3478-1 aśanairaśanairbālye yauvane ghasmarāt smarāt /
MSS_3478-2 kalyavaikalyataḥ śeṣe sphuṭaṃ naṣṭaṃ vayo nṛṇām //
MSS_3479-1 aśaraṇaśaraṇapramodabhūtair vanatarubhiḥ kriyamāṇacārukarma /
MSS_3479-2 hṛdayamiva durātmanāmaguptaṃ navamiva rājyamanirjitopabhogyam //
MSS_3480-1 aśarmadahanajvalatkaṭukaṭākṣarūkṣekṣaṇa- kṣaṇakṣapitaśātrave jayati sindhurādhīśvare /
MSS_3480-2 vayaṃ na bahu manmahe nijabhujānamadgāṇḍiva- cyutāstraśikhitāṇḍavajvalitakhāṇḍavaṃ pāṇḍavam //
MSS_3481-1 aśastraṃ puruṣaṃ hatvā naraḥ saṃjāyate kharaḥ /
MSS_3481-2 kṛmiḥ strīvadhakarttā ca bālahantā ca jāyate //
MSS_3482-1 aśastrapūtamavyājaṃ puruṣāṅgopakalpitam /
MSS_3482-2 vikrīyate mahāmāṃsaṃ gṛhyatāṃ gṛhyatāmidam //
MSS_3483-1 aśāntahutabhukśikhākavalitaṃ jaganmandiraṃ sukhaṃ viṣamavātabhugnasanavaccalaṃ kāmajam /
MSS_3483-2 jalasthaśaśicañcalā bhuvi vilokya lokasthitiṃ vimuñcata janāḥ sadā viṣayamūrchanāṃ tattvataḥ //
MSS_3484-1 aśāntāntastṛṣṇā dhanalavaṇavārivyatikarair gatacchāyaḥ kāyaściravirasarūkṣāśanatayā /
MSS_3484-2 anidrā mando'gnirnṛpasalilacaurānalabhayāt kadaryāṇāṃ kaṣṭaṃ sphuṭamadhanakaṣṭādapi param //
MSS_3485-1 aśāśvatamidaṃ sarvaṃ cintyamānaṃ hi bhārata /
MSS_3485-2 kadalīsaṃnibho lokaḥ samo hyasya na vidyate //
MSS_3486-1 aśāsaṃstaskarān yastu baliṃ gṛhṇāti pārthivaḥ /
MSS_3486-2 tasya prakṣubhyate rāṣṭraṃ svargācca parihīyate //
MSS_3487-1 aśāstracakṣunṛpatir andha ityabhidhīyate /
MSS_3487-2 varamandho na cakṣuṣmān madādākṣiptasatpathaḥ //
MSS_3488-1 aśāstraviduṣāṃ teṣāṃ na kāryamahitaṃ vacaḥ /
MSS_3488-2 arthaśāstrānabhijñānāṃ vipulāṃ śriyamicchatām //
MSS_3489-1 aśikṣitānāṃ kāvyeṣu śāstrābhyāso nirarthakaḥ /
MSS_3489-2 kimastyanupanītasya vājapeyādibhirmakhaiḥ //
MSS_3490-1 aśithilaparispandaḥ kunde tathaiva madhuvrato nayanasuhṛdo vṛkṣāścaite na kuḍmalaśālinaḥ /
MSS_3490-2 dalati kalikā cautī nāsmiṃstathā mṛgacakṣuṣām atha ca hṛdaye mānagranthiḥ svayaṃ śithilāyate //
MSS_3491-1 aśithilamaparāvasajya kaṇṭhe dṛḍhaparirabdhabṛhadbahiḥ stanena /
MSS_3491-2 hṛṣitatanuruhā bhujena bhartur mṛdumamṛdu vyatividdhamekabāhum //
MSS_3492-1 aśirāḥ puruṣaḥ kāryo lalāṭe brahmaghātinaḥ /
MSS_3492-2 asambhāṣyaśca kartavyas tan manoranuśāsanam //
MSS_3493-1 rājā stenena gantavyo muktakeśena dhāvatā /
MSS_3493-2 ācakṣāṇena tat steyam evaṃkarmāsmi śādhi mām //
MSS_3494-1 aśiṣyaṃ śāsti yo rājan yaśca śūnyamupāsate /
MSS_3494-2 kadaryaṃ bhajate yaśca tamāhurmūḍhacetasam //
MSS_3495-1 aśītāstaraṇo māghe phālgune paśupakṣiṇau /
MSS_3495-2 caitre jalacarāḥ sarve vaiśākhe naravānarau //
MSS_3496-1 aśītenāmbhasā snānaṃ payaḥpānaṃ varāḥ striyaḥ /
MSS_3496-2 etadvo mānuṣāḥ pathyaṃ snigdhamuṣṇaṃ ca bhojanam //
MSS_3497-1 aśīmahi vayaṃ bhikṣām āśāvāso vasīmahi /
MSS_3497-2 śayīmahi mahīpṛṣṭhe kurvīmahi kimīśvaraiḥ //
MSS_3498-1 aśīlā bhinnamaryādā nityasaṃkīrṇamaithunāḥ /
MSS_3498-2 alpāyuṣo bhavantīha tathā nirayagāminaḥ //
MSS_3499-1 aśucitānilayaṃ pralayaṃ śriyām ayaśasāṃ vibhavaṃ prabhavaṃ rujām /
MSS_3499-2 sukṛtanirdalanaṃ calanaṃ dhṛteḥ pariharet paravallabhayā ratam //
MSS_3500-1 aśucirvacanād yasyaśucirbhavati pūruṣaḥ /
MSS_3500-2 śuciścaivāśuciḥ sadyaḥ kathaṃ rājā na daivatam //
MSS_3501-1 aśucīkṣaṇe'śrupāte kalahe śvāsakāsayoḥ /
MSS_3501-2 rathyāprasarpaṇe'bhyaṅge kṣute narmaṇyupaspṛśet //
MSS_3502-1 aśuddhaprakṛtau rājñi janatā nānurajyate /
MSS_3502-2 yathā gṛdhrasamāsannaḥ kalahaṃsaḥ samācaret //
MSS_3503-1 aśuddhā tu bhaven nārī yāvacchalyaṃ na muñcati /
MSS_3503-2 niḥsṛte tu tataḥ śalye rajasā śudhyate tataḥ //
MSS_3504-1 aśuddhīnāṃ tu sarvāsām ālayāḥ kutsitāḥ striyaḥ /
MSS_3504-2 sadā śaucaṃ na kurvanti bhuñjate'nnaṃ tathāvidhāḥ //
MSS_3505-1 aśubhapuṣi kalāvapyapramattāḥ svadharmād anudinamupakārānācarante budhānām /
MSS_3505-2 bahujanaparipuṣṭā baddhadīkṣāsta ete tanusukhamapi hitvā tanvate rājasevām //
MSS_3506-1 aśubhodaye janānāṃ naśyati buddhirna vidyate rakṣā /
MSS_3506-2 suhṛdo'pi santi ripavo viṣamaviṣaṃ jāyate'pyamṛtam //
MSS_3507-1 aśṛṇvannapi boddhavyo mantribhiḥ pṛthivīpatiḥ /
MSS_3507-2 yathā svadoṣanāśāya vidureṇāmbikāsutaḥ //
MSS_3508-1 aśeṣacakṣuḥśravaṇaṃ pratikūlo bhavannapi /
MSS_3508-2 vinatānandaheturyaḥ sa pumānāptanandanaḥ //
MSS_3509-1 aśeṣadoṣāpagamaprakāśa- mitrāgamotsāhamahotsavārham /
MSS_3509-2 vikāsaśobhāṃ janayatyajasraṃ dhanaṃ janānāṃ dinamambujānām //
MSS_3510-1 aśeṣalaṅkāpatisainyahantā śrīrāmasevācaraṇaikakartā /
MSS_3510-2 anekaduḥkhāhatalokagoptā tvasau hanūmāṃstava saukhyakartā //
MSS_3511-1 aśeṣavighnapratiṣedhadakṣa- mantrākṣatānāmiva diṅmukheṣu /
MSS_3511-2 vikṣepalīlā karaśīkarāṇāṃ karotu vaḥ prītimibhānanasya //
MSS_3512-1 aśokanirbhartsitapadmarāgam ākṛṣṭahemadyutikarṇikāram /
MSS_3512-2 muktākalāpīkṛtasinduvāraṃ vasantapuṣpābharaṇaṃ vahantī //
MSS_3513-1 aśoke śokārtaḥ kimasi bakule'pyākulamanā nirānandaḥ kunde saha ca sahakārairna ramase /
MSS_3513-2 kusumbhe viśrambhaṃ yadiha bhajase kaṇṭakaśatair asaṃdigdhaṃ dagdhabhramara bhavitāsi kṣatavapuḥ //
MSS_3514-1 aśocyaḥ śocate śocyaṃ kiṃ vā śocyo na śocyate /
MSS_3514-2 kaśca kasyeha śocyo'sti dehe'smin budbudopame //
MSS_3515-1 aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase /
MSS_3515-2 gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ //
MSS_3516-1 aśocyānīha bhūtāni yo mūḍhastāni śocati /
MSS_3516-2 tadduḥkhāllabhate duḥkhaṃ dvāvanarthau niṣevate //
MSS_3517-1 aśocyo nirdhanaḥ prājño'śocyaḥ paṇḍitabāndhavaḥ /
MSS_3517-2 aśocyā vidhavā nārī putrapautrapratiṣṭhitā //
MSS_3518-1 aśnāti yaḥ saṃskurute nihanti dadāti gṛhṇātyanumanyate ca /
MSS_3518-2 ete ṣaḍapyatra vinindanīyā bhramanti saṃsāravane nirantam //
MSS_3519-1 aśnāti yo māṃsamasau vidhatte vadhānumodaṃ trasadehabhājām /
MSS_3519-2 gṛhṇāti repāṃsi tatastapasvī tebhyo durantaṃ bhavameti jantuḥ //
MSS_3520-1 aśnābhyācchādayāmīti prāpaśyan pāpapūruṣaḥ /
MSS_3520-2 nāmarṣaṃ kurute yastu puruṣaḥ so'dhamaḥ smṛtaḥ //
MSS_3521-1 aśnīta pibata khādata jāgrata saṃviśata tiṣṭhata vā /
MSS_3521-2 sakṛdapi cintayatāhnaḥ sāvadhiko dehabandha iti //
MSS_3522-1 aśmanā sādhayellohaṃ lohenāśmānameva ca /
MSS_3522-2 bilbāniva kare bilvair mlecchān mlecchaiḥ prasādhayet //
MSS_3523-1 aśmātakasya vāme badarī vā dṛśyate'hinilayo vā /
MSS_3523-2 ṣaḍbhirudagvāsya karaiḥ sārdhe puruṣatraye toyam //
MSS_3524-1 aśmānamapyupāyena lohaṃ vā jarayen naraḥ /
MSS_3524-2 na tu kaścid upāyo'sti brahmasvaṃ yena jīryate //
MSS_3525-1 aśmāpyahṛdayo yasya guṇasāraṃ parīkṣate /
MSS_3525-2 ucitaiva suvarṇasya tasyāgnipatane ruciḥ //
MSS_3526-1 aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat /
MSS_3526-2 asadityucyate pārtha na ca tat pretya no iha //
MSS_3527-1 aśraddhādarśanaṃ bhāntir duḥkhaṃ ca trividhaṃ tataḥ /
MSS_3527-2 daurmanasyamayogyeṣu viṣayeṣu ca yogatā //
MSS_3528-1 aśraddheyaṃ na vaktavyaṃ pratyakṣamapi yad bhavet /
MSS_3528-2 yathā vānarasaṃgītaṃ tathaiva plavate śilā //
MSS_3529-1 aśrāntaṃ dṛḍhayantraṇena kucayoratyaktakāṭhinyayor ābaddhasphuṭamaṇḍalonnatimilaccolaṃ vimucyorasaḥ /
MSS_3529-2 nīvīvicchuritaṃ vidhāya tamamuṃ vāmastanālambinīṃ veṇīṃ pāṇinakhāñcalaiḥ śithilayatyākramya pīṭhaṃ padā //
MSS_3530-1 aśrāntaviśrāṇitayajñayūpa- stambhāvalīrdrāgavalambamānaḥ /
MSS_3530-2 yasya svabhāvād bhuvi saṃcacāra kālakramādekapado'pi dharmaḥ //
MSS_3531-1 aśrāntaśrutipāṭhapūtarasanāvirbhūtabhūristavā- jihmabrahmamukhaughavighnitanavasvargakriyākelinā /
MSS_3531-2 pūrvaṃ gādhisutena sāmighaṭitā muktā nu mandākinī yatprāsādadukūlavalliranilāndolairakheladdivi //
MSS_3532-1 aśrāntirbandhutāṃ dhatte kaṣṭaṃ naṣṭasya naśvaraḥ /
MSS_3532-2 skandhena paṅgunā paṅgur nahi vartmani nīyate //
MSS_3533-1 aśrāvi bhūmipatibhiḥ kṣaṇavītanidrair aśnan puro haritakaṃ mudamādadhānaḥ /
MSS_3533-2 grīvāgralolakalakiṅkiṇikānināda- miśraṃ dadhaddaśanacarcuraśabdamaśvaḥ //
MSS_3534-1 aśrucchalena sudṛśo hutapāvakadhūmakaluṣākṣyāḥ /
MSS_3534-2 aprāpya mānamaṅge vigalati lāvaṇyavāripūra iva //
MSS_3535-1 aśrutamiva khalajalpitam adṛṣṭamiva gurumukhendumālinyam /
MSS_3535-2 agaṇitanijāpamānaṃ bhāmini bhavadarthamacyutaḥ sahate //
MSS_3536-1 aśrutaśca samunnaddho daridraśca mahāmanāḥ /
MSS_3536-2 arthāścākarmaṇā prepsur mūḍha ityucyate budhaiḥ //
MSS_3537-1 aśrubhiḥ pādyamākalpya praṇīya hṛdayāsanam /
MSS_3537-2 upete dayite kāntā pariṣvaṅgamupānayat //
MSS_3538-1 aśvaṃ naiva gajaṃ naiva vyāghraṃ naiva ca naiva ca /
MSS_3538-2 ajāputraṃ baliṃ dadyād devo durbalaghātakaḥ //
MSS_3539-1 aśvaṃ snātaṃ gajaṃ mattaṃ vṛṣabhaṃ kāmamohitam /
MSS_3539-2 śūdramakṣarasaṃyuktaṃ dūrataḥ parivarjayet //
MSS_3540-1 aśvaḥ śastraṃ śāstraṃ vīṇā vāṇī naraśca nārī ca /
MSS_3540-2 puruṣaviśeṣaṃ prāptā bhavantyayogyāśca yogyāśca //
MSS_3541-1 aśvaḥ supto gajo matto gāvaḥ prathamasūtikāḥ /
MSS_3541-2 antaḥpuragato rājā dūrataḥ parivarjayet //
MSS_3542-1 aśvagandhāpalaṃ triṃśac cūrṇayitvā vicakṣaṇaḥ /
MSS_3542-2 vṛddhadārukacūrṇena samabhāgaṃ ca kārayet //
MSS_3543-1 aśvatthacalapatrāgralīnatoyakaṇopame /
MSS_3543-2 sthirāśā jīvite yasya tatsamo nāstyacetanaḥ //
MSS_3544-1 aśvatthamekaṃ picumandamekaṃ nyagrodhamekaṃ daśa ciñciṇīkāḥ /
MSS_3544-2 kapitthabilvāmalakatrayaṃ ca pañcāmravāpī narakaṃ na paśyet //
MSS_3545-1 aśvatthasya mahattvaṃ ko nanu vaktuṃ naraḥ prabhavet /
MSS_3545-2 savitari yatrālakṣmīr mande lakṣmīramandāste //
MSS_3546-1 aśvatthāmā balirvyāso hanūmāṃśca vibhīṣaṇaḥ /
MSS_3546-2 kṛpaḥ paraśurāmaśca saptaite cirajīvinaḥ //
MSS_3547-1 aśvatthāmā hata iti yudhi giramanṛtāṃ yudhiṣṭhiro'vādīt /
MSS_3547-2 punaranutāpamavāpat pāpaṃ kṛtvānutapyeta //
MSS_3548-1 aśvapṛṣṭhaṃ gajaskandho nārīṇāṃ ca payodharaḥ /
MSS_3548-2 dantadhāvanaśastraṃ ca yathā sthūlaṃ tathā sukham //
MSS_3549-1 aśvapraśaṃsā vikhyātā dhanurvedastataḥparam /
MSS_3549-2 gāndharvaśāstramaparaṃ vṛkṣāyurveda eva ca //
MSS_3550-1 aśvaplutaṃ vāsavagarjitaṃ ca strīṇāṃ ca cittaṃ puruṣasya bhāgyam /
MSS_3550-2 avarṣaṇaṃ cāpyativarṣaṇaṃ ca devo na jānāti kṛto manuṣyaḥ //
MSS_3551-1 aśvamadhye kṛtaravā śivā yuddhaprapañcakṛt /
MSS_3551-2 śivā saptasvarā grāhyā bahuśabdāśca niṣphalāḥ //
MSS_3552-1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
MSS_3552-2 atyaricyata satyaṃ ca iti vedavido viduḥ //
MSS_3553-1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
MSS_3553-2 aśvamedhasahasrāddhi satyameva viśiṣyate //
MSS_3554-1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
MSS_3554-2 tulayitvā tu paśyāmi satyamevātiricyate //
MSS_3555-1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
MSS_3555-2 nābhijānāmi yadyasya satyasyārdhamavāpnuyāt //
MSS_3556-1 aśvamedhasahasrasya phalaṃ satyaṃ tulāntare /
MSS_3556-2 dhṛtvā saṃloḍyate rājan satye bhavati gauravam //
MSS_3557-1 aśvamedhasahasrāṇāṃ sahasraṃ yaḥ samācaret /
MSS_3557-2 nāsau padamavāpnoti madbhaktair yadavāpyate //
MSS_3558-1 aśvayānaṃ gajaṃ mattaṃ gāvaścaiva prasūtikāḥ /
MSS_3558-2 tathā cāntaḥpure dāsīṃ dūrataḥ parivarjayet //
MSS_3559-1 aśvaśālāṃ samāsādya yadāntarmadhumakṣikāḥ /
MSS_3559-2 madhujālaṃ prabadhnanti mriyante'śvāstadā dhruvam //
MSS_3560-1 aśvasya lakṣaṇaṃ vego mado mātaṅgalakṣaṇam /
MSS_3560-2 cāturyaṃ lakṣaṇaṃ nāryā udyogaḥ puruṣalakṣaṇam //
MSS_3561-1 aśvānāṃ ca patākānāṃ bālānāṃ paṇyayoṣitām /
MSS_3561-2 vidūṣakapaṭānāṃ ca cāpalyamatimaṇḍanam //
MSS_3562-1 aśvā nāgāḥ syandanānāṃ ca saṅghā mantrāḥ siddhā daivataṃ cānukūlam /
MSS_3562-2 etānyāhuḥ sādhanāni sma rājñāṃ yebhyaśceyaṃ buddhirutkṛṣyate me //
MSS_3563-1 aśvā yasya jayastasya yasyāśvāstasya medinī /
MSS_3563-2 aśvā yasya yaśas tasya yasyāśvās tasya kāñcanam //
MSS_3564-1 aśvārūḍhaṃ payaḥpānaṃ gajārūḍhaṃ tu maithunam /
MSS_3564-2 śibikīmardanaṃ caiva pādacārī tu bhojanam //
MSS_3565-1 aśvārūḍhaṃ yatiṃ dṛṣṭvā khaṭvārūḍhāṃ rajasvalām /
MSS_3565-2 sakeśāṃ vidhavāṃ dṛṣṭvā sacailaṃ snānamācaret //
MSS_3566-1 aśvāścatuṣkoṭimitā lakṣāṇyekādaśaiva ca /
MSS_3566-2 saptatriṃśatsahasrāṇi tathā śatacatuṣṭayam //
MSS_3567-1 saptatiścaiva saṃkhyātāḥ procyante pattayastataḥ /
MSS_3567-2 ṣaṭkoṭyo'śītilakṣāṇi pañcādhikamitāni ca //
MSS_3568-1 dviṣaṣṭi ca sahasrāṇi tathā śatacatuṣṭayam /
MSS_3568-2 pañcāśaditi saṃkhyātā mahākṣauhinikā budhaiḥ //
MSS_3569-1 aśvinīmaitrarevatyo mṛgo mūlaṃ punarvasuḥ /
MSS_3569-2 puṣyo jyeṣṭhā tathā hastaḥ prasthāne śreṣṭha ucyate //
MSS_3570-1 aśvinī sūyate vatsaṃ kāmadhenusturaṃgamam /
MSS_3570-2 tathaiva sāgaro vahniṃ yathā rājā tathā prajā //
MSS_3571-1 aśvīye yamavāhanasya nakulasyāśīviṣāṇāṃ kule mārjārasya ca mūṣakeṣu ghaṭate yā prītirātyantikī /
MSS_3571-2 kṣīṇe'rthe vidhureṣu bandhuṣu dṛḍhe lokāpavāde śanair jñeyā kāmijaneṣu saiva gaṇikāvargasya naisargikī //
MSS_3572-1 aśve javo vṛṣe dhauryaṃ maṇau kāntiḥ kṣamā nṛpe /
MSS_3572-2 hāvabhāvau ca veśyāyāṃ gāyake madhurasvaraḥ //
MSS_3573-1 dātṛtvaṃ dhanike śauryaṃ sainike bahudugdhatā /
MSS_3573-2 goṣu damastapasviṣu vidvatsu vāvadūkatā //
MSS_3574-1 sabhyeṣvapakṣapātastu tathā sākṣiṣu satyavāk /
MSS_3574-2 ananyabhaktirbhṛtyeṣu suhitoktiśca mantriṣu //
MSS_3575-1 maunaṃ mūrkheṣu ca strīṣu pātivratyaṃ subhūṣaṇam /
MSS_3575-2 mahādurbhūṣaṇaṃ caitad viparītamamīṣu ca //
MSS_3576-1 aśvairyānaṃ yānaṃ strībhir līlaiva procyate līlā /
MSS_3576-2 māṃsāṃ bhuktaṃ bhuktaṃ cānyad ayānamalīlābhuktam //
MSS_3577-1 aṣṭakulācalasaptasamudrā brahmapuraṃdaradinakararudrāḥ /
MSS_3577-2 na tvaṃ nāhaṃ nāyaṃ lokas tadapi kimarthaṃ kriyate śokaḥ //
MSS_3578-1 aṣṭadhā devatāyonis tiryagyoniśca pañcadhā /
MSS_3578-2 ekadhā mānuṣī yonir ime bhūtāścaturdaśa //
MSS_3579-1 aṣṭapādaścatuṣkarṇo dvimukhī dvimukhastathā /
MSS_3579-2 rājadvāre paṭhed ghoro na ca devo na rākṣasaḥ //
MSS_3580-1 aṣṭamaṃ brahmarandhraṃ syāt paraṃ nirvāṇasūcakam / taddhyātvā sūcikāgrābhaṃ dhūmākāraṃ vimucyate /
MSS_3580-2 tacca jālaṃdharaṃ jñeyaṃ mokṣadaṃ līnacetasām // aṣṭamī ca amāvāsyā varjanīyā caturdaśī /
MSS_3581-2 pūrṇimārdhadinaṃ yāvan niṣiddhā sarvakarmasu //
MSS_3582-1 aṣṭamī hantyupādhyāyaṃ śiṣyaṃ hanti caturdaśī /
MSS_3582-2 āmāvāsyo'bhayaṃ hanti pratipat pāṭhanāśinī //
MSS_3583-1 aṣṭame dvādaśe vāpi śākaṃ yaḥ pacate gṛhe /
MSS_3583-2 kumitrāṇyanapāśritya kiṃ vai sukhataraṃ tataḥ //
MSS_3584-1 aṣṭāṅgayogapariśīlanakīlanena duḥsādhasiddhisavidhaṃ vidadhad vidūre /
MSS_3584-2 āsādayannabhimatāmadhunā viveka- khyātiṃ samādhidhanamaulimaṇirvimuktaḥ //
MSS_3585-1 aṣṭāṅgulasya kathito vāyormāno vicakṣaṇaiḥ /
MSS_3585-2 caturaṅgulamānaṃ ca tejastattvaṃ nigadyate //
MSS_3586-1 aṣṭādaśa tathā madhye hīne caiva caturdaśa /
MSS_3586-2 saptāṅgulaḥ khuraḥ prokta uttamāśvasya paṇḍitaiḥ //
MSS_3587-1 aṣṭādaśapurāṇeṣu vyāsasya vacanadvayam /
MSS_3587-2 paropakāraḥ puṇyāya pāpāya parapīḍanam //
MSS_3588-1 aṣṭādaśāpi smṛtayo vadanti yasyāparādhaḥ khalu tasya daṇḍaḥ /
MSS_3588-2 svasyāparādhaḥ khalu nābhimūle śiraḥ kuto muṇḍayate mṛgākṣi //
MSS_3589-1 aṣṭānāṃ lokapālānāṃ saṃbhavatyaṃśato nṛpaḥ /
MSS_3589-2 tasmādabhibhavatyeṣa sarvabhūtāni tejasā //
MSS_3590-1 aṣṭābhiḥ kila daṇḍanītinipuṇaiḥ satprāḍvivākaiḥ samaṃ madhyesaudhamanuttamāsanagataḥ kāryāṇi kurvan nṛṇām /
MSS_3590-2 viṣṇurbhūpavapurvidhāya kimasau dikpālayuk pālayaty evaṃ bhrāntimato manāṅ na kurute kāskānayaṃ mādhavaḥ //
MSS_3591-1 aṣṭāvaṅgāni yogasya yamo niyama āsanam /
MSS_3591-2 prāṇāyāmaḥ pratyāhāro dhāraṇā dhyānatanmayaḥ //
MSS_3592-1 aṣṭāvimāni harṣasya navanītāni bhārata /
MSS_3592-2 vartamānāni dṛśyante tānyeva susukhānyapi //
MSS_3593-1 samāgamaśca sakhibhir mahāṃścaiva dhanāgamaḥ /
MSS_3593-2 putreṇa ca pariṣvaṅgaḥ saṃnipātaśca maithune //
MSS_3594-1 samaye ca priyālāpaḥ svayūtheṣu ca saṃnatiḥ /
MSS_3594-2 abhipretasya lābhaśca pūjā ca janasaṃsadi //
MSS_3595-1 aṣṭottaraśataṃ ślokaṃ cāṇakyena yathoditam /
MSS_3595-2 yasya vijñānamātreṇa n ṇāṃ prajñā pravardhate //
MSS_3596-1 aṣṭau guṇāḥ puruṣaṃ dīpayanti prajñā ca kaulyaṃ ca damaḥ śrutaṃ ca /
MSS_3596-2 parākramaścābahubhāṣitā ca dānaṃ yathāśakti kṛtajñatā ca //
MSS_3597-1 aṣṭau tānyavrataghnāni āpo mūlaṃ phalaṃ payaḥ /
MSS_3597-2 havirbhrāhmaṇakāmyā ca gurorvacanamauṣadham //
MSS_3598-1 aṣṭau nṛpemāni manuṣyaloke svargasya lokasya nidarśanāni /
MSS_3598-2 catvāryeṣāmanvavetāni sadbhiś catvāryeṣāmanvavayanti santaḥ //
MSS_3599-1 yajño dānamadhyayanaṃ tapaśca catvāryetānyanvavetāni sadbhiḥ /
MSS_3599-2 damaḥ satyamārjavamānṛśaṃsyaṃ catvāryetānyanvavayanti santaḥ //
MSS_3600-1 aṣṭau pūrvanimittāni narasya vinaśiṣyataḥ /
MSS_3600-2 brāhmaṇān prathamaṃ dveṣṭi brāhmaṇaiśca virudhyate //
MSS_3601-1 brāhmaṇasvāni cādatte brāhmaṇāṃśca jighāṃsati /
MSS_3601-2 ramate nindayā caiṣāṃ praśaṃsāṃ nābhinandati //
MSS_3602-1 naitān smarati kṛtyeṣu yācitaś cābhyasūyati /
MSS_3602-2 etān doṣān naraḥ prājño buddhyā buddhvā vivarjayet //
MSS_3603-1 aṣṭau māsān yathādityas toyaṃ harati raśmibhiḥ /
MSS_3603-2 tathā haret karaṃ rāṣṭrān nityamarkavrataṃ hi tat //
MSS_3604-1 aṣṭau yadā tu dṛśyante samantād devayonayaḥ /
MSS_3604-2 upasargaṃ tamityāhur daivamunmattavad budhāḥ //
MSS_3605-1 aṣṭau yasya diśo dalāni vipulaḥ kośaḥ suvarṇācalaḥ kāntaṃ kesarajālamarkakiraṇā bhṛṅgāḥ payodāvalī /
MSS_3605-2 nālaṃ śeṣamahoragaḥ pravitataṃ vārāṃnidherlīlayā tadvaḥ pātu samuddharan kuvalayaṃ kroḍākṛtiḥ keśavaḥ //
MSS_3606-1 aṣṭau hāṭakakoṭayastrinavatirmuktāphalānāṃ tulāḥ pañcāśanmadhugandhamattamadhupāḥ krodhoddhatāḥ sindhurāḥ /
MSS_3606-2 aśvānāmayutaṃ prapañcacaturaṃ vārāṅganānāṃ śataṃ dattaṃ pāṇḍyanṛpeṇa yautakamidaṃ vaitālikāyārpyatām //
MSS_3607-1 asaṃkalpājjayet kāmaṃ krodhaṃ kāmavivarjanāt /
MSS_3607-2 arthānarthekṣayā lobhaṃ bhayaṃ tattvāvamarśanāt //
MSS_3608-1 asaṃkalpitameveha yadakasmāt pravartate /
MSS_3608-2 nivartyārambhamārabdhaṃ nanu daivasya karma tat //
MSS_3609-1 asaṃkhyapuṣpo'pi manobhavasya pañcaiva bāṇārthamayaṃ dadāti /
MSS_3609-2 evaṃ kadaryatvamivāvadhārya sarvasvamagrāhi madhorvadhūbhiḥ //
MSS_3610-1 asaṃkhyāḥ paradoṣajñā guṇajñā api kecana /
MSS_3610-2 svayameva svadoṣajñā vidyante yadi pañcaṣāḥ //
MSS_3611-1 asaṃgatenonnatimāgatena calena vakreṇa malīmasena /
MSS_3611-2 sā durjaneneva samastametaṃ prabādhate bhrūyugalena lokam //
MSS_3612-1 asaṃgṛhītasya punar mantrasya śṛṇu yatphalam /
MSS_3612-2 ahīnaṃ dharmakāmābhyām arthaṃ prāpnoti kevalam //
MSS_3613-1 asaṃcayādapūrvasya kṣayāt pūrvārjitasya ca /
MSS_3613-2 karmaṇo bandhamāpnoti śārīraṃ na punaḥ punaḥ //
MSS_3614-1 asaṃtuṣṭasya viprasya tejo vidyā tapo yaśaḥ /
MSS_3614-2 sravantīndriyalaulyena jñānaṃ caivāvakīryate //
MSS_3615-1 asaṃtuṣṭā dvijā naṣṭāḥ saṃtuṣṭāśca mahībhṛtaḥ /
MSS_3615-2 salajjā gaṇikā naṣṭā nirlajjāśca kulāṅganā //
MSS_3616-1 asaṃtuṣṭāścyutāḥ sthānān mānāt pratyavaropitāḥ /
MSS_3616-2 svayaṃ copahṛtā bhṛtyā ye cāpyupahatāḥ paraiḥ //
MSS_3617-1 asaṃtuṣṭo'sakṛllokān āpnotyapi sureśvaraḥ /
MSS_3617-2 akiṃcano'pi saṃtuṣṭaḥ śete sarvāṅgavijvaraḥ //
MSS_3618-1 asaṃtoṣaḥ paraṃ duḥkhaṃ saṃtoṣaḥ paramaṃ sukham /
MSS_3618-2 sukhārthī puruṣas tasmāt saṃtuṣṭaḥ satataḥ bhavet //
MSS_3619-1 asaṃtoṣaḥ paraṃ pāpam ityāha bhagavān hariḥ /
MSS_3619-2 lobhaḥ pāpasya bījo'yaṃ moho mūlaṃ ca tasya vai /
MSS_3619-3 asatyaṃ tasya hi skandho mahāśākhā suvistarā //
MSS_3620-1 asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ /
MSS_3620-2 asantoṣasya nāstyantas tuṣṭistu paramaṃ sukham //
MSS_3621-1 asaṃtoṣo'sukhāyaiva lobhādindriyavibhramaḥ /
MSS_3621-2 tato'sya naśyati prajñā vidyevābhyāsavarjitā //
MSS_3622-1 asaṃtyāgāt pāpakṛtāmapāpāṃs tulyo daṇḍaḥ spṛśate miśrabhāvāt /
MSS_3622-2 śuṣkeṇārdraṃ dahyate miśrabhāvāt tasmāt pāpaiḥ saha saṃdhiṃ na kuryāt //
MSS_3623-1 asaṃdadhāno mānāndhaḥ samenāpi hato bhṛśam /
MSS_3623-2 āmakumbhamivābhittvā nāvatiṣṭheta śaktimān //
MSS_3624-1 asaṃdigdhamanā bhūtvā vadedikṣuraso yathā /
MSS_3624-2 vikṣubdho vacasā yo hi vākyaśalyena hanyate //
MSS_3625-1 asaṃpattau paro lābho guhyasya kathanaṃ tathā /
MSS_3625-2 āpadvimokṣaṇaṃ caiva mitrasyaitat phalatrayam //
MSS_3626-1 asaṃpannaḥ kathaṃ bandhur asahiṣṇuḥ kathaṃ prabhuḥ /
MSS_3626-2 anātmavit kathaṃ vidvān asaṃtuṣṭaḥ kathaṃ sukhī //
MSS_3627-1 asaṃpādayataḥ kaṃcidarthaṃ jātikriyāguṇaiḥ /
MSS_3627-2 yadṛcchāśabdavatpuṃsaḥ saṃjñāyai janma kevalam //
MSS_3628-1 asaṃprāptarajā gaurī prāpte rajasi rohiṇī /
MSS_3628-2 avyañjanā bhavet kanyā kucahīnā ca nagnikā //
MSS_3629-1 asaṃbhavaṃ hemamṛgasya janma tathāpi rāmo lulubhe mṛgāya /
MSS_3629-2 prāyaḥ samāpannavipattikāle dhiyo'pi puṃsāṃ malinā bhavanti //
MSS_3630-1 asaṃbhavaguṇastutyā jāyate svātmanastrapā /
MSS_3630-2 karṇikāraṃ sugandhīti vadan ko nopahasyate //
MSS_3631-1 asaṃbhāvyaṃ na vaktavyaṃ pratyakṣamapi dṛśyate /
MSS_3631-2 śilā tarati pānīyaṃ gītaṃ gāyati vānaraḥ //
MSS_3632-1 asaṃbhāṣyaṃ na bhāṣeta bhāṣase yadi tattathā /
MSS_3632-2 pareṣāṃ hi samudvege nātmanaśca śubhaṃ phalam //
MSS_3633-1 asaṃbhṛtaṃ maṇḍanamaṅgayaṣṭer anāsavākhyaṃ karaṇaṃ madasya /
MSS_3633-2 kāmasya puṣpavyatiriktamastraṃ bālyāt paraṃ sātha vayaḥ prapede //
MSS_3634-1 asaṃbhedyaḥ śucirdakṣaḥ kṛtānnasya parīkṣakaḥ /
MSS_3634-2 sūdānāṃ ca viśeṣajñaḥ sūdādhyakṣo vidhīyate //
MSS_3635-1 asaṃbhogena sāmānyaṃ kṛpaṇasya dhanaṃ paraiḥ /
MSS_3635-2 asyedamiti saṃbandho hānau duḥkhena gamyate //
MSS_3636-1 asaṃbhramo vilajjatvam avajñā prativādini /
MSS_3636-2 hāso rājñaḥ stavaśceti pañcaite jayahetavaḥ //
MSS_3637-1 asaṃmataḥ kastava muktimārgaṃ punarbhavakleśabhayāt prapannaḥ /
MSS_3637-2 baddhaściraṃ tiṣṭhatu sundarīṇām ārecitabhrūcaturaiḥ kaṭākṣaiḥ //
MSS_3638-1 asaṃmāne tapovṛddhiḥ saṃmmānācca tapaḥkṣayaḥ /
MSS_3638-2 pūjayā puṇyahāniḥ syān nindayā sadgatirbhavet //
MSS_3639-1 asaṃmukhālokanamābhimukhyaṃ niṣedha evānumatiprakāraḥ /
MSS_3639-2 pratyuttaraṃ mudraṇameva vācāṃ navāṅganānāṃ nava eva panthāḥ //
MSS_3640-1 asaṃvibhāgī duṣṭātmā kṛtaghno nirapatrapaḥ /
MSS_3640-2 tādṛṅnarādhamo loke varjanīyo narādhipa //
MSS_3641-1 asaṃvṛtasya kāryāṇi prāptānyapi viśeṣataḥ /
MSS_3641-2 niḥsaṃśayaṃ vipadyante bhinnaplava ivodadhau //
MSS_3642-1 asaṃvṛtākāratayā bhinnamantrasya bhūpateḥ /
MSS_3642-2 sakṛcchidraghaṭasyeva na tiṣṭhatyudayodakam //
MSS_3643-1 asaṃśayaṃ kṣatraparigrahakṣamā yadāryamasyāmabhilāṣi me manaḥ /
MSS_3643-2 satāṃ hi saṃdehapadeṣu vastuṣu pramāṇamantaḥkaraṇapravṛttayaḥ //
MSS_3644-1 asaṃśayaṃ nyastamupāntaraktatāṃ yadeva roddhuṃ rāmaṇībhirañjanam /
MSS_3644-2 hṛte'pi tasmin salilena śuklatāṃ nirāsa rāgo nayaneṣu na śriyam //
MSS_3645-1 asaṃśayaṃ mahābāho mano durnigrahaṃ calam /
MSS_3645-2 abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate //
MSS_3646-1 asaṃśayaṃ vijānīhi kāle sarvaṃ phaliṣyati /
MSS_3646-2 dhṛtiṃ dhāraya visrabdhaṃ bhavet sarvaṃ samañjasam //
MSS_3647-1 asakalakalikākulīkṛtāli- skhalanavikīrṇavikāsikeśarāṇām /
MSS_3647-2 marudavaniruhāṃ rajo vadhūbhyaḥ samupaharan vicakāra korakāṇi //
MSS_3648-1 asakalanayanāvalokanena smitaparihāsamanoharairvacobhiḥ /
MSS_3648-2 kamalamukhi murārirevamevaṃ kathaya kiyanti dināni vañcanīyaḥ //
MSS_3649-1 asakalanayanekṣitāni lajjā gatamalasaṃ paripāṇḍutā viṣādaḥ /
MSS_3649-2 iti vividhamiyāya tāsu bhūṣāṃ prabhavati maṇḍayituṃ vadhūranaṅgaḥ //
MSS_3650-1 asakṛdasakṛnnaṣṭāṃ naṣṭāṃ mṛgo mṛgatṛṣṇikāṃ śramaparigato'pyutpakṣmākṣaḥ paraiti punaḥ punaḥ /
MSS_3650-2 gaṇayati na tanmāyātoyaṃ hataḥ salilāśayā bhavati hi matistṛṣṇāndhānāṃ vivekaparāṅmukhī //
MSS_3651-1 asakṛn na ne'ti sāvadhi- niṣedhabodhiśrutirmayā kalitā /
MSS_3651-2 gamayati paramanavarataṃ yā tamakhaṇḍārtharūpamānandam //
MSS_3652-1 asakṛdekarathena tarasvinā harihayāgrasareṇa dhanurbhṛtā /
MSS_3652-2 dinakarābhimukhā raṇareṇavo rurudhire rudhireṇa suradviṣām //
MSS_3653-1 asakṛd yudhi vijitādapi bhīto bārhadrathājjale durgam /
MSS_3653-2 kṛtvā harirnyavātsīd vijito'pyāśaṅkanīyo'riḥ //
MSS_3654-1 asakṛn na vadedāśāṃ prārthayed devatāṃ sakṛt /
MSS_3654-2 nālāyanī pañca patīn prāpoccārya punaḥ punaḥ //
MSS_3655-1 asaktamārādhayato yathāyathaṃ vibhajya bhaktyā samapakṣapātayā /
MSS_3655-2 guṇānurāgādiva sakhyamīyivān na bādhate'sya trigaṇaḥ parasparam //
MSS_3656-1 asaṅgasaṃgadoṣeṇa satyāśca mativibhramaḥ /
MSS_3656-2 ekarātraprasaṅgena kāṣṭhaghaṇṭāviḍambanā //
MSS_3657-1 asajjanaḥ sajjanasaṅgisaṅgāt karoti duḥsādhyamapīha sādhyam /
MSS_3657-2 puṣpāśrayācchaṃbhuśiro'dhirūḍhā pipīlikā cumbati candrabimbam //
MSS_3658-1 asajjanāyāśu varaṃ na dadyāt prītito nṛpaḥ /
MSS_3658-2 varaṃ bhasmāsurāyeśaḥ dattvā nīliphalaṃ gataḥ //
MSS_3659-1 asajjanāścen madhurairvacobhiḥ śakyanta eva pratikartumāryaiḥ /
MSS_3659-2 tatketakīreṇubhiramburāśer bandhakriyāyāmapi kaḥ prayāsaḥ //
MSS_3660-1 asajjanena saṃparkād anayaṃ yānti sādhavaḥ /
MSS_3660-2 madhuraṃ śītalaṃ toyaṃ pāvakaṃ prāpya tapyate //
MSS_3661-1 asataḥ śrīmadāndhasya dāridryaṃ paramāñjanam /
MSS_3661-2 ātmaupamyena bhūtāni daridraḥ paramīkṣate //
MSS_3662-1 asatāṃ ca parikṣepaḥ satāṃ ca parigūhanam /
MSS_3662-2 abhūtānāṃ ca hiṃsānām adharmāṇāṃ ca varjanam //
MSS_3663-1 asatāṃ dharmabuddhiścet satāṃ saṃtāpakāraṇam /
MSS_3663-2 upoṣitasya vyāghrasya pāraṇaṃ paśumāraṇam //
MSS_3664-1 asatāṃ pragrahaḥ kāmaḥ kopaścāvagrahaḥ satām /
MSS_3664-2 vyasanaṃ doṣabāhulyād atyantamubhayaṃ matam //
MSS_3665-1 asatāṃ bata sattāpi na nyāyānugatā yadā /
MSS_3665-2 tatastebhyorthapūrttyāśā sudhālipseva bhoginaḥ //
MSS_3666-1 asatāṃ saṅgadoṣeṇa satī yāti matirbhramam /
MSS_3666-2 ekarātripravāsena kāṣṭhaṃ muñje pralambitam //
MSS_3667-1 asatāṃ saṅgadoṣeṇa sādhavo yānti vikriyām /
MSS_3667-2 duryodhanaprasaṅgena bhīṣmo goharaṇe gataḥ //
MSS_3668-1 asatāṃ saṅgamutsṛjya satsu saṅgaṃ samācaret /
MSS_3668-2 asatāṃ saṅgadoṣeṇa māṇḍavyaḥ śūlamāptavān //
MSS_3669-1 asatāṃ sahajo bhāvaś channaḥ kenāpi hetunā /
MSS_3669-2 saṃskāra iva bījānāṃ phalena saha jāyate //
MSS_3670-1 asatāmupabhogāya durjanānāṃ vibhūtayaḥ /
MSS_3670-2 picumandaḥ phalāḍhyo'pi kākairevopabhujyate //
MSS_3671-1 asatā saha saṅgena ko na yātyadhamāṃ gatim /
MSS_3671-2 payo'pi śauṇḍanīhaste madyamityabhidhīyate //
MSS_3672-1 asatīcaritaṃ tadvad vasantādeścavarṇanam /
MSS_3672-2 grīṣmādervarṇanaṃ tadvad varṣāderapi varṇanam //
MSS_3673-1 asatī bhavati salajjā kṣāraṃ nīraṃ ca śītalaṃ bhavati /
MSS_3673-2 dambhī bhavati vivekī priyavaktā bhavati dhūrtajanaḥ //
MSS_3674-1 asato'pi bhavati guṇavān sadbhyo'pi paraṃ bhavantyasadvṛttāḥ /
MSS_3674-2 paṅkādudeti kamalaṃ krimayaḥ kamalādapi bhavanti //
MSS_3675-1 asato vā sato vāpi svayaṃ svān varṇayan guṇān /
MSS_3675-2 hāsyatāṃ yāti śakro'pi kiṃ punaḥ prākṛto janaḥ //
MSS_3676-1 asatkāryarato'dhīra ārambhī viṣayī ca yaḥ /
MSS_3676-2 sa rājaso manuṣyeṣu mṛto janmādhigacchati //
MSS_3677-1 asatpratigrahītā ca narake yātyadhomukhe /
MSS_3677-2 eko miṣṭānnabhug yaḥ sa yāti pūyavahaṃ naraḥ //
MSS_3678-1 asatpralāpaṃ pāruṣyaṃ paiśunyamanṛtaṃ tathā /
MSS_3678-2 catvāri vācā rājendra na jalpen nānucintayet //
MSS_3679-1 asatyaḥ sarvaloke'smin satataṃ satkṛtāḥ priyaiḥ /
MSS_3679-2 bhartāraṃ nānumanyaṃte vinipātagataṃ striyaḥ //
MSS_3680-1 asatyatā niṣṭhuratākṛtajñatā bhayaṃ pramādo'lasatā viṣāditā /
MSS_3680-2 vṛthābhimāno'pi ca dīrghasūtratā tathāṅganākṣādi vināśanaṃ śriyaḥ //
MSS_3681-1 asatyamapratyayamūlakāraṇaṃ kuvāsanāsadmasamṛddhivāraṇam /
MSS_3681-2 vipannidānaṃ paravañcanorjitaṃ kṛtāparādhaṃ kṛtibhirvivarjitam //
MSS_3682-1 asatyametad viditaṃ samastam akāryakārīti mṛṣā prapañcaḥ /
MSS_3682-2 kucāpalāpakramameva kartum ācchādanaṃ te hṛdayasya śaśvat //
MSS_3683-1 asatyaśīlā vikṛtā durgrāhyahṛdayāḥ sadā /
MSS_3683-2 yuvatyaḥ pāpasaṃkalpāḥ kṣaṇamātrād virāgiṇaḥ //
MSS_3684-1 asatyasaṃdhasya sataś calasyāsthiracetasaḥ /
MSS_3684-2 naiva devā na pitaraḥ pratīcchantīti naḥ śrutam //
MSS_3685-1 asatyasya vaṇigmūlaṃ śākhāstasya varāṅganāḥ /
MSS_3685-2 kāyasthāḥ patrapuṣpāṇi phalāni dyūtakāriṇaḥ //
MSS_3686-1 asatyāḥ satyasaṃkāśāḥ satyāścāsatyarūpiṇaḥ /
MSS_3686-2 dṛśyante vividhā bhāvās tasmād yuktaṃ parīkṣaṇam //
MSS_3687-1 asatyā ca hatā vāṇī tathā paiśunyavādinī /
MSS_3687-2 saṃdigdho'pi hato mantro vyagracitto hato japaḥ //
MSS_3688-1 asatyātmaguṇe śastraṃ hastābhyāṃ vinivāryate /
MSS_3688-2 eṣāpi na gatiḥ kṣemyā na cānyā vidyate kvacit //
MSS_3689-1 asatyenaiva jīvanti veśyāḥ satyavivarjitāḥ /
MSS_3689-2 etāḥ satyena naśyanti madyeneva kulāṅganāḥ //
MSS_3690-1 asatsaṃparkadoṣeṇa adhastād yānti sādhavaḥ /
MSS_3690-2 mārgastimiradoṣeṇa samo'pi viṣamāyate //
MSS_3691-1 asatsaṅgād guṇajño'pi viṣayāsaktamānasaḥ /
MSS_3691-2 akasmāt pralayaṃ yāti gītarakto yathā mṛgaḥ //
MSS_3692-1 asadṛśajaneṣu yācñā mahatāṃ nahi lāghavāya suhṛdarthe /
MSS_3692-2 harirapi pāṇḍusutebhyaḥ svayamarthī dhārtarāṣṭreṣu //
MSS_3693-1 asaddharmastvayaṃ strīṇām asmākaṃ bhavati prabho /
MSS_3693-2 pāpīyaso narān yadvai lajjāṃ tyaktvā bhajāmahe //
MSS_3694-1 asadbhiḥ sevito rājā svayaṃ sannapi dūṣyate /
MSS_3694-2 kiṃ sevyo bhogisaṃvīto gandhavānapi candanaḥ //
MSS_3695-1 asadbhirasatāmeva bhujyante dhanasaṃpadaḥ /
MSS_3695-2 phalaṃ kimpākavṛkṣasya dhvāṅkṣā bhakṣanti netare //
MSS_3696-1 asadvṛtto nāyaṃ na ca sakhi guṇaireṣa rahitaḥ priyo muktāhārastava caraṇamūle nipatitaḥ /
MSS_3696-2 gṛhāṇainaṃ mugdhe vrajatu tava kaṇṭhapraṇayitām upāyo nāstyanyo hṛdayaparitāpopaśamane //
MSS_3697-1 asanto'bhyarthitāḥ sadbhiḥ kiṃcitkāryaṃ kadācana /
MSS_3697-2 manyante santamātmānam asantamapi vitaśrum //
MSS_3698-1 asanto ye nivartante vedebhya iva nāstikāḥ /
MSS_3698-2 narakaṃ bhajamānāste pratipadyanti kilbiṣam //
MSS_3699-1 asanthitapadā suvihvalāṅgī madaskhalitaceṣṭitairmanojñā /
MSS_3699-2 kva yāsyasi varoru suratakāle viṣamā kiṃ vānavāsikā tvam //
MSS_3700-1 asabhyaḥ piśunaścaiva kṛtaghno dīrghavairiṇaḥ /
MSS_3700-2 catvāraḥ karmacaṇḍālāḥ jāticaṇḍālapañcamāḥ //
MSS_3701-1 asamagravilokitena kiṃ te dayitaṃ paśya varoru nirviśaṅkam /
MSS_3701-2 nahi jātu kuśāgrapītamambhaḥ sucireṇāpi karotyapetatṛṣṇam //
MSS_3702-1 asamañjasamasamañjasa- masañjasametadāpatitam /
MSS_3702-2 vallavakumārabuddhyā hari hari harirīkṣataḥ kutukāt //
MSS_3703-1 asamarthaṃ parityajya samarthāḥ paribhuñjate /
MSS_3703-2 nṛpāṇāṃ nāsti dāyādyaṃ vīrabhogyā vasundharā //
MSS_3704-1 asamaye matirunmiṣati dhruvaṃ karagataiva gatā yadiyaṃ kuhūḥ /
MSS_3704-2 punarupaiti nirudhya nivāsyate sakhi mukhaṃ na vidhoḥ punarīkṣyate //
MSS_3705-1 asamarthāḥ prakurvanti munayo'pyarthasaṃcayam /
MSS_3705-2 kiṃ na kurvanti bhūpālā yeṣāṃ kośavaśāḥ prajāḥ //
MSS_3706-1 asamartho bhavet sādhur nirdhano brahmacāryapi /
MSS_3706-2 vyādhimān devapūjī ca kurūpā ca pativratā //
MSS_3707-1 asamasamarasampallampaṭānāṃ bhaṭānām avadhiravadhi yuddhe yena hampīravīraḥ /
MSS_3707-2 sa kila sakaladṛptakṣatranakṣatralakṣmī- haraṇakiraṇamālī kasya na syān namasyaḥ //
MSS_3708-1 asamasāhasasuvyavasāyinaḥ sakalalokacamatkṛtikāriṇaḥ /
MSS_3708-2 yadi bhavanti na vāñchitasiddhayo hatavidherayaśo na manasvinaḥ //
MSS_3709-1 asamāne samānatvaṃ bhavitā kalahe mama /
MSS_3709-2 iti matvā dhruvaṃ mānī mṛgāt siṃhaḥ palāyate //
MSS_3710-1 asamāpitakṛtyasaṃpadāṃ hatavegaṃ vinayena tāvatā /
MSS_3710-2 prabhavantyabhimānaśālināṃ madamuttambhayituṃ vibhūtayaḥ //
MSS_3711-1 asamāptajigīṣasya strīcintā kā manasvinaḥ /
MSS_3711-2 anākramya jagat kṛtsnaṃ no saṃdhyāṃ bhajate raviḥ //
MSS_3712-1 asamaiḥ samīyamānaḥ samaiśca parihīyamāṇasatkāraḥ /
MSS_3712-2 adhuri viniyujyamānas tribhirarthapatiṃ tyajati bhṛtyaḥ //
MSS_3713-1 asamyagupayuktaṃ hi jñānaṃ sukuśalairapi /
MSS_3713-2 upalabhyāpyaviditaṃ viditaṃ cāpyanuṣṭhitam //
MSS_3714-1 asahāyaḥ pumānekaḥ kāryāntaṃ nādhigacchati /
MSS_3714-2 tuṣeṇāpi vinirmuktas taṇḍulo na prarohati //
MSS_3715-1 asahāyaḥ samartho'pi tejasvī kiṃ kariṣyati /
MSS_3715-2 rāmaḥ sugrīvasāhāyyāt laṅkāṃ nirdagdhavān purā //
MSS_3716-1 asahāyaḥ samartho'pi tejasvyapi karoti kim /
MSS_3716-2 nivāte patito vahniḥ svayamevopaśāmyati //
MSS_3717-1 asahāyaḥ samartho'pi na kāryaṃ kartumarhati /
MSS_3717-2 tuṣeṇāpi parityaktā na prarohanti taṇḍulāḥ //
MSS_3718-1 asahāyaḥ sahāyārthī māmanudhyātavān dhruvam /
MSS_3718-2 pīḍyamānaḥ śaraistīkṣṇair droṇadrauṇikṛpādibhiḥ //
MSS_3719-1 asahāyasya kāryāṇi siddhiṃ nāyānti kānicit /
MSS_3719-2 tasmāt samastakāryeṣu sahāyo bhūpatergatiḥ //
MSS_3720-1 asahāyo'samartho vā tejasvī kiṃ kariṣyati /
MSS_3720-2 atṛṇe patito vahniḥ svayamevopaśāmyate //
MSS_3721-1 asahāścaiva vijñeyāḥ prabhāvanto videhajāḥ /
MSS_3721-2 aṅgadeśodbhavāstīkṣṇāḥ suhastāḥ sudṛḍhāstathā //
MSS_3722-1 asahyavātoddhatareṇumaṇḍalā pracaṇḍasūryātapatāpitā mahī /
MSS_3722-2 na śakyate draṣṭumapi pravāsibhiḥ priyāviyogānaladagdhamānasaiḥ //
MSS_3723-1 asahyānyapi soḍhāni gaditānyapriyāṇyapi /
MSS_3723-2 sthitaḥ paragṛhadvāri tṛṣṇe nivṛttimāpnuhi //
MSS_3724-1 asādhanā vittahīnā buddhimantaḥ suhṛnmatāḥ /
MSS_3724-2 sādhayantyāśu kāryāṇi kākakūrmamṛgākhuvat //
MSS_3725-1 asādhuḥ sādhurvā bhavati khalu jātyaiva puruṣo na saṅgād daurjanyaṃ na hi sujanatā kasyacidapi /
MSS_3725-2 prarūḍhe saṃsarge maṇibhujagayorjanmajanite maṇirnāherdoṣān spṛśati na tu sarpo maṇiguṇān //
MSS_3726-1 asādhu parigantavyaṃ na ca sādhu ca saṃvalam /
MSS_3726-2 saṃvalaṃ kuru yatnena maraṇaṃ dhruvaniścayam //
MSS_3727-1 asādhyaṃ nārabhet prājñaḥ akāryaṃ naiva kārayet /
MSS_3727-2 anṛtaṃ naiva jalpeta abhakṣyaṃ naiva bhakṣayet //
MSS_3728-1 asādhyaṃ śatrumālokya dāyādaṃ tasya bhedayet /
MSS_3728-2 rājyakāmaṃ samarthaṃ ca yathā rāmo vibhīṣaṇam //
MSS_3729-1 asādhyaṃ sādhumantrāṇāṃ tīvraṃ vāgviṣamutsṛjat /
MSS_3729-2 dvijihvaṃ vadanaṃ dhatte duṣṭo durjanapannagaḥ //
MSS_3730-1 asādhyamanyathā doṣaṃ paricchidya śarīriṇām /
MSS_3730-2 yathā vaidyastathā rājā śastrapāṇirviṣahyati //
MSS_3731-1 asādhyāyāḥ sukhaṃ siddhiḥ siddhāyāścānurañjanam /
MSS_3731-2 raktāyāśca ratiḥ samyak kāmaśāstraprayojanam //
MSS_3732-1 asāmānyollekhaṃ virasahatahevākinamalaṃ vidhiṃ vande nindāmyuta bata na jāne kimucitam /
MSS_3732-2 anarghaṃ nirmāṇaṃ lalitatanu yasyeha bhavatī na yaḥ kṛtvāpi tvāṃ pariharati sargavyasanitām //
MSS_3733-1 asāraṃ saṃsāraṃ parimuṣitaratnaṃ tribhuvanaṃ nirālokaṃ lokaṃ maraṇaśaraṇaṃ bāndhavajanam /
MSS_3733-2 adarpaṃ kandarpaṃ jananayananirmāṇamaphalaṃ jagajjīrṇāraṇyaṃ kathamasi vidhātuṃ vyavasitaḥ //
MSS_3734-1 asāraḥ saṃsāraḥ sarasakadalīsārasadṛśo lasadvidyullekhācakitacapalaṃ jīvitamidam /
MSS_3734-2 yadetat tāruṇyaṃ nagagatanadīvegasadṛśam aho dhārṣṭyaṃ puṃsāṃ tadapi viṣayān dhāvati manaḥ //
MSS_3735-1 asāraḥ sarvataḥ sāro vācā sārasamuccayaḥ /
MSS_3735-2 vācā sā calitā yena sukṛtaṃ tena hāritam //
MSS_3736-1 asārabhūte saṃsāre sāraṃ sāraṅgalocanā /
MSS_3736-2 tadarthaṃ dhanamicchanti tattyāge ca dhanena kim //
MSS_3737-1 asārabhūte saṃsāre sārabhūtā nitambinī /
MSS_3737-2 iti saṃcintya vai śaṃbhur ardhāṅge kāminīṃ dadhau //
MSS_3738-1 asārāḥ santyete virativirasā vātha viṣayā jugupsantāṃ yad vā nanu sakaladoṣāspadamiti /
MSS_3738-2 tathāpyantastattvapraṇihitadhiyāmapyatibalas tadīyo'nākhyeyaḥ sphurati hṛdaye ko'pi mahimā //
MSS_3739-1 asāre khalu saṃsāre sāraṃ śvaśuramandiram /
MSS_3739-2 kṣīrābdhau ca hariḥ śete śivaḥ śete himālaye //
MSS_3740-1 asāre khalu saṃsāre sāraṃ śvaśuramandiram /
MSS_3740-2 haro himālaye śete viṣṇuḥ śete mahodadhau //
MSS_3741-1 asāre khalu saṃsāre sārametaccatuṣṭayam /
MSS_3741-2 kāśyāṃ vāsaḥ satāṃ saṅgo gaṅgāmbhaḥ śaṃbhusevanam //
MSS_3742-1 asāre khalu saṃsāre sukhabhrāntiḥ śarīriṇām /
MSS_3742-2 lālāpānamivāṅguṣṭhe bālānāṃ stanyavibhramaḥ //
MSS_3743-1 asāre bata saṃsāre karmatantraḥ śarīriṇām /
MSS_3743-2 jāyante priyasaṃyogā viyoge hṛdayacchidaḥ //
MSS_3744-1 asāre saṃsāre viṣamaviṣapāke nṛpasukhe kṛtāntenācānte prakṛticapale jīvitabale /
MSS_3744-2 dhruvāpāye kāye viṣayamṛgatṛṣṇāhatahṛdaḥ kṣaraprāṇaiḥ prāṇānahaha parimuṣṇanti kudhiyaḥ //
MSS_3745-1 asāre saṃsāre sumatiśaraṇe kāvyakaraṇe yatheṣṭaṃ ceṣṭante kati na kavayaḥ svasvarucayaḥ /
MSS_3745-2 paraṃ dugdhasnigdhaṃ madhuraracanaṃ yastu vacanaṃ prasūte brūte vā bhavati viralaḥ ko'pi saralaḥ //
MSS_3746-1 asāro nirguṇo vakraś citrarūpatayānvitaḥ /
MSS_3746-2 avāpa na cirād bhraṃśaṃ śakracāpaḥ khalo yathā //
MSS_3747-1 asāvadhāne pāṇḍityaṃ krayakrītaṃ ca maithunam /
MSS_3747-2 bhojanaṃ ca parādhīnaṃ tisraḥ puṃsāṃ viḍambanāḥ //
MSS_3748-1 asāvanāsthāparayāvadhīritaḥ saroruhiṇyā śirasā namannapi /
MSS_3748-2 upaiti śuṣyan kalamaḥ sahāmbhasā manobhuvā tapta ivābhipāṇḍutām //
MSS_3749-1 asāvanupanīto'pi vedānadhijage guroḥ /
MSS_3749-2 svabhāvaśuddhaḥ sphaṭiko na saṃskāramapekṣate //
MSS_3750-1 asāvantaścañcadvikacanavalīlābjayugala- stalasphūrjatkamburvilasadalisaṃghāta upari /
MSS_3750-2 vinā doṣāsaṅgaṃ satataparipūrṇākhilakalaḥ kutaḥ prāptaścandro vigalitakalaṅkaḥ sumukhi te //
MSS_3751-1 asāvahaṃ lohamayī sa yasyāḥ krūraḥ sakhi prastara eṣa kāntaḥ /
MSS_3751-2 ākarṣakadrāvakacumbakeṣu naiko'pyasau bhrāmaka ityavaihi //
MSS_3752-1 asāvudayamārūḍhaḥ kāntimān raktamaṇḍalaḥ /
MSS_3752-2 rājā harati lokasya hṛdayaṃ mṛdubhiḥ karaiḥ //
MSS_3753-1 asāvudvelalāvaṇyaratnākarasamudbhavaḥ /
MSS_3753-2 jagadvijayamāṅgalyaśaṅkhaḥ kusumadhanvanaḥ //
MSS_3754-1 asāvekadvitriprabhṛtiparipāṭyā prakaṭayan kalāḥ svairaṃ svairaṃ navakamalakandāṅkurarucaḥ /
MSS_3754-2 purandhrīṇāṃ preyovirahadahanoddīpitadṛśāṃ kaṭākṣebhyo bibhyannibhṛtamiva candro'bhyudayate //
MSS_3755-1 asiḥ śarā varma dhanuśca noccakair vivicya kiṃ prārthitamīśvareṇa te /
MSS_3755-2 athāsti śaktiḥ kṛtameva yācñayā na dūṣitaḥ śaktimatāṃ svayaṃgrahaḥ //
MSS_3756-1 asijīvī maṣījīvī devalo grāmayājakaḥ /
MSS_3756-2 dhāvakaḥ pācakaścaiva ṣaḍ viprāḥ śūdrajātayaḥ //
MSS_3757-1 asitakhuracatuṣkaḥ śyāmalagranthipādaḥ sravati karasamīpe mūtradhārāṃ savegām /
MSS_3757-2 daśanacalakhalīnaḥ kukkuṭaskandhabandhaḥ kiṭivarakaṭhinorurdūragaḥ syāt turuṅgaḥ //
MSS_3758-1 asitagirisamaṃ syāt kajjalaṃ sindhupātre surataruvaraśākhā lekhanī patramurvī /
MSS_3758-2 likhati yadi gṛhītvā śāradā sarvakālaṃ tadapi tava guṇānāmīśa pāraṃ na yāti //
MSS_3759-1 asitanayanalakṣmīṃ lakṣayitvotpaleṣu kvaṇitakanakakāñcīṃ mattahaṃsasvaneṣu /
MSS_3759-2 adhararuciraśobhāṃ bandhujīve priyāṇāṃ pathikajana idānīṃ roditi bhrāntacittaḥ //
MSS_3760-1 asitabhujagabhīṣaṇāsipatro ruharuhikāhitacittatūrṇacāraḥ /
MSS_3760-2 pulakitatanurutkapolakāntiḥ pratibhaṭavikramadarśane'yamāsīt //
MSS_3761-1 asitabhujagaśiśuveṣṭitam abhinavamābhāti ketakīkusumam /
MSS_3761-2 āyasavalayālaṃkṛta- viṣāṇamiva dantinaḥ patitam //
MSS_3762-1 asitamekasurāśitamapyamūn na punareṣa vidhurviśadaṃ viṣam /
MSS_3762-2 api nipīya surairjanitakṣayaṃ svayamudeti punarnavamārṇavam //
MSS_3763-1 asitavasanasragsaṃvītā ghanāgurusāravan mṛgamadamaṣīsnātā jātāṃ tvameva tamasvinī /
MSS_3763-2 abhisara sukhaṃ dantoddyotaṃ na tanvi vikāsayeḥ śvasitamathavā muñceścañcaddvirephaghanodgamam //
MSS_3764-1 asitātmā susaṃnaddhaḥ samāviṣkṛtacāpalaḥ /
MSS_3764-2 bhujaṃgakuṭilas tasyā bhrūvikṣepaḥ khalāyate //
MSS_3765-1 asiddhasādhanaṃ sadbhiḥ śāsanaṃ daṇḍa ucyate /
MSS_3765-2 taṃ yuktyaiva nayed daṇḍaṃ yuktadaṇḍaḥ praśasyate //
MSS_3766-1 asidhārāṃ viṣaṃ vahniṃ samatve yaḥ prapaśyati /
MSS_3766-2 mālāsudhātuṣārāṇāṃ sa yogī kathyate budhaiḥ //
MSS_3767-1 asidhārākramakrītā varamekāpi kākiṇī /
MSS_3767-2 na parabhrūvinirdiṣṭā sāgarāntāpi medinī //
MSS_3768-1 asidhārāpathe nātha śatruśoṇitapicchile /
MSS_3768-2 ājagāma kathaṃ lakṣmīr nirjagāma kathaṃ yaśaḥ //
MSS_3769-1 asidhenuriyaṃ vibhāti te jitasarvakṣitipālamaṇḍalā /
MSS_3769-2 pralaye jagatīmivāśituṃ sphuratī kālakarālajihvakā //
MSS_3770-1 asindūreṇa sīmanto mā bhūnno yoṣitāmiti /
MSS_3770-2 ataḥ pariharantyājāv asiṃ dūreṇa te'rayaḥ //
MSS_3771-1 asimātrasahāyasya prabhūtāriparābhave /
MSS_3771-2 anyatucchajanasyeva na smayo'sya mahādhṛteḥ //
MSS_3772-1 asīvyad dehe sve paśupatirumāṅkaṃ samaghano vigupto gopībhirduhitaramayāt sā kamalabhūḥ /
MSS_3772-2 yadādeśādetaj jagadapi mṛgīdṛkparavaśaṃ sa vaśyaḥ kasya syādahaha viṣamo manmathabharaḥ //
MSS_3773-1 asukhamatha sukhaṃ vā karmaṇāṃ paktivelāsv ahaha niyatamete bhuñjate dehabhājaḥ /
MSS_3773-2 tadiha purata eva prāha mauhurtikaścet kathaya phalamamīṣāmantataḥ kiṃ tataḥ syāt //
MSS_3774-1 asukhaiśca vinālāpo guhyasya kathanaṃ tathā /
MSS_3774-2 vipadvimokṣaṇaṃ caiva mitratāyāḥ phalatrayam //
MSS_3775-1 asubhiraśubhaṃ tyaktvā dehaṃ nijaṃ kila yogavid viśati viśadaṃ jñānālokāt parasya kalevaram /
MSS_3775-2 nayanavivaraiḥ sūkṣmaiḥ sākṣādaho tava naipuṇaṃ viśasi hṛdayaṃ draṣṭuṃ spaṣṭaṃ bahiśca viceṣṭase //
MSS_3776-1 asubhṛtāṃ vadhamācarati kṣamād vadati vākyamasahyamasūnṛtam /
MSS_3776-2 parakalatradhanānyapi vāñchati na kurute kimu madyamadākulaḥ //
MSS_3777-1 asuraracitaprayatnād vijñātā diviravañcanā yena /
MSS_3777-2 saṃrakṣitā matimatā ratnavatī vasumatī tena //
MSS_3778-1 asurasamaradakṣairvajrasaṃdhṛṣṭacāpair anupamabalavīryaiḥ svaiḥ kulaistulyavīryaḥ /
MSS_3778-2 raghuriva sa narendro yajñaviśrāntakośo bhava jagati guṇānāṃ bhājanaṃ bhrājitānām //
MSS_3779-1 asurasuranareśāṃ yo na bhogeṣu tṛptaḥ kathamiha manujānāṃ tasya bhogeṣu tṛptiḥ /
MSS_3779-2 jalanidhijalapāne yo na jāto vitṛṣṇas tṛṇaśikharagatāmbhambhaḥpānataḥ kiṃ sa tṛpyet //
MSS_3780-1 asurahitamapyādityotthaṃ vipattimupāgataṃ ditisutaguruḥ prāṇairyoktuṃ na kiṃ kacavat tamaḥ /
MSS_3780-2 paṭhati luṭhatīṃ kaṇṭhe vidyāmayaṃ mṛtajīvanīṃ yadi na vahate saṃdhyāmaunavratavyayabhīrutām //
MSS_3781-1 asuro hitamupadiṣṭaḥ prahlādo nāradena garbhasthaḥ /
MSS_3781-2 tattvaviduṣāṃ varo'bhūd- dhitopadeśaṃ sadā śṛṇuyāt //
MSS_3782-1 asulabhā sakalendumukhī ca sā kimapi cedamanaṅgaviceṣṭitam /
MSS_3782-2 abhimukhīṣviva vāñchitasiddhiṣu vrajati nirvṛtimekapade manaḥ //
MSS_3783-1 asuhṛtsasuhṛccāpi saśatrur mitravānapi /
MSS_3783-2 saprajñaḥ prajñayā hīno daivena labhate sukham //
MSS_3784-1 asūcibhedyāmāsādya bālāṃ prauḍhābhilāpiṇīm /
MSS_3784-2 hā kaṣṭaṃ muṣito'smīti prabhāte vakti kāmukaḥ //
MSS_3785-1 asūcīsaṃcāre tamasi nabhasi prauḍhajalada- dhvaniprājñaṃmanye patati pṛṣatānāṃ nicaye /
MSS_3785-2 idaṃ saudāminyāḥ kanakakamanīyaṃ vilasitaṃ mudaṃ ca mlāniṃ ca prathayati pathi svairasudṛśām //
MSS_3786-1 asūta sadyaḥ kusumānyaśokaḥ skandhāt prabhṛtyeva sapallavāni /
MSS_3786-2 pādena nāpaikṣata sundarīṇāṃ saṃparkamāśiñjitanūpureṇa //
MSS_3787-1 asūta sā nāgavadhūpabhogyaṃ mainākamambhonidhibaddhasakhyam /
MSS_3787-2 kruddhe'pi pakṣacchidi vṛtraśatrāv avedanājñaṃ kuliśakṣatānām //
MSS_3788-1 asūyako dandaśūko niṣṭhuro vairakṛnnaraḥ /
MSS_3788-2 sa kṛcchraṃ mahadāpnoti nacirāt pāpamācaran //
MSS_3789-1 asūyayā hatenaiva pūrvopāyodyamairapi /
MSS_3789-2 kart ṇāṃ gṛhyate saṃpat suhṛdbhirmantribhistathā //
MSS_3790-1 asūyāviṣṭe manasi yadi saṃpat pravartate /
MSS_3790-2 tuṣāgniṃ vāyusamyogam iva jānīhi suvrata //
MSS_3791-1 asūyaikapadaṃ mṛtyur ativādaḥ śriyo vadhaḥ /
MSS_3791-2 aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravastrayaḥ //
MSS_3792-1 asekato'tyantaniṣekataśca śākhāviśoṣaṃ phalino nirūpya /
MSS_3792-2 saptāhamātraṃ śṛtameva sarpir viḍaṅgadugdhāmbu niṣecanīyam //
MSS_3793-1 asevake cānuraktir dānaṃ sapriyabhāṣaṇam /
MSS_3793-2 anuraktasya cihnāni doṣe'pi guṇasaṃgrahaḥ //
MSS_3794-1 aseviteśvaradvāram adṛṣṭavirahavyatham /
MSS_3794-2 anuktaklībavacanaṃ dhanyaṃ kasyāpi jīvitam //
MSS_3795-1 asoḍhā tatkālollasadasahabhāvasya tapasaḥ kathānāṃ viśrambheṣvatha ca rasikaḥ śailaduhituḥ /
MSS_3795-2 pramodaṃ vo diśyāt kapaṭabaṭuveṣāpanayane tvarāśathilyābhyāṃ yugapadabhiyuktaḥ smaraharaḥ //
MSS_3796-1 asau gataḥ saugata eva yasmāt kuryān nirālambanatāṃ mamaiva /
MSS_3796-2 sakhi priyaste kṣaṇikaḥ kimanyan nirātmakaḥ śūnyatamaḥ sa vandyaḥ //
MSS_3797-1 asau gireḥ śītalakandarasthaḥ pārāvato manmathacāṭudakṣaḥ /
MSS_3797-2 dharmālasāṅgīṃ madhurāṇi kūjan saṃvījate pakṣapuṭena kāntām //
MSS_3798-1 asaujanyañcetobhavasamucitaṃ bhāvayati tad vṛthā saṃsāre'sminnahaha samayaṃ kiṃ gamayasi /
MSS_3798-2 cirād bhūyo bhūyaḥ kalayasi sakhedo bhavasukhaṃ tato manye tyāgāt prabhavati parā nirvṛtiriti //
MSS_3799-1 asau nāstīvenduḥ kvacidapi raviḥ proṣita iva grahoḍūnāṃ cakraṃ nabhasi likhitaproñchitamiva /
MSS_3799-2 aharvā rātrirvā dvayamapi praluptapravicayaṃ ghanairbaddhavyūhaiḥ kimidamatighoraṃ vyavasitam //
MSS_3800-1 asau bibhrattāmratviṣamudayaśailasya śirasi skhalan prāleyāṃśuryadi bhavati matto haladharaḥ /
MSS_3800-2 tadānīmetat tu pratinavatamāladyutiharaṃ tamo'pi vyālolaṃ vigalati tadīyaṃ nivasanam //
MSS_3801-1 asaubhāgyaṃ dhatte paramasukhabhogāspadamayaṃ vicitraṃ tadgehaṃ bhavati pṛthukārtasvaramayam /
MSS_3801-2 niviṣṭaḥ palyaṅke kalayati sa kāntārataraṇaṃ prasādaṃ kopaṃ vā janani bhavatī yatra tanute //
MSS_3802-1 asau maruccumbitacārukesaraḥ prasannatārādhipamaṇḍalāgraṇīḥ /
MSS_3802-2 viyuktarāmāturadṛṣṭivīkṣito vasantakālo hanumānivāgataḥ //
MSS_3803-1 asau mahākālaniketanasya vasannadūre kila candramauleḥ /
MSS_3803-2 tamisrapakṣe'pi saha priyābhir jotsnāvato nirviśati pradoṣān //
MSS_3804-1 asau mahendradvipadānagandhis trimārgagāvīcivimardaśītaḥ /
MSS_3804-2 ākāśavāyurdinayauvanotthān ācāmati svedalavān mukhe te //
MSS_3805-1 asau mahendrādrisamānasāraḥ patirmahendrasya mahodadheśca /
MSS_3805-2 yasya kṣaratsainyagajacchalena yātrāsu yātīva puro mahendraḥ //
MSS_3806-1 asau rasaucityaguṇojjvalo'pi gumpho na kāvyavyapadeśayogyaḥ /
MSS_3806-2 dhatte khalasyāpi na durviṣahya- dveṣagrahotsāraṇamantratāṃ yaḥ //
MSS_3807-1 asau vidyāśālī śiśurapi vinirgatya bhavanād ihāyātaḥ saṃpratyavikalaśaraccandravadanaḥ /
MSS_3807-2 yadālokasthāne bhavati puramunmādataralaiḥ kaṭākṣairnārīṇāṃ kuvalayitavātāyanamiva //
MSS_3808-1 asau samarasāhasaṃ vitanute'grimaśreyase mukundamamumātmani sthirayituṃ na kiṃ vāñchati /
MSS_3808-2 ataḥ parataraṃ kutaḥ prataraṇāya vārāṃnidher nidānamiha saṃsṛteḥ sukhasṛteśca kiṃ kāraṇam //
MSS_3809-1 asau samālokitakānanāntare vikīrṇavispaṣṭamarīcikesaraḥ /
MSS_3809-2 vinirgataḥ siṃha ivodayācalād gṛhītaniṣpandamṛgo niśākaraḥ //
MSS_3810-1 asau hi dattvā timirāvakāśam astaṃ vrajatyunnatakoṭirinduḥ /
MSS_3810-2 jalāvagāḍhasya vanadvipasya tīkṣṇaṃ viṣāṇāgramivāvaśiṣṭam //
MSS_3811-1 asau hi rāmā rativigrahapriyā rahaḥpragalbhā ramaṇaṃ rahogatam /
MSS_3811-2 ratena śatrau ramayet parena vā no cedudeṣyatyaruṇaḥ puro ripuḥ //
MSS_3812-1 asau hi saṃketasamutsukābhir vilāsinībhirmadanāturābhiḥ /
MSS_3812-2 saroṣadṛṣṭaḥ sphuritādharābhir drutaṃ ravirbhīta ivāstameti //
MSS_3813-1 astaṃgatabhāraviravi kālavaśāt kālidāsavidhuvidhuram /
MSS_3813-2 nirvāṇabāṇadīpaṃ jagadidamadyoti ratnena //
MSS_3814-1 astaṃ gatavati savitari pāyasapiṇḍaṃ sudhākaraṃ prācī /
MSS_3814-2 vyaracayadambarakuśabhuvi carati kalaṅkastadantare kākaḥ //
MSS_3815-1 astaṃ gatavati savitari bhartari madhupaṃ niveśya kośānte /
MSS_3815-2 kamalinyo'pi ramante kimatra citraṃ mṛgākṣīṇām //
MSS_3816-1 astaṃgate divānāthe nalinī madhupacchalāt /
MSS_3816-2 gilanti svavināśāya guṭikāṃ kālakūṭajām //
MSS_3817-1 astaṃgate nijaripāvapi kumbhayonau saṃkocamāpa jaladhirna tu mādyati sma /
MSS_3817-2 gambhīratāguṇacamatkṛtaviṣṭapānāṃ śatrukṣaye'pi mahatāmucitaṃ hyadaḥ syāt //
MSS_3818-1 astaṃgate bhāsvati nāndhakārān śanaiścaro hanti vidhau budhaśca /
MSS_3818-2 piturguṇairna pratibhāti putro guṇānvito yaḥ sa guṇena bhāti //
MSS_3819-1 astaṃgato'yamaravindavanaikabandhur bhāsvānna laṅghayati ko'pi vidhipraṇītam /
MSS_3819-2 he cakra dhairyamavalambya vimuñca śokaṃ dhīrāstaranti vipadaṃ na tu dīnacittāḥ //
MSS_3820-1 astaṃ bhāsvati lokalocanakalāloke gate bhartari strīlokocitamācaranti sukṛtaṃ vahnau vilīya tviṣaḥ /
MSS_3820-2 apyetāstu cikīrṣayeva tapasāṃ tārākṣamālā diśo manye khañjanakaṇṭhakomalatamaḥkṛṣṇājinaṃ bibhrati //
MSS_3821-1 astaṃ muktirupaitu yatra na tanūsādhyā harerbhaktayas tannaḥ saṃsṛtiredhatāṃ niravadhiryasyāḥ prasādodayāt /
MSS_3821-2 mūrdhni śrīpuruṣottamapraṇatayaḥ śrīrāmanāmānane hṛddeśe yadunandanasya jaladaśyāmābhirāmākṛtiḥ //
MSS_3822-1 astaṃ yatāpi kila mastakavartināsāv astācalo'himarucā rucimapyalambhi /
MSS_3822-2 prāyaḥ paropakṛtaye kṛtino'nepekṣya svārthaṃ vipatkavalitā api bhāvayanti //
MSS_3823-1 astaṃ yātastimirapaṭalīdattabhaṅgaḥ pataṃgaḥ prāpto naivodayagiriśiromūlameṇāvacūlaḥ /
MSS_3823-2 tatte kālaṃ katipalamayaṃ bhāti khadyotapota dyotaṃ dyotaṃ punarapi punardyotatāṃ ko vilambaḥ //
MSS_3824-1 astaṃ śaśī yāti śaśāṅkavadane mānaṃ vimuñcādhunā kiṃ mānena mudhā natabhru gaganād bhraśyantyamūstārakāḥ /
MSS_3824-2 itthaṃ tvāmanuśikṣayan kṣititalādunnamya pādaṃ śanaiḥ kṣīṇāṃ vīkṣya niśāṃ nisargasubhagaṃ gāyatyasau kukkuṭaḥ //
MSS_3825-1 astagrastagabhastimatkaratatinyaṅnītacañcūpuṭī pāṭīrādrimatho himācalamadhaḥ prakṣipya pakṣadvayam /
MSS_3825-2 paścādunnatapucchapuñjamudayatprācīprakāśacchalād aṇḍaṃ maṇḍalamaindavaṃ janayati vyaktaṃ bakoṭīviyat //
MSS_3826-1 astapratyupakāragandhamakṛtasvaprārthanāpekṣama- pyambhobhirbhuvamārdrayanti jaladā jīvantyamī jantavaḥ /
MSS_3826-2 daivajñaḥ punarasti vṛṣṭiriti vāgekā mayokteti yad viśvaṃ krītamivādhigacchati tadevāghūrṇate marmaṇi //
MSS_3827-1 astabdhaḥ pūjayen mānyān gurūn sevedamāyayā /
MSS_3827-2 arced devānnadambhena śriyamicchedakutsitām //
MSS_3828-1 astabdhatāmacāpalyaṃ vairāṇāṃ cāpyakartṛtām /
MSS_3828-2 pratyakṣato vijānīyād bhadratāṃ kṣudratāmapi //
MSS_3829-1 astabdhamaklībamadīrghasūtraṃ sānukrośaṃ ślakṣṇamahāryamanyaiḥ /
MSS_3829-2 arogajātīyamudāravākyaṃ dūtaṃ vadantyaṣṭaguṇopapannam //
MSS_3830-1 astamastakaparyastasamastārkāṃśusaṃstarā /
MSS_3830-2 pīnastanasthitātāmrakamravastreva vāruṇī //
MSS_3831-1 astamitaviṣayasaṅgā mukulitanayanotpalā mṛduśvasitā /
MSS_3831-2 dhyāyati kimapyalakṣyaṃ nityaṃ yogābhiyukteva //
MSS_3832-1 astamīyuṣi niśākare satī rāgato'tividhurā kumudvatī /
MSS_3832-2 ṣaṭpadaṃ garalamagrahīn mukhe saṃmukhe'pi khagaśabdavāritā //
MSS_3833-1 astavyastamitastataḥ pathi patan madyaṃ mahādudvaman hastābhyāṃ mukhamakṣikāḥ pariṇudan gālīrgadan gadgadan /
MSS_3833-2 uttālaiḥ śiśubhirbhṛśaṃ valayito bībhatsamūrtirmahān matto dakṣiṇataḥ kṣaṇaṃ kṣipa dṛśaṃ matto'yamāgacchati //
MSS_3834-1 astavyastasamīrakampitatayā dṛṣṭestiraskāriṇīṃ hastenālakavallarīmakuṭilāmānīya karṇāntikam /
MSS_3834-2 udvīkṣya priyamārgamadhvagavadhūrastaṃ gate bhāsvati chinnāśā svaniveśameti śanakaiḥ svapnekṣaṇāśaṃsinī //
MSS_3835-1 astavyastān kramatatagatīn patrimālātaraṅgān veṇīdaṇḍāniva dhṛtavatī muktasaṃdhyāṅgarāgā /
MSS_3835-2 dhvāntamlānāṃśukaparicayacchannalāvaṇyaśocyā dyauḥ pratyagradyumaṇivirahādvāntamakṣṇorna yāti //
MSS_3836-1 astādripārśvamupajagmuṣi tigmabhāsi jānīta śītakiraṇo'bhyudito na veti /
MSS_3836-2 cārā ivātha rajanītimiraprayuktāś ceruściraṃ caraṇabhūmiṣu cañcarīkāḥ //
MSS_3837-1 astādriśirovinihita- ravimaṇḍalasarasayāvaghaṭṭāṅkam /
MSS_3837-2 nayatīva kālakaulaḥ kvāpi nabhaḥsairibhaṃ siddhyai //
MSS_3838-1 astābhimukhe sūrye udite saṃpūrṇamaṇḍale candre /
MSS_3838-2 gamanaṃ budhasya lagne uditāstamite ca ketau //
MSS_3839-1 astāvalambiravibimbatayodayādri- cūḍonmiṣatsakalacandratayā ca sāyam /
MSS_3839-2 saṃdhyāpranṛttaharahastagṛhītakāṃsya- tāladvayeva samalakṣyata nākalakṣmīḥ //
MSS_3840-1 astāvilarūkṣākṣyo mūṣakanayanāśca na śubhadā gāvaḥ /
MSS_3840-2 pracalaccipiṭaviṣāṇā karaṭāḥ kharasadṛśavarṇāśca //
MSS_3841-1 asti kāraṇamavyaktaṃ sarvavyāpi parāparam /
MSS_3841-2 sāṃnidhyādapi durgrāhyaṃ viśvamūrtyopalakṣitam //
MSS_3842-1 asti ko'pi timirastanaṃdhayaḥ kiṃcidañcitapadaṃ sa gāyati /
MSS_3842-2 yanmanāgapi niśamya kā vadhūr nāvadhūtahṛdayopajāyate //
MSS_3843-1 asti grīvā śiro nāsti dvau bhujau karavarjitau /
MSS_3843-2 sītāharaṇasāmarthyo na rāmo na ca rāvaṇaḥ //
MSS_3844-1 asti jalaṃ jalarāśau kṣāraṃ tat kiṃ vidhīyate tena /
MSS_3844-2 laghurapi varaṃ sa kūpo yatrākaṇṭhaṃ janaḥ pibati //
MSS_3845-1 asti putro vaśe yasya bhṛtyo bhāryā tathaiva ca /
MSS_3845-2 abhāve sati saṃtoṣaḥ svargastho'sau mahītale //
MSS_3846-1 asti bhayamasti kautukam asti ca mandākṣamasti cotkaṇṭhā /
MSS_3846-2 bālānāṃ praṇayijane bhāvaḥ ko'pyeṣa naikarasaḥ //
MSS_3847-1 asti yadyapi sarvatra nīraṃ nīrajarājitam /
MSS_3847-2 modate na tu haṃsasya mānasaṃ mānasaṃ vinā //
MSS_3848-1 asti śrīstanapatrabhaṅgamakarīmudrāṅkitoraḥsthalo devaḥ sarvajagatpatirmadhuvadhūvaktrābjacandrodayaḥ /
MSS_3848-2 krīḍākroḍatanornavenduviśade daṃṣṭrāṅkure yasya bhūr bhāti sma pralayābdhipalvalatalotkhātaikamustākṛtiḥ //
MSS_3849-1 asti svarṇamayo'drirasti viṣayaḥ kṣuttṛḍbharāvarjitaḥ santi kṣīraghṛtākarā jaladhayaḥ santi drumāḥ kāmadāḥ /
MSS_3849-2 kiṃ nastaccaritādbhutaśravaṇataḥ sādhyaṃ kṣudhā tāmyatāṃ dṛṣṭaṃ yatsavidhe vidhehi sumate tatraiva sarvaṃ śramam //
MSS_3850-1 asti svāduphalaṃ kimasti kimathāghrātuṃ kṣamaḥ korakas tadviśrāmyatu nāma bhoktumucitaṃ patraṃ kimastyantataḥ /
MSS_3850-2 sevyo hanta yadīdṛśo'pi manujairvṛkṣādhamaḥ pippalo duḥsvātantryamidaṃ vidheḥ kathaya tat kasyāgrato rudyatām //
MSS_3851-1 astītyeva kṛṣiṃ kuryāt asti nāstīti vāṇijam /
MSS_3851-2 nāstītyeva ṛṇaṃ dadyāt nāhamasmīti sāhasam //
MSS_3852-1 astu tāvadagastyena jahnormahimanihnavaḥ /
MSS_3852-2 kā kathā tasya bālasya viśvagrāse'pyatṛpyataḥ //
MSS_3853-1 astu svastyayanāya digdhanapate kailāsaśailāśraya- śrīkaṇṭhābharaṇenduvibhramadivānaktaṃbhramatkaumudī /
MSS_3853-2 yatrālaṃ nalakūbarābhisaraṇārambhāya rambhāsphurat pāṇḍimnaiva tanostanoti virahavyagrāpi veśagraham //
MSS_3854-1 aste śivā paścimāyāṃ paracakrabhayāya sā /
MSS_3854-2 śubhā kuberadiśyaste grāmāntaḥ śūnyakāriṇī //
MSS_3855-1 astokavismayamapasmṛtapūrvavṛttam udbhūtanūtanabhayajvarajarjaraṃ naḥ /
MSS_3855-2 ekakṣaṇatruṭitasaṃghaṭitapramoham ānandaśokaśabalatvamupaiti cetaḥ //
MSS_3856-1 astodayācalavilambiravīndubimba- vyājāt kṣaṇaṃ śravaṇayornihitāravindā /
MSS_3856-2 tārācchalena kusumāni samutkṣipantī saṃdhyeyamāgatavatī pramadeva kācit //
MSS_3857-1 astodayādrigatamarkaśaśāṅkabimbam ahno'tivārdhakadaśāmavalambitasya /
MSS_3857-2 tārākṣarāṇi paṭhituṃ tapanīyaśaila- nāsāvasaktamupanetramivābabhāse //
MSS_3858-1 astopadhānavinihita- ravibimbaśironikuñcitadigaṅgaḥ /
MSS_3858-2 vaste'ndhakārakambalam ambaraśayane dinādhvanyaḥ //
MSS_3859-1 astyatraiva kilārṇave tadamṛtaṃ tatraiva hālāhalaḥ santyasmin malaye paṭīrataravastatraiva vātāśanāḥ /
MSS_3859-2 yadyadvastvabhijātamasti savidhe tattad durāpaṃ nṛṇāṃ prāptavyaṃ rasanāñcale karatale bhāle ca vedhā nyadhāt //
MSS_3860-1 astyadyāpi catuḥsamudraparikhāparyantamurvītalaṃ vartante'pi ca tatra tatra rasikā goṣṭhīṣu saktā nṛpāḥ /
MSS_3860-2 ekastatra nirādaro bhavati cedanyo bhavet sādaro vāgdevī vadanāmbuje vasati cet ko nāma dīno janaḥ //
MSS_3861-1 astyapratisamādheyaṃ stanadvandvasya dūṣaṇam /
MSS_3861-2 sphuṭatāṃ kañcukānāṃ yan nāyātyāvaraṇīyatām //
MSS_3862-1 astyuttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ /
MSS_3862-2 pūrvāparau toyanidhī vagāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ //
MSS_3863-1 astyekaṃ bhuvanaṃ sūkṣmaṃ kṣamadhve yatra vīkṣitum /
MSS_3863-2 viṣayāṃścitravidyāyāś citrāṇāṃ calatāṃ tathā //
MSS_3864-1 nāṭakākhyāyikānāṃ ca śakyān sarvavidhānapi /
MSS_3864-2 sphuraṇā jāyate prāyas tata eva kalākṛtām //
MSS_3865-1 astyeva bhūbhṛtāṃ mūrdhni divi vā dyotate'mbudaḥ /
MSS_3865-2 marudbhirbhajyamāno'pi sa kimeti rasātalam //
MSS_3866-1 astyevoddāmadāvānalavikalataraṃ kānanaṃ yatra tatra prauḍhottāpābhibhūtaṃ jagadapi sakalaṃ nirjalā eva nadyaḥ /
MSS_3866-2 kiṃ re nirlajja garjaṃ kalayasi bahuśastarjayan pānthabālāḥ parjanya tvāmamī kiṃ kvacidapi gaṇayantyambudatvena lokāḥ //
MSS_3867-1 astraṃ vimucya sakalaṃ prathamaprayoge bhūyo'pi hantumabalāṃ vihitodyamasya /
MSS_3867-2 puṣpāyudhasya vapureva tadīyamekaṃ lakṣyaṃ ca hanta śaradhiśca tadā babhūva //
MSS_3868-1 astraṃ strī vāmano martyaḥ paśurebhyo'thavetaraḥ /
MSS_3868-2 vidhiyogād bhavet kāmaṃ pauruṣaṃ na parityajet //
MSS_3869-1 astrajvālāvalīḍhapratibalajaladherantaraurvāyamāṇe senānāthe sthite'smin mama pitari gurau sarvadhanvīśvarāṇām /
MSS_3869-2 karṇālaṃ saṃbhrameṇa vraja kṛpa samaraṃ muñca hārdikyaśaṅkāṃ tāte cāpadvitīye vahati raṇadhuraṃ ko bhayasyāvakāśaḥ //
MSS_3870-1 astraprayogakhuralīkalahe gaṇānāṃ sainyairvṛto'pi jita eva mayā kumāraḥ /
MSS_3870-2 etāvatāpi parirabhya kṛtaprasādaḥ prādādimaṃ priyaguṇo bhagavān gururme //
MSS_3871-1 astravyastaśirastraśastrakaṣaṇaiḥ kṛttottamāṅge kṣaṇaṃ vyūḍhāsṛksariti svanatpraharaṇe varmodvamadvāhnini /
MSS_3871-2 āhūyājimukhe sa kosalapatirbhagne pradhāne bale ekenaiva rumaṇvatā śaraśatairmattadvipastho hataḥ //
MSS_3872-1 astrāṇi plavagādhipena vihitāḥ paulastyavakṣaḥsthalī- saṃghaṭṭānaladattadāvavipadaḥ sīdanti bhūmīruhāḥ /
MSS_3872-2 utpāṭya prahitaśca śailaśikharo laṅkendrahastāvalī- niṣpiṣṭo nijakuñjanirjharajalairjambālapiṇḍāyate //
MSS_3873-1 astrāmāsa tṛṇaṃ priyādruhi tṛṇāmāsa smarārerdhanur dārāmāsa muneḥ śilāpi nṛvarāmāsa svayaṃ pādukā /
MSS_3873-2 kulyāmāsa mahārṇavo'pi kapayo yodhāṃbabhūvustadā paulastyo maśakībabhūva bhagavaṃstvaṃ mānuṣāmāsithāḥ //
MSS_3874-1 astraughaprasareṇa rāvaṇirasau yaṃ duryaśobhāginaṃ cakre gautamaśāpayantritabhujasthemānamākhaṇḍalam /
MSS_3874-2 kacchāvartakulīratāṃ gamayatā vīra tvayā rāvaṇaṃ tatsaṃmṛṣṭamaho viśalyakaraṇī jāgarti satputratā //
MSS_3875-1 astvakṣaragrahavidhirjanuṣāṃ sahasrair āpātato bhavatu vāpi tato'rthabodhaḥ /
MSS_3875-2 durvādikalpitavikalpataraṅgasāndrān duṣpūrvapakṣajaladhīn kathamuttareyuḥ //
MSS_3876-1 asthānagāmibhiralaṃkaraṇairupetā bhūyaḥ padaskhalananihnutiraprasannā /
MSS_3876-2 vāṇīva kāpi kukaverjanahasyamānā drāṅnirgatā nijagṛhād vanitā madāndhā //
MSS_3877-1 asthānābhiniveśitā ratipateraucityabhaṅgo rater vaiyarthyaṃ navayauvanasya kimapi premṇaḥ kalaṅkāṅkuraḥ /
MSS_3877-2 saubhāgyasya vimānanā viguṇatā saundaryasāraśriyaḥ śṛṅgārasya viḍambanā kimaparaṃ veśyāratāḍambaraḥ //
MSS_3878-1 asthānābhiniveśī prāyo jaḍa eva bhavati no vidvān /
MSS_3878-2 bālādanyaḥ ko'mbhasi jighṛkṣatīndoḥ sphuradbimbam //
MSS_3879-1 asthāne gamitā layaṃ hatadhiyāṃ vāgdevatā kalpate dhikkārāya parābhavāya mahate tāpāya pāpāya vā /
MSS_3879-2 sthāne tu vyayitā satāṃ prabhavati prakhyātaye bhūtaye cetonirvṛtaye paropakṛtaye prānte śivāvāptaye //
MSS_3880-1 asthāne janasaṃkaṭe mayi manāk kāñcīṃ samāskandati vyālole raśanāṃśuke vigalite nīte ca nābheradhaḥ /
MSS_3880-2 dhanyo'yaṃ sa karaḥ kuraṅgakadṛśā tasminnavasthāntare kampātaṅkakaraṃbitāṅgalatayā yasyāvakāśaḥ kṛtaḥ //
MSS_3881-1 asthāne tāḍito vājī bahūn doṣānavāpnuyāt /
MSS_3881-2 tāvadbhavanti te doṣā yāvajjīvatyasau hayaḥ //
MSS_3882-1 asthāne'bhiniviṣṭān mūrkhānasthāna eva saṃtuṣṭān /
MSS_3882-2 anuvartante dhīrāḥ pitara iva krīḍato bālān //
MSS_3883-1 asthāne hyapi ca sthāne satataṃ cānugāmini /
MSS_3883-2 kruddho daṇḍān praṇayati vividhāṃstejasā vṛtaḥ //
MSS_3884-1 asthikṣodavatīva kundamukulaiḥ phullaiḥ palāśadrumaiḥ sāṅgāraprakareva dhūmakaluṣevotpātibhiḥ ṣaṭpadaiḥ /
MSS_3884-2 raktākṣadyutibhiḥ saśeṣadahanālāteva puṃskokilair dṛṣṭā prāṇasamāciteva pathikairārād vanāntasthalī //
MSS_3885-1 asthi nāsti śiro nāsti bāhurasti niraṅguliḥ /
MSS_3885-2 nāsti pādadvayaṃ gāḍham aṅgamāliṅgati svayam //
MSS_3886-1 asthiraṃ jīvitaṃ loke yauvanaṃ dhanamasthiram /
MSS_3886-2 asthiraṃ putradārādi dharmaḥ kīrtirdvayaṃ sthiram //
MSS_3887-1 asthiraḥ kulasaṃbandhaḥ sadā vidyā vivādinī /
MSS_3887-2 mado mohāya mithyaiva muhūrtanidhanaṃ dhanam //
MSS_3888-1 asthiramanekarāgaṃ guṇarahitaṃ nityavakraduṣprāpam /
MSS_3888-2 prāvṛṣi surendracāpaṃ vibhāvyate yuvaticittamiva //
MSS_3889-1 asthireṇa śarīreṇa sthiraṃ karma samācaret /
MSS_3889-2 avaśyameva yāsyanti prāṇāḥ prāghūrṇakā iva //
MSS_3890-1 asthivad dadhivaccaiva śaṅkhavad bakavat tathā /
MSS_3890-2 rājaṃstava yaśo bhāti punaḥ saṃnyāsidantavat //
MSS_3891-1 asthiṣvarthāḥ sukhaṃ māṃse tvaci bhogāḥ striyo'kṣiṣu /
MSS_3891-2 gatau yānaṃ svare cājñā sarvaṃ sattve pratiṣṭhitam //
MSS_3892-1 asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam /
MSS_3892-2 carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ //
MSS_3893-1 jarāśokasamāviṣṭaṃ rogāyatanamāturam /
MSS_3893-2 rajasvalamanityaṃ ca bhūtāvāsamimaṃ tyajet //
MSS_3894-1 nadīkūlaṃ yathā vṛkṣaṃ vṛkṣaṃ vā śakuniryathā /
MSS_3894-2 tathā tyajannimaṃ dehaṃ kṛcchrād grāhād vimucyate //
MSS_3895-1 asthīni majjā śuklaṃ ca pituraṃśāstrayo matāḥ /
MSS_3895-2 raktaṃ romāṇi palalam aṃśā māturamī matā //
MSS_3896-1 asthīnyasthīnyajinamajinaṃ bhasma bhasmendurindur gaṅgā gaṅgoraga uraga ityākulāḥ saṃbhrameṇa /
MSS_3896-2 bhūṣāveṣopakaraṇagaṇaprāpaṇavyāpṛtānāṃ nṛttārambhapraṇayini śive pāntu vāco gaṇānām //
MSS_3897-1 asnātāśī malaṃ bhuṅkte ajapī pūyabhakṣaṇam /
MSS_3897-2 ahutāśī viṣaṃ bhuṅkte adātā viṣamaśnute //
MSS_3898-1 aspṛśyasaṃgatimiha pravidhāya soḍhā daṇḍāhatīḥ paṭaha bandhamapi prapadya /
MSS_3898-2 doṣaṃ prakāśayasi yatpratirathyameva lokasya tadvimukhatāṃ prakaṭīkaroṣi //
MSS_3899-1 aspṛśyo'stu malīmaso'stvaniyatāhāro'stvato'pyudbhaṭair doṣairastu paraḥśataiḥ parivṛtaḥ kākastataḥ kā kṣatiḥ /
MSS_3899-2 bhuṅkte bhojyamupasthitaṃ samupahūyaiva svayaṃ bāndhavān yaḥ sīdan kṣudhayā vicintaya tato dhanyaśca puṇyaśca kaḥ //
MSS_3900-1 aspṛṣṭe rāhubhītyāhani niśi ca same kalmaṣacchāyayone hāsatrāsād vidūre samupacitavibhāvaibhave hṛdyagandhe /
MSS_3900-2 pāthodācchādahīne dharaṇitalagatādurlabhe sarvalokā- hlādaṃ cāpyādadhāne sumukhi tava mukhaupamyaleśaḥ sudhāṃśau //
MSS_3901-1 asmatpūrvaiḥ surapatihṛtaṃ draṣṭukāmaisturaṅgaṃ bhittvā kṣoṇīmagaṇitabalaiḥ sāgaro vardhitātmā /
MSS_3901-2 satkārārthaṃ tava yadi girīnādiśed guptapakṣā na śrānto'pi praṇayamucitaṃ naiva bandhorvihanyāḥ //
MSS_3902-1 asmatprayāṇasamaye kuru maṅgalāni kiṃ rodiṣi priyatame vada kāraṇaṃ me /
MSS_3902-2 bhoḥ prāṇanātha virahānalatīvratāpa- dhūmena vāri galitaṃ mama locanānām //
MSS_3903-1 asmadīśvaraviśvāsapramāṇena prabhoḥ kṛpā /
MSS_3903-2 vidhātuṃ prabhavet kāryaṃ sāhāyyaṃ ca tathaiva naḥ //
MSS_3904-1 asmadripūṇāmanilāśanānāṃ datto nivāsaḥ khalu candanena /
MSS_3904-2 itīva roṣād vyajanasya vāyur vyaśoṣayaccandanamaṅgasaṃstham //
MSS_3905-1 asmadvairī śaśabhṛdamunā jīyate hyandhakāraḥ sāraṅgākṣyā mukhamanugataḥ keśapāśacchalena /
MSS_3905-2 taṃ saṃśrutya pragalitamahāḥ śītaraśmistadaiva prāptaḥ sevāghaṭanavidhaye mālatīdāmabhaṅgyā //
MSS_3906-1 asmākaṃ jalajīvināṃ jalamidaṃ sadvājirājivrajaiḥ pātavyaṃ pararaktaraktamanasāṃ tṛptiḥ patīnāṃ kṣayaḥ /
MSS_3906-2 matvaivaṃ kila rājarāja nṛpate tvajjaitrayātrotsave matsī roditi makṣikā ca hasati dhyāyanti vairistriyaḥ //
MSS_3907-1 asmākaṃ paramandirasya caritaṃ yadyapyavācyaṃ bhavet svāmī tvaṃ kathayāmi tena bhavataḥ kiṃcit priyādūṣaṇam /
MSS_3907-2 śrīmad rāma nṛpa tvayā raṇamukhe pāṇigrahaḥ sādaraṃ yasyāḥ sāsilatā parasya hṛdaye dṛṣṭā luṭhantī mayā //
MSS_3908-1 asmākaṃ bata maṇḍale prathamataḥ patyā karaḥ pātyate kāñcīkuntalamadhyadeśaviṣayān saṃtyajya bhūriśriyaḥ /
MSS_3908-2 ityālokya kucau payoruhadṛśāṃ jātau sunīlānanau no nīco'pi parābhavaṃ viṣahate kiṃ tādṛśāvunnatau //
MSS_3909-1 asmākaṃ vadarīcakraṃ badarī ca tavāṅgaṇe /
MSS_3909-2 vādarāyaṇasambandhād yūyaṃ yūyaṃ vayaṃ vayam //
MSS_3910-1 asmākaṃ vratametadeva yadayaṃ kuñjodare jāgaraḥ śuśrūṣā madanasya vaktramadhubhiḥ saṃtarpaṇīyo'tithiḥ /
MSS_3910-2 nistriṃśāḥ śataśaḥ patantu śirasaśchedo'thavā jāyatām ātmīyaṃ kulavartma putri na manāgullaṅghanīyaṃ tvayā //
MSS_3911-1 asmākaṃ sakhi vāsasī na rucire graiveyakaṃ nojjvalaṃ no vakrā gatiruddhataṃ na hasitaṃ naivāsti kaścinmadaḥ /
MSS_3911-2 kintvanye'pi janā vadanti subhago'pyasyāḥ priyo nānyato dṛṣṭiṃ nikṣipatīti viśvamiyatā manyāmahe duḥsthitam //
MSS_3912-1 asmākamaṅgamaṅgaṃ paṇyopanataṃ mahādhananidhānam /
MSS_3912-2 dāsīsutāḥ kimete svādanti viṭāḥ prasaṅgena //
MSS_3913-1 asmākamadhyāsitametadantas tāvadbhavatyā hṛdayaṃ cirāya /
MSS_3913-2 bahistvayālaṃkriyātamidānī- muro muraṃ vidviṣataḥ śriyeva //
MSS_3914-1 asmākamātmabhūrbhūtvā hantāsmāneva haṃsi yat /
MSS_3914-2 re re kandarpa tannityam anaṅgatvaṃ sadāstu te //
MSS_3915-1 asmākamekapada eva marudvikīrṇa- jīmūtajālarasitānukṛtirninādaḥ /
MSS_3915-2 gambhīramaṅgalamṛdaṅgasahasrajanmā śabdāntaragrahaṇaśaktimapākaroti //
MSS_3916-1 asmāt paraṃ bata yathāśruti saṃbhṛtāni ko naḥ kule nivapanāni niyacchatīti /
MSS_3916-2 nūnaṃ prasūtivikalena mayā prasiktaṃ dhautāśruśeṣamudakaṃ pitaraḥ pibanti //
MSS_3917-1 asmādṛśāṃ nūnamapuṇyabhājāṃ na svopayogī na paropayogī /
MSS_3917-2 sannapyasadrūpatayaiva vedyo dāridryamudro guṇaratnakoṣaḥ //
MSS_3918-1 asmānavehi kalamānalamāhatānāṃ yeṣāṃ pracaṇḍamusalairavadātataiva /
MSS_3918-2 snehaṃ vimucya sahasā khalatāṃ prayānti ye svalpapīḍanavaśānna vayaṃ tilāste //
MSS_3919-1 asmān mā bhaja kālakūṭabhagini svapne'pi padmālaye vyādhībhūya kadarthayanti bahuśo mātarvikārā ime /
MSS_3919-2 yaccakṣurna nirīkṣatecchaviṣayaṃ naivaṃ śṛṇoti śrutiḥ prāṇā eva varaṃ prayānti na punarniryānti vāco bahiḥ //
MSS_3920-1 asmān vicitravapuṣaścirapṛṣṭhalagnān ko vā vimuñcati sakhe yadi vā vimuñca /
MSS_3920-2 hā hanta kekivara hāniriyaṃ tavaiva bhūpālamūrdhani punarbhavitā sthitirnaḥ //
MSS_3921-1 asmān sādhu vicintya saṃyamadhanānuccaiḥ kulaṃ cātmanas tvayyasyāḥ kathamapyabāndhavakṛtāṃ snehapravṛttiṃ ca tām /
MSS_3921-2 sāmānyapratipattipūrvakamiyaṃ dāreṣu dṛśyā tvayā bhāgyāyattamataḥparaṃ na khalu tadvācyaṃ vadhūbandhubhiḥ //
MSS_3922-1 asmābhiḥ kalitaṃ purā na bhavatī bhuktā nṛbhiḥ kairapi prauḍhā mānavaśālinīti calitaṃ cetaḥ sakāmaṃ tvayi /
MSS_3922-2 dhik tvāṃ saṃprati sadbhujaṅgajanatāsaṃśleṣamātanvatī gamyā sarvajanasya vāravanitevotkṣepaṇīyāsi naḥ //
MSS_3923-1 asmābhiḥ smayalolamauliphalakairmuktāvisārādhipaṃ vedoddhāraparaḥ karastava paraṃ dānāmbupūtaḥ stutaḥ /
MSS_3923-2 kintu kṣmātilaka kṣamasva kavibhiḥ kiṃ nāma nālokyate dṛṣṭaḥ spaṣṭataraṃ tavāpi nibhṛtaḥ pāṇau sa vaisāriṇaḥ //
MSS_3924-1 asmābhiścaturamburāśiraśanāvacchedinīṃ medinīṃ bhrāmyadbhirna sa ko'pi nistuṣaguṇo dṛṣṭo viśiṣṭo janaḥ /
MSS_3924-2 yasyāgre cirasaṃcitāni hṛdaye duḥkhāni saukhyāni vā saṃjalpya kṣaṇamekamardhamathavā niḥśvasya viśrāmyate //
MSS_3925-1 asmāllokādūrdhvamamuṣya cādho mahattamastiṣṭhati hyandhakāram /
MSS_3925-2 tadvai mahāmohanamindriyāṇāṃ budhyasva mā tvāṃ pralabheta rājan //
MSS_3926-1 asmiṃścandramasi prasannamahasi vyākoṣakundatviṣi prācīnaṃ khamupeyuṣi tvayi manāgdūraṃ gate preyasi /
MSS_3926-2 śvāsaḥ kairavakorakīyati mukhaṃ tasyāḥ sarojīyati kṣīrodīyati manmatho dṛgapi ca drāk candrakāntīyati //
MSS_3927-1 asmiṃste śirasi tadā kānte vaidūryasphaṭikasuvarṇāḍhye /
MSS_3927-2 śobhāṃ svāṃ na vahati tāṃ baddhā suśliṣṭā kuvalayamāleyam //
MSS_3928-1 asmiñ jagati mahatyapi kimapi na tadvastu vedhasā vihitam /
MSS_3928-2 animittavatsalāyā bhavati yato māturupakāraḥ //
MSS_3929-1 asmiñ jaḍe jagati ko nu bṛhatpramāṇa- karṇaḥ karī nanu bhaved duritasya pātram /
MSS_3929-2 ityāgataṃ tamapi yo'linamunmamātha mātaṅga eva kimataḥparamucyate'sau //
MSS_3930-1 asmiñ jarāmaraṇamṛtyumahātaraṅga- miśrodadhau mahati saṃparivartamānaḥ /
MSS_3930-2 puṇyaplavena sukṛtena narāstarantaḥ saṃprāpya tīramabhayaṃ sukhamāpnuvanti //
MSS_3931-1 asmin kaḥ prabhavedyogo hyasaṃdhārye'mitātmani /
MSS_3931-2 laṅghane kaḥ samarthaḥ syād ṛte devaṃ maheśvaram //
MSS_3932-1 asmin karīndrakaranirgalitāravinda- kandānukāriṇi ciraṃ rucicakravāle /
MSS_3932-2 kasmai phalāya kulaṭākulakoṭihomaṃ haṃho mṛgāṅka kuruṣe karuṇāmapāsya //
MSS_3933-1 asmin kāle tu yadyuktaṃ tadidānīṃ vidhīyatām /
MSS_3933-2 gataṃ tu nānuśocanti gataṃ tu gatameva hi //
MSS_3934-1 asmin kuñje vināpi pracalati pavanaṃ vartate ko'pi nūnaṃ paśyāmaḥ kiṃ na gatvetyanusarati gaṇe bhītabhīte'rbhakāṇām /
MSS_3934-2 tasmin rādhāsakho vaḥ sukhayatu vilasan krīḍayā kaiṭabhārir vyātanvāno mṛgāriprabalavuraghurārāvaraudroccanādān //
MSS_3935-1 asmin kuṭilakalloladolāvikṣobhite'mbhasi /
MSS_3935-2 hāsyahetuḥ kathaṃ setuḥ sikatāmuṣṭibhirbhavet //
MSS_3936-1 asmin kelivane sugandhapavane krīḍatpuraṃdhrījane guñjadbhṛṅgakule viśālabakule kūjatpikīsaṃkule /
MSS_3936-2 unmīlannavapāṭalāparimale mallīprasūnākule yadyekāpi na mālatī vikasitā tatkiṃ na ramyo madhuḥ //
MSS_3937-1 asmin digvijayodyate patirayaṃ me stāditi dhyāyati kampaṃ sāttvikabhāvañcati ripukṣoṇīndradārā dharā /
MSS_3937-2 asyaivābhimukhaṃ nipatya samare yāsyadbhirūrdhvaṃ nijaḥ panthā bhāsvati dṛśyate bilamayaḥ pratyarthibhiḥ pārthivaiḥ //
MSS_3938-1 asmin naktamaharvivekavikale kālādhame nīradaiḥ saṃnaddhairabhito niruddhagaganābhogāsu digbhittiṣu /
MSS_3938-2 bhānorna prasarantu nāma kiraṇāḥ kiṃ tvasya tejasvinaḥ sattāmātraparigraheṇa vikasantyadyāpi padmākarāḥ //
MSS_3939-1 asminnagṛhyata pinākabhṛtā salīlam ābaddhavepathuradhīravilocanāyāḥ /
MSS_3939-2 vinyastamaṅgalamahauṣadhirīśvarāyāḥ srastoragapratisareṇa kareṇa pāṇiḥ //
MSS_3940-1 asminnabhyudite jagattrayadiśāmullāsahetau diśām āsyamlānihare sudhārasanidhau deve niśāsvāmini /
MSS_3940-2 vaktraṃ mudritamambujanma bhavatā cet kiṃ tataḥ śāśvataṃ naitasyeśvaramaulimaṇḍanamaṇergāyanti viśve yaśaḥ //
MSS_3941-1 asmin na nirguṇaṃ gotre apatyamupajāyate /
MSS_3941-2 ākare padmarāgāṇāṃ janma kācamaṇeḥ kutaḥ //
MSS_3942-1 asminnambhodavṛndadhvanijanitaruṣi prekṣamāṇe'ntarikṣaṃ mā kāka vyākulo bhūstaruśirasi śavakravyaleśānaśāna /
MSS_3942-2 dhatte mattebhakumbhavyatikarakarajagrāmavajrāgrajāgrad grāsavyāsaktamuktādhavalitakavalo na spṛhāmatra siṃhaḥ //
MSS_3943-1 asminnīṣadvalitavitatastokavicchinnabhugnaḥ kiṃcillīlopacitavibhavaḥ puñjitaścotthitaśca /
MSS_3943-2 dhūmodgārastaruṇamahiṣaskandhanīlo davāgneḥ svairaṃ sarpan sṛjati gagane gatvarān patrabhaṅgān //
MSS_3944-1 asmin parasparadveṣaparuṣe puruṣāyuṣe /
MSS_3944-2 kevalaṃ madhurā vāṇī dadātyānīya sauhṛdam //
MSS_3945-1 asmin prakīrṇapaṭavāsakṛtāndhakāre dṛṣṭo manāṅmaṇivibhūṣaṇaraśmijālaiḥ /
MSS_3945-2 pātālamudyataphaṇākṛtiśṛṅgako'yaṃ māmadya saṃsmarayatīva bhujaṅgalokaḥ //
MSS_3946-1 asmin prakṛtimanojñe lagnā prāyeṇa mānmathī dṛṣṭiḥ /
MSS_3946-2 sundari yato bhavatyāḥ pratikṣaṇaṃ kṣīyate madhyaḥ //
MSS_3947-1 asmin bhūvalaye janasya mahimā bhāgyena saṃjāyate no tatrāsti hi kāraṇaṃ prayatatā naivātha kaścid guṇaḥ /
MSS_3947-2 kākāyāśucibhojine hi vitaratyuccaistu loko baliṃ muktāhāraparāyaṇāya śucaye no hanta haṃsāya yat //
MSS_3948-1 asmin marau kimaparaṃ vacasāmavācyaṃ mā muñca pāntha muhurāśritavatsalo bhūḥ /
MSS_3948-2 etat tvayā jalalavāmiṣalālasena dṛṣṭaṃ jvalatparikaraṃ sikatāvitānam //
MSS_3949-1 asmin mahatyanavadhau kila kālacakre dhanyāstu ye katipaye śukayogimukhyāḥ /
MSS_3949-2 līnāstvadaṅghriyugale pariśuddhasattvās tānātmanastava nakhānavadhārayāmaḥ //
MSS_3950-1 asmin mahāmohamaye kaṭāhe sūryāgninā rātridinendhanena /
MSS_3950-2 māsartudarvīparighaṭṭanena bhūtāni kālaḥ pacatīti vārtā //
MSS_3951-1 asmin varṣamahe na vartata idaṃ yatkāmadevotsave stheyaṃ putri nirannayā tadadhunā kiṃcin mukhe dīyatām /
MSS_3951-2 ityukte jaratījanena kathamapyadhvanyavadhvā tataḥ paryaste'hani kalpitaśca kavalo dhautaśca dhārāśrubhiḥ //
MSS_3952-1 asmin vasante na narāḥ sahante vadhūviyogaṃ ca balāsarogam /
MSS_3952-2 kuraṅganābhidravalepabhābhir bhajantu dṛptāḥ pramadāḥ praliptāḥ //
MSS_3953-1 asmin sakhe nanu maṇitvamahāsubhikṣe cintāmaṇe tvamupalo bhava mā maṇirbhūḥ /
MSS_3953-2 adyedṛśā hi maṇayaḥ prabhavanti loke yeṣāṃ tṛṇagrahaṇakauśalameva bhūṣā //
MSS_3954-1 asmin sthite vipadabhūd iti saṃcintya varjyate /
MSS_3954-2 mūḍhaiḥ parivṛḍhairāpatsevako maṅgalecchubhiḥ //
MSS_3955-1 asmi vīrajananīti jananyām asmi vīraramaṇīti ramaṇyām /
MSS_3955-2 saṃmadaṃ vyadadhadutsukacetās tāratūryataralaścalito'nyaḥ //
MSS_3956-1 asmi vīratanayā varavīra- preyasī ca kuru vīrasavitrīm /
MSS_3956-2 adya hṛdyasamarairiti mātā kācidāha tilakākṣatapūrvam //
MSS_3957-1 asmai karaṃ pravitarantu nṛpā na kasmād asyaiva tatra yadabhūt pratibhūḥ kṛpāṇaḥ /
MSS_3957-2 daivād yadā pravitaranti na te tadaiva nedaṃkṛpā nijakṛpāṇakaragrahāya //
MSS_3958-1 asya kṣoṇipateḥ parārdhaparayā lakṣīkṛtāḥ saṃkhyayā prajñācakṣuravekṣyamāṇatimiraprakhyāḥ kilākīrttayaḥ /
MSS_3958-2 gīyante svaramaṣṭamaṃ kalayatā jātena vandhyodarān mūkānāṃ prakareṇa kūrmaramaṇīdugdhodadheḥ rodhasi //
MSS_3959-1 asyatyuccaiḥ śakalitavapuścandano nātmagandhaṃ nekṣuryantrairapi madhuratāṃ pīḍyamāno jahāti /
MSS_3959-2 yadvat svarṇaṃ na calati hitaṃ chinnaghṛṣṭopataptaṃ tadvat sādhuḥ kujananihato'pyanyathātvaṃ na yāti //
MSS_3960-1 asya dagdhodarasyārthe kiṃ na kurvanti paṇḍitāḥ /
MSS_3960-2 vānarīmiva vāgdevīṃ nartayanti gṛhe gṛhe //
MSS_3961-1 asya pracaṇḍabhujadaṇḍabhavaḥ kṛśānuś caṇḍāṃśucaṇḍakarajit sumahāpratāpaḥ /
MSS_3961-2 pratyarthibhūpatipalāśavanaṃ vidahya prauḍhāsu dikṣu bahudāhamurīkaroti //
MSS_3962-1 asya prayāṇeṣu samagraśakter agresarairvājibhirutthitāni /
MSS_3962-2 kurvanti sāmantaśikhāmaṇīnāṃ prabhāprarohāstamayaṃ rajāṃsi //
MSS_3963-1 asya śrībhojarājasya dvayameva sudurlabham /
MSS_3963-2 śatrūṇāṃ śṛṅkhalairlohaṃ tāmraṃ śāsanapatrakaiḥ //
MSS_3964-1 asya snigdhasya varṇasya vipattirdāruṇā katham /
MSS_3964-2 idaṃ ca mukhamādhuryaṃ kathaṃ dūṣitamagninā //
MSS_3965-1 asyāṃ netrapathaṃ manye gatāyāṃ lolacakṣuṣi /
MSS_3965-2 bhavanti pañcabāṇasya svabāṇā eva vairiṇaḥ //
MSS_3966-1 asyāṃ prāvṛṣi cātakairjalakaṇā labdhā na cet kiṃ tato bhāviprāvṛṣi dāsyate dviguṇamityabhra tvayā gamyate /
MSS_3966-2 ete'dyaiva layaṃ vrajanti pṛthukairetat kulīno na ced ekaḥ prāṇiti tāvataiva kṛtamastyatraiva naḥ saṃśayaḥ //
MSS_3967-1 asyāṃ munīnāmapi mohamūhe bhṛgurmahān yatkucaśailaśīlī /
MSS_3967-2 nānāradāhlādi mukhaṃ śritorur vyāso mahābhāratasargayogyaḥ //
MSS_3968-1 asyāṃ vapurvyūhavidhānavidyāṃ kiṃ dyotayāmāsa navāṃ sa kāmaḥ /
MSS_3968-2 pratyaṅgasaṅgasphuṭalabdhabhūmā lāvaṇyasīmā yadimāmupāste //
MSS_3969-1 asyāṃ sakhe badhiralokanivāsabhūmau kiṃ kūjitena khalu kokila komalena /
MSS_3969-2 ete hi daivahatakāstadabhinnavarṇaṃ tvāṃ kākameva kalayanti kalānabhijñāḥ //
MSS_3970-1 asyāḥ kacānāṃ śikhinaśca kiṃnu vidhiṃ kalāpau vimateragātām /
MSS_3970-2 tenāyamebhiḥ kimapūji puṣpair abhartsi dattvā sa kimardhacandram //
MSS_3971-1 asyāḥ kararuhakhaṇḍita- kāṇḍapaṭaprakaṭanirgatā dṛṣṭiḥ /
MSS_3971-2 paṭavigalitaniṣkaluṣā svadate pīyūṣadhāreva //
MSS_3972-1 asyāḥ karaspardhanagardhanarddhir bālatvamāpat khalu pallavo yaḥ /
MSS_3972-2 bhūyo'pi nāmādharasāmyagarvaṃ kurvan kathaṃ vāstu na sa pravālaḥ //
MSS_3973-1 asyāḥ karṇāvataṃsena jitaṃ sarvaṃ vibhūṣaṇam /
MSS_3973-2 tathaiva śobhate'tyartham asyāḥ śravaṇakuṇḍalam //
MSS_3974-1 asyāḥ kāntasya rūpasya savaupamyātiśāyinaḥ /
MSS_3974-2 ekaiva gacchet sādṛśyaṃ svacchāyā darpaṇāśritā //
MSS_3975-1 asyāḥ kāmanivāsaramyabhavanaṃ vaktraṃ vilokyādarān niścityeva sudhākaraṃ priyatamaṃ bhūmīgataṃ śobhanam /
MSS_3975-2 nāsāmauktikakaitavena rucirā tārāpi sā rohiṇī manye tadvirahāsahiṣṇuhṛdayā tatsaṃnidhiṃ sevate //
MSS_3976-1 asyāḥ kuśeśayadṛśaḥ śaśiśubhraśubhraṃ nāsāgravarti navamauktikamācakāsti /
MSS_3976-2 kailāsamānasasarovararājahaṃsyā niḥkṣiptamaṇḍamiva jāgrati puṇḍarīke //
MSS_3977-1 asyāḥ khalu granthinibaddhakeśa- mallīkadambapratibimbaveṣāt /
MSS_3977-2 smarapraśastī rajatākṣareyaṃ pṛṣṭhasthalīhāṭakapaṭṭikāyām //
MSS_3978-1 asyāḥ padau cārutayā mahantāv apekṣya saukṣmyāllavabhāvabhājaḥ /
MSS_3978-2 jātā pravālasya mahīruhāṇāṃ jānīmahe pallavaśabdalabdhiḥ //
MSS_3979-1 asyāḥ pāṭalapāṇijāṅkitamuro nidrākaṣāye dṛśau nirdhauto'dharaśoṇimā vilulitasrastasrajo mūrdhajāḥ /
MSS_3979-2 kāñcīdāma daraślathāñcalamiti prātarnikhātairdṛśor ebhiḥ kāmaśaraistadadbhutamabhūd yanme manaḥ kīlitam //
MSS_3980-1 asyāḥ pīṭhopaviṣṭāyā abhyaṅgaṃ vitanotyasau /
MSS_3980-2 lasacchroṇi caladveṇi naṭadgurupayodharam //
MSS_3981-1 asyāḥ pīnastanavyāpte hṛdaye'smāsu nirdaye /
MSS_3981-2 avakāśalavo'pyasti nātra kutra bibhartu naḥ //
MSS_3982-1 asyāḥ saṃyamavān kaco madhukarairabhyarthyamāno muhur bhṛṅgīgopanajābhiśāpamacirādunmārṣṭukāmo nijam /
MSS_3982-2 sīmantena kareṇa komalarucā sindūrabinducchalād ātaptāyasapiṇḍamaṇḍalamasāvādātumākāṅkṣati //
MSS_3983-1 asyāḥ sa cārurmadhureva kāruḥ śvāsaṃ vitene malayānilena /
MSS_3983-2 amūni sūnairvidadhe'ṅgakāni cakāra vācaṃ pikapañcamena //
MSS_3984-1 asyāḥ sapakṣaikavidhoḥ kacaughaḥ sthāne mukhasyopari vāsamāpa /
MSS_3984-2 pakṣasthatāvadbahucandrako'pi kalāpināṃ yena jitaḥ kalāpaḥ //
MSS_3985-1 asyāḥ sargavidhau prajāpatirabhūccandro nu kāntaprabhaḥ śṛṅgāraikarasaḥ svayaṃ nu madano māso nu puṣpākaraḥ /
MSS_3985-2 vedābhyāsajaḍaḥ kathaṃ nu viṣayavyāvṛttakautūhalo nirmātuṃ prabhaven manoharamidaṃ rūpaṃ purāṇo muniḥ //
MSS_3986-1 asyāḥ sargavidhau prajāpatiraho candro na saṃbhāvyate no devaḥ kusumāyudho na ca madhurdūre viriñcaḥ prabhuḥ /
MSS_3986-2 etanme matamutthiteyamamṛtāt kācit svayaṃ sindhunā yā manthācalaloḍitena haraye dattvā śriyaṃ rakṣitā //
MSS_3987-1 asyāḥ sugandhinavakuṅkumapaṅkadatto mugdhaścakāsti tilako madirekṣaṇāyāḥ /
MSS_3987-2 āviṣṭarāgamabhirāmamukhāravinda- niṣyandalagnamiva me hṛdayaṃ dvitīyam //
MSS_3988-1 asyāḥ svedāmbubinducyutatilakatayā vyaktavaktrendukānter vāraṃvāreṇa vegaprahaṇanagaṇanākelivācālitāyāḥ /
MSS_3988-2 tatpātotpātatālakramanamitadṛśastāṇḍavottālatālī- lālityāllobhitāḥ smaḥ pratipadamamunā kandukakrīḍitena //
MSS_3989-1 asyāṅke kaṣapaṭṭabhāsicapalā śrīḥ svarṇarekhāyate dhārāsāraghanaṃ sudarśanamadaścakraṃ jagatpaśyati /
MSS_3989-2 prodañcadvanamālamañjanarucā dehena pītāmbaraṃ dūronnītaśikhaṇḍamaṇḍalamidaṃ rūpaṃ harerambudaḥ //
MSS_3990-1 asyā dhāmasarovare bhujabise vaktrāravinde bhraman netrabhrūbhramare suyauvanajale kastūrikāpaṅkile /
MSS_3990-2 vakṣojapratikumbhikumbhadalanakrodhādupetya drutaṃ magnaścittamataṃgajaḥ kathamasāvutthāya niryāsyati //
MSS_3991-1 asyānanasya bhavataḥ khalu koṭireṣā kaṇṭārikā yadi bhavedaviśīrṇaparṇā /
MSS_3991-2 yogyā kva te karabha kalpatarorlatāyās te pallavā vimalavidrumabhaṅgabhājaḥ //
MSS_3992-1 asyābhyāsād granthavaryasya śiṣyaḥ sarvajñaḥ syād visphuraccārubuddhiḥ /
MSS_3992-2 arthaṃ kāmaṃ vetti dharmaṃ ca mokṣaṃ niḥsaṃdehaṃ śīlituṃ paṇḍito'pi //
MSS_3993-1 asyā manoharākārakabarībhāratarjitāḥ /
MSS_3993-2 lajjayeva vane vāsaṃ cakruścamarabarhiṇaḥ //
MSS_3994-1 asyāmapūrva iva ko'pi kalaṅkariktaś candro'paraḥ kimuta tanmakaradhvajena /
MSS_3994-2 romāvalīguṇamilatkucamandareṇa nirmathya nābhijaladhiṃ dhruvamuddhṛtaḥ syāt //
MSS_3995-1 asyā mukhaṃ himarucirnanu yadvidhātrā saṃpūrya sarvamavaśeṣatayātra muktaḥ /
MSS_3995-2 āśyānatāmupagato'sya rucā cakāsti nāsāgramauktikamiṣādamṛtasya binduḥ //
MSS_3996-1 asyā mukhaśrīpratibimbameva jalācca tātānmukurācca mitrāt /
MSS_3996-2 abhyarthya dhattaḥ khalu padmacandrau vibhūṣaṇaṃ yācitakaṃ kadācit //
MSS_3997-1 asyā mukhasyāstu na pūrṇamāsyaṃ pūrṇasya jitvā mahimā himāṃśum /
MSS_3997-2 bhrūlakṣmakhaṇḍaṃ dadhadardhamindur bhālastṛtīyaḥ khalu yasya bhāgaḥ //
MSS_3998-1 asyā mukhena lokānāṃ hṛtapaṅkajakāntinā /
MSS_3998-2 niśāsu nāśitā nidrā kumudānāmivendunā //
MSS_3999-1 asyā mukhenaiva vijitya nitya- spardhī milatkuṅkumaroṣabhāsā /
MSS_3999-2 prasahya candraḥ khalu nahyamānaḥ syādeva tiṣṭhatpariveṣapāśaḥ //
MSS_4000-1 asyā mukhendāvadharaḥ sudhābhūr bimbasya yuktaḥ pratibimba eṣaḥ /
MSS_4000-2 tasyāthavā śrīrdrumabhāji deśe saṃbhāvyamānāsya tu vidrume sā //
MSS_4001-1 asyāmoṣadhayo jvalantu dadhatu jyotīṃṣi kīṭā api pronmīlantu bhujaṅgamaulimaṇayaḥ krīḍantu dīpāṅkurāḥ /
MSS_4001-2 praṣṭavyāḥ khalu yūyameva yadi ko'pyastaṃ gate bhāsvati prauḍḥadhvāntapayodhimagnajagatīhastāvalambakṣamaḥ //
MSS_4002-1 asyā yadaṣṭādaśa saṃvibhajya vidyāḥ śrutī dadhraturardhamardham /
MSS_4002-2 karṇāntarutkīrṇagabhīrarekhaḥ kiṃ tasya saṃkhyaiva navā navāṅkaḥ //
MSS_4003-1 asyā yadāsyena purastiraśca tiraskṛtaṃ śītarucāndhakāram /
MSS_4003-2 sphuṭasphuradbhaṅgikacacchalena tadeva paścādidamasti baddham //
MSS_4004-1 asyāriprakaraḥ śaraśca nṛpateḥ saṃkhye patantāvubhau sītkāraṃ ca na saṃmukhau racayataḥ kampaṃ ca na prāpnutaḥ /
MSS_4004-2 tadyuktaṃ na punarnivṛttirubhayorjāgarti yanmuktayor ekastatra bhinatti mitramaparaścāmitramityadbhutam //
MSS_4005-1 asyā lalāṭe racitā sakhībhir vibhāvyate candanapatralekhā /
MSS_4005-2 āpāṇḍurakṣāmakapolabhittāv anaṅgabāṇavraṇapaṭṭikeva //
MSS_4006-1 asyā vapuṣi tāruṇyaṃ śaiśavaṃ vā kṛtāspadam /
MSS_4006-2 jātiḥ kāpālikasyeva na kenāpyavadhāryate //
MSS_4007-1 asyā vapuṣi tulāyāṃ śaiśavaguñjāṃ ca yauvanaṃ hema /
MSS_4007-2 tulayati kutukini kāme na namati madhyānmanaḥsūcī //
MSS_4008-1 asyāścedalakāvalī kṛtamaliśreṇībhireṇīdṛśaḥ saundaryaṃ yadi cakṣuṣostaralayoḥ kiṃ manmathasyāyudhaiḥ /
MSS_4008-2 kā prītiḥ kanakāravindamukule pīnau stanau cedato manye kācidiyaṃ manobhavakṛtā māyā jaganmohinī //
MSS_4009-1 asyāśced gatisaukumāryamadhunā haṃsasya garvairalaṃ saṃlāpo yadi dhāryatāṃ parabhṛtairvācaṃyamatvavratam /
MSS_4009-2 aṅgānāmakaṭhoratā yadi dṛṣatprāyaiva sā mālatī kāntiścet kamalā kimatra bahunā kāṣāyamālambatām //
MSS_4010-1 asyāsirbhujagaḥ svakośasuṣirākṛṣṭaḥ sphuratkṛṣṇimā kamponmīladarālalīlavalanasteṣāṃ bhiye bhūbhujām /
MSS_4010-2 saṃgrāmeṣu nijāṅgulīmayamahāsiddhauṣadhīvīrudhaḥ parvāsye viniveśya jāṅgulikatā yairnāma nālambitā //
MSS_4011-1 asyāstanimā madhye prathimā kucayordṛśośca cāñcalyam /
MSS_4011-2 ūrvoḥ krameṇa vṛtto- nnāhaśca tulyatāṃ dadhati //
MSS_4012-1 asyāstanusyandanasaṃsmito vai sa mīnaketurjagatīṃ vijetum /
MSS_4012-2 sakuṅkumālekhamiṣeṇa vīro vyamocayaccārutarāṃ patākām //
MSS_4013-1 asyāstanau virahatāṇḍavaraṅgabhūmau svedodabindukusumāñjalimāvikīrya /
MSS_4013-2 nāndīṃ papāṭha pṛthuvepathuvepamāna- kāñcīlatākalaravaiḥ smarasūtradhāraḥ //
MSS_4014-1 asyāstuṅgamiva stanadvayamidaṃ nimneva nābhiḥ sthitā dṛśyante viṣamonnatāśca valayo bhittau samāyāmapi /
MSS_4014-2 aṅge ca pratibhāti mārdavamidaṃ snigdhasvabhāvaściraṃ premṇā manmukhacandramīkṣata iva smereva vaktīti ca //
MSS_4015-1 asyāstrāṇamaho viyogaduritādasmāsu kṛtvā kṛtī svairaṃ gacchasi tattu kiṃ vimṛśasi trāsāvahaṃ hanta naḥ /
MSS_4015-2 vācāleṣu dineṣu kokilarutairutpañcamaprakramaiḥ sajyotsnāsu ca yāminīṣvaśaraṇāḥ kiṃ nāma kurmo vayam //
MSS_4016-1 asyaikasyāpi kāyasya sahajā asthikhaṇḍakāḥ /
MSS_4016-2 pṛthak pṛthag gamiṣyanti kimutānyaḥ priyo janaḥ //
MSS_4017-1 asyaiva rambhoru tāvananasya dṛśaiva saṃjīvitamanmathasya /
MSS_4017-2 vanaṃ vidhātā nanu nīrajānāṃ nīrājanārthaṃ kimu nirmimīte //
MSS_4018-1 asyaiva sargāya bhavatkarasya sarojasṛṣṭirmama hastalekhaḥ /
MSS_4018-2 ityāha dhātā hariṇekṣaṇāyāṃ kiṃ hastalekhīkṛtayā tayāsyām //
MSS_4019-1 asyodarasya pratitulyaśobhaṃ nāstīti dhātrā bhuvanatraye'pi /
MSS_4019-2 saṃkhyānarekhā iva saṃprayuktās tisro virejurvalayaḥ sudatyāḥ //
MSS_4020-1 asyorvīramaṇasya pārvaṇavidhudvairājyasajjaṃ yaśaḥ sarvāṅgojjvalaśarvaparvatasitaśrīgarvanirvāsi yat /
MSS_4020-2 tatkambupratibimbitaṃ kimu śaratparjanyarājiśriyaḥ paryāyaḥ kimu dugdhasindhupayasāṃ sarvānuvādaḥ kimu //
MSS_4021-1 asraṃ locanakoṇa eva kṛpaṇadravyāyate sarvadā kaṇṭhe kākuvacaḥ prasuptakamalakroḍasthabhṛṅgāyate /
MSS_4021-2 hā rāvo hṛdaye viyogikulajākāmābhilāṣāyate vaidehīvirahajvaro raghupaterāpākatāpāyate //
MSS_4022-1 asramajasraṃ moktuṃ dhiṅ naḥ karṇāyate nayane /
MSS_4022-2 draṣṭavyaṃ paridṛṣṭaṃ tatkaiśoraṃ vrajastrībhiḥ //
MSS_4023-1 asrasrotastaraṅgabhramiṣu taralitā māṃsapaṅke luṭhantaḥ sthūlāsthigranthibhaṅgairdhavalabisalatāgrāsamākalpayantaḥ /
MSS_4023-2 māyāsiṃhasya śaureḥ sphuradaruṇahṛdambhojasaṃśleṣabhājaḥ pāyāsurdaityavakṣaḥsthalakuharasarorājahaṃsā nakhā vaḥ //
MSS_4024-1 asrākṣīnnavanīlanīrajadalopāntātisūkṣmāyata- tvaṅmātrāntaritāmiṣaṃ yadi vapurnaitat prajānāṃ patiḥ /
MSS_4024-2 pratyagrakṣaradasravisrapiśitagrāsagrahaṃ gṛhṇato gṛdhradhvāṅkṣavṛkāṃstanau nipatataḥ ko vā kathaṃ vārayet //
MSS_4025-1 asvatantrāḥ striyaḥ kāryāḥ puruṣaiḥ svairdivāniśam /
MSS_4025-2 viṣayeṣu ca sajjantyaḥ saṃsthāpya hyātmano vaśe //
MSS_4026-1 asvādhyāyaḥ pikānāṃ madanamakhasamārambhaṇasyādhimāso nidrāyā janmalagnaṃ kimapi madhulihāṃ ko'pi durbhikṣakālaḥ /
MSS_4026-2 ṛṣṭiryātrotsukānāṃ malayajamarutāṃ pānthakāntākṛtāntaḥ prāleyonmūlamūlaṃ samajani samayaḥ kaścidautpātiko'yam //
MSS_4027-1 ahaṃkāra kvāpi vraja vṛjina he mā tvamiha bhūr abhūmirdarpāṇāmahamapasara tvaṃ piśuna he /
MSS_4027-2 are krodha sthānāntaramanusarānanyamanasāṃ trilokīnātho naḥ sphurati hṛdi devo harirasau //
MSS_4028-1 ahaṃkāro dhiyaṃ brūte mainaṃ suptaṃ prabodhaya /
MSS_4028-2 utthite paramānande na tvaṃ nāhaṃ na vai jagat //
MSS_4029-1 ahaṃ kimambā kimabhīṣṭatāpade taveti māturdhuri tātapṛcchayā /
MSS_4029-2 pralobhyatulyaṃ pravadantamarbhakaṃ mudā hasañ jighrati mūrdhni puṇyabhāk //
MSS_4030-1 ahaṃkṛteḥ paricchedān avidyāmacitiṃ tathā /
MSS_4030-2 jahi yenopalabdhiste kāpi syānnistulādbhutā //
MSS_4031-1 ahaṃ ca tvaṃ ca rājendra lokanāthāvubhāvapi /
MSS_4031-2 bahuvrīhirahaṃ rājan ṣaṣṭhītatpuruṣo bhavān //
MSS_4032-1 ahaṃ ca devanandī ca kuśāgrīyadhiyāvubhau /
MSS_4032-2 naiva śabdāmbudheḥ pāraṃ kimanye jaḍabuddhayaḥ //
MSS_4033-1 ahaṃ tanīyānatikomalaśca stanadvayaṃ voḍhumalaṃ na tāvat /
MSS_4033-2 itīva tatsaṃvahanārthamasyā valitrayaṃ puṣyati madhyabhāgaḥ //
MSS_4034-1 ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye /
MSS_4034-2 bhrātā bhartā ca bandhuśca pitā ca mama rāghavaḥ //
MSS_4035-1 ahaṃ tenāhūtā kimapi kathayāmīti vijane samīpe cāsīnā saralahṛdayatvādavahitā /
MSS_4035-2 tataḥ karṇopānte kimapi vadatāghrāya vadanaṃ gṛhītvā dhammillaṃ mama sakhi nipīto'dhararasaḥ //
MSS_4036-1 ahaṃ na cet syāṃ mayi duṣṭabhāvanām ime vrajeyurna nirāśrayā janāḥ /
MSS_4036-2 tadenasā yojayataḥ parān svayaṃ mamaiva yuktā khalu nanvapatrapā //
MSS_4037-1 ahaṃ nayanajaṃ vāri niroḍhumapi na kṣamaḥ /
MSS_4037-2 rāmaḥ sītāviyogārto babandha saritāṃ patim //
MSS_4038-1 ahaṃ naśyāmi mānena mānena kalahaṃ kṛthāḥ /
MSS_4038-2 virodhametya kāntena kānte na paritapyate //
MSS_4039-1 ahaṃbhāvātyayo jātu sukaro na kathaṃcana /
MSS_4039-2 cetanāyāmahambhāvo bhautikyāṃ vijitaḥ sakṛt /
MSS_4039-3 ādhyātmikyāṃ punaścaiṣa sphītaḥ sphurati no'grataḥ //
MSS_4040-1 ahaṃ mametyeva bhavasya bījaṃ na me na cāhaṃ bhavabījaśāntiḥ /
MSS_4040-2 bīje pranaṣṭe kuta eva janma nirindhano vahnirupaiti śāntim //
MSS_4041-1 ahaṃ mahānasāyātaḥ kalpito narakastava /
MSS_4041-2 mayā māṃsādikaṃ bhuktaṃ bhīmaṃ jānīhi māṃ baka //
MSS_4042-1 ahaṃyuvaravarṇinījanamadāyatodavrata- sphuraccaturapañcamasvarajitānyapakṣivrajaḥ /
MSS_4042-2 rasālataruṇā kṛtāmasamatulyatāmātmano vihantumiha kokilaḥ phalinamanyamudvīkṣate //
MSS_4043-1 ahaṃ rathāṅganāmeva priyā sahacarīva me /
MSS_4043-2 ananujñātasaṃparkā dhāriṇī rajanīva nau //
MSS_4044-1 ahaṃ vo rakṣitetyuktvā yo na rakṣati bhūmipaḥ /
MSS_4044-2 sa saṃhatya nihantavyaḥ śveva sonmāda āturaḥ //
MSS_4045-1 ahaṃ sadā prāṇasamaṃ mahībhujām ayaṃ tu māṃ vetti nṛpastṛṇopamam /
MSS_4045-2 itīva karṇeṣu suvarṇamarthināṃ svakhedamākhyātumabhūt kṛtāspadam //
MSS_4046-1 ahaṃ hi saṃmato rājño ya evaṃ manyate kudhīḥ /
MSS_4046-2 balīvardaḥ sa vijñeyo viṣāṇaparivarjitaḥ //
MSS_4047-1 ahanyahani boddhavyaṃ kimadya sukṛtaṃ kṛtam /
MSS_4047-2 dattaṃ vā dāpitaṃ vāpi vāksāhyamapi vākkṛtam //
MSS_4048-1 ahanyahani bhūtāni gacchanti caramālayam /
MSS_4048-2 śeṣāḥ sthāvaramicchanti kimāścaryamataḥparam //
MSS_4049-1 ahanyahani bhūtāni sṛjatyeva prajāpatiḥ /
MSS_4049-2 adyāpi na sṛjatyekaṃ yo'rthinaṃ nāvamanyate //
MSS_4050-1 ahanyahani yācantaṃ ko'vamanyed guruṃ yathā /
MSS_4050-2 mārjanaṃ darpaṇasyeva yaḥ karoti dine dine //
MSS_4051-1 ahanyahanyātmana eva tāvaj jñātuṃ pramādaskhalitaṃ na śakyam /
MSS_4051-2 prajāsu kaḥ kena pathā prayātīty aśeṣato veditumasti śaktiḥ //
MSS_4052-1 ahamapi pare'pi kavayas tathāpi mahadantaraṃ parijñeyam /
MSS_4052-2 aikyaṃ ralayoryadyapi tat kiṃ karabhāyate kalabhaḥ //
MSS_4053-1 ahamasmi nīlakaṇṭhas tava khalu tuṣyāmi śabdamātreṇa /
MSS_4053-2 nāhaṃ jaladhara bhavataś cātaka iva jīvanaṃ yāce //
MSS_4054-1 ahamahamikābaddhotsāhaṃ ratotsavaśaṃsini prasarati muhuḥ prauḍhastrīṇāṃ kathāmṛtadurdine /
MSS_4054-2 kalitapulakā sadyaḥ stokodgatastanakorake valayati śanairbālā vakṣaḥsthale taralāṃ dṛśam //
MSS_4055-1 ahamiva dinalakṣmīḥ proṣitaprāṇanāthā tvamiva pathika panthā muktapānthānubandhaḥ /
MSS_4055-2 ayamapi paradeśaḥ so'pi yatrāsi gantā madanamadhuramūrte kiṃ vṛthā satvaro'si //
MSS_4056-1 ahamiva śūnyamaraṇyaṃ vayamiva tanutāṃ gatāni toyāni /
MSS_4056-2 asmākamivocchvāsā divasā dīrghāśca taptāśca //
MSS_4057-1 ahamiha kṛtavidyo veditā satkalānāṃ dhanapatirahameko rūpalāvaṇyayuktaḥ /
MSS_4057-2 iti kṛtagurugarvaḥ khidyate kiṃ jano'yaṃ katipayadinamadhye sarvametanna kiṃcit //
MSS_4058-1 ahamiha sthitavatyapi tāvakī tvamapi tatra vasannapi māmakaḥ /
MSS_4058-2 na tanusaṃgatamārya susaṃgataṃ hṛdayasaṃgatameva susaṃgatam //
MSS_4059-1 ahameko na me kaścin nāhamanyasya kasyacit /
MSS_4059-2 na taṃ paśyāmi yasyāhaṃ na hi so'sti na yo mama //
MSS_4060-1 ahametya pataṅgavartmanā punaraṅkāśrayaṇī bhavāmi te /
MSS_4060-2 caturaiḥ surakāminījanaiḥ priya yāvanna vilobhyase divi //
MSS_4061-1 ahameva guruḥ sudāruṇānām iti hālāhala tāta mā sma dṛpyaḥ /
MSS_4061-2 nanu santi bhavādṛśāni bhūyo bhuvane'smin vacanāni durjanānām //
MSS_4062-1 ahameva balī na cāpara iti buddhiḥ pralayaṃkarī nṛṇām /
MSS_4062-2 nahi santi mahītale kati prabalairye vijitā baloddhatāḥ //
MSS_4063-1 ahameva mato mahīpater iti sarvaḥ prakṛtiṣvacintayat /
MSS_4063-2 udadheriva nimnagāśateṣv abhavannāsya vimānanā kvacit //
MSS_4064-1 aharan kasyacid dravyaṃ yo naraḥ sukhamāvaset /
MSS_4064-2 sarvataḥ śaṅkitaḥ steno mṛgogrāmamivāgataḥ //
MSS_4065-1 aharniśaṃ jāgaraṇodyato janaḥ śramaṃ vidhatte viṣayecchayā yathā /
MSS_4065-2 tapaḥśramaṃ cet kurute tathā kṣaṇaṃ kimaśnute'nantasukhaṃ na pāvanam //
MSS_4066-1 aharniśā veti ratāya pṛcchati kramoṣṇaśītānnakarārpaṇād viṭe /
MSS_4066-2 hriyā vidagdhā kila tanniṣedhinī nyadhatta saṃdhyāmadhure'dhare'ṅgulim //
MSS_4067-1 ahalyākelikāle'bhūt kandarpāṇāṃ śatadvayam /
MSS_4067-2 tatpañcabāṇabhinnākṣaḥ sahasrākṣo'ndhatāṃ gataḥ //
MSS_4068-1 ahastāni sahastānām apadāni catuṣpadām /
MSS_4068-2 phalgūni tatra mahatāṃ jīvo jīvasya jīvanam //
MSS_4069-1 ahaha karmakarīyati bhūpatiṃ narapatīyati karmakaraṃ naraḥ /
MSS_4069-2 jalanidhīyati kūpamapāṃ nidhiṃ gatajalīyati madyamadākulaḥ //
MSS_4070-1 ahaha kimadhunā mudhaiva badhnāsy anucitakāriṇi karṇadantapatram /
MSS_4070-2 nanu tava caṭulabhru karṇapālir bhuvanavilocanakālasārapāśaḥ //
MSS_4071-1 ahaha gṛhī kva nu kuśalī baddhaḥ saṃsārasāgare kṣiptaḥ /
MSS_4071-2 kathamapi labhate potaṃ tenāpi nimajjati nitāntam //
MSS_4072-1 ahaha caṇḍa samīraṇa dāruṇaṃ kimidamācaritaṃ caritaṃ tvayā /
MSS_4072-2 yadiha cātakacañcupuṭodare patati vāri tadeva nivāritam //
MSS_4073-1 ahaha nayane mithyādṛgvat sadīkṣaṇavarjite śravaṇayugalaṃ duṣputro vā śrṇoti na bhāṣitam /
MSS_4073-2 skhalati caraṇadvandvaṃ mārge madākulalokavad vapuṣi jarasā jīrṇe varṇo vyapaiti kalatravat //
MSS_4074-1 ahaha sahajamohā dehagehaprapañce navaratamatimagnā kāminīvigrahāptiḥ /
MSS_4074-2 tadahamiha vihartuṃ saṃtatāmodamugdhā svahitamahitakṛtyaṃ hanta nāntaḥ smarāmi //
MSS_4075-1 ahānyastamayāntāni udayāntā ca śarvarī /
MSS_4075-2 sukhasyāntaḥ sadā duḥkhaṃ duḥkhasyāntaḥ sadā sukham //
MSS_4076-1 ahāpayan nṛpaḥ kālaṃ bhṛtyānāmanuvartinām /
MSS_4076-2 karmaṇāmānurūpyeṇa vṛttiṃ samanukalpayet //
MSS_4077-1 ahāryaḥ sarvamadhyasthaḥ kāñcanadyutimudvahan /
MSS_4077-2 satpradakṣiṇayogyatvam upayāti mahonnataḥ //
MSS_4078-1 ahāryeṇa kadāpyanyair asaṃhāryeṇa kenacit /
MSS_4078-2 titikṣākavacenaiva sarvaṃ jayati saṃvṛtaḥ //
MSS_4079-1 ahiṃ nṛpaṃ ca śārdūlaṃ vṛddhaṃ ca bālakaṃ tathā /
MSS_4079-2 paraśvānaṃ ca mūrkhaṃ ca sapta suptān na bodhayet //
MSS_4080-1 ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo'muśāsanam /
MSS_4080-2 vāk caiva madhurā ślakṣṇā prayojyā dharmamicchatā //
MSS_4081-1 ahiṃsā dhāma dharmasya duḥkhasyāyatanaṃ spṛhā /
MSS_4081-2 saṅgatyāgaḥ padaṃ mukter yogābhyāsaḥ padaṃ śucaḥ //
MSS_4082-1 ahiṃsā paramo dharmaḥ ahiṃsā paramā gatiḥ /
MSS_4082-2 ahiṃsā paramā prītis tvahiṃsā paramaṃ padam //
MSS_4083-1 ahiṃsā paramo dharmas tathāhiṃsā paro damaḥ /
MSS_4083-2 ahiṃsā paramaṃ dānam ahiṃsā paramaṃ tapaḥ //
MSS_4084-1 ahiṃsā paramo yajñas tathāhiṃsā paraṃ balam /
MSS_4084-2 ahiṃsā paramaṃ mitram ahiṃsā paramaṃ sukham /
MSS_4084-3 ahiṃsā paramaṃ satyam ahiṃsā paramaṃ śrutam //
MSS_4085-1 ahiṃsā paramo dharmo hyahiṃsaiva paraṃ tapaḥ /
MSS_4085-2 ahiṃsā paramaṃ dānam ityāhurmunayaḥ sadā //
MSS_4086-1 ahiṃsāpūrvako dharmo yasmāt sarvahite rataḥ /
MSS_4086-2 yūkāmatkuṇadaṃśādīṃs tasmāt tānapi rakṣayet //
MSS_4087-1 ahiṃsā prathamaṃ puṣpaṃ dvitīyendriyanigraham /
MSS_4087-2 tṛtīyaṃ tu dayā puṣpaṃ turīyaṃ dānapuṣpakam //
MSS_4088-1 ahiṃsā satyamasteyaṃ tyāgo maithunavarjanam /
MSS_4088-2 pañcasveteṣu vākyeṣu sarve dharmāḥ pratiṣṭhitāḥ //
MSS_4089-1 ahiṃsā satyamasteyaṃ brahmacaryaparigrahaḥ /
MSS_4089-2 iṣṭāniṣṭaparā cintā yama eṣa prakīrtitaḥ //
MSS_4090-1 ahiṃsā satyamasteyaṃ śaucamindriyanigrahaḥ /
MSS_4090-2 etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye'bravīnmanuḥ //
MSS_4091-1 ahiṃsā satyamasteyaṃ śaucamindriyanigrahaḥ /
MSS_4091-2 dānaṃ damo dayā kṣāntiḥ sarveṣāṃ dharmasādhanam //
MSS_4092-1 ahiṃsā satyavacanaṃ sarvabhūtānukampanam /
MSS_4092-2 śamo dānaṃ yathāśakti gārhasthyo dharma uttamaḥ //
MSS_4093-1 ahiṃsā satyavacanaṃ sarvabhūteṣu cārjavam /
MSS_4093-2 kṣamā caivāpramādaśca yasyaite sa sukhī bhavet //
MSS_4094-1 ahiṃsā satyavacanam ānṛśaṃsyaṃ damo ghṛṇā /
MSS_4094-2 etat tapo vidurdhīrā na śarīrasya śoṣaṇam //
MSS_4095-1 ahiṃsā sūnṛtā vāṇī satyaṃ śaucaṃ dayā kṣamā /
MSS_4095-2 varṇināṃ liṅgināṃ caiva sāmānyo dharma ucyate //
MSS_4096-1 ahiṃsāsūnṛtāsteyabrahmākiṃcanatāratam /
MSS_4096-2 supātraṃ munibhiḥ proktaṃ rājadveṣavivarjitam //
MSS_4097-1 ahiṃsrasya tapo'kṣayyam ahiṃsro yajate sadā /
MSS_4097-2 ahiṃsraḥ sarvabhūtānāṃ yathā mātā yathā pitā //
MSS_4098-1 ahitaṃ ca hitākāraṃ dhārṣṭyājjalpanti ye narāḥ /
MSS_4098-2 avekṣya mantrabāhyāste kartavyāḥ kṛtyadūṣaṇāḥ //
MSS_4099-1 ahitahitavicāraśūnyabuddheḥ śrutisamayairbahubhirbahiṣkṛtasya /
MSS_4099-2 udarabharaṇamātrakevalecchoḥ puruṣapaśośca paśośca ko viśeṣaḥ //
MSS_4100-1 ahitāt pratiṣedhaśca hite cānupravartanam /
MSS_4100-2 vyasane cāparityāgas trividhaṃ mitralakṣaṇam //
MSS_4101-1 ahitādanapatrapastrasann atimātrojjhitabhīranāstikaḥ /
MSS_4101-2 vinayopahitastvayā kutaḥ sadṛśo'nyo guṇavānavismayaḥ //
MSS_4102-1 ahituṇḍikadṛṣṭīnām aśeṣā bhoginaḥ padam /
MSS_4102-2 na saṃvartāgnisārathye sthātā yanmukhamārutaḥ //
MSS_4103-1 ahite pratiṣedhaśca hite cānupravartanam /
MSS_4103-2 vyasane cāparityāgas trividhaṃ mitralakṣaṇam //
MSS_4104-1 ahite hitabuddhiralpadhīr avamanyeta matāni mantriṇām /
MSS_4104-2 capalaḥ sahasaiva saṃpatann arikhaṅgābhihataḥ prabudhyate //
MSS_4105-1 ahite hitamicchanti nisargāt sarasāstu ye /
MSS_4105-2 pīḍito'pīkṣudaṇḍo hi rasameva dadātyaram //
MSS_4106-1 ahibhavanavidhānānyāyudhīkṛtya śailān amarajayini sainye rakṣasāmāttakakṣye /
MSS_4106-2 kathamiva raṇabhūmau vartate vānarāṇām upavanataruvallīpallavonmāthi yūtham //
MSS_4107-1 ahibhūṣaṇo'pyabhayadaḥ sukalitahālāhalo'pi yo nityaḥ /
MSS_4107-2 digvasano'pyakhileśas taṃ śaśadharaśekharaṃ vande //
MSS_4108-1 ahiraṇyamadāsīkaṃ gṛhaṃ gorasavarjitam /
MSS_4108-2 pratikūlakalatraṃ ca narakasyāparo vidhiḥ //
MSS_4109-1 ahirahiriti saṃbhramapadam itarajanaḥ kimapi kātaro bhavatu /
MSS_4109-2 vihagapaterāhāraḥ sa tu saralamṛṇāladalaruciraḥ //
MSS_4110-1 ahirājaḥ puruṣe'smin dhūmrā dhātrī kulatthavarṇo'śmā /
MSS_4110-2 māhendrī vahati śirā bhavati saphenaṃ sadā toyam //
MSS_4111-1 ahiripupatikāntātātasaṃbaddhakāntā- haratanayanihantṛprāṇadātṛdhvajasya /
MSS_4111-2 sakhisutasutakāntātātasampūjyakāntā- pitṛśirasi patantī jāhnavī naḥ punātu //
MSS_4112-1 ahiriva janayogaṃ sarvadā varjayed yaḥ kuṇamiva vasu nārīṃ tyaktakāmo virāgī /
MSS_4112-2 viṣamiva viṣayārthān manyamāno durantāñ jayati paramahaṃso muktibhāvaṃ sameti //
MSS_4113-1 ahirbiḍālo jāmātā eḍakā ca saputriṇī /
MSS_4113-2 ātmabhāgyaṃ na paśyanti bhāgineyastu pañcamaḥ //
MSS_4114-1 ahīnakālaṃ rājārthaṃ svārthaṃ priyahitaiḥ saha /
MSS_4114-2 parārthaṃ deśakāle ca brūyād dharmārthasaṃhitam //
MSS_4115-1 ahīnabhujagādhīśavapurvalayakaṅkaṇam /
MSS_4115-2 śailādinandicaritaṃ kṣatakandarpadarpakam //
MSS_4116-1 vṛṣapuṃgavalakṣmāṇaṃ śikhipāvakalocanam /
MSS_4116-2 sasarvamaṅgalaṃ naumi pārvatīsakhamīśvaram //
MSS_4117-1 ahīndrān pātālād viṣamiva nimajjyoddharati yaḥ ya āruhya svargaṃ kavalayati sendrān suragaṇān /
MSS_4117-2 mahīṃ bhrāntvā bhrāntvā raghunalanṛpā yena vijitāḥ sa mṛtyuḥ kālaṃ na kṣamata iti mā kārṣṭa manasi //
MSS_4118-1 ahṛtahṛdayāḥ santaḥ satyaṃ bravīmi niśamyatāṃ vipinamadhunā gatvā vāso mṛgaiḥ saha kalpyatām /
MSS_4118-2 sujanacaritadhvaṃsinyasmin khalodayaśālini prabhavati kalau nāyaṃ kālo gṛheṣu bhavādṛśām //
MSS_4119-1 ahetuḥ pakṣapāto yas tasya nāsti pratikriyā /
MSS_4119-2 sa hi snehātmakastantur antarbhūtāni sīvyati //
MSS_4120-1 ahetu bhrūkuṭiṃ naiva sadā kurvīta pārthivaḥ /
MSS_4120-2 vinā doṣeṇa yo bhṛtyān rājā dharmeṇa pālayet //
MSS_4121-1 aheriva guṇādbhīto miṣṭānnādyā viṣādiva /
MSS_4121-2 rākṣasībhya iva strībhyaḥ sa vidyāmadhigacchati //
MSS_4122-1 aho anaucitīyaṃ te hṛdi śuddhe'pyaśuddhavat /
MSS_4122-2 aṅkaḥ khalairivākalpi nakhaistīkṣṇamukhairmama //
MSS_4123-1 aho ahaṃ namo mahyaṃ yadahaṃ vīkṣito'nayā /
MSS_4123-2 bālayā trastasāraṅgacapalāyatanetrayā //
MSS_4124-1 aho ahīnāmapi lehanaṃ syād duḥkhāni nūnaṃ nṛpasevanāni /
MSS_4124-2 eko'hinā daṣṭamupaiti mṛtyuṃ kṣmāpena daṣṭastu sagotramitraḥ //
MSS_4125-1 aho ahobhirna kalervidūyate sudhāsudhārāmadhuraṃ pade pade /
MSS_4125-2 dine dine candanacandraśītalaṃ yaśo yaśo dātanayasya gīyate //
MSS_4126-1 aho ahobhirmahimā himāgame- 'pyabhiprapede prati tāṃ smarārditām /
MSS_4126-2 tapartupūrtāvapi medasāṃ bharā vibhāvarībhirvibharāṃbabhūvire //
MSS_4127-1 aho aiśvaryamattānāṃ mattānāmiva māninām /
MSS_4127-2 asaṃbaddhā giro rūkṣāḥ kaḥ sahetānuśāsitā //
MSS_4128-1 aho kathamasīmedaṃ himanāma vijṛmbhate /
MSS_4128-2 caratyeva sahasrāṃśau dhavalaṃ timirāntaram //
MSS_4129-1 aho kanakamāhātmyaṃ vaktuṃ kenāpi śakyate /
MSS_4129-2 nāmasāmyādaho citraṃ dhattūro'pi madapradaḥ //
MSS_4130-1 aho kālasya sūkṣmo'yaṃ ko'pyalakṣyakramaḥ kramaḥ /
MSS_4130-2 yatpākapariṇāmena sarvaṃ yātyanyarūpatām //
MSS_4131-1 aho kimapi te śuddhaṃ yaśaḥkusumamudgatam /
MSS_4131-2 yasyāyamamṛtasyandī bālendurbāhyapallavaḥ //
MSS_4132-1 aho kuṭilabuddhīnāṃ durgrāhyamasatāṃ manaḥ /
MSS_4132-2 anyadvacasi kaṇṭhe'nyad anyadoṣṭhapuṭe sthitam //
MSS_4133-1 aho kenedṛśī buddhir dāruṇā tava nirmitā /
MSS_4133-2 triguṇā śrūyate buddhir na tu dārumayī kvacit //
MSS_4134-1 aho khalabhujaṃgasya vicitro'yaṃ vadhakramaḥ /
MSS_4134-2 anyasya daśati śrotram anyaḥ prāṇairviyujyate //
MSS_4135-1 aho khalabhujaṃgasya viparīto vadhakramaḥ /
MSS_4135-2 karṇe lagati cānyasya prāṇairanyo viyujyate //
MSS_4136-1 aho guṇāḥ saumyatā ca vidvattā janma satkule /
MSS_4136-2 dāridryāmbudhimagnasya sarvametanna śobhate //
MSS_4137-1 aho guṇānāṃ prāptyarthaṃ yatante bahudhā naraḥ /
MSS_4137-2 muktā yadarthaṃ bhagnāsyā itareṣāṃ ca kā kathā //
MSS_4138-1 aho tama ivedaṃ syān na prajñāyeta kiṃcana /
MSS_4138-2 rājā cenna bhavelloke vibhajan sādhvasādhunī //
MSS_4139-1 aho'tinirmohi janasya citraṃ paraṃ caritraṃ gadituṃ na yogyam /
MSS_4139-2 mukhe hi cānyaddhṛdi bhāvamanyat devo na jānāti kuto manuṣyaḥ //
MSS_4140-1 aho'tibalavaddaivaṃ vinā tena mahātmanā /
MSS_4140-2 yadasāmarthyayukte'pi nīcavarge jayapradam //
MSS_4141-1 aho tṛṣṇāveśyā sakalajanatāmohanakarī vidagdhā mugdhānāṃ harati vivaśānāṃ śamadhanam /
MSS_4141-2 vipaddīkṣādakṣāsahataralatāraiḥ praṇayinī- kaṭākṣaiḥ kūṭākṣaiḥ kapaṭakuṭilaiḥ kāmakitavaḥ //
MSS_4142-1 aho dānamaho vīryam aho dhairyamakhaṇḍitam /
MSS_4142-2 udāravīradhīrāṇāṃ hariścandro nidarśanam //
MSS_4143-1 aho divyaṃ cakṣurvahasi tava sāpi praṇayinī parākṣṇāmagrāhyaṃ yuvatiṣu vapuḥ saṃkramayati /
MSS_4143-2 samānābhijñānaṃ kathamitarathā paśyati puro bhavānekastasyāḥ pratikṛtimayīreva ramaṇīḥ //
MSS_4144-1 aho duḥkhamahoduḥkhamaho duḥkhaṃ daridratā /
MSS_4144-2 tatrāpi putrabhāryāṇāṃ bāhulyamatiduḥkhadam //
MSS_4145-1 aho durantā jagato vimūḍhatā vilokyatāṃ saṃsṛtiduḥkhadāyinī /
MSS_4145-2 susādhyamapyannavidhānatastapo yato jano duḥkhakaro'vamanyate //
MSS_4146-1 aho durantā saṃsāre bhogatṛṣṇā yayā hṛtāḥ /
MSS_4146-2 anaucityādakīrteśca devā api na bibhyati //
MSS_4147-1 aho durjasaṃsargān mānahāniḥ pade pade /
MSS_4147-2 pāvako lohasaṅgena mudgarairabhihanyate //
MSS_4148-1 aho durjanasarpasya sarpasya mahadantaram /
MSS_4148-2 karṇamanyasya daśati anyaḥ prāṇairviyujyate //
MSS_4149-1 aho dainyamaho kaṣṭaṃ pārakyaiḥ kṣaṇabhaṅguraiḥ /
MSS_4149-2 yannopakuryādasvārthair martyaḥ svajñātivigrahaiḥ //
MSS_4150-1 aho dhanamadāndhastu paśyannapi na paśyati /
MSS_4150-2 yadi paśyatyātmahitaṃ sa paśyati na saṃśayaḥ //
MSS_4151-1 aho dhanānāṃ mahatī vidagdhatā sukhoṣitānāṃ kṛpaṇasya veśmani /
MSS_4151-2 vrajanti na tyāgadaśāṃ na bhogyatāṃ parāṃ ca kāṃcit prathayanti nirvṛtim //
MSS_4152-1 aho dhanuṣi naipuṇyaṃ manmathasya mahātmanaḥ /
MSS_4152-2 śarīramakṣataṃ kṛtvā bhinattyantargataṃ manaḥ //
MSS_4153-1 aho dhātrā puraḥ sṛṣṭaṃ sāhasaṃ tadanu striyaḥ /
MSS_4153-2 naitāsāṃ duṣkaraṃ kiṃcin nisargādiha vidyate //
MSS_4154-1 aho dhārṣṭyamasādhūnāṃ nindatāmanaghāḥ striyaḥ /
MSS_4154-2 muṣṇatāmiva caurāṇāṃ tiṣṭha caureti jalpatām //
MSS_4155-1 aho nakṣatrarājasya sābhimānaṃ viceṣṭitam /
MSS_4155-2 parikṣīṇasya vakratvaṃ saṃpūrṇasya suvṛttatā //
MSS_4156-1 aho nu kaṣṭaṃ satataṃ pravāsam tato'tikaṣṭaḥ paragehavāsaḥ /
MSS_4156-2 kaṣṭādhikā nīcajanasya sevā tato'tikaṣṭā dhanahīnatā ca //
MSS_4157-1 aho nu citraṃ padmotthair baddhāstantubhiradrayaḥ /
MSS_4157-2 avidyamānā yāvidyā tayā sarve vaśīkṛtāḥ //
MSS_4158-1 aho pūrṇaṃ saraḥ spaṣṭam asi nātra vicāraṇā /
MSS_4158-2 luṭhantastvayi yat sarve snānti jātu kathaṃcana //
MSS_4159-1 aho prakṛtisādṛśyaṃ śleṣmaṇo durjanasya ca /
MSS_4159-2 madhuraiḥ kopamāyāti kaṭukair upaśāmyati //
MSS_4160-1 aho pracchāditākāryanaipuṇyaṃ paramaṃ khale /
MSS_4160-2 yattuṣāgnirivānarcir dahannapi na lakṣyate //
MSS_4161-1 aho prabhāvo vāgdevyā yanmātaṃgadivākaraḥ /
MSS_4161-2 śrīharṣasyābhavat sabhyaḥ samo bāṇamayūrayoḥ //
MSS_4162-1 aho pramādī bhagavān prajāpatiḥ kṛśātimadhyā ghaṭitā mṛgekṣaṇā /
MSS_4162-2 yadi pramādādanilena bhajyate kathaṃ punaḥ śakṣyati kartumīdṛśam //
MSS_4163-1 aho bata khalaḥ puṇyair mūrkho'pyaśrutapaṇḍitaḥ /
MSS_4163-2 svaguṇodīraṇe śeṣaḥ paranindāsu vākpatiḥ //
MSS_4164-1 aho bata mahat kaṣṭaṃ viparītamidaṃ jagat /
MSS_4164-2 yenāpatrapate sādhur asādhustena tuṣyati //
MSS_4165-1 aho bata vicitrāṇi caritāni mahātmanām /
MSS_4165-2 lakṣmīṃ tṛṇāya manyante tadbhāreṇa namanti ca //
MSS_4166-1 aho bata sabhā sabhyair iyaṃ maunādadhaḥ kṛtā /
MSS_4166-2 santo vadanti yatsatyaṃ sabhāṃ na praviśanti vā //
MSS_4167-1 aho bata saritpateridamanāryarūpaṃ paraṃ yadujjvalarucīn maṇīn suciracarcitāsthāguṇān /
MSS_4167-2 jaḍairanupayogibhiḥ parata etya labdhāspadaiḥ kṣapatyaniśamūrjitairjhagiti tanmayatvaṃ gataḥ //
MSS_4168-1 aho bāṇasya saṃdhānaṃ śaradi smarabhūpateḥ /
MSS_4168-2 api so'yaṃ tviṣāmīśaḥ kanyārāśimupāgataḥ //
MSS_4169-1 aho brahmaṇyadevasya dṛṣṭā brahmaṇyatā mayā /
MSS_4169-2 yaddaridratamo lakṣmīm āśliṣṭo bibhratorasi //
MSS_4170-1 aho bhavati sādṛśyaṃ mṛdaṅgasya ca khalasya ca /
MSS_4170-2 yāvanmukhagatau tau hi tāvanmadhurabhāṣiṇau //
MSS_4171-1 aho bhāryā aho putraḥ aho ātmā aho sukham /
MSS_4171-2 aho mātā aho bhrātā paśya māyāvimohitam //
MSS_4172-1 aho bhuvaḥ saptasamudravatyā dvīpeṣu varṣeṣvadhipuṇyametat /
MSS_4172-2 gāyanti yatratyajanā murāreḥ karmāṇi bhadrāṇyavatāravanti //
MSS_4173-1 aho madāvalepo'yam asārāṇāṃ durātmanām /
MSS_4173-2 kauravāṇāṃ mahīpatvam asmākaṃ kila kālajam //
MSS_4174-1 aho mahaccitramidaṃ kālagatyā duratyayā /
MSS_4174-2 ārurukṣatyupānadvai śiro mukuṭasevitam //
MSS_4175-1 aho mahattvaṃ mahatāmapūrvaṃ vipattikāle'pi paropakāraḥ /
MSS_4175-2 yathāsyamadhye patito'pi rāhoḥ kalānidhiḥ puṇyacayaṃ dadāti //
MSS_4176-1 aho mahīyasāṃ puṃsām uparyupari pauruṣam /
MSS_4176-2 rāmeṇājagavaṃ śaṃbhor bhagnamambhojanālavat //
MSS_4177-1 aho māyājālaṃ hṛdayahariṇo yatra patitaḥ samutthātuṃ bhūyaḥ prabhavati na kiṃcit kathamapi /
MSS_4177-2 na cet tasya cchettā paramaguruvākyopanamito nijātmajñānākhurvividhadṛḍhasadyuktidaśanaiḥ //
MSS_4178-1 aho māyābalaṃ viṣṇoḥ snehabaddhamidaṃ jagat //
MSS_4179-1 kva deho bhautiko'nātmā kva cātmā prakṛteḥ paraḥ /
MSS_4179-2 kasya ke patiputrādyā moha eva hi kāraṇam //
MSS_4180-1 aho me saubhāgyaṃ mama ca bhavabhūteśca bhaṇitaṃ ghaṭāyāmāropya pratiphalati tasyāṃ laghimani /
MSS_4180-2 girāṃ devī sadyaḥ śrutikalitakalhārakalikā- madhūlīmādhuryaṃ kṣipati paripūrtyai bhagavatī //
MSS_4181-1 aho mohaḥ puṃsāmiha jagati jātiḥ kila śubhā jarāmṛtyuvyādhīnapi jayati yā niṣprabhatayā /
MSS_4181-2 parasmājjātānāṃ vyasanaśatamete'pi dadhati svayaṃ sutvā tebhyo vidiśati sutān sā viśasitum //
MSS_4182-1 aho moho varākasya kākasya yadasau puraḥ /
MSS_4182-2 sarīsarti narīnarti yadayaṃ śikhihaṃsayoḥ //
MSS_4183-1 aho yeṣāṃ varaṃ janma sarvaprāṇyupajīvanam /
MSS_4183-2 sujanasyeva yeṣāṃ vai vimukhā yānti nārthinaḥ //
MSS_4184-1 aho raghuśiromaṇerabhinavapratāpāvali- pracaṇḍakiraṇaprathāprasarasādhvasādāśvayam /
MSS_4184-2 surādhipatirambudān kamalamindirā sevate himāṃśurapi candramāḥ satatamambhudhau majjati //
MSS_4185-1 ahorātramaye loke jarārūpeṇa saṃcaran /
MSS_4185-2 mṛtyurgrasati bhūtāni pavanaṃ pannago yathā //
MSS_4186-1 ahorātrāṇi gacchanti sarveṣāṃ prāṇināmiha /
MSS_4186-2 āyūṃṣi kṣapayantyāśu grīṣme jalamivāṃśavaḥ //
MSS_4187-1 ahorātre vibhajate sūryo mānuṣadaivike /
MSS_4187-2 rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇāmahaḥ //
MSS_4188-1 aho rūpamaho rūpam aho mukhamaho mukham /
MSS_4188-2 aho madhyamaho madhyam asyāḥ sāraṅgacakṣuṣaḥ //
MSS_4189-1 aho vidhātastvamatīva bāliśo yastvātmasṛṣṭyapratirūpamīhase /
MSS_4189-2 pare'nujīvatyaparasya yā mṛtir viparyayaścettvamasi dhruvaḥ paraḥ //
MSS_4190-1 na hi kramaścediha mṛtyujanmanoḥ śarīriṇāmastu tadātmakarmabhiḥ /
MSS_4190-2 yaḥ snehapāśo nijasargavṛddhaye svayaṃ kṛtaste tamimaṃ vivṛścasi //
MSS_4191-1 aho vidhātrā hatakena nārthāt kṛto viyogo'pi viyogināṃ naḥ /
MSS_4191-2 rathāṅganāmnāmiva yena sīmā na vidyate nāpi sapakṣavattvam //
MSS_4192-1 aho viśālaṃ bhūpāla bhuvanatritayodaram /
MSS_4192-2 māti mātumaśakyo'pi yaśorāśiryadatra te //
MSS_4193-1 aho viṣādapyadhikāḥ striyo raktavimānitāḥ /
MSS_4193-2 aho asevyāḥ sādhūnāṃ rājāno'tattvadarśinaḥ //
MSS_4194-1 aho vaicitryametasya saṃsārasya kimucyate /
MSS_4194-2 guṇo'pi kleśahetuḥ syād viśrāntaḥ kaṇṭhakandale //
MSS_4195-1 aho saṃsāravairasyaṃ vairasyakāraṇaṃ striyaḥ /
MSS_4195-2 dolālolā ca kamalā rogābhogagehaṃ deham //
MSS_4196-1 aho saṃsṛtiveśyeyaṃ rāgādyuddīpanodyatā /
MSS_4196-2 rasamutpādya sarveṣām ante vairasyakāriṇī //
MSS_4197-1 aho satsaṃgatirloke kiṃ pāpaṃ na vināśayet /
MSS_4197-2 na dadāti sukhaṃ kiṃ vā narāṇāṃ puṇyakarmaṇām //
MSS_4198-1 aho samudragambhīradhīracittamanasvinaḥ /
MSS_4198-2 kṛtvāpyananyasāmānyam ullekhaṃ nodgiranti ye //
MSS_4199-1 aho sāhajikaṃ prema dūrādapi virājate /
MSS_4199-2 cakoranayanadvandvam āhlādayati candramāḥ //
MSS_4200-1 aho susadṛśī vṛttis tulākoṭeḥ khalasya ca /
MSS_4200-2 stokenonnatimāyāti stokenāyātyadhogatim //
MSS_4201-1 aho strīpreraṇā nāma rajasālaṅghitātmanām /
MSS_4201-2 puṃsāṃ vātyeva sarasāmāśayakṣobhakāriṇī //
MSS_4202-1 aho sthiraḥ ko'pi tavepsito yuvā cirāya karṇotpalaśūnyatāṃ gate /
MSS_4202-2 upekṣate yaḥ ślathabandhalambinīr jaṭāḥ kapole kalamāgrapiṅgalāḥ //
MSS_4203-1 aho sthairyaṃ teṣāṃ prakṛtiniyamebhyaḥ sukṛtināṃ pratijñātatyāgo nahi bhavati kṛcchre'pi mahati /
MSS_4203-2 tathā hi tvatsenābharanamitadhātrībharadalat- kaṭāho'pi svāṅgaṃ kimu kamaṭhanāthaścalayati //
MSS_4204-1 aho hi me bahvaparāddhamāyuṣā yadapriyaṃ vācyamidaṃ mayedṛśam /
MSS_4204-2 ta eva dhanyāḥ suhṛdaḥ parābhavaṃ jagatyadṛṣṭvaiva hi ye kṣayaṃ gatāḥ //
MSS_4205-1 ahau vā hāre vā balavati ripau vā suhṛdi vā maṇau vā loṣṭe vā kusumaśayane vā dṛṣadi vā /
MSS_4205-2 tṛṇe vā straiṇe vā mama samadṛśo yāntu divasāḥ kvacit puṇye'raṇye śiva śiva śiveti pralapataḥ //
MSS_4206-1 ahnastriścaturambubhiḥ snapayasi svaṃ puṣkarāvarjitair bhuṅkṣe medhyatarāṇi bhadra taruṇānyaśvatthapatrāṇi ca /
MSS_4206-2 puṇyāraṇyacaro'si na praviśasi grāmaṃ sakṛtkuñjara jñānaṃ cet kiyadapyudeti na samā brahmarṣayo'pi tvayā //
MSS_4207-1 ahni bhāskaramicchanti rātrāvamṛtatejasam /
MSS_4207-2 ahni rātrau ca rājānam icchanti guṇinaṃ prajāḥ //
MSS_4208-1 ahni ravirdahati tvaci vṛddhaḥ puṣpadhanurdahati prabaloḍham /
MSS_4208-2 rātridinaṃ punarantaramantaḥ saṃvṛtirasti raverna tu kantoḥ //
MSS_4209-1 āṃ jñātaṃ nṛpate tvameva nikhilāṃ nityaṃ bibharṣi kṣitiṃ śailendrāḥ svayameva durbharabharāstaiḥ pratyutādho vrajet /
MSS_4209-2 asyāścoddharaṇe kṣamo'pi na parastvatto varāhādikaḥ paśvāderbharaṇakriyānipuṇatā naiva prabhāgocaraḥ //
MSS_4210-1 āḥ kaṣṭaṃ vanavāsisāmyakṛtayā siddhāśramaśraddhayā pallīṃ bālakuraṅga saṃprati kutaḥ prāpto'si mṛtyormukham /
MSS_4210-2 yatrānekakuraṅgakoṭikadanakrīḍollasallohita- srotobhiḥ paripūrayanti parikhāmuḍḍāmarāḥ pāmarāḥ //
MSS_4211-1 āḥ kaṣṭaṃ suvivekaśūnyahṛdayaiḥ saṃsargamāptaṃ ca tair vikrītaṃ badaraiḥ samaṃ kṣititale kugrāmasīmni sphuṭam /
MSS_4211-2 saṃviṣṭaṃśaṭhagāḍhamūḍhavadane dhūtkāradūrīkṛtaṃ kiṃ jānātyaguṇo jano guṇamato muktāphalaṃ roditi //
MSS_4212-1 āḥ kaṣṭamapraḥṛṣṭāḥ śiṣṭā api vittacāpalāviṣṭāḥ /
MSS_4212-2 adhyāpayanti vedān ādāya cirāya māsi māsi bhṛtim //
MSS_4213-1 āḥ kimarthamidaṃ cetaḥ satāmambhodhidurbharam /
MSS_4213-2 iti krudheva durvedhāḥ paraduḥkhairapūrayat //
MSS_4214-1 āḥ pākaṃ na karoṣi pāpini kathaṃ pāpī tvadīyaḥ pitā raṇḍe jalpasi kiṃ tavaiva jananī raṇḍā tvadīyā svasā /
MSS_4214-2 nirgaccha tvaritaṃ gṛhād bahirito nedaṃ tvadīyaṃ gṛhaṃ hā hā nātha mamādya dehi maraṇaṃ jārasya bhāgyodayaḥ //
MSS_4215-1 āḥ pātrī syāmakṛtakaghanapremavisphāritānāṃ savrīḍānāṃ sakalakaraṇānandanāḍiṃdhamānām /
MSS_4215-2 teṣāṃ teṣāṃ hṛdayanihitākūtaniṣyandinetra- vyāpārāṇāṃ punarapi tathā subhruvo vibhramāṇām //
MSS_4216-1 āḥ sarvataḥ sphuratu kairavamāpibantu jyotsnākarambhamudaraṃbharayaścakorāḥ /
MSS_4216-2 yāto yadeṣa caramācalamūlacumbī paṅkeruhaprakarajāgaraṇapradīpaḥ //
MSS_4217-1 āḥ sīte patigarvavibhramabharabhrāntabhramadbāndhava- pradhvaṃsasmitakāntimat tava tadā jātaṃ yadetanmukham /
MSS_4217-2 saṃpratyeva haṭhāt tadeṣa kurute keśoccayākarṣaṇa- trāsottānitalolalocanapatadbāṣpaplutaṃ rāvaṇaḥ //
MSS_4218-1 ākaṇṭhadṛṣṭaśirasāpyavibhāvyapārśva- pṛṣṭhodareṇa ciramṛgbhirupāsyamānaḥ /
MSS_4218-2 nābhīsaroruhajuṣā caturānanena śete kilātra bhagavānaravindanābhaḥ //
MSS_4219-1 ākaṇṭhārpitakañcukāñcalamuro hastāṅgulīmudraṇā- mātrāsūtritahāsyamāsyamalasāḥ pañcālikākelayaḥ /
MSS_4219-2 tiryaglocanaceṣṭitāni vacasāṃ cchekoktisaṃkrāntayas tasyāḥsīdati śaiśave pratikalaṃ ko'pyeṣa kelikramaḥ //
MSS_4220-1 ākampayan phalabharānataśālijālam ānartayaṃs taruvarān kusumāvanamrān /
MSS_4220-2 utphullapaṅkajavanāṃ nalinīṃ vidhunvan yūnāṃ manaścalayati prasabhaṃ nabhasvān //
MSS_4221-1 ākampitakṣitibhṛtā mahatā nikāmaṃ helābhibhūtajaladhitritayena yasya /
MSS_4221-2 vīryeṇa saṃhatibhidā vihatonnatena kalpāntakālavisṛtaḥ pavano'nucakre //
MSS_4222-1 ākampitāni hṛdayāni manasvinīnāṃ vātaiḥ praphullasahakārakṛtādhivāsaiḥ /
MSS_4222-2 saṃbādhitaṃ parabhṛtasya madākulasya śrotrapriyairmadhukarasya ca gītanādaiḥ //
MSS_4223-1 ākaraḥ kāraṇaṃ jantor daurjanyasya na jāyate /
MSS_4223-2 kālakūṭaḥ sudhāsindhoḥ prāṇināṃ prāṇahārakaḥ //
MSS_4224-1 ākaraḥ sarvaśāstrāṇāṃ ratnānāmiva sāgaraḥ /
MSS_4224-2 guṇairna parituṣyāmo yasya matsariṇo vayam //
MSS_4225-1 ākaraprabhavaḥ kośaḥ kośāddaṇḍaḥ prajāyate /
MSS_4225-2 pṛthivī kośadaṇḍābhyāṃ prāpyate kośabhūṣaṇā //
MSS_4226-1 ākarṇapalitaḥ śyāmo vayasāśītipañcakaḥ /
MSS_4226-2 raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat //
MSS_4227-1 ākarṇamullasati mātarapāṅgadeśe kālāñjanena ghaṭitā tava bhāti rekhā /
MSS_4227-2 śaivālapaṅktiriva saṃtatanirjihāna- kāruṇyapūrapadavī kalitānubandhā //
MSS_4228-1 ā karṇamūlamapakṛtya dhanuḥ sabāṇaṃ mayyeva kiṃ praharasi smara baddhakopaḥ /
MSS_4228-2 tasyāṃ muhuḥ kṣipa śarān hariṇekṣaṇāyāṃ tanmanmatho'pi bhava manmatha eva mā bhūḥ //
MSS_4229-1 ākarṇaya tvamimamabhyupagamya vādaṃ jānātu ko'pi yadi vā hṛdayaṃ śrutīnām /
MSS_4229-2 tasyāpyasaṃkhyabhavabandhaśatārjito'yaṃ dvaitabhramo galatu janmaśataiḥ kiyadbhiḥ //
MSS_4230-1 ākarṇaya sarojākṣi vacanīyamidaṃ bhuvi /
MSS_4230-2 śaśāṅkastava vaktreṇa pāmarairupamīyate //
MSS_4231-1 ākarṇāntavisarpiṇaḥ kuvalayacchāyāmuṣaścakṣuṣaḥ kṣepā eva tavāharanti hṛdayaṃ kiṃ saṃbhrameṇāmunā /
MSS_4231-2 mugdhe kevalametadāhitanakhotkhātāṅkamutpāṃśulam bāhvormūlamalīkamuktakabarībandhacchalād darśitam //
MSS_4232-1 ākarṇitāni rasitāni yayā prasarpat pradyumnarājarathaniḥsvanasodarāṇi /
MSS_4232-2 uccai raṇaccaraṇanūpurayā purandhryā kṣipraṃ priyaṃ kupitayāpi tayābhisasre //
MSS_4233-1 ākarṇya garjitaṃ ghoraṃ jaladānāṃ samāgame /
MSS_4233-2 bālā vidhūtalajjeva satrāsaṃ śliṣyati priyam //
MSS_4234-1 ākarṇya garjitaravaṃ ghanagarjitulyaṃ siṃhasya yānti vanamanyadibhā bhayārtāḥ /
MSS_4234-2 tatraiva pauruṣanidhiḥ svakulena sārdhaṃ darpoddhuro vasati vītabhayo varāhaḥ //
MSS_4235-1 ākarṇya jayadevasya govindānandinīrgiraḥ /
MSS_4235-2 bāliśāḥ kālidāsāya spṛhayantu vayaṃ tu na //
MSS_4236-1 ākarṇyante tapanatanayagrāmasaṃlāpaghoṣā mandaṃ mandaṃ grasati niyataḥ kālapāśo'pi kaṇṭhe /
MSS_4236-2 āpṛcchyante kṛtajigamiṣāsaṃbhramāḥ prāṇavātā naivedānīmapi viṣayavaimukhyamabhyeti cetaḥ //
MSS_4237-1 ākarṇya bhūpāla yaśastvadīyaṃ vidhūnayantīha na ke śirāṃsi /
MSS_4237-2 viśvaṃbharābhaṅgabhayena dhātrā nākāri karṇau bhujageśvarasya //
MSS_4238-1 ākarṇya māmavādīd dhanyāstā yuvatayaḥ sakhi kaṭhorāḥ /
MSS_4238-2 yā viṣahante dīrgha- priyatamavirahānalāsāram //
MSS_4239-1 ākarṇya vāṇīḥ paurāṇīr mayaitadavadhāritam /
MSS_4239-2 tiṣṭhantu devā devyo'pi sevyo nārāyaṇaḥ paraḥ //
MSS_4240-1 ākarṇya vāravanitāpaṭhitaṃ sabhāyāṃ saṃpūraṇaṃ sapadi pādamudārabhāvaḥ /
MSS_4240-2 yaḥ kālidāsamaraṇaṃ hṛdi niścikāya bhojaḥ sa eva paramaṃ bhuvi bhāvaboddhā //
MSS_4241-1 ākarṇya saṃgaramahārṇavaceṣṭitāni goṣṭhīrasāhṛtajanasya manovikāraḥ /
MSS_4241-2 aṅge karoti pulakaṃ nayane vikāśaṃ kāntiṃ ca kāmapi mukhe sphuraṇaṃ ca bāhvoḥ //
MSS_4242-1 ākarṇya smarayauvarājyapaṭahaṃ jīmūtanūtnadhvaniṃ nṛtyatkekikuṭumbakasya dadhataṃ mandrāṃ mṛdaṅgakriyām /
MSS_4242-2 unmīlannavanīlakandaladalavyājena romāñcitā harṣeṇeva samucchritān vasumatī dadhre śilīndhradhvajān //
MSS_4243-1 ākarṇyāmraphalastutiṃ jalamabhūt tannārikelāntaraṃ prāyaḥ kaṇṭakitaṃ tathaiva panasaṃ jātaṃ dvidhorvārukam /
MSS_4243-2 āste'dhomukhameva kādalaphalaṃ drākṣāphalaṃ kṣudratāṃ śyāmatvaṃ bata jāmbavaṃ gatamaho mātsaryadoṣādiha //
MSS_4244-1 ākarṣatevordhvamatikraśīyān atyunnatatvāt kucamaṇḍalena /
MSS_4244-2 nanāma madhyo'tigurutvabhājā nitāntamākrānta ivāṅganānām //
MSS_4245-1 ākarṣanti na keṣām antaḥkaraṇaṃ pravālaśālinyaḥ /
MSS_4245-2 lalanā ivātra latikāḥ kusumeṣu śilīmukhairnicitāḥ //
MSS_4246-1 ākarṣanniva gāṃ vamanniva khurān paścārdhamujjhanniva svīkurvanniva khaṃ pibanniva diśaśchāyāmamarṣanniva /
MSS_4246-2 sāṅgāraprakarāṃ spṛśanniva dharāṃ vātaṃ samaśnanniva śrīmannātha sa vājirāṭ tava kathaṃ mādṛggirāṃ gocaraḥ //
MSS_4247-1 ākarṣet kaiśikavyāye na śikhāṃ cālayet tataḥ /
MSS_4247-2 pūrvāparau samau kāryau samāṃsau niścalau karau //
MSS_4248-1 ākalitorukramapada- padmālaṃkṛtyanalpapuṇyabhavam /
MSS_4248-2 nijaguṇagurusvarūpaṃ kāvyañjayati prasannamatimadhuram //
MSS_4249-1 ākalpaṃ murajinmukhendumadhuronmīlanmarunmādhurī- dhīrodāttamanoharaḥ sukhayatu tvāṃ pāñcajanyadhvaniḥ /
MSS_4249-2 līlālaṅghitameghanādavibhavo yaḥ kumbhakarṇavyathā- dāyī dānavadantināṃ daśamukhaṃ dikcakramākrāmati //
MSS_4250-1 ākalpaṃ yadi varṣasi pratidinaṃ dhārāsahasraistathāpy- ambhodhau kalayatyagādhajaṭhare kastāvakīnaṃ śramam /
MSS_4250-2 ambhoda kṣaṇamātramujjhasi payaḥ pṛṣṭhe yadi kṣmābhṛtāṃ tat kiṃ na prasaranti nirjharasaridvyājena te kīrtayaḥ //
MSS_4251-1 ākālpya talpaṃ śaśikāntikalpam udgrathya vīṭīḥ surapuṣpagarbhāḥ /
MSS_4251-2 dvāre dṛgantān parikalpayantī mano manojasya camaccakāra //
MSS_4252-1 ā kalyād ā niśīthācca kukṣyarthaṃ vyāpriyāmahe /
MSS_4252-2 na ca nirvṛṇumo jātu śāntāstu sukhamāsate //
MSS_4253-1 ākasmikasmitamukhīṣu sakhīṣu vijñā vijñāsvapi praṇayanihnavamācarantī /
MSS_4253-2 tatraiva raṅkunayanā nayanāravindam aspandamāhitavatī dayite gate'pi //
MSS_4254-1 ākāṅkṣiṇaṃ kṣmāpatimandirāṇi praviśya pātālasahodarāṇi /
MSS_4254-2 adhogaternānyadupārjayanti phalaṃ bhujaṅgā iva vāyubhakṣyāḥ //
MSS_4255-1 ākāṅkṣoccapade'hamātmakamatiḥ kārye manodhāraṇā ityevaṃvidhabhāvajātamucitaṃ dhartuṃ na cittāntare /
MSS_4255-2 vaiṣamyasya nivāraṇāya mṛgayestatkāraṇaṃ nāpare svātmanyeva gaveṣayetyatitarāṃ śreyaskaraṃ te sadā //
MSS_4256-1 ākāraṃ vinigūhatāṃ ripubalaṃ jetuṃ samuttiṣṭhatāṃ tantraṃ cintayatāṃ kṛtākṛtaśatavyāpāraśākhākulam /
MSS_4256-2 mantriproktaniṣeviṇāṃ kṣitibhujāmāśaṅkināṃ sarvato duḥkhāmbhonidhivartināṃ sukhalavaḥ kāntāsamāliṅganam //
MSS_4257-1 ākāraḥ kamanīyatākulagṛhaṃ līlālasā sā gatiḥ saṃparkaḥ kamalākaraiḥ kalatayā lokottaraṃ kūjitam /
MSS_4257-2 yasyeyaṃ guṇasaṃpadasti mahatī tasyāpi bhavyasya te saṃrabdhatvamasadgumadgukalahe nāhaṃ sahe haṃsa he //
MSS_4258-1 ākāraḥ sa manoharaḥ sa mahimā tadvaibhavaṃ tadvayaḥ sā kāntiḥ sa ca viśvavismayakaraḥ saubhāgyabhāgyodayaḥ /
MSS_4258-2 ekaikasya viśeṣavarṇanavidhau tasyāḥ sa eva kṣamo yasyāsminnuragaprabhoriva bhavejjihvāsahasradvayam //
MSS_4259-1 ākāraṇāya māntrikam āgatadūtasya vacanamādāya /
MSS_4259-2 kṛtvā pramāṇamādāv abhimantrya ca tatra mantraṇa //
MSS_4260-1 ākāradāruṇo'yaṃ bhayamasmādityaniścayo'yamapi /
MSS_4260-2 bhavati mahābhairavamapi śivasya rūpaṃ śivāyaiva //
MSS_4261-1 ākāraparivṛttistu buddheḥ paribhavaḥ punaḥ /
MSS_4261-2 āśāhānirivārthitvaṃ parāsutvamivāparam //
MSS_4262-1 ākāramātravijñānasaṃpāditamanorathāḥ /
MSS_4262-2 dhanyāste ye na śṛṇvanti dīnāḥ kvāpyarthināṃ giraḥ //
MSS_4263-1 ākāraveṣasaubhāgyaiḥ kandarpapratimo'pi san /
MSS_4263-2 yāsāṃ saṃgamamāsādya prāptaḥ ko vā na vañcanām //
MSS_4264-1 ākāraśchādyamāno'pi na śakyo vinigūhitum /
MSS_4264-2 balāddhi vivṛṇotyeva bhāvamantargataṃ nṛṇām //
MSS_4265-1 ākārasaṃvṛtiḥ kāryā suraktenāpi kāminā /
MSS_4265-2 raktaḥ paribhavaṃ yāti paribhūtaḥ kathaṃ priyaḥ //
MSS_4266-1 ākārasadṛśaprajñaḥ prajñayā sadṛśāgamaḥ /
MSS_4266-2 āgamaiḥ sadṛśārambha ārambhasadṛśo'dayaḥ //
MSS_4267-1 ākārālāpasaṃbhogair yadīyairlajjate janaḥ /
MSS_4267-2 aho vakroddhuragrīvas taireva karabho'dhamaḥ //
MSS_4268-1 ākārāhīnakāntirnidhanavirahito yogadollāsabhāgī vikrānto viśvatulyaḥ kamalakalitadṛgvibhramotkṛṣṭamūrtiḥ /
MSS_4268-2 nānāśāpūrṇakīrtiḥ sukharasamayito vāraṇākrāntadeho yādṛgdeva tvamevaṃ bhavatu ripugaṇo'pyādivarṇapralopāt //
MSS_4269-1 ākāreṇa tathā gatyā ceṣṭayā bhāṣitairapi /
MSS_4269-2 netravaktravikārābhyāṃ jñāyate'ntarhitaṃ manaḥ //
MSS_4270-1 ākāreṇa nareṇa vānarayuvā vāhena vāleyako vyāghreṇaivaratho (?) gavāpi gavayaḥ siṃhena kauleyakaḥ /
MSS_4270-2 śyāmāṅgena pikena kāka iti [ca] spardhānubaddhādarā yadyapyatra tathāpi tadguṇagaṇasyāṃśaṃ labhante na te //
MSS_4271-1 ākāreṇa śaśī girā parabhṛtaḥ pārāvataścumbane haṃsaścaṅkramaṇe samaṃ dayitayā ratyā vimarde gajaḥ /
MSS_4271-2 itthaṃ bhartari me samastayuvatiślāghyairguṇaiḥ sevite kṣuṇṇaṃ nāsti vivāhitaḥ patiriti syānnaiṣa doṣo yadi //
MSS_4272-1 ākāreṇaiva caturās tarkayanti pareṅgitam /
MSS_4272-2 garbhasthaṃ ketakīpuṣpam āmodeneva ṣaṭpadāḥ //
MSS_4273-1 ākāre madanaḥ sukāvyaracanācāturyayuktau guruḥ ṣaḍbhāṣāsvapi dṛśyate vyasanitā taṃ dṛṣṭavatyaḥ striyaḥ /
MSS_4273-2 svaprāṇeśvarasaṅgamaṃ sukhakaraṃ hitvā na jīvantyaho tasyānte kriyate'nayā tanayayābhyāsaḥ kalānāṃ katham //
MSS_4274-1 ākārairiṅgitairgatyā ceṣṭayā bhāṣitena ca /
MSS_4274-2 netravaktravikāraiśca gṛhyate'ntargataṃ manaḥ //
MSS_4275-1 ākārairna vidanti vakraphaṇitīrboddhuṃ na medhāvinaḥ śabdākhyeyanijāśayaṃ kulavadhūvargasya naitad vratam /
MSS_4275-2 grāme'smin ṛjuvācyavācakahatātmāno yuvāno jaḍās tattvajñopagatādhvagāvadhirayaṃ kāmajvaraḥ sahyatām //
MSS_4276-1 ākāro na manoharaḥ śravaṇayoḥ śalyopamaṃ kūjitaṃ vaktraṃ viḍvikṛtaṃ kṛtāntasamayālambīdamālokitam /
MSS_4276-2 krīḍāsaṃvanane pṛthagjanacite vāsastarau kutsite tat kenāstu varāka kāka kanakāgāre tavāveśanam //
MSS_4277-1 ākāśakuṇḍe sataḍiddhutāśe karoti homaṃ jhaṣaketudevaḥ /
MSS_4277-2 uccāṭanāyeva viyoginīnāṃ yadgarjitaṃ saiṣa hi mantrapāṭhaḥ //
MSS_4278-1 ākāśataḥ patitametya nadādimadhyaṃ tatrāpi dhāvanasamutthamalāvaliptam /
MSS_4278-2 nānāvidhāvanigatāśucipūrṇamarṇo yattena śuddhimupayāti kathaṃ śarīram //
MSS_4279-1 ākāśadeśāt paripātukāni laṅkeśaśīrṣāṇi sakuntalāni /
MSS_4279-2 kṣaṇaṃ nabhaḥ prāṃśumahīruhasya śikyāśritānīva phalāni rejuḥ //
MSS_4280-1 ākāśadhāraṇāṃ kurvan mṛtyuṃ jayati niścitam /
MSS_4280-2 yatra tatra sthito vāpi sukhamatyantamaśnute //
MSS_4281-1 ākāśa prasara prasarpata diśastvaṃ pṛthvi pṛthvī bhava pratyakṣīkṛtamādirājayaśasāṃ yuṣmābhirujjṛmbhitam /
MSS_4281-2 śrīmuddāpharaśāhapārthivayaśorāśeḥ samujjṛmbhaṇād bījocchvāsavidīrṇadāḍimadaśāṃ brahmāṇḍamārokṣyati //
MSS_4282-1 ākāśamānasavigāhanarājahaṃsaṃ nārījanagrahilatānalinīmahebham /
MSS_4282-2 āghrāyamānaratināyakasaṃpradāya- dīkṣāguruṃ dṛśi niveśaya sundarīndum //
MSS_4283-1 ākāśamutpatatu gacchatu vā digantam ambhonidhiṃ viśatu tiṣṭhatu vā yatheccham /
MSS_4283-2 janmāntarārjitaśubhāśubhakṛnnarāṇām chāyeva na tyajati karmaphalānubandhaḥ //
MSS_4284-1 ākāśayānataṭakoṭikṛtaikapādās taddhemadaṇḍayugalānyavalambya hastaiḥ /
MSS_4284-2 kautūhalāt tava taraṅgavighaṭṭitāni paśyanti devi manujāḥ svakalevarāṇi //
MSS_4285-1 ākāśavāpīsitapuṇḍarīkaṃ śāṇopalaṃ manmathasāyakānām /
MSS_4285-2 paśyoditaṃ śāradamutpalākṣi saṃdhyāṅganākandukamindubiṃbam //
MSS_4286-1 ākāśaśyāmimānaṃ jaladharaghaṭanāṃ vā dadhānaṃ sudhāṃśuṃ nūnaṃ manye priyāsyaṃ śirasi śirasijairāhitāpūrvaśobham /
MSS_4286-2 yaddṛṣṭvā hanta harṣaṃ manasi kalayase jñānaśāntyādibhavyā- rāmorvījacchidāyai niśitataramasiṃ taṃ mahānto bruvanti //
MSS_4287-1 ākāśasaudhamadhiruhya digaṅganānām aṅgeṣu nikṣipati kāmyamivāṅgarāgam /
MSS_4287-2 tārāvarodhavalito lalitātmajaśrīr jyotsnācchalena muditākhilaloka induḥ //
MSS_4288-1 ākāśasaudhe śaśisaṃpaṭasthaṃ tamālanīlaṃ śivaliṅgamuccaiḥ /
MSS_4288-2 siddhāṅganeyaṃ rajanī sakāmā nakṣatraratnaiḥ paripūjatīva //
MSS_4289-1 ākāśāt patitaṃ toyaṃ yathā gacchati sāgaram /
MSS_4289-2 sarvadevanamaskāraḥ keśavaṃ prati gacchati //
MSS_4290-1 ākāśāt patitaṃ punarjalanidhau madhye ciraṃ saṃsthitaṃ paścād duḥsahadeharandhrajanitakleśānvitaṃ mauktikam /
MSS_4290-2 bāle bālakuraṅgalocanayuge ghoraṃ tapaḥ saṃcaran nāsābhūṣaṇatāmupaiti sakhi te bimbādharāpekṣayā //
MSS_4291-1 ākāśe naṭanaṃ saroruhayuge mañjīramañjudhvaniḥ śītāṃśau kalakūjitaṃ kisalaye pīyūṣapānotsavaḥ /
MSS_4291-2 svargakṣoṇidhare nakhāt paribhavo dhvānte karākarṣaṇaṃ rambhāyāṃ rasanāravastaruṇayoḥ puṇyāni manyāmahe //
MSS_4292-1 ākāśe paśya nemā nibiḍaghanaghaṭāḥ saṃbhṛtāgneyacūrṇā mañjūṣā bhānti tāsāmupari suradhanuḥ kaitavāt ketavo'mī /
MSS_4292-2 vidyunno nālayantraśrutimukhanipataddīptavarttiprakāśaḥ sainyaṃ mārasya manye sphurati vimathituṃ māninī mānadurgam //
MSS_4293-1 ākiṃcanyaṃ ca rājyaṃ ca tulayā samatolayam /
MSS_4293-2 atyaricyata dāridryaṃ rājyādapi guṇādhikam //
MSS_4294-1 ākiṃcanyaṃ sukhaṃ loke pathyaṃ śivamanāmayam /
MSS_4294-2 anamitramatho hyetad durlabhaṃ sulabhaṃ satām //
MSS_4295-1 ākiṃcanyaṃ susaṃtoṣo nirāśīṣṭvamacāpalam /
MSS_4295-2 etadāhuḥ paraṃ śreya ātmajñasya jitātmanaḥ //
MSS_4296-1 ākiṃcanyādatiparicayājjāyayopekṣyamāṇo bhūpālānāmananusaraṇād bibhyadevākhilebhyaḥ /
MSS_4296-2 gehe tiṣṭhan kumatiralasaḥ kūpakūrmaiḥ sadharmā kiṃ jānīte bhuvanacaritaṃ kiṃ sukhaṃ copabhuṅkte //
MSS_4297-1 ākiṃcanye ca rājye ca viśeṣaḥ sumahānayam /
MSS_4297-2 nityodvigno hi dhanavān mṛtyorāsyagato yathā //
MSS_4298-1 ākīrṇaḥ śobhate rājā na viviktaḥ kadācana /
MSS_4298-2 ye taṃ viviktamicchanti te tasya ripavaḥ smṛtāḥ //
MSS_4299-1 ākuñcitāgrāṅgulinā tato'nyaḥ kiṃcitsamāvarjitanetraśobhaḥ /
MSS_4299-2 tiryagvisaṃsarpinakhaprabheṇa pādena haimaṃ vililekha pīṭham //
MSS_4300-1 ākuñcitaikajaṅghaṃ darāvṛtordhvoru gopitārdhoru /
MSS_4300-2 sutanoḥ śvasitakramanamadṛ- udarasphuṭanābhi śayanamidam //
MSS_4301-1 ākuñcitorū dvau yatra jānubhyāṃ dharaṇiṃ gatau /
MSS_4301-2 dardurakramamityāhuḥ sthānakaṃ dṛḍhabhedane //
MSS_4302-1 ākuñcya pāṇimaśuciṃ mama mūrdhni veśyā mantrāmbhasāṃ pratipadaṃ pṛṣataiḥ pavitre /
MSS_4302-2 tārasvanaṃ prathitathūtkamadāt prahāraṃ hāhā hato'hamiti roditi viṣṇuśarmā //
MSS_4303-1 ākuñcyāgraṃ nakhavilikhane paśyati bhrūvibhaṅgyā gāḍhāśleṣe vadati ca ha hā muñca muñceti vācam /
MSS_4303-2 keśākṛṣṭāvaruṇanayanā tāḍane sāśrunetrā nānābhāvaṃ śrayati taruṇī nāṭake manmathasya //
MSS_4304-1 ākubjīkṛtapṛṣṭhamunnatavaladvaktrāgrapucchaṃ bhayād antarveśmaniveśitaikanayanaṃ niṣkampakarṇadvayam /
MSS_4304-2 lālākīrṇavidīrṇasṛkkavikacaddaṃṣṭrākarālānanaḥ śvā niḥśvāsanirodhapīvaragalo mārjāramāskandati //
MSS_4305-1 ākumāramupadeṣṭumicchavaḥ saṃnivṛttimapathānmahāpadaḥ /
MSS_4305-2 yogaśaktijitajanmamṛtyavaḥ śīlayanti yatayaḥ suśīlatām //
MSS_4306-1 ākulaścalapatatrikulānām āravairanuditauṣasarāgaḥ /
MSS_4306-2 āyayāvaharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ //
MSS_4307-1 ākṛtipremasarasā vilāsālasagāminī /
MSS_4307-2 visāre hanta saṃsāre sāraṃ sāraṅgalocanā //
MSS_4308-1 ākṛteḥ kiṃcidullekho vibhāvayati lakṣaṇam /
MSS_4308-2 mahatopaplaveneva pīḍitaṃ candramaṇḍalam //
MSS_4309-1 ākṛṣṭaḥ śikhayā nakhairvilikhitaḥ spṛṣṭaḥ kapolasthale maulau dāmabhirāhataḥ pratidiśaṃ krāman salīlaṃ pathi /
MSS_4309-2 itthaṃ vāravilāsinīkṛtaparīhāsasya daityādhvare viṣṇorvāmanaveṣavibhramabhṛto hāsormayaḥ pāntu vaḥ //
MSS_4310-1 ākṛṣṭakaravālo'sau saṃparāye paribhraman /
MSS_4310-2 pratyarthisenayā dṛṣṭaḥ kṛtāntena samaḥ prabhuḥ //
MSS_4311-1 ākṛṣṭapratanuvapurlataistaradbhis tasyāmbhas tadatha saromahārṇavasya /
MSS_4311-2 akṣobhi prasṛtavilolabāhupakṣair yoṣāṇāmurubhirurojagaṇḍaśailaiḥ //
MSS_4312-1 ākṛṣṭaścakravākairnayanakalanayā bandhakībhirnirasto nāstaṃ drāgeti bhānurnivasati nalinībodhanidrāntarāle /
MSS_4312-2 sandhyādīpaprarohaṃ bahulatilarasavyāptapatrāntarālaṃ vāsāgāre diśantī hasati navavadhūkrodhadṛṣṭā bhujiṣyā //
MSS_4313-1 ākṛṣṭiḥ kṛtacetasāṃ sumahatāmuccāṭanaṃ cāṃhasām ācaṇḍālamamūkalokasulabho vaśyaśca mokṣaśriyaḥ /
MSS_4313-2 no dīkṣāṃ na ca dakṣiṇāṃ na ca puraścaryāṃ manāgīkṣate mantro'yaṃ rasānāspṛgeva phalati śrīkṛṣṇanāmātmakaḥ //
MSS_4314-1 ākṛṣṭibhagnakaṭakaṃ kena tava prakṛtikomalaṃ subhage /
MSS_4314-2 dhanyena bhujamṛṇālaṃ grāhyaṃ madanasya rājyamiva //
MSS_4315-1 ākṛṣṭe kavacādahīndrarasanākalpe kṛpāṇe tvayā śrīmannāyaka rāmacandra bhavataḥ pratyarthināṃ veśmasu /
MSS_4315-2 gāhante sahasā lulāyacamarīśārdūlaśākhācarī- yakṣorakṣaśṛgālakolaśalabhṛdbhallūkabhillādayaḥ //
MSS_4316-1 ākṛṣṭe yudhi kārmuke raghupatervāmo'bravīd dakṣiṇaṃ dānādānasubhojaneṣu purato yuktaṃ kimitthaṃ tava /
MSS_4316-2 kāmānyaḥ punarabravīnmama na bhīḥ praṣṭuṃ jagatsvāminaṃ chettuṃ rāvaṇavaktrapaṃktimiti yo dadyāt sa vo maṃgalam //
MSS_4317-1 ākṛṣṭe yudhi kārmuke samavadad vāmaḥ karo dakṣiṇaṃ re re dakṣiṇahasta bhojanamahādānādi te kurvataḥ /
MSS_4317-2 paścād gaṃntumayuktamityatha punaḥ so'pyabravīdadravaṃ praṣṭuṃ rāghavamāśurāvaṇaśirovṛndāni bhindāni kim //
MSS_4318-1 ākṛṣṭe vasanāñcale kuvalayaśyāmā trapādhaḥkṛtā dṛṣṭiḥ saṃvalitā rucā kucayuge svarṇaprabhe śrīmati /
MSS_4318-2 bālaḥ kaścana cūtapallava iti prāntasmitāsyaśriyaṃ śliṣyaṃstāmatha rukmiṇīṃ natamukhīṃ kṛṣṇaḥ sa puṣṇātu naḥ //
MSS_4319-1 ākṛṣyante kariṇaḥ paṅkanimagnā mahadvipaireva /
MSS_4319-2 prāptāpado mahānta uddharaṇīyā mahāpuṃbhiḥ //
MSS_4320-1 ākṛṣyādāvamandagrahamalakacayaṃ vaktramāsajya vaktre kaṇṭhe lagnaḥ sukaṇṭhaḥ punarapi kucayordattagāḍhāṅgasaṅgaḥ /
MSS_4320-2 baddhāsaktirnitambe patati caraṇayoryaḥ sa tādṛk priyo me bāle lajjā praṇaṣṭā nahi nahi kuṭile colakaḥ kiṃ trapākṛt //
MSS_4321-1 ā keśagrahaṇānmitram akāryāt saṃnivartayan /
MSS_4321-2 avācyaḥ kasyacid bhavati kṛtayatno yathābalam //
MSS_4322-1 ākopito'pi kulajo na vadatyavācyaṃ niṣpīḍito madhurameva vamet kilekṣuḥ /
MSS_4322-2 nīco jano guṇaśatairapi sevyamāno hāsyeṣu yad vadati tat kalaheṣvavācyam //
MSS_4323-1 ākaumāraṃ samarajayinā kurvatorvīmavīrām etenāmī kathamiva diśāmīśitāro vimuktāḥ /
MSS_4323-2 antarjñātaṃ vapuṣi kalayā tasya te'ṣṭau praviṣṭāḥ prahvībhūte prabhavati nahi kṣatriyāṇāṃ kṛpāṇaḥ //
MSS_4324-1 ā kaumārād gurucaraṇaśuśrūṣayā brahmavidyā- svāsthāyāsthāmahaha, mahatīmarjitaṃ kauśalaṃ yat /
MSS_4324-2 nidrāhetorniśi niśi kathāḥ śṛṇvatāṃ pārthivānāṃ kālakṣepaupayikamidamapyāḥ kathaṃ paryaṇaṃsīt //
MSS_4325-1 ākrandāḥ stanitairvilocanajalānyaśrāntadhārāmbubhis tadvicchedabhuvaśca śokaśikhinastulyāstaḍidvibhramaiḥ /
MSS_4325-2 antarme dayitāmukhaṃ tava śaśī vṛttiḥ samaivāvayos tatkiṃ māmaniśaṃ sakhe jaladhara tvaṃ dagdhumevodyataḥ //
MSS_4326-1 ākranditaṃ ruditamāhatamānane vā kasyārdramastu hṛdayaṃ kimataḥ phalaṃ vā /
MSS_4326-2 yasyā mano dravati yā jagatāṃ svatantrā tasyāstavāmba purataḥ kathayāmi khedam //
MSS_4327-1 ākramya yad dvijairbhuktaṃ parikṣīṇaiśca bāndhavaiḥ /
MSS_4327-2 gobhiśca nṛpaśārdūla rājasūyād viśiṣyate //
MSS_4328-1 ākramya yasya dordaṇḍam aricakraṃ prakāśate /
MSS_4328-2 prāpnoti puruṣo loke sa vaikuṇṭha iti prathām //
MSS_4329-1 ākramya sarvaḥ kālena paralokaṃ ca nīyate /
MSS_4329-2 karmapāśavaśo jantus tatra kā paridevanā //
MSS_4330-1 ākramyākramya sādhūnāṃ dārāṃścaiva dhanāni ca /
MSS_4330-2 bhokṣyanti niranukrośā rudatāmapi bhārata //
MSS_4331-1 ākramyājeragrimaskandhamuccair āsthāyātho vītaśaṅkaṃ śiraśca /
MSS_4331-2 helālolā vartma gatvātimartyaṃ dyāmārohan mānabhājaḥ sukhena //
MSS_4332-1 ākramyaikāmagrapādena jaṅghām anyāmuccairādadānaḥ kareṇa /
MSS_4332-2 sāsthisvānaṃ dāruvaddāruṇātmā kaṃcinmadhyāt pāṭayāmāsa dantī //
MSS_4333-1 ākramyoccaiḥ śirasi vasatirbhūbhṛtāmunnatānāṃ toyādānaṃ tadapi jaladherlokasaṃtāpaśāntyai /
MSS_4333-2 dīrghā chāyā prakṛtimahati vyomni cābhogabandho he he megha spṛhayati na te kaḥ kiletthaṃ vratāya //
MSS_4334-1 ākrāntaṃ valibhiḥ prasahya palitairatyantamāskanditaṃ vārdhakyaṃ ślathasaṃdhibandhanatayā niḥsthāma nirdhāma ca /
MSS_4334-2 etanme vapurasthikevalajaratkaṅkālamālokaya - - sthūlaśirākarālaparuṣatvaṅmātrapātrīkṛtam //
MSS_4335-1 ākrāntapūrvā rabhasena sainikair digaṅganāvyomarajo'bhidūṣitā /
MSS_4335-2 bherīravāṇāṃ pratiśabditairghanair jagarja gāḍhaṃ gurumatsarādiva //
MSS_4336-1 ākrāntamantararibhirmadamatsarādyair gātraṃ valīpalitarogaśatānuviddham /
MSS_4336-2 dāraiḥ sutaiśca gṛhamāvṛtamuttamarṇair mātaḥ kathaṃ bhavatu me manasaḥ prasādaḥ //
MSS_4337-1 ākrāntāsu vasundharāsu yavanairāsetuhemācalaṃ vidrāṇe kṣitibhṛdgaṇe vikaruṇe nidrāti nārāyaṇe /
MSS_4337-2 nirvighnaprasare kalāvapi balānniṣkaṇṭakaṃ vaidikaṃ panthānaṃ kila tatra tatra paripātyeko hi lokottaraḥ //
MSS_4338-1 ākrānteva mahopalena muninā śapteva durvāsasā sātatyaṃ bata mudriteva jatunā nīteva mūrcchāṃ viṣaiḥ /
MSS_4338-2 baddhevātanurajjubhiḥ paraguṇān vaktuṃ na śaktā satī jihvā lohaśalākayā khalamukhe viddheva saṃlakṣyate //
MSS_4339-1 ākrānte śaiśave'sminnabhinavavayasā śāsanānmīnaketor bālāyā netrayugmaṃ śrutiyugamaviśad bhrūyugenāpi sārdham /
MSS_4339-2 vakṣojadvandvamuccairbahiriha niragācchroṇabimbena sākaṃ madhyaḥ saṃgṛhya baddhastrivalibhirabhitaḥ kārśyamaṅgīkaroti //
MSS_4340-1 ākrāmantu tameva cūtamapi ca krośantu rephottaraṃ ḍimbho'smākamapīti vābhidadhatāṃ kākā varākāḥ svayam /
MSS_4340-2 gantavyaṃ kva tato'nyataḥ parabhṛta kṣantavyametāvadapy agre kasya nivedyatāmidamatikrānto vasanto'dhunā //
MSS_4341-1 ākruśyamāno nākrośen manyureva titikṣataḥ /
MSS_4341-2 ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati //
MSS_4342-1 ākruṣṭo'pi vrajati na ruṣaṃ bhāṣate nāpabhāṣyaṃ notkṛṣṭo'pi pravahati madaṃ śauryadhairyādidharmaiḥ /
MSS_4342-2 yo yāto'pi vyasanamaniśaṃ kātaratvaṃ na yāti santaḥ prāhustamiha sujanaṃ tattvabuddhyā vivecya //
MSS_4343-1 ākrośakasamo loke suhṛdanyo na vidyate /
MSS_4343-2 yastu duṣkṛtamādāya sukṛtaṃ svaṃ prayacchati //
MSS_4344-1 ākrośannāhvayannanyān ādhāvan maṇḍalaṃ rudan /
MSS_4344-2 gāḥ kālayati daṇḍena ḍimbhaḥ sasyāvatāriṇīḥ //
MSS_4345-1 ākrośaparivādābhyāṃ vihiṃsantyabudhā budhān /
MSS_4345-2 vaktā pāpamupādatte kṣamamāṇo vimucyate //
MSS_4346-1 ākrośena na dūyate na ca paṭuḥ proktaḥ samānandyate durgandhena na bādhyate na ca samaṃ modena saṃjīyate /
MSS_4346-2 strīratnena na rajyate na ca mṛtasnānena vidveṣyate mādhyasthena virājito vijayate ko'pyeṣa yogīśvaraḥ //
MSS_4347-1 ākṣipantyaravindāni mugdhe tava mukhaśriyam /
MSS_4347-2 koṣadaṇḍasamagrāṇāṃ kimeṣāmasti duṣkaram //
MSS_4348-1 ākṣipasi karṇamakṣṇā balirapi baddhastvayā tridhā madhye /
MSS_4348-2 iti jitasakalavadānye tanudāne lajjase sutanu //
MSS_4349-1 ākṣiptasaṃpātamapetaśobham udvahni dhūmākuladigvibhāgam /
MSS_4349-2 vṛtaṃ nabho bhogikulairavasthāṃ paroparuddhasya purasya bheje //
MSS_4350-1 ākṣiptā cāmaraśrīḥ prasabhamapahṛtaḥ pauṇḍarīko vilāsaḥ pracchanno vīrakambuḥ samajani vihitaḥ kaṇṭhabhārāya hāraḥ /
MSS_4350-2 lupto hāsaprakāśaḥ kamapi paribhavaṃ prāpitaḥ puṣparāśiś candrābhairyadyaśobhiḥ pratidharaṇibhujāṃ nihnutā kiṃ ca kīrtiḥ //
MSS_4351-1 ākṣiptaiḥ pratipakṣabhūmipatibhiḥ kruddhena deva tvayā vitrastairna mahāyudhāni vividhānyāviṣkriyante yudhi /
MSS_4351-2 dūrāvarjitamaulayastava purastanvanti te kevalaṃ nānākārakirīṭaratnanikarairindrāyudhāni kṣitau //
MSS_4352-1 ākṣepacaraṇalaṅghana- keśagrahakelikutukataralena /
MSS_4352-2 strīṇāṃ patirapi gururiti dharmaṃ na śrāvitā sutanuḥ //
MSS_4353-1 ākṣepavacanaṃ tasya na vaktavyaṃ kadācana /
MSS_4353-2 anukūlaṃ priyaṃ cāsya vaktavyaṃ janasaṃsadi //
MSS_4354-1 ākhuḥ kailāsaśailaṃ tulayati karaṭastārkṣyamāṃsābhilāṣī babhrurlāṅgūlamūlaṃ calayati capalastakṣakāhiṃ jighāṃsuḥ /
MSS_4354-2 bhekaḥ pāraṃ yiyāsurbhujagamapi mahāghasmarasyāmburāśeḥ prāyeṇāsannapātaḥ smarati samucitaṃ karma na kṣudrakarmā //
MSS_4355-1 ākhunā bhakṣitasyātha nāmoccārya samuddharet /
MSS_4355-2 mārgadhūliṃ kṣiped dūraṃ tasya śīghraṃ sukhaṃ bhavet //
MSS_4356-1 ākhubhyaḥ kiṃ khalairjñātaṃ khalebhyaśca kimākhubhiḥ /
MSS_4356-2 anyat paragṛhotkhātāt karma yeṣāṃ na vidyate //
MSS_4357-1 ākhurvāñchati bhasmasūtraharaṇaṃ vyālastathā mūṣakaṃ vyālaṃ barhirayaṃ hariśca vṛṣabhaṃ gaṅgā tathā candrakam /
MSS_4357-2 itthaṃ duḥkhamaharniśaṃ śṛṇu vibho soḍhavyametat kathaṃ śaṃbhorātmadaśānibodhanaparaṃ tvāṃ pātu dīnaṃ vacaḥ //
MSS_4358-1 ākheṭakaṃ vṛthākleśaṃ mūrkhaṃ vyasanasaṃsthitam /
MSS_4358-2 samālāpena yo yuṅkte sa gacchati parābhavam //
MSS_4359-1 ākheṭakasya dharmeṇa vibhavāḥ syurvaśe nṛṇām /
MSS_4359-2 nṛprajāḥ prerayatyeko hantyanyo'tra mṛgāniva //
MSS_4360-1 ākhyātanāmaracanācaturasrasaṃdhi- saddhātvalaṃkṛtiguṇaṃ sarasaṃ suvṛttam /
MSS_4360-2 āseduṣāmapi divaṃ kavipuṃgavānāṃ tiṣṭhatyakhaṇḍamiha kāvyamayaṃ śarīram //
MSS_4361-1 ākhyāte hasitaṃ pitāmaha iti trastaṃ kapālīti ca vyāvṛttaṃ gururityasau dahana ityāviṣkṛtā bhīrutā /
MSS_4361-2 paulomīpatirityasūyitamatha vrīḍāvanamraṃ śriyā pāyād vaḥ puruṣottamo'yamiti ca nyastaḥ sa puṣpāñjaliḥ //
MSS_4362-1 ākhyāyikānurāgī vrajati sadā puṇyapustakaṃ śrotum /
MSS_4362-2 daṣṭa iva kṛṣṇasarpaiḥ palāyate dānadharmebhyaḥ //
MSS_4363-1 ākhyāstadīyā rucirārthapoṣā gāyanti kośādhikṛtāḥ satoṣāḥ /
MSS_4363-2 paraṃtu puṇyairiha harṣadhāma prāptaṃ tvayā saṃprati cūtanāma //
MSS_4364-1 āgacchatāṃ ca tucchānām atucchānāṃ ca gacchatām /
MSS_4364-2 yadadhvani na saṃghaṭṭo ghaṭānāṃ tad vṛthā saraḥ //
MSS_4365-1 āgacchatānavekṣita- pṛṣṭhenārthī varāṭakeneva /
MSS_4365-2 muṣitāsmi tena jaghanāṃ- śukamapi voḍhuṃ naśaktena //
MSS_4366-1 āgacchadutsavo bhāti yathaiva na tathā gataḥ /
MSS_4366-2 himāṃśorudayaḥ sāyaṃ cakāsti na tathoṣasi //
MSS_4367-1 āgacchadurvīndracamūsamutthair bhūreṇubhiḥ pāṇḍuritā mukhaśrīḥ /
MSS_4367-2 vispaṣṭamācaṣṭa haridvadhūnāṃ rūpaṃ patityāgadaśānurūpam //
MSS_4368-1 āgacchantyavaguṇṭhayantyatha punaḥ paśyanti jighranti ca svārabdhaṃ madhumakṣikāṃ na kaṇamapyasya svayaṃ bhuñjate /
MSS_4368-2 dhanyastvanya upetya nirbhayamamūrutsārayan dūrataḥ svādaṃsvādamidaṃ svasaṃbhṛtamiva svacchandamānandati //
MSS_4369-1 āgacchan sūcito yena yenānīto gṛhaṃ prati /
MSS_4369-2 prathamaṃ sakhi kaḥ pūjyaḥ kiṃ kākaḥ kiṃ kramelakaḥ //
MSS_4370-1 āgacchāgaccha sajjaṃ kuru varaturagaṃ saṃnidhehi drutaṃ me khaṅgaḥ kvāsau kṛpāṇīmupanaya dhanuṣā kiṃ kimaṅga praviṣṭam /
MSS_4370-2 saṃrambhonnidritānāṃ kṣitibhṛti gahane'nyo'nyamevaṃ pratīcchan vādaḥ svapnābhidṛṣṭe tvayi cakitadṛśāṃ vidviṣāmāvirāsīt //
MSS_4371-1 āgacchāmi jhaṭityahaṃ priyatame kāryaṃ vidhāyālpakaṃ gatvetastvamihaiva tiṣṭha vijane tāvadgṛhe sundare /
MSS_4371-2 ityuktvā sakhi vañcakaḥ sa tu gatastatra sthitā yā niśā sarvā sā hi gatā mamātikuṭilo no vai tathāpyāgataḥ //
MSS_4372-1 āgataṃ vigrahaṃ vidvān upāyaiḥ praśamaṃ nayet /
MSS_4372-2 vijayasya hyanityatvād rabhasena na saṃpatet //
MSS_4373-1 āgataḥ patiritīritaṃ janaiḥ śṛṇvatī cakitametya dehalīm /
MSS_4373-2 kaumudīva śiśirīkariṣyate locane mama kadā mṛgekṣaṇā //
MSS_4374-1 āgataḥ pāṇḍavāḥ sarve duryodhanasamīhayā /
MSS_4374-2 tasmai gāṃ ca suvarṇaṃ ca ratnāni vividhāni ca //
MSS_4375-1 āgatavyayaśīlasya kṛśatvamatiśobhate /
MSS_4375-2 dvitīyaścandramā vandyo na vandyaḥ pūrṇacandramāḥ //
MSS_4376-1 āgataśca gataścaiva gatvā yaḥ punarāgataḥ /
MSS_4376-2 akarṇahṛdayo mūrkhas tatraiva nidhanaṃ gataḥ //
MSS_4377-1 āgatānagaṇitapratiyātān vallabhānabhisisārayiṣūṇām /
MSS_4377-2 prāpi cetasi savipratisāre subhruvāmavasaraḥ sarakeṇa //
MSS_4378-1 āgatānāmapūrṇānāṃ pūrṇānāmapi gacchatām /
MSS_4378-2 yadadhvani na saṃghaṭṭo ghaṭānāṃ tat saro'varam //
MSS_4379-1 āgate kusumadhanvini tanvyā mānasād bahirabhūt kucakokaḥ /
MSS_4379-2 tiṣṭhatāsya sarasīruhacakṣuḥ khañjanena cakitaṃ sahasaiva //
MSS_4380-1 āgatya praṇipātasāntvitasakhīdattāntare sāgasi svairaṃ kurvati talpapārśvanibhṛte dhūrte'ṅgasaṃvāhanam /
MSS_4380-2 jñātvā sparśavaśāt tayā kila sakhībhrāntyā svavakṣaḥ śanaiḥ khinnāsītyabhidhāya mīlitadṛśā sānandamāropitaḥ //
MSS_4381-1 āgatya saṃprati viyogavisaṃṣṭhulāṅgīm ambhojinīṃ kvacidapi kṣapitatriyāmaḥ /
MSS_4381-2 etāṃ prasādayati paśya śanaiḥ prabhāte tanvaṅgi pādapatanena sahasraraśmiḥ //
MSS_4382-1 āgatya samprati śaratsamayaḥ prasādād īṣadvihasya vikasatkumudacchalena /
MSS_4382-2 utsārya roṣamiva vāridharoparodham eṣa prasādayati digvanitāmukhāni //
MSS_4383-1 āgatya satvaramasī ravirambarāntam ullāsya pādapatanaiḥ sphuṭasāṃdhyarāgaḥ /
MSS_4383-2 paśya prasādayati rāgavatīṃ pratīcī- dikkāminīṃ prakupitāmiva manyamānaḥ //
MSS_4384-1 āgatyaiva kutaścideva gaganābhogaṃ ca kṛtvātmasāt bhāvābhāvavilokanāspadamamūn nītvendumukhyānapi /
MSS_4384-2 jājvalyaṃ jagato vidhāya kimapi prāptaḥ priyo'hnāṃ patir yātvastaṃ praviśatvathābdhimathavā merau paribhrāmyatu //
MSS_4385-1 āgantau jāṅghike caiva sarve kākāḥ samāḥ smṛtāḥ /
MSS_4385-2 kṣetraje śakune grāhyaḥ kākolasteṣu sarvadā //
MSS_4386-1 āgamaṃ nirgamaṃ sthānaṃ tathā vṛddhikṣayāvubhau /
MSS_4386-2 vicārya sarvapaṇyānāṃ kārayet krayavikrayau //
MSS_4387-1 āgamarūpavicāriṇy adhikaraṇasahasraśikṣitavipakṣe /
MSS_4387-2 svāminijaiminiyoginy uparajyati hṛdayamasmadīyamidam //
MSS_4388-1 āgamādeva narakāḥ śrūyante rauravādayaḥ /
MSS_4388-2 viṣayitvaṃ daridrāṇāṃ pratyakṣaṃ narakaṃ viduḥ //
MSS_4389-1 āgamārthaṃ hi yatate rakṣaṇārthaṃ hi sarvadā /
MSS_4389-2 kuṭumbapoṣaṇe svāmī tadanye taskarā iva //
MSS_4390-1 āgamiṣyanti te bhāvā ye bhāvā mayi bhāvinaḥ /
MSS_4390-2 ahaṃ tairanusartavyo na teṣāmanyato gatiḥ //
MSS_4391-1 āgamena ca yuktyā ca yo'rthaḥ samabhigamyate /
MSS_4391-2 parīkṣya hemavad grāhyaḥ pakṣapātagraheṇa kim //
MSS_4392-1 āgame yasya catvāri nirgame sārdhapañca ca /
MSS_4392-2 ativistāravistīrṇāś ciraṃ tiṣṭhanti no śriyaḥ //
MSS_4393-1 āgamo'bhyadhiko bhogād vinā pūrvakramāgatāt /
MSS_4393-2 āgame'pi balaṃ naiva bhuktiḥ stokāpi yatra no //
MSS_4394-1 āgarjadgirikuñjakuñjaraghaṭānistīrṇakarṇajvaraṃ jyānirghoṣamamandadundubhiravairādhmātamuttambhayan /
MSS_4394-2 velladbhairavaruṇḍamuṇḍanikarairvīro vidhatte bhuvaṃ tṛpyatkālakarālavaktravighasavyākīryamāṇāmiva //
MSS_4395-1 āgarbhamābaddhamamarṣaśīlaḥ pituḥ smaran kṣatrakṛtāparādham /
MSS_4395-2 paraśvadhenaiva bhṛgupravīraḥ prāṇairviyojyāpi ripūṃśchinatti //
MSS_4396-1 ā garbhād ā kulaparivṛḍhād ā caturvaktrato'pi tvatpādābjaprapadanaparān vetsi naścandramaule /
MSS_4396-2 māyāyāśca prapadanapareṣvapravṛttiṃ tvamāttha svāminnevaṃ sati yaducitaṃ tatra devaḥ pramāṇam //
MSS_4397-1 āgaskāriṇi kaiṭabhapramathane tattāḍanārthaṃ ruṣā nābhīpaṅkajamastratāṃ gamayituṃ jāte prayatne śriyaḥ /
MSS_4397-2 svāvāsonmathanopapāditabhayabhrāntātmanastatkṣaṇ āda abrahmaṇyaparāḥ purātanamunervāgvṛttayaḥ pāntu vaḥ //
MSS_4398-1 āgāradāhī mitraghnaḥ śākunirgrāmayājakaḥ /
MSS_4398-2 rudhirāndhe patantyete somaṃ vikrīṇate ca ye //
MSS_4399-1 āgulphamālambitavalguveṇī vibhāti bālā kanakāṅgayaṣṭiḥ /
MSS_4399-2 uttīrṇamaurvīva vaśīkṛtorvī manobhuvaścampakacāpavallī //
MSS_4400-1 āgneyāstrapravīṇaprabalamṛgabhaṭāḥ śatrusaṃkṣobhadakṣā yasya prauḍhapratāpānalabahalaśikhāsvindhanatvaṃ prayānti /
MSS_4400-2 so'yaṃ prācīpayodhiprahitakaratatītūrṇasaṃpūrṇakopo bāṅgālakṣoṇipālastribhuvanajanatāgītakīrti prarohaḥ //
MSS_4401-1 āgneyīmeti śītādiva diśamaruṇo vāsarāḥ saṃkucantī- vāsaṃstarṣe'pi toyād vahati tanuśikhī śītapīḍāṃ pramārṣṭi (?) /
MSS_4401-2 talpe'nalpaprakopapravidalitadṛḍhāliṅganagranthibandhe labdhvā saṃdhānarandhraṃ nibiḍayati jaḍo dampatī mātariśvā //
MSS_4402-1 āgneye yadi koṇe grāmasya purasya vā bhavati kūpaḥ /
MSS_4402-2 nityaṃ sa karoti bhayaṃ dāhaṃ ca samānuṣaṃ prāyaḥ //
MSS_4403-1 āgneyyāmanalājī- vikayuvatipravaradhātulābhaśca /
MSS_4403-2 yāmye māṣakulatthaṃ bhojyaṃ gāndharvikairyogaḥ //
MSS_4404-1 āghaṭṭayati mantrāṇi bruvan hāsyaṃ prapadyate /
MSS_4404-2 saṃbhāvayati doṣeṇa vṛtticchedaṃ karoti ca //
MSS_4405-1 āghātaṃ nīyamānasya vadhyasyeva pade pade /
MSS_4405-2 āsannataratāṃ yāti mṛtyurjantordine dine //
MSS_4406-1 āghūrṇadvapuṣaḥ skhalanmṛdugiraḥ kiñcillasadvāsaso revatyāṃ saniṣaṇṇaniḥsahabhujasyātāmranetradyuteḥ /
MSS_4406-2 śvāsāmodamadāndhaṣaṭpadakulavyādaṣṭak aṇṭhasrajaḥ pāyāsuḥ parimantharāṇi halino mattasya yātāni vaḥ //
MSS_4407-1 āghūrṇitaṃ pakṣmalamakṣipadmaṃ prāntadyutiśvaityajitāmṛtāṃśu /
MSS_4407-2 asyā ivāsyāścaladindranīla- golāmalaśyāmalatāratāram //
MSS_4408-1 āghrāṇaśravaṇāvalokanarasāsvādādayaścumbana- śraddhā vāgviṣavarṣaṇaṃ ca śiraso doṣā ime yairjanaḥ /
MSS_4408-2 mūḍho laṅghitasatpatho'yamiti saṃkruddhaḥ śaṭhānāṃ haṭhād yaḥ śīrṣāṇi kṛpāṇapāṇiralunāt tasmai namaḥ kalkine //
MSS_4409-1 āghrātaṃ kamalaṃ priyeṇa sudṛśā smitvāpanītaṃ mukhaṃ dattaṃ vibhramakanduke nakhapadaṃ sītkṛtya gūḍhau stanau /
MSS_4409-2 dattā campakamālikorasi bhujānirbhinnaromāñcayā mīlallocanayā sthitaṃ praṇayinordūre'pi pūrṇo rasaḥ //
MSS_4410-1 āghrātaṃ parilīḍhamugranakharaiḥ kṣuṇṇaṃ ca yaccarvitaṃ kṣiptaṃ yad bhuvi nīrasatvakupiteneti vyathāṃ mā kṛthāḥ /
MSS_4410-2 he māṇikya tavaitadeva kuśalaṃ yadvānareṇāgrahād antaḥsattvanirūpaṇāya sahasā cūrṇīkṛtaṃ nāśmanā //
MSS_4411-1 āghrātaṃ maraṇena janma jarayā yātyujjvalaṃ yauvanaṃ saṃtoṣo dhanalipsayā śamasukhaṃ prauḍhāṅganāvibhramaiḥ /
MSS_4411-2 lokairmatsaribhirguṇā vanabhuvo vyālairnṛpā durjanair asthairyeṇa vibhūtirapyapahṛtā grastaṃ na kiṃ kena vā //
MSS_4412-1 āghrātakṣoṇipīṭhaḥ khuraśikharasamākṛṣṭareṇusturaṅgaḥ puñjīkṛtyākhilāṅghrīn kramavaśavinamajjānurunmuktakāyaḥ /
MSS_4412-2 pṛṣṭhāntaḥpārśvakaṇḍūvyapanayanara sād dvistrirudvartitāṅgaḥ protthāya drāṅ nirīhaḥ kṣaṇamatha vapurāsyānupūrvyāṃ dhunoti //
MSS_4413-1 āghrāya pustakaṃ dhanyāḥ sarvaṃ vidma iti sthitāḥ /
MSS_4413-2 śatakṛtvo'pi śṛṇvanto hā na vidmo jaḍā vayam //
MSS_4414-1 āghrāya śramajamanindyagandhabandhuṃ niśvāsaśvasanamasaktamaṅganānām /
MSS_4414-2 āraṇyāḥ sumanasa īṣire na bhṛṅgair aucityaṃ gaṇayati ko viśeṣakāmaḥ //
MSS_4415-1 āghrāyāghrāya gandhaṃ vikṛtamukhapuṭo darśayan dantapaṅktiṃ dhāvannunmuktanādo muhurapi rabhasākṛṣṭayā pṛṣṭhalagnaḥ /
MSS_4415-2 gardabhyāḥ pādaghātadviguṇitasurataprītirākṛṣṭaśiśno vegādāruhyamuhyannavatarati kharaḥ khaṇḍitecchaścirāya //
MSS_4416-1 ācakṣmahe bata kimadyatanīmavasthāṃ tasyādya vindhyaśikharasya mahonnatasya /
MSS_4416-2 yatraiva sapta munayastapasā niṣeduḥ so'yaṃ kilādya vasatih piśitāśanānām //
MSS_4417-1 ācamyādharasindhuvāri kabarīsaṃbhārasaṃmārjite svedāmbhaḥsnapite kapolavigalatkāśmīrapaṅkojjvale /
MSS_4417-2 kāñcīmantrarutena nirbharagalanmuktākalāpasrajā dhanyasyorasi ghūrṇamānanayanā pañceṣumabhyarcati //
MSS_4418-1 ācarati durjano yat sahasā manaso'pyagocarānarthān /
MSS_4418-2 tanna na jāne jāne spṛśati manaḥ kiṃ tu naiva niṣṭhuratām //
MSS_4419-1 ācaran bahubhirvairam alpakairapi naśyati /
MSS_4419-2 janaiḥ pratyāyito'mātyaṃ pretamityatyajannṛpaḥ //
MSS_4419A-1 ācarecca sakalāṃ raticaryāṃ kāmasūtravihitāmanavadyām /
MSS_4419A-2 deśakālabalaśaktyanurodhād vaidyatantrasamayoktyaviruddhām //
MSS_4420-1 ācāntakāntirunnidrair mayūkhairahimatviṣaḥ /
MSS_4420-2 dhūsarāpi kalā cāndrī kiṃ na badhnāti locanam //
MSS_4421-1 ācāraṃ bhajate tyajatyapi madaṃ vairāgyamālambate kartuṃ vāñchati saṅgabhaṅgagalitottuṅgābhimānaṃ tapaḥ /
MSS_4421-2 daivanyastaviparyayaiḥ sukhaśikhābhraṣṭaḥ praṇaṣṭo janaḥ prāyastāpavilīnalohasadṛśīmāyāti karmaṇyatām //
MSS_4422-1 ācāraḥ kulamākhyāti deśamākhyāti bhāṣaṇam /
MSS_4422-2 saṃbhramaḥ snehamākhyāti vapurākhyāti bhojanam //
MSS_4423-1 ācāraḥ kulamākhyāti vapurākhyāti bhojanam /
MSS_4423-2 vacanaṃ śrutamākhyāti snehamākhyāti locanam //
MSS_4424-1 ācāraḥ khalu kartavyaḥ prāṇaiḥ kaṇṭhagatairapi /
MSS_4424-2 ācāraiḥ śudhyate deho vastraṃ kṣārodakairiva //
MSS_4425-1 ācāraḥ paramo dharma ācāraḥ paramaṃ tapaḥ /
MSS_4425-2 ācāraḥ paramaṃ jñānam ācārāt kiṃ na sādhyate //
MSS_4426-1 ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca /
MSS_4426-2 tasmādasmin sadā yukto nityaṃ syādātmavān dvijaḥ //
MSS_4427-1 ācāraḥ paramo dharmaḥ sarveṣāmiti niścayaḥ /
MSS_4427-2 hīnācāraparītātmā pretya ceha ca naśyati //
MSS_4428-1 ācāraḥ prathamo dharmo nṛṇāṃ śreyaskaro mahān /
MSS_4428-2 ihaloke parā kīrtiḥ paratra paramaṃ sukham //
MSS_4429-1 ācāra ityavahitena mayā gṛhītā yā vetrayaṣṭiravarodhagṛheṣu rājñaḥ /
MSS_4429-2 kāle gate bahutithe mama saiva jātā prasthānaviklavagateravalambanāya //
MSS_4430-1 ācāradhārādhavalīkṛtānāṃ rādhādhavārādhanamānasānām /
MSS_4430-2 vidyāvivekonnatibhūṣitānāṃ bhavādṛśānāmiha kā praśaṃsā //
MSS_4431-1 ācāraprabhavo dharmo nṛṇāṃ śreyaskaro mahān /
MSS_4431-2 ihaloke parā kīrtiḥ paratra paramaṃ sukham //
MSS_4432-1 ācāraprerako rājā hyetat kālasya kāraṇam /
MSS_4432-2 yadi kālah pramāṇaṃ hi kasmād dharmo'sti kartṛṣu //
MSS_4433-1 ācāramācara cirād ālasyamapāsya jātyucitam /
MSS_4433-2 lokānurāgasādhanam ārādhanametadeva hareḥ //
MSS_4334-1 ācārasaṃbhavo dharmo dharmād vedāḥ samutthitāḥ /
MSS_4334-2 vedairyajñāḥ samutpannā yajñairdevāḥ pratiṣṭhitāḥ //
MSS_4435-1 ācārahīnaṃ na punanti vedā yadyapyadhītā saha ṣaḍbhiraṅgaiḥ /
MSS_4435-2 chandāṃsyenaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ //
MSS_4436-1 ācārahīnasya tu brāhmaṇasya vedāḥ ṣaḍaṅgāstvakhilāḥ sayajñāḥ /
MSS_4436-2 kāṃ prītimutpādayituṃ samarthā andhasya dārā iva darśanīyāḥ //
MSS_4437-1 ācārāt phalate dharma ācārāt phalate dhanam /
MSS_4437-2 ācārācchriyamāpnoti ācāro hantyalakṣaṇam //
MSS_4438-1 ācārād vicyuto vipro na vedaphalamaśnute /
MSS_4438-2 ācāreṇa tu saṃyuktaḥ saṃpūrṇaphalabhāk smṛtaḥ //
MSS_4439-1 ācārāllabhate dharmam ācārāllabhate dhanam /
MSS_4439-2 ācārācchriyamāpnoti ācāro hantyalakṣaṇam //
MSS_4440-1 ācārāllabhate hyāyur ācārādīpsitāṃ prajām /
MSS_4440-2 ācārād dhanamakṣayyam ācāro hantyalakṣaṇam //
MSS_4441-1 ācārāllabhate hyāyur ācārāllabhate śriyam /
MSS_4441-2 ācārāt kīrtimāpnoti puruṣaḥ pretya ceha ca //
MSS_4443-1 ācāro grāmavāsānto gṛhāntā prabhutā striyaḥ /
MSS_4443-2 nṛpaśrīrbrahmaśāpāntā phalāntaṃ brahmavarcasam //
MSS_4444-1 ācāryaḥ saptayuddhaḥ syāc caturyuddhastu bhārgavaḥ /
MSS_4444-2 dvābhyāṃ caiva bhaved yodha ekena gaṇako bhavet //
MSS_4445-1 ācāryaḥ sarvaceṣṭāsu loka eva hi dhīmataḥ /
MSS_4445-2 anukuryāt tamevāto laukikārthe parīkṣakaḥ //
MSS_4446-1 ācāryamānīya śubhe'hni kāryaṃ paiṣṭaṃ śvayugmaṃ śucirarcayitvā /
MSS_4446-2 kṣīreṇa bhojyaṃ bhaṣaṇasya tuṣṭyai dadyāt kumārīśiśubāndhavebhyaḥ //
MSS_4447-1 ācāryaśca pitā caiva mātā bhrātā ca pūrvajaḥ /
MSS_4447-2 nārtenāpyavamantavyā brāhmaṇena viśeṣataḥ //
MSS_4448-1 ācāryā narapatayaśca tulyaśīlā na hyeṣāṃ paricitirasti sauhṛdaṃ vā /
MSS_4448-2 śuśrūṣāṃ ciramapi samcitāṃ prayatnāt saṃkruddhā raja iva nāśayanti meghāḥ //
MSS_4449-1 ācāryeṇa dhanurdeyaṃ brāhmaṇe suparīkṣite /
MSS_4449-2 lubdhe dhūrte kṛtaghne ca mandabuddhau na dīyate //
MSS_4450-1 ācāryopāsanaṃ vedaśāstrārtheṣu vivekitā /
MSS_4450-2 tatkarmaṇāmanuṣṭhānaṃ saṅgaḥ sadbhirgiraḥ śubhāḥ //
MSS_4451-1 stryālokālambhavigamaḥ sarvabhūtātmadarśanam /
MSS_4451-2 tyāgaḥ parigrahāṇāṃ ca jīrṇakāṣāyadhāraṇam //
MSS_4452-1 viṣayendriyasaṃrodhas tandrālasyavivarjanam /
MSS_4452-2 śarīraparisaṃkhyānaṃ pravṛttiṣvaghadarśanam //
MSS_4453-1 nīrajastamasā sattvaśuddhirniḥspṛhatā śamaḥ /
MSS_4453-2 etairupāyaiḥ saṃśuddhaḥ sa hi yogyamṛtībhavet //
MSS_4454-1 ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ /
MSS_4454-2 bhrātā marutpatemūrtir mātā sākṣāt kṣitestanuḥ //
MSS_4455-1 dayāyā bhaginī mūrtir dharmasyātmātithiḥ svayam /
MSS_4455-2 agnerabhyāgato mūrtiḥ sarvabhūtāni cātmanaḥ //
MSS_4456-1 ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ /
MSS_4456-2 mātā pṛthivyā mūrtiśca bhrātā svo mūrtirātmanaḥ //
MSS_4457-1 ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ /
MSS_4457-2 atithistvindralokeśo devalokasya cartvijaḥ //
MSS_4458-1 ācāryau dvārihetau (?) śarakalaśabharau (?) droṇabhūstatsamāno bhīṣmastātasya tāto dhanuṣi na sadṛśāḥ karṇaduryodhanādyāḥ /
MSS_4458-2 itthaṃ hantavyacintākulahṛdayatalā kauravāṇāṃ purastād dīvyaddoḥstambhaśālī samiti vijayate pāṇḍavah khāṇḍavāriḥ //
MSS_4459-1 ācinvānamahanyahanyahani sākārān vihārakramān ārundhānamarundhatīhṛdayamapyārdrasmitārdraśriyā /
MSS_4459-2 ātanvānamananyajanmanayanaślāghyāmanarghyāṃ daśām ānandaṃ vrajasundarīstanataṭīsāmrājyamujjṛmbhate //
MSS_4460-1 ācīrṇamaśubhaṃ karma dvijā bhogāya kalpate /
MSS_4460-2 aveṣṭitagalo nāgaḥ kimadaṣṭvā hi gacchati //
MSS_4461-1 ācumbitaṃ kāmivareṇa harṣāt sakāmavāmācibukaṃ manojñam /
MSS_4461-2 śṛṅgārasatsaṃpuṭapadmamadhye bhṛṅgābhidhaḥ (?) korakavad vibhāti //
MSS_4462-1 ācumbya bimbādharamaṅgavallīm āliṅgya saṃspṛśya kapolapālim /
MSS_4462-2 śrīkhaṇḍamādāya kareṇa kāntaḥ saṃtrāsayāmāsa saroruhākṣīm //
MSS_4463-1 ācūḍamācaraṇamamba tavānuvāram antaḥsmaran bhuvanamaṅgalamaṅgamaṅgam /
MSS_4463-2 ānandasāgarataraṅgaparamparābhir āndolito na gaṇayāmi gatānyahāni //
MSS_4464-1 ācchanne kṣititejasī manasijavyāpārameyaṃ manaḥ svātmā ca dvayametadasti daśamaṃ dravyaṃ pareṣāṃ tamaḥ /
MSS_4464-2 kālākāśadiśāṃ nirastamadhunā nāmāpi varṣāgame dravyaṃ vāri guṇaśca vāridaravaḥ karmāpi vārikriyā //
MSS_4465-1 ācchādayasi kiṃ mugdhe vastreṇādharapallavam /
MSS_4465-2 khaṇḍitā eva śobhante vīrādharapayodharāḥ //
MSS_4466-1 ācchāditāyatadigambaramuccakairgām ākramya saṃsthitamudagraviśālaśṛṅgam /
MSS_4466-2 mūrdhniskhalattuhinadīdhitikoṭimenam udvīkṣya ko bhuvi na vismayate nageśam //
MSS_4467-1 ācchādya puṣpapaṭameṣa mahāntamanta- rāvartibhirgṛhakapotaśirodharābhaiḥ /
MSS_4467-2 svāṅgāni dhūmarucimāguravīṃ dadhānair dhūpāyatīva paṭalairnavanīradānām //
MSS_4468-1 ācchidya priyataḥ kadambakusumaṃ yasyāridārairnavaṃ yātrābhaṅgavidhāyino jalamucāṃ kālasya cihnaṃ mahat /
MSS_4468-2 hṛṣyadbhiḥ paricumbitaṃ nayanayornyastaṃ hṛdi sthāpitaṃ sīmante nihitaṃ kathaṃcana tataḥ karṇāvataṃsīkṛtam //
MSS_4469-1 ācchidya lakṣmīmita eva pūrvam atraiva visrambhasukhaprasuptaḥ /
MSS_4469-2 ekaḥ paraṃ veda sa kaiṭabhārir mahāśayatvaṃ makarālayasya //
MSS_4470-1 ācchidyoragamaṇḍalīkabalanākāṅkṣārasaṃ patriṇāṃ bharturyena śarīradānavidhinā manye jagadrakṣitam /
MSS_4470-2 no cet tena garutmatā kabalite śeṣe nirālambanā kva kṣoṇī kva payodharāḥ kva girayaḥ kvaite diśāṃ nāyakāḥ //
MSS_4471-1 ājagāma yadā lakṣmīr nārikelaphalāmbuvat /
MSS_4471-2 nirjagāma yadā lakṣmīr gajabhuktakapitthavat //
MSS_4472-1 ājananādāmaraṇā- dabhyasyatu vāyasastapasyatu vā /
MSS_4472-2 ekāmapi kākalikāṃ kokilakānteva nākalayet //
MSS_4473-1 ājananādāmaraṇā- dabhyasyatu vāyasastapasyatu vā /
MSS_4473-2 kekivadekāṃ kekāṃ kokilavat pañcamaṃ ca kiṃ kurute //
MSS_4474-1 ājanmakalpatarukānanakāmacārī yatkautukādupagataḥ kuṭajaṃ milindaḥ /
MSS_4474-2 tatkarmaṇaḥ susadṛśaṃ phalametadeva yatprāpya sāmyamadhunā madhumakṣikābhiḥ //
MSS_4475-1 ā janmanaḥ kuśalamaṇvapi re kujanman pāṃso tvayā yadi kṛtaṃ vada tattvametat /
MSS_4475-2 utthāpito'syanalasārathinā yadarthaṃ duṣṭena tatkuru kalaṅkaya viśvametat //
MSS_4476-1 ā janmanaḥ pratimuhūrtaviśeṣaramyāṇy āceṣṭitāni tava saṃprati tāni tāni /
MSS_4476-2 cāṭūni cārumadhurāṇi ca saṃsmṛtāni dehaṃ dahanti hṛdayaṃ ca vidārayanti //
MSS_4477-1 ā janmanaḥ śāṭhyamaśikṣito yas tasyāpramāṇaṃ vacanaṃ janasya /
MSS_4477-2 parātisamdhānamadhīyate yair vidyeti te santu kilāptavācaḥ //
MSS_4478-1 ā janmanaḥ sahajatulyarvivartamāna- daurgatyato'sti paramo na suhṛnmamānyaḥ /
MSS_4478-2 yenātmano'parigaṇayya vināśamāśu deva tvadāśrayaṇapuṇyadhanaḥ kṛto'smi //
MSS_4479-1 ā janmanaḥ saha nivāsitayā mayaiva mātuḥ payodharapayo'pi samaṃ nipīya /
MSS_4479-2 tvaṃ puṇḍarīkamukha bandhutayā nirastam eko nivāpasalilaṃ pibasītyayuktam //
MSS_4480-1 ā janmano vihitabhaktirananyanāthaḥ sārathyakarmaṇi ca dakṣatayā niyuktaḥ /
MSS_4480-2 nādyāpyavāpa caraṇāvaruṇo'pi sūryāt puṇyairvinā nahi bhavanti manīṣitāni //
MSS_4481-1 ājanmabrahmacārī pṛthulabhujaśilāstambhavibhrājamāna- jyāghātaśreṇisamjñāntaritavasumatī cakrajaitrapraśastiḥ /
MSS_4481-2 vakṣaḥ pīṭhe ghanāstravraṇakiṇakaṭhine saṃkṣṇuvānaḥ pṛṣatkān prāpto rājanyagoṣṭhīvanagajamṛgayā kautukī jāmadagnyaḥ //
MSS_4482-1 ājanmabrahmacārī sakalaripukulānalpakālāgnikalpaḥ kalpāntaḥ kalpakartā kapiśatanuruciḥ kāmagaḥ kāmadātā /
MSS_4482-2 kāntaḥ kāmāribandhuḥ kapikulatilakaḥ kopanaḥ komalāṅgaḥ kauśalyāsūnudūtaḥ kalayatu kuśalaṃ vāyuputraściraṃ vaḥ //
MSS_4483-1 ājanmaviṣasaṃbhogāt kanyā viṣamayī kṛtā /
MSS_4483-2 sparśocchvāsādibhirhanti tasyāstvetat parīkṣaṇam //
MSS_4484-1 ājanmavyavasāyinā kratuśatairārādhya puṣpāyudhaṃ kenākāri purā tanūdari tanutyāgaḥ prayāgabhrame /
MSS_4484-2 yasyārthe sakhi lolanetranalinīnālāyamānaskhalad- baṣpāmbhaḥpatanāntarālavalitagrīvaṃ pathaḥ paśyasi //
MSS_4485-1 ājanmasiddhaṃ kauṭilyaṃ khalasya ca halasya ca /
MSS_4485-2 soḍhuṃ tayormūkhākṣepam alamekaiva sā kṣamā //
MSS_4486-1 ājanmasevitaṃ dānair mānaiśca paripoṣitam /
MSS_4486-2 tīkṣṇavākyānmitramapi tatkālaṃ yāti śatrutām /
MSS_4486-3 vakroktiśalyamuddhartuṃ na śakyaṃ mānasaṃ yataḥ //
MSS_4487-1 ājanmasthitayo mahīruha ime kūle samunmūlitāḥ kallolāḥ kṣaṇabhaṅgurāḥ punaramī nītāḥ parāmunnatim /
MSS_4487-2 antaḥ prastarasaṃgraho bahirapi bhraśyanti gandhadrumā bhrātaḥ śoṇa na so'stiyo na hasati tvatsaṃpadāṃ viplave //
MSS_4488-1 ājanmānugate'pyasmin nāle vimukhamambujam /
MSS_4488-2 prāyeṇa guṇapūrṇeṣu rītirlakṣmīvatāmiyam //
MSS_4489-1 ājanmaiva tamaḥ suhṛtkuṭilatā vaktre girāṃ nirgamo grāmotsādakaraḥ śmaśānaviṭapī prāyeṇa yasyāśrayaḥ /
MSS_4489-2 dhig dhātaḥ sasṛje sa eva malinaḥ krūraḥ kathaṃ kauśikaḥ sṛṣṭo vā kimakalpyatāsya bhavatā kalpāntamāyuḥ sthiram //
MSS_4490-1 ājānulambibāhuḥ kambugrīvo balī caturdaṃṣṭraḥ /
MSS_4490-2 bhāgyanidhiḥ pṛthuvakṣā laghumadhurāśī ca padmākṣaḥ //
MSS_4491-1 ājāvasau coḍanṛpasya senā mahāvanasyāśvamṛgākulasya /
MSS_4491-2 mattebhasāradrumapūrṇitasya dāvānalo'bhūccalamūrticaṇḍaḥ //
MSS_4492-1 ājīvaḥ kapaṭānurāgakalayā doṣo na duḥśīlatā vaidhavyaṃ na ca bādhate sadasatoḥ saṃbhāvanāvyatyayāt /
MSS_4492-2 yatkiṃcitkaraṇe parasvaharaṇa vrīḍā na pīḍākarī no vā rājabhayaṃ ca hī bata sukhaṃ jīvanti vārastriyaḥ //
MSS_4493-1 ā jīvanāstāt praṇayāḥ kopāstatkṣaṇabhaṅgurāḥ /
MSS_4493-2 parityāgāśca niḥsaṅgā bhavanti hi mahātmanām //
MSS_4494-1 ājīvitāntāḥ praṇayāḥ kopāśca kṣaṇabhaṅgurāḥ /
MSS_4494-2 parityāgāśca niḥsaṅgā na bhavanti mahātmanām //
MSS_4495-1 ājīvocchittaye yāsāṃ prītidveṣāvubhau hi tau /
MSS_4495-2 kathaṃ nu khalu tau tāsāṃ syātāmupari kasyacit //
MSS_4496-1 ājīvyaḥ sarvabhūtānāṃ rājā parjanyavad bhavet /
MSS_4496-2 nirājīvyaṃ tyajantyenaṃ śuṣkaṃ sara ivāṇḍajāḥ //
MSS_4497-1 ājīvyaikataraṃ bhāvaṃ yastvanyamupajīvati /
MSS_4497-2 na tasmād vindate kṣemaṃ jārānnāryasatī yathā //
MSS_4498-1 ājau tvadvājirājiprakharakhurataranyāsalīlābhirurvyāṃ dīrṇāyāṃ deva niryannaviralamavanīpāla pātālavahniḥ /
MSS_4498-2 aśnīyād viśvameva pratinṛpativadhūnetradhārāmbudhārā- vārā yadyenamārādarikuladamana drāṅ na nirvāpayeyuḥ //
MSS_4499-1 ājñāṃ manmathacakravartinṛpaterādāya niḥśaṅkadhīr bhrāmyadbhṛṅgamahājanān pikagirā sākūtamākārayan /
MSS_4499-2 kuñjāṭe cyutapatrasaṃstaravati śrīmān vasantābhidho vyāpārī sumanomarandavasubhir vāṇijyamālambate //
MSS_4500-1 ājñākaraśca tāḍana- paribhavasahanaśca satyamahamasyāḥ /
MSS_4500-2 na tu śīlaśītaleyaṃ priyetaradvaktumapi veda //
MSS_4501-1 ājñā kākuryācñā- kṣepo hasitaṃ ca śuṣkaruditaṃ ca /
MSS_4501-2 iti nidhuvanapāṇḍityaṃ dhyāyaṃstasyā na tṛpyāmi //
MSS_4502-1 ājñā kīrtiḥ pālanaṃ brāhmaṇānāṃ dānaṃ bhogo mitrasaṃrakṣaṇaṃ ca /
MSS_4502-2 yeṣāmete ṣaḍguṇā na pravṛttāḥ ko'rthas teṣāṃ pārthivopāśrayeṇa //
MSS_4503-1 ājñā tejaḥ pārthivānāṃ sā ca vāci pratiṣṭhitā /
MSS_4503-2 yatte brūyurasat sadvā sa dharmo vyavahāriṇām //
MSS_4504-1 ājñāpayiṣyasi padaṃ dāsyasi dayitasya śirasi kiṃ tvarase /
MSS_4504-2 asamayamānini mugdhe mā kuru bhagnāṅkuraṃ prema //
MSS_4505-1 ājñābhaṅgakarān rājā na kṣameta sutānapi /
MSS_4505-2 viśeṣaḥ ko nu rājñaśca rājñaścitragatasya ca //
MSS_4506-1 ājñābhaṅgo narendrāṇāṃ brāhmaṇānāmanādaraḥ /
MSS_4506-2 pṛthak śayyā ca nārīṇām aśastravihito vadhaḥ //
MSS_4507-1 ājñāmavāpya mahatīṃ dviṣatāṃ nikhātān- nirvartya tāṃ sapadi labdhamukhaprasādaḥ /
MSS_4507-2 uccaiḥ pramodamanumoditadarśanaḥ san dhanyo namasyati padāmburuhaṃ prabhūṇām //
MSS_4508-1 ājñāmātraphalaṃ rājyaṃ brahmacaryaphalaṃ tapaḥ /
MSS_4508-2 jñānamātraphalā vidyā dattabhuktaphalaṃ dhanam //
MSS_4509-1 ājñāmeva muner nidhāya śirasā vindhyācala sthīyatām atyuccaiḥ padamicchatā punariyaṃ no laṅghanīyā tvayā /
MSS_4509-2 mainākādimahīdhralabdhavasatiṃ yaḥ pītavānambudhiṃ tasya tvāṃ gilataḥ kapolamilanakleśo'pi kiṃ jāyate //
MSS_4510-1 ājñā mauliṣu bhūbhujāṃ bhayarujā citteṣu durmedhasāṃ prītiḥ satsu diśāsu kīrtiratulā yenārpitā sarvataḥ /
MSS_4510-2 sarvaṃ rājyamakaṇṭakaṃ ca vihitaṃ dhvastā dviṣāṃ saṃpadaḥ so'sau saṃmatavaibhavo vijayate śrīrājanārāyaṇaḥ //
MSS_4511-1 ājñārūpeṇa yā śaktiḥ sarveṣāṃ mūrdhani sthitā /
MSS_4511-2 prabhuśaktir hi sā jñeyā prabhāvamahitodayā //
MSS_4512-1 ājñā śakraśikhāmaṇipraṇayinī śāstrāṇi cakṣurnavaṃ bhaktirbhūtapatau pinākini padaṃ laṅketi divyā purī /
MSS_4512-2 utpattirdruhiṇānvaye ca tadaho nedṛg varo labhyate syāccedeṣa na rāvaṇaḥ kva nu punaḥ sarvatra sarve guṇāḥ //
MSS_4513-1 ājñāsaṃpādinīṃ dakṣāṃ vīrasūṃ priyavādinīm /
MSS_4513-2 yo'dṛṣṭadoṣāṃ tyajati so'kṣayaṃ narakaṃ vrajet //
MSS_4514-1 ājñeva śambarariporavalaṅghanīyā vāñcheva vigrahavatī vaśagā dṛśor me /
MSS_4514-2 anyārthameva kimutāpaṇamabhyupaiti saṃdeśamānayati sā kimu sārasākṣyāḥ //
MSS_4515-1 āñjasyaṃ vyavahārāṇām ārjavaṃ paramaṃ dhiyām /
MSS_4515-2 svātantryamapi tantreṣu sūte kāvyapariśramaḥ //
MSS_4516-1 āṭīkase'ṅgakarighoṭīpadātijuṣi vāṭībhuvi kṣitibhujāṃ ceṭī bhavaṃstadapi śāṭīnate vapuṣi vīṭīnavādhivadanaṃ /
MSS_4516-2 koṭīraratnaparipāṭī bhṛśāruṇitajūṭīvidhuntanulasan pāṭīraliptimibhadhāṭījuṣaṃ suravadhūṭīnutāṃ bhaja śivam //
MSS_4517-1 āṭopena paṭīyasā yadapi sā vāṇī kaverāmukhe khelantī prathate tathāpi kurute no sanmanorañjanam /
MSS_4517-2 na syād yāvadamandasundaraguṇālaṃkārajhaṃkāritaḥ saprasyandilasadrasāyanarasāsārānusārī rasaḥ //
MSS_4518-1 āḍhyarājakṛtotsāhair hṛdayasthaiḥ smṛtairapi /
MSS_4518-2 jihvāntaḥkṛṣyamāṇeva na kavitve pravartate //
MSS_4519-1 āḍhyasya kiṃ ca dānena suhitasyāśanena kim /
MSS_4519-2 kiṃ śaśāṅkena śītāloḥ kiṃ ghanena himāgame //
MSS_4520-1 āḍhyānāṃ māṃsaparamaṃ madhyānāṃ gorasottaram /
MSS_4520-2 tailaprāyaṃ daridrāṇāṃ bhojanaṃ bharatarṣabha //
MSS_4521-1 āḍhyānnivāpalambho niketagāmī ca picchilaḥ panthāḥ /
MSS_4521-2 dvayamākulayati cetaḥ skandhāvāradvijātīnām //
MSS_4522-1 āḍhyo vāpi daridro vā duḥkhitaḥ sukhito'pi vā /
MSS_4522-2 nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ //
MSS_4523-1 ātatāyinamāyāntaṃ hanyādevāvicārayan /
MSS_4523-2 hananādeva nistāro narakāt tasya duṣkṛteḥ //
MSS_4524-1 ātatāyinamāyāntam api vedāntapāragam /
MSS_4524-2 jighāṃsantaṃ jighāṃsīyān na tena brahmahā bhavet //
MSS_4525-1 ātanvadbhirdikṣu patrāgranādaṃ prāptairdūrādāśu tīkṣṇairmukhāgraiḥ /
MSS_4525-2 ādau raktaṃ sainikānāmajīvair jīvaiḥ paścāt patripūgairapāyi //
MSS_4526-1 ātapatyaviduṣāmamṛtāṃśum aṃśumantamapi raśmisahasre /
MSS_4526-2 rāgiṇāṃ bhavati lakṣaṇamindor indranīlaśakalacchavilakṣma //
MSS_4527-1 ātapāsahanaḥ pāṇḍuḥ śākhāhīno muhur yadi /
MSS_4527-2 akālaphalapākī syāc chākhī pittātmakaḥ kṛśaḥ //
MSS_4528-1 ātape dhṛtimatā saha vadhvā yāminīvirahiṇā vihagena /
MSS_4528-2 sehire na kiraṇā himaraśmer duḥkhite manasi sarvamasahyam //
MSS_4529-1 ātaralāghavahetor murahara tariṃ tavāvalambe /
MSS_4529-2 apaṇaṃ paṇamiha kuruṣe nāvikapuruṣe na viśvāsaḥ //
MSS_4530-1 ātāmratāmapanayāmi vivarṇa eṣa lākṣākṛtāṃ caraṇayostava devi mūrdhnā /
MSS_4530-2 kopoparāgajanitāṃ tu mukhendubimbe hartuṃ kṣamo yadi paraṃ karuṇāmayi syāt //
MSS_4531-1 ātāmrāḥ kiraṇā ravernavadalatvakpallavāḥ pādapāḥ vallyastārakatulyakāntisumanaḥsaurabhyasaṃbhāvitāḥ /
MSS_4531-2 vātyasmin madhumattaṣaṭpadapadavyādhūtacūtadruma- prāgbhāraprapatatparāgapaṭalāmodī marud dākṣiṇaḥ //
MSS_4532-1 ātāmrābhā roṣabhājaḥ kaṭāntād āśūtkhāte mārgaṇe dhūrgatena /
MSS_4532-2 niścyotantī nāgarājasya jajñe dānasyāho lohitasyeva dhārā //
MSS_4533-1 ātāmrāyatalocanāṃśulaharīlīlāsudhāp yāyitaiḥ gītāmreḍitadivyakelibharitaiḥ sphītaṃ vrajastrījanaiḥ /
MSS_4533-2 svedāmbhaḥkaṇabhūṣitena kimapi smereṇa vaktrendunā pādāmbhojamṛdupracārasubhagaṃ paśyāmi dṛśyaṃ mahaḥ //
MSS_4534-1 ātāmre nayane sphuran kucabharaḥ śvāso na viśrāmyati svedāmbhaḥkaṇadanturaṃ tava mukhaṃ hetustu no lakṣyate /
MSS_4534-2 dhik ko veda manaḥ striyā iti girā ruṣṭāṃ priyāṃ bhīṣayaṃs tasyāstatkṣaṇakātarekṣaṇaparispṛṣṭo hariḥ pātu vaḥ //
MSS_4535-1 ātāmrau pūjitāvoṣṭhau lelihānau mṛdutvacau /
MSS_4535-2 jihvā raktā ca tanvī ca tālu raktaṃ praśasyate //
MSS_4536-1 ātāruṇyodbhedāt kānte dṛṣṭiryathā nyastā /
MSS_4536-2 sāmājikamadhyasthā kathamanyā samupayāti parabhāgam //
MSS_4537-1 ātithyaṃ brāhmaṇānāṃ tu kuryāt pratidinaṃ gṛhe /
MSS_4537-2 ātithye rantidevasya madhuparkaṃ gavāṃ śatam //
MSS_4538-1 ātithye śrāddhayajñeṣu devayātrotsaveṣu ca /
MSS_4538-2 mahājane ca siddhārtho na gacched yogavit kvacit //
MSS_4539-1 āturasya kuto nidrā trastasyāmarṣitasya ca /
MSS_4539-2 arthaṃ cintayato vāpi kāmayānasya vā punaḥ //
MSS_4540-1 āturād vittaharaṇaṃ mṛtācca prapalāyanam /
MSS_4540-2 etad vaidyasya vaidyatvaṃ na vaidyaḥ prabhurāyuṣaḥ //
MSS_4541-1 āture ca pitā vaidyaḥ svasthībhūte ca bāndhavaḥ /
MSS_4541-2 gate roge kṛte svāsthye vaidyo bhavati pālakaḥ //
MSS_4542-1 āture niyamo nāsti bāle vṛddhe tathaiva ca /
MSS_4542-2 parācārarate caiva eṣa dharmaḥ sanātanaḥ //
MSS_4543-1 āttamāttamadhikāntamukṣituṃ kātarā śapharaśaṅkinī jahau /
MSS_4543-2 añjalau jalamadhīralocanā locanapratiśarīralāñchitam //
MSS_4544-1 ātte vāsasi roddhumakṣamatayā doḥkandalībhyāṃ stanau tasyoraḥsthalamuttarīyaviṣaye sadyo mayā sañjitam /
MSS_4544-2 śroṇīṃ tasya kare'dhirohati punarvrīḍāmbudhau māmatho majjantīmudatārayanmanasijo devaḥ sa mūrcchāguruḥ //
MSS_4545-1 ātte sīmantaratne marakatini hṛte hematāṭaṅkapatre luptāyāṃ mekhalāyāṃ jhaṭiti maṇitulākoṭiyugme gṛhīte /
MSS_4545-2 śoṇaṃ bimboṣṭhakāntyā tvadarimṛgadṛśāmitvarīṇāmaraṇye rājan guñjāphalānāṃ sraja iti śabarā naiva hāraṃ haranti //
MSS_4546-1 ātmakāryaṃ mahākāryaṃ parakāryaṃ na kevalam /
MSS_4546-2 ātmakāryasya doṣeṇa kūpe patati mānavaḥ //
MSS_4547-1 ātmacchandena vartante nāryo manmathacoditāḥ /
MSS_4547-2 na ca dahyanti gacchantyaḥ sutaptairapi pāṃsubhiḥ //
MSS_4548-1 ātmacchidraṃ na jānāti paracchidrāṇi paśyati /
MSS_4548-2 śvacchidraṃ yadi jānāti paracchidraṃ na paśyati //
MSS_4549-1 ātmajanmāspadaṃ vaṃśaṃ kāmaṃ dahana vāryase /
MSS_4549-2 kiṃ tu saṃnihitānetāṇ apyagne kiṃ dahasyaho //
MSS_4550-1 ātmajādiparikleśam ātmanyāropya mūḍhadhīḥ /
MSS_4550-2 pratikartumaśakto'pi vārddhakye śocate param //
MSS_4551-1 ātmajñaḥ śaucavān dāntas tapasvī vijitendriyaḥ /
MSS_4551-2 dharmakṛd vedavidyāvit sāttviko devayonitām //
MSS_4552-1 ātmajñānaṃ samārambhas titikṣā dharmanityatā /
MSS_4552-2 yamarthānnāpakarṣanti sa vai paṇḍita ucyate //
MSS_4553-1 ātmajñānamanāyāsas titikṣā dharmanityatā /
MSS_4553-2 vāk caiva guptā dānaṃ ca naitānyantyeṣu bhārata //
MSS_4554-1 ātmajñānī yato dhanyo madhyaḥ pitṛpitāmahaiḥ /
MSS_4554-2 mātṛpakṣeṇa mātrā ca khyātiṃ yāti narādhamaḥ //
MSS_4555-1 ātmatattvaṃ na jānāti karoti bahuvistaram /
MSS_4555-2 sa eva nidhanaṃ yāti nālikerodakaṃ yathā //
MSS_4556-1 ātmadehasya māṃsāni bhoktuṃ brahmanna śakyate /
MSS_4556-2 dehināṃ vada yadyogyaṃ saṃtuṣṭirjāyate yataḥ //
MSS_4557-1 ātmadoṣairniyacchanti sarve duḥkhamukhe janāḥ /
MSS_4557-2 manye duścaritaṃ te'sti tasyeyaṃ niṣkṛtiḥ kṛtā //
MSS_4558-1 ātmadveṣād bhaven mṛtyuḥ paradveṣād dhanakṣayaḥ /
MSS_4558-2 rājadveṣād bhaven nāśo brahmadveṣāt kulakṣayaḥ //
MSS_4559-1 ātmanaḥ pratikūlāni parebhyo yadi necchasi /
MSS_4559-2 pareṣāṃ pratikūlebhyo nivartaya tato manaḥ //
MSS_4560-1 ātmanaḥ prīyate nātmā parataḥ svata eva vā /
MSS_4560-2 lakṣaye'labdhakāmaṃ tvāṃ cintayā śabalaṃ mukham //
MSS_4561-1 ātmanaḥ śaktimudvīkṣya mānotsāhau tu yo vrajet /
MSS_4561-2 śatrūneko'pi hanyācca kṣatriyān bhārgavo yathā //
MSS_4562-1 ātmanaśca paritrāṇe dakṣiṇānāṃ ca saṃgare /
MSS_4562-2 strīviprābhyupapattau ca ghnan dharmeṇa na duṣyati //
MSS_4563-1 ātmanaśca pareṣāṃ ca pratāpastava kīrtinut /
MSS_4563-2 bhayakṛd bhūpaterbāhur dviṣāṃ ca suhṛdāṃ ca te //
MSS_4564-1 ātmanaśca pareṣāṃ ca yaḥ samīkṣya balābalam /
MSS_4564-2 antaraṃ naiva jānāti sa tiraskriyate'ribhiḥ //
MSS_4565-1 ātmanaścapalo nāsti kuto'nyeṣāṃ bhaviṣyati /
MSS_4565-2 tasmāt sarvāṇi kāryāṇi capalo hantyasaṃśayam //
MSS_4566-1 ātmanaśca prajāyāśca doṣadarśyuttamo nṛpaḥ /
MSS_4566-2 viniyacchati cātmānam ādau bhṛtyāṃstataḥ prajāḥ //
MSS_4567-1 ātmanātmānamanvicchen manobuddhīndriyairyataiḥ /
MSS_4567-2 ātmaiva hyātmano bandhur ātmaiva ripurātmanaḥ //
MSS_4568-1 ātmanānarthayuktena pāpe niviśate manaḥ /
MSS_4568-2 sa karma kaluṣaṃ kṛtvā kleśe mahati dhīyate //
MSS_4569-1 ātmanāma gurornāma nāmātikṛpaṇasya ca /
MSS_4569-2 āyuṣkāmo na gṛhṇīyāt jyeṣṭhāpatyakalatrayoḥ //
MSS_4570-1 ātmanā vihitaṃ duḥkham ātmanā vihitaṃ sukham /
MSS_4570-2 garbhaśayyāmupādāya bhujyate paurvadehikam //
MSS_4571-1 ātmanāśāya nonnatyai chidreṇa paripūrṇatā /
MSS_4571-2 bhūyo bhūyo ghaṭīpātraṃ nimajjat kiṃ na paśyasi //
MSS_4572-1 ātmanā saṃgṛhītena śatruṇā śatrumuddharet /
MSS_4572-2 padalagnaṃ karasthena kaṇṭakenaiva kaṇṭakam //
MSS_4573-1 ātmanindātmapūjā ca paranindā parastavaḥ /
MSS_4573-2 anācaritamāryāṇāṃ vṛttametaccaturvidham //
MSS_4574-1 ātmanīnamupatiṣṭhate guṇāḥ saṃbhavanti viramanti cāpadaḥ /
MSS_4574-2 ityanekaphalabhāji mā sma bhūd arthitā kathamivāryasaṃgame //
MSS_4575-1 ātmanaiva guṇadoṣakovidaḥ kiṃ na vetsi karaṇīyavastuṣu /
MSS_4575-2 yattathāpi na gurūn na pṛcchasi tvaṃ kramo'yamiti tatra kāraṇam //
MSS_4576-1 ātmano gururātmaiva puruṣasya viśeṣataḥ /
MSS_4576-2 yat pratyakṣānumānābhyāṃ śreyo'sāvanuvindate //
MSS_4577-1 ātmano na sahāyārthaṃ pitā mātā ca tiṣṭhati /
MSS_4577-2 na putradārā na jñātir dharmastiṣṭhati kevalam //
MSS_4578-1 ātmano balamajñātvā dharmārthaparivarjitam /
MSS_4578-2 alabhyamicchan naiṣkarmyān mūḍhabuddhirihocyate //
MSS_4579-1 ātmano'bhyudayākāṅkṣī pīḍyamānaḥ pareṇa vā /
MSS_4579-2 deśakālabalopetaḥ prārabhetaiva vigraham //
MSS_4580-1 ātmano mukhadoṣeṇa badhyante śukasārikāḥ /
MSS_4580-2 bakās tatra na badhyante maunaṃ sarvārthasādhanam //
MSS_4581-1 ātmano'rdhamiti śrautaṃ sā rakṣati dhanaṃ prajā /
MSS_4581-2 śarīraṃ lokayātrāṃ vai dharmaṃ svargamṛṣīn pit n //
MSS_4582-1 ātmano vadhamāhartā kvāsau vihagataskaraḥ /
MSS_4582-2 yena tat prathamaṃ steyaṃ goptureva gṛhe kṛtam //
MSS_4583-1 ātmano vikriyamiva kurvan dadyāt samīhitam /
MSS_4583-2 jalavat parvatāñchatrūn bhindyādanupalakṣitaḥ //
MSS_4584-1 ātmannicchasi hanta śāśvatapurīmārge vihartuṃ yadi bhrātaḥ saṃyamavarmaṇā kuru tadā rakṣāvidhiṃ sarvataḥ /
MSS_4584-2 no cedindriyataskaraistava haṭhāt tīkṣṇāgrabhūrisphurac- cintābhallaśatairvibhidya manaso grāhyo viveko maṇiḥ //
MSS_4585-1 ātmanyapi na viśvāsas tāvān bhavati satsu yaḥ /
MSS_4585-2 tasmāt satsu viśeṣeṇa sarvaḥ praṇayamicchati //
MSS_4586-1 ātmanyasya samucchritīkṛtaguṇasyāhotarāmaucitī yadgātrāntaravarjanādajanayad bhūjānireṣa dviṣām /
MSS_4586-2 bhūyo'haṃkriyate sma yena ca hṛdā skandho na yaścānamat tanmarmāṇi dalaṃ dalaṃ samidalaṃkarmīṇabāṇavrajaḥ //
MSS_4587-1 ātmapakṣakṣayāyaiva parapakṣodayāya ca /
MSS_4587-2 mantradvaidhamamātyānāṃ tanna syādiha bhūtaye //
MSS_4588-1 ātmapakṣaparityāgāt parapakṣeṣu yo rataḥ /
MSS_4588-2 sa parairhanyate mūḍho nīlavarṇaśṛgālavat //
MSS_4589-1 ātmapitṛbhrātaraśca tat strīputrāśca śatravaḥ /
MSS_4589-2 snuṣā śvaśrūḥ sapatnī ca nanāndā yātaras tathā //
MSS_4590-1 ātmapitṛmātṛguṇaiḥ prakhyātaścottamottamaḥ /
MSS_4590-2 guṇairātmabhavaiḥ khyātaḥ paitṛkairmātṛkaiḥ pṛthak //
MSS_4591-1 ātmapratītirdṛḍhatā viraktir iti trayaṃ svātmani yo dadhāti /
MSS_4591-2 netā sa evāsti samastaśiṣṭa- guṇāśrayatvānnikhilaprajānām //
MSS_4592-1 ātmapraśaṃsā maraṇaṃ paranindā ca tādṛśī /
MSS_4592-2 tathāpi vakṣye kākutstha nāsti matsadṛśaḥ kapiḥ //
MSS_4593-1 ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam /
MSS_4593-2 sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram //
MSS_4594-1 ātmabuddhiḥ sukhaṃ caiva gurubuddhirviśeṣataḥ /
MSS_4594-2 parabuddhirarvināśāya strībuddhiḥ pralayaṃkarī //
MSS_4595-1 ātmabuddhyā sukhī bhūyāt gurubuddhyā viśeṣataḥ /
MSS_4595-2 bahubuddhyā vināśaḥ syāt strībuddhyā pralayo bhavet //
MSS_4596-1 ātmabhāgyakṣatadravyaḥ strīdravyeṇānukampitaḥ /
MSS_4596-2 arthataḥ puruṣo nārī yā nārī sārthataḥ pumān //
MSS_4597-1 ātmarakṣā hi satataṃ pūrvaṃ kāryā vijānatā /
MSS_4597-2 agnāviva hi saṃproktā vṛttī rājopajīvinām //
MSS_4598-1 ekadeśaṃdahed agniḥ śarīraṃ vā paraṃ gataḥ /
MSS_4598-2 saputradāraṃ rājā tu ghātayed ardhayeta vā //
MSS_4599-1 ātmarakṣitatantrāṇāṃ suparīkṣitakāriṇām /
MSS_4599-2 āpado nopapadyante puruṣāṇāṃ svadoṣajāḥ //
MSS_4600-1 ātmaratiḥ paraśāṭhyaṃ sajjanabandhuvarjanam /
MSS_4600-2 ripau śraddhā striyāṃ bhaktiḥ tasya nindā bhaved dhruvam //
MSS_4601-1 ātmarutādapi virutaṃ kurvāṇāḥ spardhayā saha mayūraiḥ /
MSS_4601-2 kiṃ jānanti varākāḥ kākāḥ kekāravān kartum //
MSS_4602-1 ātmavat satataṃ paśyed api kīṭapipīlikam /
MSS_4602-2 ātmanaḥ pratikūlāni pareṣāṃ na samācaret //
MSS_4603-1 ātmavat sarvabhūtāni paradravyāṇi loṣṭavat /
MSS_4603-2 mātṛvat paradārāṃśca yaḥ paśyati sa paśyati //
MSS_4604-1 ātmavat sarvabhūtāni paśyatāṃ śāntacetasām /
MSS_4604-2 abhinnamātmanaḥ sarvaṃ ko dātā dīyate ca kim //
MSS_4605-1 ātmavargaṃ parityajya paravargaṃ samāśrayet /
MSS_4605-2 svayameva layaṃ yāti yathā rājānyadharmataḥ //
MSS_4606-1 ātmavargaṃ parityajya paravargeṣu ye ratāḥ /
MSS_4606-2 vānavannahaṃ rodimi ātmānaṃ naiva rodyate //
MSS_4607-1 ātmavargaṃ parityajya paravargeṣu ye ratāḥ /
MSS_4607-2 sarve te'pi vinaśyanti yathā rājā kukardamaḥ //
MSS_4608-1 ātmavāṃstvalpadeśo'pi yuktaḥ prakṛtisaṃpadā /
MSS_4608-2 nayajñaḥ pṛthivīṃ kṛtsnāṃ jayatyeva na hīyate //
MSS_4609-1 ātmavikrayiṇi klībe sadā śaṅkitacetasi /
MSS_4609-2 nityamiṣṭaviyogārte kiṃ sevakapaśau sukham //
MSS_4610-1 ātmavit saha tayā divāniśaṃ bhogabhāgapi na pāpamāpa saḥ /
MSS_4610-2 āhṛtā hi viṣayaikatānatā jñānadhautamanasaṃ na limpati //
MSS_4611-1 ātmasaṃpadguṇaiḥ samyak saṃyuktaṃ yuktakāriṇam /
MSS_4611-2 mahendramiva rājānaṃ prāpya loko vivardhate //
MSS_4612-1 ātmasaṃbhāvitāḥ stabdhā dhanamānamadānvitāḥ /
MSS_4612-2 yajante nāmayajñaiste dambhenāvidhipūrvakam //
MSS_4613-1 ātmastrīdhanaguhyānāṃ goptā bandhus tu mitravat /
MSS_4613-2 dhanadas tu kuberaḥ syād yamaḥ syāc ca sudaṇḍakṛt //
MSS_4614-1 ātmastrīdhanaguhyānāṃ śaraṇaṃ samaye suhṛt /
MSS_4614-2 proktottamo'yamanyaśca tridvyekapadamitrakaḥ //
MSS_4615-1 ātmahetoḥ parārthe vā narmahāsyāśrayāt tathā /
MSS_4615-2 ye mṛṣā na vadantīha te narāḥ svargagāminaḥ //
MSS_4616-1 ātmā kāyaśca dvāvetau mitrarūpāvubhāvapi /
MSS_4616-2 kāyaṃ mitraṃ parityajya ātmā yāti suniścitam //
MSS_4617-1 ātmā janmaśatairdhanārjanadhiyā mithyā kimāyāsyate paṅgoḥ śrīrgṛhameti laṅghitabhuvo daivecchayā nirdhanāḥ /
MSS_4617-2 ityetāḥ puruṣārthamūlahatayaḥ kaiścit samutsāritā mugdhānāmalasotkaṭāḥ pratipadaṃ kurvanti cittabhramam //
MSS_4618-1 ātmā jeyaḥ sadā rājñā tato jeyāśca śatravaḥ /
MSS_4618-2 ajitātmā narapatir vijayeta kathaṃ ripūn //
MSS_4619-1 ātmātmanaiva janitaḥ putra ityucyate budhaiḥ /
MSS_4619-2 tasmād bhāryāṃ naraḥ paśyen mātṛvat putramātaram //
MSS_4620-1 ātmādhīnaśarīrāṇāṃ svapatāṃ nidrayā svayā /
MSS_4620-2 kadannamapi martyānām amṛtatvāya kalpate //
MSS_4621-1 ātmānaṃ kupathena nirgamayituṃ yaḥ sūkalāśvāyate kṛtyākṛtyavivekajīvitahatau yaḥ kṛṣṇasarpāyate /
MSS_4621-2 yaḥ puṇyadrumakhaṇḍakhaṇḍanavidhau sphūrjatkuṭhārāyate taṃ luptavratamudramindriyagaṇaṃ jitvā śubhaṃyurbhava //
MSS_4622-1 ātmānaṃ ca jagat sarvaṃ dṛśā nityāvibhinnayā /
MSS_4622-2 cidākāśamayaṃ dhyāyan yogī yāti parāṃ gatim //
MSS_4623-1 ātmānaṃ ca paraṃ caiva trāyate mahato bhayāt /
MSS_4623-2 krudhyantamapratikrudhyan dvayoreṣa cikitsakaḥ //
MSS_4624-1 ātmānaṃ ca paraṃ caiva palāyan hanti saṃyuge /
MSS_4624-2 dravyanāśo vyayo'kīrtir ayaśaśca palāyane //
MSS_4625-1 ātmānaṃ ca paraṃ caiva vīkṣya dhīraḥ samutpatet /
MSS_4625-2 etadeva hi vijñānaṃ yadātmaparavedanam //
MSS_4626-1 ātmānaṃ dharmakṛtyaṃ ca putradārāṃśca pīḍayan /
MSS_4626-2 devatātithibhṛtyāṃśca sa kadarya iti smṛtaḥ //
MSS_4627-1 ātmānaṃ nāvamanyeta pūrvābhirasamṛddhibhiḥ /
MSS_4627-2 āmṛtyoḥ śriyamanvicchen naināṃ manyeta durlabhām //
MSS_4628-1 ātmānaṃ niyamaistaistaiḥ karṣayitvā prayatnataḥ /
MSS_4628-2 prāpyate nipuṇairdharmo na sukhāllabhyate sukham //
MSS_4629-1 ātmānaṃ paramaṃ pramāṇanikarairaprāpyamavyāhataṃ jñeyaṃ yad guruvīkṣaṇādapi janā mūḍhāstu muktvaiva tat /
MSS_4629-2 kośeṣu pramiteṣu pañcasu parijñātuṃ samudyuñjate naṣṭebhāḥ kalaśāntareṣvapi karaṃ kṛtvā vicinvanti hi //
MSS_4630-1 ātmānaṃ prathamaṃ rājā vinayenopapādayet /
MSS_4630-2 tataḥ putrāṃs tato'mātyāṃs tato bhṛtyāṃs tataḥ prajām //
MSS_4631-1 ātmānaṃ prathamaṃ rājā vinayenopapādayet /
MSS_4631-2 tato'mātyāṃs tato bhṛtyāṃs tataḥ putrāṃs tataḥ prajāḥ //
MSS_4632-1 ātmānaṃ bhāvayennityaṃ jñānena vinayena ca /
MSS_4632-2 na punarmriyamāṇasya paścāttāpo bhaviṣyati //
MSS_4633-1 ātmānaṃ mantriṇaṃ dūtam amātyavacanaṃ kramam /
MSS_4633-2 ākāraṃ bruvate ṣaṣṭham etāvān mantraniścayaḥ //
MSS_4634-1 ātmānaṃ mantridūtaṃ ca cchannaṃ triṣavaṇakramam /
MSS_4634-2 ākāraṃ bruvate ṣaṣṭham etāvān mantraniścayaḥ //
MSS_4635-1 ātmānaṃ satataṃ rakṣed dārairapi dhanairapi /
MSS_4635-2 punardārāḥ punarvittaṃ na śarīraṃ punaḥ punaḥ //
MSS_4636-1 ātmānaṃ sarvathā rakṣed rājā rakṣecca medinīm /
MSS_4636-2 ātmamūlamidaṃ sarvam āhurhividuṣo janāḥ //
MSS_4637-1 ātmānaṃ susthiraṃ lakṣyaṃ caiva sthiraṃ budhaḥ /
MSS_4637-2 vedhayet triprakāraṃ tu sthiravedhī sa ucyate //
MSS_4638-1 ātmā nadī bhārata puṇyatīrthā satyodakā dhṛtikūlā damormiḥ /
MSS_4638-2 tasyāṃ snātaḥ pūyate puṇyakarmā puṇyo hyātmā nityamambho'mbha eva //
MSS_4639-1 ātmā nadī saṃyamapuṇyatīrthā satyodakā śīlasamādhiyuktā /
MSS_4639-2 tasyāṃ snātaḥ puṇyakarmā punāti na vāriṇā śuddhyati cāntarātmā //
MSS_4640-1 ātmānandarasajñānām alaṃ śāstrāvalokanam /
MSS_4640-2 bhakṣitavyā hyapūpāḥ kiṃ gaṇyāni suṣirāṇi kim //
MSS_4641-1 ātmānamanuśoca tvaṃ kimanyamanuśocasi /
MSS_4641-2 āyuste hīyate yasya sthitasya ca gatasya ca //
MSS_4642-1 ātmānamanyamatha hanti jahāti dharmaṃ pāpaṃ samācarati yuktamapākaroti /
MSS_4642-2 pūjyaṃ na pūjayati vakti vinindyavākyaṃ kiṃ kiṃ karoti na naraḥ khalu kopayuktaḥ //
MSS_4643-1 ātmānamambhonidhiretu śoṣaṃ brahmāṇḍamāsiñcatu vā taraṅgaiḥ /
MSS_4643-2 nāsti kṣatirnopacitaḥ kadāpi payodavṛtteḥ khalu cātakasya //
MSS_4643A-1 ātmānamākhyāti hi karmabhirnaraḥ svaśīlacāritrakṛtaiḥ śubhāśubhaiḥ /
MSS_4643A-2 pranaṣṭamapyātmakulaṃ tathā naraḥ punaḥ prakāśaṃ kurute svakarmabhiḥ //
MSS_4644-1 ātmānamātmanā vetsi sṛjasyātmānamātmanā /
MSS_4644-2 ātmanā kṛtinā ca tvam ātmanyeva pralīyase //
MSS_4645-1 ātmānamālokya ca śobhamānam ādarśabimbe stimitāyatākṣī /
MSS_4645-2 haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ //
MSS_4646-1 ātmānameva prathamaṃ deśarūpeṇa yo jayet /
MSS_4646-2 tato'mātyānamitrāṃśca na moghaṃ vijigīṣate //
MSS_4647-1 ātmānameva prathamam icched guṇasamanvitam /
MSS_4647-2 kurvīta guṇasaṃpannas tataḥ śeṣaparīkṣaṇam //
MSS_4649-1 ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama /
MSS_4649-2 yathā mama tathānyeṣām iti buddhyā na me vyathā //
MSS_4650-1 ātmā prayatnādarthebhyo manaḥ samadhitiṣṭhati /
MSS_4650-2 saṃyogādātmamanasoḥ pravṛttirupajāyate //
MSS_4651-1 ātmābhidhaṃ sukhamanantamakhaṇḍamekaṃ yajñādikarmajanitena sukhena tulyam /
MSS_4651-2 mā brūhi karma sukhadaṃ tadapīti buddhyā ratnākarasya sadṛśaṃ nu kulālakuṇḍam //
MSS_4652-1 ātmā manaśca tadvidyair antaḥkaraṇamucyate /
MSS_4652-2 tābhyāṃ tu saprayatnābhyāṃ saṃkalpa upajāyate //
MSS_4653-1 ātmā buddhīndriyāṇyarthā bahiṣkaraṇamucyate /
MSS_4653-2 saṃkalpādhyavasāyābhyāṃ siddhirasya prakīrttitā //
MSS_4654-1 ubhe ete hi karaṇe yatnānantaryake smṛte /
MSS_4654-2 tasmāt prayatnasaṃrodhād bhāvayennirmanaskatām //
MSS_4655-1 ātmāyatte guṇagrāme nairguṇyaṃ vacanīyatā /
MSS_4655-2 daivāyatteṣu vitteṣu puṃsāṃ kā nāma vācyatā //
MSS_4656-1 ātmāyamātmani gato hṛdaye'tisūkṣmo grāhyo'calena manasā satatābhiyogāt /
MSS_4656-2 yo yaṃ vicintayati yāti sa tanmayatvaṃ yasmādataḥ subhagameva gatā yuvatyaḥ //
MSS_4657-1 ātmā yasya vaśe nāsti kutas tasya pare janāḥ /
MSS_4657-2 ātmānaṃ vaśamānīya trailokyaṃ vartate vaśe //
MSS_4658-1 ātmā rakṣyaḥ prayatnena yuddhasiddhirhi cañcalā /
MSS_4658-2 te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ //
MSS_4659-1 ātmārāmā vihitaratayo nirvikalpe samādhau jñānodrekād vighaṭitatamogranthayaḥ sattvaniṣṭhāḥ /
MSS_4659-2 yaṃ vīkṣante kamapi tamasāṃ jyotiṣāṃ vā parastāt taṃ mohāndhaḥ kathamayamamuṃ vettu devaṃ purāṇam //
MSS_4660-1 ātmārthaṃ jīvaloke'smin ko na jīvati mānavaḥ /
MSS_4660-2 paraṃ paropakārārthaṃ yo jīvati sa jīvati //
MSS_4661-1 ātmārthaṃ yaḥ paśūn hanyāt so'vaśyaṃ narakaṃ vrajet /
MSS_4661-2 devān pit n samabhyarcya khādan māṃsaṃ na doṣabhāk //
MSS_4662-1 ātmārthaṃ yuktavittānāṃ mitramaṇḍalabhedinām /
MSS_4662-2 atilaṅghitalokānāṃ na bandhaḥ kenacit kvacit //
MSS_4663-1 ātmārthatvena hi preyān viṣayo na svataḥ priyaḥ /
MSS_4663-2 svata eva hi sarveṣām ātmā priyatamo yataḥ /
MSS_4663-3 tata ātmā sadānando nāsya duḥkhaṃ kadācana //
MSS_4664-1 ātmārthe saṃtatistyājyā rājyaṃ ratnaṃ dhanaṃ tathā /
MSS_4664-2 api sarvasvamutsṛjya rakṣedātmānamātmanā //
MSS_4665-1 ... ... ... ... ... ... /
MSS_4665-2 ātmā vai yamito yena sa yamastu viśiṣyate //
MSS_4666-1 ātmā samastajagatāṃ bhavatīti samyag vijñāya yad vitanute tvayi bhāvabandham /
MSS_4666-2 sā bhaktirityabhimataṃ yadi siddhamiṣṭaṃ vyarthaṃ viśeṣyamalamastu viśeṣaṇaṃ naḥ //
MSS_4667-1 ātmā sahaiti manasā mana indriyeṇa svārthena cendriyamiti krama eṣa śīghraḥ /
MSS_4667-2 yogo'yameva manasaḥ kimagamyamasti yasmin mano vrajati tatra gato'yamātmā //
MSS_4668-1 ātmāsti sarvajagatām ādhāraḥ pūrvamiti vicintyaiva /
MSS_4668-2 paścāt tattvavicāraḥ kuḍye satyeva citrakarma syāt //
MSS_4669-1 ātmā hi dārāḥ sarveṣāṃ dārasaṃgrahavartinām /
MSS_4669-2 ... ... ... ... ... ... //
MSS_4670-1 ātmīyaṃ caraṇaṃ dadhāti purato nimnonnatāyāṃ bhuvi svīyenaiva kareṇa karṣati taroḥ puṣpaṃ śramāśaṅkayā /
MSS_4670-2 talpe kiṃ ca mṛgatvacā viracite nidrāti bhāgairnijair antaḥpremabharālasāṃ priyatamāmaṅge dadhāno haraḥ //
MSS_4671-1 ātmaiva tātasya caturbhujasya jātaścaturdorucitaḥ smaro'pi /
MSS_4671-2 taccāpayoḥ karṇalate bhruvorjye vaṃśatvagaṃśau cipiṭe kimasyāḥ //
MSS_4672-1 ātmaiva devatāḥ sarvāḥ sarvamātmanyavasthitam /
MSS_4672-2 ātmā hi janayatyeṣāṃ karmayogaṃ śarīriṇām //
MSS_4673-1 ātmaiva bhāra iti taṃ tvayi yo nidhatte so'ṅgāni kāni kalayatvalasaḥ prapatteḥ /
MSS_4673-2 viśvatra sātra savilakṣaṇalakṣaṇāyā visrambhasaṃpadiyameva samastamaṅgi //
MSS_4674-1 ātmaiva yadi nātmānam ahitebhyo nivārayet /
MSS_4674-2 ko'nyo hitakarastasmād ātmānaṃ vārayiṣyati //
MSS_4675-1 ātmaiva hyātmanaḥ sākṣī gatirātmā tathātmanaḥ /
MSS_4675-2 māvamaṃsthāḥ svamātmānaṃ nṛṇāṃ sākṣiṇamuttamam //
MSS_4676-1 ātmaiva hyātmano bandhur ātmaiva ripurātmanaḥ /
MSS_4676-2 ātmaiva cātmanaḥ sākṣī kṛtasyāpyakṛtasya ca //
MSS_4677-1 atmodayaḥ parajyānir dvayaṃ nītiritīyatī /
MSS_4677-2 tadūrīkṛtya kṛtibhir vācaspatyaṃ pratīyate //
MSS_4678-1 ātmopakāracaturā narā na gaṇayanti gurukulakleśam /
MSS_4678-2 vedhavyathaiva kiyatī śravaso hyavataṃsabhūṣaṇīyasya //
MSS_4679-1 ātmopamaśca bhūteṣu yo vai bhavati pūruṣaḥ /
MSS_4679-2 nyastadaṇḍo jitakrodhaḥ sa pretya sukhamedhate //
MSS_4680-1 ātmaupamyena yo vetti durjanaṃ satyavādinam /
MSS_4680-2 sa eva vañcyate tena brāhmaṇāśchāgato yathā //
MSS_4681-1 ātmyaupamyena sarvatra samaṃ paśyati yo'rjuna /
MSS_4681-2 sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ //
MSS_4682-1 ādadānaḥ pratidinaṃ kalāḥ samyaṅ mahīpatiḥ /
MSS_4682-2 śuklapakṣe pravicaran śaśāṅka iva varddhate //
MSS_4683-1 ādaraṃ rājasadasi dhanena labhate naraḥ /
MSS_4683-2 subhaṭaḥ śatrusaṃgrāme vikrameṇa yathā jayam //
MSS_4684-1 ādaraṇīyaguṇā sakhi mahatā nihitāsi tena śirasi tvam /
MSS_4684-2 tava lāghavadoṣo'yaṃ saudhapatākeva yaccalasi //
MSS_4685-1 ādareṇa yathā stauti dhanavantaṃ dhanecchayā /
MSS_4685-2 tathā ced viśvakartāraṃ ko na mucyeta bandhanāt //
MSS_4686-1 ādareṇārjavenaiva śauryād dānena vidyayā /
MSS_4686-2 pratyutthānābhigamanair ānandasmitabhāṣaṇaiḥ /
MSS_4686-3 upakāraiḥ svāśayena vaśīkuryājjagat sadā //
MSS_4687-1 ā darśanāt praviṣṭā sā me suralokasundarī hṛdayam /
MSS_4687-2 bāṇena makaraketoḥ kṛtamārgamavandhyapātena //
MSS_4688-1 ādarśāya śaśāṅkamaṇḍalamidaṃ harmyāya hemācalaṃ dīpāya dyumaṇiṃ mahīmiva kathaṃ no bhikṣave dattavān /
MSS_4688-2 ditsāpallavitapramodasalilavyākīrṇanetrāmbujo jānīmo bhṛgunandanastadakhilaṃ na prāyaśo dṛṣṭavān //
MSS_4689-1 ādātavyaṃ na dātavyaṃ priyaṃ brūyan nirarthakam /
MSS_4689-2 āśāṃ kālavatīṃ kuryāt kālaṃ vighnena yojayet //
MSS_4690-1 ādātuṃ sakṛdīkṣite'pi kusume hastāgramālohitaṃ lākṣārañjanavārtayāpi sahasā raktaṃ talaṃ pādayoḥ /
MSS_4690-2 aṅgānāmanulepanasmaraṇamapyatyantakhedāvahaṃ hantādhīradṛśaḥ kimanyadalakāmodo'pi bhārāyate //
MSS_4691-1 ādānaṃ caiva tūṇīrāt saṃdhānaṃ karṣaṇaṃ tathā /
MSS_4691-2 kṣepaṇaṃ ca tvarāyukto bāṇasya kurute tu yaḥ /
MSS_4691-3 nityābhyāsavaśāt tasya śīghrasaṃdhānatā bhavet //
MSS_4692-1 ādānapānalepaiḥ kāścid garalopatāpahāriṇyaḥ /
MSS_4692-2 sadasi sthitaiva siddhau- ṣadhivallī kāpi jīvayati //
MSS_4693-1 ādānamapriyakaraṃ dānaṃ ca priyakārakam /
MSS_4693-2 abhīpsitānāmarthānāṃ kāle yuktaṃ praśasyate //
MSS_4694-1 ādāya karamāḍhyebhyaḥ kīkaṭeṣvapi varṣasi /
MSS_4694-2 prapīya vāri sindhubhyaḥ sthaleṣviva ghanāghanaḥ //
MSS_4695-1 ādāya cāpamacalaṃ kṛtvāhīnaṃ guṇaṃ viṣamadṛṣṭiḥ /
MSS_4695-2 yaścitramacyutaśaro lakṣyamabhāṅkṣīnnamastasmai //
MSS_4696-1 ādāya daṇḍaṃ sakalāsu dikṣu yo'yaṃ paribhrāmyati bhānubhikṣuḥ /
MSS_4696-2 abdhau nimajjanniva tāpaso'yaṃ saṃdhyābhrakāṣāyamadhatta sāyam //
MSS_4697-1 ādāya dhanamanalpaṃ dadānayā subhaga tāvakaṃ vāsaḥ /
MSS_4697-2 mugdhā rajakagṛhiṇyā kṛtā dinaiḥ katipayairniḥsvā //
MSS_4698-1 ādāya patraṃ tvaritaṃ yadi śvā dūrvāṃ navāṃ vā navagomayaṃ vā /
MSS_4698-2 prayāti yātuḥ paratas tadānīṃ rājaprasādaṃ niyataṃ bravīti //
MSS_4699-1 ādāya pratipakṣakīrtinivahān brahmāṇḍamūṣāntare nirvighnaṃ dhamatā nitāntamuditaiḥ svaireva tejo'gnibhiḥ /
MSS_4699-2 tattādṛkpuṭapākaśodhitamiva prāptaṃ guṇotkarṣiṇāṃ piṇḍasthaṃ ca mahattaraṃ ca bhavatā niḥkṣāratāraṃ yaśaḥ //
MSS_4700-1 ādāya māṃsamakhilaṃ stanavarjamaṅgān māṃ muñca vāgurika yāmi kuru prasādam /
MSS_4700-2 sīdanti śaṣpakavalagrahaṇānabhijñā manmārgavīkṣaṇaparāḥ śiśavo madīyāḥ //
MSS_4701-1 ādāya vakulagandhān andhīkurvan pade pade bhramarān /
MSS_4701-2 ayameti mandamandaṃ kāverīvāripāvanaḥ pavanaḥ //
MSS_4702-1 ādāya vāri paritaḥ saritāṃ mukhebhyaḥ kiṃ tāvadarjitamanena durarṇavena /
MSS_4702-2 kṣārīkṛtaṃ ca vaḍavādahane hutaṃ ca pātālakukṣikuhare viniveśitaṃ ca //
MSS_4703-1 ādāya vāri yata eva jahāti bhūyas tatraiva yaḥ sa jaladaḥ prathamo jaḍānām /
MSS_4703-2 vāntaṃ pratīpsati tadeva tadeva yastu srotaḥpatiḥ sa nirapatrapasārthavāhaḥ //
MSS_4704-1 ādāya viprasvamapi nāśayed rājyaghātinaḥ /
MSS_4704-2 ādāyāsthi dadhīcestu śakro daityān jaghāna hi //
MSS_4705-1 ādāyādāya muktāstadanu śikhidhiyādāya māṇikyavargaṃ dhūmabhrāntiṃ vahantyaḥ svavadanakamalāmodalubdhālivṛnde /
MSS_4705-2 paktuṃ bhillyaḥ pravṛttāḥ sarabhasamasakṛd yaddviṣatpattaneṣu brūmaḥ kiṃ kīrtipūraṃ dhavalitavasudhaṃ mallaśāhasya tasya //
MSS_4706-1 ādāyāmṛtapūrṇamarkacaṣakaṃ śoṇāravindaprabhe pāṇāvindravadhūrvilokya ca punas tasmin nabhaḥśyāmikām /
MSS_4706-2 cikṣepopari kopataḥ parijane'saṃśodhya dattā sudhety enaṃ taṃ śaśinaṃ praśaṃsati janas tatpāṇimuktārjunam //
MSS_4707-1 ādāvaghaṭitaṃ kāryaṃ madhye sughaṭitaṃ mama /
MSS_4707-2 bhūyo vighaṭitaṃ bhūyo bhūyād ghaṭayituṃ prabhuḥ //
MSS_4708-1 ādāvaṅkuritaṃ punaḥ pratipadaṃ patrāvṛtaṃ tvāṃ mudā saurabhyasphuritaprasūnakalitaṃ dṛṣṭvātha hṛṣṭo'smyaham /
MSS_4708-2 kiṃ brūmaḥ phalite tvayi drutataraṃ hā hanta kimpāka he bhūyo vyākulayanti kaṇṭakabharāḥ sarvatra tat kiṃ bruve //
MSS_4709-1 ādāvañjanapuñjaliptavapuṣāṃ śvāsānilollāsita- protsarpadvirahānalena ca tataḥ saṃtāpitānāṃ dṛśām /
MSS_4709-2 saṃpratyeva niṣekamaśrupayasā devasya cetobhuvo bhallīnāmiva pānakarma kurute kāmaṃ kuraṅgekṣaṇā //
MSS_4710-1 ādāvapyupacāracāṭuvinayālaṃkāraśobhānvitaṃ madhye cāpi vicitravākyakusumairabhyarcitaṃ niṣphalaiḥ /
MSS_4710-2 paiśunyāvinayāvamānamalinaṃ bībhatsamante ca yad dūre vo'stvakulīnasaṃgatamasaddharmārthamutpāditam //
MSS_4711-1 ādāvādipitāmahasya niyamavyāpārapātre jalaṃ paścāt pannagaśāyino bhagavataḥ pādodakaṃ pāvanam /
MSS_4711-2 bhūyaḥ śambhujaṭāvibhūṣaṇamaṇir jahnormaharṣeriyaṃ kanyā kalmaṣanāśinī bhagavatī bhāgīrathī dṛśyate //
MSS_4712-1 ādāvāyuḥ parīkṣeta paścāllakṣaṇamuttamam /
MSS_4712-2 āyurhīnanarāṇāṃ ca lakṣaṇaiḥ kiṃ prayojanam //
MSS_4713-1 ādāvutsṛjya kāryāṇi paścācca prārthayanti ye /
MSS_4713-2 te loke hāsyatāṃ yānti palāṇḍuharaṇādiva //
MSS_4714-1 ādāveva gajendramaulivilasaddaṇḍā patākāvalī paścād vāraṇarājadhoraṇiratiproddāmayodhāśritā /
MSS_4714-2 uddaṇḍadhvajalāñchitāpyatha ghanībhūtā rathānāṃ tatis tatpaścāt turagāvalī vijayate yodhaiḥ samaṃ sarvataḥ //
MSS_4715-1 ādāveva manuṣyeṇa vartitavyaṃ yathā kṣamam /
MSS_4715-2 yathā nātītamarthaṃ vai paścāttāpena yujyate //
MSS_4716-1 ādikavī caturāsyau kamalajavalmīkajau vande /
MSS_4716-2 lokaślokavidhātror yayorbhidā leśamātreṇa //
MSS_4717-1 āditāmajananāya dehinām antatāṃ ca dadhate'napāyine /
MSS_4717-2 bibhrate bhuvamadhaḥ sadātha ca brahmaṇo'pyupari tiṣṭhate namaḥ //
MSS_4718-1 āditālo jayantaḥ syāc chṛṅgārarasasaṃyutaḥ /
MSS_4718-2 rudrasaṃkhyākṣarapadair āyurvṛddhikaraḥ paraḥ /
MSS_4718-3 eka eva laghuryasminn āditālaḥ sa kathyate //
MSS_4719-1 ādityacandrahariśaṃkaravāsavādyāḥ śaktā na jetumatiduḥkhakarāṇi yāni /
MSS_4719-2 tānīndriyāṇi balavanti sudurjayāni ye nirjayanti bhuvane balinasta eke //
MSS_4720-1 ādityacandrāvanijajñajīvaḥ śukrārkaputrā api rāhuketū /
MSS_4720-2 kurvantu nityaṃ dhanadhānyasauṣṭhyaṃ dīrghāyurārogyaśubhānyamī vaḥ //
MSS_4721-1 ādityacandrāvanilānalau ca dyaurbhūmirāpo hṛdayaṃ yamaśca /
MSS_4721-2 ahaśca rātriśca ubhe ca sandhye dharmaśca jānāti narasya vṛttam //
MSS_4722-1 ādityasya gatāgatairaharahaḥ saṃkṣīyate jīvitaṃ vyāpārairbahukāryabhāragurubhiḥ kālo na vijñāyate /
MSS_4722-2 dṛṣṭvā janmajarāvipattimaraṇaṃ trāsaś ca notpadyate pītvā mohamayīṃ pramādamadirāmunmattabhūtaṃ jagat //
MSS_4723-1 ādityasya namaskāraṃ ye kurvanti dine dine /
MSS_4723-2 janmāntarasahasreṣu dāridryaṃ nopajāyate //
MSS_4724-1 ādityasyodayo gānaṃ tāmbūlaṃ bhāratīkathā /
MSS_4724-2 iṣṭā bhāryā sumitraṃ ca apūrvāṇi dine dine //
MSS_4725-1 ādityāḥ kiṃ daśaite pralayabhayakṛtaḥ svīkṛtākāśadeśāḥ kiṃ volkāmaṇḍalāni tribhuvanadahanāyodyatānīti bhītaiḥ /
MSS_4725-2 pāyāsurnārasiṃhaṃ vapuramaragaṇairbibhrataḥ śārṅgapāṇer dṛṣṭā dṛptāsurorastaladaraṇagaladraktaraktā nakhā vaḥ //
MSS_4726-1 ādityādapi nityadīptamamṛtaprasyandi candrādapi trailokyābharaṇaṃ maṇerapi tamaḥkāṣaṃ hutāśādapi /
MSS_4726-2 viśvāloki vilocanādapi parabrahmasvarūpādapi svāntānandanamastu dhāma jagatastoṣāya sārasvatam //
MSS_4727-1 ādityādigrahāḥ sarve nakṣatrāṇi ca rāśayaḥ /
MSS_4727-2 āyuḥ kurvantu te nityaṃ yasyaiṣā janmapatrikā //
MSS_4728-1 ādityādyā grahāḥ sarve yathā tuṣyanti dānataḥ /
MSS_4728-2 sarvasve'pi na tuṣyeta jāmātā daśamo grahaḥ //
MSS_4728A-1 ādityāya tamaḥ sṛṣṭaṃ meghāya grīṣmaśoṣaṇam /
MSS_4728A-2 mārgaśramas tu vṛkṣāya duḥkhinas tūpakāriṇe //
MSS_4729-1 ādityo'yaṃ sthito mūḍhāḥ snehaṃ kuruta mā bhayam /
MSS_4729-2 bahurūpo muhūrtaśca jīvetāpi kadācana //
MSS_4730-1 ādimatsyaḥ sa jayatād yaḥ śvāsocchvāsitairjalaiḥ /
MSS_4730-2 gagane vidadhe'mbhodhiṃ gaganaṃ ca mahodadhau //
MSS_4731-1 ādimadhyanidhaneṣu sauhṛdaṃ sajjane bhavati netare jane /
MSS_4731-2 chedatāpananigharṣatāḍanair nānyabhāvamupayāti kāñcanam //
MSS_4732-1 ādimadhyāntarahitaṃ daśāhīnaṃ purātanam /
MSS_4732-2 advitīyamahaṃ vande madvastrasadṛśaṃ harim //
MSS_4733-1 ādimadhyāvasāne ca naiva gacchati vikriyām /
MSS_4733-2 ata eva kulīnānāṃ nṛpāḥ kurvanti saṃgraham //
MSS_4734-1 ādirājayaśobimbam ādarśaṃ prāpya vāṅmayam /
MSS_4734-2 teṣāmasaṃnidhāne'pi na svayaṃ paśya naśyati //
MSS_4735-1 ādīptavahnisadṛśairmarutāvadhūtaiḥ sarvatra kiṃśukavanaiḥ kusumāvanamraiḥ /
MSS_4735-2 sadyo vasantasamayena samāgateyaṃ raktāṃśukā navavadhūriva bhāti bhūmiḥ //
MSS_4736-1 ādīrgheṇa calena vakragatinā tejasvinā yoginā nīlābjadyutināhinā varamahaṃ dṛśyo na taccakṣuṣā /
MSS_4736-2 daṣṭe santi cikitsakā diśi diśi prāyeṇa dharmārthino mugdhākṣīkṣaṇavīkṣitasya nahi me vaidyo na cāpyauṣadham //
MSS_4737-1 ādūrāt pratipānthamāhitadṛśaḥ pratyāśayonmīlati dhvānte svāntamaharvyaye'pi na parāvṛttaṃ kuraṅgīdṛśaḥ /
MSS_4737-2 tasyā niḥsahabāhuvallivigaladdhammillavad bhaṅgura- grīvaṃ dīrghamajīvavat priyasakhīvargeṇa nītaṃ vapuḥ //
MSS_4738-1 ādṛtakupitabhavānī- kṛtakaramālādibandhanavyasanaḥ /
MSS_4738-2 kelikalākalahādau devo vaḥ śaṃkaraḥ pāyāt //
MSS_4739-1 ādṛtā nakhapadaiḥ parirambhāś cumbitāni ghanadantanipātaiḥ /
MSS_4739-2 saukumāryaguṇasaṃbhṛtakīrtir vāma eva surateṣvapi kāmaḥ //
MSS_4740-1 ā dṛṣṭiprasarāt priyasya padavīmudvīkṣya nirviṇṇayā viśrānteṣu pathiṣvahaḥpariṇatau dhvānte samutsarpati /
MSS_4740-2 gatvaikaṃ saśucā gṛhaṃ prati padaṃ pānthastriyāsmin kṣaṇe mā bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam //
MSS_4741-1 ādeyasya pradeyasya kartavyasya ca karmaṇaḥ /
MSS_4741-2 kṣipramakriyamāṇasya kālaḥ pibati tadrasam //
MSS_4742-1 ādehadāhaṃ kusumāyudhasya vidhāya saundaryakathādaridram /
MSS_4742-2 tvadaṅgaśilpāt punarīśvareṇa cireṇa jāne jagadanvakampi //
MSS_4743-1 ādau kulaṃ parīkṣeta tato vidyāṃ tato vayaḥ /
MSS_4743-2 śīlaṃ dhanaṃ tato rūpaṃ deśaṃ paścāt vivāhayet //
MSS_4744-1 ādau gṛhītapāṇiḥ paścādārūḍhajaghanakaṭibhāgā /
MSS_4744-2 nakhamukhalālanasukhadā sā kiṃ rāmāsti naiva bhoḥ pāmā //
MSS_4745-1 ādau citte tataḥ kāye satāṃ saṃjāyate jarā /
MSS_4745-2 asatāṃ ca punaḥ kāye naiva citte kadācana //
MSS_4746-1 ādau chāyātidīrghāpi prācyāmalpatarā tataḥ /
MSS_4746-2 tathā maitryasatāmādau dīrghāpyalpatarā bhavet //
MSS_4747-1 ādau taddhitakṛt snehaṃ kāryaṃ snehamanantaram /
MSS_4747-2 kṛtvā sadharmavādaṃ ca madhyasthaḥ sādhayeddhitam //
MSS_4748-1 ādau tanvyo bṛhanmadhyā vistāriṇyaḥ pade pade /
MSS_4748-2 yāyinyo na nivartante satāṃ maitryaḥ saritsamāḥ //
MSS_4749-1 ādau tāto varaṃ paśyet tato vittaṃ tataḥ kulam /
MSS_4749-2 yadi kaścid vare doṣaḥ kiṃ dhanena kulena kim //
MSS_4750-1 ādau tāvad vyāpārasthā yamavaruṇadhanadasadṛśā bhavantyatigarvitā mānonmattā darpotsiktāḥ paribhavaharaṇaniratā bhavantyatidāruṇāḥ /
MSS_4750-2 bhraṣṭāstebhyo vyāpārebhyo hatinigaḍaniyatacaraṇās tathā laguḍārditā lambaiḥ kūrcairdīnairvaktrairmunaya iva śamadamaratā bhavantyatibhadrakāḥ //
MSS_4751-1 ādau tu mandamandāni madhye samarasāni ca /
MSS_4751-2 ante snehāyamānāni saṃgatānyuttamaiḥ saha //
MSS_4752-1 ādau tu ramaṇīyāni madhye tu virasāni ca /
MSS_4752-2 ante vairāyamāṇāni saṃgatāni khalaiḥ saha //
MSS_4753-1 ādau darśayati natiṃ yāntī yāntī samunnatiṃ dhatte /
MSS_4753-2 anukūlāpi varāhī cireṇa tucchaṃ phalaṃ dhatte //
MSS_4754-1 ādau dharme pramāṇaṃ vividhavidhibhidāśeṣatāṃ ca prayuktiṃ paurvāparyādhikārau tadanu bahuvidhaṃ cātideśaṃ tathoham /
MSS_4754-2 bādhaṃ tantraṃ prasaṅgaṃ nayamanayaśataiḥ samyagālocayadbhyo bhinnā mīmāṃsakebhyo vidadhati bhuvi ke sādaraṃ vedarakṣām //
MSS_4755-1 ādau namaskṛtiḥ paścād āśaṃsāvacanāni ca /
MSS_4755-2 subhāṣitapraśaṃsā ca kavikāvyastutis tataḥ //
MSS_4756-1 ādau namras tatah stabdhaḥ kāryakāle ca niṣṭhuraḥ /
MSS_4756-2 kṛte kārye punarnamraḥ śiśnatulyo vaṇigjanaḥ //
MSS_4757-1 ādau namrāḥ punarvakrāḥ svīyakāryeṣu tatparāḥ /
MSS_4757-2 kāryānte ca punarvakrāḥ kāṇvāstu prāṇaghātakāḥ //
MSS_4758-1 ādau na vāpraṇayināṃ praṇayo vidheyo datto'thavā pratidinaṃ paripoṣaṇīyaḥ /
MSS_4758-2 utkṣipya yat kṣipati tat prakaroti lajjāṃ bhūmau sthitasya patanād bhayameva nāsti //
MSS_4759-1 ādau necchati nojjhati smarakathāṃ vrīḍāvimiśrālasā madhye hrīparivarjitābhyuparame lajjāvinamrānanā /
MSS_4759-2 bhāvairnaikavidhaiḥ karotyabhinayaṃ bhūyaśca yā sādarā buddhvā puṃprakṛtiṃ yānucarati glānetaraiśceṣṭitaiḥ //
MSS_4760-1 ādau patravicitritaḥ punarasau mugdhaprasūnāṅkitaḥ paścāt snigdhaphalodgame ghanarasaiḥ sikto mayā sarvataḥ /
MSS_4760-2 dānonmattadurantavāraṇakaṭīsaṃghaṭṭanaiḥ kevalaṃ so'yaṃ ghūrṇita eva daivavaśato mākandabhūmīruhaḥ //
MSS_4761-1 ādau premakaṣāyitā haramukhavyāpāralolā śanair vrīḍābhāravidhūrṇitā mukulitā dhūmodgamavyājataḥ /
MSS_4761-2 patyuḥ saṃmilitā dṛśā sarabhasavyāvartanavyākulā pārvatyāḥ pariṇītimaṅgalavidhau dṛṣṭiḥ śivāyāstu vaḥ //
MSS_4762-1 ādau budhyeta paṇitaḥ paṇamānaśca kāraṇam /
MSS_4762-2 tato vitarkyobhayato mataḥ śreyas tato vrajet //
MSS_4763-1 ādau majjanacīrahāratilakaṃ netrāñjanaṃ kuṇḍalaṃ nāsāmauktikamālatīvikaraṇaṃ jhaṃkārakaṃ nūpuram /
MSS_4763-2 aṅge candanacarcitaṃ maṇigaṇaḥ kṣudrāvalirghaṇṭikā tāmbūlaṃ karakaṅkaṇaṃ caturatā śṛṅgārakāḥ ṣoḍaśa //
MSS_4764-1 ādau mātā guroḥ patnī brahmaṇī rājapatnikā /
MSS_4764-2 dhenurdhātrī tathā pṛthvī saptaitā mātaraḥ smṛtāḥ //
MSS_4765-1 ādau mānaparigraheṇa guruṇā dūraṃ samāropitā paścāttāpabhareṇa tānavakṛtā nītā paraṃ lāghavam /
MSS_4765-2 utsaṅgāntaravartināmanugamāt saṃpīḍitā gāmimāṃ sarvāṅgapraṇayapriyāmiva tarucchāyā samālambate //
MSS_4766-1 ādau yādonivāsoktiḥ pārāvāravaroktayaḥ /
MSS_4766-2 kṣīranīranidheruktir nadyuktirjāhnavyuktayaḥ //
MSS_4767-1 ādau raktaṃ punā raktaṃ madhya ujjvalabhāsvaram /
MSS_4767-2 durnirīkṣyaprabhāvaṃ taṃ dṛśyaṃ draṣṭāramāśraye //
MSS_4768-1 ādau rājetyadhīrākṣi pārthivaḥ ko'pi gīyate /
MSS_4768-2 sanātanaśca naivāsau rājā nāpi sanātanaḥ //
MSS_4769-1 ādau rūpavināśinī kṛśakarī kāmasya vidhvaṃsinī prajñāmāndyakarī tapaḥkṣayakarī dharmasya nirmūlinī /
MSS_4769-2 putrabhrātṛkalatrabhedanakarī lajjāṅkuracchedinī sā māṃ pīḍati sarvadoṣajananī prāṇāpahantrī kṣudhā //
MSS_4770-1 ādau rūpavināśinī kṛśakarī kāmāṅkuracchedinī putrāmitrakalatrabhedanakarī garvāṅkuracchedinī /
MSS_4770-2 kāmaṃ mandakarī tapaḥkṣayakarī dharmasya nirmūlanī sā māṃ saṃprati sarvarogajananī prāṇāpahantrī kṣudhā //
MSS_4771-1 ādau lajjayati kṛtaṃ madhye paribhavati riktamavasāne /
MSS_4771-2 khalasaṃgatasya kathayata yadi susthitamasti kiṃcidapi //
MSS_4772-1 ādau varaṃ nirdhanatvaṃ dhanikatvamanantaram /
MSS_4772-2 tathādau pādagamanaṃ yānagatvamanantaram /
MSS_4772-3 sukhāya kalpate nityaṃ duḥkhāya viparītakam //
MSS_4773-1 ādau vitatya caraṇau vinamayya kaṇṭham utthāpya vaktramabhihatya muhuśca vatsāḥ /
MSS_4773-2 mātrā vivartitamukhaṃ mukhalihyamāna- paścārdhasusthamanasaḥ stanamutpibanti //
MSS_4774-1 ādau vismayanistaraṅgamanu ca preṅkholitaṃ sādhvasair vrīḍānamramatha kṣaṇaṃ pravikasattāraṃ didṛkṣārasaiḥ /
MSS_4774-2 ākṛṣṭaṃ sahajābhijātyakalanāt premṇā purah preritaṃ cakṣurbhūri kathaṃkathaṃcidagamat preyāṃsameṇīdṛśaḥ //
MSS_4775-1 ādau veśyā punardāsī paścād bhavati kuṭṭinī /
MSS_4775-2 sarvopāyaparikṣīṇā vṛddhā nārī pativratā //
MSS_4776-1 ādau hālāhalahutabhujā dattahastāvalambo bālye śaṃbhorniṭilamahasā baddhamaitrīnirūḍhaḥ /
MSS_4776-2 prauḍho rāhorapi mukhaviṣeṇāntaraṅgīkṛto yaḥ so'yaṃ candras tapati kiraṇairmāmiti prāptametam //
MSS_4777-1 ādyaḥ kopastadanu madanastvadviyogas tṛtīyaḥ śāntyai dūtīvacanamaparaḥ pañcamaḥ śītabhānuḥ /
MSS_4777-2 itthaṃ bālā niravadhi paraṃ tvāṃ phalaṃ prārthayantī hā hā pañcajvalanamadhunā sevate yoginīva //
MSS_4778-1 ādyaḥ praveśasamayaḥ sa kaleryugasya prāptastiraskṛtabahūdakahaṃsasārthaḥ /
MSS_4778-2 āhūya sādaratayā tapaso'nti me'hni kāṇo dvijaḥ pratigṛhaṃ bata yatra pūjyaḥ //
MSS_4779-1 ādyakālikayā buddhyā dūre śva iti nirbhayāḥ /
MSS_4779-2 sarvabhakṣā na paśyanti karmabhūmiṃ vicetasaḥ //
MSS_4780-1 ādyantau ca tadādyantau tadādyantau ca madhyamau /
MSS_4780-2 vahnīnduvāyuvaruṇaputrau pitṛsamaprabhau //
MSS_4781-1 ādyādyasya guṇaṃ teṣām avāpnoti paraḥ paraḥ /
MSS_4781-2 yo yo yāvatithaścaiṣāṃ sa sa tāvad guṇaḥ smṛtaḥ //
MSS_4782-1 ādyūnastamasāṃ cakoraramaṇīrāgābdhimanthācalo jīvāturjalajasya vāsavadiśāśailendracūḍāmaṇiḥ /
MSS_4782-2 ādeṣṭā śrutikarmaṇāṃ kumudinīśokāgnipūrṇāhutir devaḥ somarasāyanaṃ vijayate viśvasya bījaṃ raviḥ //
MSS_4783-1 ādye jagmuṣi tāmracūḍaraṭite śrotraṃ prabuddhā javāt kiṃcid vāsavadiṅmukhaṃ pravikasad dṛṣṭvā gavākṣādhvanā /
MSS_4783-2 saṃtrāsena samīritā priyatamapremṇā ca ruddhā śanair utthānopaniveśanāni kurute talpe muhuḥ pāṃsulā //
MSS_4784-1 ādyena hīnā jaladhāvadṛśyaṃ madhyena hīnaṃ bhuvi varṇanīyam /
MSS_4784-2 antena hīnaṃ dhvanate śarīraṃ hemābhidhaḥ sa śriyamātanotu //
MSS_4785-1 ādye baddhā virahadivase yā śikhā dāma hitvā śāpasyānte vigalitaśucā yā mayodveṣṭanīyā /
MSS_4785-2 sparśakliṣṭāmayamitanakhenāsakṛt sārayantīṃ gaṇḍābhogāt kaṭhinaviṣayāmekaveṇīṃ kareṇa //
MSS_4786-1 ādye yāme tu śaṅkhaḥ syān mahāśaṅkho dvitīyake /
MSS_4786-2 padmastṛtīyake yāme mahāpadmaś caturthake //
MSS_4787-1 ādyairmadvihitaiḥ padyaiḥ kiyadbhiraparairapi /
MSS_4787-2 yutā paddhatireṣāstu sajjanānandadāyinī //
MSS_4788-1 ādyo'dhruvas tato maṇṭhaḥ pratimaṇṭho nisārukaḥ /
MSS_4788-2 aḍatālas tato rāga ekatālī ca saṃmatā //
MSS_4789-1 ādyo'ntastho'pyanantaṃ diśati phalamasāvadvitīyaṃ dvitīyas tārtīyīkaḥ pavargaprakṛtirapi balenāpavargaṃ prasūte /
MSS_4789-2 turyaścāturyabhājāṃ visṛjati caturaḥ śrotrapānthaḥ pumarthān rāma tvannāmavarṇā jagati katipayaṃ kautukaṃ tanvate na //
MSS_4790-1 ā dvīpāt parato'pyamī nṛpatayaḥ sarve samabhyāgatāḥ kanyeyaṃ kaladhautakomalaruciḥ kīrteśca lābhaḥ paraḥ /
MSS_4790-2 nākṛṣṭaṃ na ca ṭaṅkitaṃ na namitaṃ notthāpitaṃ sthānataḥ kenāpīdamaho mahad dhanuridaṃ nirvīramurvītalam //
MSS_4791-1 ādhatte danusūnusūdanabhujākeyūravajrāṅkura- vyūhollekhapadāvalīvalimayairaṅgairmudaṃ mandaraḥ /
MSS_4791-2 ādhārīkṛtakūrmapṛṣṭhakaṣaṇaprakṣīṇamūlo'dhunā jānīmaḥ parataḥ payodhimathanāduccaistaro'yaṃ giriḥ //
MSS_4792-1 ādharmikaḥ kadaryo guṇavimukhaḥ paruṣavāganekamatiḥ /
MSS_4792-2 bhuṅkte saṃpadamīdṛg brūta nṛkāraḥ kimasti daivaṃ vā //
MSS_4793-1 ādhātuṃ vinayaṃ nirāgasi nare kupyantu nāmeśvarās tena svāśayaśuddhireva sukarā prāyaḥ prabhūṇāṃ puraḥ /
MSS_4793-2 mithyāmānini manyase yadi tadā nityaṃ manovartinī dhyātā tāmarasākṣi citrapaṭake kā vā tvadanyā mayā //
MSS_4794-1 ādhāturbhuvanaṃ tadetadakhilaṃ cakṣuṣmadākīṭakād divyaṃ cakṣurananyalabhyamubhayatrāste paraṃ duḥsaham /
MSS_4794-2 phāle bhūtapatermanobhavamukhakṣudrakṣayojjāgaraṃ bāṇe ca pratirājadarpadalanaṃ ballālapṛthvīpateḥ //
MSS_4795-1 ādhāya komalakarāmbujakelinālīm ālīsamājamadhikṛtya samālapantī /
MSS_4795-2 mandasmitena mayi sācivilokitena cetaścakoranayanā culukīcakāra //
MSS_4796-1 ādhāya dugdhakalaśe manthānaṃ śrāntadorlatā gopī /
MSS_4796-2 aprāptapārijātā daive doṣaṃ niveśayati //
MSS_4797-1 ādhāya drutamākṛterupaśamād viśvāsanaṃ saṃnidhau ekaikaṃ śapharaṃ bakoṭakapaṭācāryo jighṛkṣan muhuḥ /
MSS_4797-2 audāsīnyanivedanāya nidadhad dikṣu kṣaṇaṃ cakṣuṣī cañcvā kiñca parāmṛśan vapurayaṃ gāmbhīryamabhyasyati //
MSS_4798-1 ādhāya mūrdhani vṛthaiva bharaṃ mahāntaṃ mūrkhā nimajjatha kathaṃ bhavasāgare'smin /
MSS_4798-2 vinyasya bhāramakhilaṃ padayorjananyā visrabdhamuttarata palvalatulyamenam //
MSS_4799-1 ādhāraḥ kandamityuktaṃ svādhiṣṭhānaṃ ca janmabhūḥ /
MSS_4799-2 nābhistu maṇipūrākhyaṃ hṛdayaṃ viddhyanāhatam //
MSS_4800-1 ādhārajanmabhūtāni hṛtkaṇṭhastālunāsike /
MSS_4800-2 bhrūmadhye mastakadvāraṃ daśasthāneṣu dhāraṇā //
MSS_4801-1 ādhārāya dharāvakāśavidhaye'pyākāśamālokane bhāsvānātmamahattvasādhanavidhāvanye guṇāḥ kecana /
MSS_4801-2 ityasminnupakārakāriṇi sadā varge paraṃ dustyaje dainyavrīḍakalaṅkamujjhatu kathaṃ ceto mahācetasām //
MSS_4802-1 ādhāre hṛdaye śikhāparisare saṃdhāya medhāmayi tredhā bījatanūmanūnakaruṇāpīyūṣakallolinīm /
MSS_4802-2 tvāṃ mātarjapato niraṅkuśanijādvaitāmṛtāsvādana- prajñāmbhaśculukaiḥ sphurantu pulakairaṅgāni tuṅgāni me //
MSS_4803-1 ādhikyādadharasudhā skhalediti prāptaśaṅkayā vidhinā /
MSS_4803-2 racitaṃ tadupaṣṭambhe cibukaṃ pāṭīramādadhatā //
MSS_4804-1 ādhikṣāmāṃ virahaśayane saṃnikīrṇaikapārśvāṃ prācīmūle tanumiva kalāmātraśeṣāṃ himāṃśoḥ /
MSS_4804-2 nītā rātriḥ kṣaṇa iva mayā sārdhamicchāratairyā tāmevoṣṇairvirahamahatīmaśrubhiryāpayantīm //
MSS_4805-1 ādhivyādhiparītāya adya śvo vā vināśine /
MSS_4805-2 ko hi nāma śarīrāya dharmāpetaṃ samācaret //
MSS_4806-1 ādhivyādhiśatairvayasyatitarāmārogyamunmūlyate lakṣmīryatra patatrivac ca vivṛtadvārā iva vyāpadaḥ /
MSS_4806-2 jātaṃ jātamavaśyamāśu vivaśaṃ mṛtyuḥ karotyātmasāt tat kiṃ nāma niraṅkuśena vidhinā yan nirmitaṃ susthiram //
MSS_4807-1 ādhūtakesaro hastī tīkṣṇaśṛṅgasturaṅgamaḥ /
MSS_4807-2 gurusāro'yameraṇḍo niḥsāraḥ khadiradrumaḥ //
MSS_4808-1 ādhūtasasvedakarotpalāyāḥ smitāvagūḍhapratikūlavācaḥ /
MSS_4808-2 priyo vihāyādharamāyatākṣyāḥ papau cirāya pratiṣedhameva //
MSS_4809-1 ā dhūmād vinivartante suhṛdo bāndhavaiḥ saha /
MSS_4809-2 yena tat saha gantavyaṃ tat karma sukṛtaṃ kuru //
MSS_4810-1 ādhoraṇāṅkuśabhayāt karikumbhayugmaṃ jātaṃ payodharayugaṃ hṛdaye'ṅganānām /
MSS_4810-2 tatrāpi vallabhanakhakṣatabhedabhinnaṃ naivānyathā bhavati yallikhitaṃ vidhātrā //
MSS_4811-1 ādhoraṇānāṃ gajasaṃnipāte śirāṃsi cakrairniśitaiḥ kṣurāgraiḥ /
MSS_4811-2 hṛtānyapi śyenanakhāgrakoṭi- vyāsaktakeśāni cireṇa petuḥ //
MSS_4812-1 ādhmātoddhatadāvavahnisuhṛdaḥ kīrṇoṣṇareṇūtkarāḥ saṃtaptādhvagamuktakhedaviṣamaśvāsoṣmasaṃvādinaḥ /
MSS_4812-2 tṛṣṇārtājagarāyatāsyakuharakṣiprapraveśotk aṭāḥ bhrūbhaṅgairiva tarjayanti pavanāḥ pluṣṭasthalīkajjalaiḥ //
MSS_4813-1 ānanaṃ mṛgaśāvākṣyā vīkṣya lolālakāvṛtam /
MSS_4813-2 bhramadbhramarasaṃbhāraṃ smarāmi sarasīruham //
MSS_4814-1 ānanarta purā śaṃbhur govindo rāsakṛttathā /
MSS_4814-2 brahmā paśutvamāpannaḥ strībhiḥ ko na viḍambitaḥ //
MSS_4815-1 ānanasya mama cedanaucitī nirdayaṃ daśanadaṃśadāyinaḥ /
MSS_4815-2 śodhyate sudati vairamasya tat kiṃ tvayā vada vidaśya nādharam //
MSS_4816-1 ānanāni hariṇīnayanānām adbhutāni ca samīkṣya jagatyām /
MSS_4816-2 lajjayeva ghanamaṇḍalalīno mandamandamahahendurudeti //
MSS_4817-1 ānanenduśaśalakṣma kapole sādaraṃ viracitaṃ tilakaṃ yat /
MSS_4817-2 tatpriye viracitāvadhibhaṅge dhautamīkṣaṇajalaistaralākṣyāḥ //
MSS_4818-1 ānanairvicakase hṛṣitābhir vallabhānabhi tanūbhirabhāvi /
MSS_4818-2 ārdratāṃ hṛdayamāpa ca roṣo lolati sma vacaneṣu vadhūnām //
MSS_4819-1 ānandaṃ kumudādīnām induḥ kandalayannayam /
MSS_4819-2 laṅghayatyambarābhogaṃ hanūmāniva sāgaram //
MSS_4820-1 ānandaṃ kṛtameva kairavakulaṃ prollāsito vāridhiḥ saṃtāpaṃ tapanopalasya śamitaḥ kāntyā diśo'laṃkṛtāḥ /
MSS_4820-2 etenābhyudayena candra bhavatā trailokyamāpyāyitaṃ kaivalyaṃ kamalasya daivaghaṭitaṃ nātrāpi nindyo bhavān //
MSS_4821-1 ānandaṃ dadhati mukhe karodakena śyāmāyā dayitatamena sicyamāne /
MSS_4821-2 īrṣyantyā vadanamasiktamapyanalpa- svedāmbusnapitamajāyatetarasyāḥ //
MSS_4822-1 ānandaṃ viduṣāṃ tanoti tanute karṇajvaraṃ vidviṣāṃ śrīmānādivarāhapādasarasījanma praṇāmaṃ muhuḥ /
MSS_4822-2 sadbandhurguṇasindhurandhalaguḍo dharmasya vartmāvaneḥ śrīmallakṣmaṇasenadakṣiṇabhujādaṇḍo'pi daṇḍe kaṭuḥ //
MSS_4823-1 ānandaṃ sadanaṃ sutāśca sudhiyaḥ kāntā na durbhāṣiṇī sanmitraṃ sudhanaṃ svayoṣiti ratiścājñāparāḥ sevakāḥ /
MSS_4823-2 ātithyaṃ śivapūjanaṃ pratidinaṃ miṣṭānnapānaṃ gṛhe sādhoḥ saṅgamupāsate ca satataṃ dhanyo gṛhasthāśramaḥ //
MSS_4824-1 ānandakandamakarandakarambitāni paṅkeruhāṇi parihṛtya samāgatas tvam /
MSS_4824-2 saurabhyasāri sahakāri tathā vidheyaṃ yenopahāsaviṣayo na bhaved dvirephaḥ //
MSS_4825-1 ānandakandamakhilaśrutisāramekam adhyātmadīpamatidustaramañjanābham /
MSS_4825-2 ākṛṣya sāndrakucayoḥ parirabhya kāmaṃ saṃprāpya gopavanitā bata puṇyapuñjāḥ //
MSS_4826-1 ānandakāri madanajvaradarpahāri pīyūṣapaṅkaparihāsarasānukāri /
MSS_4826-2 premaprasāri paramābhyudayānukāri vāmabhruvāṃ harati kiṃ na mano vikāri //
MSS_4827-1 ānanda kvacidañca muñca hṛdayaṃ cāturya dhairya tvayā stheyaṃ kveti vicāryatāṃ rasikate niryāhi paryākulā /
MSS_4827-2 raktāmbhojaparītaṣaṭpadanadatpakṣopamānakṣama- kṣubhyatpakṣmacalācalekṣaṇayugaṃ paśyāmi tasyā mukham //
MSS_4828-1 ānandajaḥ śokajamaśru bāṣpas tayoraśītaṃ śiśiro bibheda /
MSS_4828-2 gaṅgāsarayvorjalamuṣṇataptaṃ himādrinisyanda ivāvatīrṇaḥ //
MSS_4829-1 ānandatāṇḍavapure draviḍasya gehe citraṃ vasiṣṭhavanitāsamamājyapātram /
MSS_4829-2 vidyullateva parinṛtyati tatra darvī dhārāṃ vilokayati yogabalena siddhaḥ //
MSS_4830-1 ānandadhāmani cidekarase'dvitīye tasmin pade'stu mama cittamagocare'pi /
MSS_4830-2 yat sadvrajasthitijuṣāṃ suhṛdāṃ kumārā- dīnāmadhīnamiva gocaratāmupaiti //
MSS_4831-1 ānandabāṣparomāñcau yasya svecchāvaśaṃvadau /
MSS_4831-2 kiṃ tasya sādhanairanyaiḥ kiṃkarāḥ sarvapārthivāḥ //
MSS_4832-1 ānandamamandamimaṃ kuvalayadalalocane dadāsi tvam /
MSS_4832-2 virahastvayaiva janitas tāpayatitarāṃ śarīraṃ me //
MSS_4833-1 ānandamātramakarandamanantagandhaṃ yogīndrasusthiramilindamapāstabandham /
MSS_4833-2 vedāntasūryakiraṇaikavikāsaśīlaṃ herambapādaśaradambujamānato'smi //
MSS_4834-1 ānandamādadhatamāyatalocanānām ānīlamāvalitakandharamāttavaṃśam /
MSS_4834-2 āpādamā mukuṭamākalitāmṛtaugham ākāramākalayatāmamumantaraṃ naḥ //
MSS_4835-1 ānandamiśramadanajvaradīpanāni gāḍhānurāgarasavanti tadā tadā ca /
MSS_4835-2 snehāṅkanāni mama mugdhadṛśaśca kaṇṭhe kaṣṭaṃ smarāmi tava tāni gatāgatāni //
MSS_4836-1 ānandamugdhanayanāṃ śriyamaṅkabhittau bibhrat punātu bhavato bhagavān nṛsiṃhaḥ /
MSS_4836-2 yasyāvalokanavilāsavaśādivāsīd utsannalāñchanamṛgaḥ kamalāmukhenduḥ //
MSS_4837-1 ānandamṛgadāvāgniḥ śīlaśākhimadadvipaḥ /
MSS_4837-2 jñānadīpamahāvāyur ayaṃ khalasamāgamaḥ //
MSS_4838-1 ānandayati ko'tyarthaṃ sajjanāneva bhūtale /
MSS_4838-2 prabodhayati padmāni tamāṃsi ca nihanti kaḥ //
MSS_4839-1 ānandayati sattvāni yo hi maṅgalamañjuvāk /
MSS_4839-2 nindāmeṣyati loke saḥ paravākyanigūhakaḥ //
MSS_4840-1 ānandayantamaravindavanāni dhūpair udvejayantamasakṛnnavakairavāṇi /
MSS_4840-2 prakṣālayantamabhito bhuvanāni dhāmnā bhāsvantamantakamahaṃ vipadāṃ bhajāmi //
MSS_4841-1 ānandayanti madayanti viṣādayanti yūnāṃ manāṃsi tava yāni vilokanāni /
MSS_4841-2 kiṃ mantramāvahasi tādṛśamauṣadhaṃ vā kiṃ vā kṛśodari dṛśoriyameva rītiḥ //
MSS_4842-1 ānandayanti yuktyā tāḥ sevitā ghnanti cānyathā /
MSS_4842-2 durvijñeyāḥ prakṛtyaiva tasmād veśyā viṣopamāḥ //
MSS_4843-1 ānandasindhuraticāpalaśālicitta- saṃdānanaikasadanaṃ kṣaṇamapyamuktā /
MSS_4843-2 yā sarvadaiva bhavatā tadudantacintā tāntiṃ tanoti tava saṃprati dhigdhigasmān //
MSS_4844-1 ānandasundarapurandaramuktamālyaṃ maulau haṭhena nihitaṃ mahiṣāsurasya /
MSS_4844-2 pādāmbujaṃ bhavatu me vijayāya mañju- mañjīraśiñjitamanoharamambikāyāḥ //
MSS_4845-1 ānandastimitāḥ samādhiṣu mukhe gauryā vilāsālasāḥ saṃbhrāntāḥ kṣaṇamadbhutāḥ kṣaṇamatha smerā nije vaikṛte /
MSS_4845-2 krūrāḥ kṛṣṭaśarāsane manasije dagdhe ghṛṇākūṇitās tatkāntāruditeśrupūrataralāḥ śaṃbhordṛśaḥ pāntu vaḥ //
MSS_4846-1 ānandasrutirātmano nayanayorantaḥsudhābhyañjanaṃ prastāraḥ praṇayasya manmathataroḥ puṣpaṃ prasādo rateḥ /
MSS_4846-2 ālānaṃ hṛdayadvipasya viṣayāraṇyeṣu saṃcāriṇo daṃpatyoriha labhyate sukṛtataḥ saṃsārasāraḥ sutaḥ //
MSS_4847-1 ānandānatamīlitākṣiyugalaṃ kiṃ tvaṃ mudhā tiṣṭhasi jñāto'si prakaṭaprakampapulakairaṅgaiḥ sthitaṃ mugdhayā /
MSS_4847-2 muñcaināṃ jaḍa kiṃ na paśyasi galadvāṣpāmbudhautānanāṃ sakhyaivaṃ gadite vimucya rabhasāt kaṇṭhe vilagno mayā //
MSS_4848-1 ānandāya ca vismayāya ca mayā dṛṣṭo'si duḥkhāya vā vaitṛṣṇyaṃ tu mamāpi saṃprati kutastvaddarśane cakṣuṣaḥ /
MSS_4848-2 tvatsāṃgatyasukhasya nāsmi viṣayastatkiṃ vṛthā vyāhṛtair asmin viśrutajāmadagnyadamane pāṇau dhanurjṛmbhatām //
MSS_4849-1 ānandāya satāṃ bhūyāt subhāṣitamidaṃ mama /
MSS_4849-2 pṛthakpaddhatisaṃmiśraparicchedairmanoramam //
MSS_4850-1 ānandāśru pravṛttaṃ me kathaṃ dṛṣṭvaiva kanyakām /
MSS_4850-2 akṣi me puṣparajasā vātoddhūtena dūṣitam //
MSS_4851-1 ānandinī roditi vā nikāmaṃ yā duḥkhitā hāsyarasaṃ vidhatte /
MSS_4851-2 raktā viraktā viratā ratā ca durlakṣyacittā khalu vāṇinī yā //
MSS_4852-1 ānandena yaśodayā samadanaṃ gopāṅganābhiściraṃ sāśaṅkaṃ balavidviṣā sakusumaṃ siddhaiḥ pṛthivyākulam /
MSS_4852-2 serṣyaṃ gopakumārakaiḥ sakaruṇaṃ pauraiḥ suraiḥ sasmitaṃ yo dṛṣṭaḥ sa punātu vo madhuripuḥ protkṣiptagovardhanaḥ //
MSS_4853-1 ānandodgatabāṣpapūrapihitaṃ cakṣuḥ kṣamaṃ nekṣituṃ bāhū sveditayaiva kampavidhurau śaktau na kaṇṭhagrahe /
MSS_4853-2 vāṇī sādhvasagadgadākṣarapadā saṃkṣobhalolaṃ manaḥ satyaṃ yat priyasaṃgamo'pi sucirājjāto viyogāyate //
MSS_4854-1 ānandormivyatikaradarasmerasaṃsaktapakṣma premodgārapravaṇamasṛṇārecitasnigdhatāram /
MSS_4854-2 antaścintābharaparicayākuñcitabhrūlatāntaṃ cakṣuśceto harati hariṇīlocanāyāḥ tadetat //
MSS_4855-1 ānamrāḥ stabakabhareṇa pallavinyaḥ śobhante kati na latāḥ parāgapūrṇāḥ /
MSS_4855-2 āmode madhuni ca mārdave ca tāsāṃ yo bhedaḥ sa khalu madhuvrataikavedyaḥ //
MSS_4856-1 ānamrāsyāḥ pihitavadanā cittamadhye nirīkṣye mānārambhaḥ sumukhi saphalo māmakīnaḥ kathaṃ syāt /
MSS_4856-2 yasyāṃ yasyāṃ diśi diśi mukhaṃ mānato'haṃ nayāmi tasyāṃ tasyāṃ sajalajaladaśyāmalo nandasūnuḥ //
MSS_4857-1 ānayati pathikataruṇaṃ hariṇa iha prāpayannivātmānam /
MSS_4857-2 upakalamago'pi komala- kalamāvalikavalanottaralaḥ //
MSS_4858-1 ā nābheḥ sarasi natabhruvāvagāḍhe cāpalyādatha payasas taraṅgahastaiḥ /
MSS_4858-2 ucchrāyi stanayugamadhyarohi labdha- sparśānāṃ bhavati kuto'thavā vyavasthā //
MSS_4859-1 ānāmya phalinīṃ śākhāṃ pakvaṃ pakvaṃ praśātayet /
MSS_4859-2 phalārtho'yaṃ samārambho loke puṃsāṃ vipaścitām //
MSS_4860-1 ānāyamiva matsyānāṃ pañjaraṃ śakuneriva /
MSS_4860-2 samastapāśaṃ mūḍhasya bandhanaṃ vāmalocanā //
MSS_4861-1 ānītā naṭavanmayā tava puraḥ śrīrāma yā bhūmikā vyomākāśakhakhāṃbarābdhivasavas tvatprītaye'dyāvadhi /
MSS_4861-2 prīto yarhi nirīkṣaṇāt tvamadhunā yat prārthitaṃ dehi me no ced brūhi kadāpi mānaya punarmāmīdṛśīṃ bhūmikām //
MSS_4862-1 ānītā śayanāṅgane priyasakhīvṛndaiḥ kathaṃcicchalāc citrākrāntakuraṅgikeva vigalannetrāmbudhārātatiḥ /
MSS_4862-2 bāṣpodvāsamukhī vidhūnitakarā nikṣepitāṅghridvayā viṣvagvellitakuntalā navavadhūrbhāgyena saṃbhujyate //
MSS_4863-1 ānītairiṣukāra kāraṇamiha ślāghyaiḥ kimebhiḥ śaraiḥ prakhyātāmapi kiṃ na pāmarapurīmetāṃ puraḥ paśyasi /
MSS_4863-2 dātraṃ pātramiti bravīti kurute stotrāṇi totre rasaṃ dhatte yatra hale kutūhalamapi grāmīṇakagrāmaṇīḥ //
MSS_4864-1 ānīto malayācalānmalayajo ratnasthale ropitaḥ pīyūṣeṇa pariplutaḥ pratidinaṃ yatnena saṃvarddhitaḥ /
MSS_4864-2 ārabdhaṃ yadi tena saurabhabharairbhūmaṇḍalaṃ vāsituṃ tasminneva dine vidhātṛvaśato vajreṇa cūrṇīkṛtaḥ //
MSS_4865-1 ānīyate śarīreṇa kṣīṇo'pi vibhavaḥ punaḥ /
MSS_4865-2 vibhavaḥ punarānetuṃ śarīraṃ kṣīṇamakṣamaḥ //
MSS_4866-1 ānīlacūcukaśilīmukhamudgataika- romāvalīvipulanālamidaṃ priyāyāḥ /
MSS_4866-2 uttuṅgasaṃgatapayodharapadmayugmaṃ nābheradhaḥ kathayatīva mahānidhānam //
MSS_4867-1 ānīlāṃ karapallavairapanayannacchāṃ tamaḥkañcukīm āśāṃ saṃprati vāsavīmanusarannakṣīṇarāgaḥ śaśī /
MSS_4867-2 asyāśca stanasaṅginīmiva vahannaṅgena kastūrikām āliṅgatyayamādareṇa rajanīmardhonmiṣattārakām //
MSS_4868-1 ānukūlyena daivasya vartitavyaṃ sukhārthinā /
MSS_4868-2 dustaraṃ pratikūlaṃ hi pratisrota ivāmbhasaḥ //
MSS_4869-1 ānṛśaṃsyaṃ kṣamā satyam ahiṃsā dama ārjavam /
MSS_4869-2 prītiḥ prasādo mādhuryaṃ mārdavaṃ ca yamā daśa //
MSS_4870-1 ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam /
MSS_4870-2 ātmajñānaṃ paraṃ jñānaṃ na satyād vidyate param //
MSS_4871-1 ānṛśaṃsyaṃ paro dharmaḥ sarvaprāṇabhṛtāṃ mataḥ /
MSS_4871-2 tasmād rājānṛśaṃsyena pālayet kṛpaṇaṃ janam //
MSS_4872-1 ānṛśaṃsyamanukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ /
MSS_4872-2 rāghavaṃ śobhayantyete ṣaḍguṇāḥ puruṣottamam //
MSS_4873-1 ānetuṃ na gatā kimu priyasakhī bhīto bhujaṅgāt kimu kruddho vā pratiṣedhavāci kimasau prāṇeśvaro vartate /
MSS_4873-2 itthaṃ karṇasuvarṇaketakarajaḥpātopaghātacchalād akṣṇoḥ kāpi navoḍhanīrajamukhī bāṣpodakaṃ muñcati //
MSS_4874-1 āntaramapi bahiriva hi vyañjayituṃ rasamaśeṣataḥ satatam /
MSS_4874-2 asatī satkavisūktiḥ kācaghaṭīti trayaṃ veda //
MSS_4875-1 āntare caiva bāhye ca rājā yaścaiva sarvadā /
MSS_4875-2 ādiṣṭo naiva kampeta sa rājavasatiṃ vaset //
MSS_4876-1 āntarebhyaḥ parān rakṣet parebhyaḥ punarāntarān /
MSS_4876-2 parān parebhyaḥ svān svebhyaḥ sarvān rakṣeta sarvadā //
MSS_4877-1 āndolanairmadvapuṣā lagantīṃ smarāmi veṇīṃ puruṣāyitāyāḥ /
MSS_4877-2 samācarantyāḥ suratopadeśaṃ tasyāḥ kaśāvallimiva priyāyāḥ //
MSS_4878-1 āndolayan girinikuñjakarañjarājīr nājīgaṇaḥ kalabha kaṃcana pauruṣeṇa /
MSS_4878-2 īṣatsamunmiṣitalocanakoṇa eva kaṇṭhīrave kimiti jīvitamujjahāsi //
MSS_4879-1 āndolayantī vapurāyatākṣī hindolikāyāṃ kanakāṅgayaṣṭiḥ /
MSS_4879-2 atarki lokairgaganāntarasthā svardevatevākhilarūparamyā //
MSS_4880-1 āndolayasyavirataṃ gaganārkamaṅke tārāgaṇaṃ ca śaśinaṃ ca tathetarāṇi /
MSS_4880-2 tejāṃsi bhāsurataḍitprabhṛtīni sādho citraṃ tathāpi na jahāsi yadāndhyamantaḥ //
MSS_4881-1 āndolalolakeśīṃ calakāñcīkiṅkiṇīgaṇakvaṇitām /
MSS_4881-2 smarasi puruṣāyitāṃ tāṃ smaracāmaracihnayaṣṭimiva //
MSS_4882-1 āndhratvamāndhrabhāṣā ca prābhākarapariśramaḥ /
MSS_4882-2 tatrāpi yājuṣī śākhā nālpasya tapasaḥ phalam //
MSS_4883-1 āndhrī prītinibandhanaikanipuṇā lāṭī vidagdhapriyā karṇāṭī suratopacāracaturā nārī śuciścolikā /
MSS_4883-2 ābhīrī puruṣāyitapriyaratā lajjānvitā gūrjarī kāśmīrī ratilālasā nidhuvane dhṛṣṭā mahārāṣṭrakī //
MSS_4884-1 ānvīkṣikīṃ trayīṃ vārtāṃ daṇḍanītiṃ ca pārthivaḥ /
MSS_4884-2 tadvidyaistatkriyopetaiś cintayed vinayānvitaḥ //
MSS_4885-1 ānvīkṣikī trayī vārtā daṇḍanītiśca śāśvatī /
MSS_4885-2 vidyāścatasra evaitā lokasaṃsthitihetavaḥ // ...
MSS_4886-1 ānvīkṣikyātmavijñānaṃ dharmādharmau trayīsthitau /
MSS_4886-2 arthānarthau tu vārtāyāṃ daṇḍanītyāṃ nayetarau //
MSS_4887-1 ānvīkṣikītrayīvārtāḥ satīrvidyāḥ pracakṣate /
MSS_4887-2 satyo'pi hi na satyastā daṇḍanītestu viplave //
MSS_4888-1 daṇḍanītiryadā samyaṅ netāramadhitiṣṭhati /
MSS_4888-2 tadā vidyāvidaḥ śeṣā vidyāḥ samyagupāsate // ...
MSS_4889-1 ānvīkṣikyātmavidyā syād īkṣaṇāt sukhaduḥkhayoḥ /
MSS_4889-2 īkṣamāṇas tayā tattvaṃ harṣaśokau vyudasyati //
MSS_4890-1 ānvīkṣikī trayī vārtā daṇḍanītiśca śāśvatī /
MSS_4890-2 vidyāścatasra evaitā abhyased nṛpatiḥ sadā //
MSS_4891-1 ānvīkṣikyāṃ tarkaśāstraṃ vedāntādyaṃ pratiṣṭhitam /
MSS_4891-2 trayyāṃ dharmo hyadharmaśca kāmo'kāmaḥ pratiṣṭhitaḥ //
MSS_4892-1 ānvīkṣikyātmavijñānād harṣaśokau vyudasyati /
MSS_4892-2 ubhau lokāvavāpnoti trayyāṃ tiṣṭhan yathāvidhi //
MSS_4893-1 āpah pavitraṃ prathamaṃ pṛthivyām apāṃ pavitraṃ paramaṃ ca mantrāḥ /
MSS_4893-2 teṣāṃ ca sāmargyajuṣāṃ pavitraṃ maharṣayo vyākaraṇaṃ nirāhuḥ //
MSS_4894-1 āpajjalanimagnānāṃ hriyatāṃ vyasanormibhiḥ /
MSS_4894-2 vṛddhavākyairvinā nūnaṃ naivottāraṃ kathaṃcana //
MSS_4895-1 āpatkāle tu saṃprāpte yan mitraṃ mitrameva tat /
MSS_4895-2 vṛddhikāle tu saṃprāpte durjano'pi suhṛd bhavet //
MSS_4896-1 āpatkāle nṛṇāṃ nūnaṃ maraṇaṃ naiva labhyate /
MSS_4896-2 ... ... ... ... ... ... //
MSS_4897-1 āpatkālopayuktāsu kalāsu syāt kṛtaśramaḥ /
MSS_4897-2 nṛtyavṛttirvirāṭasya kirīṭī bhavane'bhavat //
MSS_4898-1 āpat tulā sahāyānām ātmanaḥ pauruṣasya ca /
MSS_4898-2 anāpadi suhṛt sarvaḥ svayaṃ ca puruṣāyate //
MSS_4899-1 āpattau patitānāṃ yeṣāṃ vṛddhā na santi śāstāraḥ /
MSS_4899-2 te śocyā bandhūnāṃ jīvanto'pīha mṛtatulyāḥ //
MSS_4900-1 āpatsamuddharaṇadhīradhiyaḥ pareṣāṃ jātā mahatyapi kule na bhavanti sarve /
MSS_4900-2 vindhyāṭavīṣu viralāḥ khalu pādapāste ye dantidantamusalollikhanaṃ sahante //
MSS_4901-1 āpatsu kiṃ viṣādena saṃpattau vismayena kim /
MSS_4901-2 bhavitavyaṃ bhavatyeva karmaṇāmeṣa niścayaḥ //
MSS_4902-1 āpatsu ca na muhyanti narāḥ paṇditabuddhayaḥ /
MSS_4902-2 manodehasamutthābhyāṃ duḥkhābhyāmarpitaṃ jagat //
MSS_4903-1 āpatsu mitraṃ jānīyād raṇe śūraṃ rahaḥ śucim /
MSS_4903-2 bhāryāṃ ca vibhave kṣīṇe durbhikṣe ca priyātithim //
MSS_4904-1 āpatsvamūḍho dhṛtimān yah samyak pratipadyate /
MSS_4904-2 karmaṇyavaśyakāryāṇi tamāhuḥ paṇḍitaṃ budhāḥ //
MSS_4905-1 āpatsveva hi mahatāṃ śaktirabhivyajyate na saṃpatsu /
MSS_4905-2 aguros tathā na gandhaḥ prāgasti yathāgnipatitasya //
MSS_4906-1 āpadaṃ pratariṣyāmo yūyaṃ yuktyā vadiṣyatha /
MSS_4906-2 bhavanto mama mitrāṇi bhavatsu nāsti bhṛtyatā //
MSS_4907-1 āpadaṃ prāpnuyāt svāmī yasya bhṛtyasya paśyataḥ /
MSS_4907-2 prāṇeṣu vidyamāneṣu sa bhṛtyo narakaṃ vrajet //
MSS_4908-1 āpadaḥ kṣaṇamāyānti saṃpadaḥ kṣaṇameva ca /
MSS_4908-2 kṣaṇaṃ janmātha maraṇaṃ mune kimiva na kṣaṇam //
MSS_4909-1 āpadaḥ santi mahatāṃ mahatāmeva saṃpadaḥ /
MSS_4909-2 itareṣāṃ manuṣyāṇaṃ nāpado na ca saṃpadaḥ //
MSS_4910-1 āpadarthe dhanaṃ rakṣec śrīmatāṃ kuta āpadaḥ /
MSS_4910-2 kadāciccalate lakṣmīḥ saṃcitaṃ ca vinaśyati //
MSS_4911-1 āpadarthe dhanaṃ rakṣed dārān rakṣed dhanairapi /
MSS_4911-2 ātmānaṃ satataṃ rakṣed dārairapi dhanairapi //
MSS_4912-1 āpadāṃ kathitaḥ panthā indriyāṇāmasaṃyamaḥ /
MSS_4912-2 tajjayaḥ saṃpadāṃ mārgo yeneṣṭaṃ tena gamyatām //
MSS_4913-1 āpadāmatha kāle tu kurvīta na vicālayet /
MSS_4913-2 aśaknuvaṃśca yuddhāya niṣpatet saha mantribhiḥ //
MSS_4914-1 āpadāmapahartāraṃ dātāraṃ sarvasaṃpadām /
MSS_4914-2 lokābhirāmaṃ śrīrāmaṃ bhūyo bhūyo namāmyaham //
MSS_4915-1 āpadāmāgamaṃ dṛṣṭvā na viṣaṇṇo bhaved vaśī /
MSS_4915-2 saṃpadaṃ ca suvistīrṇāṃ prāpya no'dhṛtimān bhavet //
MSS_4916-1 āpadāmāpatantīnāṃ hito'pyāyāti hetutām /
MSS_4916-2 mātṛjaṅghā hi vatsasya stambhībhavati bandhane //
MSS_4917-1 āpadāsthitapanthānām indriyāṇāmasaṃyamāt /
MSS_4917-2 tyajyate saṃpadāṃ mārgo yo neṣṭastena paśyata //
MSS_4918-1 āpadi mitraparīkṣā śūraparīkṣā raṇāṅgaṇe bhavati /
MSS_4918-2 vinaye vaṃśaparīkṣā striyaḥ parīkṣā tu nirdhane puṃsi //
MSS_4919-1 āpadi yenopakṛtaṃ yena ca hasitaṃ daśāsu viṣamāsu /
MSS_4919-2 upakṛtya tayorubhayoḥ punarapi jātaṃ naraṃ manye //
MSS_4920-1 āpado mahatāmeva mahatāmeva saṃpadaḥ /
MSS_4920-2 kṣīyate vardhate candraḥ kadācin naiva tārakāḥ //
MSS_4921-1 āpadgataṃ hasasi kiṃ draviṇāndha mūḍha lakṣmīḥ sthirā na bhavatīti kimatra citram /
MSS_4921-2 kiṃ tvaṃ na paśyasi na ghaṭīrjalayantracakre riktā bhavanti bharitāḥ punareva riktāḥ //
MSS_4922-1 āpadgataḥ khalu mahāśayacakravartī vistārayatyakṛtapūrvamudārabhāvam /
MSS_4922-2 kālāgururdahanamadhyagataḥ samantāl lokottaraṃ parimalaṃ prakaṭīkaroti //
MSS_4923-1 āpadgrāhagṛhītānāṃ vṛddhāḥ santi na paṇḍitāḥ /
MSS_4923-2 yeṣāṃ mokṣayitāro vai teṣāṃ śāntirna vidyate //
MSS_4924-1 āpadbhujaṅgadaṣṭasya mantrahīnasya sarvadā /
MSS_4924-2 vṛddhavākyauṣadhā nūnaṃ kurvanti kila nirviṣam //
MSS_4925-1 āpadyapi durantāyāṃ naiva gantavyamakrame /
MSS_4925-2 rāhurapyakrameṇaiva pibannapyamṛtaṃ mṛtaḥ //
MSS_4926-1 āpadyunmārgagamane kāryakālātyayeṣu ca /
MSS_4926-2 apṛṣṭo'pi hitānveṣī brūyāt kalyāṇabhāṣitam //
MSS_4927-1 āpannamahitaṃ dṛṣṭvā na dūyeta kadācana /
MSS_4927-2 tadunmūlanakālo'yaṃ vidhinā nanu sūcitaḥ //
MSS_4928-1 āpannayā sannagirā vepamānorumūlayā /
MSS_4928-2 jāto me jarayā sārdhaṃ navavadhveva saṃgamaḥ //
MSS_4929-1 āpannavatsala jagajjanataikabandho vidvanmarālakamalākara rāmacandra /
MSS_4929-2 janmādikarmavidhuraiḥ sumanaścakorair ācamyatāṃ tava yaśaḥ śaradāṃ sahasram //
MSS_4930-1 āpannāśāya vibudhaiḥ kartavyāḥ suhṛdo'malāḥ /
MSS_4930-2 na taratyāpadaṃ kaścid yo'tra mitravivarjitaḥ //
MSS_4931-1 āpanno'smi śaraṇyo'smi sarvāvasthāsu sarvadā /
MSS_4931-2 bhagavaṃstvāṃ prapanno'smi rakṣa māṃ śaraṇāgatam //
MSS_4932-1 āpanmūlaṃ khalu yuvatayas tannimitto'vamānas tāsāṃ yāvat salilalaharībhaṅguraḥ pakṣapātaḥ /
MSS_4932-2 apyevaṃ bho pariṇataśaraccandrabimbābhirāmaṃ dūrīkartuṃ vadanakamalaṃ nālamasmatpriyāyāḥ //
MSS_4933-1 ā paritoṣād viduṣāṃ na sādhu manye prayogavijñānam /
MSS_4933-2 balavadapi śikṣitānām ātmanyapratyayaṃ cetaḥ //
MSS_4934-1 āpaskārāllūnagātrasya bhūmiṃ niḥsādhāraṃ gacchato'vāṅmukhasya /
MSS_4934-2 labdhāyāmaṃ dantayoryugmameva svaṃ nāgasya prāpaduttambhanatvam //
MSS_4935-1 āpāṭalādharamadhīravilolanetram āmodanirbharitamadbhutakāntipūram /
MSS_4935-2 āvismitāmṛtamanusmṛtilobhanīyam āmudritānanamaho madhuraṃ murāreḥ //
MSS_4936-1 āpāṭalaiḥ prathamamaṅkuritairmayūkhair ahnāṃ patiḥ prathamaśailavihāriṇīnām /
MSS_4936-2 so'yaṃ karoti surapuṅgavasundarīṇāṃ karṇeṣu kalpatarupallavabhaṅgalakṣmīm //
MSS_4937-1 āpāṇigrahaṇādatipraṇayinī kaṇṭhasthitāhaṃ vibhoḥ sarvaireva haripriyeti kamalā so'pyucyate mādhavaḥ /
MSS_4937-2 no tenāpi dunomi matsutagaṇāḥ padmāsutasyānugā vāṇyetyādhinivāraṇāya satataṃ saṃgīyate vīṇayā //
MSS_4938-1 āpāṇḍu pīnakaṭhinaṃ vartulaṃ sumanoharam /
MSS_4938-2 karairākṛṣyate'tyarthaṃ kiṃ vṛddhairapi saspṛham //
MSS_4939-1 āpāṇḍurāḥ śirasijāstrivalī kapole dantāvalī vigalitā na ca me viṣādaḥ /
MSS_4939-2 eṇīdṛśo yuvatayaḥ pathi māṃ vilokya tāteti bhāṣaṇaparāḥ khalu vajrapātaḥ //
MSS_4940-1 āpāṇḍurā ca mṛtsnā gorasavarṇaśca bhavati pāṣāṇaḥ /
MSS_4940-2 puruṣārdhe kumudanibho dṛṣṭipathaṃ mūṣako yāti //
MSS_4941-1 āpātamātraramaṇīyamatṛptihetuṃ kimpākapākaphalatulyamatho vipāke /
MSS_4941-2 no śāśvataṃ pracuradoṣakaraṃ viditvā pañcendriyārthasukhamarthadhiyastyajanti //
MSS_4942-1 āpātamātrarasike sarasīruhasya kiṃ bījamarpayitumicchasi vāpikāyām /
MSS_4942-2 kālaḥ kalirjagadidaṃ na kṛtajñamajñe sthitvā haniṣyati tavaiva mukhasya śobhām //
MSS_4943-1 āpātamātrasaundaryaṃ kutra nāma na vidyate /
MSS_4943-2 atyantapratipattyā tu durlabho'laṃkṛto janaḥ //
MSS_4944-1 āpātaramaṇīyānāṃ saṃyogānāṃ priyaiḥ saha /
MSS_4944-2 apathyānāmivānnānāṃ pariṇāmo hi dāruṇaḥ //
MSS_4945-1 āpātālagabhīre majjati nīre nidāghasaṃtaptaḥ /
MSS_4945-2 na spṛśati palvalāmbhaḥ pañjaraśeṣo'pi kuñjaraḥ kvāpi //
MSS_4946-1 āpīnapravisāritoruvikaṭaiḥ paścārdhabhāgairgurur vellatpīvarakambalālasarasadgambhīraghaṇṭākulaḥ /
MSS_4946-2 grāmānteṣu navīnasasyahariteṣūddāmacandrātapa- smerāsu kṣaṇadāsu dhenudhavalīvargaḥ parikrāmati //
MSS_4947-1 āpīnabhārodvahanaprayatnād gṛṣṭirgurutvād vapuṣo narendraḥ /
MSS_4947-2 ubhāvalaṃcakraturañcitābhyāṃ tapovanāvṛttipathaṃ gatābhyām //
MSS_4948-1 āpīyamānamasakṛdbhramarāyamāṇair ambhodharaiḥ sphuritavīcisahasrapatram /
MSS_4948-2 kṣīrāmburāśimavalokaya śeṣanālam ekaṃ jagattrayasaraḥ pṛthupuṇḍarīkam //
MSS_4949-1 āpuṅkhāgramamī śarā manasi me magnāḥ samaṃ pañca te nirdagdhaṃ virahāgninā vapuridaṃ taireva sārdhaṃ mama /
MSS_4949-2 kaṣṭaṃ kāma nirāyudho'si bhavatā jetuṃ na śakyo jano duḥkhī syāmahameka eva sakalo lokaḥ sukhaṃ jīvatu //
MSS_4950-1 ā puṣpaprasavān manoharatayā viśvāsya viśvaṃ janaṃ haṃho dāḍima tāvadeva sahase vṛddhiṃ svakīyāmiha /
MSS_4950-2 yāvannaiti paropabhogasahatāmeṣā tatastāṃ tathā jñātvā te hṛdayaṃ dvidhā dalati yattenaiva vandyo bhavān //
MSS_4951-1 āpūjitaivāstu girīndrakanyā kiṃ pakṣapātena manobhavasya /
MSS_4951-2 yadyasti dūtī sarasoktidakṣā nāthaḥ patet pādatale vadhūnām //
MSS_4952-1 āpūpayugmaṃ madanassya dhātrā vinirmitaṃ valyupahārahetoḥ /
MSS_4952-2 galladvayaṃ kāntarasātiramyaṃ tasyā mahāsnehabhṛtaṃ vibhāti //
MSS_4953-1 āpūritamidaṃ śyāmatamasaṃtamasairalam /
MSS_4953-2 brahmāṇḍamaṇḍalaṃ bhāti sakajjalakaraṇḍavat //
MSS_4954-1 āpūrṇaśca kalābhirinduramalo yātaśca rāhormukhaṃ saṃjātaśca ghanāghano jaladharaḥ śīrṇaśca vāyorjavāt /
MSS_4954-2 nirvṛttaśca phalegrahirdrumavaro dagdhaśca dāvāgninā tvaṃ cūḍāmaṇitāṃ gataśca jagataḥ prāptaśca mṛtyorvaśam //
MSS_4955-1 āpūryamāṇapalitaṃ subhagatvakāmaḥ sārdhaṃ prayāti dayitā palitādhikena /
MSS_4955-2 puṣpekṣaṇatvamapi śaśvadapohya pākaṃ yāti priyo nikaṭameva vilocanena (?) //
MSS_4956-1 āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat /
MSS_4956-2 tadvat kāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī //
MSS_4957-1 āpūryeta punaḥ sphuracchapharikāsārormibhirvāribhir bhūyo'pi pravibhajyamānanalinaṃ paśyema toyāśayam /
MSS_4957-2 ityāśāśatatantubaddhahṛdayo naktaṃdinaṃ dīnadhīḥ śuṣyatyātapaśoṣitasya sarasastīre jaratsārasaḥ //
MSS_4958-1 ā pūrvasmād viḍaujaḥkarivamathupayaḥsiktasānorgirīndrād ā ca pratyakpayodhervaruṇavaravadhūnābhiniṣpītavāraḥ /
MSS_4958-2 ā merorā ca setoravanitalamilanmaulivisraṃsamāna- sragdāmāno yadīyaṃ caraṇamaśaraṇāḥ paryupāsannarendrāḥ //
MSS_4959-1 āpṛcchante malayajatarūnāśvasantyetya vallīr ābhāṣante ciraparicitān mālayān nirjharaughān /
MSS_4959-2 adya sthitvā draviḍamahilāmandire śvaḥ prabhāte prasthātāro malayamarutaḥ kurvate saṃvidhānam //
MSS_4960-1 āpṛcchasva sakhīṃ namaskuru gurūn nandasva bandhustriyaḥ kāverītaṭasaṃniviṣṭanayane mugdhe kimuttāmyasi /
MSS_4960-2 āste subhru samīpa eva bhavanādelālatāliṅgita- nyañcattīratamāladanturadarī tatrāpi godāvarī //
MSS_4961-1 āpṛṣṭāsi vinirgato'dhvagajanastanvaṅgi gacchāmyahaṃ svalpaireva dinaiḥ samāgama iti jñātvā śucaṃ mā kṛthāḥ /
MSS_4961-2 ityākarṇya vacaḥ priyasya sahasā tanmugdhayā ceṣṭitaṃ yenākāṇḍasamāptatīvravirahakleśaḥ kṛto vallabhaḥ //
MSS_4962-1 āpṛṣṭāsi vyathayati mano durbalā vāsaraśrīr ehyāliṅga kṣapaya rajanīmekikā cakravāki /
MSS_4962-2 nānyāsakto na khalu kupito nānurāgacyuto vā daivāyattastadiha bhavatīmasvatantrastyajāmi //
MSS_4963-1 āpedire'mbarapathaṃ paritaḥ pataṅgā bhṛṅgā rasālamukulāni samāśrayanti /
MSS_4963-2 saṃkocamañcati saras tvayi dīnadīno mīno nu hanta katamāṃ gatimabhyupaitu //
MSS_4964-1 āpo vastraṃ tilāstailaṃ gandho vā sayavā tathā /
MSS_4964-2 puṣpāṇāmadhivāsena tathā saṃsargajā guṇāḥ //
MSS_4965-1 āpo vimuktāḥ kvacid āpa eva kvacin na kiṃcid garalaṃ kvacicca /
MSS_4965-2 yasmin vimuktāḥ prabhavanti muktāḥ payoda tasmin vimukhaḥ kutas tvam //
MSS_4966-1 āpośanaṃ cāsanaṃ ca tailābhyaṅgaṃ tathaiva ca /
MSS_4966-2 svayaṃ karakṛtaṃ caiva āyuḥśrīputranāśanam //
MSS_4967-1 āpośanamakṛtvā tu yaścānnaṃ parimardayet /
MSS_4967-2 marditaṃ cāpi taccānnam amedhyaṃ manurabravīt //
MSS_4968-1 āptavākyamanādṛtya darpeṇācaritaṃ yadi /
MSS_4968-2 phalitaṃ viparītaṃ tat kā tatra paridevanā //
MSS_4969-1 āptasya cāptastasyātas tasyāpyāpto'sti kaścana /
MSS_4969-2 suguptamapi mantraṃ hi bhinattyāptaparaṃparā //
MSS_4970-1 āptāptasaṃtatermantraṃ saṃrakṣet tatparastu saḥ /
MSS_4970-2 arakṣyamāṇaṃ mantraṃ hi bhinattyāptaparaṃparā //
MSS_4971-1 āptvāpyātmavināśaṃ gaṇayati na khalaḥ paravyasanakaṣṭam /
MSS_4971-2 prāyaḥ sahasranāśe samaramukhe nṛtyati kabandhaḥ //
MSS_4972-1 ā prapadamā śiraskaṃ cāntaḥ kalimalamalīmase vapuṣi /
MSS_4972-2 viphalaṃ gaṅgājalamapi madyaghaṭe darbhamuṣṭiriva //
MSS_4973-1 ā prātarghanatṛṣṇayā kavalitaṃ proddaṇḍacaṇḍātapair dagdhaṃ jīvanahānitaḥ kaluṣitaṃ cintābharaiḥ kīlitam /
MSS_4973-2 prasnigdhāmṛtadhārayā pratidinaṃ saṃplāvayaṃścātakaṃ tvattaḥ ko'pi na vārivāha bhuvane jāgarti jānīmahe //
MSS_4974-1 ābaddhakṛtrimasaṭājaṭilāṃsabhittir āropito yadi padaṃ mṛgavairiṇaḥ śvā /
MSS_4974-2 mattebhakumbhataṭapāṭanalampaṭasya nādaṃ kariṣyati kathaṃ hariṇādhipasya //
MSS_4975-1 ābaddhapadmamukulāñjali yācito mām utsṛjya saṃprati gataḥ kathamaṃśumālī /
MSS_4975-2 antarniruddhamadhupakvaṇitairitīva svapnāyate sma nalinī niśi labdhanidrā //
MSS_4976-1 ābaddhabhīmabhṛkuṭīsthapuṭaṃ lalāṭaṃ bibhratparāṅmukhariporvidhutādharoṣṭhaḥ /
MSS_4976-2 ātmaiva saṃgaramukhe nijamaṇḍalāgra- cchāyāchalādabhimukhastava deva jātaḥ //
MSS_4977-1 ābaddhātikaṭhorai raśmibharaiḥ pīḍitāśmacayaiḥ /
MSS_4977-2 āmarditāpi caraṇaiḥ paramiha madhuraiva cūrṇitāpi sitā //
MSS_4978-1 ābaddhā mānuṣāḥ sarve nirbandhāḥ karmaṇordvayoḥ /
MSS_4978-2 daive paruṣakāre ca paraṃ tābhyāṃ na vidyate //
MSS_4979-1 ābaddhya bāhuyugalaṃ bhavanāntarālād dūrīkṛto'pi parisuptajane niśīthe /
MSS_4979-2 āgatya mandamanugṛhya padau vyaloki dhṛṣṭo mayāpyatibhayāt surate sahāsaḥ //
MSS_4980-1 ābadhnat pariveṣamaṇḍalamalaṃ vaktrendubimbād bahiḥ kurvaccampakajṛmbhamāṇakalikākarṇāvataṃsakriyām /
MSS_4980-2 tanvaṅgyāḥ parinṛtyatīva hasatīvotsarpatīvolbaṇaṃ lāvaṇyaṃ lalatīva kāñcanaśilākānte kapolasthale //
MSS_4981-1 ābālyaṃ patireṣa me jagadidaṃ jānāti tattvaṃ punar bhūmadhye samupāgatā tadapi te vikhyāyate yaḥ patiḥ /
MSS_4981-2 vṛddhā nāsya gṛhe vasāmi suciraṃ tiṣṭhan sthirātreti tan- mātsaryādiva rāma bhūpa bhavataḥ kīrtirdigantaṃ gatā //
MSS_4982-1 ā bālyaṃ bhavatā samīra katidhā sārdhaṃ mṛṇālīdalaṃ bhuktaṃ kelikathāmṛtairapi tathā nītaṃ rahaḥ sādaram /
MSS_4982-2 cittāndolanalālanairmṛgadṛśāṃ vakṣaḥsthalāsphālanair bhūyaḥ saprati māṃ vinā tava mano rantuṃ kathaṃ modate //
MSS_4983-1 ā bālyādapi yo vidāritamadonmattebhakumbhasthalī- sthālīmadhyakavoṣṇaraktarasavanmuktāpulākapriyaḥ /
MSS_4983-2 hastastasya kathaṃ prasarpatu puraḥ kṛcchre'pyavasthāntare gartāvartavivartamānaśaśakaprāṇāpahāre hareḥ //
MSS_4984-1 ā bālyād devabālāḥ suravarasadane kiṃnarīgīyamānaṃ yannāmākarṇya karṇe'maraguruvacanodgītagāthānibaddham /
MSS_4984-2 dānaudāryāḍhyaśauryādvayavimalaguṇaṃ sarvabhogaikasāraṃ bhartāraṃ kāmayantyo hariharagṛhiṇīpādamārādhayanti //
MSS_4985-1 ābālyādhigamān mayaiva gamitaḥ koṭiṃ parāmunnater asmatsaṃkathayaiva pārthivasutaḥ saṃpratyasau lajjate /
MSS_4985-2 itthaṃ khinna ivātmajena yaśasā dattāvalambo'mbudher yātas tīratapovanāni bhavato vṛddho guṇānāṃ gaṇaḥ //
MSS_4986-1 ābāhūdgatamaṇḍalāgrarucayaḥ saṃnaddhavakṣaḥsthalāḥ soṣmāṇo vraṇino vipakṣahṛdayapronmāthinaḥ karkaśāḥ /
MSS_4986-2 utsṛṣṭāmbaradṛṣṭavigrahabharā yasya smarāgresarā mārā māravadhūstanāśca na dadhuḥ kṣobhaṃ sa vo'vyājjinaḥ //
MSS_4987-1 ābrahmakīṭāntamidaṃ nibaddhaṃ puṃstrīprayogena jagat samastam /
MSS_4987-2 vrīḍātra kā yatra caturmukhatvam īśo'pi lobhād gamito yuvatyāḥ //
MSS_4988-1 ābhaṅgurāgrabahuguṇa- dīrghāsvādapradā priyādṛṣṭiḥ /
MSS_4988-2 karṣati mano madīyaṃ hradamīnaṃ baḍiśarajjuriva //
MSS_4989-1 ābharaṇasyābharaṇaṃ prasādhanavidheḥ prasādhanaviśeṣaḥ /
MSS_4989-2 upamānasyāpi sakhe pratyupamānaṃ vapus tasyāḥ //
MSS_4990-1 ābhāti candrarahitā na kadāpi rātriś candro'pi rātrirahito gatakāntireva /
MSS_4990-2 kiṃ kāraṇaṃ yadanayoḥ pratimāsameko jāto nirantaratayā parirambhayogaḥ //
MSS_4991-1 ābhāti dhūsarataraṃ timiraṃ purastād antaḥsphuradviralatārakabhārametat /
MSS_4991-2 dagdhuṃ viyogivipinaṃ sitaraśmivahner dhūmo jvaliṣyata ivānugatasphuliṅgaḥ //
MSS_4992-1 ābhāti bālikeyaṃ pāṇisparśena pulakitāvayavā /
MSS_4992-2 abhinavavasantasaṅgād āvirmukuleva bālacūtalatā //
MSS_4993-1 ābhāti romarājiś caladalikulakomalā viśālākṣyāḥ /
MSS_4993-2 nābhīvivarāntargata- madanānaladhūmalekheva //
MSS_4994-1 ābhāti śobhātiśayaprapañcād eṇīdṛśo'syā ramaṇīyaśobhā /
MSS_4994-2 veṇī lasatkuntaladhoraṇīnāṃ śreṇīva kiṃ cāruharinmaṇīnām //
MSS_4995-1 ābhātyetad dvicandraṃ viyadapi nikhilaṃ hantinastu tridantā gaṅgāpūraścaturdhā pravilasati lasatpañcadantaḥ karīndraḥ /
MSS_4995-2 ṣaḍvaktraḥ (saptavaktraḥ) pariṇamati tathā ṣaṅguṇāḥ saptasaṃkhyāḥ śaṅke tvatkīrtimūrtyā navamiva jagadālakṣyate kṣoṇipāla //
MSS_4996-1 ābhicārikahomaistu mantraiḥ ṣaṭkarmasādhakaḥ /
MSS_4996-2 yantralekhanakairugrair upāṃśujapanādibhiḥ //
MSS_4997-1 ābhimukhyadaśāmātrād ādarśa iva sajjanaḥ /
MSS_4997-2 śīghraṃ raktamaraktaṃ vā gṛhṇāti svaprasādataḥ //
MSS_4998-1 ābhīradārakamudañcitakiṃkiṇīkam ātāmrapāṇicaraṇaṃ puruṣaṃ purāṇam /
MSS_4998-2 mañjīramañjumaruṇādharamambujākṣam advaitacinmayamanādimanantamīḍe //
MSS_4999-1 ābhīranāryāḥ karamādadhāno na śaṅkase mādhava kiṃ bravīṣi /
MSS_4999-2 pallīpatir ballavavallabhāyāḥ karagrahe kiṃ vidadhīta śaṅkām //
MSS_5000-1 ābhīrādigiraḥ kāvyeṣv aprabhraṃśa iti smṛtāḥ /
MSS_5000-2 śāstreṣu saṃskṛtādanyad apabhraṃśatayoditam //
MSS_5001-1 ābhugnāṅgulipallavau kacabhare vyāpārayantī karau bandhotkarṣanibaddhamānasatayā śūnyāṃ dadhānā dṛśam /
MSS_5001-2 bāhūtkṣepasamunnate stanataṭeparyastacīnāṃśukā hrīsaṅkocitabāhumūlasubhagaṃ badhnāti jūṭiṃ vadhūḥ //
MSS_5002-1 ābhujyendradiśaṃ kuberakakubhaṃ svāśliṣya gāḍhaṃ karair ācumbyāmbujinīṃ samaṃ kumudinīmullāsya tāṃ dakṣiṇām /
MSS_5002-2 eṣo'dyāpi parārucirvijayate rātrīśvaro drāgiti krodhādeva layaṃ jagāma caturastārāgaṇaḥ sarvataḥ //
MSS_5003-1 ābhogaḥ stanayormahatyatimahān muktāsrajaṃ bhāsuro māhātmyāvahitaprabhūtasumanobāṇo'pi te'ntaḥ sthitaḥ /
MSS_5003-2 bhālaṃ svacchavirocanaṃ balirasāvapyāsta evodare romṇāṃ vikriyayā yuvatvabhavayā vindhyāvalī vartate //
MSS_5004-1 ābhogabhūṣaṇavatī kucakumbhasaṃpad antarvikāramadhurāṇi vilokitāni /
MSS_5004-2 aṅgānyanaṅgapiśunāni kulāṅganānāṃ dhīrātmanāmapi manaḥ paritāpayanti //
MSS_5005-1 ābhogaścaikakhaṇḍaḥ syād dvitīyaṃ coccakhaṇḍakam /
MSS_5005-2 tulyanāmāṅkitaṃ caitad iti madhyamalakṣaṇam //
MSS_5006-1 ābhoginaḥ kimapi samprati vāsarānte saṃpannaśālikhalapallavitopaśalyāḥ /
MSS_5006-2 grāmāstuṣārabharabandhuragomayāgni- dhūmāvalīvalayamekhalino haranti //
MSS_5007-1 ābhoginetraparivartanavibhrameṇa mūrtyā nitambavalanākulatāṃ vahantyā /
MSS_5007-2 yasyāśanairaviralotkalikākalāpa- paryākulaṃ hṛdayamambunidhirmamantha //
MSS_5008-1 ābhoginau maṇḍalinau tatkṣaṇonmuktakañcukau /
MSS_5008-2 varamāśīviṣau spṛṣṭau na tu tanvyāḥ payodharau //
MSS_5009-1 ābhoge ca padaikaṃ syāt kiṃciduccaṃ dvitīyakam /
MSS_5009-2 prabhunāmāṅkitaṃ caitat kaniṣṭhasyeti lakṣaṇam //
MSS_5010-1 ābhyantarād bhayaṃ rakṣan surakṣed bāhyato bhayam /
MSS_5010-2 ābhyantarād bhayaṃ jātaṃ sadyo mūlaṃ nikṛntati //
MSS_5011-1 ābhyāṃ kucābhyāmibhakumbhayoḥ śrīr ādīyate'sāvanayorna tābhyām /
MSS_5011-2 bhayena gopāyitamauktikau tau pravyaktamuktābharaṇāvimau yat //
MSS_5012-1 āmaṃ vipacyamānaṃ ca samyak pakvaṃ ca yo bhiṣak /
MSS_5012-2 jānīyāt sa bhaved vaidyaḥ śeṣas taskaravṛttayaḥ //
MSS_5013-1 āmattabhramarakulākulāni dhunvann uddhūtagrathitarajāṃsi paṅkajāni /
MSS_5013-2 kāntānāṃ gagananadītaraṅgaśītaḥ saṃtāpaṃ viramayati sma mātariśvā //
MSS_5014-1 āmattānāṃ śravaṇasubhagaiḥ kūjitaiḥ kokilānāṃ sānukrośaṃ manasijarujaḥ sahyatāṃ pṛcchateva /
MSS_5014-2 aṅge cūtaprasavasurabhirdakṣiṇo māruto me sāndrasparśaḥ karatala iva vyāpṛto mādhavena //
MSS_5015-1 ā madhyāhnaṃ nadīvāsaḥ samāje devatārcanam /
MSS_5015-2 satataṃ śuciveṣaścety etad dambhasya jīvitam //
MSS_5016-1 āmantraṇajayaśabdaiḥ pratipadahuṃkāraghargharārāvaiḥ /
MSS_5016-2 svayamuktasādhuvādair antarayati gāyano gītam //
MSS_5017-1 āmantraṇā surabhiṇā marutā kṛtādau dattaṃ phalaṃ ca purataḥ kaṭukaṇṭakākhyam /
MSS_5017-2 bhagnaṃ mukhaṃ vimukhatā ca tataḥ śukānāṃ rājñāṃ puraḥ panasa kīrtiriyaṃ tavaiva //
MSS_5018-1 āmantraṇotsavā viprā gāvo navatṛṇotsavāḥ /
MSS_5018-2 patyutsāhayutā nāryaḥ ahaṃ kṛṣṇa raṇotsavaḥ //
MSS_5019-1 āmantrya tena deva tvāṃ tadvaiyarthyaṃ samarthaye /
MSS_5019-2 śapathaḥ karkaśodarkaḥ satyaṃ satyo'pi daivataḥ //
MSS_5020-1 āmanthinīkalaśa eṣa sadugdhasindhur vetraṃ ca vāsukirayaṃ girireṣa manthaḥ /
MSS_5020-2 saṃpratyupoḍhamadamantharabāhudaṇḍa- kaṇḍūyanāvasara eva surāsurāṇām //
MSS_5021-1 āmayārtiriputrāsa kṣudādau dṛṣṭavaikṛtān /
MSS_5021-2 labdhodayā hrībhayena kṣmāpā ghnantyanuyāyinaḥ //
MSS_5022-1 ā maraṇādapi virutaṃ kurvāṇāḥ spardhayā saha mayūraiḥ /
MSS_5022-2 kiṃ jānanti varākāḥ kākāḥ kekāravaṃ kartum //
MSS_5023-1 āmardayati pāṇibhyāṃ kānte kamalakorake /
MSS_5023-2 sindūratilake bālā kastūrītilakaṃ vyadhāt //
MSS_5024-1 āmardya vakṣojayugaṃ nipīya bimbādharaṃ me kabarīṃ vyudasya /
MSS_5024-2 nīvīsamāsannakaro niruddhaḥ svapne vayasyo'dya rahasyaceṣṭaḥ //
MSS_5025-1 āmarṣān madanaḥ sadyo dīptaś cetasi jāyate /
MSS_5025-2 sa vṛddhiṃ nīyate kāmaṃ tasmin dveṣye'pi yoṣitām //
MSS_5026-1 āmāśayastho hatvāgniṃ sāmo mārgān pidhāpayan /
MSS_5026-2 vidadhāti jvaraṃ doṣas tasmāl laṅghanamācaret //
MSS_5027-1 āmīlannavanīlanīrajatulāmālambate locanaṃ śaithilyaṃ navamallikāsahacarairaṅgairapi svīkṛtam /
MSS_5027-2 ālāpādadharaḥ sphuratkalayati preṅkhatpravālopamām ānandaprabhavāśca bāṣpakaṇikā muktāśriyaṃ bibhrati //
MSS_5028-1 āmīlitanayanānāṃ yat surataraso'nusaṃvidaṃ kurute /
MSS_5028-2 mithunairmitho'vadhāritam arcitamidameva kāmanirvahaṇam //
MSS_5029-1 āmīlitālasavivartitatārakākṣīm utkaṇṭhabandhanadaraślathabāhuvallīm /
MSS_5029-2 prasvedavārikaṇikācitagaṇḍabimbāṃ saṃsmṛtya tāmaniśameti na śāntimantaḥ //
MSS_5030-1 āmuktaṃ hṛdi mauktikaṃ mṛgadṛśāṃ bhillai radopyādade luṇṭākaiḥ karaṭe'valuṇṭhi piśitaṃ raktaṃ na naktaṃcaraiḥ /
MSS_5030-2 he pārīndra karīndrakumbhadalane bhūto bhavānagraṇīḥ anyatraiva phalopadhānamakhilaṃ haste yaśaste param //
MSS_5031-1 āmuktapuṣpasurabhīkṛtakeśapāśā muktālatāprahasitastanabhārakhinnāḥ /
MSS_5031-2 puṇyena kāntadhavalāyatapakṣmalākṣyo dāsyo nṛṇāmupanamanti balāttaruṇyaḥ //
MSS_5032-1 āmuṣmikaihikasukhecchubhirarcanīyaṃ liṅgadvayaṃ purariporadhinābhitīrtham /
MSS_5032-2 preyaḥkarāgraruhabhāvitacandrarekhaṃ modāya kasya kṛtino na cirāya loke //
MSS_5033-1 āmūlaṃ kvaciduddhṛtā kvacidapi cchinnā sthalī barhiṣām ānamrā kusumoccayācca sadayākṛṣṭāgraśākhā latā /
MSS_5033-2 ete pūrvavilūnavalkalatayā rūḍhavraṇāḥ śākhinaḥ sadyacchedamamī vahanti samidhāṃ prasyandinaḥ pādapāḥ //
MSS_5034-1 āmūlakaṇṭakitakomalabāhunālam ārdrāṅgulīdalamanaṅganidāghataptaḥ /
MSS_5034-2 asyāḥ kareṇa karamākalayāmi kāntam āraktapaṅkajamiva dviradaḥ sarasyāḥ //
MSS_5035-1 ā mūlato valitakuntalacārucūḍa- cūrṇālakaprakaralāñchitabhālabhāgaḥ /
MSS_5035-2 kakṣāniveśaniviḍīkṛtanīvireṣa veṣaściraṃ jayati kuntalakāminīnām //
MSS_5036-1 ā mūlato vidrumarāgatāmraṃ sapallavāḥ puṣpacayaṃ dadhānāḥ /
MSS_5036-2 kurvantyaśokā hṛdayaṃ saśokaṃ nirīkṣyamāṇā navayauvanānām //
MSS_5037-1 āmūlāgraṃ sakalabhuvanaślāghyasaurabhyalīlā- khelaḥ kālāgarutaruvara kvāsti dhanyastvadanyaḥ /
MSS_5037-2 dūye'pyevaṃ tvayi viracitaṃ vīkṣya saṅgaṃ bhujaṅgaiḥ pratyāsīdatpathikajanatāprāṇaghātaikatānaiḥ //
MSS_5038-1 āmūlāgranibaddhakaṇṭakatanurnirgandhapuṣpodgamaś chāyā na śramahāriṇī na ca phalaṃ kṣutkṣāmasaṃtarpaṇam /
MSS_5038-2 burbūradruma sādhusaṅgarahitastattāvadāstāmaho anyeṣāmapi śākhināṃ phalavatāṃ guptyai vṛtirjāyase //
MSS_5038A-1 ā mūlād ratnasānormalayavalayitādā ca kūlāt payodher yāvantaḥ santi kāvyapraṇayanapaṭavaste viśaṅkaṃ vadantu /
MSS_5038A-2 mṛdvīkāmadhyaniryanmasṛṇarasajharīmādhurībh āgyabhājāṃ vācāmācāryatāyāḥ padamanubhavituṃ ko'sti dhanyo madanyaḥ //
MSS_5039-1 āmūlāntāt sāyakenāyatena syūte bāhau maṇḍukaśliṣṭamuṣṭeḥ /
MSS_5039-2 prāpyāsahyāṃ vedanāmastadhairyād apyabhraśyaccarma nānyasya pāṇeḥ //
MSS_5040-1 ā mṛtyuto naiva manorathānāṃ anto'sti vijñātamidaṃ mayādya /
MSS_5040-2 manorathāsaktiparasya cittaṃ na jāyate vai paramārthasaṅgi //
MSS_5041-1 āmṛdgantastama iva saraḥsīmni saṃbhūya paṅkaṃ tārāsārthairiva patiśucā phenakaiḥ śliṣṭapādāḥ /
MSS_5041-2 bhrāntyādaṣṭasphuṭabisalatācuñcubhiścañcu cakraiś cakrā bandīkṛtavirahakṛccandralekhā ivaite //
MSS_5042-1 āmṛdyante śvasitamaruto yatkucotsedhakampair antardhyānāt truṭati ca dṛśoryadbahirlakṣyalābhaḥ /
MSS_5042-2 pakṣmotkṣepavyatikarahato yacca bāṣpas tadete bhāvāścaṇḍi truṭitahṛdayaṃ manyumāvadeyanti //
MSS_5043-1 āmṛśadbhirabhito valivīcīr lolamānavitatāṅgulihastaiḥ
MSS_5043-2 subhruvāmanubhavāt pratipede muṣṭimeyamiti madhyamabhīṣṭaiḥ //
MSS_5044-1 āmṛśya stanamaṇḍalaṃ pratimuhuḥ saṃcumbya gaṇḍasthalīṃ grīvāṃ pratyavalambya saṃbhramabalairāhanyamānaḥ karaiḥ /
MSS_5044-2 suptasyādrinadīnikuñjagahane mattaḥ payodānilaiḥ karṇānte maśakaḥ kimapyarivadhūsārthasya te jalpati //
MSS_5045-1 āmerumalayamurvī- valayamalaṅkṛtya kīrtikarpūraiḥ /
MSS_5045-2 maṅgalamāpnuhi nityaṃ guṇamaya jaya jīva yāvadādityam //
MSS_5045A-1 āmodaṃ kumudākareṣu vipadaṃ padmeṣu kālānalaṃ pañceṣorviśikheṣu sāndraśiśirakṣāraṃ śaśigrāvasu /
MSS_5045A-2 mlāniṃ mānavatīmukheṣu vinayaṃ cetaḥsu vāmabhruvāṃ vṛddhiṃ vārdhiṣu nikṣipannudayate devastamīkāmukaḥ //
MSS_5046-1 āmodavāsitacalādharapallaveṣu nidrākaṣāyitavipāṭalalocaneṣu /
MSS_5046-2 vyāmṛṣṭapatratilakeṣu vilāsinīnāṃ śobhāṃ babandha vadaneṣu madāvaśeṣaḥ //
MSS_5047-1 āmodāhṛtabhṛṅgapakṣapavanapreṅkhadrajaḥpiñjare padma śrīrvasatīti nādbhutamidaṃ ramyaṃ prakṛtyaiva tat /
MSS_5047-2 taccitraṃ yadarātikaṇṭharudhirapraklinnatīkṣṇasphurad- dhāre'sau bhavataściraṃ nivasati strītve'pi hṛṣṭā satī //
MSS_5048-1 āmodinā samadhunā paridhūsareṇa savyākulabhramavatā patatā purastāt /
MSS_5048-2 āyāsitāsmi sakhi tena divāvasāne mattena kiṃ praṇayinā na hi kesareṇa //
MSS_5049-1 āmodīni sumedurāṇi ca mṛdusvādūni ca kṣmāruhām udyāneṣu vaneṣu labdhajanuṣāṃ santītareṣāmapi /
MSS_5049-2 kiṃtu śrīphalatā tavaiva jayinī mālūra diṅmaṇḍale yasyaitāni phalāni yauvanavatīvakṣojalakṣmīgṛhāḥ //
MSS_5050-1 āmodena kadambakandalabhuvā limpannaśeṣaṃ nabhaḥ prītisphītamayūravṛndanaṭanaprastāvanāpaṇḍitaḥ /
MSS_5050-2 ambhodaprathamodabinduracanānirmṛṣṭagharmaḥ śanair vāyurvāti bhayaṃkaraḥ pravasatāṃ meghaṃkarāḍambaraḥ //
MSS_5051-1 āmodairmaruto mṛgāḥ kisalayollāsais tvacā tāpasāḥ puṣpaiḥ ṣaṭcaraṇāḥ phalaiḥ śakunayo gharmārditāśchāyayā /
MSS_5051-2 skandhairgandhagajās tvayaiva vihitāḥ sarve kṛtārthās tatas tvaṃ viśvopakṛtikṣamo'si bhavatā bhagnāpado'nye drumāḥ //
MSS_5052-1 āmodais te diśi diśi gatairdūramākṛṣyamāṇāḥ sākṣāl lakṣmīṃ tava malayaja draṣṭumabhyāgatāḥ smaḥ /
MSS_5052-2 kiṃ paśyāmaḥ subhaga bhavataḥ krīḍati kroḍa eva vyālastubhyaṃ bhavatu kuśalaṃ muñca naḥ sādhayāmaḥ //
MSS_5053-1 āmnāyānāmāhāntyā vāg gītīrītīḥ prītīrbhītīḥ /
MSS_5053-2 bhogo rogo modo moho dhyeye dhyecche deśe kṣeme //
MSS_5054-1 āmnāyābhyasanānyaraṇyaruditaṃ kṛcchravratānyanvahaṃ medaśchedapadāni pūrtavidhayaḥ sarve hutaṃ bhasmani /
MSS_5054-2 tīrthānāmavagāhanāni ca gajasnānaṃ vinā yatpada- dvandvāmbhoruhasaṃstutiṃ vijayate devaḥ sa nārāyaṇaḥ //
MSS_5055-1 amnāye smṛtitantre ca lokācāre ca sūribhiḥ /
MSS_5055-2 śarīrārdhaṃ smṛtā jāyā puṇyāpuṇyaphale samā //
MSS_5056-1 āmraṃ chittvā kuṭhāreṇa nimbaṃ paricarettu yaḥ /
MSS_5056-2 yaścainaṃ payasā siñcen naivāsya madhuro bhavet //
MSS_5057-1 āmra yadyapi gatā divasāste puṣpasaurabhaphalapracurā ye /
MSS_5057-2 hanta saṃprati tathāpi janānāṃ chāyayaiva dalayasyatitāpam //
MSS_5058-1 āmrāḥ kiṃ phalabhāranamraśiraso ramyāḥ kimūṣmacchidaḥ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāścampakāḥ /
MSS_5058-2 etāstā niravagrahograkarabhollīḍhārdharūḍhāḥ punaḥ śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau //
MSS_5059-1 āmrāṅkuro'yamaruṇa- śyāmalarucirasthinirgataḥ sutanu /
MSS_5059-2 navakamaṭhakarparapuṭān mūrdhevordhvaṃ gataḥ sphurati //
MSS_5060-1 āmrīmañjulamañjarīvaraśaraḥ satkiṃśukaṃ yaddhanur jyā yasyālikulaṃ kalaṅkarahitaṃ chatraṃ sitāṃśuḥ sitam /
MSS_5060-2 mattebho malayānilaḥ parabhṛto yadvandino lokajit so'yaṃ vo vitarītarītu vitanurbhadraṃ vasantānvitaḥ //
MSS_5061-1 āmre pallavite sthitvā kokilā madhurasvaram /
MSS_5061-2 cukūja kāmināṃ cittam ākarṣantīva dūtikā //
MSS_5062-1 āmraiḥ kṣemaṃ bhallā- takairbhayaṃ pīlubhistathārogyam /
MSS_5062-2 khadiraśamībhyāṃ durbhi- kṣamarjunaiḥ śobhanā vṛṣṭiḥ //
MSS_5063-1 āmlena tāmraśuddhiḥ syāc chuddhiḥ kāṃsyasyabhasmanā /
MSS_5063-2 saṃśuddhī rajasā nāryās taṭinyā vegataḥ śuciḥ //
MSS_5064-1 āyaṃ paśyan vyayaṃ kuryāt āyādalpataraṃ vyayam /
MSS_5064-2 āyābhāve vyayaṃ kurvan kubero'pi vinaśyati //
MSS_5065-1 āyatāgrasitaraśminibaddhaṃ lāñchanacchavimaṣīrasadigdham /
MSS_5065-2 candrakaitavamarutpaṭacakraṃ krīḍayotsṛjati kiṃ smarabālaḥ //
MSS_5066-1 āyatāṅgulirabhūdatiriktaḥ subhruvāṃ kraśimaśālini madhye /
MSS_5066-2 śroṇiṣu priyakaraḥ pṛthulāsu sparśamāpa sakalena talena //
MSS_5067-1 āyatiṃ sarvakāryāṇāṃ tadātvaṃ ca vicārayet /
MSS_5067-2 atītānāṃ ca sarveṣāṃ guṇadoṣau ca tattvataḥ //
MSS_5068-1 āyatīmiva vidhvastām ājñāṃ pratihatāmiva /
MSS_5068-2 dīptāmiva diśaṃ kāle pūjāmapahatāmiva //
MSS_5069-1 āyatyāṃ guṇadoṣajñas tadātve kṣipraniścayaḥ /
MSS_5069-2 atīte kāryaśeṣajñaḥ śatrubhirnābhibhūyate //
MSS_5070-1 āyatyāṃ ca tadātve ca yat syādāsvādapeśalam /
MSS_5070-2 tadeva tasya kurvīta na lokadviṣṭamācaret //
MSS_5071-1 āyatyāṃ pratikārajñas tadātve dṛḍhaniścayaḥ /
MSS_5071-2 atīte kāryaśeṣajño naro'rthairna prahīyate //
MSS_5072-1 āyatyā ca jayedāśām arthaṃ saṅgavivarjanāt /
MSS_5072-2 anityatvena ca snehaṃ kṣudhaṃ yogena paṇḍitaḥ //
MSS_5073-1 āyadvāreṣu sarveṣu kuryādāptān parīkṣitān /
MSS_5073-2 ādadīta dhanaṃ taistu bhāsvānusrairivodakam //
MSS_5074-1 āyavyayaṃ sadānuṣṇaṃ chedanaṃ saṃśayasya ca /
MSS_5074-2 aniśaṃ tasya ca jñānaṃ mantriṇāṃ trividhaṃ phalam //
MSS_5075-1 āyavyaye'nnasaṃskāre gṛhopaskārarakṣaṇe /
MSS_5075-2 śauce'gnikārye saṃyojyāḥ rakṣā strīṇāmiyaṃ smṛtā //
MSS_5075A-1 āyavyayau yasya ca saṃvibhaktau channaśca cāro nibhṛtaśca mantraḥ /
MSS_5075A-2 na cāpriyaṃ mantriṣu yo bravīti sā sāgarāntāṃ pṛthivīṃ praśāsti //
MSS_5076-1 āyastā kalahaṃ pureva kurute na sraṃsane vāsaso bhugnabhrūratikhaṇḍyamānamadharaṃ dhatte na keśagrahe /
MSS_5076-2 aṅgānyarpayati svayaṃ bhavati no vāmā haṭhāliṅgane tanvyā śikṣita eṣa saṃprati punaḥ kopaprakāro'paraḥ //
MSS_5077-1 āyasya tāvadapi karma karotu kaścit tenāpi mātaradhikaṃ kimihānubhāvyam /
MSS_5077-2 āste sukhaṃ ya iha bhāratavarṣasīmany āste sa kiṃcidita uttarato'pasṛtya //
MSS_5078-1 āyasya turyabhāgena vyayakarma pravartayan /
MSS_5078-2 anyūnatailadīpo'pi ciraṃ bhadrāṇi paśyati //
MSS_5079-1 āyāccaturthabhāgena vyayakarma pravartayet /
MSS_5079-2 prabhūtatailadīpo hi ciraṃ bhadrāṇi paśyati //
MSS_5080-1 āyātaṃ māmaparicitayā velayā mandiraṃ te coro daṇḍyas tvamiti madhuraṃ vyāharantyā bhavatyā /
MSS_5080-2 mande dīpe madhulavamucāṃ mālayā mallikānāṃ baddhaṃ ceto dṛḍhataramidaṃ bāhubandhacchalena //
MSS_5081-1 āyātaṃ sakhi dayitaṃ cirāt pravāsāt kṣāmāṅgaṃ tava virahānalena taptam /
MSS_5081-2 sadyo'muṃ nijamṛdulāṅgasaṅgadānāt saṃtṛptiṃ naya bhava saṃmukhī kimevam //
MSS_5082-1 āyātaḥ kumudeśvaro vijayate sarveśvaro māruto bhṛṅgaḥ sphūrjati bhairavo na nikaṭaṃ prāṇeśvaro muñcati /
MSS_5082-2 ete siddharasāḥ prasūnaviśikho vaidyo'navadyotsavo mānavyādhirayaṃ kṛśodari kathaṃ tvaccetasi sthāsyati //
MSS_5083-1 āyātaste samīpaṃ tava guṇavimalān paṇḍito vādakartā kāvye bhavye hi revābhavavigatarase rugyuge rogahartā /
MSS_5083-2 nāhaṃ jāne cikitsāṃ sakalaguṇanidhe durdaridratvaroge śrīmadrājārjunendraprabalamapi yate kalpitā sā cikitsā //
MSS_5084-1 āyātāḥ sakhi varṣā varṣādapi yāsu vāsaro dīrghaḥ /
MSS_5084-2 diśi diśi nīrataraṅgo nīrataraṅgo mamāpi hṛdayeśaḥ //
MSS_5085-1 āyātā jaladāvalī sarabhasaṃ vidyutsamāliṅgitā śailānāṃ paritaḥ saśabdamahibhukśreṇī narīnṛtyati /
MSS_5085-2 evaṃ satyapi hanta saṃprati patirdeśāntaraṃ prasthitas tad duḥkhaṃ vinivedyatāṃ sakhi kathaṃ kasyādhunāgre mayā //
MSS_5086-1 āyātā madhuyāminī yadi punarnāyāta eva prabhuḥ prāṇā yāntu vibhāvasau yadi punarjanmagrahaṃ prārthaye /
MSS_5086-2 vyādhaḥ kokilabandhane vidhuparidhvaṃse ca rāhugrahaḥ kandarpe haranetradīdhitirahaṃ prāṇeśvare manmathaḥ //
MSS_5087-1 āyātā madhurajanī madhurajanīgītihṛdyeyam /
MSS_5087-2 aṅkuritaḥ smaraviṭapī smara viṭa pīnastanīmabalām //
MSS_5088-1 āyātā rajanī bhaviṣyati mahāviśleṣadāvānalo nodvegaḥ sahasā kṛśāṅgi manasā kāryo rathāṅgāhvayaḥ /
MSS_5088-2 itthaṃ bāṣpaniruddhagadgadatayā saṃbhāṣya kokīṃ ciraṃ cintāpūrṇamanā vinodavimukho haṃho vidhiṃ nindati //
MSS_5089-1 āyātā ratināyakasya vipinaṃ śrīrādhikābhyāgato daivādeva hariśca tatra caturaśceṭo'pi tatrāgamat /
MSS_5089-2 śīghraṃ parvatakandarodaragataṃ lāsyaṃ śikhīnāṃ puraḥ paṃśyāmīti hariṃ nigadya śanakairgehaṃ samabhyāgamat //
MSS_5090-1 āyātāsi vimuñca vepathubharaṃ dṛṣṭāsi kiṃ kenacin nīlaṃ colamamuṃ vimuñca haratu svedaṃ niśīthānilaḥ /
MSS_5090-2 ityantarbhayasannakaṇṭhamasakṛd yāmīti talpātithir trasyantī parirabhyate sukṛtinā svairaṃ navasvairiṇī //
MSS_5091-1 āyāti phullakusumaḥ kusumāgamo'yam eṣā śaśāṅkatilakā śaradāgateti /
MSS_5091-2 bāḍhaṃ prahṛṣyati jano na punarmamaitad āyuḥprahīṇamiti yāti manoviṣādam //
MSS_5092-1 āyāti yāti khedaṃ karoti madhu harati madhukarīvānyā /
MSS_5092-2 adhidevatā tvameva śrīriva kamalasya mama manasaḥ //
MSS_5093-1 āyāti yāti punareva jalaṃ prayāti padmāṅkurāṇi vidhunoti dhunoti pakṣau /
MSS_5093-2 unmattavad bhramati kūjati mandamandaṃ kāntāviyogavidhuro niśi cakravākaḥ //
MSS_5094-1 āyāti śriyamañjasā nayanayorambhoruhapreyasī saṃnāhaḥ stanayorayaṃ kalayate saṃbhogayogyāṃ daśām /
MSS_5094-2 vaidagdhyena sahāsikāṃ vitanute vācāmiyaṃ prakriyā mugdhāyāḥ punaraindavīṃ na sahate mukhyāmabhikhyāṃ mukham //
MSS_5095-1 āyāti skhalitaiḥ pādair mukhavaivarṇyasaṃyutaḥ /
MSS_5095-2 lalāṭasvedabhāg bhūrigadgadaṃ bhāṣate vacaḥ //
MSS_5096-1 kampamānamadho'vekṣī pāpaṃ prāptaḥ sadā naraḥ /
MSS_5096-2 tasmād yatnāt parijñeyaś cihnairetairvicakṣaṇaiḥ //
MSS_5097-1 āyāti hṛṣṭo'bhimukho yadi śvā krīḍāṃ prakurvan viluthaṃstathāgre /
MSS_5097-2 śīghraṃ tadānīṃ dhruvamadhvagānāṃ bhavet prabhūto dhanadhānyalābhaḥ //
MSS_5098-1 āyātu yātu khedaṃ karotu madhu haratu cāpyanyā /
MSS_5098-2 adhidevatā tvameva śrīriva kamalasya mama manasaḥ //
MSS_5099-1 āyāte ca tirohito yadi punardṛṣṭo'nyakārye rato vāci smeramukho viṣaṇṇavadanaḥ svakleśavāde muhuḥ /
MSS_5099-2 antarveśmani vāsamicchati bhṛśaṃ vyādhīti yo bhāṣate bhṛtyānāmaparādhakīrtanaparastanmandiraṃ na vrajet //
MSS_5100-1 āyāte dayite manorathaśatairnītvā kathaṃcid dinaṃ gatvā vāsagṛhaṃ jaḍe parijane dīrghāṃ kathāṃ kurvati /
MSS_5100-2 daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ tanvaṅgyā ratikātareṇa manasā nītaḥ pradīpaḥ śamam //
MSS_5101-1 āyāte dayite marusthalabhuvāmullaṅghya durlaṅghyatāṃ gehinyā paritoṣabāṣpataralāmāsajya dṛṣṭiṃ mukhe /
MSS_5101-2 datvā pīluśamīkarīrakavalān svenāñcalenādarād āmṛṣṭaṃ karabhasya keśarasaṭābhārābalagnaṃ rajaḥ //
MSS_5102-1 āyāte rabhasādyadi priyatame pratyudgatā no ciraṃ no vā maṇḍalitonnatastanataṭaṃ gāḍhaṃ samāliṅgitaḥ /
MSS_5102-2 āśliṣya svabhujāvalambamathavā premārdrayā no girā saṃbhāvyābhihito hatāsi sarale svaireva duśceṣṭitaiḥ //
MSS_5103-1 āyāte'rthini gotrabhidyabhimate karṇo'mucat kuṇḍalaṃ kāmāstraṃ kila bhūrilocanayugaṃ tasmin samāsajjatām /
MSS_5103-2 nanvetat kurunāyakasya hṛdayaṃ tasmāt samādhīyatāṃ saṃbhūtas tapaso'tra yo ratiraso māpārthato hīyatām //
MSS_5104-1 āyāte śrutigocaraṃ priyatamaprasthānakāle puras talpāntaḥsthitayā tadānanamalaṃ dṛṣṭvā ciraṃ mugdhayā /
MSS_5104-2 socchvāsaṃ dṛḍhamanyunirbharagaladbāṣpāmbudhautaṃ tayā svaṃ vaktraṃ viniveśya bhartṛhṛdaye niḥśabdakaṃ rudyate //
MSS_5105-1 āyātaiva niśā niśāpatikaraiḥ kīrṇaṃ diśāmantaraṃ bhāminyo bhavaneṣu bhūṣaṇagaṇairaṅgānyalaṃkurvate /
MSS_5105-2 mugdhe mānamapākaroṣi na manāgadyāpi roṣeṇa te hā hā bālamṛṇālato'pyatitarāṃ tanvī tanustāmyati //
MSS_5106-1 āyātaiva niśā mano mṛgadṛśāmunnidramātanvatī māno me kathameṣa saṃprati nirātaṅkaṃ hṛdi sthāsyati /
MSS_5106-2 ūhāpohamimaṃ sarojanayanā yāvad vidhattetarāṃ tāvat kāmanṛpātapatrasuṣamaṃ bimbaṃ babhāse vidhoḥ //
MSS_5107-1 āyāto dayitas taveti sahasā na śraddadhe bhāṣitaṃ sadyaḥ saṃmukhatāṃ gate'pi sumukhī bhrāntiṃ nijāṃ manyate /
MSS_5107-2 kaṇṭhāśleṣibhuje'pi śūnyahṛdayā svapnāntaraṃ śaṅkate pratyāvṛttimiyaṃ priyasya kiyatā pratyetu śātodarī //
MSS_5108-1 āyāto bhavataḥ piteti sahasā māturniśamyoditaṃ dhūlīdhūsarito vihāya śiśubhiḥ krīḍārasān prastutān /
MSS_5108-2 dūrāt smeramukhaḥ prasārya lalitaṃ bāhudvayaṃ bālako nādhanyasya puraḥ sameti parayā prītyā raṭadghargharam //
MSS_5109-1 āyāto vanamālī gṛhapatirāli samāyātaḥ /
MSS_5109-2 smara sakhi pāṇinisūtraṃ vipratiṣedhe paraṃ kāryam //
MSS_5110-1 āyāt tribhāgataḥ kuryād vyayaṃ dharmaparo naraḥ /
MSS_5110-2 etadeva hi pāṇḍityaṃ yadāyādalpako vyayaḥ //
MSS_5111-1 āyāntaṃ guṇinaṃ dṛṣṭvā prahṛṣyedādriyeta ca /
MSS_5111-2 guṇino hyādṛtā bhūyaś ceṣṭante tasya saṃpade //
MSS_5112-1 āyāntaṃ svapatiṃ dṛṣṭvā bhakṣayantī sadākhilam /
MSS_5112-2 parityaktā nijaiḥ putrair bāndhavaiḥ svajanais tathā //
MSS_5113-1 āyāntamālokya hariṃ pratolyām ālyāḥ purastādanurāgamekā /
MSS_5113-2 romāñcakampādibhirucyamānaṃ bhāmā jugūha praṇamantyathainam //
MSS_5114-1 āyānti tvaritaṃ gabhīrasaritāṃ kūleṣu bhūmīruhāṃ mūleṣu vyathitā nidāghapathikāḥ kṛtyaṃ tadeṣāṃ param /
MSS_5114-2 yatpuṣpairadhivāsanaṃ nibiḍayā yacchāyayā pālanaṃ yanmandairupavījanaṃ ca pavanaiḥ kṛtyaṃ tadurvīruhām //
MSS_5115-1 āyānti yatra nivasanti cirāya ceṣṭaṃ niryānti caivamamitāḥ sarito yato'mī /
MSS_5115-2 devairhṛteṣu bahuleṣu maṇiṣvapībhyo yaḥ pūrvavat sa jayatādamṛtaikabhūmiḥ //
MSS_5116-1 āyānti yānti satataṃ nīraṃ śiśiraṃ kharaṃ na gaṇayanti /
MSS_5116-2 vidmo na hanta divasāḥ kasya kimete kariṣyanti //
MSS_5117-1 āyāntyagre nanu tanubhavā uttamarṇā iveme śayyālagnāḥ phaṇabhṛta ivābhānti dārā idānīm /
MSS_5117-2 kārāgehapratimamadhunā mandiraṃ dṛśyate me tatra sthātuṃ prasajati mano na kṣaṇaṃ na kṣaṇārdham //
MSS_5118-1 āyāntyāṃ nijayuvatau vanāt saśaṅkaṃ barhāṇāmaparaśikhaṇḍinīṃ bhareṇa /
MSS_5118-2 ālokya vyavadadhataṃ puro mayūraṃ kāminyaḥ śradadhuranārjavaṃ nareṣu //
MSS_5119-1 āyāntyā divasaśriyaḥ padatalasparśānubhāvādiva vyomāśokatarornavīnakalikāgucchaḥ samujjṛmbhate /
MSS_5119-2 ātanvannavataṃsavibhramamasāvāśākuraṅgīdṛśām unmīlattaruṇaprabhākarakarastomaḥ samudbhāsate //
MSS_5120-1 āyāminostadakṣṇor añjanarekhāvidhiṃ vitanvantyāḥ /
MSS_5120-2 pāṇiḥ prasādhikāyāḥ prāpadapāṅgaṃ cireṇa viśramya //
MSS_5121-1 āyāsaḥ parahiṃsā vaitaṃsikasārameya tava sāraḥ /
MSS_5121-2 tvāmapasārya vibhājyaḥ kuraṅga eṣo'dhunaivānyaiḥ //
MSS_5122-1 āyāsaśatalabhyasya prāṇebhyo'pi garīyasaḥ /
MSS_5122-2 gatirekaiva vittasya dānaṃ śeṣā vipattayaḥ //
MSS_5123-1 āyāsaśokabhayaduḥkhamupaiti martyo mānena sarvajananinditaveṣarūpaḥ /
MSS_5123-2 vidyādayādamayamādiguṇāṃśca hanti jñātveti garvavaśameti na śuddhabuddhiḥ //
MSS_5124-1 āyāsaślathabāhuvalliradhikasmerai .- -.- lolāpāṅgakapolapāliralikastomārdhaluptālakā /
MSS_5124-2 nyasyantī madayatyanāvṛta iva pracchādanāyāñcalaṃ mugdhā svedanipītasūkṣmasicayavyaktastanī vakṣasi //
MSS_5125-1 āyāsādalaghutarastanaiḥ svanadbhiḥ śrāntānāmavikacalocanāravindaiḥ /
MSS_5125-2 abhyambhaḥ kathamapi yoṣitāṃ samūhais tairurvīnihitacalatpadaṃ pracele //
MSS_5126-1 āyāsānavicintayannagaṇayallābhaṃ tataḥ kiṃcidapy ambho muñcati kīrtimātraśaraṇo dhārādharaḥ sarvataḥ /
MSS_5126-2 tadyatnādupayujya vardhayatu vā dāturyaśaḥ śāśvataṃ mauḍhyādetadupekṣya nāśayatu vā lokaḥ pramāṇaṃ tataḥ //
MSS_5127-1 āyāsya bahubhirdugdhāṃ pītāṃ vatsena sadgavīm /
MSS_5127-2 suśikṣito'pi gopālaḥ prayatnena duhīta kim //
MSS_5128-1 āyāsyasi kadā kānte madantakamayi prabhe /
MSS_5128-2 iti prṣṭenduvadanācchādayad vāsasā mukham //
MSS_5129-1 āyāsyasyavadhāvaparyavasite gatveti saṃbhāvyate saṃprāpte tvayi yāni tānyapi sukhānyadyāparokṣāṇi naḥ /
MSS_5129-2 kiṃtvajñātaviyogavedanamidaṃ sadyastvayi prasthite cetaḥ kiṃ nu karīṣyatītyaviditaṃ samyaṅ na niścīyate //
MSS_5130-1 āyāsyāmi punastavāntikamahaṃ yāme vyatīte priyety uktvā paṅkajalocanā sarabhasaṃ kāntā samājaṃ yayau /
MSS_5130-2 jāte kvāpi ca sīñjate kimu samāyāteti mārgaṃ muhur darśaṃ darśamatho mayā niśi manāg labdho na nidrārasaḥ //
MSS_5131-1 āyuḥ karma ca vittaṃ ca vidyā nidhanameva ca /
MSS_5131-2 pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ //
MSS_5132-1 āyuḥ kallolalolaṃ katipayadivasasthāyinī yauvanaśrīr arthāḥ saṃkalpakalpā ghanasamayataḍidvibhramā bhogapūrāḥ /
MSS_5132-2 kaṇṭhāśleṣopagūḍhaṃ tadapi ca na ciraṃ yat priyābhiḥ praṇītaṃ brahmaṇyāsaktacittā bhavata bhavabhayāmbhodhipāraṃ tarītum //
MSS_5133-1 āyuḥpraśne dīrghamāyur vācyaṃ mauhūrtikairjanaiḥ /
MSS_5133-2 jīvanto bahu manyante mṛtāḥ prakṣyanti kaṃ punaḥ //
MSS_5134-1 āyuḥ śriyaṃ yaśo dharmaṃ lokānāśiṣa eva ca /
MSS_5134-2 hanti śreyāṃsi sarvāṇi puṃso mahadatikramaḥ //
MSS_5135-1 āyuḥ śrīḥ kīrtiraiśvaryam āśiṣaḥ puruṣasya yāḥ /
MSS_5135-2 bhavantyeva hi tatkāle yathānicchorviparyayāḥ //
MSS_5136-1 āyuḥsattvabalārogyasukhaprītivivardhanāḥ /
MSS_5136-2 rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ //
MSS_5137-1 āyuḥsāraṃ yuavanam ṛtusāraḥ kusumasāyakavayasyaḥ /
MSS_5137-2 sundari jīvitasāro ratibhogarasāmṛtasvādaḥ //
MSS_5138-1 āyuktakebhyaścorebhyaḥ parebhyo rājavallabhāt /
MSS_5138-2 pṛthivīpatilobhācca prajānāṃ pañcadhā bhayam //
MSS_5139-1 āyudhānāṃ dhanuḥ śreṣṭham āsanānāṃ ca medinī /
MSS_5139-2 phalānāṃ cāmravṛkṣasya devānāṃ ca maheśvaraḥ //
MSS_5140-1 āyurghṛte guḍe rogā nityaṃ mṛtyurvidāhiṣu /
MSS_5140-2 ārogyaṃ kaṭutikteṣu balaṃ māṣe payastu ca //
MSS_5141-1 āyurdānamahotsavasya vinatakṣoṇībhṛtāṃ mūrtimān viśvāso nayanotsavo mṛgadṛśāṃ kīrteḥ prakāśaḥ paraḥ /
MSS_5141-2 ānandaḥ kalitākṛtiḥ sumanasāṃ vīraśriyo jīvitaṃ dharmasyaiva niketanaṃ vijayate vīraḥ kaliṅgeśvaraḥ //
MSS_5142-1 āyurdīrghataraṃ vapurvarataraṃ gotraṃ garīyastaraṃ vittaṃ bhūritaraṃ balaṃ bahutaraṃ svāmitvamuccaistaram /
MSS_5142-2 ārogyaṃ vigatāntaraṃ trijagati ślāghyatvamalpetaraṃ saṃsārāmbunidhiṃ karoti sutaraṃ cetaḥ kṛpārdrāntaram //
MSS_5143-1 āyurnaśyati paśyatāṃ pratidinaṃ yāti kṣayaṃ yauvanaṃ pratyāyānti gatāḥ punarna divasāḥ kālo jagadbhakṣakaḥ /
MSS_5143-2 lakṣmīs toyataraṅgabhaṅgacapalā vidyuccalaṃ jīvitaṃ yasmānmāṃ śaraṇāgataṃ śaraṇada tvaṃ rakṣa rakṣādhunā //
MSS_5144-1 āyurnīrataraṅgabhaṅguramiti jñātvā sukhenāsitaṃ lakṣmīḥ svapnavinaśvarīti satataṃ bhogeṣu baddhā ruciḥ /
MSS_5144-2 abhrastambaviḍambi yauvanamiti premṇāvagūḍhāḥ striyo yairevātra vimucyate bhavarasāt taireva baddho janaḥ //
MSS_5145-1 āyurbalaṃ vipulamastu sukhitvamastu kalyāṇamastu vipulā tava kīrtirastu /
MSS_5145-2 śrīrastu dharmamatirastu ripukṣayo'stu saṃtānavṛddhirabhivāñchitasiddhirastu //
MSS_5146-1 āyuryaśo balaṃ vittam ākāṅkṣadbhiḥ priyāṇi ca /
MSS_5146-2 pitaivārādhanīyo'gre daivataṃ hi pitā mahat //
MSS_5147-1 āyurlekhā pavanacalanāśliṣṭadīpopameyā saṃpaccaiṣā madavaśacalatkāminīdṛṣṭilolā /
MSS_5147-2 tīvraścāntardahati hṛdayaṃ viprayogaḥ priyebhyas tasmādetat satatamamalaṃ brahma śāntaṃ prapannāḥ //
MSS_5148-1 āyurvarṣaśataṃ nṛṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ tasyārdhasya parasya cārdhamaparaṃ bālatvavṛddhatvayoḥ /
MSS_5148-2 śeṣaṃ vyādhiviyogaduḥkhasahitaṃ sevādibhirnīyate jīve vāritaraṅgacañcalatare saukhyaṃ kutaḥ prāṇinām //
MSS_5149-1 āyurvarṣaśataṃ nṛṇāṃ parimitaṃ rātrau tadardhaṃ hṛtaṃ tasyārdhasya ca kiṃcideva jarayā bālyena kiṃcid hṛtam /
MSS_5149-2 kiṃcid vyādhiviyogaduḥkhamaraṇairbhūpālasevārasair naṣṭaṃ śiṣṭamatastaraṅgataralaṃ puṃsāṃ sukhaṃ kva kṣaṇe //
MSS_5150-1 āyurvāyucalaṃ sureśvaradhanurlolaṃ balaṃ yauvanaṃ vidyudvac capalaṃ dhanaṃ girinadīkallolavac cañcalam /
MSS_5150-2 tāruṇyaṃ karikarṇatālataralaṃ dehaṃ ca rogākulaṃ jñātvā sarvamidaṃ kurudhvamamalaṃ dharmaṃ sadā niścalam //
MSS_5151-1 āyurvāyuvyathitanalinīpatramitraṃ kimanyat saṃpacchampādyutisahacarī svairacārī kṛtāntaḥ /
MSS_5151-2 kasmādasmin bhramasi tamasi tvaṃ prayāhi prayāgaṃ paunaḥpunyaṃ bhuvi bhagavatī svardhunī te dhunīte //
MSS_5152-1 āyurvāsaramāsavatsaragaṇe gacchatyadūraṃ pathair ākrāmanti kṛtāntakāsarakhurakṣuṇṇā rajorājayaḥ /
MSS_5152-2 īṣallaṅghitaśaiśavā iti vayaḥsaṃdhiṃ dadhānā iti vyaktā varjitayauvanā iti tathā nandanti tandrālavaḥ //
MSS_5153-1 āyurvittaṃ gṛhacchidraṃ mantramaithunabheṣajam /
MSS_5153-2 apamānaṃ tapo dānaṃ nava gopyāni yatnataḥ //
MSS_5154-1 āyurvittaṃ gṛhacchidraṃ mantramaithunabheṣajam /
MSS_5154-2 dānamānāpamānaṃ ca navaitāni sugopayet //
MSS_5155-1 āyurvṛddhikṣayotkarṣahetuṃ kālavinirgatam /
MSS_5155-2 vāñchatāṃ dhanināmiṣṭaṃ jīvitāt paramaṃ dhanam //
MSS_5156-1 āyurvedakṛtābhyāsaḥ sarveṣāṃ priyadarśanaḥ /
MSS_5156-2 āryaśīlaguṇopeta eṣa vaidyo vidhīyate //
MSS_5157-1 āyurvedamadhīyānāḥ kevalaṃ saparigraham /
MSS_5157-2 dṛśyante bahavo vaidyā vyādhibhiḥ samabhiplutāḥ //
MSS_5158-1 āyuṣaḥ kṣaṇa eko'pi na labhyaḥ svarṇakoṭibhiḥ /
MSS_5158-2 sa cennirarthakaṃ nītaḥ kā nu hānistato'dhikā //
MSS_5159-1 āyuṣaḥ kṣaṇa eko'pi na labhyaḥ svarṇakoṭibhiḥ /
MSS_5159-2 sa vṛthā nīyate yena tasmai nṛpaśave namaḥ //
MSS_5160-1 āyuṣaḥ kṣaṇa eko'pi sarvaratnairna labhyate /
MSS_5160-2 nīyate yad vṛthā so'pi pramādaḥ sumahānayam //
MSS_5161-1 āyuṣmān prāṅmukho bhuñjāt dhanavān dakṣiṇāmukhaḥ /
MSS_5161-2 paścime tu yaśasvī syān na kadācidudaṅmukhaḥ //
MSS_5162-1 āyuṣyaṃ sarvathā rakṣyaṃ prāṇināmiha dhīmatā /
MSS_5162-2 apyalpaguṇasaṃpanno jīvan bhadrāṇi paśyati //
MSS_5163-1 āyustaḍiccalamapāyi śarīrametan mṛtyurgrasiṣyati kadeti na ko'pi veda /
MSS_5163-2 adyaiva tad bhajata muktipathaṃ dvijendrā jyeṣṭhāgamāvadhi hi tiṣṭhati kiṃ na darśaḥ //
MSS_5164-1 āyuste kiyadasti tatra ca kiyat tāruṇyamatrāpi vāpy ardhaṃ nirgilitaṃ niśātmakatayā yatrāsti saṅgo na te /
MSS_5164-2 śeṣāḥ santi kati kṣaṇāḥ praṇayajas tatrāpi kopo yadi vyarthaṃ niścinu cakravāki jananaṃ kaste hitaṃ vakṣyati //
MSS_5165-1 āyuste naravīra vardhatu sadā hemantarātriryathā lokānāṃ priyavardhano bhava sadā hemantasūryo yathā /
MSS_5165-2 lokānāṃ bhayavardhano bhava sadā hemantatoyaṃ yathā nāśaṃ yāntu tavārayo'pi satataṃ hemantapadmaṃ yathā //
MSS_5166-1 āyūṃṣi kṣaṇikāni yauvanamapi prāyo jarādhyāsitaṃ saṃyogā virahāvasānavirasā bhogāḥ kṣaṇadhvaṃsinaḥ /
MSS_5166-2 jānanto'pi yathāvyavasthitamidaṃ lokāḥ samastaṃ jagac citraṃ yad gurugarvabhāvitadhiyaḥ krudhyanti mādyanti ca //
MSS_5167-1 āyūrekhāṃ cakārāsyāḥ kare drāghīyasīṃ vidhiḥ /
MSS_5167-2 śauṇḍīryagarvanirvāhapratyāśāṃ ca manobhuvaḥ //
MSS_5168-1 āye vyaye tathā nityaṃ tyaktalajjas tu vai bhavet /
MSS_5168-2 na kuñcitena gūḍhena nityaṃ prāvaraṇādibhiḥ //
MSS_5169-1 āyodhane kṛṣṇagatiṃ sahāyam avāpya yaḥ kṣatriyakālarātrim /
MSS_5169-2 dhārāṃ śitāṃ rāmaparaśvadhasya saṃbhāvayatyutpalapatrasārām //
MSS_5170-1 āraktatāmeti mukhaṃ jihvā vā śyāmatāṃ yadā /
MSS_5170-2 tadā prājño vijānīyān mṛtyumāsannamātmanaḥ //
MSS_5171-1 āraktadīrghanayano nayanābhirāmaḥ kandarpakoṭilalitaṃ vapurādadhānaḥ /
MSS_5171-2 bhūyāt sa me'dya hṛdayāmburuhādhivartī vṛndāṭavīnagaranāgaracakravartī //
MSS_5172-1 āraktarājibhiriyaṃ kusumairnavakandalī salilagarbhaiḥ /
MSS_5172-2 kopād antarbāṣpe smarayati māṃ locane tasyāḥ //
MSS_5173-1 āraktāṅkuradanturā kamalinī nāyāminī yāminī stokonmuktatuṣāramambaramaṇerīṣat pragalbhaṃ mahaḥ /
MSS_5173-2 apyete sahakārasaurabhamuco vācālitāḥ kokilair āyānti priyaviprayuktayuvatīmarmacchido vāsarāḥ //
MSS_5174-1 āraktānāṃ navamadhu śanairāpiban padminīnāṃ kālonnidre kuvalayavane ghūrṇamānaḥ salīlam /
MSS_5174-2 svinno dānairvipinakariṇāṃ saumya seviṣyate tvām āmodānāmahamahamikāmādiśan gandhavāhaḥ //
MSS_5175-1 āraktāyatapuṣpabāṇanayane snigdhāñjanaśyāmikāṃ kāśmīrāruṇakarṇikārakusumottaṃse mahānīlatām /
MSS_5175-2 unmīlattilakāntare mṛgamadakṣodārdrabindūpamāṃ dhatte mugdhatamālakāntimadhupīvṛndaṃ vasantaśriyaḥ //
MSS_5176-1 āraktairnavapallavairviṭapino netrotsavaṃ tanvate tān dhunvannayamabhyupaiti madhurāmodo maruddakṣiṇaḥ /
MSS_5176-2 tenāliṅgitamātra eva vidhivat prādurbhavannirbhara- krīḍākūtakaṣāyitena manasā loko'yamunmādyate //
MSS_5177-1 āraṇyās tu svakaiḥ kuryuḥ sārthikāḥ sārthikaiḥ saha /
MSS_5177-2 sainikāḥ sainikaireva grāme'pyubhayavāsibhiḥ //
MSS_5178-1 ārabdhamabdhimathanaṃ svahastayitvā dvijihvamamarairyat /
MSS_5178-2 ucitas tatpariṇāmo viṣamaṃ viṣameva yajjātam //
MSS_5179-1 ārabdhā kimu ketakīkisalayairmālā kimāyāminī karpūrasya paraṃparā malayajakṣodasya lekhāthavā /
MSS_5179-2 dhārā vaibudhasaindhavī nu visayatyāho himānīmayī vṛṣṭiḥ pañcaśarasya tāvakadṛśorbhaṅgī kathaṃ gīyate //
MSS_5180-1 ārabdhā makaradhvajasya dhanuṣaitasyāstanurvedhasā tvadviśleṣaviśeṣadurbalatayā jātā na tāvaddhanuḥ /
MSS_5180-2 tat saṃpratyapi re prasīda kimapi premāmṛtasyandinīṃ dṛṣṭiṃ nātha vidhehi sā ratipateḥ śiñjāpi samjāyatām //
MSS_5181-1 ārabdhe dayitāmukhapratisame nirmātumasminnapi vyaktaṃ janmasamānakālamilitāmaṃśucchaṭāṃ varṣati /
MSS_5181-2 ātmadrohiṇi rohiṇīparivṛḍhe paryaṅkapaṅkeruhaḥ saṃkocādatiduḥsthitasya na vidhes tacchilpamunmīlitam //
MSS_5182-1 ārabdhe paṭahe sthite gurujane bhadrāsane laṅghite skandhoccāraṇanamyamānavadanapracyotitoye ghaṭe /
MSS_5182-2 rājñāhūya visarjite mayi jano dhairyeṇa me vismitaḥ svaḥ putraḥ kurute pituryadi vacaḥ kastatra bho vismayaḥ //
MSS_8183-1 ārabhante'lpamevājñāḥ kāmaṃ vyagrā bhavanti ca /
MSS_8183-2 mahārambhāḥ kṛtadhiyas tiṣṭhanti ca nirākulāḥ //
MSS_5184-1 ārabheta naraḥ karma svapauruṣamahāpayan /
MSS_5184-2 niṣpattiḥ karmaṇo daive pauruṣe ca vyavasthitā //
MSS_5185-1 ārabhetaiva karmāṇi śrāntaḥ śrāntaḥ punaḥ punaḥ /
MSS_5185-2 karmāṇyārabhamāṇaṃ hi puruṣaṃ śrīrniṣevate //
MSS_5186-1 ārabhyate mahatkāryaṃ yaiḥ kṣudrairapi pārthivaiḥ /
MSS_5186-2 te cakravartino bhūtvā jāyante bhadrabhājanam //
MSS_5187-1 ārambhagurvī kṣayiṇī krameṇa laghvī purā vṛddhimatī ca paścāt /
MSS_5187-2 dinasya pūrvārdhaparārdhabhinnā chāyeva maitrī khalasajjanānām //
MSS_5188-1 ārambharatitā'dhairyam asatkāryaparigrahaḥ /
MSS_5188-2 viṣayopasevā cājasraṃ rājasaṃ guṇalakṣaṇam //
MSS_5189-1 ārambharamaṇīyāni vimarde virasāni ca /
MSS_5189-2 prāyo vairāvasānāni saṃgatāni khalaiḥ saha //
MSS_5190-1 ārāt kārīṣavahneḥ praviracitatṛṇaprastarāntarniṣaṇṇaiḥ saṃśīrṇagranthikanthāvivaravaśaviśacchītavātābhibhūtaiḥ /
MSS_5190-2 nītāḥ kṛcchreṇa pānthaiḥ śvabhiriva niviḍaṃ jānusaṃkocakubjair antardurvāraduḥkhadviguṇatarakṛtāyāmayāmāstri yāmāḥ //
MSS_5191-1 ārādasau taruvarastava kuntalānām ākalpamātmakusumairabhiyācamānaḥ /
MSS_5191-2 bhūyaḥ samāhvayati yā kalakaṇṭhanādair ārohabhāramṛdugāmini tatra yāmaḥ //
MSS_5192-1 ārāddhaṃ kimu daivataṃ kuvalayaistepe tapaścandramāḥ kiṃ nāmāyamidaṃ ca kāñcanarucāṃ kiṃ bhāgyamujjṛmbhate /
MSS_5192-2 daivaṃ vādya kimānukūlikamabhūd bālapravālaśriyām asyāḥ smeradṛśo dadhatyavayavaupamyaṃ yadetānyapi //
MSS_5193-1 ārāddho mūrddhabhiryat tuhinakarakalālaṃkṛtirviśatiryad doṣṇāmuṣṇāṃśumitraṃ bhuvanaparibhavī yatpratāpaprarohaḥ /
MSS_5193-2 yat tat kailāsaśailoddharaṇamapi mṛṣā tat samastaṃ tavābhūt bibhralluṇṭākalīlāṃ yadapaharasi naḥ paṅkajākṣīṃ parokṣe //
MSS_5194-1 ārādhayati yaṃ devaṃ tamutkṛṣṭataraṃ vadet /
MSS_5194-2 tannyūnatāṃ naiva kuryāj joṣayet tasya sevanam //
MSS_5195-1 ārādhayituḥ prema- pratīkṣaṇārthaṃ spṛhā paraṃ yāsām /
MSS_5195-2 tā nanu saubhagadevyo gaṇikāḥ kṛtināṃ samārādhyāḥ //
MSS_5196-1 ārādhitā hi rājāno devavac copasevitāḥ /
MSS_5196-2 anugrahairyojayanti bhaktān ghnanti viparyaye //
MSS_5197-1 ārādhitā hi śīlena prayatnaiścopasevitāḥ /
MSS_5197-2 rājānaḥ saṃprasīdanti prakupyanti viparyaye //
MSS_5198-1 ārādhito vāpyaparādhito vā khalaḥ karotyeva sadāpakāram /
MSS_5198-2 mūrdhnā dhṛto pādatale sthito vā daśatyavaśyaṃ khalu dandaśūkaḥ //
MSS_5199-1 ārādhyaḥ patireva tasya ca padadvandvānuvṛttirvrataṃ kenaitāḥ sakhi śikṣitāsi vipathaprasthānadurvāsanāḥ /
MSS_5199-2 kiṃ rūpeṇa na yatra majjati mano yūnāṃ kimācāryakair gūḍhānaṅgarahasyayuktiṣu phalaṃ yeṣāṃ na dīrghaṃ yaśaḥ //
MSS_5200-1 ārādhya dugdhajaladhiḥ sudhayaiva devān devāya hanta mahate garalaṃ dideśa /
MSS_5200-2 yeṣāṃ dhruvaṃ prakṛtireva jalāśayānāṃ nīceṣu sanmatirasanmatiruttameṣu //
MSS_5201-1 ārādhya bhūpatimavāpya tato dhanāni bhokṣyāmahe kila vayaṃ satataṃ sukhāni /
MSS_5201-2 ityāśayā kalivimohitamānasānāṃ kālaḥ prayāti maraṇāvadhireva puṃsām //
MSS_5202-1 ārādhyamāno nṛpatiḥ prayatnād ārādhyate nāma kimatra citram /
MSS_5202-2 ayaṃ tvapūrvaḥ pratimāviśeṣo yaḥ sevyamāno riputāmupaiti //
MSS_5203-1 ārāmādhipatirvivekavikalo nūnaṃ rasā nīrasā vātyābhiḥ paruṣīkṛtā daśa diśaścaṇḍātapo duḥsahaḥ /
MSS_5203-2 evaṃ dhanvani campakasya sakale samhārahetāvapi tvaṃ siñcannamṛtena toyada kuto'pyāviṣkṛto vedhasā //
MSS_5204-1 ārāmābharaṇasya pallavacayairāpītatigmatviṣaḥ pāthoda praśamaṃ nayāgurutaroretasya dāvajvaram /
MSS_5204-2 brūmas tvāmupakārakātara gataprāyāḥ payaḥsaṃpado dagdho'pyeṣa tarurdiśaḥ parimalairāpūrya nirvāsyati //
MSS_5205-1 ārāmukhaṃ kṣurapraṃ ca gopucchaṃ cārdhacandrakam /
MSS_5205-2 sūcīmukhaṃ ca bhallaṃ ca vatsadantaṃ dvibhallakam //
MSS_5206-1 karṇikaṃ kākatuṇḍaṃ ca tayānyānyapyanekaśaḥ /
MSS_5206-2 phalāni deśadeśeṣu bhavanti bahurūpataḥ //
MSS_5207-1 ārāmukhena vai carma kṣurapreṇa ca kārmukam /
MSS_5207-2 sūcīmukhena kavacam ardhacandreṇa mastakam //
MSS_5208-1 bhallena hṛdayaṃ vedhyaṃ dvibhallena guṇaḥ śaraḥ /
MSS_5208-2 lohaṃ ca kākatuṇḍena lakṣyaṃ gopucchakena ca //
MSS_5209-1 ārāmaiḥ sadanairhayairgajavarairgānaiḥ parikrīḍanair vādyairyauvanagarvamañjulatarairvṛndaiśca vāmabhruvām /
MSS_5209-2 muktiḥ syād yadi tadvihāya sakalaṃ caitat pravīṇā narāḥ kartuṃ hanta tapastu muktisukhadaṃ kasmādaraṇyaṃ gatāḥ //
MSS_5210-1 ārāmo'yamanargalena balinā bhagnaḥ samagro mayety antaḥsaṃbhṛtaharṣavardhitamadodagraḥ kimunmādyasi /
MSS_5210-2 mātaṅga prativarśameva bhavato bhāvī nidāghajvaras tatrāpi pratikāramarhasi sakhe samyak samālocitum //
MSS_5211-1 āripsunā mantrabalānvitena prāgeva kāryo nipuṇaṃ vicāraḥ /
MSS_5211-2 doṣṇāṃ balān mantrabalaṃ garīyaḥ śakro'surān mantrabalād vijigye //
MSS_5212-1 ārirādhayiṣuḥ samyag anujīvī mahīpatim /
MSS_5212-2 vidyāvinayaśilpādyair ātmānamupapādayet //
MSS_5213-1 ārurukṣormuneryogaṃ karma kāraṇamucyate /
MSS_5213-2 yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate //
MSS_5214-1 āruhya dūramagaṇita- raudrakleśā prakāśayantī svam /
MSS_5214-2 vātapratīcchanapaṭī vahitramiva harasi māṃ sutanu //
MSS_5215-1 āruhya nṛpatiḥ pūrvam indriyāśvān yaśīkṛtān /
MSS_5215-2 kāmakrodhādikāñ jitvā ripūn ābhyantarāṃśca tān /
MSS_5216-1 jayedātmānamevādau vijayāyānyavidviṣām /
MSS_5216-2 ajitātmā hi vivaśo vaśīkuryāt kathaṃ parān //
MSS_5217-1 āruhya śailaśikharaṃ tvadvadanāpahṛtakāntisarvasvaḥ /
MSS_5217-2 pratikartumivordhvakaraḥ sthitaḥ purastān niśānāthaḥ //
MSS_5218-1 āruhyākrīdaśailasya candrakāntasthalīmimām /
MSS_5218-2 nṛtyatyeṣa lasaccārucandrakāntaḥ śikhāvalaḥ //
MSS_5219-1 ārūḍhaḥ patita iti svasaṃbhavo'pi svacchānāṃ pariharaṇīyatāmupaiti /
MSS_5219-2 karṇebhyaścyutamasitotpalaṃ vadhūnāṃ vīcībhistaṭamanu yannirāsurāpaḥ //
MSS_5220-1 ārūḍhakṣitipālabhālavigalatsvedāmbusekoddhatā bherījhāṃkṛticāpaṭaṃkṛticamatkārollasanm ānasā /
MSS_5220-2 kṣubhyatkṣoṇitalaṃsphuratkhurapuṭaṃ cañcaccalatkeśaraṃ mandabhrāntavilocana pratidiśaṃ nṛtyanti vājivrajāḥ //
MSS_5221-1 ārūḍhaveṇutaruṇādharavibhrameṇa mādhuryaśālivadanāmbujamudvahantī /
MSS_5221-2 ālokyatāṃ kimanayā vanadevatā vaḥ kaiśorake vayasi kāpi ca kāntiyaṣṭiḥ //
MSS_5222-1 ārūḍhasya citāṃ kṛtānumaraṇodyogapriyāliṅganaṃ puṇḍrekṣudravapānamulbaṇamahāmohapraluptasmṛte ḥ /
MSS_5222-2 vītāsoravataṃsamālyavalayāmodaśca yādṛg bhaved bhāvānāṃ subhagaḥ svabhāvamahimā niścetasas tādṛśaḥ //
MSS_5223-1 ārūḍhasvāmiko'śvaḥ syād vittacintitasiddhaye /
MSS_5223-2 sarveṣāṃ suratakrīḍā dṛṣṭādau bhogalabdhaye //
MSS_5224-1 ārūḍhāntarayauvanasya parito goṣṭhīranubhrāmyatas tattat tāsu manogataṃ sunibhṛtaṃ saṃvyācikīrṣorhareḥ /
MSS_5224-2 vegāducchalitāsphuṭākṣaradaśāgarbhās trapāgauravāt pratyañco valitā bhavantu bhavatāṃ kṛtyāya vāgūrmayaḥ //
MSS_5225-1 ārūḍho malayāniladvipavaraṃ yukto vilāsānugaiḥ pītaḥ puṣpavilocanairnavalatāpaurāṅganānāṃ gaṇaiḥ /
MSS_5225-2 abhrāmyad vanapattane madhumahīpālaḥ sphuratkokilā- līlālāpamiladbhramadbhramarikājhāṃkārabherīr avaiḥ //
MSS_5226-1 ārūḍho vāsayaṣṭiṃ gṛhavalabhitale duṣṭamārjārakeṇa krūrāsyaṃ grasyamānaḥ sakṛdapi śanakairyad vicukrośa kīraḥ /
MSS_5226-2 gaṅgeti svāminīṃ svāmayamamarapaterlabdhavānāsanārdhaṃ yastu traisrotasāmbhaḥ spṛśati mṛśati vā tatkathāṃ ke vidantu //
MSS_5227-1 ārogyaṃ ciramaśvinī narapate toṣaṃ śivaḥ keśavaḥ kalyāṇaṃ tava sarvadā śaśiravī proddīpanaṃ devatāḥ /
MSS_5227-2 brahmādyāḥ sakalāḥ subhadramavanaṃ gauryādayo mātaraḥ kurvāte kurute karoti kurutaḥ kurvanti kurvantu ca //
MSS_5228-1 ārogyaṃ paramānandaḥ sukhamutsāha eva ca /
MSS_5228-2 aiśvaryaṃ priyasaṃbhogaṃ vinā sarvaṃ nirarthakam //
MSS_5229-1 ārogyaṃ bhāskarādicchec śriyamicched hutāśanāt /
MSS_5229-2 jñānaṃ maheśvarādicchen mokṣamicchej janārdanāt //
MSS_5230-1 ārogyaṃ bhāskarādicched dhanamicched hutāśanāt /
MSS_5230-2 maheśvarāj jñānamicchen muktimicchej janārdanāt //
MSS_5231-1 ārogyaṃ vidvattā sajjanamaitrī mahākule janma /
MSS_5231-2 svādhīnatā ca puṃsāṃ mahadaiśvaryaṃ vināpyarthaiḥ //
MSS_5232-1 ārogyaṃ saubhāgyaṃ dhanāḍhyatā nāyakatvamānandaḥ /
MSS_5232-2 kṛtapuṇyasya syādiha sadā jayo vāñchitāvāptiḥ //
MSS_5233-1 ārogyabuddhivinayodyamaśāstrarāgāḥ pañcāntarāḥ paṭhanasiddhiguṇā bhavanti /
MSS_5233-2 ācāryapustakanivāsasahāyakarṇā bāhyāstu pañca paṭhanaṃ parivardhayanti //
MSS_5234-1 ārogyamānṛṇyamavipravāsaḥ sadbhirmanuṣyaiḥ saha saṃprayogaḥ /
MSS_5234-2 svapratyayā vṛttirabhītavāsaḥ ṣaḍ jīvalokasya sukhāni rājan //
MSS_5235-1 ārogyalakṣmīrupayāti pitta- jvarāturaṃ reṇukaṣāyabhājam /
MSS_5235-2 mā tvaṃ yathā ratnakale smarārtā kṛtaprakopapraśamā sakhībhiḥ //
MSS_5236-1 āroḍhuṃ varamaupavāhyamapahartuṃ sundarī kanyakā bhoktuṃ bhogamupasthitaṃ sukhamalaṃkartuṃ ca ratnaistanum /
MSS_5236-2 samnahyantyamṛtāndhaso hi śamite yenaiva hālāhale sa svāmī mama daivataṃ taditaro nāmnāpi na mnāyate //
MSS_5237-1 āropayasi mudhā kiṃ nāhamabhijñā kila tvadaṅkasya /
MSS_5237-2 divyaṃ varṣasahasraṃ sthitveti na yuktamabhidhātum //
MSS_5238-1 āropitaḥ pṛthunitambataṭe taruṇyā kaṇṭhe ca bāhulatayā niviḍaṃ gṛhītaḥ /
MSS_5238-2 uttuṅgapīnakucanirbharapīḍito'yaṃ kumbhaḥ karīṣadahanasya phalāni bhuṅkte //
MSS_5239-1 āropitā api prājyā guṇā lokeṣu pūjitaiḥ /
MSS_5239-2 pūjayantīha dṛṣṭāntaḥ pratimā dyuḥsadāṃ nanu //
MSS_5240-1 āropitā śilāyām aśmeva tvaṃ bhaveti mantreṇa /
MSS_5240-2 magnāpi pariṇayāpadi jāramukhaṃ vīkṣya hasitaiva //
MSS_5241-1 āropyate'śmā śailāgraṃ yathā yatnena bhūyasā /
MSS_5241-2 nipātyate sukhenādhas tathātmā guṇadoṣayoḥ //
MSS_5242-1 ārohaṇaṃ govṛṣakuñjarāṇāṃ prāsādaśailāgravanaspatīnām /
MSS_5242-2 viṣṭhānulepo rudhiraṃ mṛtaṃ ca svapneṣvagamyāgamanaṃ ca dhanyam //
MSS_5243-1 ārohaṇāya tava sajja ivāsti tatra sopānaśobhivapuraśmavalicchaṭābhiḥ /
MSS_5243-2 bhogīndraveṣṭaśataghṛṣṭikṛtābhirabdhi- kṣubdhācalaḥ kanakaketakagotragātri //
MSS_5244-1 ārohatu giriśikharaṃ samudramullaṅghya yātu pātālam /
MSS_5244-2 vidhilikhitākṣaramālaṃ phalati kapālaṃ na bhūpālaḥ //
MSS_5245-1 ārohatyavanīruhaḥ praviśati śvabhraṃ nagaiḥ spardhate khaṃ vyāledhi viceṣṭate kṣititale kuñjodare līya /
MSS_5245-2 antarbhrāmyati koṭarasya virasatyālambate vīrudhaḥ kiṃ tad yanna karoti mārutavaśaṃ yātah kṛśānurvane //
MSS_5246-1 ārohanti sukhāsanānyapaṭavo nāgān hayāṃs tajjuṣas tāmbūlādyupabhuñjate naṭaviṭāḥ khādanti hastyādayaḥ /
MSS_5246-2 prāsāde caṭakādayo'pi nivasantyete na pātraṃ stuteḥ sa stutyo bhuvane prayacchati kṛtī lokāya yah kāmitām //
MSS_5247-1 ārohavallībhirivāmbudhārā- rājībhirābhūmivilambinībhiḥ /
MSS_5247-2 saṃlakṣyate vyoma vaṭadrumābham ambhodharaśyāmadalaprakāśam //
MSS_5248-1 ārjavaṃ cānṛśaṃsyaṃ ca damaścendriyanigrahaḥ /
MSS_5248-2 eṣa sādhāraṇo dharmaś cāturvarṇye'bravīn manuḥ //
MSS_5249-1 ārjavaṃ pratipadyasva putreṣu satataṃ vibho /
MSS_5249-2 iha kīrtiṃ parāṃ prāpya pretya svargamavāpsyasi //
MSS_5250-1 ārjavatvaṃ caturthaṃ ca pañcamaṃ dharmameva hi /
MSS_5250-2 madhuratvaṃ tataḥ proktaṃ ṣaṣṭhameva varānane //
MSS_5251-1 ārjavamamalakarāṇāṃ vinayo vararatnamukuṭānām /
MSS_5251-2 dyūtaṃ durvyasanānāṃ strījitatā marutaṭīpiśācānām //
MSS_5252-1 ārjavena dhṛtā dīkṣā yā no daivaṃ paraṃ prati /
MSS_5252-2 atyantamānuṣīyābhyaḥ pīḍābhyas tadvimocanam //
MSS_5253-1 ārjavena naraṃ yuktam ārjavāt savypatrapam /
MSS_5253-2 aśaktimantaṃ manyanto dharṣayanti kubuddhayaḥ //
MSS_5254-1 ārtatrāṇaparāyaṇena kariṇā dāhādimūleti yad vākyaṃ cakradhareṇa nakramukhato hākārarorīkṛtam /
MSS_5254-2 yaḥ stambhe karatāḍanadhvanirabhūt karṇe surasyāpyaho hā kṛṣṇeti yadakṣayaṃ sa bhagavān pāyādapāyājjagat //
MSS_5255-1 ārtaduḥkhyaparitrāṇadurgatādi yathākramam /
MSS_5255-2 pātramāhurdayālūnām alābhe guṇavāniti //
MSS_5256-1 ārtadrutasvarajñā vibhinnadīnaprabhinnalaghuraudrāḥ /
MSS_5256-2 nindyāḥ śubhāstu śabdāḥ pramuditaparipūrṇadṛḍhaśāntāḥ //
MSS_5257-1 ārtasya me praṇamato jagadantarātman paśyan na paśyasi vibho na śṛṇoṣi śṛṇvan /
MSS_5257-2 durdaivakumbhajanuṣā nanu sāṃprataṃ me pītastadīyakaruṇāvaruṇālayo'pi //
MSS_5258-1 ārtā devān namasyanti tapaḥ kurvanti rogiṇaḥ /
MSS_5258-2 nirdhanā dānamicchanti vṛddhā nārī pativratā //
MSS_5259-1 ārtānāmārtisaṃbandhaṃ prītiviśrāmakāraṇam /
MSS_5259-2 kena ratnamidaṃ sṛṣṭaṃ mitramityakṣaradvayam //
MSS_5260-1 ārtānāmiha jantūnām ārticchedaṃ karoti yaḥ /
MSS_5260-2 śaṅkhacakragadāhīno dvibhujaḥ parameśvaraḥ //
MSS_5261-1 ārtārte mudite hṛṣṭā proṣite malinā kṛśā /
MSS_5261-2 mṛte mriyeta yā patyau sā strī jñeyā pativratā //
MSS_5262-1 ārteṣu dīyate dānaṃ śūnyaliṅgasya pūjanam /
MSS_5262-2 anāthapretasaṃskāram aśvamedhaphalaṃ labhet //
MSS_5263-1 ārteṣu vipreṣu dayānvitaśca yacchraddhayā svalpamupaiti dānam /
MSS_5263-2 anantapāraṃ samupaiti rājan yaddīyate tanna labhed dvijebhyaḥ //
MSS_5264-1 ārto matsadṛśo nānyas tvatto nānyaḥ kṛpāparaḥ /
MSS_5264-2 tulya evāvayoryogaḥ kathaṃ nātha na pāsi mām //
MSS_5265-1 ārto vā yadi vā trastaḥ pareṣāṃ śaraṇāgataḥ /
MSS_5265-2 ariḥ prāṇān parityajya rakṣitavyaḥ kṛtātmanā //
MSS_5266-1 ārdrakīkasamukhaḥ purataśced dṛśyate bhavati tacchubhadaḥ śvā /
MSS_5266-2 carma śuṣkamathavāsthi viśuṣkaṃ bibhradeṣa maraṇaṃ vidadhāti //
MSS_5267-1 ārdramapi stanajaghanān- nirasya sutanu tvayaitadunmuktam /
MSS_5267-2 khasthamavāptumiva tvāṃ tapanāṃśūnaṃśukaṃ pibati //
MSS_5268-1 ārdrāṃ kaṇṭhe mukhābjasrajamavanamayatyambikā jānulambāṃ sthāne kṛtvendulekhāṃ nibiḍayati jaṭāḥ pannagendreṇa nandī /
MSS_5268-2 kālaḥ kṛttiṃ nibadhnātyupanayati kare kālarātriḥ kapālaṃ śaṃbhornṛtyāvatāre pariṣaditi pṛthagvyāpṛtā vaḥ punātu //
MSS_5269-1 ārdrālaktakamasyāś caraṇaṃ mukhamārutena vījayitum /
MSS_5269-2 pratipannaḥ prathamataraḥ saṃprati sevāvakāśo me //
MSS_5270-1 āryakarmaṇi rajyante bhūtikarmāṇi kurvate /
MSS_5270-2 hitaṃ ca nābhyasūyanti paṇḍitā bharatarṣabha //
MSS_5271-1 āryajananinditānāṃ pāpaikarasaprakāśanārīṇām /
MSS_5271-2 etāvāneva guṇo yadabhīṣṭasamāgamo nirāvaraṇaḥ //
MSS_5272-1 āryajuṣṭamidaṃ vṛttam iti vijñāya śāśvatam /
MSS_5272-2 santaḥ parārthaṃ kurvāṇā nāvekṣante pratikriyām //
MSS_5273-1 āryatā puruṣajñānaṃ śauryaṃ karuṇaveditā /
MSS_5273-2 sthaulalakṣyaṃ ca satatam udāsīnaguṇodayaḥ //
MSS_5274-1 āryatvaṃ ca caturthaṃ ca pañcamaṃ dharmameva hi /
MSS_5274-2 ṣaṣṭhaṃ satītvaṃ dṛḍhatā saptamaṃ sāhaso'ṣṭamam //
MSS_5275-1 āryadeśakularūpabalāyur- buddhibandhuramavāpya naratvam /
MSS_5275-2 dharmakarma na karoti jaḍo yaḥ potamujjhati payodhigataḥ saḥ //
MSS_5276-1 āryaputra pitā mātā bhrātā putras tathā snuṣā /
MSS_5276-2 svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyamupāsate //
MSS_5276-3 bharturbhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha //
MSS_5277-1 āryānaṅga mahāvrataṃ vidadhatā vindhyānilaiḥ pāraṇāṃ kṛtvā sāṅgamakāri kena muralākūle kaṭhoraṃ tapaḥ /
MSS_5277-2 yenāsyā ratikhedameduramṛduśvāsādhivāsaspṛśaḥ pīyante'dharasīdhavo vihasitajyotsnopadaṃśaṃ rahaḥ //
MSS_5278-1 āryā mukhe tu capalā tathāpi caryā na me yataḥ sā tu /
MSS_5278-2 dakṣā gṛhakṛtyeṣu ta- thā duḥkhe bhavati duḥkhārtā //
MSS_5279-1 ārye karmaṇi yuñjānaḥ pāpe vā punarīśvaraḥ /
MSS_5279-2 vyāpya bhūtāni carate na cāyamiti lakṣyate //
MSS_5280-1 āryeṇa sukaraṃ hyāhury āryakarma dhanaṃjaya /
MSS_5280-2 anāryakarma tvāryeṇa suduṣkarataraṃ bhuvi //
MSS_5281-1 ālakṣya dantamukulān animittahāsair avyaktavarṇaramaṇīyavacaḥ pravṛttīn /
MSS_5281-2 aṅkāśrayapraṇayinas tanayān vahanto dhanyās tadaṅgarajasā malinībhavanti //
MSS_5282-1 ā laṅkānāthanārīstanataralapayovīcimudrāt samudrād ā svargaṅgātaraṅgāvaliviralaśilādustarāduttarādreḥ /
MSS_5282-2 ā prākśailāsurastrīsuratagativido magnabhāsvanmṛgāṅkād ā ca prācetasābdherbhavatu mama puraḥ ko'pi yadyasti vīraḥ //
MSS_5283-1 ālapati pikavadhūriva paśyati hariṇīva calati haṃsīva /
MSS_5283-2 sphurati taḍillatikeva svadate tuhināṃśulekheva //
MSS_5284-1 ālapa yathā yathecchasi yuktaṃ tava kitava kimapavārayasi /
MSS_5284-2 strījātilāñchanamasau jīvitaraṅkā sakhī subhaga //
MSS_5285-1 ālambihemaraśanāh stanasaktahārāḥ kandarpadarpaśithilīkṛtagātrayaṣṭyaḥ /
MSS_5285-2 māse madhau madhurakokilabhṛṅganādair nāryo haranti hṛdayaṃ prasabhaṃ narāṇām //
MSS_5286-1 ālambe jagadālambe herambacaraṇāmbuje /
MSS_5286-2 śuṣyanti yadrajaḥ sparśāt sadyaḥ pratyūhavārdhayaḥ //
MSS_5287-1 ālambyāṅgaṇavāṭikāparisare svecchānatāṃ śākhikāṃ keyūrībhavadalpaśeṣavalayā bālā samastaṃ dinam /
MSS_5287-2 sā daivopahṛtasya mūḍhamanaso bhagnāvadheradya me panthānaṃ vivṛtāśruṇā vadanakenālokya kiṃ vakṣyati //
MSS_5288-1 ālambhyāṅgaṇavāpikāparisare cūtadrume mañjarīṃ sarpatsāndraparāgalampaṭaraṇadbhṛṅgāṅganāśobhinīm /
MSS_5288-2 manye svāṃ tanumuttarīyaśakalenācchādya bālā sphurat- kaṇṭhadhvānanirodhakampitakucaśvāsodgamā roditi //
MSS_5289-1 ālavāle sthitaṃ toyaṃ śoṣaṃ na bhajate yadā /
MSS_5289-2 ajīrṇaṃ tad vijānīyān na deyaṃ tādṛśe jalam //
MSS_5290-1 ālasyaṃ kuru pāpakarmaṇi bhava krūraḥ krudhas tāḍane naiṣṭhuryaṃ bhaja lobhamohaviṣaye nidrāṃ samādhau hareḥ /
MSS_5290-2 jāḍyaṃ gaccha parāpavādakathane drohaṃ vidhehi smare doṣā eva guṇatvamevamakhilā yāsyanti cetas tava //
MSS_5291-1 ālasyaṃ prathamaṃ paścād vyādhipīḍā prajāyate /
MSS_5291-2 pramādaḥ saṃśayasthāne cittasyehānavasthitiḥ //
MSS_5292-1 ālasyaṃ madamohau ca cāpalaṃ goṣṭhireva ca /
MSS_5292-2 stabdhatā cābhimānitvaṃ tathātyāgitvameva ca /
MSS_5292-3 ete vai sapta doṣāstu sadā vidyārthināṃ matāḥ //
MSS_5293-1 ālasyaṃ yadi na bhavej jagatyanarthaḥ ko na syād bahudhanako bahuśruto vā /
MSS_5293-2 ālasyādiyamavaniḥ sasāgarāntā saṃpūrṇā narapaśubhiśca nirdhanaiśca //
MSS_5294-1 ālasyaṃ strīsevā sarogatā janmabhūmivātsalyam /
MSS_5294-2 saṃtoṣo bhīrutvaṃ ṣaḍ vyāghātā mahattvasya //
MSS_5295-1 ālasyaṃ sthiratāmupaiti bhajate cāpalyamudyogitāṃ mūkatvaṃ mitabhāṣitāṃ vitanute maugdhyaṃ bhavedārjavam /
MSS_5295-2 pātrāpātravicārabhāvaviraho yacchatyudārātmatāṃ mātarlakṣmi tava prasādavaśato doṣā api syurguṇāḥ //
MSS_5296-1 ālasyaṃ harati prajñāṃ dhanamāyuryaśo balam /
MSS_5296-2 yasminnāste tadālasyaṃ sarvadoṣākarastu saḥ //
MSS_5297-1 ālasyaṃ hi manuṣyāṇāṃ śarīrastho mahān ripuḥ /
MSS_5297-2 nāstyudyamasamo bandhuḥ kṛtvā yaṃ nāvasīdati //
MSS_5298-1 ālasyamapi pārīndraṃ pratipadya vijṛmbhate /
MSS_5298-2 hatabhāgaṃ prayatno'pi pratihanyata eva hā //
MSS_5299-1 ālasyāt susahāyo'pi na gacchatyudayaṃ janaḥ /
MSS_5299-2 hastāgrāsphālito bhūmau toyārdra iva kandukaḥ //
MSS_5300-1 ālasyena hatā vidyā parahastagatāḥ striyaḥ /
MSS_5300-2 alpabījaṃ hataṃ kṣetraṃ hataṃ sainyamanāyakam //
MSS_5301-1 ālānaṃ jayakuñjarasya dṛṣadāṃ seturvipadvāridheḥ pūrvādriḥ karavālacaṇḍamahaso līlopadhānaṃ śriyaḥ /
MSS_5301-2 saṃgrāmāmṛtasāgarapramathanakrīḍāvidhau mandaro rājan rājati vīravairivanitāvaidhavyadaste bhujaḥ //
MSS_5302-1 ālānatvaruṣevaitā dantibhirvṛkṣapaṅktayaḥ /
MSS_5302-2 sphurat kaṭakaṭārāvaṃ pātyante kṛtacitkṛtaiḥ //
MSS_5303-1 ālānamunmūlya sukhābhidhānaṃ tāruṇyanāge gamanodyate'smin /
MSS_5303-2 palāyite kāmigaṇe'ṅganānāṃ vimardabhītyeva kucāḥ patanti //
MSS_5304-1 ālāne gṛhyate hastī vājī valgāsu gṛhyate /
MSS_5304-2 hṛdaye gṛhyate nārī yadīdaṃ nāsti gamyatām //
MSS_5305-1 ālāpaṃ kalakaṇṭhikā na kurute kīrā na dhīradhvaniṃ vyāhāraṃ kalayanti komalagiraḥ kūjanti no barhiṇaḥ /
MSS_5305-2 nīrāḍambaradurdināmbaratale dūre dvirephadhvaniḥ kākāḥ kevalameva keṅkṛtaravaiḥ kurvanti karṇajvaram //
MSS_5306-1 ālāpaḥ smitakaumudīsahacaro dṛṣṭiḥ praharṣojjvalā bhrūrnṛtyādhvaradīkṣitā caraṇayornyāsaḥ same bhaṅguraḥ /
MSS_5306-2 veśeṣu kṣaṇikaspṛhā madavidherbandho na vādāśrayas tanvyā naikavikārabhūrmadhumadaprāyo madaḥ sphūrjati //
MSS_5307-1 ālāpamālinikarasya niśamya bhītā mugdhā vilokya vadanaṃ mukuraṃ jahāti /
MSS_5307-2 mandaṃ na niśvasiti manmathavedanārtā kīrendu māruta bhayāt kimu manna bhūpa //
MSS_5308-1 ālāpayatyakāryāṇi kiṃcidākhyāti vā svayam /
MSS_5308-2 yā na prayāti śayanaṃ sāpyanutpannasaspṛhā //
MSS_5309-1 ālāpād gātrasaṃsparśāt saṃsargāt sahabhojanāt /
MSS_5309-2 āsanāc śayanād yānāt pāpaṃ saṃkramate nṛṇām //
MSS_5310-1 ālāpān bhrūvilāso viralayati lasadbāhuvikṣiptiyātaṃ nīvigranthiṃ prathimnā pratanayati manāṅmadhyanimno nitambaḥ /
MSS_5310-2 utpuṣyatpārśvamūrcchatkucaśikharamuro nūnamantaḥsmareṇa spṛṣṭā kodaṇḍakoṭyā hariṇaśiśudṛśo dṛśyateyauvanaśrīḥ //
MSS_5311-1 ālāpairmadhuraiśca kāścidaparānālokitaiḥ sasmitair anyān vibhramakalpanābhiritarānaṅgairanaṅgojjvalaiḥ /
MSS_5311-2 ācāraiścaturaiḥ parānabhinavairanyān bhruvaḥ kampanair itthaṃ kāścana rañjayanti sudṛśo manye manastvanyathā //
MSS_5312-1 āli kapālini jaṭile patyāvatyāgrahaistavālamiti /
MSS_5312-2 haragatamiti duḥsahamapi muhurapi mukharānnigādayati gaurī //
MSS_5313-1 āli kalpaya puraḥ karadīpaṃ candramaṇḍalamiti prathitena /
MSS_5313-2 nanvanena pihitaṃ mama cakṣur maṅkṣu pāṇduratamogulakena //
MSS_5314-1 āliṅgatyanyamanyaṃ ramayati vacasā līlayā vīkṣate'nyaṃ rodityanyasya hetoḥ kalayati śapathairanyamanyaṃ vṛṇoti /
MSS_5314-2 śete cānyena sārdhaṃ śamanamupagatā cintayatyanyamanyaṃ strīmāyā duścaritrā jagadahitakarī kena kaṣṭena sṛṣṭā //
MSS_5315-1 āliṅgadāpya gopīṃ tadbāhuṃ sahariraṃsayādhāya /
MSS_5315-2 śrutveti niścinomyaham aṅgiṣu durvāratām anaṅgasya //
MSS_5316-1 āliṅganādharasudhārasapānavakṣo- niṣpīḍanādividhirastu vidūrataste /
MSS_5316-2 yattvaṃ vilokayasi cañcaladṛṅnipātair etāvataiva hariṇākṣi vayaṃ kṛtārthāḥ //
MSS_5317-1 āliṅgante malayajatarūnāsvajante vanāntān āpṛcchante ciraparicitān mālayān nirjharaughān /
MSS_5317-2 adya sthitvā draviḍamahilābhyantare śvaḥ prabhāte prasthātāro malayamarutaḥ kurvate saṃnidhānam //
MSS_5318-1 āliṅganto vasudhāṃ nijakhuradalitāmivānunetumamī /
MSS_5318-2 vadanavigatacaraṇā iva saṃlakṣyante javādaśvāḥ //
MSS_5319-1 āliṅgannatisaurabhānavayavān bimbādharaṃ pāṭalaṃ cumbannākalayan payodharataṭīṃ śṛṇvan rutaṃ hāṃsakam /
MSS_5319-2 paśyan vāniśamāyatāṃ dṛśamupaskurvaṃllavaṅgīrasaṃ bālāyāṃ sakalartusaṃgamasukhaṃ dhanyaḥ paraṃ manyate //
MSS_5320-1 āliṅgan bhṛśamaṅgakāni sudṛśāmāsyāni cumbaṃ nayan vakṣojorunitambakaṇṭhanakharaśrīcitrabhāvaṃ nayan /
MSS_5320-2 bimboṣṭhāmṛtamāpibañchithilayan nīvīṃ karakrīḍanā- saṅgenātisahāsakeliparamaḥ svairaṃ vicikrīḍa nā //
MSS_5321-1 āliṅgayatyanunayatyavacumbayatyā- --- lokayatyanumṛjatyavagūhate ca /
MSS_5321-2 pārśvaṃ vilokayati manmathabhāvabhinnā śūnyāntarā smarati kelikṛtaṃ samastam //
MSS_5322-1 āliṅgase cārulatāṃ lavaṅgīm ācumbase cāmbujinīṃ krameṇa /
MSS_5322-2 tāṃ cūtavallīṃ madhupa prakāmaṃ saṃtāḍayasyeva padaiḥ kimetat //
MSS_5323-1 āliṅgitas tatra bhavān sāṃparāye jayaśriyā /
MSS_5323-2 āśīḥparaṃparāṃ vandyāṃ karṇe kṛtvā kṛpāṃ kuru //
MSS_5324-1 āliṅgitāḥ parairyānti praskhalanti same pathi /
MSS_5324-2 avyaktāni ca bhāṣante dhanino madyapā iva //
MSS_5325-1 āliṅgya pūrvāmanugṛhya yāmyāṃ saumyāṃ samālokya sahasrabhānuḥ /
MSS_5325-2 samdhyāśrito'pyāpa nipātamabdhau tad vāruṇīsaṅgaphalaṃ cakāsti //
MSS_5326-1 āliṅgya madhurahuṃkṛtim alasonmiṣadīkṣaṇāṃ rahaḥ kāntām /
MSS_5326-2 yad bodhayanti suptāṃ janmani yūnāṃ tadeva phalam //
MSS_5327-1 āliṅgya mandire ramye sadānandavidhāyini /
MSS_5327-2 kāntā kāntaṃ kuraṅgākṣī kumbhikumbhapayodharā //
MSS_5328-1 āli pālilalitau tava bhātaḥ karṇikārasakhakarṇi kapolau /
MSS_5328-2 padmajena ratipañcabāṇayor darpaṇāviva suvarṇanirmitau //
MSS_5329-1 āli bāliśatayā balirasmai dīyatāṃ balibhuje na kadāpi /
MSS_5329-2 kevalaṃ hi kalakaṇṭhaśiśūnām eṣa eva kuśaleṣu nidānam //
MSS_5330-1 ālirdivyauṣadhī proktā sūkṣmakaṇṭakasaṃvṛtā /
MSS_5330-2 vimucyate viṣaiḥ prāṇī pītvā toyena tajjaṭām //
MSS_5331-1 ālīcālitapadminīdalacalatsarvāṅgamaṅgīkṛt a- svāṅgāliṅganamarmarīkṛtanavāmbhojāliśay yā cirāt /
MSS_5331-2 caitanyaṃ kathamapyupetya śanakairunmīlya netrāñcalaṃ bālā kevalameva śūnyahṛdayā śūnyaṃ jagat paśyati //
MSS_5332-1 ālībhiḥ śapathairanekakapaṭaiḥ kuñjodaraṃ nītayā śūnyaṃ tac ca nirīkṣya vikṣubhitayā na prasthitaṃ na sthitam /
MSS_5332-2 nyastāḥ kiṃtu navoḍhanīrajadṛśā kuñjopakaṇṭhe ruṣā tādṛgbhṛṅgakadambaḍambaracamatkāraspṛśo dṛṣṭayaḥ //
MSS_5333-1 ālībhiḥ saha bhāṣitaṃ kimapi tadvartmāpi saṃvīkṣitaṃ pañceṣuḥ kusumairapūji kathamapyādhāya citte manāk /
MSS_5333-2 tenāpi priya cet tathā mayi kṛpākārpaṇyamālambase prāṇeśa prabalaṃ tadatra nikhilaṃ tatprātikūlyaṃ vidheḥ //
MSS_5334-1 ālīṣu kelīrabhasena bālā muhurmamālāpamupālapantī /
MSS_5334-2 ārādupākarṇya giraṃ madīyāṃ saudāminīyāṃ suṣamāmayāsīt //
MSS_5335-1 ālekhyaṃ gagane likhāmi bisinīsūtrairvayāmyambaraṃ svapnālokitamānayāmi kanakaṃ grathnāmi vapraṃ himaiḥ /
MSS_5335-2 ityādyuktamapi sphuṭaṃ jaḍamatirjānāti satyaṃ nṛpo yastādṛktrapayā na vakti sa gataprauḍhiḥ paraṃ vañcyate //
MSS_5336-1 ālekhyaṃ nijamullilekha vijane sollekhayā rekhayā saṃkalpānakarod vikalpabahulākalpānanalpānapi /
MSS_5336-2 adrākṣīdaparaprajāpatimataṃ cakre ca tīvraṃ vrataṃ tvannirmāṇavidhau kiyanna vidadhe baddhāvadhāno vidhiḥ //
MSS_5337-1 āloka eva vimukhī kvacidapi divase na dakṣiṇā bhavasi /
MSS_5337-2 chāyeva tadapi tāpaṃ tvameva me harasi mānavati //
MSS_5338-1 ālokatrastanārīkṛtasabhayamahānādadhāvajjanaugha- vyāptadvārapradeśapracurakalakalākarṇanastabdhacakṣuḥ /
MSS_5338-2 kāṣṭhaṃ daṇḍaṃ gṛhāṇetyatimukharamukhais tāḍito loṣṭaghātair bhītaḥ sarpo gṛhasyānadhigatavivaraḥ koṇataḥ koṇameti //
MSS_5339-1 ālokadānāc cakṣuṣmān prabhāyukto bhaven naraḥ /
MSS_5339-2 tān dattvā nopahiṃseta na haren nopanāśayet //
MSS_5340-1 dīpahartā bhavedandhas tamogatirasuprabhaḥ /
MSS_5340-2 dīpapradaḥ svargaloke dīpamālī virājate //
MSS_5341-1 ālokamārgaṃ sahasā vrajantyā kayācidudveṣṭanavāntamālyaḥ /
MSS_5341-2 baddhuṃ na saṃbhāvita eva tāvat kareṇa ruddho'pi ca keśapāśaḥ //
MSS_5342-1 ālokayati panthānaṃ dāsyatītyāgataḥ kila /
MSS_5342-2 racayatyādarād veṇīṃ yadi nānyairvaśīkṛtā //
MSS_5343-1 ālokayati payodharam upamandiramabhinavāmbubharanīlam /
MSS_5343-2 dayitāracitacitānala- dhūmodgamaśaṅkayā pathikaḥ //
MSS_5344-1 ālokayed buddhiguṇopapannaiś caraiśca dūtaiśca parapracāram /
MSS_5344-2 etairviyukto bhavati kṣitīndro janairanetraiśca samānadharmā //
MSS_5345-1 alokavantaḥ santyeva bhūyāṃso bhāskarādayaḥ /
MSS_5345-2 kalāvāneva tu grāvadrāvakarmaṇi karmaṭhaḥ //
MSS_5346-1 ālokaviśālā me sahasā timirapraveśavicchinnā /
MSS_5346-2 unmīlitāpi dṛṣṭir nimīlitevāndhakāreṇa //
MSS_5347-1 ā lokāntāt pratihatatamovṛttirāsāṃ prajānāṃ tulyodyogas tava dinakṛtaś cādhikāro mato naḥ /
MSS_5347-2 tiṣṭhatyeṣa kṣaṇamadhipatirjyotiṣāṃ vyomamadhye ṣaṣṭhe bhāge tvamapi divasasyātmanaś chandavartī //
MSS_5348-1 ālokāvadhi yadvaśena sugatiṃ vindanti bhūtānyasau dṛṣṭisnehavaśena sā vitanute vaṃśe bhujaṅgabhramam /
MSS_5348-2 dakṣā bhogiṣu keṣucid viṣamitāṃ dṛṣṭiṃ nihantuṃ kṣaṇāt tānapyāśu vināśayet kṣaṇaruciḥ kācit kṣaṇasphūrjathuḥ //
MSS_5349-1 ālokitaṃ gṛhaśikhaṇḍibhirutkalāpair haṃsairyiyāsubhirapākṛtamunmanaskaiḥ /
MSS_5349-2 ākālikaṃ sapadi durdinamantarikṣam utkaṇṭhitasya hṛdayaṃ ca samaṃ ruṇaddhi //
MSS_5350-1 ālokairatipāṭalairacaramāṃ vistārayadbhirdiśaṃ nakṣatradyutimākṣipadbhiracirādāśaṅkya sūryodayam /
MSS_5350-2 puñjībhūya bhayādivāndhatamasaṃ manye dvirephacchalān mīlannīlasaroruhodarakuṭīkoṇāntare līyate //
MSS_5351-1 ālokya komalakapolatalābhiṣikta- vyaktānurāgasubhagāmabhirāmamūrtim /
MSS_5351-2 paśyaiṣa bālyamativṛtya vivartamānaḥ śṛṅgārasīmani taraṅgitamātanoti //
MSS_5352-1 ālokya candramasamabhyuditaṃ samantād udvelladūrmivicalatkalaśāmburāśeḥ /
MSS_5352-2 viṣvagvisāriparamāṇuparaṃparaiva jyotsnātmanā jagadidaṃ dhavalīkaroti //
MSS_5353-1 ālokya cikuranikaraṃ satataṃ sumano'dhivāsayogyaṃ te /
MSS_5353-2 kāmo nijaṃ niṣaṅgaṃ parivṛtyāmṛśati sāśaṅkaḥ //
MSS_5354-1 ālokya pāṇī suvimṛjya netre talpāt samutthāya vidhāya bhūṣām /
MSS_5354-2 ācumbya kāntaṃ paridhāya vāso yāntī salajjā hṛdayaṃ dunoti //
MSS_5355-1 ālokya priyatamamaṃśuke vinīvau yattasthe namitamukhendu mānavatyā /
MSS_5355-2 tannūnaṃ padamavalokayāṃbabhūve mānasya drutamapayānamāsthitasya //
MSS_5356-1 ālokya sundari mukhaṃ tava mandahāsaṃ nandantymandamaravindadhiyā milindāḥ /
MSS_5356-2 kiṃ cāsitākṣi mṛgalāñchanasaṃbhrameṇa cañcūpuṭaṃ caṭulayanti ciraṃ cakorāḥ //
MSS_5357-1 ālocanaṃ ca vacanaṃ ca nigūhanaṃ ca yāsāṃ smarannamṛtavat sarasaṃ kṛśas tvam /
MSS_5357-2 tāsāṃ kimaṅga piśitāsrapurīṣapātraṃ gātraṃ smaran mṛgadṛśāṃ na nirākulo'si //
MSS_5358-1 ālocya vākyaṃ svayamantarātmā hṛṣṭaḥ parānandamiva praviṣṭaḥ /
MSS_5358-2 prāyeṇa bhāvīni bhavanti vastūny ālocyamānāni manoharāṇi //
MSS_5359-1 āloḍya sarvaśāstrāṇi purāṇānyuttamottamāḥ /
MSS_5359-2 vicintya sarvabhūteṣu dayāṃ kurvanti sādhavaḥ //
MSS_5360-1 āloḍya sarvaśāstrāṇi vicāryaivaṃ punaḥ punaḥ /
MSS_5360-2 idamekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā //
MSS_5361-1 ālolāmalakāvalīṃ vilulitāṃ bibhraccalatkuṇḍalaṃ kiṃcinmṛṣṭaviśeṣakaṃ tanutaraiḥ svedāmbhasāṃ jālakaiḥ /
MSS_5361-2 tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye tat tvāṃ pātu cirāya kiṃ hariharabrahmādibhirdevataiḥ //
MSS_5362-1 ālolairupagamyate madhukaraiḥ keśeṣu mālyagrahaḥ kāntiḥ kāpi kapolayoḥ prathayate tāmbūlamantargatam /
MSS_5362-2 aṅgānāmanulepanaṃ parimalairālepanaprakriyā veṣaḥ ko'pi sarojasundaradṛśaḥ sūte sukhaṃ cakṣuṣoḥ //
MSS_5363-1 ālohitamākalayan kandalamutkampitaṃ madhukareṇa /
MSS_5363-2 saṃsmarati pathiṣu pathiko dayitāṅgulitarjanālalitam //
MSS_5364-1 āvaktrendu tadaṅgameva sṛjataḥ sraṣṭuḥ samagrastviṣāṃ koṣaḥ śoṣamagādagādhajagatīśilpe'pi nālpāyitaḥ /
MSS_5364-2 niḥśeṣadyutimaṇḍalavyayavaśādīṣallabhaist attanū- śeṣaḥ keśamayaḥ kimandhatamasastomairabhūnnirmitaḥ //
MSS_5365-1 āvatsaramahibhītir na syād asya prabhāveṇa /
MSS_5365-2 śukanāsāṃ ca pibed yo jalapiṣṭāṃ tasya bhīrnāsti //
MSS_5366-1 āvayoryodhamukhyābhyāṃ madarthaḥ sādhyatāmiti /
MSS_5366-2 yasmin paṇaḥ prakriyate sa saṃdhiḥ puruṣāntaraḥ //
MSS_5367-1 āvarjita iva vinayād īṣanmadhurasmitānanasarojaḥ /
MSS_5367-2 aṅkārpitakarayugalaḥ kalayati vijñaptimīkṣito nṛpateḥ //
MSS_5368-1 āvarjitā kiṃcid iva stanābhyāṃ vāso vasānā taruṇārkarāgam /
MSS_5368-2 paryāptapuṣpastabakāvanamrā saṃcāriṇī pallavinī lateva //
MSS_5369-1 āvarjitālakāli śvāsotkampastanārpitaikabhujam /
MSS_5369-2 śayanaṃ rativivaśatanoḥ smarāmi śithilāṃśukaṃ tasyāḥ //
MSS_5370-1 āvartaḥ kakude yasya kakudī sa udāhṛtaḥ /
MSS_5370-2 muṣkeṇaikena yuktastu hayas tvekāṇḍasaṃjñitaḥ //
MSS_5371-1 āvartaḥ saṃśayānām avinayabhavanaṃ pattanaṃ sāhasānāṃ doṣāṇāṃ saṃnidhānaṃ kapaṭaśatamayaṃ kṣetramapratyayānām /
MSS_5371-2 svargadvārasya vighnaṃ narakapuramukhaṃ sarvamāyākaraṇḍaṃ strīyantraṃ kena sṛṣṭaṃ viṣamamṛtamayaṃ prāṇilokasya pāśaḥ //
MSS_5372-1 āvarta iva toyasya jñānāvarto yadākulaḥ /
MSS_5372-2 cittamāsa kṛtāvartam upasargaḥ sa ucyate //
MSS_5373-1 āvarta eva nābhiste netre nīlasaroruhe /
MSS_5373-2 taraṅgā valayastena tvaṃ lāvaṇyāmbuvāpikā //
MSS_5374-1 āvartaśobhā natanābhikānter bhaṅgyo bhruvāṃ dvandvacarāḥ stanānām /
MSS_5374-2 jātāni rūpāvayavopamānāny adūravartīni vilāsinīnām //
MSS_5375-1 āvartinaḥ śubhaphalapradaśuktiyuktāḥ saṃpannadevamaṇayo bhṛtarandhrabhāgāḥ /
MSS_5375-2 aśvāḥ pyadhurvasumatīmatirocamānās tūrṇaṃ payodhaya ivormibhirāpatantaḥ //
MSS_5376-1 āvartairātarpaṇa- śobhāṃ ḍiṇḍīrapāṇḍurairdadhatī /
MSS_5376-2 gāyati mukharitasalilā priyasaṃgamamaṅgalaṃ surasā //
MSS_5377-1 āvartya kaṇṭhaṃ sicayena samyag ābaddhya vakṣoruhakumbhayugmam /
MSS_5377-2 kāsau karālambitatailapātrā mandaṃ samāsīdati sundarīṃ tām //
MSS_5378-1 āvartya yo muhurmantraṃ dhārayecca prayatnataḥ /
MSS_5378-2 aprayatnadhṛto mantraḥ pracalannagnivad dahet //
MSS_5379-1 āvācāṃ vyaktatāyāḥ kavipadaviṣayeṣvācacaṣṭe samanyo muktāsmābhirna ko'pi smarapadamavanau saṃstutaḥ satyametat /
MSS_5379-2 mithyaitad bhoḥ kathaṃ re nanu śatamakṛthāḥ kuntalendrasya tattat kāvyastotrāṇi dhik tvāṃ jaḍamaya na manoreva mūrtiprabhedaḥ //
MSS_5380-1 āvāti sphuṭitapriyaṅgusurabhirnīhāravāricchalāt svacchandaṃ kamalākareṣu vikiran pracchannavahnicchaṭāḥ /
MSS_5380-2 prātaḥ kundasamṛddhidarśanarasaprītiprakarṣollasan mālākāravadhūkapolapulakasthairyakṣamo mārutaḥ //
MSS_5381-1 āvāsaḥ kilakiñcitasya dayitāḥ pārśve vilāsālasāḥ karṇe kokilakāminīkalaravaḥ smero latāmaṇḍapaḥ /
MSS_5381-2 goṣṭhī satkavibhiḥ samaṃ katipayairmugdhāḥ sitāṃśoḥ karāḥ keṣāṃcit sukhayanti cātra hṛdayaṃ caitre vicitrāḥ srajaḥ //
MSS_5382-1 āvāsaḥ kriyatāṃ gāṅge pāpavāriṇi vāriṇi /
MSS_5382-2 stanamadhye taruṇyā vā manohāriṇi hāriṇi //
MSS_5383-1 āvāse'smin vidagdhāḥ kvacidapi na vibho nāpi nidropabhoga- yogyatvaṃ srastarāsthā vilayamupagatā saṃmukhe vidyudeṣā /
MSS_5383-2 prodyaṃścāyaṃ payobhṛt taditi yadi rucirnaiśavāsetadāssvety uktaḥ pānthaḥ sudatyā hatamadanabhayas tatra mugdho'timugdhaḥ //
MSS_5384-1 āvāsotsukapakṣiṇaḥ kalarutaṃ krāmanti vṛkṣālayān kāntābhāviviyogabhīruradhikaṃ krandatyayaṃ kātaraḥ /
MSS_5384-2 cakrāhvo madhupāḥ sarojagahanaṃ dhāvantyulūko mudaṃ dhatte cāruṇatāṃgato ravirasāvastācalaṃ cumbati //
MSS_5385-1 āvāso vipināyate priyasakhīmālāpi jālāyate tāpo'pi śvasitena dāvadahanajvālākalāpāyate /
MSS_5385-2 sāpi tvadviraheṇa hanta hariṇīrūpāyate hā kathaṃ kandarpo'pi yamāyate viracayañ śārdūlavikrīḍitam //
MSS_5386-1 ā vindhyādā himādrarviracitavijayastīrthayātrāprasaṅgād udgrīveṣu prahartā nṛpatiṣu vinamatkandhareṣu prasannaḥ /
MSS_5386-2 āryāvartaṃ yathārthaṃ punarapi kṛtavān mlecchavicchedanābhir devaḥ śākaṃbharīndro jagati vijayate bīsalaḥ kṣoṇipālaḥ //
MSS_5387-1 āvirbhavati nārīṇāṃ vayaḥ paryastaśaiśavam /
MSS_5387-2 sahaiva vividhaiḥ puṃsām aṅgajonmādavibhramaiḥ //
MSS_5388-1 āvirbhavantī prathamaṃ priyāyāḥ socchvāsamantaḥkaraṇaṃ karoti /
MSS_5388-2 saṃtāpadagdhasya śikhaṇḍiyūno vṛṣṭeḥ purastādaciraprabheva //
MSS_5389-1 āvirbhāvadine na yena gaṇito hetustanīyānapi kṣīyetāpi na cāparādhavidhinā natyā na yo vardhate /
MSS_5389-2 pīyūṣaprativedinastrijagatīduḥkhadruhaḥ sāṃprataṃ premṇastasya guroḥ kathaṃ nu karavai vāṅniṣṭhatālāghavam //
MSS_5390-1 āvirbhūtaṃ caturdhā yaḥ kapibhiḥ parivāritaḥ /
MSS_5390-2 hatavān rākṣasānīkaṃ rāmaṃ dāśarathiṃ bhaje //
MSS_5391-1 āvirbhūtajyotiṣāṃ brāhmaṇānāṃ ye vyāhārāsteṣu mā saṃśayo bhūt /
MSS_5391-2 bhadrā hyeṣāṃ vāci lakṣmīrniṣiktā naite vācaṃ viplutārthāṃ vadanti //
MSS_5392-1 āvirbhūtavipāṇḍuracchavi mukhaṃ kṣāmā kapolasthalī savyāpārapariślathe ca nayane'nutsāhamugdhaṃ vapuḥ /
MSS_5392-2 śyāmībhūtamukhaṃ payodharayugaṃ madhyaḥ svabhāvocchrito jātānyaiva manoharākṛtiraho garbhodaye subhruvaḥ //
MSS_5393-1 āvirbhūtānurāgāḥ kṣaṇamudayagirerujjihānasya bhānoḥ parṇacchāyaiḥ purastādupavanataravo dūramāśveva gatvā /
MSS_5393-2 ete tasmin nivṛttāḥ punaraparagiriprāntaparyastabimbe prāyo bhṛtyāstyajanti pracalitavibhavaṃ svāminaṃ sevamānāḥ //
MSS_5394-1 āvirbhūte śaśini tamasā mucyamāneva rātrir naiśasyārcirhutabhuja iva chinnabhūyiṣṭhadhūmā /
MSS_5394-2 mohenāntarvaratanuriyaṃ lakṣyate muktakalpā gaṅgā rodhaḥpatanakaluṣā gṛhṇatīva prasādam //
MSS_5395-1 āvirbhūto jagati suṣamārūpato bhautike'smin jñānātmāsau lasati bhagavān viṣṭape mānasīye /
MSS_5395-2 prāṇānāṃ vā jvalati bhuvane prasphuṭaḥ śaktimūrtyā premadvārā prakaṭitatanurbhāsate caityaloke //
MSS_5396-1 āvilapayodharāgraṃ lavalīdalapāṇḍurānanacchāyam /
MSS_5396-2 tāni dināni vapurabhūt kevalamalasekṣaṇaṃ tasyāḥ //
MSS_5397-1 ā vivāhasamayād gṛhe vane śaiśave tadanu yauvane punaḥ /
MSS_5397-2 svāpaheturanupāśrito'nyayā rāmabāhurupadhānameṣa te //
MSS_5398-1 āviśadbhiruṭajāṅgaṇaṃ mṛgair mūlasekasarasaiśca vṛkṣakaiḥ /
MSS_5398-2 āśramāḥ praviśadagnidhenavo bibhrati śriyamudīritāgnayaḥ //
MSS_5399-1 āviṣkaroti na snehaṃ rāgaṃ badhnāti no rate /
MSS_5399-2 abhiyuktā tu mandecchā sānyakāmā tu kāminī //
MSS_5400-1 āviṣkurvanniva navanavenādareṇānurāgaṃ sarvāṅgīṇaṃ suciravirahonmūrcchitāyāṃ nalinyām /
MSS_5400-2 trailokyāndhīkaraṇatimiradveṣaroṣāruṇatvaṃ vyākurvan vā kimayamudayatyambare tigmarociḥ //
MSS_5401-1 āviṣkṛtān paraguṇān kalayanti tūṣṇīṃ duścetaso bata vidūṣayituṃ na rāgāt /
MSS_5401-2 ākarṇayanti kila kokilakūjitāni saṃdhātumeva kila saptanalīṃ kirātāḥ //
MSS_5402-1 āviṣṭa iva duḥkhena tadgatena garīyasā /
MSS_5402-2 samanvitaḥ karuṇayā parayā dīnamuddharet //
MSS_5403-1 āvṛṇoti yadi sā mṛgīdṛśī svāñcale kucakāñcanācalam /
MSS_5403-2 bhūya eva bahireti gauravād unnato na sahate tiraskriyām //
MSS_5404-1 āvṛṇvato locanamārgamājau rajo'ndhakārasya vijṛmbhitasya /
MSS_5404-2 śastrakṣatāśvadvipavīrajanmā bālāruṇo'bhūd rudhirapravāhaḥ //
MSS_5405-1 āvṛṇvānā jhagiti jaghanaṃ maddukūlāñcalena preṅkhatkrīḍākulitakabarībandhanavyagrapāṇiḥ /
MSS_5405-2 ardhocchvāsasphuṭanakhapadālaṃkṛtābhyāṃ stanābhyāṃ dṛṣṭā dhārṣṭyasmṛtinatamukhī mohanānte mayā sā //
MSS_5406-1 āvṛtaṃ jñānametena jñānino nityavairiṇā /
MSS_5406-2 kāmarūpeṇa kaunteya duṣpūreṇānalena ca //
MSS_5407-1 āvṛtānyapi nirantaramuccair yoṣitāmurasijadvitayena /
MSS_5407-2 rāgiṇāmita ito vimṛśadbhiḥ pāṇibhirjagṛhire hṛdayāni //
MSS_5408-1 āvṛtya śrīmadenāndhān anyonyakṛtasaṃvidaḥ /
MSS_5408-2 svairaṃ hasanti pārśvasthā bālonmattapiśācavat //
MSS_5409-1 āvedayitumasmākaṃ kṛtajñatvaṃ prabhuṃ prati /
MSS_5409-2 panthāḥ śreyaskaro nānyaḥ tūṣṇīṃ toṣeṇa vartanāt //
MSS_5410-1 āvedyatāmaviditaṃ kimathāpyanuktaṃ vaktavyamāntararujopaśamāya nālam /
MSS_5410-2 ityucyate kimapi tacchravaṇe nidhātuṃ mātaḥ prasīda malayadhvajapāṇḍyakanye //
MSS_5411-1 āvepate bhramati sarpati mohameti kāntaṃ vilokayati kūjati dīnadīnam /
MSS_5411-2 astaṃ hi bhānumati gacchati cakravākī hā jīvite'pi maraṇaṃ priyaviprayogaḥ //
MSS_5412-1 āśaṅkya praṇatiṃ paṭāntapihitau pādau karotyādarād vyājenāgatamāvṛṇoti hasitaṃ na spaṣṭamudvīkṣate /
MSS_5412-2 mayyālāpavati pratīpavacanā sakhyā samaṃ bhāṣate tanvyās tiṣṭhatu nirbharapraṇayitā māno'pi ramyodayaḥ //
MSS_5413-1 āśayā kṛtadāso yaḥ sa dāsaḥ sarvadehinām /
MSS_5413-2 āśā dāsīkṛtā yena tasya dāsāyate jagat //
MSS_5415-1 āśāṃ kālavatīṃ kuryāt kālaṃ vighnena yojayet /
MSS_5415-2 vignaṃ nimittato brūyān nimittaṃ cāpi hetutaḥ //
MSS_5416-1 āśāḥ kāñcanapuṣpakuḍmalakulacchannā na kāḥ kṣmātale saujanyāmṛtavarṣibhis tilakitaṃ sevyairna kiṃ maṇḍalam /
MSS_5416-2 panthānaḥ suciropacārarucirairvyāptā na kaiḥ saṃstutais teṣāmatra vasanti nihnutaguṇāḥ kālena ye mohitāḥ //
MSS_5417-1 āśāḥ kharvaya garvayātimukharānunnādino barhiṇaḥ sarvāṃstrāsaya garjitaiḥ kalagiro haṃsān samutsāraya /
MSS_5417-2 drāgāskandaya mitramaṇḍalamalaṃ sadvartma saṃdūṣaya śrīmannabda nayatyayaṃ na pavano yāvad daśāṃ kāmapi //
MSS_5418-1 āśāḥ pūrayati śriyaṃ vitarati trailokyatāpaṃ haraty avyājāmṛtasecanaṃ vidadhati prītiṃ parāṃ tanvati /
MSS_5418-2 etena prasabhaṃ ciraṃ jalamucā kālena dūrīkṛte pūrṇe rājani jātamulbaṇatamastomāvaśeṣaṃ jagat //
MSS_5419-1 āśāḥ prakāśayati yastimirāṇi bhaṅktvā bodhaṃ dṛśāṃ diśati bhūriguṇeṣvabhīṣṭaḥ /
MSS_5419-2 khedāya yasya na paropakṛtiṣvaṭāṭyā dhīmān namasyati na kastaminaṃ praśasyam //
MSS_5420-1 āśāḥ prasādayatu puṣyatu vā cakorān kāmaṃ tanotu kumudeṣu mudaṃ sudhāṃśuḥ /
MSS_5420-2 ekaḥ sa eva paramutkaṭarāhudanta- patrapraveśasamaduḥkhasukhaḥ kuraṅgaḥ //
MSS_5421-1 āśāḥ saṃtamasopalepamalināḥ pīyūṣagauraiḥ karair ālimpannayamudgatairdivamimāṃ karpūrapūraṃ sṛjan /
MSS_5421-2 candraścandraśilaikakuṭṭimamayaṃ kṣoṇītalaṃ kalpayan paśyodgacchati pākapāṇḍuraśaracchāyopameyacchaviḥ //
MSS_5422-1 āśākhaniragādheyaṃ duṣpūrā kena pūryate /
MSS_5422-2 yā mahadbhirapi kṣiptaiḥ pūrakaireva khanyate //
MSS_5423-1 āśākhaniragādheyam adhaḥkṛtajagattrayā /
MSS_5423-2 uddhṛtyoddhṛtya tatrasthān aho sadbhiḥ samīkṛtā //
MSS_5424-1 āśāgartaḥ pratiprāṇi yasmin viśvamaṇūpamam /
MSS_5424-2 kasya kiṃ kiyadāyāti vṛthā yā viṣayaiṣitā //
MSS_5425-1 āśāgṛhītā vikalā bhavanti hatatrapā nyastaguṇābhimānāḥ /
MSS_5425-2 bhrāmyanti mattā iva naṣṭasaṃjñā dehītivācas taralasvabhāvāḥ //
MSS_5426-1 āśāturagamāruhya nityaṃ dhāvati yācakaḥ /
MSS_5426-2 na cārtiḥ na śramo hyasya na gatau nāpi mandatā //
MSS_5427-1 āśā dhṛtiṃ hanti samṛddhimantakaḥ krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā /
MSS_5427-2 apālanaṃ hanti paśūṃśca rājann ekaḥ kruddho brāhmaṇo hanti rāṣṭram //
MSS_5428-1 āśā nāma nadī manorathajalā tṛṣṇātaraṅgākulā rāgagrāhavatī vitarkavihagā dhairyadrumadhvaṃsinī /
MSS_5428-2 mohāvartasudustarātigahanā prottuṅgacintātaṭī tasyāḥ pāragatā viśuddhamanaso nandantu yogīśvarāḥ //
MSS_5429-1 āśā nāma manuṣyāṇāṃ kāścidāścaryaśṛṅkhalā /
MSS_5429-2 yayā baddhāḥpradhāvanti muktās tiṣṭhanti kutracit //
MSS_5430-1 āśā niṣṭhā pratiṣṭhā mama kila mahilāstāsu saukhyaṃ kadā syād yā prāntyā sā vidadhyādiha kimapi tathā madhyamā sā paratra /
MSS_5430-2 ādyā sā nobhayatrāpyahaha tadapi kiṃ saktatāṃ yāmi tasyāṃ yā prauḍhyādapragalbhe pratidivasamubhe te kadarthīkaroti //
MSS_5431-1 āśāpāśanibaddho nṛtyati kiṃ vā naro na dhanikapuraḥ /
MSS_5431-2 hataśailūṣasya vidheḥ kutra vidheyaḥ sukhamupaiti //
MSS_5432-1 āśāpāśavimuktiniścalasukhā svāyattacittasthitiḥ snehadveṣaviṣādalobhaviratiḥ saṃtoṣatṛptaṃ manaḥ /
MSS_5432-2 cintā nityamanityatāparicaye saṅge'pi niḥsaṅgatā saṃvitsekavivekapūtamanasāmityeṣa mokṣakramaḥ //
MSS_5433-1 āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ /
MSS_5433-2 īhante kāmabhogārtham anyāyenārthasaṃcayān //
MSS_5434-1 āśāpāśaśatairbaddhā vāsanābharavāhinaḥ /
MSS_5434-2 kāyāt kāyamupāyānti vṛkṣād vṛkṣamivāṇḍajāḥ //
MSS_5435-1 āśāpāśaiḥ parītāṅgā ye bhavanti naro'rditāḥ /
MSS_5435-2 te rātrau śerate naiva tadaprāptivicintayā //
MSS_5436-1 āśāpiśācikā māṃ bhramayati parito daśasvapi diśāsu /
MSS_5436-2 svīye piśācavarge sevāyai kiṃ na yojayasi //
MSS_5437-1 āśāpiśācikāviṣṭaḥ purato yasya kasyacit /
MSS_5437-2 vandate nindati stauti roditi prahasatyapi //
MSS_5438-1 āśā balavatī kaṣṭā nairāśyaṃ paramaṃ sukham /
MSS_5438-2 āśāṃ nirāśāṃ kṛtvā tu sukhaṃ svapiti piṅgalā //
MSS_5439-1 āśā balavatī rājan viparītā hi śṛṅkhalā /
MSS_5439-2 yayā baddhāḥ pradhāvanti muktāstiṣṭhanti paṅguvat //
MSS_5440-1 āśā bhaṅgakarī puṃsām ajeyārātisaṃnibhā /
MSS_5440-2 tasmādāśāṃ tyajet prājño yadīcchec śāśvataṃ sukham //
MSS_5441-1 āśābhareṇa nikhilāśāsu dhāvanamathāśātakumbhagiri vā kleśāvahaṃ vividhadeśāṭanaṃ draviṇaleśāyanāpi vavṛte /
MSS_5441-2 āśātidāmavitumāśāsva pāṇidhṛtapāśāmanekajagatām īśāmupāsitagirīśāmihāṅgadigadhīśārcitāṅghrinalinām //
MSS_5442-1 āśābhibhūtā ye martyā mahāmohā mahoddhatāḥ /
MSS_5442-2 avamānādikaṃ duḥkhaṃ na jānanti kadāpyaho //
MSS_5443-1 āśāmutpādya cākṛṣya vañcayed ripumantriṇam /
MSS_5443-2 asurebhyo hṛtau datvā śāṇḍāmarkau grahaṃ suraiḥ //
MSS_5444-1 āśāyāḥ khalu ye dāsās te dāsāḥ sarvadehinām /
MSS_5444-2 āśā dāsīkṛtā yena tasya dāsāyate jagat //
MSS_5445-1 āśāyā ye dāsās te dāsāḥ sarvalokasya /
MSS_5445-2 āśā yeṣāṃ dāsī teṣāṃ dāsāyate lokaḥ //
MSS_5446-1 āśāyās tanayā māyā krodho'sūyāsutaḥ smṛtaḥ /
MSS_5446-2 hiṃsāyās tanayaḥ pāpaḥ kṛtaghno nārhati prajām //
MSS_5447-1 āśālatāvalayitaṃ baddhamūlamavidyayā /
MSS_5447-2 ko hi tāpayituṃ śaktaḥ mukhena bhavapādapam //
MSS_5448-1 āśāvalambopacitā na kasya tṛṣṇālatānarthaphalaṃ prasūte /
MSS_5448-2 dine dine labdharucirvivasvān mīnaṃ ca meṣaṃ ca vṛṣaṃ ca bhuṅkte //
MSS_5449-1 āśāviplutacetaso'bhilaṣitāllābhādalābho varas tasyālābhanirākṛtā hi tanutāmāpadyate prārthanā /
MSS_5449-2 iṣṭāvāptisamudbhavastu sutarāṃ harṣaḥ pramāthī dhṛteḥ setorbhaṅga ivāmbhasāṃ vivaśatāṃ vegena vistāryate //
MSS_5450-1 āśāsarasīṃ śoṣaya tapasā tanmadhyasthaḥ poṣaya manasā /
MSS_5450-2 kāyakleśaṃ śodhaya paruṣaṃ śithilaya paramabrahmaṇi kaluṣam //
MSS_5451-1 āśāsāno na vai bhṛtyaḥ svāminyāśiṣa ātmanaḥ /
MSS_5451-2 na svāmī bhṛtyataḥ svāmyam icchan yo rāti cāśiṣaḥ //
MSS_5452-1 āśāsu rāśībhavadaṅgavallī- bhāsaiva dāsīkṛtadugdhasindhum /
MSS_5452-2 mandasmitairninditaśāradenduṃ vande'ravindāsanasundari tvām //
MSS_5452A-1 āśāsyamanyat punaruktabhūtaṃ śreyāṃsi sarvāṇyadhijagmuṣas te /
MSS_5452A-2 putraṃ labhasvātmaguṇānurūpaṃ bhavantamīḍyaṃ bhavataḥ piteva //
MSS_5453-1 āśā hi paramaṃ duḥkhaṃ nirāśā paramaṃ sukham /
MSS_5453-2 āśāpāśaṃ parityajya sukhaṃ svapiti piṅgalā //
MSS_5454-1 āśā hi paramaṃ duḥkhaṃ nairāśyaṃ paramaṃ sukham /
MSS_5454-2 yathā sañchidya kāntāśāṃ sukhaṃ suṣvāpa piṅgalā //
MSS_5455-1 āśiṣaṃ ca tilakaṃ ca jananyā manyate sma kavacādhikamanyaḥ /
MSS_5455-2 yena saṃyati hi sarvabhaṭānāṃ vikramaikavacatāṃ (?) pratipede //
MSS_5456-1 āśīrvādamukhā strī mantramukho brāhmaṇaḥ priyavāk /
MSS_5456-2 kuśalaṃ pṛcchannatithiḥ priyasuhṛdānandaparipūrṇaḥ //
MSS_5457-1 āśīviṣamiva kruddhaṃ prabhuṃ prāṇadhaneśvaram /
MSS_5457-2 yatnenopacaren nityaṃ nāhamasmīti mānavaḥ //
MSS_5458-1 āśīviṣeṇa radanacchadadaṃśadānam etena te punaranarthatayā na gaṇyam /
MSS_5458-2 bādhāṃ vidhātumadhare hi na tāvakīne pīyūṣasāraghaṭite ghaṭate'sya śaktiḥ //
MSS_5459-1 āśu kāntamabhisāritavatyā yoṣitaḥ pulakaruddhakapolam /
MSS_5459-2 nirjigāya mukhamindumakhaṇḍaṃ khaṇḍapatratilakākṛti kāntyā //
MSS_5460-1 āśu laṅghitavatīṣṭakarāgre nīvimardhamukulīkṛtadṛṣṭyā /
MSS_5460-2 raktavaiṇikahatādharatantrī- maṇḍalakvaṇitacāru cukūje //
MSS_5461-1 āśaikatantumavalambya vilambamānā rakṣāmi jīvamavadhirniyato yadi syāt /
MSS_5461-2 no ced vidhiḥ sakalalokahitaikakārī yat kālakūṭamasṛjat tadidaṃ kimartham //
MSS_5462-1 ā śailendrāc śilāntaḥskhalitasuradhunīśīkarāsāraśīt ād ā tīrānnaikarāgasphuritamaṇiruco dakṣiṇasyārṇavasya /
MSS_5462-2 āgatyāgatya bhītipraṇatanṛpaśataiḥ śaśvadeva kriyante cūḍāratnāṃśugarbhāstava caraṇayugasyāṅgulīrandhrabhāgāḥ //
MSS_5463-1 āśaiva rākṣasī puṃsām āśaiva viṣamañjarī /
MSS_5463-2 āśaiva jīrṇamadirā dhigāśā sarvadoṣabhūḥ //
MSS_5464-1 ā śaiśavān mamatayā kalitas tvayāsau ānṛṇyamamba tava labdhumanā mṛgāṅkaḥ /
MSS_5464-2 svātmānameva niyataṃ bahudhā vibhajya tvatpādayorvinidadhe nakharāpadeśāt //
MSS_5465-1 āścaryaṃ kathayāmi kasya purataḥ kurve kimemi kva vā kācit kāñcanavallarī gṛhaśirorūḍhā samujjṛmbhate /
MSS_5465-2 asyāṃ kiṃ ca sakhe dadhanti suṣamāṃ nāraṅgabimbopamāṃ dṛṣṭvā pakvaphalāni memṛdu mano mohaṃ samutpadyate //
MSS_5466-1 āścaryaṃ pāṇipāśasya girīndratanaye tava /
MSS_5466-2 jagadbandhanahā śaṃbhur yena bandhaṃ samicchati //
MSS_5467-1 āścaryaṃ vaḍavānalaḥ sa bhagavānāścaryamambhonidhir yatkarmātiśayaṃ vicintya hṛdaye kampaḥ samutpadyate /
MSS_5467-2 ekasyāśrayaghasmarasya pibatastṛptirna jātā jalair anyasyāpi mahātmano na vapuṣi svalpo'pi toyavyayaḥ //
MSS_5468-1 āścaryaṃ samarāmbare ripuyaśaścandrapratāpārkayoḥ sarvagrāsamayaṃ sahaiva tanute tvatkhaṅgarāhuḥ katham /
MSS_5468-2 kiṃ cānyat paralokanirbhaya bhavāṃstasmin mahatyutsave gṛhṇāti tyajatāmakampahṛdayo rājñāṃ samastā bhuvaḥ //
MSS_5469-1 āścaryadhāmabhiratīva guṇaiḥ kimetaj jālaṃ tvayā viracitaṃ yadapūrvameva /
MSS_5469-2 cetāṃsi mūrtirahitānyapi cañcalāni badhnāti yacchrutigataṃ tadapūrvameva //
MSS_5470-1 āścaryamutpaladṛśo vadanāmalendu- sāṃnidhyato mama muhurjadimānametya /
MSS_5470-2 jātyena candramaṇineva mahīdharasya saṃdhāryate dravamayo manasā vikāraḥ //
MSS_5471-1 āścaryamūrjitamidaṃ kimu kiṃ madīyaś cittabhramo yadayaminduranambare'pi /
MSS_5471-2 tatrāpi kāpi nanu citraparaṃpareyam ujjṛmbhitaṃ kuvalayadvitayaṃ yadatra //
MSS_5472-1 āścaryastimitāḥ kṣaṇaṃ kṣaṇamatha prītipramīlatpuṭā vātāndolitapaṅkajātasumanaḥpīyūṣadhārāmucaḥ /
MSS_5472-2 etāḥ kasya haranti hanta na manaḥ kiṃcittrapāmañjula- premapreraṇamatra mugdhamuracattārottarā (?) dṛṣṭayaḥ //
MSS_5473-1 āścaryaikanidhiḥ sa dugdhajaladhirmanye kimanyad yato lebhe janma sa lokalocanasudhāsāras tuṣāradyutiḥ /
MSS_5473-2 devīkelikacagraheṇa lalite gaṅgātaraṅgāṅkite niḥśaṅkaṃ niraṭaṅki śaṃkarajaṭājūṭe'pi yena sthitiḥ //
MSS_5474-1 ā śmaśānān nivartante jñātayaḥ saha bāndhavaiḥ /
MSS_5474-2 tvayaikenaiva gantavyaṃ tat karma sukṛtaṃ kuru //
MSS_5475-1 āśyānairgalitaṃ dalairbata kathāśeṣāḥ prasūnaśriyo nodbhedo'pi phalaṃ prati pratidiśaṃ yātā nirāśāḥ khagāḥ /
MSS_5475-2 āpātālaviśuṣkamūlakuharonmīlajjaṭāsaṃtatis tūṣṇīmasti tathāpyakālajaladaṃ dhyāyan marukṣmāruhaḥ //
MSS_5476-1 āśramādāśramaṃ gatvā hutahomo jitendriyaḥ /
MSS_5476-2 bhikṣābalipariśrāntaḥ pravrajan pretya vardhate //
MSS_5477-1 āśramī yadi vā varṇī pūjyo vātha gururmahān /
MSS_5477-2 nādaṇḍyo nāma rājño'sti yaḥ svadharmeṇa tiṣṭhati //
MSS_5478-1 āśrameṣu dvijātīnāṃ kārye vivadatāṃ mithaḥ /
MSS_5478-2 na vibrūyān nṛpo dharmaṃ cikīrṣan hitamātmanaḥ //
MSS_5479-1 āśrayaḥ kiyatāmeṣa taruḥ sanmārgamāśritaḥ /
MSS_5479-2 pāthoda sicyatāṃ kāle nopekṣyo dūrabhāvataḥ //
MSS_5480-1 āśrayaḥ sarvabhūtānāṃ nivāsaḥ sarvapakṣiṇām /
MSS_5480-2 dadāti sadṛśā bhāgaṃ sajalasya payomucaḥ //
MSS_5481-1 āśrayamāśrayalipsus tuṅgaṃ seveta duradhirohamapi /
MSS_5481-2 vinipatati yadi sa tasmāt tathāpyuparyeva nīcānām //
MSS_5482-1 āśrayavaśena satataṃ gurutā laghutā ca jāyate jantoḥ /
MSS_5482-2 vindhye vindhyasamānāḥ kariṇo bata darpaṇe laghavaḥ //
MSS_5483-1 āśrayāśaḥ kṛṣṇavartmā dahanaścaiṣa durjanaḥ /
MSS_5483-2 agnireva tathāpyasmin syād bhasmani hutaṃ hutam //
MSS_5484-1 āśrayitavyo narapatir arjayitavyāni bhūri vittāni /
MSS_5484-2 ārabdhavyaṃ vitaraṇam ānetavyaṃ yaśo'pi daśadigbhyaḥ //
MSS_5485-1 āśrayeṇaiva śobhante paṇḍitā vanitā latāḥ /
MSS_5485-2 bahumūlyaṃ hi māṇikyaṃ jaṭitaṃ hemni rājate //
MSS_5486-1 āśritasyāpradānena dattasya haraṇena ca /
MSS_5486-2 janmaprabhṛti yad dattaṃ sarvaṃ naśyati bhārata //
MSS_5487-1 āśritānāṃ bhṛtau svāmisevāyāṃ dharmasevane /
MSS_5487-2 putrasyotpādane caiva na santi pratihastakāḥ //
MSS_5488-1 āśritāścaiva lokena samṛddhiṃ yānti vidviṣaḥ /
MSS_5488-2 samṛddhāśca vināśāya tasmān nodvejayet prajāḥ //
MSS_5489-1 āśritya nūnamamṛtadyutayaḥ padaṃ te dehakṣayopanatadivyapadābhimukhyāḥ /
MSS_5489-2 lāvaṇyapuṇyanicayaṃ suhṛdi tvadāsye vinyasya yānti mihiraṃ pratimāsabhinnāḥ //
MSS_5490-1 āśliṣṭabhūmiṃ rasitāramuccair loladbhujākārabṛhattaraṅgam /
MSS_5490-2 phenāyamānaṃ patimāpagānām asāvapasmāriṇamāśaśaṅke //
MSS_5491-1 āśliṣṭāpi karoti sā mama tanuṃ kaṇṭhagrahotkaṇṭhitāṃ dṛṣṭāpi priyadarśanā niyamayatyakṣṇordidṛkṣāṃ punaḥ /
MSS_5491-2 antaścetasi saṃsthitāpi hṛdayaṃ bhūyo viśatyeva me rūḍhapremasamāgamāpi navatāṃ dhatte priyā pratyaham //
MSS_5492-1 āśliṣṭā rabhasād vilīyata ivākrāntāpyanaṅgena yā yasyāḥ kṛtrimacaṇḍavastukaraṇākūteṣu khinnaṃ manaḥ /
MSS_5492-2 ko'yaṃ kāhamiti pravṛttasuratā jānāti yā nāntaraṃ rantuḥ sā ramaṇī sa eva ramaṇaḥ śeṣau tu jāyāpatī //
MSS_5493-1 āśliṣya vā pādaratāṃ pinaṣṭu mām adarśanān marmahatāṃ karotu vā /
MSS_5493-2 yathā tathā vā vidadhātu nāgaro matprāṇanāthastu sa eva nāparaḥ //
MSS_5494-1 āśleṣacumbanaratotsavakautukāni krīḍādurodarapaṇaḥ pratibhūranaṅgaḥ /
MSS_5494-2 bhogaḥ sa yadyapi jaye ca parājaye ca yūnormanastadapi vāñchati jetumeva //
MSS_5495-1 āśleṣaśeṣā ratiraṅganānām āmodaśeṣā kucakuṅkumaśrīḥ /
MSS_5495-2 tūṇīraśeṣaḥ kusumāyudho'pi prabhātaśeṣā rajanī babhūva //
MSS_5496-1 āśleṣādanu cumbanādanu nakhollekhādanu svāntaja- prodbodhādanu saṃbhramādanu ratārambhādanu prītayoḥ /
MSS_5496-2 anyārthaṃ gatayorbhramān militayoḥ saṃbhāṣaṇairjānator dampatyoriha ko na ko na tamasi vrīḍāvimiśro rasaḥ //
MSS_5497-1 āśleṣādharabimbacumbanasukhālāpasmitānyāsat āṃ dūre tāvadidaṃ mitho na sulabhaṃ jātaṃ mukhālokanam /
MSS_5497-2 itthaṃ vyarthakṛtaikadehaghaṭanāvinyāsayorāvayoḥ keyaṃ prītividambanetyavatu vaḥ smero'rdhanārīśvaraḥ //
MSS_5498-1 āśleṣeṇa payodharapraṇayinīṃ pratyādiśantyā dṛśaṃ dṛṣṭvā cādharabaddhatṛṣṇamadharaṃ nirbhartsayantyā mukham /
MSS_5498-2 ūrvorgāḍhanipīḍanena jaghane pāṇiṃ ca ruddhvānayā patyuḥ prema na khaṇḍitaṃ nipuṇayā māno'pi naivojjhitaḥ //
MSS_5499-1 āśleṣe prathamaṃ kramādapahṛte hṛdye'dharasyārpaṇe kelidyūtavidhau paṇaṃ priyatame kāntāṃ punaḥ pṛcchati /
MSS_5499-2 antargūḍhavigāḍhasaṃbhramarasasphārībhavadgaṇḍayā tūṣṇīṃ śārivisāraṇāya nihitaḥ svedāmbugarbhaḥ karaḥ //
MSS_5500-1 āśleṣe sarvadā patyuḥ satṛṣṇevāntarātmanā /
MSS_5500-2 ardhanārīśvaratanau gaurīvṛttaṃ samīhate //
MSS_5501-1 saṃbhogāyogyakāleṣu sārdhaṃ kāntena kāminī /
MSS_5501-2 vāpīsaudhe gṛhodyāne yātrāsaṅgena tiṣṭhati //
MSS_5502-1 anyacchāyāvaloke'pi parālāpe manāgapi /
MSS_5502-2 patye kruddhyatyanarthādau svayaṃ cāpi nimajjati //
MSS_5503-1 aparopagamārambham unnāṭayati vallabham /
MSS_5503-2 daridrajaratīvārtā śiśire sāyamātapam //
MSS_5504-1 patyuḥ śayyāparāvṛttiṃ viyogamiva manyate /
MSS_5504-2 devāgāraprayāṇaṃ ca pravāsamiva paśyati //
MSS_5505-1 atisnehasya nisyandād atipremṇaḥ pravṛttibhiḥ /
MSS_5505-2 chāyevānucaret kāntaṃ yāntaṃ tiṣṭhantamaṅganā //
MSS_5506-1 āśleṣe sundarīṇāṃ sthitavati sahasā sarvasaṃtṛptihetau vyarthaḥ pīyūṣamāptuṃ jalanidhimathane yatna ityākalayya /
MSS_5506-2 tasmādete viraktā jagati sumanaso yat samastāstadaddhā svargasthānāmivaiṣāṃ na kathamitarathā lāghavaṃ syāt pratītam //
MSS_5507-1 āśvapehi mama sīdhubhājanād yāvadagradaśanairna dṛśyase /
MSS_5507-2 candra maddaśanamaṇḍalāṅkitaḥ khaṃ na yāsyasi hi rohiṇībhayāt //
MSS_5508-1 āśvasihi mahābāho prāṇināṃ sarvamāpadaḥ /
MSS_5508-2 spṛśantyanilavalloke kṣaṇena pratiyānti ca //
MSS_5509-1 āśvāsayati kāko'pi duḥkhitāṃ pathikāṅganām /
MSS_5509-2 tvaṃ candrāmṛtajanmāpi dahasīti kimucyatām //
MSS_5510-1 āśvāsayeccāpi paraṃ sāntvadharmārthavṛttibhiḥ /
MSS_5510-2 athāsya praharet kāle yadā vicalite pathi //
MSS_5511-1 āśvāsasnehabhaktīnām ekamāyatanaṃ mahat /
MSS_5511-2 prakṛṣṭasyeva dharmasya prasādo mūrtisundaraḥ //
MSS_5512-1 āśvāsitasya mama nāma sutopalabdhyā sadyas tvayā saha kṛśodari viprayogaḥ /
MSS_5512-2 vyāvartitātaparujaḥ prathamābhravṛṣṭyā vṛkṣasya vaidyuta ivāgnirupasthito'yam //
MSS_5513-1 āśvāsya parvatakulaṃ tapanoṣṇataptam uddāmadāvavidhurāṇi ca kānanāni /
MSS_5513-2 nānānadīnadaśatāni ca pūrayitvā rikto'si yajjalada saiva tavottamaśrīḥ //
MSS_5514-1 āśvine kṛṣṇapakṣe ca ṣaṣṭhyāṃ bhaumo'tha rohiṇī /
MSS_5514-2 vyatīpātas tadā ṣaṣṭhī kapilānantapuṇyadā //
MSS_5515-1 āṣāḍhaśuklapakṣe bhānordivase śirīṣavṛkṣasya /
MSS_5515-2 mūlaṃ jalena piṣṭvā piben na bhīstasya sarpotthā //
MSS_5516-1 āṣāḍhī kārttikī māghī vacā śuṇṭhī harītakī /
MSS_5516-2 gayāyāṃ piṇḍadānena puṇyā śleṣmaharānṛṇī //
MSS_5517-1 āṣāḍhe śaśakā dṛṣṭā sthānāsthane subhikṣadāḥ /
MSS_5517-2 catuṣpadādināśāya tallabdhyai śaśadarśanam //
MSS_5518-1 āṣāḍhe śrāvaṇe māsi bījāvapanaropaṇe /
MSS_5518-2 grīṣmādanyatra vallīnāṃ kecidicchanti ropaṇam //
MSS_5519-1 ā saṃpravṛddherapi vṛddhikāmaḥ samena saṃdhānamihopagacchet /
MSS_5519-2 apakvayorvā ghaṭayoravaśyam anyo'nyabhedī samasaṃnipātaḥ //
MSS_5520-1 āsaṃsāraṃ tribhuvanamidaṃ cinvatāṃ tāta tādṛṅ naivāsmākaṃ nayanapadavīṃ śrotravartmāgato vā /
MSS_5520-2 yo'yaṃ dhatte viṣayakariṇīgāḍharūḍhābhibhāna- kṣībasyāntaḥkaraṇakariṇaḥ saṃyamālānalīlām //
MSS_5521-1 āsaktāḥ pratikoṭaraṃ viṣadharā bhānoḥ karā mūrdhani jvālājālakarāladāvadahanaḥ pratyaṅgamāliṅgati /
MSS_5521-2 sarvānandanacārucandanataroretasya jīvātave re jīmūta vimuñca vāri bahuśo yuṣmadyaśo jṛmbhatām //
MSS_5522-1 āsajya svayameva cumbanavidhiṃ yācñā vināliṅganaṃ talpānte jaghanena vepathumatā paryarpitaṃ jānunoḥ /
MSS_5522-2 krodhotkampamamarṣayatyanunayatyasyāḥ smarakrīḍayā prauḍhaikābhiratiḥ priyasya hṛdayaṃ helābalāt karṣati //
MSS_5523-1 āsate śatamadhikṣiti bhūpās toyarāśirasi te khalu kūpāḥ /
MSS_5523-2 kiṃ grahā divi na jāgrati te te bhāskarasya katamas tulayāste //
MSS_5524-1 āsatyalokamakhilaṃ bhuvanaṃ jaleṣu nirmajjayet prakupito jaladhirjavena /
MSS_5524-2 kiṃtu svamantayitumudyatamaurvamagnim antarvasantamapi hantumasau na śaktaḥ //
MSS_5525-1 ā satyalokādā bhūmeḥ svairacārakṛtaśramāḥ /
MSS_5525-2 tenurindukarāḥ svedaṃ drutanīhārabhūmikam //
MSS_5526-1 āsanaṃ caiva yānaṃ ca saṃdhāya ca vigṛhya ca /
MSS_5526-2 kāryaṃ vīkṣya prayuñjīta dvaidhaṃ saṃśrayameva ca //
MSS_5527-1 āsanaṃ prāṇasaṃrodhaḥ pratyāhāraśca dhāraṇā /
MSS_5527-2 dhyānaṃ samādhiretāni yogāṅgāni smṛtāni ṣaṭ //
MSS_5528-1 āsanaṃ prāṇasaṃrodho dhyānaṃ caiva samādhikaḥ /
MSS_5528-2 etac caṭuṣṭayaṃ viddhi sarvayogeṣu saṃmatam //
MSS_5529-1 āsanāc śayanād yānāt saṃgateś cāpi bhojanāt /
MSS_5529-2 kṛte saṃcarate pāpaṃ tailabindurivāmbhasi //
MSS_5530-1 āsanādekaśayyāyāṃ saṃbhāṣāt sahabhojanāt /
MSS_5530-2 puṃsāṃ saṃkramate pāpaṃ ghaṭād ghaṭamivodakam //
MSS_5531-1 āsanāvasathau śayyām anuvrajyāmupāsanam /
MSS_5531-2 uttameṣūttamaṃ kuryād hīne hīnaṃ same samam //
MSS_5532-1 āsanāśanaśayyābhir adbhirmūlaphalena vā /
MSS_5532-2 nāsya kaścid vased gehe śaktito'narcito'tithiḥ //
MSS_5533-1 āsane pādamāropya yo bhuṅkte sa dvijādhamaḥ /
MSS_5533-2 mukhena dhamate cānnaṃ tulyaṃ gomāṃsabhakṣaṇam //
MSS_5534-1 āsane lālayed bālāṃ taruṇīṃ śayane tathā /
MSS_5534-2 utsaṅge patirūḍhāṃ ca lālanaṃ trividhaṃ viduḥ //
MSS_5535-1 āsane śayane yāne pānabhojanavastuṣu /
MSS_5535-2 dṛṣṭvāntaraṃ pramatteṣu praharantyarayo'riṣu //
MSS_5536-1 āsane śayane yāne bhāvā lakṣyā viśeṣataḥ /
MSS_5536-2 puruṣāṇāṃ praduṣṭānāṃ svabhāvo valavattaraḥ //
MSS_5537-1 āsan kṣīṇāni yāvanti cātakāśrūṇi te'mbuda /
MSS_5537-2 tāvanto'pi tvayodāra na muktā jalabindavaḥ //
MSS_5538-1 āsannataratāmeti mṛtyurjantordine dine /
MSS_5538-2 āghātaṃ nīyamānasya vadhyasyeva pade pade //
MSS_5539-1 āsannanāśaṃ salilaṃ taṭāke kūpādikānāmatiyatnalabhyam /
MSS_5539-2 nadi tvamagryāsi jalāśrayāṇāṃ yasyāṃ yugasthāyi sulambhamambhaḥ //
MSS_5540-1 āsannamārgamatilaṅghya natena mūrdhnā paścāt prasaṅgavalitena mukhena yāntyā /
MSS_5540-2 āropitāḥ katipaye mayi paṅkajākṣyā sākūtahāsamanatiprakaṭāḥ kaṭākṣāḥ //
MSS_5541-1 āsannamitrāgamasūcyamāna- samāgame vāsaravallabhasya /
MSS_5541-2 niryānti dīpā iva rātribhogyāḥ paśya prabhāte gaṇikāgṛhebhyaḥ //
MSS_5542-1 āsannameva nṛpatir bhajate manuṣyaṃ vidyāvihīnamakulīnamasaṃstutaṃ vā /
MSS_5542-2 prāyeṇa bhūmipatayaḥ pramadā latāśca yaḥ pārśvato vasati taṃ pariveṣṭayanti //
MSS_5543-1 āsannayauvanas tvaṃ duhiturme yauvanaṃ tvayā prāyaḥ /
MSS_5543-2 kṣapitamalakṣyaṃ strīṇāṃ galati hi sahasaiva tāruṇyam //
MSS_5544-1 āsannasevāṃ nṛpateḥ krīḍāśastrāhipāvakaiḥ /
MSS_5544-2 kauśalenātimahatā vinītaḥ sānurudhyate (?) //
MSS_5545-1 āsannāḥ kaṇṭakino ripubhayadāḥ kṣīriṇo'rthanāśāya /
MSS_5545-2 phalinaḥ prajākṣayakarā dārūṇyapi varjayet teṣām //
MSS_5546-1 āsannān purato bhogān darśayitvā punaḥ punaḥ /
MSS_5546-2 chāgo haritamuṣṭyeva dūraṃ nīto'smi tṛṣṇayā //
MSS_5547-1 āsannābhrajalasya dāvavigame vidyudbhayaṃ śākhino nakrāsyād galataśca majjanamayī śaṅkā bhaved vāridhau /
MSS_5547-2 bhoktavyasya vidhiḥ śubhasya rabhasāt svādutvaniṣpattaye jantoḥ saṃtanute nirākṛtabhiyo bhītyantarotpādanam //
MSS_5548-1 āsannāmavalambya kesaralatāmekena puṣpojjvalāṃ savyaṃ niḥsahayā nitambaphalake kṛtvā karāmbhoruham /
MSS_5548-2 āmīlan nayanāntavāntasalilaṃ ślāghyasya nindyasya vā kasyedaṃ dṛḍhasauhṛdaṃ pratidinaṃ dīnaṃ tvayā smaryate //
MSS_5549-1 āsannāmavalambya kesaralatāmekena puṣpojjvalāṃ savyaṃ niḥsahayā nitambaphalake kṛtvā karāmbhoruham /
MSS_5549-2 udgrīvaṃ vada durdine'dya caraṇāvunnamya mārgas tvayā bālodbhrāntamṛgekṣaṇe sukṛtinaḥ kasyāyamālokyate //
MSS_5550-1 āsannāya sudūrāya suptāya prakaṭātmane /
MSS_5550-2 sulabhāyātidurgāya namaścitrāya śaṃbhave //
MSS_5551-1 āsanne phalamāsannaṃ dūrage dūragaṃ phalam /
MSS_5551-2 miśraṃ tu miśre śakune phalamāhurmanīṣiṇaḥ //
MSS_5552-1 āsanno madhurāgataṃ vanabhuvaḥ sāmrājyamityadbhutāḥ śrūyante gira eṣa tattvamiha na jñātuṃ vidhātuḥ kṣamaḥ /
MSS_5552-2 yat parṇais truṭitaṃ tadapyuparataṃ puṣpodgamaiḥ śākhināṃ yad glānaṃ viṭapairidaṃ punariha pratyakṣamālakṣyate //
MSS_5553-1 āsanno valmīko dakṣiṇapārśve vibhītasya /
MSS_5553-2 adhyardhe bhavati śirā puruṣe jñeyā diśi prācyām //
MSS_5554-1 āsan yāvanti yācñāsu cātakāśrūṇi cāmbuda /
MSS_5554-2 tāvanto'pi tvayā megha na muktā vāribindavaḥ //
MSS_5555-1 ā saptateryasya vivāhapaṅktir vicchidyate nūnamapaṇḍito'sau /
MSS_5555-2 jīvanti tāḥ kartanakuṭṭanābhyāṃ gobhyaḥ kimukṣā yavasaṃ dadāti //
MSS_5556-1 āsaptamaṃ kulaṃ hanti śiro'bhyaṅge caturdaśī /
MSS_5556-2 māṃsāśane pañcadaśī kāmadharme tathāṣṭamī //
MSS_5557-1 ā samantāc caturdikṣu sannikṛṣṭāśca ye nṛpāḥ /
MSS_5557-2 tatparās tatparā ye'nye kramād hīnabalārayaḥ //
MSS_5558-1 āsamastākṣivikṣepasamarpitamanobhuvām /
MSS_5558-2 manmathoddīpanaṃ tāsāṃ viṭavṛttaṃ vidhāsyate //
MSS_5559-1 ā sargāt prativāsaraṃ rasaśatairyā bodhitā poṣitā kalpāntāvasare'tha saiva pṛthivī svaireva dagdhā karaiḥ /
MSS_5559-2 kṛtvetthaṃ kimapi svakarma niyateḥ pūrvāparopaplutaṃ kaṣṭaṃ so'pi dināntavītakiraṇas tigmāṃśurastaṃ gataḥ //
MSS_5560-1 āsavaratiratibahubhuk kaṭvamlāśī ca karmaṭhaḥ piśunaḥ /
MSS_5560-2 sthūlaḥ kṛśo'tidīrghaḥ kharvo vā kṛṣṇapīto vā //
MSS_5561-1 āsasāda munirātmanas tataḥ śiṣyavargaparikalpitārhaṇam /
MSS_5561-2 baddhapallavapuṭāñjalidrumaṃ darśanonmukhamṛgaṃ tapovanam //
MSS_5562-1 āsāṃ jalāsphālanatatparāṇāṃ muktāphalaspardhiṣu śīkareṣu /
MSS_5562-2 payodharotsarpiṣu śīryamāṇaḥ saṃlakṣyate na cchiduro'pi hāraḥ //
MSS_5563-1 āsāṃ vratamatīvākṣṇor yat puraḥ parisarpaṇam /
MSS_5563-2 saha yātaṃ manas tatra tyaktvā bhūyo nivartanam //
MSS_5564-1 āsāditaprakaṭanirmalacandrahāsaḥ prāptaḥ śaratsamaya eṣa viśuddhakāntaḥ /
MSS_5564-2 utkhāya gāḍhatamasaṃ ghanakālamugraṃ rāmo daśāsyamiva saṃbhṛtabandhujīvaḥ //
MSS_5565-1 āsāditavyo'sti karālakeśaḥ sakhedayārhaḥ samayo'pakārī /
MSS_5565-2 taduttamaślokakathānubandhas tāvad yathā syāt prayate tathāham //
MSS_5566-1 āsāditasya tamasā niyaterniyogād ākāṅkṣataḥ punarapakramaṇena kālam /
MSS_5566-2 patyus tviṣāmiha mahauṣadhayaḥ kalatra- sthānaṃ parairanabhibhūtamamūrvahanti //
MSS_5567-1 āsādya kṛṣṇapakṣān atrasataḥ sarvadā'bhīkān /
MSS_5567-2 parayātmani ratacittān vibhāvya tatkarma kurvataḥ kva bhayam //
MSS_5568-1 āsādyate kathaṃ vā śauryāśrayaṇena gauravadhvaṃsaḥ /
MSS_5568-2 tat tatra dattacittaś cittajasaṃtāpabhājanaṃ na janaḥ //
MSS_5569-1 āsādya dakṣiṇāṃ diśam avilambaṃ tyajati cottarāṃ taraṇiḥ /
MSS_5569-2 puruṣaṃ haranti kāntāḥ prāyeṇa hi dakṣiṇā eva //
MSS_5570-1 āsādya bhaṅgamanayā dyūte vihitābhirucitakelipaṇe /
MSS_5570-2 niḥsārayatākṣāniti kapaṭaruṣotsāritāḥ sakhyaḥ //
MSS_5571-1 āsādya mandarāgo'pi bhujaṅgenātisaṃgatim /
MSS_5571-2 tadbhogāttu bhraman kaṣṭaṃ prāpnoti viṣamantataḥ //
MSS_5572-1 āsādya somabhuvamāsvahi yatra nityaṃ maṅktuṃ pralobhayati saikatamaṃśukābham /
MSS_5572-2 tat tatra nirvahati saṃprati nityakṛtyam etasya vismṛtagṛhasya parānubhūtyā //
MSS_5573-1 āsādyāpi mahodadhiṃ na vitṛṣo jāto jalairvāḍavo meghaṃ prāpya na cātako'pi caraṇau bhānuṃ na lebhe'ruṇaḥ /
MSS_5573-2 candraḥ śaṃkaraśekhare'pi nivasan pakṣakṣaye kṣīyate prāyaḥ sajjanasaṃgato'pi labhate daivānurūpaṃ phalam //
MSS_5574-1 āsādyāmravanīmimāṃ prati navāmāsvādya tanmañjarīṃ maivaṃ pañcamamañca nandanavanabhrāntyā tayā kokila /
MSS_5574-2 eṣā vāyasamaṇḍalī ghanaśiraḥśūlāhativyākulā kudhvānairbadhirīkariṣyati vṛthā śrotrāṇi satpatriṇām //
MSS_5575-1 āsāmupari dadyāc ca pānīyasya vicakṣaṇaḥ /
MSS_5575-2 evaṃ yāmadvayaṃ kuryāt tatas tvāsāṃ na dāpayet //
MSS_5576-1 āsāyaṃ salilabhare savitāramupāsya sādaraṃ tapasā /
MSS_5576-2 adhunābjena manāk tava mānini tulanā mukhasyāptā //
MSS_5577-1 āsārāntamṛdupravṛttamaruto meghopaliptāmbarā vidyutpātamuhūrtadṛṣṭakakubhaḥ suptendutārāgrahāḥ /
MSS_5577-2 dhārāklinnakadambasaṃbhṛtasurāmododvahāḥ proṣitair niḥsaṃpātavisāridarduraravā nītāḥ kathaṃ rātrayaḥ //
MSS_5578-1 āsāreṇa na harmyataḥ priyatamairyātuṃ bahiḥ śakyate śītotkampanimittamāyatadṛśā gāḍhaṃ samāliṅgyate /
MSS_5578-2 jālaiḥ śīkaraśītalāśca maruto ratyantakhedacchido dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṃgame //
MSS_5579-1 āsāroparame pragāḍhatimirāḥ kirmīrayantyo niśāḥ pānthastrīmanasāṃ smarānalakaṇāsantānaśaṅkāspṛśaḥ /
MSS_5579-2 piṣṭānāṃ prasabhaṃ ghanāghanaghaṭāsaṃghaṭṭato vidyutāṃ cūrṇābhāḥ paritaḥ patanti taralāḥ khadyotakaśreṇayaḥ //
MSS_5580-1 āsitāni hasitāni kṛtāni prekṣitāni gaditāni gatāni /
MSS_5580-2 prāyaśo'nukurute lalitāṅgī nartakīva caturaṃ dayitasya //
MSS_5581-1 āsitvā vijane vimuktaviṣayāsaṅgaṃ mano niścalaṃ kṛtvā hṛjjalajāntare priyatamārūpaṃ paraṃ daivatam /
MSS_5581-2 dhyātvā hāralatāmayākṣavalayaṃ hastena dhṛtvā mayā tatsāyujyaphalāptaye pratidinaṃ tannāma saṃjapyate //
MSS_5582-1 āsiṣye sukhito gṛhīti vihito mohena dāragrahas tatsaṅgāt sutadāsabāndhavasuhṛtsaṃbandhināmudbhavaḥ /
MSS_5582-2 tannirvāhakadarthanāparibhavānaucityacintājuṣaḥ kiṃ saukhyaṃ katamā gṛhasthitirato'nartho mayā svīkṛtaḥ //
MSS_5583-1 āsīj janaḥ kṛtaghnaḥ kriyamāṇaghnaśca sāṃprataṃ jātaḥ /
MSS_5583-2 iti me manasi vitarko bhavitā lokaḥ kathaṃ bhavitā //
MSS_5584-1 āsītā maraṇāt kṣāntā niyatā brahmacāriṇī /
MSS_5584-2 yo dharma ekapatnīnāṃ kāṅkṣantī tamanuttamam //
MSS_5585-1 āsīt kalpamudanvadambuni ciraṃ bheje ca bhālānalaṃ bhargasya pratimāsakarmahutabhukkuṇḍe'pyahauṣīd vapuḥ /
MSS_5585-2 tīvraireva tapobhirindurakaroditthaṃ januryāpanaṃ kiṃ kuryād vidhuro na vāñchati vidhis tallāñchanaproñchanam //
MSS_5586-1 āsīt tāmramayaṃ śarīramadhunā sauvarṇavarṇaṃ gataṃ muktāhāralatāśrubindunivahairniḥsvasya me kalpitā /
MSS_5586-2 svalpaṃ svalpamanalpakalpamadhunā dīrghaṃ vayaḥ kalpitaṃ svāmin duḥkha bhavatprasādavaśataḥ kiṃ kiṃ na labdhaṃ mayā //
MSS_5587-1 āsīt pūrvaṃ vimalajaladhau maṇḍanaṃ bhūpatīnāṃ nārīṇāṃ ca prabalamukuṭe kāñcanena prasaṅgāt /
MSS_5587-2 tantrībaddhaḥ kathamidamaho kācakhaṇḍena sārdhaṃ bhillīkaṇṭhe marakatamaṇe kāmavasthāṃ gato'si //
MSS_5588-1 āsīt satyayuge balistadanu ca tretāyuge bhārgavo rāmaḥ satyaparākramo'tha bhagavān dharmas tathā dvāpare /
MSS_5588-2 dātā ko'pi na cāsti saṃprati kalau jīvanti kenārthinaś cetyevaṃ kṛtaniścayena vidhinā vyāpāriṇo nirmitāḥ //
MSS_5589-1 āsīdañjanamatreti paśyāmi tava locane /
MSS_5589-2 bhāvibhūṣaṇasaṃbhārāṃ sākṣātkurve tavākṛtim //
MSS_5590-1 āsīdadabhraśaradabhramiṣād yaśas te nāke bhraman nṛpa yadabhramukāntaśubhram /
MSS_5590-2 tat puṣpavarṣaṇamivāpsarasāṃ dyuloke vyāpnotyamādiva bhuvaṃ tuhinacchalena //
MSS_5591-1 āsīdāsīmabhūmīvalayamalayajālepanepathyakīrti ḥ saptākūpārapārīsadanajanaghanodgītacāpapratāp aḥ /
MSS_5591-2 vīrādasmāt paraḥ kaḥ padayugayugapatpātibhūpātibhūyaś cūḍāratnoḍupatnīkaraparicaraṇāmandanandannakhend uḥ //
MSS_5592-1 āsīduptaṃ yadetad raṇabhuvi bhavatā vairimātaṅgakumbhān muktābījaṃ tadetat trijagati janayāmāsa kīrtidrumaṃ te /
MSS_5592-2 śeṣo mūlaṃ prakāṇḍaṃ himagirirudadhirdugdhapūrālavālaṃ jyotsnā śākhāpratānaḥ kusumamuḍucayo yasya candraḥ phalaṃ ca //
MSS_5593-1 āsīdeva yadārdraḥ kimapi tadā kimayamāhato'pyāha /
MSS_5593-2 niṣṭhurabhāvādadhunā kaṭūni sakhi raṭati paṭaha iva //
MSS_5594-1 āsīd gaṅgādharas tasya bhrātā gaṅgādharopamaḥ /
MSS_5594-2 ekān babandha yo vyālān mumocaikān yadṛcchayā //
MSS_5595-1 āsīd gaṅgānvayāyakṣitipatitilako rājarājakṣitīśaḥ kṣmāpālaprauḍhamauliprakaramaṇiruciprasphuratpādapīṭhaḥ /
MSS_5595-2 yo'rātikṣatracakrakrathanakarabhujāpālitāśeṣapṛt hvī- cakraścakrāyudhābho'dadhadurasi ramāṃ vāci vācāmadhīśaḥ //
MSS_5596-1 āsīd yastava putrakas tricaturaiḥ patrāṅkurairāvṛto meghonmuktajalaikajīvanavidhiḥ sanmārgalabdhāspadaḥ /
MSS_5596-2 so'yaṃ saṃprati vāsaraiḥ katipayairadhvanyapuṇyoccayaiḥ saṃpannaḥ phalanamrapallavataticchāyopaliptāvaniḥ //
MSS_5597-1 āsīd varaḥ kaṇṭakitaprakoṣṭhaḥ svinnāṅguliḥ saṃvavṛte kumārī /
MSS_5597-2 tasmin dvaye tatkṣaṇamātmavṛttiḥ samaṃ vibhakteva manobhavena //
MSS_5598-1 āsīnaḥ śayitaḥ sthitaḥ pracalitaḥ svapnāyito jāgṛtaḥ paśyan mīlitalocano vyavaharan maunaṃ prapanno'thavā /
MSS_5598-2 tāṃ premākulavīkṣitāṃ smitamukhīṃ savrīḍamandāgamāṃ śliṣyantīṃ praṇayārdramugdhalapitāṃ paśyāmi naktaṃdivam //
MSS_5599-1 āsīnaḥ sukhamāpaṇe yadi vaṇik śraddhālubhiḥ prārthitaḥ kiṃcic śaṃsati pañcakaṃ śatakamityetanna tasyādbhutam /
MSS_5599-2 āpātālavighūrṇitāmbhasi calatyautpātike mārute majjantyāmapi nāvi muñcati na yastāmeva mūlyasthitim //
MSS_5600-1 asīnaḥ svāminaḥ pārśve tanmukhekṣī kṛtāñjaliḥ /
MSS_5600-2 svabhāvaṃ cāsya vijñāya dakṣaḥ kāryāṇi sādhayet //
MSS_5601-1 āsīnā taṭabhuvi sasmitena bhartrā rambhorūravatarituṃ sarasyanicchuḥ /
MSS_5601-2 dhunvānā karayugamīkṣituṃ vilāsāñ śītāluḥ salilagatena sicyate sma //
MSS_5602-1 āsīne pūṣṇi tūṣṇīṃ vyasanini śaśini vyomni kṛṣṇe satṛṣṇe daityendre jātanidre dravati maghavati klāntakāntau kṛtānte /
MSS_5602-2 abrahmaṇyaṃ bruvāṇe kamalapuṭakuṭīśrotriye śāntyupāye pāyād vaḥ kālakūṭaṃ jhaṭiti kavalayaṃllīlayā nīlakaṇṭhaḥ //
MSS_5603-1 āsīne lālayed bālāṃ taruṇīṃ śayane tathā /
MSS_5603-2 utthite'pyadhirūḍhāṃ ca lālanaṃ trividhaṃ viduḥ //
MSS_5604-1 āsīnaiḥ svaṃ vimānaṃ kṛtaparivṛtibhiḥ sundarīsaṃgatais tair devaiḥ siddhaiśca yakṣairanimiṣanayanairdṛśyamānaḥ satṛṣṇam /
MSS_5604-2 madhyemaghye payodairmurajasadṛśatāṃ bodhayadbhiḥ sumanda- mambhaḥ saṃpātya puṣpairiva nanu mahitas tāṇḍavaḥ śreyase stāt //
MSS_5605-1 āsīn nātha pitāmahī tava mahī mātā tato'nantaraṃ saṃpratyeva hi sāmburāśiraśanā jāyā jayodbhūtaye /
MSS_5605-2 pūrṇe varṣaśate bhaviṣyati punaḥ saivānavadyā snuṣā yuktaṃ nāma samastaśāstraviduṣāṃ lokeśvarāṇāmidam //
MSS_5606-1 āsīn me manasi hṛtā na sā mṛtā sā yā dṛṣṭervrajati na gocaraṃ priyā me /
MSS_5606-2 jyotsnā hi sphuṭadhavalāpi kaumudīndor andhānāṃ bahalatamomalīmasaiva //
MSS_5607-1 āsīmā kālikā yasya kṣudrāṅgaṃ kuṇḍalīkṛtam /
MSS_5607-2 kṣudravajrakanāmānaṃ prāha nāgārjuno muniḥ //
MSS_5608-1 āsīmāntān nivartante suhṛdaḥ saha bandhubhiḥ /
MSS_5608-2 sukṛtaṃ duṣkṛtaṃ vāpi gacchantamanugacchati //
MSS_5609-1 āsīstvaṃ niśirājaraktahṛdayetīrṣyālunā vajriṇā prātaḥ śaṅkitayeva divyapadavīṃ gatvātmanaḥ śuddhaye /
MSS_5609-2 aurvottāpitavārdhitāpakatalādādāya mukto bahiḥ prācyāsau divi taptamāṣaka iva pradyotano dyotate //
MSS_5610-1 āsuraṃ kulamanādaraṇīyaṃ cittametadamalīkaraṇīyam /
MSS_5610-2 rāmadhāma śaraṇīkaraṇīyaṃ līlayā bhavajalaṃ taraṇīyam //
MSS_5611-1 āse cet svagṛhe kuṭumbabharaṇaṃ kartuṃ na śakto'smyahaṃ seve cet sukhasādhanaṃ munivanaṃ muṣṇanti māṃ taskarāḥ /
MSS_5611-2 śvabhre cet svatanuṃ tyajāmi narakād bhīrātmahatyāvaśān no jāne karavāṇi daiva kimahaṃ martuṃ na vā jīvitum //
MSS_5612-1 āsevyate mukhaṃ sarvair vidyānāṃ yoṣitāmapi /
MSS_5612-2 hṛdayagrāhiṇas tāsāṃ dvitrāḥ santi na santi vā //
MSS_5613-1 āskandan kathamapi yoṣito na yāvad bhīmatyaḥ priyakaradhāryamāṇahastāḥ /
MSS_5613-2 autsukyāt tvaritamamūstadambu tāvat saṃkrāntapratimatayā dadhāvivāntaḥ //
MSS_5614-1 āskandito bhujalatācalitāgraśākhām āliṅgito yuvatibhiḥ kalikārthinībhiḥ /
MSS_5614-2 dhanyo'si campakataro kusumānurūpair āsāṃ ghanastanaphalaiḥ phalito'si yacca //
MSS_5615-1 āskandhāvadhi kaṇṭhakāṇḍavipine drāk candrahāsāsinā chettuṃ prakramite mayaiva tarasā truṭyacchirāsaṃtatau /
MSS_5615-2 asmeraṃ galitāśrugadgadapadaṃ bhinnabhruvā yadyabhūd vaktreṣvekamapi svayaṃ sa bhagavāṃstanme pramāṇaṃ śivaḥ //
MSS_5616-1 ā stanyapānāj jananī paśūnām ā dāralābhācca narādhamānām /
MSS_5616-2 āgehakarmāvadhi madhyamānām ā jīvitāt tīrthamivottamānām //
MSS_5617-1 āsta bhāvamadhigacchatos tayoḥ saṃmadeṣu karajakṣatārpaṇā /
MSS_5617-2 phāṇiteṣu maricāvacūrṇanā sā sphuṭaṃ kaṭurapi spṛhāvahā //
MSS_5618-1 āstāṃ kiṃ bahubhiḥ paropakṛtayaḥ saṃsārasāraṃ phalaṃ siddhaṃ tat pratikūlavartini vidhau na stokamapyatra naḥ /
MSS_5618-2 ete smaḥ kila mānuṣā vayamapi vyarthaṃ vyapetāyuṣo yeṣāṃ svodarapūrtireva hi kimapyaṣṭau mahāsiddhayaḥ //
MSS_5619-1 āstāṃ klamāpaharaṇaṃ jaladherjalena dūre davāgni paridīpitamānasānām /
MSS_5619-2 etāvadastu yadi toyakaṇairna jihvā dandahyate dviguṇatāṃ ca na yāti tṛṣṇā //
MSS_5620-1 āstāṃ gāḍhatarānuśīlanavidhiḥ saṃsparśanaṃ dūrataḥ saṃśleṣe viṣayīkṛto'si na manāgakṣṇoḥ padaṃ prāpitaḥ /
MSS_5620-2 kiṃ brūmaḥ sahakāra tāvakaguṇānanyādṛśairdurlabhān saurabhyeṇa yadadhvagānapi muhuḥ prīṇāsi dūrādapi //
MSS_5621-1 āstāṃ cakṣuridaṃ tiro'ñcati kiyacceto'pi yadvaibhavair niṣpratyāśamayaṃ mune jalanidhirgaṇḍūṣitaḥ sattapaḥ /
MSS_5621-2 etenaiva virantumarhasi na te gaṇḍūṣapānādhikā kācit khyātirataḥparaṃ paramasau parjanyanīvīvyayaḥ //
MSS_5622-1 āstāṃ tat karakānipātakṛtabhīmaṇḍūkanirmajjana- kṣemaikakṣamavāri palvalaśataṃ sindhuṃ tameva stumaḥ /
MSS_5622-2 kupyacchakrakarasvarupraharaṇakṣuṇṇākhilāṅgakṣarat- kīlālena girivrajena śaraṇaṃ yadgarbhavāsaḥ kṛtaḥ //
MSS_5623-1 āstāṃ tāvat kimanyena daurātmyeneha yoṣitām /
MSS_5623-2 vidhṛtaṃ svodareṇāpi ghnanti putramapi svakam //
MSS_5624-1 āstāṃ tāvadakīrtirme tvayā tathyaṃ tu kathyatām /
MSS_5624-2 cittaṃ kathamivāsīt te harivaṃśīravaśrutau //
MSS_5625-1 āstāṃ tāvadasīmapauruṣajuṣaḥ saṃmānitātyadbhuta- prārambhābhyadhikakriyasya sa khalu prācyaḥ pracāro hareḥ /
MSS_5625-2 jīrṇasyāpi ca vindhyakandaradarīdvārāvatārākṣamair aṅgairaṅgabhṛto dalanti darato gandhena gandhadvipāḥ //
MSS_5626-1 āstāṃ tāvadaho samudramahimā dūre'pi karṇapriyas tīre yasya pipāsayaiva maraṇaṃ prāpnoti śīghraṃ janaḥ /
MSS_5626-2 tasmādambunidhervaraṃ laghusaraḥ kūpo'thavā vāpikā yatra svātmakaradvayena salilaṃ pepīyate svecchayā //
MSS_5627-1 āstāṃ tāvad digantaprathitasuyaśasāṃ saṃgamaḥ sajjanānāṃ taiḥ sākaṃ vairayogo'pyatiśayamahitāmunnatiṃ saṃnidhatte /
MSS_5627-2 loke kasyāgamiṣyacchrutipathamavapurvaktraśeṣo'pi rāhus trailokyakhyātadhāmnoryadi raviśaśinorvairitāṃ nākariṣyat //
MSS_5628-1 āstāṃ tāvad vacanaracanābhājanatvaṃ vidūre dūre cāstāṃ tava tanuparīrambhasaṃbhāvanāpi /
MSS_5628-2 bhūyo bhūyaḥ praṇatibhiridaṃ kiṃ tu yāce vidheyā smāraṃ smāraṃ svajanagaṇane kāpi rekhā mamāpi //
MSS_5629-1 āstāṃ te guṇinastāvad bhūṣitāśeṣabhūtalāḥ /
MSS_5629-2 yeṣāṃ guṇarucirbhūyaḥ sāṃprataṃ te'pi durlabhāḥ //
MSS_5630-1 āstāṃ dūratayā tadīyavadanāmbhojāmṛtāsvādanaṃ nodetyeva manoratho'pi hṛdaye tatsaṃgamāśāṃ prati /
MSS_5630-2 utkaṇṭhāśithilīkṛtāṅgalatikaṃ vīkṣeta māmekadā sasnehaṃ yadi sā sarojavadanā dhanyo'smyahaṃ tāvatā //
MSS_5631-1 āstāṃ dūreṇa viśleṣaḥ priyāmāliṅgato mama /
MSS_5631-2 svedaḥ kiṃ na sarinnātho romāñcaḥ kiṃ na parvataḥ //
MSS_5632-1 āstāṃ bhavāntaravidhau suviparyayo'yam atraiva janmani nṛṇāmadharoccabhāvaḥ /
MSS_5632-2 alpaḥ pṛthuḥ pṛthurapi kṣaṇato'lpa eva svāmī bhavatyanucaraḥ sa ca tatpadārhaḥ //
MSS_5633-1 āstāṃ maṇḍalamaindavaṃ varatanorvaktraśriyaś cet kathā koṇe kutracidāsatāṃ kuvalayānyakṣṇoḥ prasaṅgo yadi /
MSS_5633-2 dūre tiṣṭhatu vallakīkalaravaḥ prastāvanā ced girāṃ vārttā cedavalagnakasya yaśasāṃ vyomnaḥ prathāyai namaḥ //
MSS_5634-1 āstāṃ mahābodhabalena sādhyo mokṣo vibādhāmalasaukhyayuktaḥ /
MSS_5634-2 dharmārthakāmā api no bhavanti jñānaṃ vinā tena tadarcanīyam //
MSS_5635-1 āstāṃ mādya bhave śubhe sakhi latā nyastā tvayā mādhavī kānte tan mama saṃprayaccha kusumaṃ kiṃ vāmunā me phalam /
MSS_5635-2 nālpaṃ nirmalayāmi mauktikamidaṃ nyastaṃ tvayā dahyatām itthaṃ vibhramasaṃbhramo madayati preyāṃsameṇīdṛśaḥ //
MSS_5636-1 āstāṃ mānaḥ kathanaṃ sakhīṣu vā mayi nivedyadurvinaye /
MSS_5636-2 śithilitaratiguṇagarvā mamāpi sā lajjitā sutanuḥ //
MSS_5637-1 āstāṃ varamavakeśī mā dohadamasya racaya pūgataroḥ /
MSS_5637-2 etasmāt phalitādapi kevalamudvegamadhigaccha //
MSS_5638-1 āstāṃ viśvasanaṃ sakhīṣu viditābhiprāyasāre jane tatrāpyarpayituṃ dṛśaṃ salilatāṃ śaknomi na vrīḍayā /
MSS_5638-2 loko hyeṣa paropahāsacaturaḥ sūkṣmeṅgitajño'pyalaṃ mātaḥ kaṃ śaraṇaṃ vrajāmi hṛdaye jīrṇo'nurāgānalaḥ //
MSS_5639-1 āstāṃ sakaṇṭakamidaṃ vasudhādhipatyaṃ trailokyarājyamapi deva tṛṇāya manye /
MSS_5639-2 niḥśaṅkasuptahariṇīkulasaṃkulāsu cetaḥ paraṃ valati śailavanasthalīṣu //
MSS_5640-1 āstāmanaṅgīkaraṇād bhavena dṛśyaḥ smaro neti purāṇavāṇī /
MSS_5640-2 tavaiva dehaṃ śritayā śriyeti navastu vastu pratibhāti vādaḥ //
MSS_5641-1 āstāmanyatsujanāḥ paropakāraikakaraṇadurlalitāḥ /
MSS_5641-2 saṃtāpitapiśuneṣu svaguṇeṣvapi hanta khidyante //
MSS_5642-1 āstāmaparo lokaḥ krīḍāpekṣāparo yadi prītiḥ /
MSS_5642-2 byasanāntare patantī na vāritā parijanenāpi //
MSS_5643-1 āstāmeva sarovareṇya bhavato dugdhodalabdhāmṛta- svādaspardhi sarojavṛndakhacitaṃ haṃsāvataṃsaṃ payaḥ /
MSS_5643-2 sphārollolasuśītaśīkaracayāsāraprasiktānila- sparśaireva manoharairapagatāḥ saṃtāpaśoṣaklamāḥ //
MSS_5644-1 āstikyaṃ ced dhanamakhilamapyarthisātkartumarhaṃ nāstikyaṃ cet tadapi sutarāṃ bhogahetorapāsyam /
MSS_5644-2 aspṛṣṭvāpi svayamatirahaḥsthāpyate yat tadantas tasmin hetuḥ ka iti nibhṛtaṃ tarkayāmo na vidmaḥ //
MSS_5645-1 āstīkavacanaṃ smṛtvā yaḥ sarpo na nivartate /
MSS_5645-2 śatadhā bhidyate mūrdhni śiṃśavṛkṣaphalaṃ yathā //
MSS_5646-1 āstīryantāmupānte vanavṛtinipuṇairjālikairjālabandhā mucyantāṃ śṛṅkhalābhyaḥ śvagaṇabhiraṭavīgahvare sārameyāḥ /
MSS_5646-2 ākīryantāṃ sthalāni śramaśithilahayaiḥ sādibhiḥ pāśahastair vyādhūyantāṃ kṛtāntairiva mahiṣacarairdaṇḍibhiḥ kānanāni //
MSS_5647-1 āstṛte'bhinavapallavapuṣpair apyanārataratābhiratābhyaḥ /
MSS_5647-2 dīyate sma śayituṃ śayanīye na kṣaṇaḥ kṣaṇadayāpi vadhūbhyaḥ //
MSS_5648-1 āste kaścana bhikṣuḥ saṃgṛhṇannavyayāni daśa /
MSS_5648-2 na mametyavyayayugalaṃ yācāmas taṃ kimastyanyat //
MSS_5649-1 āste'traiva sarasyaho bata kiyān saṃtoṣapakṣagraho haṃsasyāsya manāṅ na dhāvati matiḥ śrīdhāmni padme kvacit /
MSS_5649-2 supto'dyāpi vibudhyate na taditastāvat pratīkṣāmahe velāmityuṣasi priyā madhulihaḥ soḍhuṃ ta eva kṣamāḥ //
MSS_5650-1 āste dāmodarīyāmiyamudaradarīṃ yāvalambya trilokī saṃmātuṃ śaknuvanti prathimabharavaśādatra naitadyaśāṃsi /
MSS_5650-2 tāmetāṃ pūrayitvā niraguriva madhudhvaṃsinaḥ pāṇḍupadma- cchadmāpannāni tāni dvipadaśanasanābhīni nābhīpathena //
MSS_5651-1 āste dvāri vadhūrvidhātṛracanāvaiduṣyavikrāntibhūr bhūretasya balādahāri bhavatā bhītā natārātinā /
MSS_5651-2 kiṃ nāmāparamatra kāryamadhunā sādhyaṃ samāśāsyate tatpāṇigrahamaṅgalāya manujādhīśāstu yatno mahān //
MSS_5652-1 āste no suṣamā na cāpi kusumāmodo hi no vā manāk cāturyaṃ makarandadānaviṣaye kiṃ cāturīyaṃ punaḥ /
MSS_5652-2 yattvaṃ citragataṃ kuśeśayadalaṃ puṣṇāsi guñjāravair māhātmyaṃ ka iva bravīmi tadaho he cañcarīkādhunā //
MSS_5653-1 āste rohatkanakakamale kelipātre mṛḍānyāḥ khelan helonmadamadhukarīmānase mānase yaḥ /
MSS_5653-2 bhekodrekapraṇayini valadbālajambālajāle sa syādutkaḥ parimitajale palvale kiṃ marālaḥ //
MSS_5654-1 āste vidhuḥ paramanirvṛta eva maulau śaṃbhoriti trijagatījanacittavṛttiḥ /
MSS_5654-2 antarnigūḍhanayanānaladāhaduḥkhaṃ jānāti kaḥ paramṛte bata śītaraśmeḥ //
MSS_5655-1 āstrīśiśu prathitayaiṣa pipāsitebhyaḥ saṃrakṣyate'mbudhirapeyatayaiva dūrāt /
MSS_5655-2 daṃṣṭrākarālamakarālikarālitābhiḥ kiṃ bhāyayatyaparamūrmiparaṃparābhiḥ //
MSS_5656-1 āsthāmālambya nīteṣu vaśaṃ kṣudreṣvarātiṣu /
MSS_5656-2 vyaktimāyāti mahatāṃ māhātmyamanukampayā //
MSS_5657-1 āsthāya dāruṇataraṃ kamapi svabhāvam atyantaduṣkṛtakṛtāmapi śikṣaṇāya /
MSS_5657-2 gṛhṇāsi sāyakapade kusumānyamūni mātaḥ suteṣu mahatī kila rūkṣateyam //
MSS_5658-1 āsthitaḥ sthagitavāridapaṅktyā saṃdhyayā gaganapaścimabhāgaḥ /
MSS_5658-2 sormividrumavitānavibhāsā rañjitasya jaladheḥ śriyamūhe //
MSS_5659-1 āsphālitaṃ yat pramadākarāgrair mṛdaṅgadhīradhvanimanvagacchat /
MSS_5659-2 vanyairidānīṃ mahiṣais tadambhaḥ śṛṅgāhataṃ krośati dīrghikāṇām //
MSS_5660-1 āsphālitairjaladhirūrmiparaṃparāṇāṃ dūrīkaroti yadi ratnamavastubuddhyā /
MSS_5660-2 ratnākaratvamapi tasya bhaved vinaṣṭaṃ ratnaṃ tu hanta bhavitā mahadaṅgadhāryam //
MSS_5661-1 āsmākī yuvatidṛśāmasau tanoti cchāyaiva śriyamanapāyinīṃ kimebhiḥ /
MSS_5661-2 matvaivaṃ svaguṇapidhānasābhyasūyaiḥ pānīyairiti vidadhāvire'ñjanāni //
MSS_5662-1 āsyaṃ nirasya rasitaiḥ suciraṃ vihasya gātrāntareṣu ghana varṣasi cātakasya /
MSS_5662-2 taccañcukoṭikuṭilāyatakaṃdharasya prāṇātyayo'sya bhavataḥ parihāsamātram //
MSS_5663-1 āsyaṃ pidhāya sakalaṃ viralāṅgulinā kareṇa saghrāṇam /
MSS_5663-2 ayamuccaraddakāraṃ manoharaṃ jyotkaroti śiśuḥ //
MSS_5664-1 āsyaṃ yadyapi hāsyavarjitamidaṃ lāsyena vītaṃ vaco netre śoṇasarojakānti tadapi kvāpi kṣaṇaṃ sthīyate /
MSS_5664-2 mālāyāḥ karaṇodyame makarikārambhaḥ kucāmbhojayor dhūpāḥ kuntaladhoraṇīṣu sudṛśaḥ sāyaṃtano dṛśyate //
MSS_5665-1 āsyaṃ yasyāḥ sudhāṃśuṃ kalayati nayanābhyāṃ jitaḥ puṃsamūhaḥ kāntyā vidyut kucābhyāṃ jalakanakadhare nirjite hanta mohaḥ /
MSS_5665-2 kuṣṭhaṃ durgandhiyuktaṃ laghukṛmivikṛtaṃ pūyamajjāsravāhi- vyāptaṃ tan makṣikābhirgatiriti vapuṣaḥ kutsitā nāsti loke //
MSS_5666-1 āsyaṃ sahāsyaṃ nayanaṃ salāsyaṃ sindūrabindūdayaśobhi bhālam /
MSS_5666-2 navā ca veṇī hariṇīdṛśaśced anyairagaṇyairapi bhūṣaṇaiḥ kim //
MSS_5667-1 āsyaproñchitapārvaṇenduyaśasaṃ netrāvadhūtotpala- śrīgarvāṃ daśanacchadavyavahitāśokapravāladyutim /
MSS_5667-2 etāṃ dṛṣṭisudhāprapāṃ trijagataḥ śilpī vidhāya svayaṃ manye harṣavaśādajāyata nijastotrapracaṇḍaḥ kaviḥ //
MSS_5668-1 āsyaśrījitajarjarendumalinaṃ kṛtvā kare kandukaṃ krīḍākautukamiśrabhāvamanayā tāmraṃ vahantyānanam /
MSS_5668-2 bhṛṅgāgragrahakṛṣṇaketakadalaspardhāvatīnāṃ dṛśā dīrghāpāṅgataraṅgitaikasuhṛdāmeṣo'smi pātrīkṛtaḥ //
MSS_5669-1 āsyaśrīrdvijarājabādhanakarī dṛṣṭiḥ śruterlaṅghinī mūrdhanyāvaligāminī kuṭilatā baddhāśca muktā guṇaiḥ /
MSS_5669-2 yatte sundari durvinītiriyatī dṛṣṭābalāyā mayā tan manye makaradhvajo bhavajayī jātastvadagresaraḥ //
MSS_5670-1 āsyendoḥ pariveṣavadratipateścāmpeyakodaṇḍavad dhammillāmbumucaḥ kṣaṇadyutivadāsajjau kṣipantī bhujau /
MSS_5670-2 viśliṣyadvali lakṣyanābhi vigalannīvyunnamanmadhyamaṃ kiṃcit kiṃcidudañcadañcalamaho kumbhastanī jṛmbhate //
MSS_5671-1 āsye pūrṇasudhānidhiścaraṇayoḥ kālpadrumaṃ vaibhavaṃ dehe kāñcanakāntatā tvaci punarhaiyaṅgavīnaṃ svayam /
MSS_5671-2 yasyā locanayornirūpadhi sadodītānukampātatiḥ sā mātā jagatāṃ prasādapadavī sākṣānmude stādumā //
MSS_5672-1 āsrāvayeccopacitān viparyasyecca karmasu /
MSS_5672-2 yathā na bhakṣayantyarthaṃ bhakṣitaṃ nirvamanti vā //
MSS_5673-1 āsrāvayedupacitān sādhu duṣṭavraṇāniva /
MSS_5673-2 āyuktāste ca varterann agnāviva mahīpatau //
MSS_5674-1 ā svarlokāduraganagaraṃ nūtanālokalakṣmīm ātanvadbhiḥ kimiva sitatāṃ ceṣṭitais te na nītam /
MSS_5674-2 apyetāsāṃ ramaṇavirahe vidviṣatkāminīnāṃ yairānītā nakhapadamayī maṇḍanā pāṇḍimānam //
MSS_5675-1 āsvāditaṃ svādumarandabindu- svacchandamindīvarasundarībhiḥ /
MSS_5675-2 mākandapuṣpaṃ pramadājanasya pramodamāmodabharairakārṣīt //
MSS_5676-1 āsvāditadayitādhara- sudhārasasyeva sūktayo madhurāḥ /
MSS_5676-2 akalitarasālamukulo na kokilaḥ kalamudañcayati //
MSS_5677-1 āsvāditadviradaśoṇitaśoṇaśobhāṃ saṃdhyāruṇāmiva kalāṃ śaśalāñchanasya /
MSS_5677-2 jṛmbhāvidāritamukhasya mukhāt sphurantīṃ ko hartumicchati hareḥ paribhūya daṃṣṭrām //
MSS_5678-1 āsvāditonmuktamivārddhabimbaṃ tamomukhād hanta sudhākarasya /
MSS_5678-2 sīmantasīmāntamudārarūpam idaṃ lalāṭaṃ nanu paṅkajākṣyāḥ //
MSS_5679-1 āsvādito'si mohād bata viditā vadanamādhurī bhavataḥ /
MSS_5679-2 madhuliptakṣura rasanāc chedāya paraṃ vijānāsi //
MSS_5680-1 āsvādyaṃ pramadāradacchada iva śravyaṃ navaṃ jalpitaṃ bālāyā iva dṛśyamuttamavadhūlāvaṇyalakṣmīriva /
MSS_5680-2 prodghoṣyaṃ ciraviprayuktavanitāsandeśavāṇīva me naivedyaṃ caritaṃ ca rūpamaniśaṃ śrīkṛṣṇa nāmāstu te //
MSS_5681-1 āsvādya nirviśeṣaṃ virahivadhūnāṃ mṛdūni māṃsāni /
MSS_5681-2 karakāmiṣeṇa manye niḥṣṭhīvati nīrado'sthīni //
MSS_5682-1 āsvādya svayameva vacmi mahatīrmarmacchido vedanā mā bhūt kasyacidapyayaṃ paribhavo yācñeti saṃsāriṇaḥ /
MSS_5682-2 paśya bhrātariyaṃ hi gauravajarādhikkārakelisthalī mānamlānimasī guṇavyatikaraprāgalbhyagarbhacyutiḥ //
MSS_5683-1 āsvādyātra madhūni ṣaṭpada madaṃ mā gāḥ kaṣāyāṅkurair mākandasya pikān pratāritavato mūrdhānamadhyāsitaḥ /
MSS_5683-2 pratyāsannatame pike'pi bhavate yenārpitā tādṛśī mādhvī tasya vivekavicyutiriyaṃ sādguṇyametan na te //
MSS_5684-1 āsvādyaiṣa kaṣāyamaṅkuramurupremānubaddhāśayo mākandasya yaśāṃsi kokilayuvā nirmāti digbhittiṣu /
MSS_5684-2 mādhvīkāni nipīya tasya madhupās tatraiva guñjantyamī ko brūtāmasatāṃ satāṃ ca vacasāṃ vartmātigaṃ ceṣṭitam //
MSS_5685-1 āhataṃ kucataṭena taruṇyāḥ sādhu soḍhamamuneti papāta /
MSS_5685-2 truṭyataḥ priyatamorasi hārāt puṣpavṛṣṭiriva mauktikavṛṣṭiḥ //
MSS_5686-1 āhate yatra khaḍge syād dhvaniḥ kākasvaropamaḥ /
MSS_5686-2 aṃ ākāradhvanirvā syāt sa varjyo narapuṃgavaiḥ //
MSS_5687-1 āhate yatra madhuro dhvaniḥ samupajāyate /
MSS_5687-2 pūjyaḥ sa khaḍgo nṛpateḥ śatrusaṃcayanāśanaḥ //
MSS_5688-1 āhatya cinumaḥ svargam apavargamanukramāt /
MSS_5688-2 anukūle hi dāmpatye pratikūlaṃ na kiṃcana //
MSS_5689-1 āhatyāhatya mūrdhnā drutamanupibataḥ prasnutaṃ māturūdhaḥ kiṃcit kubjaikajānoranavaratacalaccārupucchasya dhenuḥ /
MSS_5689-2 utkarṇaṃ tarṇakasya priyatanayatayā dattahuṃkāramudrā visraṃsatkṣīradhārālavaśabalamukhasyāṅgamātṛpti leḍhi //
MSS_5690-1 āha nāthavadanasya cumbataḥ sā sma śītakaratāmanakṣaram /
MSS_5690-2 sītkṛtāni sudatī vitanvatī sattvadattapṛthuvepathus tadā //
MSS_5691-1 āharannapi na svastho vinidro na prabudhyati /
MSS_5691-2 vakti na svecchayā kiṃcit sevako'pīha jīvati //
MSS_5692-1 āharej jñānamarthāṃśca pumānamaravat sadā /
MSS_5692-2 gṛhīta iva keśeṣu mṛtyunā dharmamācaret //
MSS_5693-1 āhave jagaduddaṇḍarājamaṇḍalarāhave /
MSS_5693-2 śrīnṛsiṃha mahīpāla svastyastu tava bāhave //
MSS_5694-1 āhaveṣu ca ye śūrāḥ svāmyarthe tyaktajīvitāḥ /
MSS_5694-2 bhartṛbhaktāḥ kṛtajñāśca te narāḥ svargagāminaḥ //
MSS_5695-1 āhaveṣu mitho'nyonyaṃ jighāṃsanto mahīkṣitaḥ /
MSS_5695-2 yudhyamānāḥ paraṃ śaktyā svargaṃ yāntyaparāṅmukhāḥ //
MSS_5696-1 āha smaiṣā nalādanyaṃ na juṣe manaseti yat /
MSS_5696-2 yauvanānumitenāsyās tanmṛṣābhūn manobhuvā //
MSS_5697-1 āhāraṃ prati yat kathāpi śamitā yan maunamudrā mukhe yac cakṣurvinimīlanaṃ tanulatā yat tānave vartate /
MSS_5697-2 ekānte yadavasthitiryadapi ca dhyānaikatānaṃ manas tan manye subhaga tvadarthamanayā tapyeta tīvraṃ tapaḥ //
MSS_5698-1 āhāraḥ phalamūlamātmarucitaṃ śayyā mahī valkalaṃ saṃvītāya paricchadaḥ kuśasamitpuṣpāṇi putrā mṛgāḥ /
MSS_5698-2 vastrānnāśrayadānabhogavibhavā niryantraṇāḥ śākhino mitrāṇītyadhikaṃ gṛheṣu gṛhiṇāṃ kiṃ nāma duḥkhādṛte //
MSS_5699-1 āhāradoṣāya ca kākadīti syādākuṭāni dhvanitaṃ raṇāya /
MSS_5699-2 kekedhvaniṣṭhā kuvatī kikī ca trayaṃ tvidaṃ syāt puradūṣaṇāya //
MSS_5700-1 āhāranidrābhayamaithunāni sāmānyametat paśubhirnarāṇām /
MSS_5700-2 jñānaṃ narāṇāmadhiko viśeṣo jñānena hīnāḥ paśubhiḥ samānāḥ //
MSS_5701-1 āhāranirhāravihārayogāḥ susaṃvṛtā dharmavidā tu kāryāḥ /
MSS_5701-2 vāgbuddhikāryāṇi tapas tathaiva dhanāyuṣī guptatame tu kārye //
MSS_5702-1 āhārapānatāmbūlagandhamālyaphalādayaḥ /
MSS_5702-2 bhujyante yat sa bhogaśca tanmataḥ sādhusattamaiḥ //
MSS_5703-1 āhārabhojī kurute'numodaṃ naro vadhe sthāvarajaṅgamānām /
MSS_5703-2 tasyāpi tasmād duritānuṣaṅgam ityāha yas taṃ prati vacmi kiṃcit //
MSS_5704-1 āhāravarge sulabhe vicitre vimuktapāpe bhuvi vidyamāne /
MSS_5704-2 prārambhaduḥkhaṃ vividhaṃ prapoṣya cedasti gṛddhirna kimatti māṃsam //
MSS_5705-1 āhārāj jāyate vyādhir garbhāt krūraśca jāyate /
MSS_5705-2 alakṣmīkaśca śayyāyāṃ svapāṭhādāyuṣaḥ kṣayaḥ //
MSS_5706-1 āhārārthaṃ karma kuryādanindyaṃ kuryāt taṃ ca prāṇasaṃdhāraṇārtham /
MSS_5706-2 prāṇā dhāryās tattvavijñānahetos tattvaṃ jñeyaṃ yena bhūyo na janma //
MSS_5707-1 āhāre ca bhaved rogī naṣṭo garbhaśca maithune /
MSS_5707-2 nidrāyāṃ hriyate lakṣmīś cintāyāṃ maraṇaṃ dhruvam //
MSS_5708-1 āhāre baḍavānalaśca śayane yaḥ kumbhakarṇāyate saṃdeśe badhiraḥ palāyanavidhau siṃhaḥ śṛgālo raṇe /
MSS_5708-2 andho vastunirīkṣaṇe'tha gamane khañjaḥ paṭuḥ krandane bhāgyenaiva hi labhyate punarasau sarvottamaḥ sevakaḥ //
MSS_5709-1 āhāre viratiḥ samastaviṣayagrāme nivṛttiḥ parā nāsāgre nayanaṃ yadetadaparaṃ yaccaikatānaṃ manaḥ /
MSS_5709-2 maunaṃ cedamidaṃ ca śūnyamakhilaṃ yadviśvamābhāti te tad brūyāḥ sakhi yoginī kimasi bhoḥ kiṃ vā viyoginyasi //
MSS_5710-1 āhāre vyavahāre ca tyaktalajjaḥ sukhī bhavet /
MSS_5710-2 dhanaṃ maitrīkaraṃ dāne cādāne śatrukāraṇam //
MSS_5711-1 āhāre śucitā dhvanau madhuratā nīḍe parādhīnatā bandhau nirmamatā vane rasikatā vācālatā mādhave /
MSS_5711-2 yasaite guṇarāśayaḥ pikavaraṃ tyaktvā kimete janā vandante khalu khañjanaṃ kṛmibhujaṃ citrā gatiḥ karmaṇām //
MSS_5712-1 āhāro garalaṃ tṛtīyamalike cakṣuḥ kapālaṃ kare vāsaḥ kuñjaracarma bhasmani ratirbhūṣā bhujaṅgādhipaḥ /
MSS_5712-2 janmālakṣyamasākṣikaṃ kulamavijñātā ca jātiḥ kathaṃ sevyo'smābhirasau piśācapariṣadbhartā hatāḥ smo vayam //
MSS_5713-1 āhāro garalāyate pratidinaṃ hāro'pi bhārāyate candraścaṇḍakarāyate mṛdugatirvāto'pi vajrāyate /
MSS_5713-2 āvāso vipināyate malayajālepaḥ sphuliṅgāyate hā hanta priyaviprayogasamayaḥ saṃhārakālāyate //
MSS_5174-1 āhāro dviguṇaḥ strīṇāṃ buddhis tāsāṃ caturguṇā /
MSS_5174-2 ṣaḍguṇo vyavasāyaśca kāmāś cāṣṭaguṇaḥ smṛtaḥ //
MSS_5715-1 āhitamuktāhāryaḥ samyak sakalaprayogasampattyā /
MSS_5715-2 bhāvavihīno'pi naṭaḥ sāmājikacittarañjanaṃ kurute //
MSS_5716-1 āhite tava niḥśāne sphuṭitaṃ ripuhṛdghaṭaiḥ /
MSS_5716-2 galite tatpriyānetre rājaṃś citramidaṃ mahat //
MSS_5717-1 āhite nu madhunā madhuratve ceṣṭitasya gamite nu vikāsam /
MSS_5717-2 ābabhau nava ivoddhatarāgaḥ kāminīṣvavasaraḥ kusumeṣoḥ //
MSS_5718-1 āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ /
MSS_5718-2 ... ... ... ... ... ... //
MSS_5719-1 āhuḥ sūkṣmataraṃ kiṃcid amātyaparirakṣaṇam /
MSS_5719-2 sūkṣmāt sūkṣmataraṃ tebhyo yadātmaparirakṣaṇam //
MSS_5720-1 āhutyāpyāyate sūryaḥ sūryād vṛṣṭirathauṣadhiḥ /
MSS_5720-2 tadannaṃ rasarūpeṇa śukratvamadhigacchati //
MSS_5721-1 āhūtaḥ parito digantagatibhiḥ śākhābharāḍambaraiḥ kiṃ re jālma javena śālmaliphalapratyāśayā dhāvasi /
MSS_5721-2 tasminn ekapade bhidelimaphalavyālolatūlotkarair adhvāno'pi nimīlitākṣamaṭatā na prekṣaṇīyāḥ puraḥ //
MSS_5722-1 āhūtasyābhiṣekāya nisṛṣṭasya vanāya ca /
MSS_5722-2 na mayā lakṣitas tasya svalpo'pyākāravibhramaḥ //
MSS_5723-1 āhūtādya mayotsave niśi gṛhaṃ śūnyaṃ vimucyāgatā kṣībaḥ preṣyajanaḥ kathaṃ kulabadhūrekākinī yāsyati /
MSS_5723-2 vatsa tvaṃ tadimāṃ nayālayamiti śrutvā yaśodāgiro rādhāmādhavayorjayanti madhurasmerālasā dṛṣṭayaḥ //
MSS_5724-1 āhūteṣu vihaṃgameṣu maśako nāyān puro vāryate madhyevāridhi vā vasaṃstṛṇamaṇirdhatte maṇīnāṃ rucam /
MSS_5724-2 khadyoto'pi na kampate pracalituṃ madhye'pi tejasvināṃ dhik sāmānyamacetanaṃ prabhumivānāmṛṣṭatattvāntaram //
MSS_5725-1 āhūto'pi sahāyair emītyuktvā vimuktanidro'pi /
MSS_5725-2 āgantuko'pi pathikaḥ śaithilyaṃ naiva vijahāti //
MSS_5726-1 āhūto malayācalāt pracalito mauhurtiko māruto nediṣṭhāḥ pathi santi kokilagaṇā gīte pratiṣṭhābhṛtaḥ /
MSS_5726-2 āptābhiḥ prativeśinībhirabhitaḥ saṃtyajya kundālayaṃ soṣyantī sahakārasaṃtatiraliśreṇībhirāveṣṭyate //
MSS_5727-1 āhūto vāpyanāhūto yo rājñāṃ dvāri tiṣṭhati /
MSS_5727-2 sa vai rājyaśriyaṃ bhuṅkte nāvamānī kadācana //
MSS_5728-1 āhūto hālikenāśrutamiva vacanaṃ tasya kṛtvā kṣaṇaikaṃ tiṣṭhāsustabdharomā kathamapi viṭapaṃ niḥsamīraṃ vihāya /
MSS_5728-2 dorbhyāmāvṛtya vakṣaḥsthalamalasagatirdīnapādapracāraḥ śītkārotkampabhinnasphuṭadadharapuṭaḥ pāmaraḥ kṣetrameti //
MSS_5729-1 āhṛtābhyudyatāṃ bhikṣāṃ purastādapracoditām /
MSS_5729-2 mene prajāpatirgrāhyām api duṣkṛtakarmaṇaḥ //
MSS_5730-1 āhṛtya parityaktā janayantyarthāḥ sukhābhāsam /
MSS_5730-2 atyantaparityaktāḥ paramānandāya kalpante //
MSS_5731-1 āhṛtya rakṣyamāṇāpi yatnenāntarvirāgiṇī /
MSS_5731-2 asanmaitrī ca veśyā ca śrīśca kasya kadā sthirā //
MSS_5732-1 āhnikottāpadagdhānāṃ trayāṇāṃ jagatāṃ bata /
MSS_5732-2 tapanārciṣi śānte tad bhasmedaṃ timiraṃ tu na //
MSS_5733-1 āhlādayatveṣa kharairnakhāgrair daiteyavakṣaḥkhanimutkhanan vaḥ /
MSS_5733-2 prahlādahṛdyaṃ hṛdaye dvitīyam anveṣṭumicchanniva sūnuratnam //
MSS_5734-1 āhlādahetuniravadyaśarīrayaṣṭi- lāvaṇyakāntikaluṣīkaraṇena tāsām /
MSS_5734-2 āsīt kuśeśayadṛśāmayathārthataiva paryastabhāsvararucāmapi bhūṣaṇānām //
MSS_5735-1 āhvānaṃ kiṃ bhavati hi taroḥ kasyacit praśnavijñāḥ prāyaḥ kāryaṃ kimapi na kalau kurvate ke pareṣām /
MSS_5735-2 pūrṇaṃ candraṃ vahati nanu kā pṛcchati mlānacakṣuḥ kenodanyājanitamasamaṃ kaṣṭamāpnoti lokaḥ //
MSS_5736-1 ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat /
MSS_5736-2 tathāpi na tadākhyātuṃ sarasvatyāpi śakyate //
MSS_5737-1 ikṣutvakkṣodasārāḥ śakaṭasaraṇayo dhīradhūlīpatākāḥ pākasvīkāranamre śirasi niviśate śūkaśāleḥ śukālī /
MSS_5737-2 kedārebhyaḥ praṇālaiḥ praviśati śapharīpaṅktirādhāramārād acchaḥ kaccheṣu paṅkaḥ sukhayati saritāmātapādukṣapālam //
MSS_5738-1 ikṣudaṇdāstilāḥ śūdrāḥ kāntā hema ca medinī /
MSS_5738-2 candanaṃ dadhi tāmbūlaṃ mardanaṃ guṇavardhanam //
MSS_5739-1 ikṣurāpaḥ payo mūlaṃ tāmbūlaṃ phalamauṣadham /
MSS_5739-2 bhakṣayitvāpi kartavyāḥ snānadānādikāḥ kriyāḥ //
MSS_5740-1 ikṣurdhanva śarāḥ prasūnavitatirbhṛṅgāvalī siñjinī yasyājñāvaśavartinaḥ pramanaso nirviṣṭarāṣṭrādayaḥ /
MSS_5740-2 yadbāṇābhihatā virañcimurajinmṛtyuṃjayendrādayo vyāptāśeṣamukhā iva tribhuvanaṃ pāyādajeyaḥ smaraḥ //
MSS_5741-1 ikṣurnadīpravāho dyūtaṃ mānagrahaśca he sutanu /
MSS_5741-2 bhrūlatikā ca taveyaṃ bhaṅge rasamadhikamāvahati //
MSS_5742-1 ikṣoragrāt kramaśaḥ parvaṇi parvaṇi yathā rasaviśeṣaḥ /
MSS_5742-2 tadvat sajjanamaitrī viparītānāṃ tu viparītā //
MSS_5742A-1 ikṣo rasaṃ yathādāya kūrcakas tyajyate janaiḥ /
MSS_5742A-2 dharmasāraṃ tathādāya dehaṃ tyajati paṇḍitaḥ //
MSS_5743-1 ikṣorvikārā matayaḥ kavīnāṃ gavāṃ raso bālakaceṣṭitāni /
MSS_5743-2 tāmbūlamagryaṃ yuvateḥ kaṭākṣā etānyaho śakra na santi nāke //
MSS_5744-1 iṅgālasaptārciriva jvalitvā sarvaṃ dinaṃ caṇḍaruciḥ śaśāma /
MSS_5744-2 tadīyabhasmeva nabhohasantī vibhrājamānaṃ tuhināṃśubimbam //
MSS_5745-1 iṅgitajñās tu magadhāḥ prekṣitajñās tu kosalāḥ /
MSS_5745-2 ardhoktāḥ kurupāñcālāḥ sarvoktā dakṣiṇāpathāḥ //
MSS_5746-1 iṅgitākāraceṣṭābhiḥ paracittapravedinaḥ /
MSS_5746-2 āptāḥ suśīghragā dūtā vāgmino mitabhāṣiṇaḥ //
MSS_5747-1 iṅgitākāratattvajña ūhāpohaviśāradaḥ /
MSS_5747-2 śūraśca kṛtavidyaśca na ca mānī vimatsaraḥ //
MSS_5748-1 iṅgitākāratattvajño balavān priyadarśanaḥ /
MSS_5748-2 apramādī sadā dakṣaḥ pratīhāraḥ sa ucyate //
MSS_5749-1 iṅgitena nijarāganīradhiṃ saṃvibhāvya caṭubhirguṇajñatām /
MSS_5749-2 bhaktatāṃ ca paricaryayāniśaṃ sādhikādhikavaśaṃ vyadhatta tam //
MSS_5750-1 icchatāṃ saha vadhūbhirabhedaṃ yāminīvirahiṇāṃ vihagānām /
MSS_5750-2 āpureva mithunāni viyogaṃ laṅghyate na khalu kālaniyogaḥ //
MSS_5751-1 icchati mānī maraṇaṃ na ca gacchati vairiṇaḥ śaraṇam /
MSS_5751-2 mānakṣaraṇaṃ maraṇaṃ mānaprāṇasya kevalaṃ kṛtinaḥ //
MSS_5752-1 icchati śatī sahasraṃ sasahasraḥ koṭimīhate kartum /
MSS_5752-2 koṭiyuto'pi nṛpatvaṃ nṛpo'pi bata cakravartitvam //
MSS_5753-1 icchati śatī sahasraṃ sahasrī lakṣamīhate /
MSS_5753-2 lakṣādhipas tato rājyaṃ rājyācca svargamīhate //
MSS_5754-1 icchanti kecin narakeṣu vāsaṃ necchanti kecin narakeṣu vāsam /
MSS_5754-2 śreyo hi tasmān narakaṃ viśiṣṭaṃ na garbhavāsāt paramaṃ hi duḥkham //
MSS_5755-1 icchantyabhīkṣṇaṃ kṣayamātmano'pi na jñātayas tulyakulasya lakṣmīm /
MSS_5755-2 namanti śatrūn na ca bandhuvṛddhiṃ saṃtapyamānairhṛdayaiḥ sahante //
MSS_5756-1 icchāṃ sundarapāṇḍya unnatimatiṃ bibhrat svayā saṃjñayā niṣpādyābhyavahāravārayugalaṃ niṣkampasaṃpattikam /
MSS_5756-2 saṃpūrṇaṃ vidadhe gabhīramudaraṃ raṅgeśituḥ śārṅgiṇo yasyābhūd bhuvanaiś caturdaśabhirapyāpūraṇaṃ durlabham //
MSS_5757-1 icchec ced vipulāṃ maitrīṃ trīṇi tatra na kārayet /
MSS_5757-2 vāgvādamarthasaṃbandhaṃ tatpatnīparibhāṣaṇam //
MSS_5758-1 icchet paramanusartuṃ pratimāsaṃdarśanena viśadaruciḥ /
MSS_5758-2 anavāpya yenayogaṃ bhavato hṛdayeparaṃ nidhīyeta //
MSS_5759-1 icched yas tu sukhaṃ nivastumavanau gacchet sa rājñaḥ sabhāṃ kalyāṇīṃ girameva saṃsadi vadet kāryaṃ vidadhyāt kṛtī /
MSS_5759-2 akleśād dhanamarjayedadhipaterāvarjayed vallabhān kurvītopakṛtiṃ janasya janayet kasyāpi nāpakriyām //
MSS_5760-1 ijyācāradamāhiṃsādānasvādhyāyakarmaṇām /
MSS_5760-2 ayaṃ tu paramo dharmo yad yogenātmadarśanam //
MSS_5761-1 ijyādhyayanadānāni tapaḥ satyaṃ dhṛtiḥ kṣamā /
MSS_5761-2 alobha iti mārgo'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ //
MSS_5762-1 tatra pūrvaś caturvargo dambhārthamapi sevyate /
MSS_5762-2 uttaras tu caturvargo mahātmanyeva tiṣṭhati //
MSS_5763-1 iḍayā saṃcaran vāyuḥ saumye kārye śubhaḥ smṛtaḥ /
MSS_5763-2 piṅgalāyāṃ tathā dīpte dvayoḥ kvāpi na śobhanaḥ //
MSS_5764-1 iḍā ca piṅgalā caiva suṣumṇā ca sarasvatī /
MSS_5764-2 gāndhārī hastijihvā ca pūṣā caiva nigadyate //
MSS_5765-1 alambuṣā kuhūścaiva śaṅkhinī daśamī matā /
MSS_5765-2 etāḥ prāṇavahā jñeyāḥ pradhānā daśa nāḍikāḥ //
MSS_5766-1 iḍā nāsāpuṭe vāme piṅgalā dakṣiṇe bhavet /
MSS_5766-2 suṣumṇā tālu bhittvaiva brahmadvāraṃ pravartitā //
MSS_5767-1 iḍāyāṃ yadi bhūmyambutattve pravahatas tadā /
MSS_5767-2 sthirasaumyādikāryāṇām ārambhaḥ siddhikṛd bhavet //
MSS_5768-1 iḍā somasya nāḍī syāt piṅgalā sūryanāḍikā /
MSS_5768-2 iḍā saumyā bhavet vāmā piṅgalogrā ca dakṣiṇā //
MSS_5769-1 itaḥ kākānīkaṃ pratibhayamitaḥ kauśikarutād ito gṛdhravyūhaḥ kulamidamitaḥ kaṅkavayasām /
MSS_5769-2 śmaśānāvasthe'sminnakhilaguṇavandhye hatamarāv api dvitrāḥ kecin na khalu kalavācaḥ śakunayaḥ //
MSS_5770-1 itaḥ kekī nādais tudati śatakoṭipratibhaṭair itaḥ kāmaḥ kāmaṃ kaṭhinatarabāṇaiḥ praharati /
MSS_5770-2 ito garjatyuccairjaladharagaṇo bhīmaninadair vinā nāthaṃ jāne na sakhi bhavitā kiṃ nanu mama //
MSS_5771-1 itaḥ krodho gṛdhraḥ prakaṭayati pakṣaṃ nijamitaḥ sṛgālī tṛṣṇeyaṃ vivṛtavadanā dhāvati puraḥ /
MSS_5771-2 itaḥ krūraḥ kāmo vicarati piśācaś ciramaho śmaśānaṃ saṃsāraḥ ka iha patitaḥ sthāsyati sukham //
MSS_5772-1 itaḥ parānarbhakahāryaśastrān vaidarbhi paśyānumatā mayāsi /
MSS_5772-2 evaṃvidhenāhavaceṣṭitena tvaṃ prārthyase hastagatā mamaibhiḥ //
MSS_5773-1 itaḥ paurastyāyāṃ kakubhi vivṛṇoti kramadalat- tamisrāmarmāṇaṃ kiraṇakaṇikāmambaramaṇiḥ /
MSS_5773-2 ito niṣkrāmantī navaratiguroḥ proñchati vadhūḥ svakastūrīpatrāṅkuramakarikāmudritamuraḥ //
MSS_5774-1 itaḥ pratyādeśāt svajanamanugantuṃ vyavasitā muhus tiṣṭhetyuccairvadati guruśiṣye gurusame /
MSS_5774-2 punardṛṣṭiṃ bāṣpaprasarakaluṣāmarpitavatī mayi krūre yat tat saviṣamiva śalyaṃ dahati mām //
MSS_5775-1 itaḥ prāleyāṃśuḥ pralayamakarot kairavakula- klamacchedotsekaiḥ kiraṇanikaraireṣa tamasām /
MSS_5775-2 ito'pyājñāvajñāṃ sakhi na sahate duḥsahatara- pratāpaḥ pañceṣus tadiha śaraṇaṃ sāhasarasaḥ //
MSS_5776-1 itaḥ śuklā candradyutibhiriha raktāruṇakarais tamisrairapyantaḥskhalitagatibhirmecakaruciḥ /
MSS_5776-2 prabhātaśrīreṣā vilasati purasthā sukṛtināṃ mimaṅkṣūṇāṃ jahnudyumaṇividhijāsaṃgama iva //
MSS_5777-1 itaḥ śociḥ prācyāṃ diśi diśati bhānoraruṇatām ito bhṛṅgaḥ kūjannabhikamalinīṃ proccalati ca /
MSS_5777-2 ito niryāntyuccairvihitasurataklāntiśithila- skhalatpādanyāsakṣaṇaraṇitamañjīramabalāḥ //
MSS_5778-1 itaḥ sa daityaḥ prāptaśrīr neta evārhati kṣayam /
MSS_5778-2 viṣavṛkṣo'pi saṃvardhya svayaṃ chettumasāṃpratam //
MSS_5779-1 itaḥ svapiti keśavaḥ kulamitas tadīyadviṣām itaś ca śaraṇārthinaḥ śikharipatriṇaḥ śerate /
MSS_5779-2 ito'pi vaḍavānalaḥ saha samastasaṃvartakair aho vitatamūrjitaṃ bharasahaṃ ca sindhorvapuḥ //
MSS_5780-1 itaradeva bahirmukhamucyate hṛdi tu yat sphuratītaradeva tat/
MSS_5780-2 caritametadadhīravitārakaṃ dhuri payaḥpratibimbamivāsatām //
MSS_5781-1 itarapāpaphalāni yathecchayā vitara tāni sahe caturānana /
MSS_5781-2 arasikeṣu kavitvanivedanaṃ śirasi mā likha mā likha mā likha //
MSS_5782-1 itarabhajanaghanarasataḥ phalaniṣpattirnavā bhavediti na /
MSS_5782-2 muktāḥ paraṃ tu loke svātighanarasaṃ vinā na jāyeran //
MSS_5783-1 itarāṇyapi rakṣāṃsi peturvānarakoṭiṣu /
MSS_5783-2 rajāṃsi samarotthāni tacchoṇitanadīṣviva //
MSS_5784-1 itarāścārthamicchanti rūpamicchanti dārikāḥ /
MSS_5784-2 jñātayaḥ kulamicchanti svargamicchanti tāpasāḥ //
MSS_5785-1 itaretarayantritoruyugmaṃ kaṭhinorustanapīḍitābhirāmam /
MSS_5785-2 bhujamūlaśayānugaṇḍamūlaṃ mithunaṃ syūtamivābhavan niśāyām //
MSS_5786-1 itaropāyaduḥsādhye caṇḍadaṇḍo mahīpatiḥ /
MSS_5786-2 aduṣṭāyatyasau nīter aśnāti vipulaṃ phalam //
MSS_5787-1 itaścañcaccūtacyutamadhucayā vānti caturāḥ samīrāḥ saṃtoṣaṃ diśi diśi diśanto madhulihām /
MSS_5787-2 niśānte kāntānāṃ smarasamarakeliśramamuṣo vijṛmbhante jṛmbhākalitakamalāmodasuhṛdaḥ //
MSS_5788-1 itaścandraḥ sāndraḥ smaramayavayaḥsaṃdhimadhuraḥ sphuranmugdhākelismitamiva mayūkhaiḥ sukhayati /
MSS_5788-2 cakorāṇāṃ cakraṃ kumudasamudāyo'pi ca śaran- niśārambhe'muṣmin samasamayamantarvikasati //
MSS_5789-1 itaścetaścādbhirvighaṭitataṭaḥ seturudare dharitrī durlaṅghyā bahulahimapaṅko girirayam /
MSS_5789-2 idānīṃ nirvṛtte karituraganīrājanavidhau na jāne yātāras tava ca ripavaḥ kena ca pathā //
MSS_5790-1 itastataś caṅkramaṇo rajobhiḥ krīḍanmanomattamataṅgajo'yam /
MSS_5790-2 yaḥ sarvadā pippalabhogatuṣṭas tacchāntaye tvaṃ harimāśrayasva //
MSS_5791-1 itastato bhaṣan bhūri na patet piśunaḥ śunaḥ /
MSS_5791-2 avadātatayā kiṃ ca na bhedo haṃsataḥ sataḥ //
MSS_5792-1 itastato vātavidhūticañcalair nīrandhritāśāgaganairdhvajāṃśukaiḥ /
MSS_5792-2 lakṣaiḥ kvaṇatkāñcanakiṅkiṇīkulair amajji dhūlījaladhau nabhogate //
MSS_5793-1 itastato vānti viśiṣya yasyāṃ vātāḥ śakṛdveśmavihāravisrāḥ /
MSS_5793-2 sā varṇyate rauravarājadhānī kena pratolī manasāpyagamyā //
MSS_5794-1 itastato'smin vilasanti meroḥ samānavapre maṇisānurāgāḥ /
MSS_5794-2 striyaśca patyau surasundarībhiḥ samā navapremaṇi sānurāgāḥ //
MSS_5795-1 itastāvan netre valaya malayādre nidhirapām apārastvatpādapraṇayaparatantro nivasati /
MSS_5795-2 athātmānaṃ kiṃ na smarasi kulaśailaṃ kimayaśaḥ- patākā sarpaughaiḥ pratiśikhariśākhāsu vahasi //
MSS_5796-1 itas trasadvidrutabhūbhṛdujjhitā priyātha dṛṣṭā vanamānavījanaiḥ /
MSS_5796-2 śaśaṃsa pṛṣṭādbhutamātmadeśajaṃ śaśitviṣaḥ śītalaśīlatāṃ kila //
MSS_5797-1 iti kṛtavacanāyāḥ kaścidabhyetya bibhyad galitanayanavāreryāti pādāvanāmam /
MSS_5797-2 karuṇamapi samarthaṃ mānināṃ mānabhede ruditamuditamastraṃ yoṣitāṃ vigraheṣu //
MSS_5798-1 iti kṣitīśo navatiṃ navādhikāṃ mahākratūnāṃ mahanīyaśāsanaḥ /
MSS_5798-2 samārurukṣurdivamāyuṣaḥ kṣaye tatāna sopānaparaṃparāmiva //
MSS_5799-1 iti gadantamanantaramaṅganā bhujayugonnamanoccatarastanī /
MSS_5799-2 praṇayinaṃ rabhasādudaraśriyā valibhayālibhayādiva sasvaje //
MSS_5800-1 iti gaditavatī ruṣā jaghāna sphuritamanoramapakṣmakeśareṇa /
MSS_5800-2 śravaṇaniyamitena kāntamanyā samamasitāmburuheṇa cakṣuṣā ca //
MSS_5801-1 iti gantumicchumabhidhāya puraḥ kṣaṇadṛṣṭipātavikasadvadanām /
MSS_5801-2 svakarāvalambanavimuktagalat- kalakāñci kāṃcidaruṇat taruṇaḥ //
MSS_5802-1 iti guhyatamaṃ śāstram idamuktaṃ mayānagha /
MSS_5802-2 etad buddhvā buddhimān syāt kṛtakṛtyaśca bhārata //
MSS_5803-1 iti jagati na rakṣituṃ samarthaḥ kvacidapi kaścidapi prasahya nārīm /
MSS_5803-2 avati tu satataṃ viśuddha ekaḥ kulayuvatīṃ nijasattvapāśabandhaḥ //
MSS_5804-1 evaṃ cerṣyā nāma duḥkhaikahetur moghaḥ puṃsāṃ dveṣadāyī pareṣām /
MSS_5804-2 yo'yaṃ mā bhūd rakṣaṇāyāṅganānām atyautsukyaṃ pratyutāsāṃ tanoti //
MSS_5805-1 iti tattvadhiyaḥ paricintya budhāḥ sakalasya janasya vinaśvaratām /
MSS_5805-2 na manāgapi cetasi saṃdadhate śucamaṅgayaśaḥsukhanāśakarām //
MSS_5806-1 iti deva bhavatyudārasattvo dṛḍhabhaktaśca vilāsinījano'pi /
MSS_5806-2 avarodhasamo mahīpatīnāṃ kimutānyaḥ kulajaḥ purandhrilokaḥ //
MSS_5807-1 iti deva sadaiva hāsyabhāvaṃ paribhāve ca janasya nindyatāṃ ca /
MSS_5807-2 vipadāspadatāṃ ca yānti mūḍhā iha santas tu bhavanti pūjanīyāḥ //
MSS_5808-1 iti dvikṛtvaḥ śucimṛṣṭabhojināṃ dināni teṣāṃ katicin mudā yayuḥ /
MSS_5808-2 dviraṣṭasaṃvatsaravārasundarī- parīṣṭibhis tuṣṭimupeyuṣāṃ niśi //
MSS_5809-1 iti dharmatarormūlam aśuddhaṃ yasya mānasam /
MSS_5809-2 śuddhaṃ yasya ca tadrūpaṃ phalaṃ tasya na saṃśayaḥ //
MSS_5810-1 iti nikhilamudāramarthasārtha- praṇihitamekamiheva khaḍgaśāstre /
MSS_5810-2 giriśamatamidaṃ niṣevya cakre kṣitipatimantrisamūhacakravartī //
MSS_5811-1 iti netrādivikārair vaśamupanītaṃ pralīnadhairyāṅgam /
MSS_5811-2 māragrahābhibhūtaṃ parimṛṣṭaprāṅnirākṛtismaraṇam //
MSS_5812-1 prādurbhūtariraṃsaṃ kṣaṇe kṣaṇe jaghanadeśagatadṛṣṭim /
MSS_5812-2 pakvāmramiva vimokṣyasi pūrvavadācūṣya niḥśeṣam //
MSS_5813-1 iti pathi viniveśitātmano ripurapi gacchati sādhu mitratām /
MSS_5813-2 tadavanipatimatsarādṛte vinayaguṇena jagad vaśaṃ nayet //
MSS_5814-1 iti parigaṇitārthaḥ śāstramārgānusārī niyamayati yatātmā yaḥ prajā daṇḍanītyā /
MSS_5814-2 apunarapagamāya prāptamārgapracārā sarita iva samudraṃ saṃpadastaṃ viśanti //
MSS_5815-1 iti pariṇayamitthaṃ yānamekatra yāne daracakitakaṭākṣaprekṣaṇaṃ cānayos tatat /
MSS_5815-2 divi diviṣadadhīśāḥ kautukenāvalokya praṇidadhuriva gantuṃ nākamānandasāndrāḥ //
MSS_5816-1 iti pūrvakarmaniyataṃ bhavitavyaṃ jagati yasya jantoryat /
MSS_5816-2 tadayatnena sa purataḥ patitaṃ prāpnotyasādhyamapi //
MSS_5817-1 iti prakupitoragapramukhabhaṅgurāṃ sarvadā nidhāya nijacetasi prabaladuḥkhadāṃ saṃsṛtim /
MSS_5817-2 vimuñcata parigrahagrahamanārjavaṃ sajjanā yadīcchata sukhāmṛtaṃ rasitumastasarvāśubham //
MSS_5818-1 iti pravīre subhage ca satyato vivekinīnāmapi deva yoṣitām /
MSS_5818-2 calaṃ mano dhāvati yatra kutracid viśuddhasattvā viralāḥ punaḥ striyaḥ //
MSS_5819-1 iti priye pṛcchati mānavihvalā kathaṃcidantardhṛtabāṣpagadgadam /
MSS_5819-2 na kiṃcidityeva jagāda yad vadhūḥ kiyan na tenaiva tayāsya varṇitam //
MSS_5820-1 iti bahubhirupāyaiḥ kuṭṭanī kāmukānāṃ kṛtasukṛtavihīnā vañcanāṃ sā kṛtaghnā (?) /
MSS_5820-2 vanabhuvi mṛgabandhaṃ hanta paśyanti nityaṃ tadapi hariṇaśāvāḥ kūṭapāśaṃ viśanti //
MSS_5821-1 iti madamadanābhyāṃ rāgiṇaḥ spaṣṭarāgān anavaratarataśrīsaṅginas tānavekṣya /
MSS_5821-2 abhajata parivṛttiṃ sātha paryastahastā rajaniravanatendurlajjayādhomukhīva //
MSS_5822-1 iti muṣitadhiyaḥ śriyā prayāntyā rabhasavaśādavicintya dagdhabhūpāḥ /
MSS_5822-2 balabharabahumānataḥ pataṅga- vratamupayānti parapratāpadīpe //
MSS_5823-1 iti yasmādubhau lokau dhārayatyātmavān nṛpaḥ /
MSS_5823-2 prajānāṃ ca tataḥ samyag daṇḍaṃ daṇḍīva dhārayet //
MSS_5824-1 iti ratisamayopadeśayuktyā ratagurudarśitayā puraṃdhrilokaḥ /
MSS_5824-2 nijaparaparabhāgavṛttimaujjhīt smaraparamādvayabhūmikānilīnaḥ //
MSS_5825-1 iti rājaguṇānetān yathoktān yo'nutiṣṭhati /
MSS_5825-2 anubhūyeha bhadrāṇi pretya svarge mahīyate //
MSS_5826-1 iti rājyakalatramitraputrān gṛhadhāmaṃ ca tṛṇāya manyamānaḥ /
MSS_5826-2 gurusattvarajastamaḥ kalaṅkāṃ prakṛtiṃ hātumagād vanaṃ narendraḥ //
MSS_5827-1 iti vacanaṃ bhūmipateḥ śrutvā mantrī vihasya sāsūyaḥ /
MSS_5827-2 tamuvāca kasya rājan veśyācarite'sti viśvāsaḥ //
MSS_5828-1 iti vadati sakhījane nimīlad- dviguṇitasāndratarākṣipakṣmamālā /
MSS_5828-2 apatadalibhayena bharturaṅkaṃ bhavati hi viklavatā guṇo'ṅganānām //
MSS_5829-1 iti vadati sakhījane'nurāgād dayitatamāmaparaś ciraṃ pratīkṣya /
MSS_5829-2 tadanugamavaśādanāyatāni nyadhita mimāna ivāvanīṃ padāni //
MSS_5830-1 iti viracitabandhā paddhatiryā mayeyaṃ sakalaguṇigaṇānāṃ prītaye sāstu nityam /
MSS_5830-2 vipulavimaladīvyatsatkalānāṃ nidhānaṃ taruṇataraṇiruddhā vidviṣatkauśikānām //
MSS_5831-1 iti vismṛtānyakaraṇīyamātmanaḥ sacivāvalambitadhuraṃ dharādhipam /
MSS_5831-2 parivṛddharāgamanubandhasevayā mṛgayā jahāra catureva kāminī //
MSS_5832-1 iti śāsati senānyāṃ gacchatas tānanekadhā /
MSS_5832-2 niṣidhya hasatā kiṃcit tasthe tatrāndhakāriṇā //
MSS_5833-1 iti saṃsāraduḥkhārkatāpatāpitacetasām /
MSS_5833-2 vimuktipādapacchāyām ṛte kutra sukham nṛṇām //
MSS_5834-1 iti saśarīrayā kṣaṇamiva kṣaṇadāḥ kṣapayan saha viśarīrayā dayitayā virasān divasān /
MSS_5834-2 dinarajanīvihāraviparītamahaṃ caritai rathacaraṇāhvayasya caritāni viḍambitavān //
MSS_5835-1 iti striyo devi mahākulodgatāḥ viśuddhadhīraiś caritairupāsate /
MSS_5835-2 sadaiva bhartāramananyamānasāḥ patiḥ satīnāṃ paramaṃ hi daivatabh //
MSS_5836-1 iti sphuṭaṃ tadvacasastayādarāt suraspṛhāropaviḍambanādapi /
MSS_5836-2 karāṅkasuptaikakapolakarṇayā śrutaṃ ca tadbhāṣitamaśrutaṃ ca tat //
MSS_5837-1 iti smaraḥ śīghramatiś cakāra taṃ vadhūṃ ca romāñcabhareṇa karkaśau /
MSS_5837-2 skhaliṣyati snigdhatanuḥ priyādiyaṃ mradīyasī pīḍanabhīrudoryugāt //
MSS_5838-1 iti sma rājā nayavartmanā vrajan samudyamī maṇḍalaśuddhimācaret /
MSS_5838-2 virājate sādhu viśuddhamaṇḍalaḥ śaracchaśīva pratirañjayan prajāḥ //
MSS_5839-1 iti sma rājā vinayaṃ nayānvito niṣevamāṇo naradevasevitam /
MSS_5839-2 padaṃ samākrāmati bhāsvaraṃ śriyaḥ śiro mahāratnagirerivonnatam //
MSS_5840-1 itihāsapurāṇāni śṛṇuyāt tadanantaram /
MSS_5840-2 bhuktavān viharec caiva strībhirantaḥpure saha //
MSS_5840A-1 ītihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet /
MSS_5840A-2 bibhetyalpaśrutād vedo māmayaṃ pracariṣyati //
MSS_5841-1 itihāsottamādasmāj jāyante kavibuddhayaḥ /
MSS_5841-2 pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ //
MSS_5842-1 itīrayitvā viratāṃ sa tāṃ punar girānujagrāhatarāṃ narādhipaḥ /
MSS_5842-2 virutya viśrāntavatīṃ tapātyaye ghanāghanaś cātakamaṇḍalīmiva //
MSS_5843-1 itīṣṭamapyaniṣṭāya jāyate'vidhinā kṛtam /
MSS_5843-2 tasmān na vidhimutsṛjya prājñaḥ kurvīta kiṃcana /
MSS_5843-3 aprekṣāpūrvakārī ca nindyate'vadyakṛt kṣaṇāt //
MSS_5844-1 ito gaṅgābhaṅgā ghaṭitataṭabhaṅgā punarito davajvālā jvālājvalitatarumālā vanabhuvaḥ /
MSS_5844-2 saraṃhaḥ siṃho'gre dhvanati mama haṃho na hi gatir vinā daivaṃ daivaṃ hariṇaśiśurevaṃ pralapati //
MSS_5845-1 ito dāvajvālaḥ sthalabhuva ito jālajaṭilā ito vyādho dhāvatyayamanupadaṃ vakritadhanuḥ /
MSS_5845-2 ito'pyagre tiṣṭhatyayamajagaro vistṛtamukhaḥ kva yāyāt kiṃ kuryān mṛgaśiśurayaṃ daivavaśagaḥ //
MSS_5846-1 ito na kiṃcit parato na kiṃcid yato yato yāmi tato na kiṃcit /
MSS_5846-2 vicāryamāṇaṃ hi jagan na kiṃcit svātmāvabodhādadhikaṃ na kiṃcit //
MSS_5847-1 ito bhraṣṭas tato bhraṣṭaḥ paramekāntiveṣabhāk /
MSS_5847-2 na samsārasukhaṃ tasya naiva muktisukhaṃ bhavet //
MSS_5848-1 ito mṛtyurito vyādhir ito vipadito jarā /
MSS_5848-2 caturaṅgā tulyabalā hanti lokamanityatā //
MSS_5849-1 ito vidyutpuñjasphuritamasakṛd bhāvayatu mām itaḥ kekānekā haratu hṛdayaṃ nirdayamidam /
MSS_5849-2 itaḥ kāmo vāmaḥ praharatu muhuḥ puṅkhitaśaro gatāsi tvaṃ dūre capalanayane preyasi yataḥ //
MSS_5850-1 ito vidyudvallīvilasitamitaḥ ketakataru- sphuradgandhaḥ prodyajjaladaninadasphūrjitamitaḥ /
MSS_5850-2 itaḥ kekikrīḍākalakalaravaḥ pakṣmaladṛśāṃ kathaṃ yāsyantyete virahadivasāḥ saṃbhṛtarasāḥ //
MSS_5851-1 ito vipinapaṅktayas tilakitā rasālāṅkurair marunmalayabhūritaḥ kalamitaḥ pikīnāṃ rutam /
MSS_5851-2 itaśca navacampakaiḥ surabhitāḥ samantād diśas tadadya mayi tāṃ vinā bhajatu ghasmaratvaṃ smaraḥ //
MSS_5852-1 ito hāsyataraṃ loke kiṃcidanyan na vidyate /
MSS_5852-2 yat tu durjana ityāha sajjanaṃ durjanaḥ svayam //
MSS_5853-1 itthaṃ kavikuṭumbasya vacāṃsi vicinoti yaḥ /
MSS_5853-2 aniddhavacanasyāpi tasya vaśyā sarasvatī //
MSS_5854-1 itthaṃ kelitatīrvihṛtya yamunākūle samaṃ rādhayā tadromāvalimauktikāvaliyuge veṇībhramaṃ bibhrati /
MSS_5854-2 tatrāhlādikucaprayāgaphalayorlipsāvatorhastayor vyāpārāḥ puruṣottamasya dadatu sphītaṃ mudāṃ saṃpadam //
MSS_5855-1 itthaṃ kriyāsu nivasantyapi yāsu tāsu puṃsāṃ śriyaḥ prabalasattvabahiṣkṛtāsu /
MSS_5855-2 evaṃ ca sāhasadhaneṣvatha buddhimatsu saṃtuṣya dānaniratāḥ kṣitipā bhavanti //
MSS_5856-1 ityaihikena ca purā vihitena cāpi svenaiva karmavibhavena śubhāśubhena /
MSS_5856-2 śaśvad bhavet tadanurūpavicitrabhogaḥ sarvo hi nāma sasurāsura eṣa sargaḥ //
MSS_5857-1 itthaṃ copārjito yatnād guṇo'pi vidhure vidhau /
MSS_5857-2 saṃpattaye na na paraṃ jāyate tu vipattaye //
MSS_5858-1 mūle hyavikṛte sadā sikte prajñānavāriṇā /
MSS_5858-2 nayālavālaḥ phalati prāyaḥ pauruṣapādapaḥ //
MSS_5859-1 itthaṃ talpatalādhirohaṇamiyaṃ parṇārpaṇaprakriyā śayyāyā vacanakramasya dayitasyaivaṃvidhārādhanā /
MSS_5859-2 evaṃ keligṛhopadehali balādānīyamānā muhuś cāṭūktiprakaraiś ciraṃ navavadhūrālībhiradhyāpyate //
MSS_5859A-1 itthaṃ tena nirīkṣitaṃ na ca mayāpyevaṃ samālokitas tenoktaṃ subhagena tatra na mayā dattaṃ vaco mandayā /
MSS_5859A-2 tatsatyaṃ kathayāli kiṃ sa subhagaḥ kupyen na mahyaṃ gata ityuktvā sudṛśā kayāpi valitagrīvaṃ dṛśau sphārite //
MSS_5860-1 itthaṃ duravadhāryaiva strīcittasya gatiḥ kila /
MSS_5860-2 anyāsaktiṃ ca kurvanti mriyante ca patiṃ vinā //
MSS_5861-1 itthaṃ dharmārjitā lakṣmīr āsaṃtatyanapāyinī /
MSS_5861-2 itarā tu jalāpātatuṣārakaṇanaśvarī //
MSS_5862-1 ato yateta dharmeṇa dhanamarjayituṃ pumān /
MSS_5862-2 rājā tu sutarāṃ yena mūlaṃ rājyatarordhanam //
MSS_5863-1 itthaṃ vṛḍhataravāmita- manasāṃ puṃsāmasāṃprataṃ purataḥ /
MSS_5863-2 veśavilāsavatīnām aśarīraśaravyathākathanam //
MSS_5864-1 itthaṃ nārīrghaṭayitumalaṃ kāmibhiḥ kāmamāsan prāleyāṃśoḥ sapadi rucayaḥ śāntamānāntarāyāḥ /
MSS_5864-2 ācāryatvaṃ ratiṣu vilasanmanmamathaśrīvilāsā hrīpratyūhapraśamakuśalāḥ śīdhavaś cakrurāsām //
MSS_5865-1 itthaṃ paśupatipeśala- pāśakalīlāprayuktavakrokteḥ /
MSS_5865-2 harṣavaśataralatārakam ānanamavyād bhavānyā vaḥ //
MSS_5866-1 itthaṃ prajñaiva nāmeha pradhānaṃ lokavartanam /
MSS_5866-2 jīvatyarthadaridro'pi dhīdaridro na jīvati //
MSS_5867-1 itthaṃ phalati śuddhena siktaṃ saṃkalpavāriṇā /
MSS_5867-2 puṇyabījamapi svalpaṃ puṃsāṃ kṛṣikṛtāmiva //
MSS_5868-1 tadeva dūṣitaṃ devi duṣṭasaṃkalpapāthasā /
MSS_5868-2 phalatyaniṣṭam ... ... ... ... //
MSS_5869-1 itthaṃ madhūtthaṃ rasamudgirantī tadoṣṭhabandūkadhanurvisṛṣṭā /
MSS_5869-2 karṇāt prasūnāśugapañcabāṇī vāṇīmiṣeṇāsya mano viveśa //
MSS_5870-1 itthaṃ yuktimupāyānāṃ kurvāṇasya catuṣṭayīm /
MSS_5870-2 vrajatīnduprabhāgauraṃ parairakṣayyatāṃ yaśaḥ //
MSS_5871-1 itthaṃ vihṛtya vanitābhirudasyamānaṃ pīnastanorujaghanasthalaśālinībhiḥ /
MSS_5871-2 utsarpitormicayalaṅghitatīradeśam autsukyanunnamiva vāri puraḥ pratasthe //
MSS_5872-1 itthaṃ sabhāpatirbhūtvā yaḥ kāvyāni parīkṣate /
MSS_5872-2 yaśas tasya jagadvyāpi sa sukhī tatra tatra ca //
MSS_5873-1 itthaṃ samutthavirahānalatīvratāpa- saṃtāpitāṅga karipuṅgava muñca śokam /
MSS_5873-2 dhātrā svahastalikhitāni lalāṭapaṭṭe ko vākṣarāṇi parimārjayituṃ samarthaḥ //
MSS_5874-1 itthaṃ subuddhiralpena deva yatnena bodhyate /
MSS_5874-2 na kṛcchreṇāpi mahatā nirvicāramatiḥ punaḥ //
MSS_5875-1 itthaṃ svadurnayavipākavaśena divyāḥ śāpacyutā hyavataranti manuṣyaloke /
MSS_5875-2 bhuktvā phalaṃ taducitaṃ ca nijāṃ gatiṃ te pūrvārjitena sukṛtena punaḥ prayānti //
MSS_5876-1 itthamārādhyamāno'pi kliśnāti bhuvanatrayam /
MSS_5876-2 śāmyet pratyapakāreṇa nopakāreṇa durjanaḥ //
MSS_5877-1 ityaguhyaṃ nigūhante guhyaṃ prakaṭayanti ca /
MSS_5877-2 maurkhyābhimānenādātuṃ mūrkhāḥ pratyayamātmani //
MSS_5878-1 ityaṅgaiḥ saṃyutaḥ sarvair dehino bālakākṛtiḥ /
MSS_5878-2 māturāhārarasato dehe garbho'bhivardhate //
MSS_5879-1 ityajñānatamaśchannāḥ svadoṣonmārgagāminaḥ /
MSS_5879-2 apuraskṛtasacchāstradīpā bhraśyanti niścitam //
MSS_5880-1 ityanarthāya śabdaikaparo tātparyavij jaḍaḥ /
MSS_5880-2 ... ... ... ... ... ... //
MSS_5881-1 ityanudvegaśīlā ye bhavyā dhairyāvalambanāḥ /
MSS_5881-2 dūrabhraṣṭāmapi nijāṃ bhūmiṃ saṃprāpnuvanti te //
MSS_5882-1 ityanyadupacāreṇa mitramanyat tu satyataḥ /
MSS_5882-2 tulye'pi snigdhatāyoge tailaṃ tailaṃ ghṛtaṃ ghṛtam //
MSS_5883-1 ityanyaraktacittā strībhujaṅgī hantyasaṃśayam /
MSS_5883-2 ... ... ... ... ... ... //
MSS_5884-1 ityabuddhidhanādhānanidhānairvividhodayaiḥ /
MSS_5884-2 kūṭapaṇyairasāmānyais tāruṇyamativāhyate //
MSS_5885-1 ityarthalobhān mithyaiva vijñānakhyāpanecchavaḥ /
MSS_5885-2 mūrkhāḥ putramapi ghnanti na rajyet teṣu buddhimān //
MSS_5886-1 ityākhyāte pavanatanayaṃ maithilīvonmukhī sā tvāmutkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva /
MSS_5886-2 śroṣyatyasmāt paramavahitā saumya sīmantinīnāṃ kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃcidūnaḥ //
MSS_5887-1 ityādiguṇasaṃpanne lokayātrāvidi sthire /
MSS_5887-2 nirvṛtaḥ pitarīvāste yatra lokaḥ sa pārthivaḥ //
MSS_5888-1 ityādi dūṣyān saṃdūṣya prajānāmabhivṛddhaye /
MSS_5888-2 vinayañ śriyamutkarṣaṃ rājā śalyaṃ samuddharet //
MSS_5889-1 ityuktavatyā yadalopi lajjā sānaucitī cetasi naś cakāstu /
MSS_5889-2 smaras tu sākṣī tadadoṣatāyām unmādya yas tattadavīvadat tām //
MSS_5890-1 ityudgate śaśini peśalakāntadūtī- saṃlāpasaṃcalitalocanamānasābhiḥ /
MSS_5890-2 agrāhi maṇḍanavidhirviparītabhūṣā- vinyāsahāsitasakhījanamaṅganābhiḥ //
MSS_5891-1 ityetat tapaso devā mahābhāgyaṃ pracakṣate /
MSS_5891-2 sarvasyāsya prapaśyantas tapasaḥ puṇyamudbhavam //
MSS_5892-1 ityetāḥ kuṭilatarāḥ krūrācārā gatatrapāś capalāḥ /
MSS_5892-2 yo nāma vetti rāmāḥ sa strībhirṇaiva vañcyate matimān //
MSS_5893-1 ityevaṃ bahuhṛdayā bahujihvā bahukarāś ca bahumāyāḥ /
MSS_5893-2 tattvena satyarahitāḥ ko jānāti sphuṭaṃ veśyāḥ //
MSS_5894-1 ityevaṃ yoṣito rājan bhedasya vyasanasya ca /
MSS_5894-2 parābhavasya ca padaṃ sevetāśaṅkito'tha tāḥ //
MSS_5895-1 idaṃ kavivarairnityam ākhyānamupajīvyate /
MSS_5895-2 udayaprepsubhirbhṛtyair abhijāta iveśvaraḥ //
MSS_5896-1 idaṃ kiṃ te nyastaṃ valayini kare vaktrakamalaṃ na yuktaḥ kopo'yaṃ praṇayini nirāgasyapi jane /
MSS_5896-2 bruvāṇe mayyevaṃ śvasanaviṣamotkampitakucaṃ mṛgākṣyās tatkālaṃ nayanajalamevottaramabhūt //
MSS_5897-1 idaṃ kilāvyājamanoharaṃ vapus tapaḥkṣamaṃ sādhayituṃ ya icchati /
MSS_5897-2 dhruvaṃ sa nīlotpalapatradhārayā samillatāṃ chettumṛṣirvyavasyati //
MSS_5898-1 idaṃ kṛtamidaṃ kāryam idamanyat kṛtākṛtam /
MSS_5898-2 evamīhāsukhāsaktaṃ kṛtāntaḥ kurute vaśe //
MSS_5899-1 idaṃ kṛṣṇaṃ kṛṣṇaṃ priyatama nanu śvetamatha kiṃ gamiṣyāmo yāmo bhavatu gamanenātha bhavatu /
MSS_5899-2 purā yenaivaṃ me ciramanusṛtā cittapadavī sa evānyo jātaḥ sakhi paricitāḥ kasya puruṣāḥ //
MSS_5900-1 idaṃ ca tvāṃ sarvaparaṃ bravīmi puṇyaṃ padaṃ tāta mahāviśiṣṭam /
MSS_5900-2 na jātu kāmān na bhayān na lobhād dharmaṃ tyajej jīvitasyāpi hetoḥ //
MSS_5901-1 idaṃ jñeyamidaṃ jñeyam iti yas tṛṣitaś caret /
MSS_5901-2 api kalpasahasreṣu naiva jñeyamavāpnuyāt //
MSS_5902-1 idaṃ tat kālindītaṭamiha hi kaṃsāsurabhido yaśaḥ śṛṇvad vaktraṃ skhalitakavalaṃ gokulamabhūt /
MSS_5902-2 bhramād veṇukvāṇapraṇayamasṛṇottāramadhura- svarābhirgopībhirdiśi diśi samudgīrṇamaniśam //
MSS_5903-1 idaṃ tat snehasarvasvaṃ samamāḍhyadaridrayoḥ /
MSS_5903-2 acandanamanauśīraṃ hṛdayasyānulepanam //
MSS_5904-1 idaṃ tāvac citraṃ yadavanitale pārvaṇaśaśī kalaṅkādunmuktaḥ kimapi ca tadantarvilasati /
MSS_5904-2 pravālaṃ māṇikyaṃ kuvalayadalaṃ manmathadhanur manovīṇāvādadhvaniriti mahaccitramadharam //
MSS_5905-1 idaṃ te kenoktaṃ kathaya kamalātaṅkavadane yadetasmin hemnaḥ kaṭakamiti dhatse khalu dhiyam /
MSS_5905-2 idaṃ tad duḥsādhākramaṇaparamāstraṃ smṛtibhuvā tava prītyā cakraṃ karakamalamūle vinihitam //
MSS_5906-1 idaṃ tvihotpātayugaṃ prthivyāṃ mahābhayaṃ śākunikā vadanti /
MSS_5906-2 yad vāyaso maithunasaṃniviṣṭo dṛśyeta yad vā dhavalaḥ kadācit //
MSS_5907-1 idaṃ dūrvākāṇḍadyutimuṣi kapole katipayaiḥ śramāmbhobhiḥ kīrṇaṃ sahajabakulāmodasubhagam /
MSS_5907-2 samākāṅkṣe tāmrādharamanumanuṣva priyatame manojñaṃ te pātuṃ mukhakamalamāghrātumathavā //
MSS_5908-1 idaṃ nabhasi bhīṣaṇabhramadulūkakolāhale niśācaravilāsinīnivahadattanetrotsave /
MSS_5908-2 parisphurati nirbharapracurapaṅkamagnollasad- varāhakulamāṃsalaṃ prabalabandamandhaṃ tamaḥ //
MSS_5909-1 idaṃ nāsīn na cotpannaṃ na cāsīn na bhaviṣyati /
MSS_5909-2 tat tad brahmaiva sadrūpam idamitthamavasthitam //
MSS_5910-1 idaṃ nṛpaprārthibhirujjhito'rthibhir maṇipraroheṇa vivṛdhya rohaṇaḥ /
MSS_5910-2 kiyaddinairambaramāvariṣyate mudhā munirvindhyamarundha bhūdharam //
MSS_5911-1 idaṃ paramasundaraṃ tanupuraṃ kuraṅgīdṛśāṃ nivārya khalu śaiśavaṃ svayamanena nītaṃ balāt /
MSS_5911-2 tadāgamanaśaṅkayā makaraketunā kiṃ kṛtaṃ payodharadharādharau trivalivāhinīdustarau //
MSS_5912-1 idaṃ prakṛtyā viṣayairvaśīkṛtaṃ parasparastrīdhanalolupaṃ jagat /
MSS_5912-2 sanātane vartmani sādhusevite pratiṣṭhate daṇḍabhayopapīḍitam //
MSS_5913-1 idaṃ prāyo loke na paricitapūrvaṃ nayanayor na yācñā yat puṃsaḥ suguṇaparimāṇaṃ laghayati /
MSS_5913-2 viśadbhirviśvātmā svavapuṣi baliprārthanakṛte trapālīnairaṅgairyadayamabhavad vāmanatanuḥ //
MSS_5914-1 idaṃ maghonaḥ kuliśaṃ dhārāsaṃnihitānalam /
MSS_5914-2 smaraṇaṃ yasya daityastrīgarbhapātāya kalpate //
MSS_5915-1 idaṃ madaṃ candramasaḥ samantād asmatsapatnasya hariṣyatīti /
MSS_5915-2 yasmin purandhrīvadanasyalakṣmīṃ nijāṃ vyadhuḥ prābhṛtamambujāni //
MSS_5916-1 idaṃ yugasahasreṣu bhaviṣyadabhavad dinam /
MSS_5916-2 tadapyadyatvamāpannaṃ kā kathā maraṇāvadheḥ //
MSS_5917-1 idaṃ labdhamidaṃ naṣṭam idaṃ lapsye manoratham /
MSS_5917-2 idaṃ cintayatāmeva jīrṇamāyuḥ śarīriṇām //
MSS_5918-1 idaṃ vaktraṃ sākṣād virahitakalaṅkaḥ śaśadharaḥ sudhādhārādhāraś cirapariṇataṃ bimbamadharaḥ /
MSS_5918-2 ime netre rātriṃdivamadhikaśobhe kuvalaye tanurlāvaṇyānāṃ jaladhiravagāhe sukhataraḥ //
MSS_5919-1 idaṃ viśvaṃ kuṭumbo na iti yeṣāṃ suniścayaḥ /
MSS_5919-2 te śāntāḥ paramodārāḥ keṣāṃ vandyā na sādhavaḥ //
MSS_5920-1 idaṃ viśvaṃ pālyaṃ vidhivadabhiyuktena manasā priyāśoko jīvaṃ kusumamiva gharmo glapayati /
MSS_5920-2 svayaṃ kṛtvā tyāgaṃ vilapanavinodo'pyasulabhas tadadyāpyucchvāso bhavati nanu lābho hi ruditam //
MSS_5921-1 idaṃ vyomasaromadhye bhāti candrasitotpalam /
MSS_5921-2 malino'ntargato yatra kalaṅko bhramarāyate //
MSS_5922-1 idaṃ śarīraṃ puruṣasya mohajaṃ yathā pṛthag bhautikamīyate gṛham /
MSS_5922-2 yathaudakaiḥ pārthivataijasairjanaḥ kālena jāto vikṛto vinaśyati //
MSS_5923-1 yathānalo dāruṣu bhinna īyate yathānilo dehagataḥ pṛthak sthitaḥ /
MSS_5923-2 yathā nabhaḥ sarvagataṃ na sajjate tathā pumān sarvaguṇāśrayaḥ paraḥ //
MSS_5924-1 idaṃ śarīraṃ ślathasaṃdhi jarjaraṃ patatyavaśyaṃ pariṇāmadurvaham /
MSS_5924-2 kimauṣadhaṃ pṛcchasi mūḍha durmate nirāmayaṃ kṛṣṇarasāyanaṃ piba //
MSS_5925-1 idaṃ śītaṃ pāthaḥ pibata pathikā muñcata manāk pathaḥ śrāntiṃ kāntāsmṛtijanitacintādviguṇitām /
MSS_5925-2 iti sphītāpāṅgaṃ mṛdumadhuravāgbhaṅgihasitaṃ prapāpālīmālā harati taruṇānāṃ pathi gatim //
MSS_5926-1 idaṃ svajanadehajātanayamātṛbhāryāmayaṃ vicitramiha kenacid racitamindrajālaṃ nanu /
MSS_5926-2 kva kasya kathamatra ko bhavati tattvato dehinaḥ svakarmavaśavartinas tribhuvane nijo vā paraḥ //
MSS_5927-1 idaṃ svastyayanaṃ śreṣṭham idaṃ buddhivivardhanam /
MSS_5927-2 idaṃ yaśasyaṃ satatam idaṃ niḥśreyasaṃ param //
MSS_5928-1 idaṃ hi puṃsas tapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhadattayoḥ /
MSS_5928-2 avicyuto'rthaḥ kavibhirnirūpito yaduttamaślokaguṇānuvarṇanam //
MSS_5929-1 idaṃ hi prāṇayaśasaṃ krayavikrayapattanam /
MSS_5929-2 svāmisatkāraśalyānām atraivoddharaṇī kriyā //
MSS_5930-1 idaṃ hi māhātmyaviśeṣasūcakaṃ vadanti cihnaṃ mahatāṃ manīṣiṇaḥ /
MSS_5930-2 mano yadeṣāṃ sukhaduḥkhasaṃbhave prayāti no harṣaviṣādavaśyatām //
MSS_5931-1 idaṃ hi vaidagdhyarahasyamuttamaṃ paṭhen na sūktiṃ kavimāninaḥ puraḥ /
MSS_5931-2 na kevalaṃ tāṃ na vibhāvayatyasau svakāvyabandhena vināśayatyapi //
MSS_5932-1 idamananyaparāyaṇamanyathā hṛdayasaṃnihite hṛdayaṃ mama /
MSS_5932-2 yadi samarthayase madirekṣaṇe madanabāṇahato'smi hataḥ punaḥ //
MSS_5933-1 idamanucitamakramaś ca puṃsāṃ yadiha jarasyapi mānmatho vikāraḥ /
MSS_5933-2 yadapi ca na kṛtaṃ nitambinīnāṃ stanapatanāvadhi jīvitaṃ rataṃ vā //
MSS_5934-1 idamanuditahotuḥ ko'pi homāvasāna- jvaladanalamavādīt kuṇḍamākhaṇḍalasya /
MSS_5934-2 maṇighaṭamabhiṣeke prātarasyocureke kalitakiraṇatoyaṃ maṇḍalaṃ caṇḍabhāsaḥ //
MSS_5935-1 idamantaramupakṛtaye prakṛticalā yāvadarthisaṃpadiyam /
MSS_5935-2 vipadi niyatodayāyāṃ punarupakartuṃ kuto'vasaraḥ //
MSS_5936-1 idamandhaṃ tamaḥ kṛtsnaṃ jāyeta bhuvanatrayam /
MSS_5936-2 yadi śabdāhvayaṃ jyotir ā saṃsārān na dīpyate //
MSS_5937-1 idamanyac ca devarṣe rahasyaṃ sarvayoṣitām /
MSS_5937-2 dṛṣṭvaiva puruṣaṃ hṛdyaṃ yoniḥ praklidyate striyāḥ //
MSS_5938-1 idamapaṭu kapāṭaṃ jarjaraḥ pañjaro'yaṃ viramati na gṛhe'smin krūramārjārayātrā /
MSS_5938-2 śuka mukulitajihvaṃ sthīyatāṃ kiṃ vacobhis tava vacanavinode nādaraḥ pāmarāṇām //
MSS_5939-1 idamaparamadbhutatamaṃ yuvatisahasrairvilupyamānasya /
MSS_5939-2 vṛddhirbhavati na hānir yat tava saubhāgyakoṣasya //
MSS_5940-1 idamapāsya virāgi parāgiṇīr alikadambakamamburuhāṃ tatīḥ /
MSS_5940-2 stanabhareṇa jitastabakānaman- navalate valate'bhimukhaṃ tava //
MSS_5941-1 idamapratimaṃ paśya saraḥ sarasijairvṛtam /
MSS_5941-2 sakhe mā jalpa nārīṇāṃ nayanāni dahanti mām //
MSS_5942-1 idamamṛtamameyaṃ seyamānandasindhur madhumadhuramapīdaṃ kiṃcidantardhunoti /
MSS_5942-2 yadayamudayalīlīlālasānāṃ vadhūnāṃ rativinimayabhājāṃ kelibhiryāti kālaḥ //
MSS_5943-1 idamamlānamānāyā lagnaṃ stanataṭe tava /
MSS_5943-2 chādyatāmuttarīyeṇa navaṃ nakhapadaṃ sakhi //
MSS_5944-1 idamayuktamaho mahadeva yad varatanoḥ smarayatyanilo'nyadā /
MSS_5944-2 smṛtasayauvanasoṣmapayodharān satuhinas tu hinastu viyoginaḥ //
MSS_5945-1 idamaśiśirairantastāpād vivarṇamaṇīkṛtaṃ niśi niśi bhujanyastāpāṅgaprasāribhiraśrubhiḥ /
MSS_5945-2 anabhilulitajyāghātāṅkaṃ muhurmaṇibandhanāt kanakavalayaṃ srastaṃ srastaṃ mayā pratisāryate //
MSS_5946-1 idamasulabhavastuprārthanādurnivāraṃ prathamamapi mano me pañcabāṇaḥ kṣiṇoti /
MSS_5946-2 kimuta malayavātonmūlitāpāṇḍupatrair upavanasahakārairdarśiteṣvaṅkureṣu //
MSS_5947-1 idamaskhalitaṃ dhāraya vāraya paruṣākṣarā vācaḥ /
MSS_5947-2 ekaḥ sakalajanānāṃ jagati ripuḥ paruṣavāk puruṣaḥ //
MSS_5948-1 idamahaṃ karuṇāmṛtasāgaraṃ śaśikiśoraśiromaṇimarthaye /
MSS_5948-2 vrajatu janmani janmani me vapur bhavadupāsanasādhanatāmiti //
MSS_5949-1 idamābhāti gagane bhindānaṃ saṃtataṃ tamaḥ /
MSS_5949-2 amandanayanānandakaraṃ maṇḍalamaindavam //
MSS_5950-1 idamidamiti bhūruhāṃ prasūnair muhuratilobhayatā puraḥpuro'nyā /
MSS_5950-2 anurahasamanāyi nāyakena tvarayati rantumaho janaṃ manobhūḥ //
MSS_5951-1 idamidamiti samyak karmaṇā yojanīyaṃ niyatamiti vicintya prāpayedīhamānaḥ /
MSS_5951-2 sunayapihitarandhraḥ prākṛto yasya vargaḥ kṣitipatirupabhuṅkte sa trivargaṃ cirāya //
MSS_5952-1 idamucchvasitālakaṃ mukhaṃ tava viśrāntakathaṃ dunoti mām /
MSS_5952-2 niśi suptamivaikapaṅkajaṃ viratābhyantaraṣaṭpadasvanam //
MSS_5953-1 idamuddiśya vayasyāḥ svasamīhitadaivataṃ namata /
MSS_5953-2 yamunaiva jānudaghnī bhavatu na vā nāviko'stvaparaḥ //
MSS_5954-1 idamupahitasūkṣmagranthinā skandhadeśe stanayugapariṇāhācchādinā valkalena /
MSS_5954-2 vapurabhinavamasyāḥ puṣyati svāṃ na śobhāṃ kusumamiva pinaddhaṃ pāṇdupatrodareṇa //
MSS_5955-1 idamubhayabhittisaṃtata- hāraguṇāntargataikakucamukulam /
MSS_5955-2 guṭikādhanuriva bālā- vapuḥ smaraḥ śrayati kututena //
MSS_5956-1 idametat kariṣyāmi tata etad bhaviṣyati /
MSS_5956-2 saṃkalpaḥ kriyate yo'yaṃ na taṃ mṛtyuḥ pratīkṣate //
MSS_5957-1 idameva kalerasya madavisphūrjitaṃ mahat /
MSS_5957-2 yan me manorathāvāptiḥ na rāmabhajanādapi //
MSS_5958-1 idameva narendrāṇāṃ svargadvāramanargalam /
MSS_5958-2 yadātmanaḥ pratijñā ca prajā ca paripālyate //
MSS_5959-1 idameva paraṃ maurkhyam upāyaistribhirujjhitam /
MSS_5959-2 parākramante yuddheṣu samamevobhaye bhaṭāḥ //
MSS_5960-1 idameva mahad dhairyaṃ dhīrāṇāṃ sutapasvinām /
MSS_5960-2 vighnavantyapi saṃprāpya yad vighnairna vihanyate //
MSS_5961-1 idameva hi janmaphalaṃ jīvitaphalametadeva yat puṃsām /
MSS_5961-2 laṭahanitambavatījana- saṃbhogasukhena yāti tāruṇyam //
MSS_5962-1 idameva hi nirṇītaṃ paiśunyād duḥkhasaṃgamaḥ /
MSS_5962-2 anyārthaṃ khanato gartaṃ kūpe pātaḥ suniścitaḥ //
MSS_5963-1 idameva hi pāṇḍityaṃ cāturyamidameva hi /
MSS_5963-2 idameva subuddhitvam āyādalpataro vyayaḥ //
MSS_5964-1 idameva hi pāṇḍityam iyameva kulīnatā /
MSS_5964-2 ayameva paro dharma āyādalpataro vyayaḥ //
MSS_5965-1 idānīṃ tīvrābhirdahana iva bhābhiḥ parigato mamāścaryaṃ sūryaḥ kimu sakhi rajanyāmudayate /
MSS_5965-2 ayaṃ mugdhe candraḥ kimiti mayi tāpaṃ prakaṭayaty anāthānāṃ bāle kimiha viparītaṃ na bhavati //
MSS_5966-1 idānīṃ tu mayā jñātaṃ tyāgān nāsti paraṃ sukham /
MSS_5966-2 nāsti vidyāsamaṃ cakṣur nāsti cakṣuḥsamaṃ balam //
MSS_5967-1 idānīṃ plakṣāṇāṃ jaṭharadalaviśleṣacaturaḥ śikhānāmābandhaḥ sphurati śukacañcūpuṭanibhaḥ /
MSS_5967-2 tataḥ strīṇāṃ hanta kṣamamadharakāntiṃ kalayituṃ samantān niryāti sphuṭasubhagarāgaṃ kisalayam //
MSS_5968-1 idānīṃ vaṃśīnāṃ śabaramithunocchṛṅkhalarahaḥ- kriyāsakhyenālaṃ girivanasaridgrāmasuhṛdām /
MSS_5968-2 sphurallomaśyāmacchagalaśiśukarṇapratisama- cchadāgrābhis tvagbhirvalayitakarīrās taṭabhuvaḥ //
MSS_5969-1 idānīṃ santu kāvyāni bahūni jagatītale /
MSS_5969-2 yadādarśamayaṃ kāvyam ādyaṃ tat tu tadeva hā //
MSS_5970-1 idānīmaṅgamakṣāli racitaṃ cānulepanam /
MSS_5970-2 idānīmeva te kṛṣṇa dhūlīdhūsaritaṃ vapuḥ //
MSS_5971-1 idānīmarghanti prathamakalamacchedamuditā navāgrānnasthālīparimalamuco hālikagṛhāḥ /
MSS_5971-2 udañcaddorvallīraṇitavalayābhiryuvatibhir gṛhītaprotkṣiptabhramitamasṛṇodgīrṇamuśalāḥ //
MSS_5972-1 inaḥ sa eva sevyo yaḥ svālokena sudhāmucā /
MSS_5972-2 dvijendramaṇḍalaṃ kṣīṇaṃ samagrayati saṃpadā //
MSS_5973-1 indindirairnirbharagarbhamīṣad- unmeṣavaccampakapuṣpamāsīt /
MSS_5973-2 hiraṇmayaṃ śāsanalekhahetoḥ sajjaṃ maṣībhāṇḍamiva smarasya //
MSS_5974-1 indindiro marande vimukho yadi kiṃ nu madhuni māhātmyam /
MSS_5974-2 rasiko vāñchati no cet rāgādharabimbamasya ko bhūmā (?) //
MSS_5975-1 indīvaraṃ locanayos tulāyai nirmāya yatnena vidhiḥ kadācit /
MSS_5975-2 atulyatāṃ vīkṣya tato rajāṃsi nikṣipya cikṣepa sa paṅkamadhye //
MSS_5976-1 indīvaradalaśyāmam indirānandakandalam /
MSS_5976-2 vandārujanamandāraṃ vande'haṃ yadunandanam //
MSS_5977-1 indīvaraśyāmatanurnṛpo'sau tvaṃ rocanāgauraśarīrayaṣṭiḥ /
MSS_5977-2 anyonyaśobhāparivṛddhaye vāṃ yogas taḍittoyadayorivāstu //
MSS_5978-1 indīvarasyāntarametadasyā netrotpalasyāpi yato himāṃśoḥ /
MSS_5978-2 tviṣo'pi naikaṃ sahate mukhākhyam ākramya tasthāvaparaṃ śaśāṅkam //
MSS_5979-1 indīvarākṣi tava tīvrakaṭākṣabāṇa- pātavraṇe dvitayamauṣadhameva manye /
MSS_5979-2 ekaṃ tavādharasudhārasapānamanyad uttuṅgapīnakucakuṅkumapaṅkalepaḥ //
MSS_5980-1 indīvarākṣyāḥ sphuṭavidrumoṣṭhyāḥ saṃketamuddiśya vane carantyāḥ /
MSS_5980-2 cauraiḥ samastābharaṇāni hṛtvā nāsāmaṇirno'pahṛtaḥ kimetat //
MSS_5981-1 indīvareṇa nayanaṃ mukhamambujena kundena dantamadharaṃ navapallavena /
MSS_5981-2 aṅgāni campakadalaiḥ sa vidhāya vedhāḥ kānte kathaṃ ghaṭitavānupalena cetaḥ //
MSS_5982-1 indīvarodarasahodarameduraśrīr vāso dravatkanakavṛndanibhaṃ dadhānaḥ /
MSS_5982-2 āmuktamauktikamanoharahāravakṣāḥ ko'yaṃ yuvā jagadanaṅgamayaṃ karoti //
MSS_5983-1 induṃ kairaviṇīva kokapaṭalīvāmbhojinīvallabhaṃ meghaṃ cātakamaṇḍalīva madhupaśreṇīva puṣpavrajam /
MSS_5983-2 mākandaṃ pikasundarīva ramaṇīvātmeśvaraṃ proṣitaṃ cetovṛttiriyaṃ sadā nṛpavara tvāṃ draṣṭumutkaṇṭhate //
MSS_5984-1 induṃ taṇḍulakhaṇḍamaṇḍalaruciṃ nityoditaṃ jātucid darśe meghagharaṭṭaghaṭṭanagaladdehaṃ vidhatte vidhiḥ /
MSS_5984-2 nūnaṃ lokahitecchayā kirati yat saṃtarpaṇaṃ sarvataḥ śubhrādabhraviśiṣṭapiṣṭaruciraṃbhūmau tuṣāraṃ divaḥ //
MSS_5985-1 induṃ nindati cakravākayugalaṃ bhāsāṃ nidhiṃ kauśikaḥ svādukṣīramarocakī sukṛtinaṃ pāpī jaḍaḥ paṇḍitam /
MSS_5985-2 tyaktaṃ sarvajanaiḥ khalaḥ kaṭuvacā grāmyaḥ pumān nāgaraṃ kaḥ paitāmahagolake'tra nikhilaiḥ saṃmānito vartate //
MSS_5986-1 induṃ nindati candanaṃ na sahate mallīsrajaṃ nekṣate hāraṃ dveṣṭi sitābjamujjhati bisastomaṃ nigṛhṇāti ca /
MSS_5986-2 śrībhūpāla mahīdhareṣu vipineṣvambhodhitīreṣu ca tvatkīrtis tvadaripriyā ca vilasatyuccaiḥ sphuratpāṇḍimā //
MSS_5987-1 induṃ nindati candanaṃ na sahate vidveṣṭi paṅkeruhaṃ hāraṃ bhāramavaiti naiva kurute karpūrapūre manaḥ /
MSS_5987-2 svargaṅgāmavagāhate himagiriṃ gāḍhaṃ samāliṅgate yatkīrtirvirahātureva na manāgekatra viśrāmyati //
MSS_5988-1 induṃ nindati taskaro gṛhapatiṃ jāro suśīlaṃ khalaḥ sādhvīmapyasatī kulīnamakulo jahyāj jarantaṃ yuvā /
MSS_5988-2 vidyāvantamanakṣaro dhanapatiṃ nīcaś ca rūpojjvalaṃ vairūpyeṇa hataḥ prabuddhamabudhotkṛṣṭaṃ nikṛṣṭo janaḥ //
MSS_5989-1 induṃ nindati padmakhaṇḍakadalītalpaṃ na vā manyate karpūraṃ kirati prayāti na ratiṃ prāleyadhārāgṛhe /
MSS_5989-2 kiṃ vānyat tava viprayogaśikhinā sā dahyamānā muhus tvāmantarhṛdayasthitaṃ davabhayān netrāmbubhiḥ siñcati //
MSS_5990-1 induṃ nindatu nāma vātha nalinīṃ nindantu cakrāhvayā naivānena sudhākarasya suṣamāhānirna vā duryaśaḥ /
MSS_5990-2 etenaiva kṛtārthatāsya janatā yanmodamālambate yajjyotsnāsu ciraṃ cakorapariṣac cañcūpuṭaṃ nyasyati //
MSS_5991-1 induṃ mukhād bahutṛṇaṃ tava yad gṛṇanti nainaṃ mṛgas tyajati tan mṛgatṛṣṇayaiva /
MSS_5991-2 atyeti mohamahimā na himāṃśubimba- lakṣmīviḍambimukhi vittiṣu pāśavīṣu //
MSS_5992-1 induṃ vetti divākaraṃ malayajaṃ dāvānalaṃ manyate jānātyambujamulmukaṃ kalayati prāleyatalpaṃ citām /
MSS_5992-2 hārāṅgārakadarthitena manasā sṛṣṭiṃ samastāmimāṃ saṃpratyagnimayī na vetti subhagā tyaktā varākī tvayā //
MSS_5993-1 induḥ kiṃ kva kalaṅkaḥ sarasijametat kimambu kutra gatam /
MSS_5993-2 lalitasavilāsavacanair mukhamiti hariṇākṣi niścitaṃ parataḥ //
MSS_5994-1 induḥ prayāsyati vinaṅkṣyati tārakaśrīḥ sthāsyanti līḍhatimirā na maṇipradīpāḥ /
MSS_5994-2 andhaṃ samagramapi kīṭamaṇe bhaviṣyaty unmeṣameṣyati bhavānapi durametat //
MSS_5995-1 induprabhārasavidaṃ vihagaṃ vihāya kīrānane sphurasi bhārati kā ratis te /
MSS_5995-2 ādyaṃ yadi śrayasi jalpatu kaumudīnāṃ govindarājavacasāṃ ca viśeṣameṣaḥ //
MSS_5996-1 indubimbādivotkīrṇaṃ padmagarbhādivoddhṛtam /
MSS_5996-2 vadanaṃ tava tanvaṅgi vimṛśadbhirvibhāvyate //
MSS_5996A-1 indubhāskarayoryatra nabhaḥsaṃcārakhinnayoḥ /
MSS_5996A-2 patākāḥ pavanādhūtāḥ bhajante tālavṛntatām //
MSS_5997-1 indumindumukhi lokaya lokaṃ bhānubhānubhiramuṃ paritaptam /
MSS_5997-2 vījituṃ rajanihastagṛhītaṃ tālavṛntamiva nālavihīnam //
MSS_5998-1 indumindradigasūta sarasvān uttaraṅgabhujarājiranṛtyat /
MSS_5998-2 ujjaharṣa jhaṣaketuravāpuḥ ṣaṭpadāḥ kumudabandhanamokṣam //
MSS_5999-1 indumukhī kumudākṣī rambhorū kamalacārukaracaraṇā /
MSS_5999-2 amṛtadravalāvaṇyā hṛdayagatā devi kiṃ dahasi //
MSS_6000-1 indurinduriti kiṃ durāśayā bindureṣa payaso vilokyate /
MSS_6000-2 nanvidaṃ vijayate mṛgīdṛśaḥ śyāmakomalakapolamānanam //
MSS_6001-1 indurmūrdhni śivasya śailaduhiturvakro nakhāṅkaḥ stane deyād vo'bhyudayaṃ dvayaṃ tadupamāmālambamānaṃ mithaḥ /
MSS_6001-2 samvādaḥ praṇavena yasya dalatā kāyaikatāyāṃ tayor ūrdhvadvāravicintitena ca hṛdi dhyātasvarūpeṇa ca //
MSS_6002-1 induryatra na nindyate na madhuraṃ dūtīvacaḥ śrūyate nālāpā nipatanti bāṣpakaluṣā nopaiti kārśyaṃ tanuḥ /
MSS_6002-2 svādhīnāmanukūlinīṃ svagṛhiṇīmāliṅgya yat supyate tat kiṃ prema gṛhāśramavratamidaṃ kaṣṭaṃ samācaryate //
MSS_6003-1 induryadyudayādrimūrdhni na bhavatyadyāpi tan mā sma bhūn nāsīre'pi tamaḥsamuccayamamūrunmūlayanti tviṣaḥ /
MSS_6003-2 apyakṣṇormudamudgiranti kumudairāmodayante diśaḥ saṃpratyūrdhvamasau tu lāñchanamabhivyaṅktuṃ prakāśiṣyate //
MSS_6004-1 indurlipta ivāñjanena jaḍitā dṛṣṭirmṛgīṇāmiva pramlānāruṇimeva vidrumadalaṃ śyāmeva hemaprabhā /
MSS_6004-2 kārkaśyaṃ kalayā ca kokilavadhūkaṇṭheṣviva prastutaṃ sundaryāḥ purataśca hanta śikhināṃ barhāḥ sagarhā iva //
MSS_6005-1 induvratasahasraṃ tu cared yaḥ kāyaśodhanam /
MSS_6005-2 pibed yaś cāpi gaṅgāmbhaḥ samau syātāṃ na vā samau //
MSS_6006-1 indus tvadyaśasā jito'vanipate bhāsāṃnidhis tejasā kandarpo vapuṣā sudhājalanidhirvāco vilāsena ca /
MSS_6006-2 tathyaṃ te jayaśīlametadadhunā tvaddānamaddainyayor madhye kaṃ nu vijeṣyatīti viṣaye dolāyate me manaḥ //
MSS_6007-1 indūdayaś candanaminduvaktraś caitras tathā yasya mahāya saṃpat /
MSS_6007-2 vapuś ca śṛṅgāramayaṃ sa manye saṃtāpakas tvaṃ haravahniyogāt //
MSS_6008-1 indoḥ kalākalāpena paṅktikramaniveśinā /
MSS_6008-2 sarvaduḥkhāpanodāya bālakānāṃ kṛtā bhujāḥ //
MSS_6009-1 indoḥ kāntiṃ jaḍatarakarān mattanāgād gatiṃ vā trastān netre harasi hariṇāt tatra kiṃ nāma citram /
MSS_6009-2 etac citraṃ punariha jagajjaitrakandarpacāpa- śrīsarvasvaṃ yadapaharasi preyasi bhrūvilāsaiḥ //
MSS_6010-1 indoḥ kiṃ druhiṇasya vā surapateḥ kiṃ vā kṛtāntasya vā kiṃ bhūteśa diśāsthi bhūṣaṇagaṇeśvākṛṣya deyaṃ mayā /
MSS_6010-2 itthaṃ maṇḍanamandirodaracaravyāhārato bhīkarāt bhītā yasya surāḥ prasādhanavidhau pāyāt sa vaḥ śaṃkaraḥ //
MSS_6011-1 indoḥ saṃkṣayarakṣiṇākṣatasudhā kiṃ vedhasā nirmitā kiṃ dhairyāpaharā harasya vihitā kāmena kāntā tanuḥ /
MSS_6011-2 kiṃ tāruṇyavasantakāntilalitā śṛṅgārasiktā latā kiṃ lāvaṇyataraṅgiṇī punariyaṃ janmāntarāptā ratiḥ //
MSS_6012-1 indoragatayaḥ padme sūryasya kumudeṃ'śavaḥ /
MSS_6012-2 guṇās tasya vipakṣe'pi guṇino lebhire'ntaram //
MSS_6013-1 indorasya triyāmāyuvatikucataṭīcandanasthāsakasya vyomaśrīcāmarasya tripuraharajaṭāvallarīkorakasya /
MSS_6013-2 kaṃdarpakṣoṇipālasphaṭikamaṇigṛhasyaitadākha ṇḍalāśā- nāsāmuktāphalasya sthagayati jagatīṃ ko'pi bhāsāṃ vilāsaḥ //
MSS_6014-1 indorivāsya purato yad vimukhī sāpavāraṇā bhramasi /
MSS_6014-2 tat kathaya kiṃ nu duritaṃ sakhi tvayā chāyayeva kṛtam //
MSS_6015-1 indorekakalāyā rudreṇoddhṛtya mūrdhani dhṛtāyāḥ /
MSS_6015-2 sthānamiva tucchametat kalaṅkarūpeṇa pariṇamati //
MSS_6016-1 indorlakṣma tripurajayinaḥ kaṇṭhamūlaṃ murārir diṅnāgānāṃ madajalamasībhāñji gaṇḍasthalāni /
MSS_6016-2 adyāpyurvīvalayatilaka śyāmalimnāvaliptāny ābhāsante vada dhavalitaṃ kiṃ yaśobhis tvadīyaiḥ //
MSS_6017-1 indoś candanabindunaiva daśanacchāyaṃ tadīyaṃ mukhaṃ cakraṃ locanabhallamārjanavidhau śāṇasya tat kuṇḍalam /
MSS_6017A-2 bhinnānāṃ kucakandarā smitasudhākulyeva muktāvalī pādābje dhvanadindranīlavalayaṃ rolambamālaiva sā //
MSS_6017A-1 indau nindyā cakorairasamayati niśājāgaraḥ puṇḍarīkaiḥ bhṛṅgaiḥ śīdhunyasaṅgaḥ śaradi samadhikā glānirindīvaraiśca /
MSS_6017-2 bhrūbhaṅge yasya vairākarayuvatidṛśāmekamevopamānaṃ paśyāmyaśrāntabāṣpaprakaramayajharīgūḍ hacārāś camaryaḥ //
MSS_6018-1 indraṃ dvyakṣadharaṃ tvamanthamudadhiṃ pañcānanaṃ padmajaṃ sindhuṃ svādujalaṃ śivaṃ sitagalaṃ kāmaṃ ca sadvigraham /
MSS_6018-2 śailān pakṣadharāṃs tathaiva ca hayāṃl lakṣmīpatiṃ piṅgalaṃ dṛṣṭaṃ sarvamidaṃ kvacin na raghurāḍdattaṃ svayaṃ hāritam //
MSS_6019-1 indraṃ vai ṣaṇḍhamāhurmalinamuḍupatiṃ mādhavaṃ gopasūnuṃ vyāsaṃ matsītanūjaṃ gatarasamudadhiṃ pāvakaṃ sarvabhakṣam /
MSS_6019-2 veśyāputraṃ vasiṣṭhaṃ janapadavacanaiḥ pāṇḍavāś cānyajātā itthaṃ saṃcintya mahyaṃ kathaya narapate kasya doṣā na santi //
MSS_6020-1 indraḥ prakṣubdhacitto diśi diśi sakalān dikpatīn sāvadhānān kurvan vajrāstrapāṇiḥ suravaravalitāṃ devasenāṃ nigṛhya /
MSS_6020-2 svargadvāre yadīyoddhatabalinihataprauḍhaḍhakkāninādaṃ śrutvātiṣṭhat prakampatkucakalaśataṭīkinnarīgīyamānaḥ //
MSS_6021-1 indraḥ pradhānaṃ divi daivateṣu vipro manuṣyeṣu nadīṣu gaṅgā /
MSS_6021-2 gāvaḥ paśuṣveṣu dhaneṣu dhānyaṃ sarvatra gātrasya śiraḥ pradhānam //
MSS_6021A-1 indragopakaparamparā bhṛśaṃ kānaneṣu śuśubhe visarpiṇī /
MSS_6021A-2 prāvṛṣaḥ sarabhasāgamāc cyutā padmarāgaghaṭiteva karṇikā //
MSS_6022-1 indragopairbabhau bhūmir nicitaiva pravāsinām /
MSS_6022-2 anaṅgabāṇairhṛdbhedasrutalohitabindubhiḥ //
MSS_6023-1 indrajic caṇḍavīryo'si nāmnaiva balavānasi /
MSS_6023-2 dhik dhik pracchannarūpeṇa yudhyase'smadbhayākulaḥ //
MSS_6024-1 indranīlaśukapakṣakomalā śaṅkhakundakumudendusaṃnibhā /
MSS_6024-2 taptakāñcanavikāsicampaka- spardhinī vasumatī praśasyate //
MSS_6025-1 indras tvaṃ nṛpa sundarī tava śacī putro jayantopamo gehaṃ bhāti ca vaijayantasadṛśaṃ nāgo'bhramorvallabhaḥ /
MSS_6025-2 itthaṃ bodhakarairasatyavacanaiḥ svairaṃ stutaḥ svaṃ hariṃ vetti prasphuṭavikramaṃ sa mahimā jñeyo harermāyinaḥ //
MSS_6026-1 indrasya vajreṇa hato vṛtrāsuramahāyaśāḥ /
MSS_6026-2 medasā sarvavicchinnaṃ tadarthamupalepanam //
MSS_6027-1 indrasyārkasya vāyoś ca yamasya varuṇasya ca /
MSS_6027-2 candrasya ca pṛthivyāś ca nṛpaḥ saptaguṇo bhavet //
MSS_6028-1 indrāt prabhutvaṃ jvalanāt pratāpaṃ krodho yamād vaiśravaṇāc ca vittam /
MSS_6028-2 parākramaṃ rāmajanārdanābhyām ādāya rājñaḥ kriyate śarīram //
MSS_6029-1 indrādyā lokapālā harividhutapanā nāgavidyādharādyā dveṣyāḥ sarve'pi devāḥ priya tava varadaḥ ko'sti vandyo garīyān /
MSS_6029-2 śrutvā vācaṃ priyāyā iti daśamukhataḥ prāha vākyaṃ daśāsyaḥ śūlī śaṃbhuḥ pinākī śivabhavapaśupaḥ śarva īśaś ca bhargaḥ //
MSS_6030-1 indrādyaiḥ kiṃ pradattaṃ pradiśasi dhavalaṃ dhāma dhanyaṃ yadebhyo mahyaṃ yan nāpi dhatse tṛṇaghaṭitakuṭīṃ kiṃ mayā te'parāddham /
MSS_6030-2 viśvebhyo viśvamātarvitarasi yadi vā śarma karmānusāri prottuṅgāyāḥ kṛpāyās tava tuhinagireḥ putri kutropayogaḥ //
MSS_6031-1 indrānilayamārkāṇām agneś ca varuṇasya ca /
MSS_6031-2 candravitteśayoś cāpi mātrā nirhṛtya śāśvatīḥ //
MSS_6032-1 indrābhyarthanayā pūrvaṃ bharatāya caturmukhaḥ /
MSS_6032-2 pramodāya mahendrasya nāṭyaṃ samupadiṣṭavān //
MSS_6033-1 indrāya vīkṣamāṇas tanmukhamāsvādayannanantāya /
MSS_6033-2 spṛhayāmi cādya dayitām āliṅgan kārtavīryāya //
MSS_6034-1 indriyaṃ vijitaṃ yena tenaiva bhuvanaṃ jitam /
MSS_6034-2 yaś cendriyaiḥ parābhūtaḥ sa sarvatra parājitaḥ //
MSS_6035-1 indriyasyendriyasyārthe rāgadveṣau vyavasthitau /
MSS_6035-2 tayorna vaśamāgacchet tau hyasya paripanthinau //
MSS_6036-1 indriyāṇāṃ jaye yogaṃ samātiṣṭhed divāniśam /
MSS_6036-2 jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ //
MSS_6037-1 indriyāṇāṃ jaye śūro dharmaṃ carati paṇḍitaḥ /
MSS_6037-2 satyavādī bhaved vaktā dātā bhavati vā na vā //
MSS_6038-1 indriyāṇāṃ tu sarveṣāṃ yadyekaṃ kṣaratīndriyam /
MSS_6038-2 tato'sya kṣarati prajñā dṛteḥ pādādivodakam //
MSS_6039-1 indriyāṇāṃ nirodhena rāgadveṣakṣayeṇa ca /
MSS_6039-2 ahiṃsayā ca bhūtānām amṛtatvāya kalpate //
MSS_6040-1 indriyāṇāṃ prasaṅgena doṣamṛcchatyasaṃśayam /
MSS_6040-2 saṃniyamya tu tānyeva tataḥ siddhiṃ niyacchati //
MSS_6041-1 indriyāṇāṃ prasaṅgena dharmasyāsevanena ca /
MSS_6041-2 pāpān saṃyānti saṃsārān avidvāṃso narādhamāḥ //
MSS_6042-1 indriyāṇāṃ prasṛṣṭānāṃ hayānāmiva vartmasu /
MSS_6042-2 dhṛtiṃ kurvīta sārathye dhṛtyā tāni jayed dhruvam //
MSS_6043-1 indriyāṇāṃ vicaratāṃ viṣayeṣvapahāriṣu /
MSS_6043-2 saṃyame yatnamātiṣṭhed vidvān yanteva vājinām //
MSS_6044-1 indriyāṇāṃ hi caratāṃ yan mano'nuvidhīyate /
MSS_6044-2 tadasya harati prajñāṃ vāyurnāvamivāmbhasi //
MSS_6045-1 indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā /
MSS_6045-2 bhūteṣu satataṃ tasyai vyāptyai devyai namo namaḥ //
MSS_6046-1 indriyāṇāmanutsargo mṛtyunā na viśiṣyate /
MSS_6046-2 atyarthaṃ punarutsargaḥ sādayed daivatānyapi //
MSS_6047-1 indriyāṇi ca saṃyamya rāgadveṣavivarjitaḥ /
MSS_6047-2 samaduḥkhasukhaḥ śāntaḥ tattvajñaḥ sādhurucyate //
MSS_6048-1 indriyāṇi parāṇyāhur indriyebhyaḥ paraṃ manaḥ /
MSS_6048-2 manasas tu parā buddhir yo buddheḥ paratas tu saḥ //
MSS_6049-1 indriyāṇi paśūn kṛtvā vedīṃ kṛtvā tapomayīm /
MSS_6049-2 ahiṃsāmāhutiṃ kṛtvā ātmayajñaṃ yajāmyaham //
MSS_6050-1 indriyāṇi purā jitvā jitaṃ tribhuvanaṃ tvayā /
MSS_6050-2 smaradbhariva taidvairam indriyaireva nirjitaḥ //
MSS_6051-1 ... ... ... ... ... ... /
MSS_6051-2 indriyāṇi pramāthīni harantyapi yatermanaḥ //
MSS_6052-1 indriyāṇi manaḥ prāṇo jñānamāyuḥ sukhaṃ dhṛtiḥ /
MSS_6052-2 dhāraṇā preraṇaṃ duḥkham icchāhaṅkāra eva ca //
MSS_6053-1 prayatna ākṛtirvarṇaḥ svaradveṣau bhavābhavau /
MSS_6053-2 tasyaitadātmajaṃ sarvam anāderādimicchataḥ //
MSS_6054-1 indriyāṇi mano buddhir asyādhiṣṭhānamucyate /
MSS_6054-2 etairvimohayatyeṣa jñānamāvṛtya dehinam //
MSS_6055-1 indriyāṇi mahat prepsur niyacchedarthadharmayoḥ /
MSS_6055-2 indriyairniyatairbuddhir vardhate'gnirivendhanaiḥ //
MSS_6056-1 indriyāṇīndriyārthebhyaḥ prāṇādīn mana eva ca /
MSS_6056-2 nigṛhya samavāyena pratyāhāramupakramet //
MSS_6057-1 indriyāṇyanupakleśya labhyaṃ śreyo gṛhāśrame /
MSS_6057-2 atasturyāśramaṃ prāhur abādhanyāyabādhitam //
MSS_6058-1 indriyāṇyantaraṅgāṇi pātayanti yathā janān /
MSS_6058-2 abhyantarās tathā rāṣṭre bhṛtyāḥ svārthaparāyaṇāḥ //
MSS_6059-1 indriyāṇyeva tat sarvaṃ yat svarganarakāvubhau /
MSS_6059-2 nigṛhītavisṛṣṭāni svargāya narakāya ca //
MSS_6060-1 indriyārtheṣu sarveṣu na prasajyeta kāmataḥ /
MSS_6060-2 atiprasaktiṃ caiteṣāṃ manasā saṃnivartayet //
MSS_6061-1 indriyairindracandrādyā hrepitā yaiḥ surā api /
MSS_6061-2 aparimlānamānatvaṃ tairmartyasyāthavā katham //
MSS_6062-1 indriyairindriyārtheṣu vartamānairanigrahaiḥ /
MSS_6062-2 tairayaṃ tāpyate loko nakṣatrāṇi grahairiva //
MSS_6063-1 indro nindati vāhamāha dinakṛttvarvvācamevārvataś cañcūrnyañcati kiṃ na pannagariporantastrapodrekataḥ /
MSS_6063-2 vātaḥ khañjati paṅgupuñjati manorājirbbhavadvājiṣu dbeṣādājiṣu vairiṇāmabhimukhaṃ dhāvatsu yāvat sukham //
MSS_6064-1 indro yacchatamanyurasti dahano yat pāvako'pyantakaḥ kīnāśo dhanado vimānanirataḥ pāśī jalānāṃ patiḥ /
MSS_6064-2 īśaḥ kāmaharaś calo yadanilo yannairṛto rākṣasas tan nānyo'vanilokapāla bhavataḥ kaścit samaḥ syād guṇaiḥ //
MSS_6065-1 indro yamo'si varuṇo'si hutāśano'si brahmā haro harirasītyasakṛd yaduktiḥ /
MSS_6065-2 bhūpālamaulimaṇirañjitapādapīṭha tasyānṛtasya phalamindhanamudvahāmi //
MSS_6066-1 ibhakumbhatuṅgakaṭhinetaretara- stanabhāradūravinivāritodarāḥ /
MSS_6066-2 pariphullagaṇḍaphalakāḥ parasparaṃ parirebhire kukurakauravastriyaḥ //
MSS_6067-1 ibhyā yadi nṛpadvāre saṃmanyante kimadbhutam /
MSS_6067-2 idānīṃ vibudhadvāre teṣāmeva puraskriyā //
MSS_6068-1 imaṃ kanakavarṇābhaṃ bhūṣaṇaiḥ samalaṃkṛtam /
MSS_6068-2 gṛdhravākyāt kathaṃ putraṃ tyajadhvaṃ pitṛpiṇḍadam //
MSS_6069-1 imaṃ tilasumāyitaṃ yuvatināsikāsaṃpuṭaṃ vibhāvya sumanojano manasi modamāpadyate /
MSS_6069-2 sakhe bhujagamutphaṇaṃ saviṣaphūtkṛtāhaṃkṛtaṃ vibhāvaya na tatspṛhāṃ kuru jahīhi taddṛśyatām //
MSS_6070-1 imaṃ parityajya paraṃ raṇādariḥ svameva bhagnaḥ śaraṇaṃ budhāviśat /
MSS_6070-2 na vetti yat trātumitaḥ kṛtasmayo na durgayā śailabhuvāpi śakyate //
MSS_6071-1 imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam /
MSS_6071-2 guruśuśrūṣayā tveva brahmalokaṃ samaśnute //
MSS_6072-1 imāṃ ca vindyādanuraktaceṣṭāṃ priyāṇi vakti svadhanaṃ dadāti /
MSS_6072-2 vilokya saṃhṛṣyati vītaroṣā pramārṣṭi doṣān guṇakīrtanena //
MSS_6073-1 imāṃ parīpsurdurjāte parābhibhavakātarām /
MSS_6073-2 bhartṛpriyaḥ priyairbhartur ānṛṇyamasubhirgataḥ //
MSS_6074-1 imāṃ vidhātuṃ bhujavallimujjvalāṃ gṛhītasāraṃ vidhinā natabhruvaḥ /
MSS_6074-2 kaṭhorabhāvapriyameva kevalaṃ mṛṇālamantastaralaṃ kuto'nyathā //
MSS_6075-1 imāṃ sāgaraparyantāṃ himavadvindhyakuṇḍalām /
MSS_6075-2 mahīmekātapatrāṅkāṃ rājasiṃhaḥ praśāstu naḥ //
MSS_6076-1 imāni prāyaśas tāni veśyāsvevaṃ pradāpayet /
MSS_6076-2 sā muñcatyacirāt sarvam upabhogaṃ tadātmanaḥ //
MSS_6077-1 imā yadi bhavanti no galitayauvanā nīrucas tadā kamalalocanās taruṇamāninīrmā mucat /
MSS_6077-2 vilāsamadavibhramān bhramati luṇṭhayatrī jarā yato bhuvi vadhus tato bhavati niḥspṛhas tanmukhe //
MSS_6078-1 imā rūpasthānasvajanatanayadravyavanitā- sutālakṣmīkīrtidyutiratimatiprītidhṛtayaḥ /
MSS_6078-2 madāndhastrīnetraprakṛticapalāḥ sarvabhavinām aho kaṣṭaṃ martyas tadapi viṣayān sevitumanāḥ //
MSS_6079-1 imāstāḥ kastūrīprakharakhuraṭaṅkakṣatataṭās taṭinyo'raṇyānīmanu kamalinīcchannasalilāḥ /
MSS_6079-2 jale yāsāṃ haṃsā bisakisalayagrāsarasikāḥ salīlaṃ līyante yuvatigatividyaikaguravaḥ //
MSS_6080-1 imāstā vindhyādreḥ śukaharitavaṃśīvanaghanā bhuvaḥ krīḍāloladviradadaśanābhugnataravaḥ /
MSS_6080-2 latākuñje yāsāmupanadi rataklāntaśabarī- kapolasvedāmbhaḥkaṇacayanudo vānti marutaḥ //
MSS_6081-1 imā hindolāsu bhramitamahasaḥ kuṅkumarucā trapārūpākārās taralatarahārāś caladṛśaḥ /
MSS_6081-2 udañcatkāñcīnāṃ bahalataraghoṣairmanasija- trilokīsamrājo dadhati jayaghaṇṭālininadam //
MSS_6082-1 ime tāruṇyaśrīnavaparimalāḥ prauḍhasurata- pratāpaprārambhāḥ smaravijayadānapratibhuvaḥ /
MSS_6082-2 ciraṃ cetaścaurā abhinavavikāraikaguravo vilāsavyāpārāḥ kimapi vijayante mṛgadṛśām //
MSS_6083-1 ime padme nāmbhaḥ pulinataṭametan na taṭinī khametan na vyāptiḥ stabakayugametan na latikā /
MSS_6083-2 pravālo'yaṃ nābdhiḥ śiśirakiraṇo'yaṃ na rajanī ghano'yaṃ na prāvṛṭ śiva śiva vidheḥ śilparacanā //
MSS_6084-1 ime mama dhanāṅgajasvajanavallabhādehajā- suhṛjjanakamātulaprabhṛtayo bhṛśaṃ vallabhāḥ /
MSS_6084-2 mudheti hatacetano bhavavane ciraṃ khidyate yato bhavati kasya ko jagati vālukāmuṣṭivat //
MSS_6085-1 ime hi dainyena nimīlitekṣaṇā muhuḥ skhalanto vivaśās turaṅgamāḥ /
MSS_6085-2 gajāś ca saptacchadadānagandhino nivedayantīva raṇe nivartanam //
MSS_6086-1 imau rambhāstambhau dviradapatikumbhadvayamidaṃ tadetal līlābjaṃ śaradamṛtaraśmiḥ sphuṭamayam /
MSS_6086-2 kimaṅge tanvaṅgyāḥ kalayati jagat kāntamadhikaṃ yadetasyāṃ śaśvat paravaśamivonmattamiva ca //
MSS_6087-1 iyaṃ kalāvilāsinī kalāvatī samīpagā dhṛtāravindalocanā manojaśokamocanā /
MSS_6087-2 navīnanīradacchaṭāsamānakeśabhūṣitā na kasyacij janasya cittavṛttitāpakhaṇḍitā //
MSS_6088-1 iyaṃ kiyaccārukuceti paśyate payaḥpradāyā hṛdayaṃ samāvṛtam /
MSS_6088-2 dhruvaṃ manojñā vyataradyaduttaraṃ miṣeṇa bhṛṅgāradhṛteḥ karadvayī //
MSS_6089-1 iyaṃ gehe lakṣmīriyamamṛtavartirnayanayor asāvasyāḥ sparśo vapuṣi bahulaś candanarasaḥ /
MSS_6089-2 ayaṃ bāhuḥ kaṇṭhe śiśiramasṛṇo mauktikasaraḥ kimasyā na preyo yadi paramasahyastu virahaḥ //
MSS_6090-1 iyaṃ gauruddāmā tava nibiḍabandhāpi hi kathaṃ na vaidarbhādanyat spṛśati sulabhatve'pi hi katham /
MSS_6090-2 avandhyā ca khyātā bhuvi kathamagamyā kavivṛṣaiḥ kathaṃ vā pīyūṣaṃ sravati bahu dugdhāpi bahubhiḥ //
MSS_6091-1 iyaṃ gaurekā naḥ kvacidapi na saṃyojanavidhāv amuṣyāḥ paśyāmo rasabharamucaṃ kāṃcidaparām /
MSS_6091-2 gale baddhā dadhmo yadi na dhṛtiruddāmavidhṛtau bhayaṃ gocorebhyas tadiha ka upāyaḥ prabhavatu //
MSS_6092-1 iyaṃ ghaṭī mattagajendragāminī- vicitrasiṃhāsanasaṃsthitā sadā /
MSS_6092-2 anekarāmājanalālitā paraṃ vidhervaśāt saiva satī prajārthinī //
MSS_6093-1 iyaṃ cidrūpāpi prakaṭajaḍarūpā bhagavatī yadīyāmbhobindurvitarati hi śaṃbhorapi padam /
MSS_6093-2 punānā dhunvānā nikhilamapi nānāvidhamaghaṃ jagat kṛtsnaṃ pāyādanudinamapāyāt suradhunī //
MSS_6094-1 iyaṃ tāval līlā yadadhiruruhe vṛddhavṛṣabho yadunnehe ruṇḍaṃ yadiha citibhasmāpi lilipe /
MSS_6094-2 ayaṃ ko vyāpāro yadatilaki bhāle hutavaho yadagraivi vyālo yadakavali hālāhalamapi //
MSS_6095-1 iyaṃ te jananī prāptā tvadālokanatatparā /
MSS_6095-2 snehaprasnavanirbhinnam udvahantī stanadvayam //
MSS_6096-1 iyaṃ triyāmā śatayāmadhāriṇī sudhākarādagnirudeti sarvataḥ /
MSS_6096-2 tanoti tāpaṃ mṛducandanānilo vidhau viruddhe hi vipat pade pade //
MSS_6097-1 iyaṃ tvabhinnamaryādaiḥ svanuśiṣṭaiḥ kṛtātmabhiḥ /
MSS_6097-2 sarvaṃsahairupāyajñair amūḍhaireva dhāryate //
MSS_6098-1 iyaṃ dhatte dhīre malayajasamīre na ca mudaṃ na padmānāṃ vṛnde lalitamakarande'pi ramate /
MSS_6098-2 na vā sā sānandā bhavati navakundāvalikule tadetasyā bādhāharamapi samādhānamiha kim //
MSS_6099-1 iyaṃ pallī bhillairanucitasamārambharasikaiḥ samantādākīrṇā viṣaviṣamabāṇapraṇayibhiḥ /
MSS_6099-2 tarorasya skandhe gamaya samayaṃ kīra nibhṛtaṃ na vāṇī kalyāṇī tadiha mukhamudraiva śaraṇam //
MSS_6100-1 iyaṃ prītirvallīhṛdayabhuvi daivāt samuditā tathā yatnād rakṣyā prakṛtimṛdulāpāyabahulā /
MSS_6100-2 yathā naināṃ sphītāṃ piśunajanadurvākyadahano dahatyantaḥ śoṣaṃ vrajati na punaḥ sauhṛdanidheḥ //
MSS_6101-1 iyaṃ bālā navodvāhā satyaṃ śrutvā vyathāṃ vrajet /
MSS_6101-2 kāmaṃ dhīrasvabhāveyaṃ strīsvabhāvas tu kātaraḥ //
MSS_6102-1 iyaṃ bālā māṃ pratyanavaratamindīvaradala- prabhācauraṃ cakṣuḥ kṣipati kimabhipretamanayā /
MSS_6102-2 gato moho'smākaṃ smarasamarabāṇavyatikara- jvarajvālā śāntā tadapi na varākī viramati //
MSS_6103-1 iyaṃ bālā vallī mṛdukisalayaṃ tāpavilayaṃ ghanacchāyaṃ śālaṃ navamativiśālaṃ parigatā /
MSS_6103-2 paraṃtvasyābhyantargaralalavabhasmīkṛtavanaṃ bhujaṃgaṃ prottuṅgaṃ kathamiva varākī kalayatu //
MSS_6104-1 iyaṃ bhujaginīśritā lasadanekapuṣpānvitā dvirephatatisevitā pramadakhañjanālaṃkṛtā /
MSS_6104-2 phaladvayabharānatā vilasitā navaiḥ pallavair vilocanapathaṃ gatā bhavati kāpi haimī latā //
MSS_6105-1 iyaṃ mayi proṣita eva saṃgatā himatviṣābhūt kṛtamaṇḍanā satī /
MSS_6105-2 itīrṣyayeva drutamacchinad ruṣā vicitratārābharaṇāni bhāskaraḥ //
MSS_6106-1 iyaṃ mahendraprabhṛtīnadhiśriyaś caturdigīśānavamatya māninī /
MSS_6106-2 arūpahāryaṃ madanasya nigrahāt pinākapāṇiṃ patimāptumicchati //
MSS_6107-1 iyaṃ mukhāmbhoruhasaṃnidhāne vilambidhammillataticchalena /
MSS_6107-2 samāgatāṃ sādarameva bālā dvirephamālāmuta vā dadhāti //
MSS_6108-1 iyaṃ yaśāṃsi dviṣataḥ sudhārucaḥ kimaṅkametad dviṣataḥ kimānanam /
MSS_6108-2 yaśobhirasyākhilalokadhāvibhir vibhīṣitā dhāvati tāmasī masī //
MSS_6109-1 iyaṃ raṅgapraveśena kalānāṃ copaśikṣayā /
MSS_6109-2 vañcanāpaṇḍitatvena svaranaipuṇyamāśritā //
MSS_6110-1 iyaṃ vilāsadrumadohadaśrīr iyaṃ sudhā yauvanadugdhasindhoḥ /
MSS_6110-2 lāvaṇyamāṇikyarucicchaṭeyam iyaṃ manaḥkārmaṇacūrṇamuṣṭiḥ //
MSS_6111-1 iyaṃ vyādhāyate bālā bhrūrasyāḥ kārmukāyate /
MSS_6111-2 kaṭākṣāś ca śarāyante mano me hariṇāyate //
MSS_6112-1 iyaṃ samdhyā dūrādahamupagato hanta malayāt tadekāṃ tvadgehe karuṇavati neṣyāmi rajanīm /
MSS_6112-2 samīreṇaivoktā navakusumitā cūtalatikā dhunānā murddhānaṃ nahi nahi nahītyeva kurute //
MSS_6113-1 iyaṃ sā kālindī kuvalayadalasnigdhamadhurā madāndhavyākūjattaruṇajalaraṃkupraṇayinī /
MSS_6113-2 purā yasyās tīre sarabhasasatṛṣṇaṃ murabhido gatāḥ prāyo gopīnidhuvanavinodena divasāḥ //
MSS_6114-1 iyaṃ sā lolākṣī tribhuvanalalāmaikavasatiḥ sa cāyaṃ duṣṭātmā svasurapakṛtaṃ yena mama tat /
MSS_6114-2 itas tīvraḥ kāmo gururayamitaḥ krodhadahanaḥ kṛto veṣaś cāyaṃ kathamidamiti bhrāmyati manaḥ //
MSS_6115-1 iyaṃ sunayanā dāsīkṛtatāmarasaśriyā /
MSS_6115-2 ānanenākalaṅkena jayantīnduṃ kalaṅkitam //
MSS_6116-1 iyaṃ surataraṅgiṇī na punaratra nausaṃgamo bhavet taraṇimajjanaṃ pathika naiva pānthāgamaḥ /
MSS_6116-2 nidhāya hṛdaye sadā vipulacārukumbhadvayaṃ sakhe ghanaghanāgame ghanarasasya pāraṃ vraja //
MSS_6117-1 iyaṃ sustanī mastakanyastakumbhā kusumbhāruṇaṃ cāru vāso vasānā /
MSS_6117-2 samastasya lokasya cetaḥpravṛttiṃ gṛhītvā ghaṭe nyasya yātīva bhāti //
MSS_6118-1 iyaṃ sṛṣṭā cañcatkanakalatikā paṅkajabhuvā niṣiktā lāvaṇyāmṛtarasabhareṇānudivasam /
MSS_6118-2 akasmād romālīmadhupapaṭalīha sphurati yat tataḥ śaṅke puṣpodgamasamayamāyātamadhunā //
MSS_6119-1 iyaṃ svargādhināthasya lakṣmīḥ kiṃ yakṣakanyakā /
MSS_6119-2 athavā vipinasyaiva devatā kimu pārvati //
MSS_6120-1 iyaṃ hi nidrā nayanāvalambinī lalāṭadeśādupasarpatīva mām /
MSS_6120-2 adṛśyarūpā capalā jareva yā manuṣyasattvaṃ paribhūya vardhate //
MSS_6121-1 iyaṃ hi yoniḥ prathamā yāṃ prāpya jagatīpate /
MSS_6121-2 ātmā vai śakyate trātuṃ karmabhiḥ śubhalakṣaṇaiḥ //
MSS_6122-1 iyaṃ hi lokavyatirekavartinī svabhāvataḥ pārthivatā samuddhatā /
MSS_6122-2 balāt tadenāṃ vinayena yojayen nayasya siddhau vinayaḥ puraḥsaraḥ //
MSS_6123-1 iyatā vayasā na sādhitaṃ yat parataḥ kiṃ nu kariṣyatīti vedhāḥ /
MSS_6123-2 tilataṇḍulitāsya romarekhā- cchalataḥ kajjalacūrṇamālilimpa //
MSS_6123-1 iyatīṃ subhagāvasthāṃ gato'si yasyāḥ kṛte smarātaṅkāt /
MSS_6123-2 mūrcchāṃ harāmi sā tava gatapuṇyā nayanasalilena //
MSS_6124-1 iyatī jagatī kiyatī bhavitā namitānanatāmiti yāti hayaḥ /
MSS_6124-2 viyadaṅgaṇariṅgaṇaraṅgavidhau parinartitumutkramatīva nabhaḥ //
MSS_6125-1 iyat pṛthvīmātraṃ tadanu ca nabhomaṇḍalamiya- diyān pātālānto jalamapi pṛthivyāmiyaditi /
MSS_6125-2 iti jñātvā kūpe viditaviṣayo nāyamaparaḥ paraṃ mugdho bhekaḥ prabalatararāvaṃ prakurute //
MSS_6126-1 iyatyapyetasmin niravadhimahatyadhvani guṇās ta evāmī dvitrā jaraṭhajaraṭhā yānti gaṇanām /
MSS_6126-2 aho grāmyo lokaḥ sa na paramamībhiḥ kṛtadhṛtiḥ smayastabdho yāvat kalayati samagraṃ tṛṇamidam //
MSS_6127-1 iyatyāṃ saṃpattāvapi ca salilānāṃ tvamadhunā na tṛṣṇāmārtānāṃ harasi yadi kāsāra sahasā /
MSS_6127-2 nidāghe caṇḍāṃśau kirati parito'ṅgāranikarān kṛśībhūtaḥ keṣāmahaha parihartāsi khalu tām //
MSS_6128-1 iyatyāmapi sāmagryāṃ sukṛtaṃ na kṛtaṃ tvayā /
MSS_6128-2 itīva kupito dantān antakaḥ pātayatyalam //
MSS_6129-1 iyatyetasmin vā niravadhicamatkṛtyatiśayo varāho vā rāhuḥ prabhavati camatkāraviṣayaḥ /
MSS_6129-2 mahīmeko magnāṃ yadayamavahad dantaśalalaiḥ śiraḥśeṣaḥ śatruṃ nigilati paraṃ saṃtyajati ca //
MSS_6130-1 iyamatra kayāpi diśā nītidṛśāṃ darśitā padavī /
MSS_6130-2 cāṇakyādyabhidhānāj jñeyanidhānādathānyadunneyam //
MSS_3131-1 iyamatra satāmalaukikī mahatī kāpi kaṭhoracittatā /
MSS_3131-2 upakṛtya bhavanti dūrataḥ parataḥ pratyupakārabhīravaḥ //
MSS_6132-1 iyamapratibodhaśāyinīṃ raśanā tvāṃ prathamā rahaḥsakhī /
MSS_6132-2 gativibhramasādanīravā na śucā nānumṛteva lakṣyate //
MSS_6133-1 iyamavayavaiḥ pāṇḍukṣāmairalaṃkṛtamaṇḍanā kalitakusumā bālevāntarlatā pariśoṣiṇī /
MSS_6133-2 vahati ca varārohā ramyāṃ vivāhamahotsava- śriyamudayinīmudgāḍhāṃ ca vyanakti manorujam //
MSS_6134-1 iyamasau taralāyatalocanā gurusamunnatapīnapayodharā /
MSS_6134-2 pṛthunitambabharālasagāminī priyatamā mama jīvitahāriṇī //
MSS_6135-1 iyamānandalatikā na grīvā hariṇīdṛśaḥ /
MSS_6135-2 yato'syāṃ viluṭhantyete muktāḥ śuddhaguṇāntarāḥ //
MSS_6136-1 iyamiyaṃ mayadānavanandinī tridaśanāthajitaḥ prasavasthalī /
MSS_6136-2 kimaparaṃ daśakaṃdharagehinī tvayi karoti karadvayayojanam //
MSS_6137-1 iyamiṣṭaguṇāya rocatāṃ rucirārthā bhavate'pi bhāratī /
MSS_6137-2 nanu vaktṛviśeṣaniḥspṛhā guṇagṛhyā vacane vipaścitaḥ //
MSS_6138-1 iyamudaradarī durantapūrā yadi na bhavedabhimānabhaṅgabhūmiḥ /
MSS_6138-2 kṣaṇamapi na sahe bhavādṛśānāṃ kuṭilakaṭākṣanirīkṣaṇaṃ nṛpāṇām //
MSS_6139-1 iyamudgatiṃ harantī netranikocaṃ ca vidadhatī purataḥ /
MSS_6139-2 na vijānīmaḥ kiṃ tava vadati sapatnīva dinanidrā //
MSS_6140-1 iyeṣa sā kartumavandhyarūpatāṃ samādhimāsthāya tapobhirātmanaḥ /
MSS_6140-2 avāpyate vā kathamanyathā dvayaṃ tathāvidhaṃ prema patiś ca tādṛśaḥ //
MSS_6141-1 ilātalabharākrāntagrīvaṃ mā śeṣa vakraya /
MSS_6141-2 tvayi duḥkhini caikasmiñ jīvalokaḥ sadā sukhī //
MSS_6142-1 ilikā bhramarīdhyānaṃ dhyāyantī bhramarī bhavet /
MSS_6142-2 vītarāgapadaṃ dhyāyan vītarāgo bhaved dhruvam //
MSS_6143-1 iṣutrayeṇaiva jagattrayasya vinirjayāt puṣpamayāśugena /
MSS_6143-2 śeṣā dvibāṇī saphalīkṛteyaṃ priyādṛgambhojapade'bhiṣicya //
MSS_6144-1 iṣṭaṃ dadāti gṛhṇāti kāryamākhyāti pṛcchati /
MSS_6144-2 bhuṅkte bhojayate caiva ṣaḍvidhaṃ mitralakṣaṇam //
MSS_6145-1 iṣṭakacite samantāt puruṣanikhāte'vaṭe tarurjātaḥ /
MSS_6145-2 vāmana eva hi dhatte phalakusumaṃ sarvakālamiti //
MSS_6146-1 iṣṭāṃ bhāryāṃ priyaṃ mitraṃ putraṃ cāpi kanīyasam /
MSS_6146-2 riktapāṇirna paśyeta tathā naimittikaṃ prabhum //
MSS_6147-1 iṣṭāni cāpyapatyāni dravyāṇi suhṛdaḥ priyāḥ /
MSS_6147-2 āpaddharmavimokṣāya bhāryā cāpi satāṃ matam //
MSS_6148-1 iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ /
MSS_6148-2 tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ //
MSS_6149-1 iṣṭāpūrtāni kalayet jagatkhyāto vased divi /
MSS_6149-2 akūpāroktavṛtto'gād indradyumno divaṃ punaḥ //
MSS_6150-1 iṣṭā bālakaceṣṭā yauvanadarpo'tha vṛddhavairāgyam /
MSS_6150-2 sāpi gatā so'pi gatas tadapi gataṃ svapnamāyeyam //
MSS_6151-1 iṣṭā makhā dvijavarāś ca mayi prasannāḥ prajñāpitā bhayarasaṃ samadā narendrāḥ /
MSS_6151-2 evaṃvidhasya ca na me'sti manaḥpraharṣaḥ kanyāpiturhi satataṃ bahu cintanīyam //
MSS_6152-1 iṣṭeṣu visṛjatyarthān kubera iva kāmadaḥ /
MSS_6152-2 namasyeyuś ca taṃ bhaktyā śiṣyā iva guruṃ sadā //
MSS_6153-1 iṣṭo vā bahusukṛtopalālito vā śliṣṭo vā vyasanaśatābhirakṣito vā /
MSS_6153-2 dauḥśīlyāj janayati naiva jātvasādhur visrambhaṃ bhujaga ivāṅkamadhyasuptaḥ //
MSS_6154-1 iṣṭvā saṃgrāmayajñena nānāpraharaṇāmbhasā /
MSS_6154-2 asminnavabhṛthe snātaḥ kathaṃ patnyā mayā vinā //
MSS_6155-1 iha kapaṭakutukataralita- dṛśi viśvāsaṃ kuraṅga kiṃ kuruṣe /
MSS_6155-2 tava rabhasataraliteyaṃ vyādhavadhūrvāladhau valate //
MSS_6156-1 iha kiṃ kuraṅgaśāvaka kedāre kalamamañjarīṃ tyajasi /
MSS_6156-2 tṛṇabāṇas tṛṇadhanvā tṛṇaghaṭitaḥ kapaṭapuruṣo'yam //
MSS_6157-1 iha kiṃ pratisphurati me tavāgrato nayaśāstranīranidhipāradṛśvanaḥ /
MSS_6157-2 avalīḍhaviśvatamasaḥ puro raver nahi jātu dīpakaśikhā prakāśate //
MSS_6158-1 iha khalu viṣamaḥ purā kṛtānāṃ vilasati jantuṣu karmaṇāṃ vipākaḥ /
MSS_6158-2 haraśirasi śirāṃsi yāni rejuḥ śiva śiva tāni luṭhanti gṛdhrapādaiḥ //
MSS_6159-1 iha gamiṣyati vaidyamatiḥ śramaṃ prathamameva purastu mahāsukham /
MSS_6159-2 priyatamasya mṛgākṣi samāgame navakaragrahaṇā gṛhiṇī yathā //
MSS_6160-1 iha gurujalabhārapūrṇagarbhāḥ pradaradarībhramabhūribhīmavegāḥ /
MSS_6160-2 taṭakaṭakaniyudhyamānaveṇī- dviguṇamahāravabhairavās taṭinyaḥ //
MSS_6161-1 iha catvāri dānāni proktāni paramarṣibhiḥ /
MSS_6161-2 vicārya nānāśāstrāṇi śarmaṇe'tra paratra ca //
MSS_6162-1 bhītebhyaś cābhayaṃ deyaṃ vyādhitebhyas tathauṣadham /
MSS_6162-2 deyā vidyārthināṃ vidyā deyamannaṃ kṣudhāture //
MSS_6163-1 iha caiva striyo dhanyāḥ śīlasya parirakṣaṇāt /
MSS_6163-2 śīlabhaṅge ca nārīṇāṃ yamalokaḥ sudāruṇaḥ //
MSS_6164-1 śīlaṃ rakṣyaṃ sadā strībhir duṣṭasaṃgavivarjanāt /
MSS_6164-2 śīlena hi paraḥ svargaḥ strīṇāṃ vaiśya na saṃśayaḥ //
MSS_6165-1 iha jagati janasya kasya citte na vasati saukhyavidhānamukhyavārtā /
MSS_6165-2 khalu bhavati tadeva tasya sarvaṃ bhuvanapatis tu yadīśvaraḥ karoti //
MSS_6166-1 iha jagati ratīśaprakriyākauśalinyaḥ kati kati na niśīthe subhruvaḥ saṃcaranti /
MSS_6166-2 mama tu vidhihatāyā jāyamānasmitāyāḥ sahacari paripanthī hanta dantāṃśureva //
MSS_6167-1 iha tava deva nipatatā karakamalakuśodakena jāyante /
MSS_6167-2 tattaddūradaridra- dvāri dvipadānavāribhiḥ saritaḥ //
MSS_6168-1 iha turagaśataiḥ prayāntu mūrkhā dhanarahitā vibudhāḥ prayāntu padbhyām /
MSS_6168-2 giriśikharagatāpi kākapaṅktiḥ pulinagatairna samatvameti haṃsaiḥ //
MSS_6169-1 iha duḥkhaṃ nṛpādibhyaḥ paratra narakāditaḥ /
MSS_6169-2 prāpnoti steyatas tena steyaṃ tyājyaṃ sadā budhaiḥ //
MSS_6170-1 iha duḥkhaṃ layaḥ prokto duḥkhaṃ hartuṃ layaḥ kṣamaḥ /
MSS_6170-2 duḥkhe śubhe layo duḥkhaṃ duḥkhaṃ kiṃ tasya kathyate //
MSS_6172-1 iha dharmārthakāmānām avāptiphalamiṣyate /
MSS_6172-2 tatrārthaḥ saha kāmena nirīkṣyo dharmacakṣuṣā //
MSS_6172-3 parityajya hi yo dharmam arthamarthāya paśyati /
MSS_6172-4 kāmaṃ vā kāmalābhāya na sa buddheṣu buddhimān //
MSS_6173-1 iha nagare pratirathyaṃ bhujaṃgasaṃbādharucirasaṃcāre /
MSS_6173-2 sundari mama matametan nakulapratipālanaṃ śreyaḥ //
MSS_6174-1 iha niculanikuñje madhyamadhye'sya rantur vijanamajani śayyā kasya bālapravālaiḥ /
MSS_6174-2 iti kathayati vṛnde yoṣitāṃ pāntu yuṣmān smitaśabalitarādhāmādhavālokitāni //
MSS_6175-1 iha niculanikuñje vaṃśasaṃbhārabhāji svapimi yadi muhūrtaṃ paśyasi kṣetrametat /
MSS_6175-2 iti pathikamakasmān mārga evopaviṣṭaṃ vadati taruṇakāntaṃ gopikā sāṅgabhaṅgam //
MSS_6176-1 iha nibhṛtanipātamūkapādaṃ valayitakārmukavallayaḥ kirātāḥ /
MSS_6176-2 bhavadalasavilokanānabhijñā mṛgagṛhiṇi praharanti gaccha dūram //
MSS_6177-1 iha nivasati meruḥ śekharo bhūdharāṇām iha hi nihitabhārāḥ sāgarāḥ sapta caiva /
MSS_6177-2 idamatulamanantaṃ bhūtalaṃ bhūribhūtod- bhavadharaṇasamarthaṃ sthānamasmadvidhānām //
MSS_6178-1 iha niśi nibiḍanirantara- kucakumbhadvitayadattahṛdayabharā /
MSS_6178-2 ramaṇaguṇakṛṣyamāṇā saṃtarati tamastaraṅgiṇīṃ kāpi //
MSS_6179-1 iha paricitā jātyandhānāmiyaṃ na tavonnatir guṇaparicaye cakṣuṣmanto tvayātiviḍambitāḥ /
MSS_6179-2 kṛpaṇavaṇijāmalpīkartuṃ guṇāṃs tava kevalaṃ marakata mṛṣā doṣodgāraḥ kariṣyati duryaśaḥ //
MSS_6180-1 iha parimalo yatra vyakto na tatra madhuśriyo madhu samadhikaṃ yasmiṃs tasmin na gandhasamṛddhayaḥ /
MSS_6180-2 iti maruvakaṃ nindan kundādapetakutūhalaḥ kamalamadhikaṃ smāraṃ smāraṃ viṣīdati ṣaṭpadaḥ //
MSS_6181-1 iha puro'nilakampitavigrahā milati kā na vanaspatinā latā /
MSS_6181-2 smarasi kiṃ sakhi kāntaratotsavaṃ na hi ghanāgamarītirudāhṛtā //
MSS_6182-1 iha bahalitamindordīdhitīnāṃ prabhābhir madavikalacakorīcañcumudrāṅkitābhiḥ /
MSS_6182-2 ratibharaparikhedasrastarārthaṃ vadhūnāṃ karakisalayalīlābhañjanavyañjikābhiḥ //
MSS_6183-1 iha bhuvi kalayati laghurapi mahatāṃ saṅgena kamapi mahimānam /
MSS_6183-2 laṅghayati candralīno nabhastalaṃ helayā hariṇaḥ //
MSS_6184-1 iha bhogaṃ yaśaḥ prītiṃ sabhāsu bahumānyatām /
MSS_6184-2 dadyāt paratra sugatiṃ vidyādhanamanuttamam //
MSS_6185-1 iha madhupavadhūnāṃ pītamallīmadhūnāṃ vilasati kamanīyaḥ kākalīsaṃpradāyaḥ /
MSS_6185-2 iha naṭati salīlaṃ mañjarī vañjulasya pratipadamupadiṣṭā dakṣiṇenānilena //
MSS_6186-1 iha mahiṣaviṣāṇavyastapāṣāṇapīṭha- skhalanasulabharohidgarbhiṇībhrūṇahatyāḥ /
MSS_6186-2 kuharaviharamāṇaprauḍhabhallūkahikkā- cayacakitakirātasrastaśastrā vanāntāḥ //
MSS_6187-1 iha muhurmuditaiḥ kalabhai ravaḥ pratidiśaṃ kriyate kalabhairavaḥ /
MSS_6187-2 sphurati cānuvanaṃ camarīcayaḥ kanakaratnabhuvāṃ ca marīcayaḥ //
MSS_6188-1 iha yat kriyate karma tat paratropabhujuyate /
MSS_6188-2 siktamūlasya vṛkṣasya phalaṃ śākhāsu dṛśyate //
MSS_6189-1 iha yat kriyate karma phalaṃ tatraiva bhujyate /
MSS_6189-2 karmabhūmiriyaṃ rājan phalabhūmiś ca sā smṛtā //
MSS_6190-1 iha yādavavaṃśakṛṣṇavartmā- nugatiḥ sāṅgatayā mayānvabhāvi /
MSS_6190-2 adhunā tadavāpticetase me madhurākāmadhurāpi rocate kim //
MSS_6191-1 iha rūpamātrasāre citrakṛte kamalakahlāre /
MSS_6191-2 na raso nāpi ca gandho madhukara bandho mudhā bhramasi //
MSS_6192-1 iha re bahalā lāse bālā rāhumalīmasā /
MSS_6192-2 sālakā rasalīlā sā tuṅgālāli kalārata //
MSS_6193-1 ihaloke ca pitṛbhir yā strī yasya mahāmate /
MSS_6193-2 adbhirdattā svardharmeṇa pretyabhāve'pi tasya sā //
MSS_6194-1 iha loke hi dhaninaḥ paro'pi svajanāyate /
MSS_6194-2 svajanastu daridrāṇāṃ jīvatāmeva naśyati //
MSS_6195-1 iha loke hi dhanināṃ paro'pi svajanāyate /
MSS_6195-2 svajano'pi daridrāṇāṃ tatkṣaṇād durjanāyate //
MSS_6196-1 iha loko hato n ṇāṃ dāridryeṇa yathā nṛpa /
MSS_6196-2 manuṣyāṇāṃ tathā janma māghasnānaṃ vinā hatam //
MSS_6197-1 iha vaṭavṛkṣe yakṣaḥ prativasati divāpi yatra bhayaśaṅkā /
MSS_6197-2 tasminnabhinavavadhvā nītā vītodayāḥ kṣaṇadāḥ //
MSS_6198-1 iha vatsān samacārayad iha naḥ svāmī jagau vaṃśīm /
MSS_6198-2 iti sāsraṃ gadato me yamunātīre dinaṃ yāyāt //
MSS_6199-1 iha vahati bahumahodadhi- vibhūṣaṇā mānagarvamiyamurvī /
MSS_6199-2 devasya kamaṭhamūrter na pṛṣṭhamapi nikhilamāpnoti //
MSS_6200-1 iha vā tārayed durgād uta vā pretya tārayet /
MSS_6200-2 sarvathā tārayet putraḥ putra ityucyate budhaiḥ //
MSS_6201-1 iha vikasadaśokāstokapuṣpopakārair ayamatiśayaraktaḥ saktasusnigdhabhāvaḥ /
MSS_6201-2 tribhuvanajayasajjaḥ prājyasā mrājyabhājaḥ prathayati pṛthumaitrīṃ puṣpacāpasya caitraḥ //
MSS_6202-1 iha vicaranti kirātās tvādṛksvacchandatānihantāraḥ /
MSS_6202-2 tadamīṣāṃ gānādau mā dhāḥ śravaṇe kuraṅgaśāva tvam //
MSS_6203-1 iha vijayini vaṃśe kīrtidhārākalāpa- snapitasakalalokaḥ śrīyaśovigraho'bhūt /
MSS_6203-2 jalaghaṭa iva yuddhottālabhūpāladarpa- jvalanaśamanalīlākovidaḥ ko'pi vīraḥ //
MSS_6204-1 iha vidhiviṣamaḥ purākṛtānāṃ bhavati hi jantuṣu karmaṇāṃ vipākaḥ /
MSS_6204-2 kva janakatanayā kva rāmarāmā kva ca daśakandharamandire nivāsaḥ //
MSS_6205-1 iha viracayan sādhvīṃ śiṣyaḥ kriyāṃ na nivāryate tyajati tu yadā mārgaṃ mohāt tadā gururaṅkuśaḥ /
MSS_6205-2 vinayarucayas tasmāt santaḥ sadaiva niraṅkuśāḥ parataramataḥ svātantryebhyo vayaṃ hi parāṅmukhāḥ //
MSS_6206-1 iha viśvambharāpīḍe candanaṃ kasya na priyam /
MSS_6206-2 anusvāraṃ vilipyāpi okārasya prayojanāt //
MSS_6207-1 iha vaikasya nāmutra amutraikasya no iha /
MSS_6207-2 iha cāmutra vaikasya nāmutraikasya no iha //
MSS_6208-1 iha vyādhavyūhaḥ paṭughaṭitayantrapraharaṇo mṛgendrāṇāṃ valgat prakharanakharāṇāṃ kulamiha /
MSS_6208-2 ihālaṅghyaḥ śailo bahalatarapaṅkā saridiha pradīpto'gnirmadhyevanamahaha kaṣṭaṃ karipateḥ //
MSS_6209-1 iha śayyāgatenāpi bandhumadhyasthitena vā /
MSS_6209-2 mayaivaikena soḍhavyā marmacchedādivedanā //
MSS_6210-1 iha śikharakarālakṣoṇibhidgaṇḍaśaila- skhalanadalanagarjatphenilo budbudaughaḥ /
MSS_6210-2 pavanadhṛtaśirīṣaśreṇireṇupraṇālī- surabhisaliladṛptā dvīpavatyo vahanti //
MSS_6211-1 iha śiṣṭānuśiṣṭānāṃ śiṣṭānāmapi sarvathā /
MSS_6211-2 vācāmeva prasādena lokayātrā pravartate //
MSS_6212-1 iha saṃtamase ghanāgame sukhitaṃ bhānavamaindavaṃ vapuḥ /
MSS_6212-2 taḍidujjvaladīpalekhayā harito'mūḥ parito vicinvati //
MSS_6213-1 iha samadaśakuntākrāntavānīravīrut- prasavasurabhiśītasvacchatoyā vahanti /
MSS_6213-2 phalabharapariṇāmaśyāmajambūnikuñja- skhalanamukharabhūrisrotaso nirjhariṇyaḥ //
MSS_6214-1 iha sarasi salīlaṃ cārupatre vidhunvan darataralitatiryakcañcukaṇḍūyitāṅgaḥ /
MSS_6214-2 anusarati sarāgaḥ preyasīmagrayātām anupadasamudañcatkaṇṭhanālo marālaḥ //
MSS_6215-1 iha sarasi saharṣaṃ mañjuguñjābhirāmaṃ madhukara kuru keliṃ sārdhamambhojinībhiḥ /
MSS_6215-2 anupamamakarandāmodadattapramodā tyajati bata na nidrāṃ mālatī yāvadeṣā //
MSS_6216-1 iha sarvasvaphalinaḥ kulaputramahādrumāḥ /
MSS_6216-2 niṣphalatvamalaṃ yānti veśyāvihagabhakṣitāḥ //
MSS_6217-1 iha sāmānyānugamaṃ samupadiśantaḥ sthaleṣvanekeṣu /
MSS_6217-2 liṅgaparāmarśaparā navīnanaiyāyikā yānti //
MSS_6218-1 iha sphuṭaṃ tiṣṭhati nātha kaṇṭakaḥ śanaiḥ śanaiḥ karṣa nakhāgralīlayā /
MSS_6218-2 iti cchalāt kācidalagnakaṇṭakaṃ padaṃ tadutsaṅgatale nyaveśayat //
MSS_6219-1 iha hi navavasante mañjarīpuñjareṇu- cchuraṇadhavaladehā baddhahelaṃ saranti /
MSS_6219-2 taralamalisamūhā hārihuṃkārakaṇṭhā bahulaparimalālīsundaraṃ sinduvāram //
MSS_6220-1 iha hi madhuragītaṃ rūpametad raso'yaṃ sphurati parimalo'sau sparśa eṣa stanānām /
MSS_6220-2 iti hṛtaparamārthairidriyairbhrāmyamāṇaḥ svahitakaraṇadhūrtaiḥ pañcabhirvañcito'smi //
MSS_6221-1 ihāneke satyaṃ vṛṣamahiṣameṣāḥ suturagā gṛhāṇi kṣudrāṇāṃ katipayatṛṇaireva sukhinaḥ /
MSS_6221-2 gajānāmāsthānaṃ madasalilajambālitabhuvāṃ tadeko vindhyādrervipinamathavā bhūpasadanam //
MSS_6222-1 ihāneke santaḥ satatamupakāriṇyupakṛtiṃ kṛtajñāḥ kurvanto jagati nivasanto'pi sudhiyaḥ /
MSS_6222-2 kiyantas te santaḥ sukṛtaparipākapraṇayino vinā svārthaṃ yeṣāṃ bhavati parakṛtyavyasanitā //
MSS_6223-1 ihāviśadyena pathātivakraḥ śāstraughaniṣyandasudhāpravāhaḥ /
MSS_6223-2 so'syāḥ śravaḥpatrayuge praṇālī- rekheva dhāvatyabhikarṇakūpam //
MSS_6224-1 ihaikaś cūḍālo'bhyajani kalaśād yasya sakalaiḥ pipāsorambhobhiś culukamapi no bhartumaśakaḥ /
MSS_6224-2 svamāhātmyaślāghāgurugahanagarjābhiramitaḥ kuṣitvā kliśnāsi śrutikuharamabdhe kimiti naḥ //
MSS_6225-1 ihaiva narakavyādheś cikitsāṃ na karoti yaḥ /
MSS_6225-2 gatvā nirauṣadhasthānaṃ sa rogī kiṃ kariṣyati //
MSS_6226-1 ihaiva bhuvane jātaṃ sattvasaṃsthāpanaṃ kṣamam /
MSS_6226-2 gṛhyate kimapi svasthair anyat kimapi jihmagaiḥ //
MSS_6227-1 ihodyāne sampratyahaha pariśiṣṭāḥ kramavaśād amī valmīkās te bhujagakulalīlāvasatayaḥ /
MSS_6227-2 gatās te vistīrṇastabakabharasaurabhyalaharī- parītavyomānaḥ prakṛtiguravaḥ ke'pi taravaḥ //
MSS_6228-1 ihopapattirmama kena karmaṇā kva vā prayātavyamito bhavediti /
MSS_6228-2 vicāraṇā yasya na vidyate smṛtau kathaṃ sa dharmapravaṇo bhaviṣyati //
MSS_6229-1 īkṣaṇadhyānasaṃsparśair matsyakūrmavihaṅgamāḥ /
MSS_6229-2 poṣayanti svakān putrān tadvat paṇḍitavṛttayaḥ //
MSS_6230-1 īkṣitopadiśatīva nartituṃ tatkṣaṇoditamudaṃ manobhuvam /
MSS_6230-2 kāntadantaparipīḍitādharā pāṇidhūnanamiyaṃ vitanvatī //
MSS_6231-1 īdṛśaṃ kārayen nyāsaṃ yena śreyo bhaviṣyati /
MSS_6231-2 anye'pi duṣṭamantreṇa na hiṃsanti kadācana //
MSS_6232-1 īdṛśaṃ nigadati priye dṛśaṃ saṃmadāt kiyadiyaṃ nyamīlayat /
MSS_6232-2 prātarālapati kokile kalaṃ jāgarādiva niśaḥ kumudvatī //
MSS_6233-1 īdṛśaṃ vyasanaṃ prāptaṃ bhrātaraṃ yaḥ parityajet /
MSS_6233-2 ko nāma sa bhavet tasya yameṣa na parityajet //
MSS_6234-1 īdṛśasya bhavataḥ kathametal lāghavaṃ muhuratīva rateṣu /
MSS_6234-2 kṣiptamāyatamadarśayadurvyāṃ kāñcidāma jaghanasya mahattvam //
MSS_6235-1 īdṛśe vyavahārāgnau mantribhiḥ paripātitāḥ /
MSS_6235-2 sthāne khalu mahīpālā gacchanti kṛpaṇāṃ daśām //
MSS_6236-1 īdṛśaiḥ śvetakākīyai rājñaḥ śāsanadūṣakaiḥ /
MSS_6236-2 apāpānāṃ sahasrāṇi hanyante ca hatāni ca //
MSS_6237-1 īpsitaṃ manasaḥ sarvaṃ kasya saṃpadyate sukham /
MSS_6237-2 daivāyattaṃ yataḥ sarvaṃ tasmāt saṃtoṣamāśrayet //
MSS_6238-1 īrṣyayā rakṣato nārīr dhik kulasthitidāmbhikān /
MSS_6238-2 smarāndhatvāviśeṣe'pi tathā naramarakṣataḥ //
MSS_6239-1 īrṣyayaiva samudvignāḥ puruṣād duṣṭacetasaḥ /
MSS_6239-2 atisaktāḥ palāyante śrīdhṛtismṛtikīrtayaḥ //
MSS_6240-1 īrṣyā kalahamūlaṃ syāt kṣamā mūlaṃ hi saṃpadām /
MSS_6240-2 īrṣyādoṣād vipraśāpam avāpa janamejayaḥ //
MSS_6241-1 īrṣyā kulastrīṣu na nāyakasya niḥśaṅkakelirna parāṅganāsu /
MSS_6241-2 veśyāsu caitad dvitayaṃ prarūḍhaṃ sarvasvametās tadaho smarasya //
MSS_6242-1 īrṣyād hi kupyate veśyā prasaṅgāc ca virajyate /
MSS_6242-2 stabdhātigamanāc cāpi dānādapi vilupyate //
MSS_6243-1 īrṣyāprasphuritādharoṣṭharuciraṃ vaktraṃ na me darśitaṃ sādhikṣepapadā manāgapi giro na śrāvitā mugdhayā /
MSS_6243-2 maddoṣaiḥ sarasaiḥ pratāpitamanovṛttyāpi kopo'nayā kāñcyā gāḍhatarāvabaddhavasanagranthyā samāveditaḥ //
MSS_6244-1 īrṣyābhayakrodhasamanvitena lubdhena rugdainyanipīḍitena /
MSS_6244-2 vidveṣayuktena ca sevyamānam annaṃ na samyak paripākameti //
MSS_6245-1 ... ... ... ... ... ... //
MSS_6245-2 īrṣyāmalaṃ khaleṣvāste viṣamāśīviṣeṣviva //
MSS_6246-1 īrṣyāroṣajvalito nijapatisaṅgaṃ vicintayaṃs tasyāḥ /
MSS_6246-2 cyutavasanajaghanabhāvana- sāndrānandena nirvāmi //
MSS_6247-1 īrṣyā lobho madaḥ prītiḥ krodho bhītiś ca sāhasam /
MSS_6247-2 pravṛtticchidrahetūni kārye sapta budhā jaguḥ //
MSS_6248-1 īrṣyī ghṛṇī tvasaṃtuṣṭaḥ krodhano nityaśaṅkitaḥ /
MSS_6248-2 parabhāgyopajīvī ca ṣaḍete nityaduḥkhitāḥ //
MSS_6249-1 īśaḥ karasthīkṛtakāñcanādriḥ kuberamitraṃ rajatācalasthaḥ /
MSS_6249-2 tathāpi bhikṣāṭanamasya jātaṃ vidhau śiraḥsthe kuṭile kutaḥ śrīḥ //
MSS_6250-1 īśānotthaiḥ śakunaiś corā grāmaṃ praviśya na labhante /
MSS_6250-2 na ca rogārto jīvati svastho'pyasvāsthyamāpnoti //
MSS_6251-1 īśānotthaiḥ śakunair viśeṣataḥ śūramaṇḍalākrāntaiḥ /
MSS_6251-2 ripuveṣṭita iva dūraṃ tyaktvā sthānaṃ palāyeta //
MSS_6252-1 īśe padapraṇayabhāji muhūrtamātraṃ prāṇapriye'pi kuru mānini mā prasādam /
MSS_6252-2 jānātu matpatirasau padayornatānām asmādṛśāmapi manorathabhaṅgaduḥkham //
MSS_6253-1 īśo daṇḍasya varuṇo rājñāṃ daṇḍadharo hi saḥ /
MSS_6253-2 īśaḥ sarvasya jagato brāhmaṇo vedapāragaḥ //
MSS_6254-1 īśo duratyayaḥ kāla iti satyavatī śrutiḥ /
MSS_6254-2 vṛddhānāmapi yad buddhir bālavākyairvibhidyate //
MSS_6255-1 īśvaraḥ sa jagatpūjyaḥ sa vāgmī caturānanaḥ /
MSS_6255-2 yasyāsti draviṇaṃ loke sa eva puruṣottamaḥ //
MSS_6256-1 sa evāhṛdayo rāhur alasaḥ sa śanaiścaraḥ /
MSS_6256-2 vakraḥ kujanmā satataṃ vittaṃ yasya na vidyate //
MSS_6257-1 īśvaraḥ sarvabhūtānāṃ hṛddeśe'rjuna tiṣṭhati /
MSS_6257-2 bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā //
MSS_6258-1 īśvaragṛhamidamatra hi viṣaṃ ca vṛṣabhaś ca bhasma cādriyate /
MSS_6258-2 yas tu na viṣaṃ na vṛṣabho na bhasma tasyātra kā gaṇanā //
MSS_6259-1 īśvaraparigrahocita- moho'syāṃ madhupa kiṃ mudhā patasi /
MSS_6259-2 kanakābhidhānasārā vītarasā kitavakalikeyam //
MSS_6260-1 īśvaramārādhayato vigalitamānasya labdhamaiśvaryam /
MSS_6260-2 sphuṭameva bhavati laghimā garimāpi kathaṃ na jānīmaḥ //
MSS_6261-1 īśvarasevā sulabha- nyakkārā durlabhotkarṣā /
MSS_6261-2 ciraparicaryā viphalā nirmālyā niṣkramo'pi nirayāya //
MSS_6262-1 īśvarasya jagat kṛtsnaṃ sṛṣṭimākulayannimām /
MSS_6262-2 asti yo'strīkṛtastrīkas tasya vairaṃ smaranniva //
MSS_6263-1 īśvarāḥ piśunāñ śaśvad bibhratīti kimadbhutam /
MSS_6263-2 prāyo nidhaya evāhīn dvijihvān dadhatetarām //
MSS_6264-1 īśvarāṇāṃ vacaḥ satyaṃ tathaivācaritaṃ kvacit /
MSS_6264-2 teṣāṃ yat svavacoyuktaṃ buddhimāṃs tat samācaret //
MSS_6265-1 īśvarāṇāmidaṃ tantraṃ prāyeṇautsukyamāvahet /
MSS_6265-2 yatas tiraścāṃ caritair nītimārgaḥ pradarśyate //
MSS_6266-1 īśvarāt samabhūd rudro jyotirmaya umāpatiḥ /
MSS_6266-2 rudrād viṣṇurabhūdādyas trailokyaparipālakaḥ //
MSS_6267-1 īśvarānugṛhīto hi kaścid bālo'pi śāmyati /
MSS_6267-2 vṛddho'pi na śamaṃ yāti kaścit kāpuruṣaḥ punaḥ //
MSS_6268-1 īśvarā bhūridānena yal labhante phalaṃ kila /
MSS_6268-2 daridras tacca kākiṇyā prāpnuyāditi na śrutiḥ //
MSS_6269-1 īśvareṇa samaṃ prītir na me lakṣmaṇa rocate /
MSS_6269-2 gatasya gauravaṃ nāsti āgatasya dhanakṣayaḥ //
MSS_6270-1 īśvaroktād dhanurvedād vyāsasyāpi subhāṣitāt /
MSS_6270-2 padānyākṛṣya racito granthaḥ saṃkṣepato mayā //
MSS_6271-1 īṣatkampapayodharaṃ gurukaṭīprauḍhaprahārādbhutaṃ svidyadbhālamanekahāsyasarasaṃ saṃkathyapādavyatham /
MSS_6271-2 vāraṃvāramuraḥprapātasubhagaṃ saṃdaśyamānādharaṃ kiṃciddattanitambadeśanakharaṃ dhanyo rataṃ sevate //
MSS_6272-1 īṣattuṣāraiḥ kṛtaśītaharmyaḥ suvāsitaṃ cāruśiraḥ sacampakaiḥ /
MSS_6272-2 kurvanti nāryo'pi vasantakāle stanaṃ sahāraṃ kusumairmanoharaiḥ //
MSS_6273-1 īṣatprakaṭito mandas tīkṣṇas tu pulakādibhiḥ /
MSS_6273-2 sa tu tīkṣṇataraḥ śvāsaśoṣitāvayavo'tra yaḥ //
MSS_6274-1 īṣadavaśiṣṭajaḍimā śiśire gatamātra eva ciramaṅgaiḥ /
MSS_6274-2 navayauvaneva tanvī niṣevyate nirbharaṃ vāpī //
MSS_6275-1 īṣadāyacchamāno'pi siṃho mattānapi dvipān /
MSS_6275-2 nihanti balavāṃs tasmāt saṃdheyaḥ śivamicchatā //
MSS_6276-1 īṣadvakritapakṣmapaṅktibhiranākūtasmitairvīkṣit aiḥ etaireva tavādya sundari karakroḍe jagad vartate /
MSS_6276-2 antaḥ pāṃsulahemaketakidaladroṇīdurāpaśriyo dormūlasya nivedanādiha punaḥ krūre kimākāṅkṣasi //
MSS_6277-1 īṣannāsānikocaḥ kharamukharasukhaprekṣaṇaṃ hāsaleśaḥ svābodhādaprasādadhvananamasadavadyoktihelāvahelā /
MSS_6277-2 maunavyāsaṅgavārtāntarapararuciraślokapāṭhāda yas te soḍhavyāḥ ke kiyantaḥ śiva śiva kavite kucchalā matsarāṇām //
MSS_6278-1 īṣanmīlitadṛṣṭi mugdhavilasatsītkāradhārāvaśād avyaktākulakelikākuvikasaddantāṃśudhautādharam /
MSS_6278-2 śāntastabdhapayodharaṃ bhṛśapariṣvaṅgāt kuraṅgīdṛśo harṣotkarṣavimuktaniḥsahatanordhanyo dhayatyānanam //
MSS_6279-1 īṣanmīlitalocanā ślathasamastāṅgā śramodvejitā niśvāsaprathamā viratnarasanā saṃtyaktakaṇṭhasvanā /
MSS_6279-2 prodyatkāmajalā kalāsu kuśalā nirlajjayā kāminī kāntā kālavaśāt priyasya vaśagā jātā ratānte kṣaṇam //
MSS_6280-1 īṣanmīlitalolalocanayugaṃ vyāvartitabhrūyugaṃ saṃdaṣṭādharavedanāpraṇayinaṃ mā meti mandākṣaram /
MSS_6280-2 tanvaṅgyāḥ suratāvasānasamaye dṛṣṭaṃ mayā yanmukhaṃ svedārdrīkṛtapāṇḍugaṇḍayugalaṃ tat kena vismaryate //
MSS_6281-1 īṣallabdhapraveśo'pi snehavicchedakārakaḥ /
MSS_6281-2 kṛtakṣobho narīnarti khalo manthānadaṇḍavat //
MSS_6282-1 īṣallomaśabhāvabhāñji kapiśaśyāmānubandhacchavī- liptatvañci cakorakīraharitonmeṣīṇi māṣīlatāḥ /
MSS_6282-2 etās tarkaya bālavānaravadhūhastāṅgulīlabdhrima- spardhāvanti phalāni bibhrati parīṇāmābhirāmaśriyaḥ //
MSS_6283-1 īhamānaḥ samārambhān yadi nāsādayed dhanam /
MSS_6283-2 ugraṃ tapaḥ samārohen na hyanuptaṃ prarohati //
MSS_6284-1 dānena bhogī bhavati medhāvī vṛddhasevayā /
MSS_6284-2 ahiṃsayā ca dīrghāyur iti prāhurmanīṣiṇaḥ //
MSS_6285-1 īhā dhanasya na sukhā labdhvā cintā ca bhūyasī /
MSS_6285-2 labhdanāśo yathā mṛtyur labhdaṃ bhavati vā na vā //
MSS_6286-1 uktaṃ ca vakṣyamānaṃ ca bhartsanaṃ tiryagīkṣaṇam /
MSS_6286-2 kvacid yathārthakathanaṃ vyākhyā tantrasya ṣaḍvidhāḥ //
MSS_6287-1 uktaṃ durvacanaṃ mayā na subhage hāsye'pi duḥkhapradaṃ tyaktvā tvāmapi bhāṣitairapi mayā nānyā ganā lālitā /
MSS_6287-2 tvāmekāmanavadyabhūṣaṇabharaiḥ saṃbhāvayāmi tvayā he niṣkāraṇakopane vada kṛtaḥ kopaḥ kimarthaṃ mayi //
MSS_6288-1 uktaṃ parasyāmiṣatām anuktaṃ yātyadṛśyatām /
MSS_6288-2 hṛdaye śalyatāṃ dhatte nidhane dhanināṃ dhanam //
MSS_6289-1 uktaṃ yat kṛpaṇaṃ vaco viracito bhūyān vasūnāṃ vyayaḥ soḍhāḥ kiṃ ca viyogavajratatayo dūtī muhuḥ preṣitā /
MSS_6289-2 baddho'yaṃ praṇayāñjalirvinihite bāṣpāmbudhaute dṛśau niṣpīyādharapallavaṃ mṛgadṛśaḥ sarve sakhe vismṛtam //
MSS_6290-1 uktas (uttas) te rudhireṇāhaṃ spṛṣṭaṃ te mastakaṃ mayā /
MSS_6290-2 ityetāñ śapathān kṛtvā sā vai gamyā punaḥ punaḥ //
MSS_6291-1 uktā gacchati lajjitā viramati premṇā manāgikṣate keśāṃlluñcati jṛmbhaṇaṃ racayati prastauti gāthāṃ muhuḥ /
MSS_6291-2 āli gatyaparāṃ virauti paruṣaṃ cumbatyasau bālakaṃ gātraṃ bhañjati jṛmbhate vihasati pratyuttaraṃ yācate //
MSS_6292-1 dormūlaṃ khalu darśayet stanayuge vastraṃ samālambate a guṣṭhena likhenmahīṃ smitamukhī vrīḍāṃ vidhatte mṛṣā /
MSS_6292-2 dantenādharapallavaṃ vidaśati vyaktaṃ tathā bhāṣate bhāvairebhiriha sphuṭaṃ mṛgadṛśāṃ jñeyo'bhilāṣaḥ sadā //
MSS_6293-1 uktā bravīṣi surataṃ na mayā niśāyās tvaṃ dauṣṭavena gajagāmini lajjayā vā /
MSS_6293-2 tāmbūlakajjalakucāmayacihnacitraṃ tat saṃnivedayati māṃ ramaṇottarīyam //
MSS_6294-1 uktirnānyā sphurati niyataṃ dhyānamanyanna cāste paśyatyanyaṃ na khalu nayanaṃ na śravo'pi śṛṇoti /
MSS_6294-2 śyāmaṃ śyāmaṃ pathiṣu cakitaṃ rītiretādṛśī no vṛndāraṇye ciraparicitāḥ ke na jīvanti nāryaḥ //
MSS_6295-1 uktena bahunā kiṃ vā kiṃ kṛtaiḥ śapathairghanaiḥ /
MSS_6295-2 vadāmi satyamevaitat tvameva mama mānase //
MSS_6296-1 uktvānṛtaṃ bhaved yatra prāṇināṃ prāṇrakṣaṇam /
MSS_6296-2 anṛtaṃ tatra satyaṃ syāt satyamapyanṛtaṃ bhavet //
MSS_6297-1 kāminīṣu vivāheṣu gavāṃ muktau tathaiva ca /
MSS_6297-2 brāhmaṇānāṃ vipattau ca śapathairnāsti pātakam //
MSS_6298-1 ugragrāhamudanvato jalamatikrāmatyanālambane vyomni bhrāmyati durgamaṃ kṣitibhṛtām prāgbhāramārohati /
MSS_6298-2 kīrṇaṃ yāti viṣākulairahikulaiḥ pātālamekākinī kīrtiste nayanābhirāma kṛtakaṃ manye bhayaṃ yoṣitām //
MSS_6299-1 ugratvaṃ ca mṛdutvaṃ ca samayaṃ vīkṣya saṃśrayet /
MSS_6299-2 andhakāramasaṃhṛtya nogro bhavati bhāskaraḥ //
MSS_6300-1 ugrarūpaṃ kucadvandvaṃ hāraga gādharaṃ tava /
MSS_6300-2 candracūḍaṃ kariṣyāmi kuru tāvad digambaram //
MSS_6301-1 ugrābhiṣa gamanuṣa gi parasya duḥkhaṃ hantāślathaṃ vyathayati prasabhārdrabhāvam /
MSS_6301-2 baddhaḥ sarojakuhare virahārtanādaiś cakrābhidhasya madhupo'dhikameti dainyam //
MSS_6302-1 ugrāvagrāhamagnā kuśadhuvanadhutādhoraṇāsphālitā gaiḥ pratyagroddaṇḍaśuṇḍoḍḍamaraṇasamaratrastadi nā gacakraiḥ /
MSS_6302-2 ālokyālokya śailānurucaraṇaraṇacchṛ khalāghaṭṭayadbhir yasyāśābhittijeturmadakalakaribhiḥ kvāpi na prāpi ra gaḥ //
MSS_6303-1 ugraiḥ śāpairupahatibhiyā rakṣasā dūramuktāḥ dagdhuṃ yogyā hutavahamapi tvatpriyāvarṇaśuddhāḥ /
MSS_6303-2 utpaśyantyo janakatanayātejasaiva svarakṣāṃ rodhaṃ yasyāmanuvidadhate lokapālāvarodhāḥ //
MSS_6304-1 ucitaṃ gopanamanayoḥ kucayoḥ kanakādrikāntitaskarayoḥ /
MSS_6304-2 avadhīritavidhumaṇḍala- mukhamaṇḍalagopanaṃ kimiti //
MSS_6305-1 ucitaṃ nāma nāra gyāṃ ketakyāmapi kaṇṭakāḥ /
MSS_6305-2 rasagandhojjhite kiṃ te kaṇṭakāḥ kaṇṭakārike //
MSS_6306-1 ucitaṃ bandhanamanayoḥ kucayugayoḥ kevalaṃ tanvi /
MSS_6306-2 yuvajanamānasahāṭaka- cauravidhau paśyatoharayoḥ //
MSS_6307-1 ucitaḥ praṇayo varaṃ vihantaṃ bahavaḥ khaṇḍanahetavo hi dṛṣṭāḥ /
MSS_6307-2 upacāravidhirmanasvinīnāṃ na tu pūrvābhyadhiko'pi bhāvaśūnyaḥ //
MSS_6308-1 ucitakarma tanoti na saṃpadām itaradapyasadeva vivekinām /
MSS_6308-2 iti nirastasamastasukhānvayaḥ kathamato na viṣīdatu paṇḍitaḥ //
MSS_6309-1 ucitaguṇotkṣiptā api purato'pi niveśite suvarṇalave /
MSS_6309-2 jhagiti patanti mukhena prakaṭapramadā yathā ca tulāḥ //
MSS_6309A-1 ucitavyayaśīlasya kṛśatvamapi śobhate /
MSS_6309A-2 dvitīyaścandramā vandyo na vandyaḥ pūrṇacandramāḥ //
MSS_6310-1 ucitāmupāsya rucitām abhidhehi giraṃ nirantarāvahitaḥ /
MSS_6310-2 apyāyatimati puruṣe prabhuṇā kaluṣeṇa bhūyate kathite //
MSS_6311-1 ucitena vicāreṇa cārutāṃ yānti sūktayaḥ /
MSS_6311-2 vedyatattvāvabodhena vidyā iva manīṣiṇām //
MSS_6312-1 uccaṃ pradeśaṃ bhaṣaṇo'dhiruhya bhaṣatyabhīkṣṇaṃ ravimīkṣamāṇaḥ /
MSS_6312-2 yadā tadānīmacireṇa vṛṣṭir ambhodamuktā bhavati prabhūtā //
MSS_6313-1 uccaḥ satphalado yathāyamahamapyetādṛgetāvatā spardhāṃ manda madoddhataḥ svajanakenārkeṇa mā mā kṛthāḥ /
MSS_6313-2 dūrādeva bhavādṛśo'sya mahasā dhvastāḥ samastāḥ svayaṃ naivecchatyayamatyayaṃ guṇisakhaḥ kasyāpi tejonidhiḥ //
MSS_6314-1 uccakucakumbhanihito hṛdayaṃ cālayati jaghanalagnāgraḥ /
MSS_6314-2 atinimnamadhyasaṃkrama- dārunibhas taruṇi tava hāraḥ //
MSS_6315-1 uccāt pradeśādavatīrya nimnaṃ yo yāti vāmo'tha sukhaprado'sau /
MSS_6315-2 nimnapradeśāt punaruccadeśaṃ yakṣo vrajan dakṣiṇago'pi śastaḥ //
MSS_6316-1 uccāraṇajño'tha girāṃ dadhānam uccā raṇatpakṣigaṇās taṭīs tam /
MSS_6316-2 utkaṃ dharaṃ draṣṭumavekṣya śaurim utkaṃ dharaṃ dāruka ityuvāca //
MSS_6316A-1 uccārūḍhairnarairātmā rakṣaṇīyo'tiyatnataḥ /
MSS_6316A-2 dūrārohaparibhraṃśavinipātaḥ suduḥsahaḥ //
MSS_6317-1 uccāvacaṃ jagaddauḥsthyam eka eva niṣedhati /
MSS_6317-2 praviṣṭamātro nṛpatiḥ prapañcamiva naḥ śrutiḥ //
MSS_6318-1 uccāvacaṃ na kuruta svanitaṃ pata gās tūrṇaṃ mukhāni paśavo mukulīkurudhvam /
MSS_6318-2 karṇaṃ pradāya rasikāḥ kalayantu harṣaṃ tāraṃ tanoti raṇitaṃ taruṇaḥ piko'yam //
MSS_6319-1 uccāvacakarānyāyyāḥ pūrvarājñāṃ yudhiṣṭhira /
MSS_6319-2 yathā yathā na hīyeraṃs tathā kuryān mahīmatiḥ //
MSS_6320-1 uccāvacāni jananāni bhavanti yāvat karmāṇi tāvadakhilāni layaṃ na yānti /
MSS_6320-2 tat karmamūlahananāya yatadhvamāryā yāvacchiro na viramej jalabandharogaḥ //
MSS_6321-1 uccāsanagato nīcaḥ nīca eva na cottamaḥ /
MSS_6321-2 prasādaśikharastho'pi kākaḥ kiṃ garuḍāyate //
MSS_6322-1 uccityaṃ prathamamadhaḥ sthitaṃ mṛgākṣī puṣpaughaṃ śritaviṭapaṃ grahītukāmā /
MSS_6322-2 āroḍhuṃ caraṇamadādaśokayaṣṭer āmūlaṃ punarapi tena puṣpito'sau //
MSS_6323-1 uccīkṛtagrīvamaho mudhaiva kiṃ yācase cātakapota megham /
MSS_6323-2 atyūrjjitaṃ garjjitamātramasminn ambhodhare bindulavas tu dūre //
MSS_6324-1 uccīyante sma veśmanyaśanavirahite yatnataḥ śrotriyāṇāṃ yatra śyāmākabījānyapi caṭakavadhūcañcukoṭicyutāni /
MSS_6324-2 yasmin dātaryakasmāc caṭulavaṭukarākṛṣṭamuktāvacūla- bhraṣṭās tatraiva dṛṣṭā yuvatibhiralasaṃ ghūrṇitā muktikaughāḥ //
MSS_6325-1 uccaiḥ kalyāṇavāhī karajitavasudhaḥ sarvadā pūrṇakāmo vikhyātaḥ karṇavṛttyā na ca vacasi kaṭuścitrapākānubhāvī /
MSS_6325-2 koṣāpekṣī parasmāducitabahukathas tatparaḥ puṇyaloke citraṃ rājādhirāja tvamiva tava ripus tatra kampaṃ pratīmaḥ //
MSS_6326-1 uccaiḥ kumbhaḥ kapiśadaśano bandhuraskandhasaṃdhiḥ snigdhātāmradyutinakhamaṇirlambavṛttoruhastaḥ /
MSS_6326-2 śūraḥ saptacchadaparimalaspardhidānodako'yaṃ bhadraḥ sāndradrumagirisarittīracārī karīndraḥ //
MSS_6327-1 uccaiḥ padamadhitiṣṭhaṃl lokas tattveṣu muhyati prāyaḥ /
MSS_6327-2 viṣayamapi paśyati samaṃ parvataśikharāgramārūḍhaḥ //
MSS_6328-1 uccaiḥ prakathanaṃ hāsaḥ ṣṭhīvanaṃ kutsanaṃ tathā /
MSS_6328-2 jṛmbhaṇaṃ gātrabha gaṃ ca parvasphoṭaṃ ca varjayet //
MSS_6329-1 uccaiḥ ṣṭhīvanamutkaṭaprahasitaṃ śayyāsanotsarpaṇaṃ gātrāsphoṭanajṛmbhaṇāni sulabhadravyārthasaṃprārthanam /
MSS_6329-2 bālāli ganacumbanānyabhimukhe sakhyāḥ samālokanaṃ dṛkpātaśca parā mukho guṇakathā karṇasya kaṇḍūyanam //
MSS_6330-1 uccaiḥ sthānakṛtodayairbahuvidhairjyotirbhirudyatprabhaiḥ śukrādyaiḥ kimamībhiratra vitathāṃ prauḍhiṃ dadhānairapi /
MSS_6330-2 yāvallokatamopahena bhavatā lakṣmīrna vistāryate tāvaccandra kathaṃ prayāti paramāṃ vṛddhiṃ sa ratnākaraḥ //
MSS_6331-1 uccaiḥsthitīnāṃ viduṣāṃ padamāroḍhumicchavaḥ /
MSS_6331-2 satsubhāṣitasopānasevinaḥ santu sādhavaḥ //
MSS_6332-1 uccairadhyayanaṃ ciraṃtanakathāḥ strībhiḥ sahālāpanaṃ tāsāmarbhakalālane ratiratho tatpākamithyāstutiḥ /
MSS_6332-2 putrabhrātṛjanāśiṣaḥ subhagatāyogyatvasaṃkīrtanaṃ svānuṣṭhānakathābhivādanavidhirbhikṣoguṇā dvādaśa //
MSS_6333-1 uccairadhyayanaṃ purātanakathāḥ strībhiḥ sahālāpanaṃ tāsāmarbhakalālanaṃ patinutis tatpākamithyāstutiḥ /
MSS_6333-2 ādeśasya karāvalambanavidhiḥ pāṇḍityalekhakriyā horāgāruḍamantratantrakavidhirbhikṣoguṇā dvādaśa //
MSS_6334-1 uccairuccaratu ciraṃ cīrī vartmani taruṃ samāruhya /
MSS_6334-2 digvyāpini śabdaguṇe śa khaḥ saṃbhāvanā bhūmiḥ //
MSS_6334A-1 uccairuccaritavyaṃ yat kiṃcidajānatāpi puruṣeṇa /
MSS_6334A-2 mūrkhā bahu manyante viduṣāmapi saṃśayo bhavati //
MSS_6335-1 uccairuccaiḥśravās tena hayaratnamahāri ca /
MSS_6335-2 dehabaddhamivendrasya cirakālārjitaṃ yaśaḥ //
MSS_6336-1 uccairuccaistarāmicchan padānyāyacchate mahān /
MSS_6336-2 nīco nīcaistarāṃ yāti nipātabhayaśa kayā //
MSS_6337-1 uccairuḍḍīyamānā natimante vahati yā tu gacchantī /
MSS_6337-2 yacciralabhyamathālpaṃ tatsā bahu yacchati tvaritam //
MSS_6338-1 uccairuttālakheladbhujavanapavanoddhūtaśailaughapāta- sphārodañcatpayodhiprakaṭitamakuṭasvardhunīsaṃgamāni /
MSS_6338-2 jīyāsus tāṇḍavāni sphuṭavikaṭajaṭākoṭisaṃghaṭṭabhūri- bhraśyannakṣatracakravyavahitasumanovṛṣṭipātāni śaṃbhoḥ //
MSS_6339-1 uccairuttālagaṇḍasthalabahulagaladdānapānapramatta- sphītālivrātagītiśrutividhṛtikalonmīlitārdhākṣi pakṣmā /
MSS_6339-2 bhaktapratyūhapṛthvīruhanivahasamunmūlanoccairudañcac- chuṇḍādaṇḍāgra ugrārbhaka ibhavadano vaḥ sa pāyādapāyāt //
MSS_6340-1 uccairudghoṣya jetavyaṃ madhyasthaścedapaṇḍitaḥ /
MSS_6340-2 paṇḍito yadi tatraiva pakṣapāto'dhiropyatām //
MSS_6341-1 uccairunmathitasya tena balinā daivena dhikkarmaṇā lakṣmīmasya nirasyato jalanidherjātaṃ kimetāvatā /
MSS_6341-2 gāmbhīryaṃ kimayaṃ jahāti kimayaṃ puṣṇāti nāmbhodharān maryādāṃ kimayaṃ bhinatti kimayaṃ na trāyate vāḍavam //
MSS_6342-1 uccaireṣa taruḥ phalaṃ ca pṛthulaṃ dṛṣṭvaiva hṛṣṭaḥ śukaḥ pakvaṃ śālivanaṃ vihāya jaḍadhīs tāṃ nālikerīṃ gataḥ /
MSS_6342-2 tāmāruhya bubhukṣitena manasā buddhiḥ kṛtā bhedane āśā tasya na kevalaṃ vigalitā cañcūrgatā cūrṇatām //
MSS_6343-1 uccairdaivādiha paśupatau bhūṣaṇībhūya tiṣṭhan kālavyāla prathayasi phaṇāṃ bhīṣaṇāṃ tāvadeva /
MSS_6343-2 deve dūrādavinayabhayād yāvadevaṃ garutmān kopāṭopaṃ kathamapi tirobhāvayan maunamāste //
MSS_6344-1 uccairniṣādagāndhārau nīcairṛṣabhadhaivatau /
MSS_6344-2 śeṣāstu svaritā jñeyāḥ ṣaḍjamadhyamapañcamāḥ //
MSS_6345-1 uccairbrahmāṇḍakhaṇḍadvitayasahacaraṃ kumbhayugmaṃ dadhānaḥ pre khannāgāripakṣapratibhaṭavikaṭaśrotratālābhirā maḥ /
MSS_6345-2 devaḥ śaṃborapatyaṃ bhujagapatitanusparddhivarddhiṣṇuhastas trailokyāścaryamūrtiḥ sa jayati jagatāmīśvaraḥ kuñjarāsyaḥ //
MSS_6346-1 uccairmahārajatarājivirājitāsau durvarṇabhittiriha sāndrasudhāsavarṇā /
MSS_6346-2 abhyeti bhasmaparipāṇḍuritasmarārer udvahnilocanalalāmalalāṭalīlām //
MSS_6347-1 uccairyadyasti manaḥ kiṃ vipadā saṃpadā gantrī /
MSS_6347-2 puruṣasya manasi bhagne magnevāpatsu lakṣyate lakṣmīḥ //
MSS_6348-1 uccairyo madhupānalubdhamanasāṃ bhṛ gā ganānāṃ gaṇair udgīto racitālayaḥ khagakulairdeśāntarādāgataiḥ /
MSS_6348-2 āsīd yaśca niṣevito'dhvagaśatairgrīṣmoṣmatānticchide so'yaṃ saṃprati durmadena dalitaś chāyātarurdantinā //
MSS_6349-1 uccaistanantamabhigamya ghanaṃ tavāham abhyāgato'smyatithireṣa payodharārthī /
MSS_6349-2 vaktuṃ trapā tadapi vacmi vidūrabandhoḥ kāṭhinyamasti ca payodharayormamāpi //
MSS_6350-1 uccaistarāṃ matsariṇo'pi lokāḥ kurvanti saṃsatsu puraḥ praśaṃsām /
MSS_6350-2 na paṇḍitarviśvasitavyamatra tatsauhṛdaṃ yat kriyate parokṣam //
MSS_6351-1 uccaistarādambaraśailamauleś cyuto ravirgairikagaṇḍaśailaḥ /
MSS_6351-2 tasyaiva pātena vicūrṇitasya saṃdhyārajorājirihojjihīte //
MSS_6352-1 uccau kucau kṛśatarā ca kaṭirgabhīro nābhiḥ samunnatataraṃ ca nitambabimbam /
MSS_6352-2 nimnonnateti sudṛśaḥ subhage śarīre magnaṃ mano mama na māṃ punarabhyupaiti //
MSS_6353-1 ucchanneva kalau vṛṣasya caraṇaśreṇī navīnāṃ punas tāṃ nirmāya kṛtas tvayā punarapi nyastaḥ padasyandanaḥ /
MSS_6353-2 bhindānaistaraṇiṃ tvadastraniyatairetatkilodīritaṃ śrutvānūrurasau vihāya mihiraṃ tvāṃ deva seviṣyate //
MSS_6354-1 ucchalan matsyapucchāgradaṇḍapātahatārṇasi /
MSS_6354-2 jagadudyānamambhodhāv unmamajja mamajja ca //
MSS_6355-1 ucchāstrapadavinyāsaḥ sahasaivābhisaṃpataḥ /
MSS_6355-2 śatrukha gamukhagrāsam agatvā na nivartate //
MSS_6356-1 ucchidyate dharmavṛttam adharmo vartate mahān /
MSS_6356-2 bhayamāhurdivārātraṃ yadā pāpo na vāryate //
MSS_6357-1 ucchidrāṇi digambarasya vasanānyardhā ginassvāmino ratnālaṃkṛtibhirviśoṣitavapuḥśobhāśataṃ subhruvaḥ /
MSS_6357-2 paurāḍhyāśca purīḥ śmaśānavasaterbhikṣābhujo'pyakṣamā lakṣmīṃ na vyatanod daridrabharaṇeṣvajño hi senānvayaḥ //
MSS_6358-1 ucchinnāśrayakātareva kulaṭā gotrāntaraṃ śrīrgatā tāmevānugatā gatānugatikāstyaktānurāgāḥ prajāḥ /
MSS_6358-2 āptairapyanavāptapauruṣaphalaiḥ kāryasya dhūrujjhitā kiṃ kurvantvathavottamā garahitaira gairiva sthīyate //
MSS_6359-1 ucchiṣṭaṃ karakharparaṃ pathi gataṃ mūrkhairjaḍairdhikkṛtaṃ viprais tattvavicintakairmanasi taṃ svātmaprabodhe kṛtam /
MSS_6359-2 nṛtyantaṃ ca digambaraṃ ca jaṭilaṃ bālaiśca muktaṃ jaḍaṃ ḍimbhaścopahasanti catvarapathe dattvā muhus tālikāḥ //
MSS_6360-1 ucchiṣṭaṃ śivanirmālyaṃ vamanaṃ śavakarpaṭam /
MSS_6360-2 kākaviṣṭhāsamutpannāḥ pañcaite'tipavitrakāḥ //
MSS_6361-1 ucchiṣṭo na spṛśet kha gaṃ niśikuryānna śīrṣake /
MSS_6361-2 divā ca pūjayedenaṃ gandhamālyādisaṃpadā //
MSS_6362-1 ucchīrṣe padakaṃ kṛtvā yadi śete śunas tadā /
MSS_6362-2 āgacchadvallabhaṃ vakti tadveśmanyacirādapi //
MSS_6363-1 ucchūnāruṇamaśruṇirgamavaśāc cakṣurmanā mantharaṃ soṣmaśvāsakadarthitādhararucirvyastālakā bhrūbhuvaḥ /
MSS_6363-2 āpāṇḍuḥ karapallave ca nibhṛtam śete kapolasthalī mugdhe kasya tapaḥphalaṃ pariṇataṃ yasmai taveyaṃ daśā //
MSS_6364-1 ucchṛ kalena nirapekṣatayonmadena yenākulīkṛtamidaṃ kariṇā babhūva /
MSS_6364-2 dattvā padaṃ śirasi hastipakārbhakeṇa mandaḥ kathaṃ gamita eṣa vaśaṃ prasahya //
MSS_6365-1 ucchedanaṃ cāpacayaḥ pīḍanaṃ karśanaṃ tathā /
MSS_6365-2 iti vidyāvidaḥ prāhuḥ śatrau vṛttaṃ caturvidham //
MSS_6366-1 ucchedyamapi vidvāṃso vardhayantyarimekadā /
MSS_6366-2 guḍena vardhitaḥ śleṣmā yato niḥśeṣatāṃ vrajet //
MSS_6367-1 ucchmaśrurvyāttavaktraḥ pravitatarasanāpallavālīḍhasṛkkā pi gograbhrāntanetraḥ pulakitataralottānalā gūlanālaḥ /
MSS_6367-2 kutrāpyaklāntigāmī kvacidatipihitaḥ kvāpi tu gāgramātraś citravyāghro'yamāptuṃ pramadavanamṛgītarṇakāṃstūrṇameti //
MSS_6368-1 ucchrāyo janabhīti heturadhikaṃ vaikṛtyamudgrīvatā sarvatra pratiparvavikramabhavaḥ krūro marurjanmabhūḥ /
MSS_6368-2 yasyoccaiḥ kaṭukaṇṭakapraṇayitā dhik kaṣṭamuṣṭre paśau tasmin rājaparigrahaḥ sa ca mahāśabdadvayībhājanam //
MSS_6369-1 ucchvasan maṇdalaprāntarekhamābaddhakuḍmalam /
MSS_6369-2 aparyāptamuro vṛddheḥ śaṃsatyasyāḥ stanadvayam //
MSS_6370-1 ucchvāsaḥ khaṇḍakhaṇḍastaralitahṛdaye mūkatāṃ bhūṣaṇānām uktipratyuktibandho'pyabhinayavihitaḥ pāṃsulā bhūḥ suśayyā /
MSS_6370-2 tūṣṇīmeva prasādānunayanakalahāś cumbanaṃ śabdaśūnyaṃ yatraitat svasti tasmai nibhṛtanidhuvanāyeti nāndī namo'stu //
MSS_6371-1 ucchvāsayantyaḥ ślathabandhanāni gātrāṇi kandarpasamākulāni /
MSS_6371-2 samīpavartiṣvadhunā priyeṣu samutsukā eva bhavanti nāryaḥ //
MSS_6372-1 ucchvāsahikkāśayanā gabha ga- viṣṭhāvamiśvāsavijṛmbhaṇāni /
MSS_6372-2 vaktraṃ śuno'rdhonmiṣitāṃ ca dṛṣṭiṃ dyute praśaṃsanti ca vāmaceṣṭam //
MSS_6373-1 ucchvāsāvadhayaḥ prāṇāḥ sa cocchvāsaḥ samīraṇaḥ /
MSS_6373-2 samīraṇāccalaṃ nāsti yat prāṇiti tadadbhutam //
MSS_6374-1 ucchvāso'pi na niryāti bāṇe hṛdayavartini /
MSS_6374-2 kiṃ punarvikaṭāṭopa padabandhā sarasvatī //
MSS_6375-1 ucyatāṃ sa vacanīyamaśeṣaṃ neśvare paruṣatā sakhi sādhvī /
MSS_6375-2 ānayainamanunīya, kathaṃ vā vipriyāṇi janayannanuneyaḥ //
MSS_6376-1 ucyamāno'valambeta paramarmaṇi mūkatām /
MSS_6376-2 svakarmaṇi tu bādhiryasthairyamādhuryasoṣmavān //
MSS_6377-1 ujjāgaritabhrāmita- danturadalaruddhamadhukaraprakare /
MSS_6377-2 kāñcanaketaki mā tava vikasatu saurabhyasaṃbhāraḥ //
MSS_6378-1 ujjāḍite yadā grāme gacchatāṃ dakṣiṇasvarāḥ /
MSS_6378-2 śrgālās taṃ punaḥ sthānaṃ kathayanti karasthitam //
MSS_6379-1 ujjṛmbhate kumudinīsukṛtaṃ mṛgā ko viṣvagvikīrṇaparipāṭalaraśmidaṇḍaḥ /
MSS_6379-2 utsūtavidrumakulo jaladhes tara gād utkṣipyamāṇa iva kaścana rājakambuḥ //
MSS_6380-1 ujjṛmbhānanamullasatkucataṭaṃ loladbhramadbhrūlataṃ svedāmbhaḥsnapitā gayaṣṭi vigaladvrīḍaṃ saromāñcayā /
MSS_6380-2 dhanyaḥ ko'pi yuvā sa yasya vadane vyāpāritāḥ sāṃprataṃ mugdhe dugdhamahābdhiphenapaṭalaprakhyāḥ kaṭākṣacchaṭāḥ //
MSS_6381-1 ujjvalaṃ saralaṃ caiva vakramāraktameva ca /
MSS_6381-2 netraṃ caturvidhaṃ proktaṃ tasya bhāvāḥ pṛthak pṛthak //
MSS_6382-1 ujjvalam mitrasaṃyoge saralaṃ putradarśane /
MSS_6382-2 vakraṃ ca kāminībhoge āraktaṃ śatrudarśane //
MSS_6383-1 ujjvalaguṇamabhyuditaṃ kṣudro draṣṭuṃ na kathamapi kṣamate /
MSS_6383-2 dagdhvā tanumapi śalabho dīpraṃ dīpārciṣaṃ harati //
MSS_6384-1 ujjvalacampakamukulā- śa kitayā yaḥ pradīpakaṃ spṛśati /
MSS_6384-2 kajjalakala kadāhaṃ muktvānyat tasya kiṃ ghaṭatām //
MSS_6385-1 ujjvalālokayā snigdhā tvayā tyaktā na rājate /
MSS_6385-2 malīmasamukhī vartiḥ pradīpaśikhayā yathā //
MSS_6386-1 ujjhatī śucimivāśu tamisrām antikaṃ vrajati tārakarāje /
MSS_6386-2 dikprasādaguṇamaṇḍanamūhe raśmihāsaviśadaṃ mukhamaindrī //
MSS_6387-1 ujjhantyaḥ svarṇakāñcīrjhaṇiti raśanayā campakanyāsamayyā tanvatyastārahārān vicakilakalikāpaṃktimudrāvalībhiḥ /
MSS_6387-2 kiṃ cāśokapravālairaruṇamaṇimayān saṃtyajantyo'vataṃsān utkīrṇāḥ kāmabāṇairiva hṛdi suhṛdo vallabhānāṃ babhūvuḥ //
MSS_6388-1 ujjhitavṛṣayogā api ratisamaye naraviśeṣanirapekṣāḥ /
MSS_6388-2 kṛṣṇaukābhiratā api hiraṇyakaśipupriyāḥ satatam //
MSS_6389-1 ujjhitasaubhāgyamada- sphuṭayācñāna gabhītayoryūnoḥ /
MSS_6389-2 akalitamanasorekā dṛṣṭirdūtī nisṛṣṭārthī //
MSS_6390-1 ujjhitāhamiti vatsa na dūye rāghaveṇa kuladūṣaṇabhītyā /
MSS_6390-2 kā tvamityabhihite bata vanyān śrāvaye kimiti muhyati cetaḥ //
MSS_6391-1 ujjhitvā diśamambaraṃ varataraṃ vāso vasānaściraṃ hitvā vāsarasaṃ punaḥ pitṛvane kailāsaharmyāśrayaḥ /
MSS_6391-2 tyaktvā bhasma kṛtā garāganicayaḥ śrīkhaṇḍasāradravair devaḥ pātu himādrijāpariṇayaṃ kṛtvā gṛhasthaḥ śivaḥ //
MSS_6392-1 uḍugaṇaparivāro nāyako'pyauṣadhīnām ayamamṛtaśarīraḥ kāntiyukto'pi candraḥ /
MSS_6392-2 bhavati vigataraśmirmaṇḍalaṃ prāpya bhānoḥ parasadananiviṣṭaḥ ko laghutvaṃ na yāti //
MSS_6393-1 uḍuparivṛḍhaḥ patyā muktāmayaṃ yadapīḍayad yadapi bisinīṃ bhānorjāyāṃ jahāsa kumudvatī /
MSS_6393-2 tadubhaya mataḥ śa ke sa kocitaṃ nijaśa kayā prasarati navārke karkandhūphalāruṇarocaṣi //
MSS_6394-1 uḍupariṣadaḥ kiṃ nārhatvaṃ niśaḥ kimu naucitī patiriha na yad dṛṣṭas tābhyāṃ gaṇeyarucīgaṇaḥ /
MSS_6394-2 sphuṭamuḍupaterāśmaṃ vakṣaḥ sphuranmalināśmana- cchavi yadanayorvicchede'pi drutaṃ bata na drutam //
MSS_6395-1 uḍurājamukhī mṛgarājakaṭir gajarājavirājitamandagatiḥ /
MSS_6395-2 yadi sā vanitā hṛdaye nihitā kva japaḥ kva tapaḥ kva samādhiratiḥ //
MSS_6396-1 uḍḍāyitaḥ pūrvadiśā krameṇa prakāśara gaḥ pṛthulaḥ pataṇgaḥ /
MSS_6396-2 pāre viyadvicyutaraśmirarvāk patannidānīṃ kṣapito'staśaile //
MSS_6397-1 uḍḍīnaṃ vihagairmṛtaṃ jalacaraiḥ kṣmāntargataṃ kacchapaiḥ pāṭhīnaiḥ pṛthupa kapīṭhaluṭhanādyasmin muhurmūrcchitam /
MSS_6397-2 tasminneva sarasyakālajaladenāgatya tacceṣṭitaṃ yenākumbhanimagnavanyakariṇāṃ yūthaiḥ payaḥ pīyate //
MSS_6398-1 uḍḍīnā guṇapatriṇaḥ sukhaphalānyārād vikīrṇānyadhaḥ paryastāḥ parito yaśastabakitāḥ saṃpallatāpallavāḥ /
MSS_6398-2 prāgevāpasṛtaḥ pramodahariṇaścchāyā kathāntaṃ gatā daivāraṇyamata gajena balinā bhagne'bhimānadrume //
MSS_6399-1 uḍḍīnānāmeṣāṃ prāsādāt taruṇi pakṣiṇāṃ pa ktiḥ /
MSS_6399-2 visphurati vaijayantī pavanacchinnāpaviddheva //
MSS_6400-1 uḍḍīyāgatamindumaṇḍalamidaṃ kiṃ khañjarīṭadvayaṃ hitvā korakatāṃ vikasvaratare yāte kimindīvare /
MSS_6400-2 indorbimbamavāpya jātarabhasau kiṃ vā cakorāvimāv āṃ jñātaṃ śapharīvilāsapaṭunī netre kura gīdṛśaḥ //
MSS_6401-1 uḍḍīyāṇaṃ tu sahajaṃ kathitaṃ guruṇā sadā /
MSS_6401-2 abhyasedastatandras tu vṛddho'pi taruṇo bhavet //
MSS_6402-1 uḍḍīyordhvaṃ gamane nipatyavacanā vadhonmukhī śakuniḥ /
MSS_6402-2 vāme yāturnidhanaṃ diśati vipakṣe vipakṣasya //
MSS_6402A-1 uta vā tṛṇavān mārgaḥ samo gamyaḥ praśasyate /
MSS_6402A-2 suśodhyas trividho mārgaḥ ṣaḍvidhaṃ ca svakaṃ balam //
MSS_6403-1 utkaṭakaṇṭakakoṭī- gharṣaṇaghṛṣṭāni hṛdi na cintayati /
MSS_6403-2 asadṛśarasavivaśamatir viśatyaliḥ ketakīkusumam //
MSS_6404-1 utkaṇṭhayati meghānāṃ mālā vṛndaṃ kalāpinām /
MSS_6404-2 yūnāṃ cotkaṇṭhayatyeṣa mānasaṃ makaradhvajaḥ //
MSS_6405-1 utkaṇṭhākulacakravākayuvatīniḥśvāsadaṇḍāhataḥ pīyūṣadyutiracchadarpaṇatulāmārohati prasthitaḥ /
MSS_6405-2 kokānāṃ kṛpayeva kukkuṭaravairāhūyamāne ravau dig jātā navadhautavidrumamaṇicchāyā ca sautrāmaṇī //
MSS_6406-1 utkaṇṭhākulamastu kaṇṭakakule saṃjāyatāṃ te manaḥ sānandaṃ picumandakandaladalāsvādeṣu kā vā kṣatiḥ /
MSS_6406-2 etat kiṃ tu tava kramelaka kathaṃkāraṃ sahe duḥsahaṃ tasmin puṇḍrakakandalīkisalaye yenāsi nindāparaḥ //
MSS_6407-1 utkaṇṭhita mano bālā sudūrasthā navaṃ vayaḥ /
MSS_6407-2 vidhirvāmo ripuḥ kāmo hā hā duḥkhaparamparā //
MSS_6408-1 utkaṇṭhitasya hṛdayānuguṇā vayasyā saṃketake cirayati pravaro vinodaḥ /
MSS_6408-2 saṃsthāpanā priyatamā virahāturāṇāṃ raktasya rāgaparivṛddhikaraḥ pramodaḥ //
MSS_6409-1 utkaṇṭhitasya hṛdayānugatā sakhīva saṃkīrṇadoṣarahitā viṣayeṣu goṣṭhī /
MSS_6409-2 krīḍāraseṣu madanavyasaneṣu kāntā strīṇāṃ tu kāntarativighnakarī sapatnī //
MSS_6410-1 utkampagharmapicchila- doḥsādhikahastavicyutaś cauraḥ /
MSS_6410-2 śivamāśāste sutanu stanayostava pañcalāñcalayoḥ //
MSS_6411-1 utkampinī bhayapariskhalitāṃśukāntā te locane pratidiśaṃ vidhure kṣipantī /
MSS_6411-2 krūreṇa dāruṇatayā sahasaiva dagdhā dhūmāndhitena dahanena na vīkṣitāsi //
MSS_6412-1 utkampo'pi sakampa eva hṛdaye cintāpi cintānvitā niḥśvāsā api niḥśvasantyanibhṛtaṃ bāṣpo'pi bāṣpāyate /
MSS_6412-2 kāntāṃ saṃsmarato videśavasaternaktaṃ divaṃ kāminaḥ prārohā iva niṣpatanti manaso duḥkhāni duḥkhānvitāt //
MSS_6413-1 utkampo hṛdaye skhalanti vacanānyāvegalolaṃ mano gātraṃ sīdati cakṣuraśrukaluṣaṃ cintā mukhaṃ śuṣyati /
MSS_6413-2 yasyaiṣā sakhi pūrvara garacanā mānaḥ sa mukto mayā vansyāstā api yoṣitaḥ kṣititale yāsāmayaṃ saṃmataḥ //
MSS_6414-1 utkarṇaṃ kariṇāṃ gaṇena vikasanmodaṃ cirād barhibhiḥ krīḍākeśaribhiśca pañjaragataiḥ kopasphurallocanam /
MSS_6414-2 kuñjotsa gabhuvi prakampataralaṃ sīmantinībhiḥ kṣaṇāt pītaḥ śrotrapuṭena deva paritaḥ prātarmṛda gadhvaniḥ //
MSS_6415-1 utkarṇo'yamakāṇḍacaṇḍimapaṭuḥ sphārasphuratkesaraḥ krūrākārakarālavakravikaṭastabdhordhvalā gūlabhṛt /
MSS_6415-2 citreṇāpi na śakyate'bhilikhituṃ sarvā gasaṃkocanāc cītkurvadgirikuñjakuñjaraśiraḥ kumbhasthalastho hariḥ //
MSS_6416-1 utkartituṃ samartho'pi gantuṃ caiva sapakṣakaḥ /
MSS_6416-2 dvirepho gandhalobhena kamale yāti bandhanam //
MSS_6417-1 utkarṣavān nijaguṇo yathā yathā yāti karṇamanyasya /
MSS_6417-2 dhanuriva suvaṃśajanmā tathā tathā sajjano namati //
MSS_6418-1 utkarṣo naiva nityaḥ syānnāpakarṣas tathaiva ca /
MSS_6418-2 prāk karmavaśato nityaṃ sadhano nirdhano bhavet //
MSS_6419-1 utkalikābāhulyaṃ tat tat svābhāvikaṃ dravatvaṃ ca /
MSS_6419-2 sa ca nirupādhisnehas teneśasya priyā ga gā //
MSS_6420-1 utkallolasya lakṣmīṃ lavaṇajalanidhirlambhitaḥ kṣīrasindhoḥ ko vindhyaḥ kaśca gaurīgururiti marutāmabhyudasto vivekaḥ /
MSS_6420-2 nītāḥ karkatvamarkapravahaṇaharayo hāritotsa galakṣmā rājannuddāmagaurairajani ca rajanīvallabhastvadyaśobhiḥ //
MSS_6421-1 utkāmunmanayantyete bālāṃ tadalakatviṣaḥ /
MSS_6421-2 ambhodharās taḍitvanto gambhīrāḥ stanayitnavaḥ //
MSS_6422-1 utkīrṇā iva vāsayaṣṭiṣu niśānidrālasā barhiṇo dhūpairjālaviniḥsṛtair valabhayaḥ saṃdigdhapārāvatāḥ /
MSS_6422-2 ācāraprayataḥ sapuṣpabaliṣu sthāneṣu cārciṣmatīḥ saṃdhyāma galadīpikā vibhajate śuddhāntavṛddho janaḥ //
MSS_6423-1 utkūjati bhramati roditi rāraṭīti padmāni cotkṣipati cañcupuṭena dūram /
MSS_6423-2 toye nimajjati śaśā kamudīkṣate ca kaṣṭaṃ priyāvirahito niśi cakravākaḥ //
MSS_6424-1 utkūjati śvasiti muhyati yāti tīraṃ tīrāt taruṃ tarutalāt punareti vāpīm /
MSS_6424-2 vāpyāṃ na tiṣṭhati na cāti mṛṇālakhaṇḍaṃ cakraḥ kṣapāsu virahe khalu cakravākyāḥ //
MSS_6425-1 utkūjantu vaṭe vaṭe bata bakāḥ kākā varākā api krāṃkurvantu sadā ninādapaṭavaste pippale pippale /
MSS_6425-2 so'nyaḥ ko'pi rasālapallavalavagrāsollasatpāṭava- krīḍatkokilakaṇṭhakūjanakalālīlāvilāsakramaḥ //
MSS_6426-1 utkṛtya jvalitāt śavāt kathamapi pretāśanaḥ paiśitīṃ peśīmagnimayīṃ nigīrya sahasā dandahyamānodaraḥ /
MSS_6426-2 dhāvatyutplavate muhurnipatati prottiṣṭhati prekṣate viṣvakkrośati saṃpinaṣṭi jaṭharaṃ muṣṭyā hate mastakam //
MSS_6427-1 utkṛtyotkṛtya kṛttiṃ prathamamatha pṛthūcchophabhūyāṃsi māṃsānya aṃsasphikpṛṣṭhapiṇḍādyavayavasulabhānyugrapūt īni jagdhvā /
MSS_6427-2 āttasnāyvantranetraḥ prakaṭitadaśanaḥ pretara kaḥ kara kād a kasthādasthisaṃsthaṃ sthapuṭagatamapi kravyamavyagramatti //
MSS_6428-1 utkṛtyotkṛtya garbhānapi śakalayataḥ kṣatrasaṃtānaroṣād uddāmasyaikaviṃśatyavadhi vidhasataḥ sarvato rājavaṃśyān /
MSS_6428-2 pitryaṃ tadraktapūrṇahradasavanamahānandamandāyamāna- krodhāgneḥ kurvato me na khalu na viditaḥ sarvabhūtaiḥ svabhāvaḥ //
MSS_6429-1 utkṛṣṭabalavīryasya vijigīṣorjayaiṣiṇaḥ /
MSS_6429-2 guṇānuraktaprakṛter yātrā yānamiti smṛtam //
MSS_6430-1 utkṛṣṭamadhyamanikṛṣṭajaneṣu maitrī yadvacchilāsu sikatāsu jaleṣu rekhā /
MSS_6430-2 vairaṃ kramādadhamamadhyamasajjaneṣu yadvacchilāsu sikatāsu jaleṣu rekhā //
MSS_6431-1 utkocaṃ prītidānaṃ ca dyūtadravyaṃ subhāṣitam /
MSS_6431-2 kāminīṃ prathamāvasthāṃ sadyo gṛhṇāti buddhimān //
MSS_6432-1 utkocakāścaupadhikā vañcakāḥ kitavās tathā /
MSS_6432-2 ma galādeśavṛttāśca bhadraprekṣaṇikaiḥ saha //
MSS_6433-1 asamyakkāriṇaścaiva mahāmātrāścikitsakāḥ /
MSS_6433-2 śilpopacārayuktāśca nipuṇāḥ puṇyayoṣitaḥ //
MSS_6434-1 evamādyān vijānīyāt prakāśāṃllokakaṇṭakān /
MSS_6434-2 vigūḍhacāriṇaścānyān anāryānāryali ginaḥ //
MSS_6435-1 utkocapāritoṣaka- bhāṭasubhāṣitatarārthacauryāṃśāḥ /
MSS_6435-2 tatkṣaṇameva grāhyāḥ ṣaḍanyakāle na labhyante //
MSS_6436-1 utkrāntaṃ girikūṭala ghanasahaṃ te vajrasārā nakhās tattejaśca tadūrjitaṃ sa ca nagonmāthī ninādo mahān /
MSS_6436-2 ālasyādavimuñcatā giriguhāṃ siṃhena nidrālunā sarvaṃ viśvajayaikasādhanamidaṃ labdhaṃ na kiṃcit kṛtam //
MSS_6437-1 utkrāntānāmāmiṣāyopariṣṭād adhyākāśaṃ babhrumuḥ patravāhāḥ /
MSS_6437-2 mūrtāḥ prāṇā nūnamadyāpyavekṣā- māsuḥ kāyaṃ tyājitā dāruṇāstraiḥ //
MSS_6438-1 utkrāmadbhiśca yaḥ prāṇaiḥ prayataḥ śiṣṭasaṃmataḥ /
MSS_6438-2 cintayen manasā ga gāṃ sa gatiṃ paramāṃ labhet //
MSS_6439-1 utkṣiptaṃ karaka kaṇadvayamidaṃ baddhā dṛḍhaṃ mekhalā yatnena pratipāditā mukharayormañjīrayormūkatā /
MSS_6439-2 ārabdhe rabhasān mayā priyasakhi krīḍābhisārotsave caṇḍālastimirāvaguṇṭhanapaṭakṣepaṃ vidhatte vidhuḥ //
MSS_6440-1 utkṣiptaṃ sakhi vartipūritamukhaṃ mūkīkṛtaṃ nūpuraṃ kāñcīdāma nivṛttagharghararavaṃ kṣiptaṃ dukūlāntare /
MSS_6440-2 suptāḥ pañjarasārikāḥ parijano'pyāghūrṇito nidrayā śūnyo rājapathastamāṃsi niviḍānyehyehi nirgamyatām //
MSS_6441-1 utkṣiptaṃ saha kauśikasya pulakaiḥ sākaṃ mukhairnāmitaṃ bhūpānāṃ janakasya saṃśayadhiyā sārdhaṃ samāsphālitam /
MSS_6441-2 vaidehīmanasā samaṃ ca sahasā kṛṣṭaṃ tato bhārgava- prauḍhāhaṃkṛtikandalena ca samaṃ bhagnaṃ tadaiśaṃ dhanuḥ //
MSS_6442-1 utkṣiptabāhudarśita- bhujamūlaṃ cūtamukula mama sakhyā /
MSS_6442-2 ākṛṣyamāṇa rājati bhavataḥ paramuccapadalābhaḥ //
MSS_6443-1 utkṣiptamucchritasitāṃśukarāvalambair uttambhitoḍubhiratīvatarāṃ śirobhiḥ /
MSS_6443-2 śraddheyanirjharajalavyapadeśamasya viṣvaktaṭeṣu patati sphuṭamantarīkṣam //
MSS_6444-1 utkṣiptā api dantīdraiḥ kopanaiḥ pattayaḥ param /
MSS_6444-2 tadasūnaharan khaḍgaghātaiḥ svasya puraḥ prabhoḥ //
MSS_6445-1 utkṣipya karibhirdūrān muktānāṃ yodhināṃ divi /
MSS_6445-2 prāpi jīvātmabhirdivyā gatirvā vigrahairmahī //
MSS_6446-1 utkṣipya ṭiṭṭibhaḥ pādāv āste bha gabhayād divaḥ /
MSS_6446-2 svacittakalpito garvaḥ kasya nātrāpi vidyate //
MSS_6447-1 utkṣipyālakamālikāṃ vilulitāmāpāṇḍugaṇḍasthalād viśliṣyadvalayaprapātabhayataḥ prollāsya kiṃcit karau /
MSS_6447-2 dvārastambhaniṣaṇṇagātralatikā kenāpi puṇyātmanā mārgālokanadattadṛṣṭirabalā tatkālamāli gyate //
MSS_6448-1 utkṣipyoccaiḥ prasphurantaṃ radābhyām īṣādantaḥ kuñjaraṃ śātravīyam /
MSS_6448-2 śṛ gaprotaprāvṛṣeṇyāmbudasya spaṣṭaṃ prāpat sāmyamurvīdharasya //
MSS_6449-1 utkhātaṃ nidhiśa kayā kṣititalaṃ dhmātā girerdhātavo nistīrṇaḥ saritāṃpatirnṛpatayo yatnena saṃsevitāḥ /
MSS_6449-2 mantrārādhanatatpareṇa manasā nītāḥ śmaśāne niśāḥ prāptaḥ kāṇavarāṭako'pi na mayā tṛṣṇe'dhunā mā bhava //
MSS_6450-1 utkhātacchinnasaṃdhyāruṇakamalavano vyomakāsāramadhyaṃ manye matto niśīthāhvayavanamahiṣo ma kṣvavikṣanmima kṣuḥ /
MSS_6450-2 tatkālodbhidyamānaḥ saha tanupṛthubhis tārakābudbudaughais tasmādevojjihīte kaluṣitabhuvanaṃ bhīṣaṇo dhvāntapa kaḥ //
MSS_6451-1 utkhātadaivatamivāyatanaṃ purārer astācalāntaritasūryamivāntarikṣam /
MSS_6451-2 hammīrabhūbhuji gate suraveśma viśvaṃ paśyāmi hāramiva nāyakaratnaśūnyam //
MSS_6452-1 utkhātān pratiropayan kusumitāṃścinvaṃllaghūn vardhayan atyuccān namayan pṛthūn vidalayan viśleṣayan saṃhatān /
MSS_6452-2 tīkṣnān kaṇṭakino bahirniyamayan svāropitān pālayan mālākāra iva prayogakuśalo rājye ciraṃ tiṣṭhati //
MSS_6453-1 utkhāya cittopavanāt sumedho- mālā kṛtā pustakaniṣkuṭeṣu /
MSS_6453-2 kāvyadrumāṇāmadhiropitānāṃ phalaṃ parāṃ nirvṛtimunnayāmaḥ //
MSS_6454-1 utkhelattrivalītara gataralā romāvalīśaivala- stragvalliryuvatī dhruvaṃ janamanonirvāṇavārāṇasī /
MSS_6454-2 etasyā yadurastaṭīparisare yadbālyacāpalyayoḥ sthāne yauvanaśilpikalpitacitācaityadvayaṃ dṛśyate //
MSS_6455-1 uttaṃsaḥ kekipicchairmarakatavalayaśyāmale doḥprakāṇḍe hāraḥ sāndrendranīlairmṛgamadaracito vaktrapatraprapañcaḥ /
MSS_6455-2 nīlābjaiḥ śekharaśrīrasitavasanatā cetyabhīkābhisāre saṃpratyeṇekṣaṇānāṃ timirabharasakhī vartate veṣalīlā //
MSS_6456-1 uttaṃsakautukarasena vilāsinīnāṃ lūnāni yasya na nakhairapi pallavāni /
MSS_6456-2 udyānamaṇḍanataro sahakāra sa tvam a gārakārakaragocaratāṃ gato'si //
MSS_6457-1 uttaṃsitaṃ bhāti mukhaprabhābhir na kiṃcidabjaṃ yadaho tadasyāḥ /
MSS_6457-2 yuktaṃ dṛśāveva vidhirvidhijñaḥ karṇadvayālaṃkaraṇaṃ cakāra //
MSS_6458-1 uttaṃsīkṛtacandramāḥ sabhujagān vīcīn parāvartayan jyotsnābhasmavilepane niravadhisphīte mahimni sthitaḥ /
MSS_6458-2 pre kaccha karoṭikoṭihananaiḥ svaḥsindhumudghoṣayann atyantaṃ pathi garjitāṭṭahasito rudraṃ hasatyarṇavaḥ //
MSS_6459-1 uttaṃseṣu nanarta na kṣitibhujāṃ na prekṣakairlakṣitaḥ sākā kṣaṃ luṭhito na ca stanataṭe līlāvatīnāṃ kvacit /
MSS_6459-2 kaṣṭaṃ bhościramantareva jaladherdaivād viśīrṇo'bhavat kheladvyālakulā gagharṣaṇaparikṣīṇapramāṇo maṇiḥ //
MSS_6460-1 uttapto'yamuraṃgamaḥ śikhitalacchāyāṃ samālambate vairaṃ sāhajikaṃ vihāya ca śikhī mūlaṃ tarorgacchati /
MSS_6460-2 yācante ca jalaṃ nikuñjabhavane tṛṣṇāturāḥ sārikās tapte vāriṇi pa kajāni madhupāstyaktvā śrayante latāḥ //
MSS_6461-1 uttamaṃ puṣkarakṣetraṃ tārākṣetraṃ na madhyamam /
MSS_6461-2 adhamaṃ ca kurukṣetraṃ prabhāsaṃ tvadhamādhamam //
MSS_6462-1 uttamaṃ praṇipātena śūraṃ bhedena yojayet / nīcamalpapradānena samaśaktiṃ parākramaiḥ //
MSS_6463-1 uttamaṃ suciraṃ naiva vipado'bhibhavantyalam /
MSS_6463-2 rāhugrasanasaṃbhūtiḥ kṣaṇaṃ vicchāyayed vidhum //
MSS_6464-1 uttamaṃ svārjitaṃ vittaṃ madhyamaṃ piturarjitam /
MSS_6464-2 adhamaṃ bhrātṛvittaṃ ca strīvittamadhamādhamam //
MSS_6465-1 uttamaḥ kleśavikṣobhaṃ kṣamaḥ soḍhuṃ na hītaraḥ /
MSS_6465-2 maṇireva mahāśāṇagharṣaṇaṃ na tu mṛtkaṇaḥ //
MSS_6466-1 uttamaḥ ṣaṭpadaḥ prokto madhyamaḥ pañcabhis tathā /
MSS_6466-2 kaniṣṭhastu caturbhiḥ syād evaṃ syurdhruvakās tridhā //
MSS_6467-1 uttamakule'pi jātaḥ sevāṃ vidadhāti nīcalokasya /
MSS_6467-2 vadati ca vācaṃ nīcām udareśvarapīḍito martyaḥ //
MSS_6468-1 uttamataruṇaprakṛtiḥ pulakādikasūcitānyatanusaktiḥ /
MSS_6468-2 sphuṭasaṃnihitavibhāvo nivāryate kena śṛ gāraḥ //
MSS_6469-1 uttamapadārtharasikāḥ sulabhā loke bhavanti sarve'pi /
MSS_6469-2 dūṣitapadārtharasikas tvamiva matas tvaṃ punaḥ karaṭa //
MSS_6470-1 uttamabhujaṃgasaṃgama- nispandanitambacāpalastasyāḥ /
MSS_6470-2 mandaragiririva vibudhair itastataḥ kṛṣyate kāyaḥ //
MSS_6471-1 uttamarṇadhanadānaśa kayā pāvakotthaśikhayā hṛdisthayā /
MSS_6471-2 deva dagdhavasanā sarasvatī nāsyato bahirupaiti lajjayā //
MSS_6472-1 uttamarṇamukhaṃ paśyann adhamarṇo hriyā naman /
MSS_6472-2 mṛtyujīvitayoryuddhasaṃbhramaṃ parilokate //
MSS_6473-1 uttamavanitaikagatiḥ karīva sarasīpayaḥ sakhīdhairyam /
MSS_6473-2 āskanditoruṇā tvaṃ hastenaiva spṛśan harasi //
MSS_6474-1 uttamaś cintitaṃ kuryāt proktakārī tu madhyamaḥ /
MSS_6474-2 adhamo'śraddhayā kuryād akartoccaritam pituḥ //
MSS_6475-1 uttamastoṣamāyāti tada gaṃ poṣyate yadi /
MSS_6475-2 vṛkṣaḥ prasīdati prāyaḥ pādābhya gena na svayam //
MSS_6476-1 uttamasya kṣaṇaṃ kopo madhyasya praharadvayam /
MSS_6476-2 adhamasya tvahorātraṃ pāpiṣṭho naiva mucyate //
MSS_6477-1 uttamasyāpi varṇasya nīco'pi gṛhamāgataḥ /
MSS_6477-2 pūjanīyo yathāyogyaṃ sarvadevamayo'tithiḥ //
MSS_6478-1 uttamasyāpi varṇasya nīco'pi gṛhamāgataḥ /
MSS_6478-2 bālo vā yadi vā vṛddhaḥ sarvasyābhyāgato guruḥ //
MSS_6479-1 uttamāḥ svaguṇaiḥ khyātā madhyamāśca piturguṇaiḥ /
MSS_6479-2 adhamā mātulasyāpi śvaśurasyādhamādhamāḥ //
MSS_6480-1 uttamāḥ svārjitairdravyaiḥ piturvittena madhyamāḥ /
MSS_6480-2 adhamā mātṛvittena strīvittenādhamādhamāḥ //
MSS_6481-1 uttamā ātmanaḥ khyātāḥ pituḥ khyātāśca madhyamāḥ /
MSS_6481-2 adhamā mātulāt khyātāḥ śvaśurāc cādhamādhamaḥ //
MSS_6482-1 uttamā godbhavāj jyaiṣṭhyād brahmaṇaścaiva dhāraṇāt /
MSS_6482-2 sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ //
MSS_6483-1 uttamādhamamadhyānāṃ śrotavyaṃ vacanaṃ budhaiḥ /
MSS_6483-2 tatra cātmahitaṃ grāhyaṃ vastavākyaṃ yathā nṛpaḥ //
MSS_6484-1 uttamādhamamadhyāni buddhvā kāryāṇi pārthivaḥ /
MSS_6484-2 uttamādhamamadhyeṣu puruṣeṣu niyojayet //
MSS_6485-1 uttamādhamasaṃsaktau jānan sadṛśavṛttitām /
MSS_6485-2 nārīṇāṃ śucibāhyānām a ganākhyāṃ vyadhād vidhiḥ //
MSS_6486-1 uttamānāṃ svabhāvo'yaṃ paraduḥkhāsahiṣṇutā /
MSS_6486-2 svayaṃ duḥkhaṃ ca saṃprāptaṃ manyate'nyasya vāryate //
MSS_6487-1 uttamānāmapi strīṇāṃ viśvāso naiva vidyate /
MSS_6487-2 rājapriyāḥ kairaviṇyo ramante madhupaiḥ saha //
MSS_6488-1 uttamānuttamāneva gacchan hīnāṃśca varjayan /
MSS_6488-2 brāhmaṇaḥ śreṣṭhatāmeti pratyavāyena śūdratām //
MSS_6489-1 uttamāneva seveta prāpte kāle tu madhyamān /
MSS_6489-2 adhamāṃstu na seveta ya icchec śreya ātmanaḥ //
MSS_6490-1 uttamābhijanopetān na nīcaiḥ saha vardhayet /
MSS_6490-2 kṛśo'pi hi vivekajño yāti saṃśrayaṇīyatām //
MSS_6491-1 uttamāścātmanā khyātāḥ pitrā khyātāśca madhyamāḥ /
MSS_6491-2 adhamā mātulaiḥ khyātāḥ śvaśuraiścādhamādhamāḥ //
MSS_6492-1 uttamās tājikāḥ proktāḥ pārasīkāḥ samudrajāḥ /
MSS_6492-2 kokkāṇākhatalāṇāśca tathā saurāṣṭrajā hayāḥ //
MSS_6493-1 uttame tu kṣaṇaṃ kopo madhyame ghaṭikādvayam /
MSS_6493-2 adhame syādahorātraṃ cāṇḍāle maraṇāntikaḥ //
MSS_6494-1 uttamenottamaṃ sarvaṃ manuṣyāṇāṃ prayatnataḥ /
MSS_6494-2 adṛṣṭamīkṣya sarveṣāṃ vaktavyaṃ suvicakṣaṇaiḥ //
MSS_6495-1 uttame vighnavattāsti adhamo duḥkhabhājanam /
MSS_6495-2 tasmāt sarvatra yogyatvāc śreṣṭho vai madhyamaḥ smṛtaḥ //
MSS_6496-1 uttamaiḥ saha sa gena ko na yāti samunnatim /
MSS_6496-2 mūrdhnā tṛṇāni dhāryante grathitaiḥ kusumaiḥ saha //
MSS_6497-1 uttamaiḥ saha sāṃgatyaṃ paṇḍitaiḥ saha saṃkathām /
MSS_6497-2 alubdhaiḥ saha mitratvaṃ kurvāṇo nāvasīdati //
MSS_6498-1 uttamaiḥ saha sāṃgatyaṃ yat prājñaiḥ satyavādibhiḥ /
MSS_6498-2 bandhanastho'pi tiṣṭheta na tu rājye narādhamaiḥ //
MSS_6499-1 uttamaiḥ svīkṛto nīco nīca eva na cottamaḥ /
MSS_6499-2 bhairavādhiṣṭhitaḥ śvā tu kadācin naiva kesarī //
MSS_6500-1 uttamairananujñātaṃ kāryaṃ necchec ca taiḥ saha /
MSS_6500-2 devaiḥ sākaṃ sudhāpānād rāhoś chinnaṃ śiro yataḥ //
MSS_6501-1 uttamairuttamairnityaṃ saṃbandhānācaret saha /
MSS_6501-2 ninīṣuḥ kulamutkarṣam adhamānadhamāṃs tyajet //
MSS_6502-1 uttamo nātivaktā syād adhamo bahubhāṣakaḥ /
MSS_6502-2 na hi svarṇe dhvanis tādṛg yādṛk kāṃsye prajāyate //
MSS_6503-1 uttamo'pi kulajo'pi manuṣyaḥ sarvalokamahito'pi budho'pi /
MSS_6503-2 dāsatāṃ bhajati yāṃ bhajamānas tāṃ bhajanti gaṇikāṃ kimu santaḥ //
MSS_6504-1 uttamo'pyadhamasya syād yācñānamrakaraḥ kvacit /
MSS_6504-2 kaustubhādīni ratnāni yayāce harirambudhim //
MSS_6505-1 uttamo'prārthito datte madhyamaḥ prārthitaḥ punaḥ /
MSS_6505-2 yācakairyācyamāno'pi datte na tvadhamādhamaḥ //
MSS_6506-1 uttamo madhyamo nīco'dhamo bhrātṛguṇairnaraḥ /
MSS_6506-2 kanyāstrībhaginībhāgyo naro'dhamatamo mataḥ //
MSS_6507-1 uttamo rasavādaśca dhātuvādaśca madhyamaḥ /
MSS_6507-2 adhamo mantravādaśca mithyāvādo'dhamādhamaḥ //
MSS_6508-1 uttara gaya kura galocane locane kamalagarvamocane /
MSS_6508-2 astu sundari kalindanandinī- vīciḍambaragabhīramambaram //
MSS_6509-1 uttarataśca madhūkād ahinilayaḥ paścimottare toyam /
MSS_6509-2 parihṛtya pañcahastān ardhāṣṭamapauruṣaṃ vācyam //
MSS_6510-1 uttaranti vinikīrya palvalaṃ gāḍhapa kamativāhitātapāḥ /
MSS_6510-2 daṃṣṭriṇo vanavarāhayūthapā daṣṭabha gurabisā kurā iva //
MSS_6511-1 uttarāduttaraṃ vākyam uttarādeva jāyate /
MSS_6511-2 suvṛṣṭiguṇasaṃpannād bījād bījamivāparam //
MSS_6512-1 uttarāpathakāntānāṃ kiṃ brūmo rāmaṇīyakam /
MSS_6512-2 yāsāṃ tuṣārasaṃbhede na mlāyati mukhāmbujam //
MSS_6513-1 uttarīyavinayāt trapamāṇā rundhatī kila tadīkṣaṇamārgam /
MSS_6513-2 āvariṣṭa vikaṭena vivoḍhur vakṣasaiva kucamaṇḍalamanyā //
MSS_6514-1 uttareṇa kimātmaiva pañcabāṇāgnisākṣikam /
MSS_6514-2 tava sakhyai mayā datto na sevyaḥ sevitā rahaḥ //
MSS_6515-1 uttareṇa sadā kāryaṃ prāṇasya na virodhakam /
MSS_6515-2 saṃgrāmeṇa vinā kāryaṃ na lakṣyaṃ dakṣiṇāmukham //
MSS_6516-1 uttānaphalalubdhānāṃ varaṃ rājopajīvinaḥ /
MSS_6516-2 na tu tatsvāminastīvraparikleśaiḥ phalanti ye //
MSS_6517-1 uttānāḥ kati vellitāḥ kati rayādābhugnamadhyāḥ kati kṣiptotkṣiptavikuñcitāḥ kati bhujāstauryatrikānukramāt /
MSS_6517-2 kalpānteṣu mahānaṭasya jhaṭiti prakrāntacakrabhrami- bhrāntau kevalamagnihāsagaralairlekhātrayaṃ pātu vaḥ //
MSS_6518-1 uttānāmupadhāya bāhulatikāmekāmapā gaśritām anyāmapyalasāṃ nidhāya vipulābhoge nitambasthale /
MSS_6518-2 nīvīṃ kiṃcidavaślathāṃ vidadhatī niśvāsalolālakā talpotpīḍanatiryagunnatakucaṃ nidrāti śātodarī //
MSS_6519-1 uttānocchūnamaṇḍūkapāṭitodarasaṃnibhe /
MSS_6519-2 kledini strīvraṇe saktir akṛmeḥ kasya jāyate //
MSS_6520-1 uttānollapitapratāritanavaśrotraiḥ kathaṃ bhāvyatāṃ vākpratyaṃśaniveśitākhilajagattattvā kavīnāṃ kalā /
MSS_6520-2 rathyāgartavigāhanādbhutakṛtairgāhyaḥ kva ratnākaro yasyāntaḥśapharādhamānanataṭīmajjadgirīndrāḥ śriyaḥ //
MSS_6521-1 uttānau caraṇau kṛtvā ūrusaṃsthau prayatnataḥ /
MSS_6521-2 ūrumadhye tathottānau pāṇī padmāsanaṃ tvidam //
MSS_6522-1 uttārakamatisnigdhaṃ bhrūkṣepavaśavarti ca /
MSS_6522-2 sadā mukhasthaṃ mitraṃ cen netreṇa capalena kim //
MSS_6523-1 uttārayati vipattāv iti dhanavattāmapekṣate kṣitipaḥ /
MSS_6523-2 cenneha tadupayogas taṃ niyataṃ vittasaṃcayo rogaḥ //
MSS_6524-1 uttālatāṭakotpātadarśane'pyaprakampitaḥ /
MSS_6524-2 niyuktastatpramāthāya straiṇena vicikitsati //
MSS_6525-1 uttālatālīvanasaṃpravṛtta- samīrasīmantitaketakīkāḥ /
MSS_6525-2 āsedire lāvaṇasaindhavīnāṃ camūcaraiḥ kacchabhuvāṃ pradeśāḥ //
MSS_6526-1 uttālāpītahālārasavivaśamanovṛttitālā kasīra- protkhātākṛṣṭakālāgururuciraruciḥ strotasonmādaśīlā /
MSS_6526-2 acchaṇḍīdvīpavandībhavadakhilacalatkāndiśīkogranakrā kālindī vo'stu saṃdīpitasukṛtacayodrekamndīkṛtaināḥ //
MSS_6527-1 uttālālakabhañjanāni kabarīpāśeṣu śikṣāraso dantānāṃ parikarma nīvinahanaṃ bhrūlāsyayogyāgrahaḥ /
MSS_6527-2 tiryaglocanaceṣṭitāni vacasāṃ chekoktisaṃkrāntayaḥ strīṇāṃ mlāyati śaiśave pratikalaṃ ko'pyeṣa kelikramaḥ //
MSS_6528-1 uttiṣṭha kṣaṇamekamudvaha sakhe dāridryabhāraṃ guruṃ śrāntas tāvadahaṃ cirān maraṇajaṃ seve tvadīyaṃ sukham /
MSS_6528-2 ityukto dhanavarjitena viduṣā gatvā śmaśānaṃ śavo dāridryān maraṇaṃ varaṃ sukhamiti jñātvā sa tūṣṇīṃ sthitaḥ //
MSS_6529-1 uttiṣṭhati namati vaṇik pṛcchati kuśalaṃ dadāti ca sthānam /
MSS_6529-2 nikṣepapāṇimāptaṃ dṛṣṭvā dharmyāṃ kathāṃ kurute //
MSS_6530-1 uttiṣṭha dūti yāmo yāmo yātas tathāpi nāyātaḥ /
MSS_6530-2 yātaḥ paramapi jīvej jīvitanātho bhavet tasyāḥ //
MSS_6531-1 uttiṣṭhantyā ratānte bharamuragapatau pāṇinaikena kṛtvā dhṛtvā cānyena vāso vigalitakabarībhāramaṃse vahantyāḥ /
MSS_6531-2 bhūyas tatkālakāntidviguṇitasurataprītinā śauriṇā vaḥ śayyāmāli gya nītaṃ vapuralasalasadbāhu lakṣmyāḥ punātu //
MSS_6532-1 uttiṣṭhamānastu paro nopekṣyaḥ pathyamicchatā /
MSS_6532-2 samau hi śiṣṭairāmnātau vartsyantāvāmayaḥ sa ca //
MSS_6533-1 uttiṣṭha yadi jīvantīṃ māmicchasi tamānaya /
MSS_6533-2 ahaṃ netumaśakyāpi sudūramidamantaram //
MSS_6534-1 uttiṣṭha vatsetyamṛtāyamānaṃ vaco niśamyotthitamutthitaḥ san /
MSS_6534-2 dadarśa rājā jananīmiva svāṃ gāmagrataḥ prasraviṇīṃ na siṃham //
MSS_6535-1 uttiṣṭhārāt tarau me taruṇimama taroḥ śaktirārohaṇa kā sākṣādākhyāmi mugdhe taraṇimiha raverākhyayā kā ratirme /
MSS_6535-2 vārteyaṃ nauprasa ge kathamapi bhavitā nāvayoḥ saṃgamārthā vārtāpīti smitāsyaṃ jitagiramajitaṃ rādhayārādhayāmi //
MSS_6536-1 uttiṣṭhottiṣṭha kiṃ śeṣe prāpte paribhave nave /
MSS_6536-2 adya vai nirbhayā la kāṃ praviṣṭāḥ sūryaraśmayaḥ //
MSS_6537-1 uttīrṇabhāralaghunāpyalaghūlapaugha- sauhityaniḥsahatareṇa taroradhastāt /
MSS_6537-2 romanthamantharacaladgurusāsnamāsāṃ cakre nimīladalasekṣaṇamaukṣakeṇa //
MSS_6538-1 uttīrya dakṣiṇe pūrvaṃ paścād vāme'tininditāḥ /
MSS_6538-2 kaiścit kṛṣṇo mṛgaścaikaḥ kaiścit sarve'pi nādṛtāḥ //
MSS_6539-1 uttīrya pṛṣṭhato yāti veṣṭanaṃ vākaroti cet /
MSS_6539-2 svasthasya veṣṭanaprāptiḥ sabhayasya bhayaṃ haret //
MSS_6540-1 uttu gapīvarakucadvayapīḍitā gam āli gitaḥ pulakitena bhujena ratyā /
MSS_6540-2 śrīmañ jaganti madayan nayanābhirāmaḥ kāmo'yameti madaghūrṇitanetrapadmaḥ //
MSS_6541-1 uttu gamattamāta gamastakanyastalocanaḥ /
MSS_6541-2 āsann'epi ca sāra ge na vāñcchāṃ kurute hariḥ //
MSS_6542-1 uttu gavātāyanagopurāṇi gṛhāṇi vittāni durarjitāni /
MSS_6542-2 kṣaṇādadhaḥpātakarāṇi hanta citātitherasya nirarthakāni //
MSS_6543-1 uttu gaśailaśikharasthitapādapasya kākaḥ kṛśo'pi phalamālabhate sapakṣaḥ /
MSS_6543-2 siṃhaḥ pracaṇḍagajakumbhavidārako'pi ucchiṣṭameva labhate khalu pakṣahīnaḥ //
MSS_6544-1 uttu gaśailaśikharāśrayaṇena kecid uddāmavīcivalitāḥ sarito bhavanti /
MSS_6544-2 anye puṇarjalakanās tṛṇaloṣṭapātād ambhomucāṃ payasi na kṣayamāpnuvanti //
MSS_6545-1 uttu gaśailaśikhare nanu pādapasya kāko'pi pakvaphalamālabhate sapakṣaḥ /
MSS_6545-2 siṃho balī gajavidāraṇadāruṇo'pi sīdatyaho tarutale nijapakṣahīnaḥ //
MSS_6546-1 uttu gastanaparvatādavataradga geva hārāvalī romālī navanīlanīrajaruciḥ seyaṃ kalindātmajā /
MSS_6546-2 jātaṃ tīrthamidaṃ supuṇyajanakaṃ yatrānayoḥ saṃgamaś candro majjati lāñchanāpahṛtaye nūnaṃ nakhāṃkacchalāt //
MSS_6547-1 uttu gastanaparvataistanuruhai romāvalībhūruhaiḥ kāñcīka kaṇanūpuradhvaniparairhārāvalīvāguraiḥ /
MSS_6547-2 bhrūcāpena kaṭākṣavistaraśaraiḥ kandarpadāvānalair bālā khelati pāradhaṃ nijaguṇaiḥ kāmīmṛgo badhyate //
MSS_6548-1 uttu gastanabharatāntatāntamadhyaṃ viśliṣyadghanakacavāntavāntasūnam /
MSS_6548-2 vakrābjabhramadalibhītabhītanetraṃ mugdhākṣī mama dhuri mandamandameti //
MSS_6549-1 uttu gastanabhāra eśa tarale netre cale bhrūlate rāgāndheṣu tadoṣṭhapallavamidaṃ kurvantu nāma vyathām /
MSS_6549-2 saubhāgyākṣarapa ktireva likhitā puṣpāyudhena svayaṃ madhyasthāpi karoti tāpamadhikaṃ romāvalī kena sā //
MSS_6550-1 uttu gastanamaṇḍalādavataradga geva hārāvalī romālī navanālanīradaruciḥ seyaṃ kalindātmajā /
MSS_6550-2 jātaṃ tīrthamidaṃ supuṇyajanakaṃ yatrāvayoḥ saṃgamaś candro majjati lāñchanāpahṛdaye nūnaṃ nakhāṃkacchalāt //
MSS_6551-1 uttu gastanamaṇḍaloparilasatprālambamuktāmaṇer antarbimbitamindranīlanikaracchāyānukāridyuti /
MSS_6551-2 lajjāvyājamupetya namravadanā spaṣṭaṃ murārervapuḥ paśyantī muditā mude'stu bhavatāṃ lakṣmīrvivāhotsave //
MSS_6552-1 uttu gastanaśailadustaramuro nimnātinābhisthalī bhīmaṃ dehavanaṃ sphuradbhujalataṃ romālijālākulam /
MSS_6552-2 vyādhaḥ pañcaśaraḥ kiratyatitarāṃstīkṣṇān kaṭākṣāśugāṃs tanme brūhi manaḥkura ga śaraṇaṃ kaṃ sāṃprataṃ yāsyasi //
MSS_6553-1 uttu gādanilacalāṃśukāstaṭāntāc cetobhiḥ saha bhayadarśināṃ priyāṇām /
MSS_6553-2 śroṇībhirgurubhiratūrṇamutpatantyas toyeṣu drutatarama ganā nipetuḥ //
MSS_6554-1 uttu ge kṛtasaṃśrayasya śikhariṇyuccāvacagrāvaṇi nyagrodhasya kima ga tasya vacasā ślāghāsu paryāpyate /
MSS_6554-2 bandurvā sa purākṛtaḥ kimathavā satkarmaṇāṃ saṃcayo mārge rūkṣavipatraśākhini jano yaṃ prāpya viśrāmyati //
MSS_6555-1 uttu ge vibhavadrumasya śikhare bhuktvā phalaṃ svecchayā tasmāt praskhalitaḥ padādvidhivaśād bhraṣṭo nirālambanaḥ /
MSS_6555-2 pātālodarabhīṣaṇe bahuvidhakleśoragādhyāsite daurgatyāvaṭagarbhake nipatitaścitraṃ yadi prāṇiti //
MSS_6556-1 uttu gaistarubhiḥ kimebhiraphalairākāśasaṃsparśibhir dhanyo'sau nitarāmulūpaviṭapo nadyāstaṭe tiṣṭhati /
MSS_6556-2 evaṃ yaḥ kṛtabuddhirutthitajalavyālolavīcīvaśān majjantaṃ janamuddharāmi yadi vā tenaiva majjāmyaham //
MSS_6558-1 utthātavyaṃ jāgṛtavyaṃ yoktavyaṃ bhūtikarmasu /
MSS_6558-2 bhaviṣyatītyeva manaḥ kṛtvā satatamavyathaiḥ //
MSS_6559-1 utthānaṃ tu manuṣyāṇāṃ dakṣāṇāṃ daivavarjitam /
MSS_6559-2 aphalaṃ dṛśyate loke samyagapyupapāditam //
MSS_6560-1 utthānaṃ saṃyamo dākṣyam apramādo dhṛtiḥ smṛtiḥ /
MSS_6560-2 samīkṣya ca samārambho viddhi mūlaṃ bhavasya tat //
MSS_6561-1 utthānaṃ hi narendrāṇāṃ bṛhaspatirabhāṣata /
MSS_6561-2 rājadharmasya yan mūlaṃ ... ... ... //
MSS_6562-1 utthānadhīraḥ puruṣo vāgdhīrānadhitiṣṭhati /
MSS_6562-2 utthānadhīraṃ vāgdhīrā ramayanta upāsate //
MSS_6563-1 utthānamabhijānanti sarvabhūtāni bhārata /
MSS_6563-2 pratyakṣaṃ phalamaśnanti karmaṇāṃ lokasākṣikam //
MSS_6564-1 utthānayuktaḥ satataṃ pareṣāmantaraiṣaṇe /
MSS_6564-2 ānṛṇyamāpnoti naraḥ parasyātmana eva ca //
MSS_6565-1 utthānahīno rājā hi buddhimānapi nityaśaḥ /
MSS_6565-2 dharṣaṇīyo ripūṇāṃ syād bhujaṃga iva nirviṣaḥ //
MSS_6566-1 utthānenāmṛtaṃ labdham utthānenāsurā hatāḥ /
MSS_6566-2 utthānena mahendreṇa śraiṣṭhyaṃ prāptaṃ divīha ca //
MSS_6567-1 utthānenaidhayet sattvam indhaneneva pāvakam /
MSS_6567-2 śriyo hi satatotthāyī durbalo'pi samaśnute //
MSS_6568-1 utthāne sabhyānām uttiṣṭhati yāti teṣu yāteṣu /
MSS_6568-2 matamantarāpi rājño vijñāyāśīḥprado bahirupaiti //
MSS_6568-1 utthāpitaḥ saṃyati reṇuraśvaiḥ sāndrīkṛtaḥ syandanavaṃśacakraiḥ /
MSS_6568-2 vistāritaḥ kuñjarakarṇatālair netrakrameṇoparurodha sūryam //
MSS_6569-1 utthāpya bhujagīṃ śaktiṃ mūlavātairadhaḥsthitām /
MSS_6569-2 suṣumnāntargatāṃ pañcacakrāṇāṃ bhedinīṃ śivām //
MSS_6570-1 utthāya paścime yāme kṛtaśaucaḥ samāhitaḥ /
MSS_6570-2 hutvāgniṃ brāhmaṇāṃścārya praviśecca śubhāṃ sabhām //
MSS_6571-1 utthāyotthāya pāpeṣvabhiramati matirmandabuddheryadā te naivedvego na śāntirna ca bhavati ghṛṇā kurvataḥ karma nindyam /
MSS_6571-2 tat kiṃ naiva prabhāte jvaladanalasamā rauravī nāma raudrī tīkṣṇāyaḥkīlacakrakrakacapaṭuravā rājadhānī yamasya //
MSS_6572-1 utthāyotthāya boddhavyaṃ kimadya sukṛtaṃ kṛtam /
MSS_6572-2 āyuṣaḥ khaṇḍamādāya ravirastaṃ gamiṣyati //
MSS_6573-1 utthāyotthāya boddhavyaṃ kimadya sukṛtaṃ kṛtam /
MSS_6573-2 dattaṃ vā dāpitaṃ vāpi vāk satyā vāpi bhāṣitā //
MSS_6574-1 utthāyotthāya boddhavyaṃ mahadbhayamupasthitam /
MSS_6574-2 maraṇavyādhiśokānāṃ kimadya nipatiṣyati //
MSS_6575-1 utthāyotthāya līyante daridrāṇāṃ manorathāḥ /
MSS_6575-2 bālavaidhavyadagdhānāṃ kulastrīṇāṃ kucā iva //
MSS_6576-1 utthāyonnatavāsayaṣṭiśikhare vistāritākuñcitaṃ bibhratpādamudastakesarasaṭaḥ kiṃcid vinidrekṣaṇaḥ /
MSS_6576-2 dūrādañcitakandharaḥ śamavaśād vyādhūya pakṣadvayaṃ mānamlānikaraḥ kura gakadṛśāṃ kokūyate kukkuṭaḥ //
MSS_6577-1 utthitā eva pūjyante janāḥ kāryārthibhirnaraiḥ /
MSS_6577-2 śatruvat patitaṃ ko nu vandate mānavaṃ punaḥ //
MSS_6577A-1 utthitāgracaraṇā pṛthustanī puṣpajālamapacinvatī tarau /
MSS_6577A-2 madhyabhañjanabhayāpadeśato nistrapā dayitakaṇṭhamagrahīt //
MSS_6578-1 utthito niśi kalānidhirbhaved etadīyamukhatulyatāptaye /
MSS_6578-2 prāpito malinabhāvametayā lajjayā nabhasi yātyadṛśyatām //
MSS_6579-1 utpakṣmaṇornayanayoruparuddhavṛttiṃ bāṣpaṃ kuru sthiratayā viratānubandham /
MSS_6579-2 asminnalakṣitanatonnatabhūmibhāge mārge padāni khalu te viṣamībhavanti //
MSS_6580-1 utpatato'pyantarikṣaṃ gacchato'pi mahītalam /
MSS_6580-2 dhāvataḥ pṛthivīṃ sarvāṃ nādattamupatiṣṭhati //
MSS_6581-1 utpatanti yadākāśe nipatanti mahītale /
MSS_6581-2 pakṣiṇas tadapi prāptyā nādattamupatiṣṭhate //
MSS_6582-1 utpatantī bhramantī sā namantī nalinekṣanā /
MSS_6582-2 śampāśataṃ vitanvānā bhramarīva bhramaṃ vyadhāt //
MSS_6583-1 utpatantvantarikṣaṃ vā pātālaṃ praviśantu vā /
MSS_6583-2 carantu vā diśaḥ sarvā hyadattaṃ nopalabhyate //
MSS_6585-1 utpatet sarujād deśād vyādhidurbhikṣapīḍitāt /
MSS_6585-2 anyatra vastuṃ gacched vā vased vā nityamānitaḥ //
MSS_6586-1 utpattiḥ payasāṃ nidhervapurapi khyātaṃ sudhāmandiraṃ spardhante viśadā latābhasaralā hārāvalīmaṃśavaḥ /
MSS_6586-2 kāntā kairaviṇī tava priyasakhaḥ śṛ gārasāraḥ smaro haṃ ho candra kimatra tāpajananaṃ tāpāya yan me bhavān //
MSS_6587-1 utpattiparipūritāyāḥ kimasyāḥ pāvanāntaraiḥ /
MSS_6587-2 tīrthodakaṃ ca vahniśca nānyataḥ śuddhimarhataḥ //
MSS_6588-1 utpattireva viprasya mūrtirdharmasya śāśvatī /
MSS_6588-2 sa hi dharmārthamutpanno brahmabhūyāya kalpate //
MSS_6588A-1 utpattirjamadagnitaḥ sa bhagavān devaḥ pinākī guruḥ śauryaṃ yattu na tad girāṃ pathi nanu vyaktaṃ hi tatkarmabhiḥ /
MSS_6588A-2 tyāgaḥ saptasamudramudritamahīnirvyājadānāvadhiḥ kṣattrabrahmataponidherbhagavataḥ kiṃ vā na lokottaram //
MSS_6589-1 utpattirdevayajanād brahmavādī nṛpaḥ pitā /
MSS_6589-2 suprasannojjvalā mūrtir asyāṃ snehaṃ karoti me //
MSS_6590-1 utpattirmarutāṃ prabhoryugadine prakhyāpya viśvotsave pūṇyāhaśrutiṣu prasiddhiradhikā pūrṇaṃ vayaḥ pauruṣam /
MSS_6590-2 kākutsthena samaṃ sapatnakalaho daivajñatā tādṛśī kākastena guṇena kāñcanamaye vyāpāritaḥ pañjare //
MSS_6591-1 utpattirmalaye samudranilaye panthā vṛto rākṣasais tatratyānapi hanta candanatarūṃśchindanti sāṃyātrikāḥ /
MSS_6591-2 vartante savidhasthitāśca sukhinaḥ śākhoṭamukhyadrumās tanmanye kṛtinastu te tarukule ye nopayogakṣamāḥ //
MSS_6592-1 utpattyutpannaśiṣṭā vividhaguṇagaṇā yatra yānti praṭiṣṭhāṃ bādhena prāktanānāṃ na ca niyamavidhirnāpi saṃkhyārthadāne /
MSS_6592-2 ūhaḥ sarvatra yasya sphurati ca sakalaḥ satya evārthavādo mīmāṃsābhāvamañcatyabhinavamadhunā mūrtireṣā tvadīyā //
MSS_6593-1 utpatreva dṛśo'rciṣā kusumitevendoḥ karairbhogibhiḥ sāroheva jaṭāṭavī phalatu vaḥ śreyo bhavānīpateḥ /
MSS_6593-2 yatparyantavivartinaḥ surasaritpūrasya bhūrisphurat- phenoṇḍūkavilāsamañcati vidherjīrṇā kapālāvalī //
MSS_6594-1 utpathā durnadāḥ kecid bahubha gabhramāvilāḥ /
MSS_6594-2 taṭasthānapi nighnanti tarasā bhinnasetavaḥ //
MSS_6595-1 utpathena kvacid yāti kvacin mārgeṇa gacchati /
MSS_6595-2 muhuruṣṇo muhuḥ śītaś capalaścapalāyate //
MSS_6596-1 utpadyante vipadyante madvidhāḥ kṣudrajantavaḥ /
MSS_6596-2 parārthabaddhakakṣyāṇāṃ tādṛśāmudbhavaḥ kutaḥ //
MSS_6597-1 utpannaṃ sudhiyāṃ kule yadakhilaistyaktaṃ budhairna kṣaṇaṃ yan no vismṛtamekadāpi sujanairyadyanna yuktaṃ khalaiḥ /
MSS_6597-2 daurgatyasya tathāvidhasya mahatastasyāpi kenāpi no yad dānāmbusaritpravāhapatitasyākāri hastārpaṇam //
MSS_6598-1 utpannaparitāpasya buddhirbhavati yādṛśī /
MSS_6598-2 tādṛśī yadi pūrvaṃ syāt kasya na syānmahodayaḥ //
MSS_6599-1 utpannaputramātrasya puṃsaḥ svargo bhaved dhrṛvam /
MSS_6599-2 ṭiṭṭibhotpādanādeva mandapālo divaṃ yayau //
MSS_6600-1 utpannamiha loke vai janmaprabhṛti mānavam /
MSS_6600-2 vividhānyupavartante duḥkhāni ca sukhāni ca //
MSS_6601-1 tayorekatare mārge yadyenamabhisaṃnayet /
MSS_6601-2 na sukhaṃ prāpya saṃhṛṣyet na duḥkhaṃ prāpya saṃjvaret //
MSS_6602-1 utpannasya ruroḥ śṛ gaṃ vardhamānasya vardhate /
MSS_6602-2 prārthanā puruṣasyeva tasya mātrā na vidyate //
MSS_6603-1 utpannāḥ saritāṃ hradeṣu suciraṃ tatraiva puṣṭāstataḥ prāptāḥ prāvṛṣi sāgaraṃ jalacarāstāsāṃ mukhādeva ye /
MSS_6603-2 dvitraireva dinaistimiṃgilakulasyāsādya kūṭasthatāṃ mṛṣyantyadya na te rahasyapi kṛtāṃ nādeyatāsaṃkathām //
MSS_6604-1 utpannā bahavastaleṣu sarasāmambhoruhāṇāṃ cayā ye yāminyadhipānukāriramaṇīvaktropamānaṃ gatāḥ /
MSS_6604-2 nābhau bhaumariporajāyata mahāpadmaḥ sa ko'pyekako yastrailokyasamudbhavaprabhaviturjanmāvanitvaṃ gataḥ //
MSS_6605-1 utpannāmāpadaṃ yastu samādhatte sa buddhimān /
MSS_6605-2 vaṇijo bhāryayā jāraḥ pratyakṣe nihnuto yathā //
MSS_6606-1 utpanneṣu ca kāryeṣu matiryasya na hīyate /
MSS_6606-2 sa nistarati durgāṇi gopī jāradvayaṃ yathā //
MSS_6607-1 utpanno ghaṭa cakravartyasi punarvahniṃ praviśya tvayā prātaḥ snānapariśrameṇa payasāṃ pānena taptaṃ tapaḥ /
MSS_6607-2 ākramyonnatajānu yan mṛgadṛśāṃ tiṣṭhannitambasthale kaṇṭhālambitabāhuvallikucayoḥ sīmānamāskandasi //
MSS_6608-1 utpalasya ca padmasya matsyasya kumudasya ca /
MSS_6608-2 ekajātiprasūtānāṃ rūpaṃ gandhaḥ pṛthak pṛthak //
MSS_6609-1 utpalasya hi raktimā sādhoḥ paropakāritā /
MSS_6609-2 asādhoḥ karuṇābhāvaḥ svabhāvāstrividhā yathā //
MSS_6610-1 utpallava iva kiraṇaiḥ kusumita iva tārakābhirayaminduḥ /
MSS_6610-2 udayatyudayataṭānte surataruriva śītalacchāyaḥ //
MSS_6611-1 utpaśyāmi drutamapi sakhe matpriyārthaṃ yiyāsoḥ kālakṣepaṃ kakubhasurabhau parvate parvate te /
MSS_6611-2 śuklāpāngaiḥ sajalanayanaiḥ svāgatīkṛtya kekāḥ pratyudyātaḥ kathamapi bhavān gantumāśu vyavasyet //
MSS_6612-1 utpātakaṃ tadiha deva vicāraṇīyaṃ nārāyaṇo yadi patedathavā subhadrā /
MSS_6612-2 kādambarīmadavighūrṇitalocanasya yuktaṃ hi lā galadhṛtaḥ patanaṃ pṛthivyām //
MSS_6613-1 utpātaketuriva manmathanāyakasya vajraprahāra iva kelilatāvanasya /
MSS_6613-2 saṃhārakāla iva pānthavadhūjanasya grīṣmasya bhāti divasaḥ sakhi dūritāśaḥ //
MSS_6614-1 utpātajaṃ chidramasau vivasvān vyādāya vaktrākṛti lokabhīṣyam /
MSS_6614-2 attuṃ janān dhūsararaśmirāśiḥ siṃho yathā kīrṇasaṭo'bhyudeti //
MSS_6615-1 utpātāya ca kāvye durupaśrutirabhinaye ca nāṭyānām /
MSS_6615-2 svasthānāmapi yadvad dhvastā dhārā dharitrīti //
MSS_6616-1 utpādakabrahmadātror garīyān brahmadaḥ pitā /
MSS_6616-2 brahmajanma hi viprasya pretya ceha ca śāśvatam //
MSS_6617-1 utpādanamapatyasya jātasya paripālanam /
MSS_6617-2 pratyarthaṃ lokayātrāyāḥ pratyakṣaṃ strīnibandhanam //
MSS_6618-1 utpādayati lokasya prītiṃ malayamārutaḥ /
MSS_6618-2 nanu dākṣiṇyasaṃpannaḥ sarvasya bhavati priyaḥ //
MSS_6619-1 utpādayatyalamidaṃ manaso viṣādaṃ sīdatsaroruhanibhaṃ vadanaṃ tvadīyam /
MSS_6619-2 jñātvā nidānamahamatra samānaduḥkhā prāṇairapi priyatame bhavituṃ samīhe //
MSS_6620-1 utpādayanto suratasya vighnaṃ parasparālāpasukhaṃ harantī /
MSS_6620-2 saṃrāgiṇaḥ kāmijanasya gāḍham akṣṇorlalambe sahasaiva nidrā //
MSS_6621-1 utpāditā svayamiyaṃ yadi tat tanūjā tātena vā yadi tadā bhaginī khalu śrīḥ /
MSS_6621-2 yadyanyasaṃgamavatī ca tadā parastrī tattyāgabaddhamanasaḥ sudhiyo bhavanti //
MSS_6622-1 utpādya kṛtrimān doṣān dhanī sarvatra bādhyate /
MSS_6622-2 kṛtadoṣasahasro'pi nirdhanaḥ parameśvaraḥ //
MSS_6623-1 utpādya putrānanṛṇāṃśca kṛtvā vṛttiṃ ca tebhyo'nuvidhāya kāṃcit /
MSS_6623-2 sthāne kumārīḥ pratipādya sarvā araṇyasaṃstho munivad bubhūṣet //
MSS_6624-1 utpādya yat svayamapi prabalānurāga- bhājas tathānusarato'pi divākarasya /
MSS_6624-2 chāyā prasarpati sudūramanena manye klṛptaṃ tayā sadṛśameva kulīnatāyāḥ //
MSS_6625-1 utpucchaḥ pramadocchvasad vapuradhovisraṃsipakṣadvayaḥ svairotphālagatikrameṇa parito bhrāntvā salīlaṃ muhuḥ /
MSS_6625-2 utkaṇṭhālasakūjitaḥ kalarutāṃ bhūyo riraṃsārasa- nyagbhūtāṃ caṭakaḥ priyāmabhisaratyudvepamānaḥ kṣaṇam //
MSS_6626-1 utpucchānatadhūtapakṣatatayo jhātkāriṇo vibhramair udvācyāstatacañcavo layavaśādutkṣiptapādā muhuḥ /
MSS_6626-2 paśyanto nijakaṇṭhakāṇḍamalināṃ kādambinīmunnata- grīvābhyarṇamilatkalāpaviṭapā nṛtyanti kekābhṛtaḥ //
MSS_6627-1 utpravālānyaraṇyāni vāpyaḥ saṃphullapa kajāḥ /
MSS_6627-2 candraḥ pūrṇaśca kāmena pānthadṛṣṭerviṣaṃ kṛtam //
MSS_6628-1 utplutya dūraṃ paridhūya pakṣā- vadho nirīkṣya kṣaṇabaddhalakṣyaḥ /
MSS_6628-2 madhyejalaṃ buḍḍati dattajhampaḥ samatsyamutsarpati matsyara kaḥ //
MSS_6629-1 utplutya yaḥ śikhariṇaṃ madakumbhikumbham udbhidya sānuśatamāyatamullala ghe /
MSS_6629-2 pañcānano niyatayā jarayābhibhūtaḥ so'yaṃ karau lihati bṛṃhitalohitākṣaḥ //
MSS_6630-1 utplutyā gṛhakoṇataḥ pracalitāḥ stokāgraja ghaṃ tato vakrasvairapadakramairupagatāḥ kiṃcic calanto gale /
MSS_6630-2 bhekāḥ pūtinipātino micimicītyunmīlitārdhekṣaṇā nakrākāravidāritānanapuṭairnirmakṣikaṃ kurvate //
MSS_6631-1 utplutyārādardhacandreṇa lūne vaktre'nyasya krodhadaṣṭoṣṭhadante /
MSS_6631-2 sainyaiḥ kaṇṭhacchedalīne kabandhād bhūyo bibhye valgataḥ sāsipāṇeḥ //
MSS_6632-1 utphālaṃ helayaiva drutamabhipatataḥ pūrvapṛthvīdharāgrād uccairarciścapeṭāhatibhiriva harerdhvāntadantī vidīrṇaḥ /
MSS_6632-2 raktāḥ kumbhairvimuktā iva sakaladṛśāṃ vismayaṃ saṃdadhānāḥ saṃdhyāśoṇatviṣastāḥ sapadi nipatitāstārakāstāḥ samastāḥ //
MSS_6633-1 utphullakamalakesara- parāgagauradyute mama hi gauri /
MSS_6633-2 abhivāñchitaṃ prasiddhyatu bhagavati yuṣmatprasādena //
MSS_6634-1 utphullagallapariphullamukhāravinda- saugandhyalubdhamadhupākulayā ratāṃte /
MSS_6634-2 saṃbhugnapīnakucacūcukayātigāḍha- māli gito girijayā giriśaḥ punātu //
MSS_6635-1 utphullagallairālāpāḥ kriyante durmukhaiḥ sukham /
MSS_6635-2 jānāti hi punaḥ samyak kavireva kaveḥ śramam //
MSS_6636-1 utphullatāpicchamanoramaśrīr mātuḥ stananyastamukhāravindaḥ /
MSS_6636-2 saṃcālayan pādasaroruhāgraṃ kṛṣṇaḥ kadā yāsyati dṛkpathaṃ me //
MSS_6637-1 utphullapa kajaniṣaktalasaddvirephaḥ kiṃcidvinidrakumudotkarasaṃbhṛtaśrīḥ /
MSS_6637-2 āmūlanaddhavividhādbhutamālyamālaś citraṃ na kasya tanute lalitastamālaḥ //
MSS_6637A-1 utphullapa kajavanaṃ dadarśa vimalaṃ saraḥ /
MSS_6637A-2 sphāṭikaṃ vanadevīnām iva vibhramadarpaṇam //
MSS_6638-1 utphullapadmavadanāṃ dalatkuvalayekṣaṇām /
MSS_6638-2 bandhūkakamanīyauṣṭhāṃ mandārastabakastanīm //
MSS_6639-1 śirīṣasukumārā gīṃ pañcapuṣpamayīmiva /
MSS_6639-2 ekameva jagajjaitrīṃ smareṇa vihitāmiṣum //
MSS_6640-1 utphullamānasarasīruhacārumadhya- niryanmadhuvratabharadyutihāriṇībhiḥ /
MSS_6640-2 rādhāvilocanakaṭākṣaparamparābhir dṛṣṭo haristava sukhāni tanotu kāmam //
MSS_6641-1 utphullaramya sahakāra rasālabandho kūjatpikāvalinivāsa tathā vidhehi /
MSS_6641-2 guñjadbhramadbhramarakastvayi baddhatṛṣṇo nānyān prayāti picumandakarīravṛkṣān //
MSS_6642-1 utphullasthalanalinīvanādamuṣmād uddhūtaḥ sarasijasaṃbhavah parāgaḥ /
MSS_6642-2 vātyābhirviyati vivartitaḥ samantād ādhatte kanakamayātapatralakṣmīm //
MSS_6643-1 utphullā navamālikā madayati ghrāṇendriyāhlādinī jātaṃ dhūsarameva kiṃśukatarorāśyāmalaṃ jālakam /
MSS_6643-2 ācinvanti kadambakāni madhunaḥ pāṇḍūni mattālayaḥ strīṇāṃ pīnaghanastaneṣu kaṇavān svedaḥ karotyāspadam //
MSS_6644-1 utphullāmalakomalotpaladalaśyāmāya rāmāmanaḥ- kāmāya prathamānanirmalaguṇagrāmāya rāmātmane /
MSS_6644-2 yogārūḍhamunīndramānasasarohaṃsāya saṃsāravi- dhvaṃsāya sphuradojase raghukulottaṃsāya puṃse namaḥ //
MSS_6645-1 utphullārjunasarjavāsitavahatpaurastyajhaṃjhāmarut pre kholaskhalitendranīlaśakalasnigdhāmbudaśreṇayaḥ /
MSS_6645-2 dhārāsiktavasuṃdharāsurabhayaḥ prāptāsta evādhunā gharmāmbhovigamāgamavyatikaraśrīvāhino vāsarāḥ //
MSS_6646-1 utphullairbakulairlava gamukulaiḥ śephālikākuḍmalair nīlāmbhojakulais tathā vicikilaiḥ krāntaṃ ca kāntaṃ ca yat /
MSS_6646-2 tasmin saurabhadhāmni dāmni kimidaṃ saugandhavandhyaṃ mudhā madhye mugdha kusumbhamumbhasi bhaven naivaiṣa yuktaḥ kramaḥ //
MSS_6647-1 utsa ge vā malinavasane saumya nikṣipya vīṇāṃ madgotrā kaṃ viracitapadaṃ geyamudgātukāmā /
MSS_6647-2 tantrīrārdrā nayanasalilaiḥ sārayitvā kathaṃcid bhūyobhūyaḥ svayamapi kṛtāṃ mūrcchanāṃ vismarantī //
MSS_6648-1 utsa gaiḥ saikatānāṃ śakuniśatapadanyāsarekhā kitānāṃ jambūṣaṇḍāni nadyo dadhati pariṇamallambilambālakāni /
MSS_6648-2 yattoyāndoladolaḥ pulakayati tanuṃ tīrakastūrikaiṇa- prakrāntagranthiparṇagrasanaparimalotkandharo gandhavāhaḥ //
MSS_6649-1 utsannacchadirucchvasadvṛti galadbhitti skhalanmaṇḍali bhrāmyatkuṇḍali hiṇḍadākhu khuraliprakrīḍibhekāvali /
MSS_6649-2 pañcaccarmacaṭaughapakṣatipuṭaprārabdhabhāṃbhāṃkṛti śrīmatsenakulāvataṃsa bhavataḥ śatrorivāsmadgṛham //
MSS_6650-1 utsannamāpaṇamamuṃ drakṣyāmo nirmalaiḥ kadā nayanaiḥ /
MSS_6650-2 cintāmaṇikācakaṇau viparītaguṇāguṇau yatra //
MSS_6651-1 utsanno madhurasti kokilaravairutsannamastyetadapy utsannaṃ malayānilairidamapi prāgeva jānīmahe /
MSS_6651-2 pānthāstuṣyatha tāvataiva kimiti bhrāntā yadi prāṇiti stokenāpi manobhavo vigalatu prāṇeṣu śuṣko grahaḥ //
MSS_6652-1 utsara gakalitorukaṭārī- bhājirā uta bhayaṃkarabhālāḥ /
MSS_6652-2 santu pāyakagaṇā jaya taistvaṃ gāmagoharamilāpa ilāvī //
MSS_6653-1 utsarpaddhūmalekhātviṣi tamasi manāgvisphuli gāyamānair udbhedaistārakāṇāṃ viyati parigate paścimāśāmupetā /
MSS_6653-2 khedenevānatāsu skhaladalirasanāsvabjinīpreyasīṣu prāyaḥ saṃdhyātapāgniṃ viśati dinapatau dahyate vāsaraśrīḥ //
MSS_6654-1 utsavādapi nīcānāṃ kalaho'pi sukhāyate /
MSS_6654-2 kapardakārdhalābhena kuśalo bahu manyate //
MSS_6655-1 utsavādutsavaṃ yānti svargāt svargaṃ sukhāt sukham /
MSS_6655-2 śraddhadhānāśca dāntāśca dhanāḍhyāḥ śubhakāriṇaḥ //
MSS_6656-1 utsave vyasane prāpte durbhikṣe śatrusaṃkaṭe /
MSS_6656-2 rājadvāre śmaśāne ca yastiṣṭhati sa bāndhavaḥ //
MSS_6657-1 utsāraṇapriyatayā pariruddhasarva- dvāre gṛhe niranurodhatayā vasantaḥ /
MSS_6657-2 saṃpallaghūkṛtadhiyo'pratighapravṛtter dhigjānate na rabhasānniyater nipātam //
MSS_6658-1 utsārito hasitadīdhitibhiḥ kapolād ekāvalībhiravadhūta iva stanebhyaḥ /
MSS_6658-2 a geṣvalabdhaparibhogasukho'ndhakāro gṛhṇāti keśaracanāsu ruṣeva nārīḥ //
MSS_6659-1 utsārya kuntalamapāsya dukūlakūlam unnāmya bāhulatikāmalasāstaruṇyaḥ /
MSS_6659-2 svedāmbusiktatanavaḥ spṛhayanti yasmai tasmai namaḥ sukṛtine malayānilāya //
MSS_6660-1 utsāhaḥ syādrase hāsye tāle kandukasaṃjñake /
MSS_6660-2 vaṃśābhivṛddhikṛtpādas trayodaśamitākṣaraḥ /
MSS_6660-3 laghudvayaṃ virāmāntaṃ tāle kandukasaṃjñake //
MSS_6661-1 utsāhakārakasakhīvacanairvidhāya bhūṣāvidhiṃ kanakagauratarā gakeṣu /
MSS_6661-2 prāṇeśvarasya sadanāya kṛtaprayāṇā mugdhā tathāpi hṛdi kampabharaṃ bibharti //
MSS_6662-1 utsāhaprabhuśaktibhyāṃ mantraśaktyā ca bhārata /
MSS_6662-2 upapanno nṛpo yāyād viparītamato'nyathā //
MSS_6663-1 utsāhavantaḥ puruṣā durbalā balinaṃ ripum /
MSS_6663-2 haniṣyanti hi saṃyātā tathaite pañca kuñjaram //
MSS_6664-1 utsāhavanto hi narā na loke
MSS_6664-2 sīdanti karmasvatiduṣkareṣu //
MSS_6664-2 ... ...
MSS_6665-1 utsāhaśaktiyutavikramadhairyarāśir yo vetti goṣpadamivālpataraṃ samudram /
MSS_6665-2 valmīkaśṛ gasadṛśaṃ ca sadā nagendraṃ lakṣmīḥ svayaṃ tamupayāti na dīnasattvam //
MSS_6666-1 utsāhaśaktihīnatvād vṛddho dīrghāmayas tathā /
MSS_6666-2 svaireva paribhūyete dvāvapyetāvasaṃśayam //
MSS_6667-1 utsāhasaṃpannamadīrghasūtraṃ kriyāvidhijñaṃ vyasaneṣvasaktam /
MSS_6667-2 śūraṃ kṛtajñaṃ dṛḍhasauhṛdaṃ ca lakṣmīḥ svayaṃ vāñchati vāsahetoḥ //
MSS_6668-1 utsāhasya prabhormantrasyaivaṃ śaktitrayaṃ jaguḥ /
MSS_6668-2 ātmanaḥ suhṛdaścaiva tanmitrasyodayās trayaḥ //
MSS_6669-1 utsāhātiśayaṃ vatsa tava bālyaṃ ca paśyataḥ /
MSS_6669-2 mama harṣaviṣādābhyām ākrantaṃ yugapanmanaḥ //
MSS_6670-1 utsāhitā sakalaśīdhumadena vaktum ardhodite navavadhūravalambitahrīḥ /
MSS_6670-2 ālījaneṣvanupasaṃhṛtavākyaśeṣā bhartuścakāra saviśeṣakutūhalatvam //
MSS_6671-1 utsāhoñjhitamanasāṃ rājñāṃ parimoṣiṇāṃ jigīṣūṇām /
MSS_6671-2 nirupāyodvignānāṃ sādhuścarake sadā śakunaḥ //
MSS_6672-1 utsāhoddhatavibhramabhramarakavyāvṛttahārāntara- truṭyatsūtravimuktamauktikabharaḥ saktaḥ stanotsa gayoḥ /
MSS_6672-2 vaktrenducyutasaṃtatāmṛtakaṇākāraścakāra kṣaṇaṃ tasyā nṛttarasaśramoditaghanasvedāmbubimbaśriyam //
MSS_6673-1 utsāho balavānārya nāstyutsāhāt paraṃ balam /
MSS_6673-2 utsāhārambhamātreṇa jāyante sarvasaṃpadaḥ //
MSS_6674-1 utsāho balavānārya nāstyutsāhāt paraṃ balam /
MSS_6674-2 sotsāhasya hi lokeṣu na kiṃcidapi durlabham //
MSS_6675-1 utsāho ripuvan mitram ālasyaṃ mitravad ripuḥ /
MSS_6675-2 amṛtaṃ viṣavad vidyā'mṛtavad viṣama ganā //
MSS_6676-1 utsiktaḥ kusumāsavaiḥ kumudinīṃ rājapriyāṃ puṣpiṇīm āli gan niśi nirbhayaṃ paricayaṃ kurvan punaḥ pallavaiḥ /
MSS_6676-2 yāvat pa kajsaurabhasvamakhilaṃ gṛhṇaṃllaghu prasthitas tāvat kalya upasthite marudayaṃ viṣvag bhayād dhāvati //
MSS_6677-1 utsiktasya tapaḥparākramanidherasyāgamādekataḥ satsa gapriyatā ca vīrarabhasonmādaśca māṃ karṣataḥ /
MSS_6677-2 vaidehīparirambha eṣa ca muhuścaitanyamāmīlayann ānandī haricandanenduśiśirasnigdho ruṇaddhyanyataḥ //
MSS_6678-1 utsīderan prajāḥ sarvā na kuryuḥ karma ced yadi /
MSS_6678-2 tathā hyetā na vardheran karma ced aphalaṃ bhaved //
MSS_6679-1 utsṛjya kusumaśayanaṃ nalinīdalakalpitastanāvaraṇam /
MSS_6679-2 kathamātape gamiṣyasi paribādhāpelavaira gaiḥ //
MSS_6680-1 utsṛjya gītamasamāpya vilāsalāsyam a kādapāsya sahasā maṇivallakīṃ ca /
MSS_6680-2 atyunmanās tadavalokanakautukena vātāyanānyadhiruroha purandhrilokaḥ //
MSS_6680A-1 utsṛjya jalasarvasvaṃ vimalāḥ sitamūrtayaḥ /
MSS_6680A-2 tatyajuścāmbaraṃ meghā vigrahaṃ yogino yathā //
MSS_6681-1 utsṛjya vinivartante jñātayaḥ suhṛdaḥ sutāḥ /
MSS_6681-2 apuṣpānaphalān vṛkṣān yathā tāta patatriṇaḥ //
MSS_6682-1 utsṛjya sādhuvṛttaṃ kuṭiladhiyā vañcitaḥ paro yena /
MSS_6682-2 ātmaiva mūḍhamatinā kṛtasukṛto vañcitastena //
MSS_6683-1 utsṛjyāmbudhijāmukhāmbujasukhālokavrataṃ yaścirād devaḥ sevitavān sarojanayano nidrāṃ samudrāmbhasi /
MSS_6683-2 so'pyuttu gabhuja gabhogaśayanājjāgarti yasyotsave so'yaṃ śāradaśītarociṣi camatkāraḥ kathaṃ kathyatām //
MSS_6684-1 utsṛṣṭamambujadṛśāmiva mānaratnam ādāya ṣaṭpadatilān madhuvāripūrān /
MSS_6684-2 puṃskokilasya kalakūjitakaitavena saṃkalpavākyamayamātanute rasālaḥ //
MSS_6685-1 udakaṃ cāgnisaṃsṛṣṭakumbhasa gādyathaiva hi /
MSS_6685-2 udvegodvartanādauṣṇyaṃ bhajate tadvadeva hi //
MSS_6686-1 a gasa gāt tathā jīvo bhajate prākṛtān guṇān /
MSS_6686-2 aha kārābhibhūtaḥ san bhinnastebhyo'pi so'vyayaḥ //
MSS_6687-1 udakānalacaurebhyo mūṣakebhyo viśeṣataḥ /
MSS_6687-2 kaṣṭena likhitaṃ śāstraṃ yatnena paripālayet //
MSS_6688-1 udake sarvabījāni sarvadevā nijeśvare /
MSS_6688-2 kalatre sarvasaukhyāni sarve dharmā dayāmayāḥ //
MSS_6689-1 udake sarvabījāni sarve devā hutāśane /
MSS_6689-2 kalatre sarvasaukhyāni sarvadānāni brāhmaṇe //
MSS_6690-1 udakyāpatitamlecchacāṇḍālādyabhibhāṣaṇe /
MSS_6690-2 mārjāramūṣakasparśe viṇmūtrotsargadarśane //
MSS_6691-1 udagragotāvatagotragauravo mahārajaḥ pūtabhaṭotkaṭacchaṭaḥ /
MSS_6691-2 svarūpasampattiparāstamanmathaḥ sa lakṣmaṇo lakṣitalakṣaṇojjvalaḥ //
MSS_6692-1 uda mukho vakti bhaṣanniśīthe dvijopapīḍāṃ maraṇaṃ gavāṃ ca /
MSS_6692-2 kumārikādūṣaṇagarbhapāta- vahnīn niśānte śivadi mukhaḥ syāt //
MSS_6693-1 udañcatkāverīlahariṣu pariṣva gara ge luṭhantaḥ kuhūkaṇṭhīkaṇṭhīravaravalavatrāsitaproṣitebhāḥ /
MSS_6693-2 amī caitre maitrāvaruṇi taruṇīkelika kellimallī- caladvallīhallīsakasurabhayaścaṇḍi cañcanti vātāḥ //
MSS_6694-1 udañcatkvaṇaddhuṃkṛtikvāṇacañcan- maṇīmekhalādāmadṛpyannitambā /
MSS_6694-2 kṛpāpā gamā galyapaṭṭābhiṣekair jaganma galaṃ jvālapā naḥ sahāyaḥ //
MSS_6695-1 udañcadgharmāṃśudyutiparicayonnidrabisinī- ghanāmodāhūtabhramarabharajha kāramadhurām /
MSS_6695-2 apaśyatkāsāraśriyamamṛtavartipraṇayinīṃ sukhaṃ jīvatyandhūdaravivaravarti plavakulam //
MSS_6696-1 udañcadvakṣojadvayataṭabharakṣobhitakaṭi sphuraddṛgbhyāṃ mandīkṛtavilasadindīvarayugam /
MSS_6696-2 samudyadbhrūbha gaṃ pravihitadhanurbha gamaniśaṃ vayastat padmākṣyāḥ kathamiva mano na vyathayatu //
MSS_6697-1 udañcantāṃ vāco madhurimadhurīṇāḥ khalu na me na cāpyujjṛmbhantāṃ navabhaṇitayo bha gisubhagāḥ /
MSS_6697-2 kṣaṇaṃ stotravyājādapi yadi bhavantaṃ hṛdi naye tadātmā pāvitryaṃ niyatamiyataivāñcati mama //
MSS_6698-1 udañcanmañjīradhvanimilitakāñcīkalaravaṃ milindālīguñjāravasubhagaśiñjānavalayam /
MSS_6698-2 galanmuktādāmastanavinihitasvedakaṇikaṃ rataṃ dhanyaṃ manye caladalakamindīvaradṛśaḥ //
MSS_6699-1 udañcaya dṛgañcalaṃ calatu cañcarīkoccayaḥ prapañcaya vacaḥsudhā śravaṇapālimāli gatu /
MSS_6699-2 bhruvaṃ naṭaya nāgari tyajatu manmathaḥ kārmukaṃ mukhaṃ ca kuru saṃmukhaṃ vrajatu lāghavaṃ candramāḥ //
MSS_6700-1 udañcaya dṛgañcalaṃ racaya ma galaṃ sarvataś cirāya samupāgataḥ purata eṣa te vallabhaḥ /
MSS_6700-2 iti priyagirā śrutīpulakadanture kurvatī prakaśayati no dṛśau priyasakhī mṛṣāśa kayā //
MSS_6701-1 udadhiravadhirurvyāstaṃ hanūmāṃstatāra niravadhi gaganaṃ cettvāṇḍakośe vilīnam /
MSS_6701-2 iti parimitimanto bhānti sarve'pi bhāvāḥ sa tu niravadhirekaḥ sajjanānāṃ vivekaḥ //
MSS_6702-1 udadheriva ratnāni tejāṃsīva vivasvataḥ /
MSS_6702-2 stutibhyo vyatiricyante dūrāṇi caritāni te //
MSS_6703-1 udanvacchinnā bhūḥ sa ca nidhirapāṃ yojanaśataṃ sadā pānthaḥ pūṣā gaganaparimāṇaṃ kalayati /
MSS_6703-2 iti prāyo bhāvāḥ sphuradavadhimudrāmukulitāḥ satāṃ prajñonmeṣaḥ punarayamasīmā vijayate //
MSS_6704-1 udanvāniva yo'kṣobhyo jñāyate saṃśritaiḥ prabhuḥ /
MSS_6704-2 kā hrīstato'nyā so'nyairyat teṣāmagre'bhibhūyate //
MSS_6705-1 udamajji kaiṭabhajitaḥ śayanād apanidrapāṇḍurasarojarucā /
MSS_6705-2 prathamaprabuddhanadarājasutā- vadanenduneva tuhinadyutinā //
MSS_6706-1 udayaṃ prāpya tīkṣṇatvād duṣprekṣyatvamupeyuṣaḥ /
MSS_6706-2 pādāntike vasumato na hi mānī niṣīdati //
MSS_6707-1 udayaṃ saṃhatā eva saṃhatā eva ca kṣayam /
MSS_6707-2 prayāntaḥ spṛhaṇīyatvaṃ tantriṇaḥ kasya nāgaman //
MSS_6708-1 udayagirigatāyāṃ prākprabhāpāṇḍutāyām anusarati niśīthe śṛ gamastācalasya /
MSS_6708-2 jayati kimapi tejaḥ sāṃprataṃ vyomamadhye salilamiva vibhinnaṃ jāhnavaṃ yāmunaṃ ca //
MSS_6709-1 udayagiritaṭasthaḥ padminīrbodhayitvā mṛdutarakiraṇāgraistāḥ svayaṃ copabhujya /
MSS_6709-2 malinamadhupasa gāt tāsu saṃjātakopaḥ kṛtarudhiravirocirbhānurastaṃ prayātaḥ //
MSS_6710-1 udayagiriśiraḥstho nidrayā mūḍhametaj jagadagadamaśeṣaṃ nirmimīte'niśaṃ yaḥ /
MSS_6710-2 amitatamitamisroddāmadāridryahāri- prasṛmarakiraṇaughaḥ syānmude vaḥ sa devaḥ //
MSS_6711-1 udayagūḍhaśaśā kamarīcibhis tamasi dūramitaḥ pratisārite /
MSS_6711-2 alakasaṃyamanādiva locane harati me harivāhanadi mukham //
MSS_6712-1 udayataṭāntaritamiyaṃ prācī sūcayati di niśānātham /
MSS_6712-2 paripāṇḍunā mukhena priyamiva hṛdayasthitaṃ ramaṇī //
MSS_6713-1 udayati kalamandraiḥ kaṇṭhatālairalīnāṃ kumudamukulakeṣu vyañjayanna gahārān /
MSS_6713-2 madamukharacakorītoyakarmāntiko'yaṃ tuhinaruciradhāmā dakṣiṇaṃ lokacakṣuḥ //
MSS_6714-1 udayati taḍiccitraṃ mitraṃ rateḥ kamaladvayī kusumitanavastambhe rambhe vidhāya tanoradhaḥ /
MSS_6714-2 taḍiti valati vyoma vyomāśrayaṃ ca giridvayaṃ giriparisare kambuḥ kambau kalānidhimaṇḍalam //
MSS_6715-1 udayati tapane'pi cet tamisraṃ vada kuta eva dinakṣapāvivekaḥ /
MSS_6715-2 bhagavati yadi karma durnivāryaṃ tava caraṇasmaraṇena sādhyate kim //
MSS_6716-1 udayati taruṇimataraṇī śaiśavaśaśini praśāntimāyāte /
MSS_6716-2 kucacakravākayugalaṃ taruṇitaṭinyāṃ mitho milati //
MSS_6717-1 udayati navanītapiṇḍapāṇḍuḥ kumudavanānyavaghaṭṭayan karāgraiḥ /
MSS_6717-2 udayagiritaṭasphuṭāṭṭahāso rajanivadhūmukhadarpaṇaḥ śaśā kaḥ //
MSS_6718-1 udayati yadi bhānuḥ paścime digvibhāge pracalati yadi meruḥ śītatām yāti vahniḥ /
MSS_6718-2 vikasati yadi padmaṃ parvatāgre śilāyāṃ na bhavati punaruktaṃ bhāṣitaṃ sajjanānām //
MSS_6719-1 udayati vitatordhvaraśmirajjā- vahimarucau himadhāmni yāti cāstam /
MSS_6719-2 vahati girirayaṃ vilambighaṇṭā- dvayaparivāritavāraṇendralīlām //
MSS_6720-1 udayati hi śaśā kaḥ kāminīgaṇḍapāṇḍur grahagaṇaparivāro rājamārgapradīpaḥ /
MSS_6720-2 timiranikaramadhye raśmayo yasya gaurāḥ srutajala iva pa ke kṣīradhārāḥ patanti //
MSS_6721-1 udayati hṛdi yasya naiva lajjā na ca karuṇā na ca ko'pi bhītileśaḥ /
MSS_6721-2 bakulamukulakośakomalāṃ māṃ punarapi tasya kare na pātayethāḥ //
MSS_6722-1 udayadudayadīkṣaṇāya patyuś capaladṛśastrapayā nirudhyamānam /
MSS_6722-2 mana iva kṛpaṇasya dānakāle kati na tatāna gatāgatāni cakṣuḥ //
MSS_6723-1 udayantu nāma meghā bhavatu niśā varṣamavirataṃ patatu /
MSS_6723-2 gaṇayāmi naiva sarvaṃ dayitābhimukhena hṛdayena //
MSS_6724-1 udayanneṣa savitā padmeṣvarpayati śriyam /
MSS_6724-2 vibhāvayitumṛddhīnāṃ phalaṃ suhṛdanugraham //
MSS_6725-1 udayaprabhasūrīndraḥ prathitaḥ pratibhodayaḥ /
MSS_6725-2 nānādivyaprabandhānāṃ nirmātāyaṃ virājate //
MSS_6726-1 udayaprabhasūrīndre prakāśayati bhūtalam /
MSS_6726-2 apare vibudhāḥ sarve niṣprabhā iva sarvataḥ //
MSS_6727-1 udayamayate di mālinyaṃ nirākurutetarāṃ nayati nidhanaṃ nidrāmudrāṃ pravartayati kriyāḥ /
MSS_6727-2 racayatitarāṃ svairācārapravartanakartanaṃ bata bata lasattejaḥpuñjo vibhāti vibhākaraḥ //
MSS_6728-1 udayamuditadīptiryāti yaḥ saṃgatau me patati na varaminduḥ so'parāmeṣa gatvā /
MSS_6728-2 smitaruciriva sadyaḥ sābhyasūyaṃ prabheti sphurati viśadameṣā pūrvakāṣṭhā ganāyāḥ //
MSS_6729-1 udayaśikhariśṛ gaprā gaṇeṣveṣa ri gan sakamalamukhahāsaṃ vīkṣitaḥ padminībhiḥ /
MSS_6729-2 vitatamṛdukarāgraḥ śabdayantyā vayobhiḥ paripatati divo' ke helayā bālasūryaḥ //
MSS_6730-1 udayasiṃha dharādhipatau tvayi sphurati kiṃ raviṇā vidhunāpi vā /
MSS_6730-2 svamahasā hi vikāśayase jagat svayaśasā ca suśītalayasyapi //
MSS_6731-1 udayasthaḥ sahasrāṃśur dṛṣṭerāyāti gamyatām /
MSS_6731-2 atiriktaṃ kadā kaṃ vā la ghayanti na yoṣitaḥ //
MSS_6732-1 udayādreruḍḍīno dinaṃ bhramitvā pata go'yam /
MSS_6732-2 adya pradoṣasamaye vaḍavājvalane juhoti dehaṃ svam //
MSS_6733-1 udayāstau mūlākhyau uttarayāmyau dhruvanivāsanāmānau /
MSS_6733-2 nairṛtavāyavyau ca prayāṇacarakāhvayau teṣām //
MSS_6734-1 udaye savitārakto raktaścāstamaye tathā /
MSS_6734-2 saṃpattau ca vipattau ca mahatāmekarūpatā //
MSS_6735-1 udaraṃ natamadhyapṛṣṭhatā- sphuṭada guṣṭhapadena muṣṭinā /
MSS_6735-2 catura gulamadhyanirgata- trivalibhrāji kṛtaṃ damasvasuḥ //
MSS_6736-1 udaraṃ parimāti muṣṭinā kutukī ko'pi damasvasuḥ kimu /
MSS_6736-2 dhṛtataccatura gulīva yad valibhirbhāti sahemakāñcibhiḥ //
MSS_6737-1 udara eva dhṛtaḥ kimudanvatā na viṣamo vaḍavānalavad vidhuḥ /
MSS_6737-2 viṣavadujjhitamapyamunā na sa smaraharaḥ kimamuṃ bubhuje vibhuḥ //
MSS_6738-1 udaradarīyaṃ gahanā yadgatamakhilaṃ vilīyate kvacana /
MSS_6738-2 ekā tatra ca bhujagī vilāpayati kaṃ na sā duṣṭā //
MSS_6739-1 udaradvayabharaṇabhayād ardhā gāhitadāraḥ /
MSS_6739-2 yadi naivaṃ tasya sutaḥ kathamadyāpi kumāraḥ //
MSS_6740-1 udarambharitā loke tavaiva nānyasya duḥśakā dṛṣṭā /
MSS_6740-2 utsṛṣṭapurīṣamapi svādūkurvan varāha yad bhu kṣe //
MSS_6741-1 udarasyedamaṇutvaṃ sahajagurutvaṃ yadi nedaṃ hṛdayasya /
MSS_6741-2 svārthe kathamalasatvaṃ kathamanusatvaṃ hitakaraṇe matirasya //
MSS_6742-1 udarārthaṃ na yatkiṃcin niṣeveta kadācana /
MSS_6742-2 na haṃso varṇasāmye'pi bakavan matsyabhug yataḥ //
MSS_6743-1 udarkabhūtimicchadbhiḥ sadbhiḥ khalu na dṛśyate /
MSS_6743-2 caturthīcandralekheva parastrībhālapaṭṭikā //
MSS_6744-1 udasya dhairyaṃ dayitena sādaraṃ prasāditāyāḥ karavārivāritam /
MSS_6744-2 mukhaṃ nimīlannayanaṃ natabhruvaḥ śriyaṃ sapatnīvadanādivādade //
MSS_6745-1 udasyoccaiḥ pucchaṃ śirasi nihitaṃ jīrṇajaṭile yadṛcchāvyāpannadvipapiśitaleśāḥ kavalitāḥ /
MSS_6745-2 guhāgarbhe śūnye suciramuṣitaṃ jambuka sakhe tadetat kim kurmo yadasi na gataḥ siṃhasamatām //
MSS_6746-1 udāyudho yāvadahaṃ tāvadanyaiḥ kimāyudhaiḥ /
MSS_6746-2 yadvā na siddhamastreṇa mama tat kena setsyati //
MSS_6747-1 udāracaritāt tyāgī yācitaḥ kṛpaṇo'dhikaḥ /
MSS_6747-2 eko dhanaṃ tataḥ prāṇān anyaḥ prāṇāṃs tato dhanam //
MSS_6748-1 udārasya tṛṇaṃ vittaṃ śūrasya maraṇaṃ trṇam /
MSS_6748-2 viraktasya tṛṇaṃ bhāryā niḥspṛhasya tṛṇaṃ jagat //
MSS_6749-1 udārāṃs tvadṛte nānyān prapaśyāmyayi pārvati /
MSS_6749-2 śrīrāmabhaktimāṇikyam adeyamapi dehi me //
MSS_6750-1 udārairmandārai racitaśikharaṃ candraśikharaṃ samabhyarcya premṇā vipulapulakālaṃkṛtatanuḥ /
MSS_6750-2 kadā gandhābandhapramadamuditoddāmamadhupa- sphuradguñjāgarbhairvibhumabhibhajeyaṃ nutipadaiḥ //
MSS_6751-1 udāsīnālīnāmapi vacasi līnātanulasat trapādhīnā dīnālapanapadavīnāyakadhṛtā /
MSS_6751-2 kavīnāmāsīnā hṛdi kumudinīnāthavadanā navīnā mīnākṣī vyathayati munīnāmapi manaḥ //
MSS_6752-1 udāsīno devo madanamathanaḥ sajjanakule kalikrīḍāsaktaḥ kṛtaparijanaḥ prākṛtajanaḥ /
MSS_6752-2 iyaṃ mlecchākrāntā tridaśataṭinī cobhayataṭe kathaṃ bhrātaḥ sthātā kathaya sukṛtin kutra vibhayaḥ //
MSS_6753-1 udāharaṇamāśīḥṣu prathame te manasvinām /
MSS_6753-2 śuṣke'śanirivāmarṣo yairarātiṣu pātyate //
MSS_6754-1 uditaṃ priyāṃ prati sahārdamiti śradadhīyata priyatamena vacaḥ /
MSS_6754-2 vidite gite hi pura eva jane sapadīritāḥ khalu laganti giraḥ //
MSS_6755-1 uditaṃ maṇḍalamindo ruditaṃ sadyo viyogivargeṇa /
MSS_6755-2 muditaṃ ca sakalalalanā- cūḍāmaṇiśāsanena madanena //
MSS_6756-1 uditaḥ samayaḥ śrayate'stamayaṃ kṛtakaṃ sakalaṃ labhate vilayam /
MSS_6756-2 sakalāni phalāni patanti taroḥ sakalā jaladhiṃ samupaiti nadī //
MSS_6757-1 uditamudito hanti dhvāntaṃ sahasrakaraḥ karair nihatanihitaṃ bhūyo bhūyastamaḥ parijṛmbhate /
MSS_6757-2 viramati tamo nedaṃ nāyaṃ niṣīdati bhānumān na khalu vikasadvairā dhīrāḥ kathaṃcidudāsate //
MSS_6758-1 uditavati dvijarāje kasya na hṛdaye mudaḥ padaṃ dadhati /
MSS_6758-2 saṃkucasi kamala yadayaṃ hara hara vāmo vidhirbhavataḥ //
MSS_6759-1 uditavati parasmin pratyaye śāstrayonau gatavati vilayaṃ ca prākṛte'tiprapañce /
MSS_6759-2 sapadi padamudītaṃ kevalaḥ pratyayo yas tadiyaditi ca vaktuṃ kaḥ kṣamaḥ paṇḍito'pi //
MSS_6760-1 udite dṛṣṭisukhe tvayi śaśinīva bhavanti candrakāntāni /
MSS_6760-2 vadanānyarinārīṇām aviralajalabinduvarṣīṇi //
MSS_6761-1 udite'pi tavāvanīndra tejas tapane sphāragabhastibhārabhāji /
MSS_6761-2 tava vairinṛpāyaśastamāṃsi sphuradujjṛmbhitamācaranti citram //
MSS_6762-1 udite bhāskare lakṣyaṃ paścimāyāṃ niveśayet /
MSS_6762-2 aparāhṇe ca kartavyaṃ lakṣyaṃ pūrvadigāśritam //
MSS_6763-1 uditairanyapuṣṭānām ārutairme hataṃ manaḥ /
MSS_6763-2 uditairapi te dūti mārutairapi dakṣiṇaiḥ //
MSS_6764-1 udito'pi tuhinagahane gaganaprānte na dīpyate tapanaḥ /
MSS_6764-2 kaṭhinaghṛtapūrapūrṇe śarāvaśirasi pradīpa iva //
MSS_6765-1 uditorusādamativepathumat sudṛśo'bhibhartṛ vidhuraṃ trapayā /
MSS_6765-2 vapurādarātiśayaśaṃsi punaḥ pratipattimūḍhamapi bāḍhamabhūt //
MSS_6766-1 udīcyāṃ sasyaniṣpattir yāmyāṃ niṣpattināśanam /
MSS_6766-2 gṛhānnirgacchatāṃ vame śubhaṃ kṣetre ca dakṣiṇam //
MSS_6767-1 udīrito'rthaḥ paśunāpi gṛhyate hayāśca nāgāśca vahanti coditāḥ /
MSS_6767-2 anuktamapyūhati paṇḍito janaḥ pare gitajñāna phalā hi buddhayaḥ //
MSS_6768-1 udīrṇamanaso yodha vāhanāni ca bhārata /
MSS_6768-2 yasyāṃ bhavanti senāyāṃ dhruvaṃ tasyāṃ jayo bhavet //
MSS_6769-1 udīryamāṇe'pi ca sāntvavāde mānāpanodo nahi rādhikāyāḥ /
MSS_6769-2 māno'stu te yadyaparādhikaḥ syāṃ svapne'pi naivāsmyaparādhiko'ham //
MSS_6770-1 udumbaradrumānaṣṭau ropayet svayameva yaḥ /
MSS_6770-2 prerayed ropaṇāyāpi candraloke sa modate //
MSS_6771-1 udumbaraphalānīva brahmāṇḍānyatti yaḥ sadā /
MSS_6771-2 sarvagarvāpahaḥ kālas tasya ke maśakā vayam //
MSS_6772-1 udeti ghanamaṇḍalī naṭati nīlakaṇṭhāvalī taḍid valati sarvato vahati ketakīmārutaḥ /
MSS_6772-2 tathāpi yadi nāgataḥ sa sakhi tatra manye'dhunā dadhāti makaradhvajas truṭitaśiñjinīkaṃ dhanuḥ //
MSS_6773-1 udeti pūrvaṃ kusumaṃ tataḥ phalaṃ ghanodayaḥ prāk tadanantaraṃ payaḥ /
MSS_6773-2 nimittanaimittikayorayaṃ kramas tava prasādasya purastu saṃpadaḥ //
MSS_6774-1 udeti yasyāṃ na niśākaro ripus tithirnu kā puṇyavatībhirāpyate /
MSS_6774-2 itīva duṣṭyā paridevite muhuḥ kuhūkuhūrityalamāha kokilaḥ //
MSS_6775-1 udeti savitā tāmras tāmra evāstameti ca /
MSS_6775-2 saṃpattau ca vipattau ca mahatāmekarūpatā //
MSS_6776-1 udetumatyajannīhāṃ rājasu dvādaśasvapi /
MSS_6776-2 jigīṣureko dinakṛd ādityeṣviva kalpate //
MSS_6777-1 udeṣyatpīyūṣadyutirucikaṇārdrāḥ śaśimaṇi- sthalīnāṃ panthāno ghanacaraṇalākṣālipibhṛtaḥ /
MSS_6777-2 cakorairuḍḍīnairjhaṭiti kṛtaśa kāḥ pratipadaṃ parāñcaḥ saṃcārānavinayavatīnāṃ vivṛṇute //
MSS_6778-1 udgacchatyalijha kṛtiḥ smaradhanurjyāmañjuguñjāravair niryātā viṣaliptabhalliviṣamāḥ kaṃkelliphullacchaṭāḥ /
MSS_6778-2 re saṃpratyapavitramatra pathikāḥ sārambhamujjṛmbhate cūto dūta ivāntakasya kalikājālasphuratpallavaḥ //
MSS_6779-1 udgatā mathanakṣobhāt phenarājiḥ payodadheḥ /
MSS_6779-2 tārakāvalirityajñair iyaṃ sakhi nivedyate //
MSS_6780-1 udgatendumavibhinnatamisrāṃ paśyati sma rajanīmavitṛptaḥ /
MSS_6780-2 vyaṃśukasphuṭamukhīmatijihmāṃ vrīḍayā navavadhūmiva lokaḥ //
MSS_6781-1 udgamanopaniveśana- śayanaparāvṛttivalanacalaneṣu /
MSS_6781-2 aniśaṃ sa mohayati māṃ hṛllagnaḥ śvāsa iva dayitaḥ //
MSS_6782-1 udgarjajjalakuñjarendrarabhasāsphālānubandhoddhataḥ sarvāḥ parvatakandarodarabhuvaḥ kurvan pratidhvāninīḥ /
MSS_6782-2 uccairuccarati dhvaniḥ śrutipathonmāthī yathāyaṃ tathā prāyaḥ pre khadasaṃkhyaśa khavalayā veleyamāgacchati //
MSS_6783-1 udgarjan kuṭilas taṭāśrayatarupronmūlanoḍḍāmaro mā garvīḥ saritaḥ pravāha jaladhiṃ prakṣobhayāmīti bhoḥ /
MSS_6783-2 svāṃ sattāṃ yadi vāñchasi bhrama maruṣvevāssva tatraiva vā dūre vāḍavavahniratra tu mahāsattvairviśan pīyate //
MSS_6784-1 udgarbhahūṇataruṇīramaṇopamarda- bhugnonnatistananiveśanibhaṃ himāṃśoḥ /
MSS_6784-2 bimbaṃ kaṭhorabisakāṇḍakaḍāragaurair viṣṇoḥ padaṃ prathamamagrakarairvyanakti //
MSS_6785-1 udgṛhya vīṭīgrathanaṃ natabhrūr ācchādya vakṣaḥsthalamañcalena /
MSS_6785-2 uttārayantī niviḍaṃ nicolaṃ manobhavasyāpi mano minoti //
MSS_6786-1 udgrāhaścānyadhātuḥ syād dhruvakaścānyadhātukaḥ /
MSS_6786-2 melāpako'nyadhātuḥ syād ābhogaścānyadhātukaḥ /
MSS_6786-3 caturdhātukametaddhi rūpakaṃ kīrtyate budhaiḥ //
MSS_6787-1 udgrāhasyādyakhaṇḍe ca nyāsaḥ sa dhruvako mataḥ /
MSS_6787-2 evaṃ hi ṣaṭpadaḥ prokta uttamo dhruvako budhaiḥ //
MSS_6788-1 udgrāho dhrupadaśca syād ābhogastadanantaram /
MSS_6788-2 niyamas trividho jñeyo maṇṭhakasya vicakṣaṇaiḥ //
MSS_6789-1 udgrīvaṃ khalu vīkṣitaṃ vapuridaṃ lajjālasaṃ yattadā gacchantyāḥ sakhisaṃnidhau kimapi yannirvarṇakaṃ bhāṣitam /
MSS_6789-2 he prāṇā viraheṇa yāta kimidaṃ nairghṛṇyamālambitaṃ tat smṛtvā yadi yuktamāsitumaho yūyaṃ pramāṇaṃ mama //
MSS_6790-1 udgrīvastimitekṣanastata itaḥ paśyan nilīya sthitaṃ pādodghṛṣṭiparasparapratibhayabhrāntaṃ calatpakṣatiḥ /
MSS_6790-2 drāktroṭīpurakoṭikuṇṭhitarayaṃ prāktiryagūrdhvīkṛtaṃ garbhāntaḥpraṇayīcakāra śapharaṃ kāsāracārī bakaḥ //
MSS_6791-1 udgrīvā vivṛtāruṇāsyakuharāstṛṣṇācalattālavaḥ pakṣāsaṃbhavavepamānatanavaḥ proḍḍīya kiṃcid bhuvaḥ /
MSS_6791-2 anyonyākramiṇaḥ śarāriśiśavaḥ prātarnadīrodhasi prāleyāmbu pibanti vīraṇadaladroṇīpraṇālasrutam //
MSS_6792-1 udghātayed dakṣiṇamakṣi yakṣo hastena mṛdnātyatha dakṣiṇena /
MSS_6792-2 yasyābhiṣeke sa bhavet svaśaktyā kṣitīśalakṣekṣitapādapadmaḥ //
MSS_6793-1 udghāṭitanavadvāre pañjare vihago'nilaḥ /
MSS_6793-2 yat tiṣṭhati tadāścāryaṃ prayāṇe vismayaḥ kutaḥ //
MSS_6794-1 udghāṭya ced dakṣiṇamakṣi līḍhe nābhiṃ svakīyāmathavādhirūḍhaḥ /
MSS_6794-2 śete gṛhasyopari jāgarūkas tadāmbudo'mbu kṣipati prabhūtam //
MSS_6795-1 udghāṭya yogakalayā hṛdayābjakośaṃ dhanyaiścirādapi yathāruci gṛhyamāṇaḥ /
MSS_6795-2 yaḥ prasphuratyavirataṃ paripūrṇarūpaḥ śreyaḥ sa me diśatu śāśvatikaṃ mukundaḥ //
MSS_6796-1 uddaṇḍakokanadakomalakośakāntiḥ kāntākacagrahaṇakaṇṭakitaprakoṣṭhaḥ /
MSS_6796-2 mitradvijātiripuvargavilāsinīnāṃ saṃmānadānabhayabhogakaraḥ karaste //
MSS_6797-1 uddaṇḍe bhujadaṇḍe tava kodaṇḍe parisphurati /
MSS_6797-2 arimaṇḍalaravimaṇḍala- rambhākucamaṇḍalāni vepante //
MSS_6798-1 uddāmajvaladaṃśumālikiraṇavyarthātirekādiva cchāyāḥ saṃprati yānti piṇḍapadavīṃ mūleṣu bhūmīruhām /
MSS_6798-2 kiṃ caitad danujādhirājayuvatīvargāvagāhotsarat- kṣobhoḍḍīnavihaṃgamaṇḍalakṛtālīkātap atraṃ saraḥ //
MSS_6799-1 uddāmadakṣiṇamarudbharacālitābhiḥ śākhābhirākulataraṃ rutavāraṇāya /
MSS_6799-2 mā meti kokilakulaṃ vadatīva vṛkṣaḥ straiṇaṃ viyogavidhuraṃ kṛpayā vilokya //
MSS_6800-1 uddāmadantarucipallavitārdhacandra- jyotsnānipītatimiraprasaroparodhaḥ /
MSS_6800-2 śreyāṃsi vo diśatu tāṇḍavitasya śambhor ambhodharāvalighanadhvaniraṭṭahāsaḥ //
MSS_6801-1 uddāmadānadvipavṛndabṛṃhitair nitāntamuttu gaturaṃgaheṣitaiḥ /
MSS_6801-2 caladghanasyandananeminiḥsvanair abhūn nirucchvāsamivākulaṃ jagat //
MSS_6802-1 uddāmadigdviradacañcalakarṇapūra- gaṇḍasthaloccaladalistabakākṛtīni /
MSS_6802-2 mīlannabhāṃsi mṛganābhisamānabhāṃsi dikkandareṣu vilasantitamāṃ tamāṃsi //
MSS_6803-1 uddāmadyumaṇidyutivyatikaraprakrīḍadarkopala- jvālājālajaṭālajā galataṭīniṣkūjakoyaṣṭayaḥ /
MSS_6803-2 bhaumoṣmaplavamānasūrakiraṇakrūraprakāśā dṛśor āyuḥkarma samāpayanti dhigamūrmadhye'hni śūnyā diśaḥ //
MSS_6804-1 uddāmadrumabha gabhīmadaśano yenābhyaghāni dvipaḥ so'yaṃ vañcakaceṣṭitais tyajati kiṃ pañcānanaḥ kānanam /
MSS_6804-2 tat prītirnna kṛtiḥ samaṃ na samaraṃ kṣāntirmanoglānaye śreyānityayamasya mānanidhino yat kānanopakramaḥ //
MSS_6805-1 uddāmadviradāvalūnabisinīsaurabhyasaṃbhāvita- vyomānaḥ kalahaṃsakampitagarutpālīmarunmāṃsalāḥ /
MSS_6805-2 dūrottānatara gala ghanakalāja ghālagarvaspṛśaḥ karpūradravaśīkarairiva diśo limpanti pampānilāḥ //
MSS_6806-1 uddāmabhramivegavistṛtajaṭāvallīpraṇālīpatat- svarga gājaladaṇḍikāvalayitaṃ nirmāya tat pañjaram /
MSS_6806-2 saṃbhrāmyadbhujadaṇḍapakṣapaṭaladvandvena haṃsāyitas trailokyavyayanāṭikānayanaṭaḥ svāmī jagat trāyatām //
MSS_6807-1 uddāmāmbudagarhitāndhatamasapradhvastadi maṇḍale kāle yāmikajāgradugrasubhaṭavyākīrṇakolāhale /
MSS_6807-2 karṇasyāsuhṛdarṇavāmbuvaḍavāvahneryadantaḥpurād āyātāsi tadambujākṣi kṛtakaṃ manye bhayaṃ yoṣitām //
MSS_6808-1 uddāmāmbudavardha mānaśikhinīkekātirekākule saṃprāpyaṃ salilaṃ sthaleṣvapi sadā nistarṣavarṣāgame /
MSS_6808-2 bhīṣmagrīṣmabhaṭe parasparabhayādālocyamānaṃ muhur dīnaṃ mīnakulaṃ na pālayasi cet kāsāra kā sāratā //
MSS_6809-1 uddāmārkamarīcimūrchitadṛśāṃ yenādhvagānāmayaṃ velālambanajāgarūkamanasāmārambhi karṇajvaraḥ /
MSS_6809-2 kleśocchṛ khalacetasaḥ praviśato gaṇḍūṣagarbhaṃ muner līnaḥ kutra mahārṇavasya sa punaḥ kallolakolāhalaḥ //
MSS_6810-1 uddāmārkāṃśudīpyaddinamaṇimaṇibhirbhasmitānt e samantād vāyuvyādhūyamānajvalanakaṇagaṇākīrṇadhūl iprakīrṇe /
MSS_6810-2 kāntāre'smin nṛpārte pathi pathika bhave kvāpi pāthodasenā- sūcyagre kūpaṣaṭkaṃ tadupari nagarī tatra ga gāpravāhaḥ //
MSS_6811-1 uddāmotkalikāṃ vipāṇḍurarucaṃ prārabdhajṛmbhāṃ kṣaṇād āyāsaṃ śvasanodgamairaviratairātanvatīmātmanaḥ /
MSS_6811-2 adyodyānalatāmimāṃ samadanāṃ nārīmivānyāṃ dhruvaṃ paśyan kopavipāṭaladyuti mukhaṃ devyāḥ kariṣyāmyaham //
MSS_6812-1 uddiśya niḥsarantīṃ sakhīmiyaṃ kapaṭakopakuṭilabhrūḥ /
MSS_6812-2 evamavataṃsamākṣipad āhatadīpo yathā patati //
MSS_6813-1 uddiṣṭaṃ vastu rāgādau kiṃcidādhikyacintitam /
MSS_6813-2 taddhātumātuniṣpannaṃ pratyantaramitīritam //
MSS_6814-1 uddīpito'pi kanakadyutimañjulo'pi snehānvito'pi sudṛśo'pi suvartito'pi /
MSS_6814-2 kāntākarāntarakucacchavimaṇḍito'pi svābhāvikīṃ malinatāṃ na jahāti dīpaḥ //
MSS_6815-1 uddīptāgnirasau munirvijayate yasyodare jīryataḥ pāthodheravaśiṣṭamambu kathamapyudgīrṇamanyārṇavam /
MSS_6815-2 kiṃ cāsmājjaṭharānalādiva navastatkālavāntikramān niryātaḥ sa punaryamāya payasāmantargato vāḍavaḥ //
MSS_6816-1 uddeśo'yaṃ kanakasikatākomalaikāntakāntā- līlāvāsīkṛtatarutalaḥ kāmibhirnarmadāyāḥ /
MSS_6816-2 kiṃcaitasmin suratasacivāstanvi te vānti vātā yeṣāmagre sarati kalitākaṇṭhakopo manobhūḥ //
MSS_6817-1 uddeśo'yaṃ sarasakadalīśreṇiśobhātiśāyī kuñjotkarṣā kuritaramaṇīvibhramo narmadāyāḥ /
MSS_6817-2 kiṃ caitasmin suratasuhṛdastanvi te vānti vātā yeṣāmagre sarati kalitākāṇḍakopo manobhūḥ //
MSS_6818-1 uddhatā alamuddhartum auddhatyaṃ duritātmanām /
MSS_6818-2 kṣārāṇāmeva sāmarthyaṃ malanāśāya vāsasām //
MSS_6819-1 uddhatairiva parasparasa gād īritānyubhayataḥ kucakumbhaiḥ /
MSS_6819-2 yoṣitāmatimadena jughūrṇur vibhramātiśayapuṃṣi vapūṃṣi //
MSS_6820-1 uddhatairnibhṛtamekamanekaiś chedavan mṛgadṛśāmavirāmaiḥ /
MSS_6820-2 śrūyate sma maṇitaṃ kalakāñcī- nūpuradhvanibhirakṣatameva //
MSS_6821-1 uddharedātmanātmānaṃ nātmānamavasādayet /
MSS_6821-2 ātmaiva hyātmano bandhur ātmaiva ripurātmanaḥ //
MSS_6822-1 uddhartuṃ kila śailakelirabhasasrastāni pāthonidher antarbhūṣaṇamauktikāni divijastrībhiḥ samutkaṇṭhayā /
MSS_6822-2 gāḍhaṃ tatra nimajjitena raviṇā baddhvā dṛḍhaṃ raśmibhiḥ protkṣiptāni nipatya tāni gagane tārāpadeśaṃ dadhuḥ //
MSS_6823-1 uddhartuṃ dharaṇīṃ niśākararavī kṣeptuṃ marunmārgato vātaṃ stambhayituṃ payonidhijalaṃ pātuṃ giriṃ cūrṇitum /
MSS_6823-2 śaktā yatra viśanti mṛtyuvadane kānyasya tatra sthitir yasmin yāti girirbile saha vanaiḥ kātra vyavasthā hyaṇoḥ //
MSS_6824-1 uddhava mādhavasavidhe vinivedyaṃ sarvathā bhavatā /
MSS_6824-2 api bahumūlyaṃ bhavanaṃ yamunākuñjopamaṃ na syāt //
MSS_6825-1 uddhūtakāmānalatāpataptā vihāya doṣādhikajāṃ tu cintām /
MSS_6825-2 vanādirāgāvayavaprabhedaṃ nareti matvā vanitā ramante //
MSS_6825A-1 uddhūtapāṃsupaṭalānumitaprabandha- dhāvatkhurāgracayacumbitabhūmibhāgāḥ /
MSS_6825A-2 nirmathyamānajaladhidhvanighoraghoṣam ete rathaṃ gaganasīmni vahanti vāhāḥ //
MSS_6826-1 uddhūtā dhūmadhārā virahijanamanomāthino manmathāgneḥ kastūrīpatramālā timiratatiraho dikpurandhrīmukhānām /
MSS_6826-2 nirvāṇā gāralekhā divasahutabhujaḥ saṃcaraccañcarīka- śreṇīyaṃ bhāti bhāsvatkaralulitanabhaḥkandarendīvarasya //
MSS_6827-1 uddhūya dhūlīrdhavalā rasātalād vātyā lagantī gagane vyavartata /
MSS_6827-2 phūtkārayantyeva bhuvoddhṛtā bhujā nidāghatāpākulayā tapātyaye //
MSS_6828-1 uddhūyeta tanūlateti nalinīpatreṇa no vījyate sphoṭaḥ syāditi nā gakaṃ malayajakṣodāmbhasā sicyate /
MSS_6828-2 syādasyātibharāt parābhava iti prāyo na vā pallavā- ropo vakṣasi tat kathaṃ kṛśatanorādhiḥ samādhīyatām //
MSS_6829-1 uddhūyeta natabhrūḥ pakṣmanipātodbhavaiḥ pavanaiḥ /
MSS_6829-2 iti nirnimeṣamasyā virahavayasyā vilokate vadanam //
MSS_6830-1 uddhṛteṣvapi śastreṣu dūto vadati nānyathā /
MSS_6830-2 te vai yathoktavaktāro na vadhyāḥ pṛthivībhujā //
MSS_6831-1 uddhṛteṣvapi śastreṣu bandhuvargavadheṣvapi /
MSS_6831-2 paruṣāṇyapi jalpanto vadhyā dūtā na bhūbhujā //
MSS_6832-1 uddhriyamānendukarair unmajjatyandhakāravārinidheḥ /
MSS_6832-2 kvāpi kvāpi vilagna- cchāyājambāladhoraṇī dharaṇī //
MSS_6833-1 udbaddhebhyaḥ sudūraṃ ghanarajanitamaḥpūriteṣu drumeṣu prodgrīvaṃ paśya pādadvitayadhṛtabhuvaḥ śreṇayaḥ pheravāṇām /
MSS_6833-2 ulkālokaiḥ sphuradbhirnijavadanaguhotsarpibhirvīkṣitebhyaś cyotatsāndraṃ vasāmbhaḥ kvathitaśavavapurmaṇḍalebhyaḥ pibanti //
MSS_6834-1 udbandhanaṃ dṛḍhaṃ gāḍhaṃ siṃho'pi sahate yadi /
MSS_6834-2 kathaṃ karaṭinastarhi nṛpacihnāni bibhrati //
MSS_6835-1 udbhartṛgāminī puruṣa- bhāṣiṇī kāmacihnakṛtaveśā /
MSS_6835-2 yā nātimāṃsayuktā surāpriyā sarvataścapalā //
MSS_6836-1 udbhāvyamāno nalinīpalāśaiḥ samīraṇastaddhṛdayāspadasya /
MSS_6836-2 karoti dāhasya nivāraṇaṃ nu saṃdhukṣaṇaṃ vā smarapāvakasya //
MSS_6837-1 udbhāsitākhilakhalasya viśṛ khalasya prāgjātavismṛtanijādhamakarmavṛtteḥ /
MSS_6837-2 daivādavāptavibhavasya guṇadviṣo'sya nīcasya gocaragataiḥ sukhamāsyate kaiḥ //
MSS_6838-1 udbhāsite'ndhatamasavraja eti nāśaṃ sūne prayāntyubhayato'timarandamugdhāḥ /
MSS_6838-2 siṃhā nihatya rudhiraṃ bahu bhakṣitaṃ yad dīpā kure madhukarāḥ kariṇaṃ vamanti //
MSS_6839-1 udbhiduraṃ stanavadanaṃ locanamaligarvamocanaṃ sudṛśaḥ /
MSS_6839-2 dṛṣṭvā vigatavicāraṃ dhātāraṃ nindati sthaviraḥ //
MSS_6840-1 udbhinnaṃ kimidaṃ manobhavanṛpakrīḍāravindadvayaṃ sūte tat kathamekataḥ kila lasadromāvalīnālataḥ /
MSS_6840-2 cakradvandvamidaṃ kṣamaṃ tadapi na sthātuṃ mukhendoḥ puro lāvaṇyāmbunimagnayauvanagajasyāvaimi kumbhadvayam //
MSS_6841-1 udbhinnayauvanamanohararūpaśobhā- saṃbhāvitābhinavabhogamanobhavānām /
MSS_6841-2 eṇīdṛśāṃ tvadupadeśavivarjitānāṃ mātarbhavanti nahi nāma samīhitārthāḥ //
MSS_6842-1 udbhinnasāttvikavikārapariplavāni sadyastiraskṛtamanobhavavedanāni /
MSS_6842-2 tanvi tvada gaparirambhasukhāmṛtāni prādurbhavantu punarāgatajīvitāni //
MSS_6843-1 udbhinnastanakuḍmaladvayamuraḥ kiṃcit kapolasthalīṃ limpatyeva madhūkakāntiradharaḥ saṃmugdhalakṣmīmayaḥ /
MSS_6843-2 pratyāsīdati yauvane mṛgadṛśaḥ kiṃ cānyadāvirbhaval lāvaṇyāmṛtapa kalepalaḍahacchāyaṃ vapurvartate //
MSS_6844-1 udbhinnastabakāvataṃsasubhagāḥ pre khanmarunnartitāḥ puṣpodgīrṇaparāgapāṃśulalasatpatraprakāṇḍa tviṣaḥ /
MSS_6844-2 gambhīrakramapañcamonmadapikadhvānocchaladgītayaḥ pratyujjīvitamanmathotsava iva krīḍantyamū bhūruhaḥ //
MSS_6845-1 udbhinnā kalakaṇṭhakaṇṭhakuharāt karṇāmṛtasyandinī hṛdyā yadyapi mārdavaikavasatiḥ sā kākalīhuṃkṛtiḥ /
MSS_6845-2 anyastanvi tathāpi te triṇayanapluṣṭasya jīvārpaṇaḥ pañceṣorucitaprapañcitarasaḥ pākāñcitaḥ pañcamaḥ //
MSS_6847-1 udbhedaṃ pratipadya pakvabadarībhāvaṃ sametya kramāt puṃnāgākṛtimāpya pūgapadavīmāruhya bilvaśriyam /
MSS_6847-2 labdhvā tālaphalopamāṃ ca lalitāmāsādya bhūyo'dhunā cañcatkāñcanakumbhajṛmbhaṇamibhāvasyāḥ stanau bibhrataḥ //
MSS_6848-1 udbhrāntabhekakulakīrṇajale taḍāge ko'pyasti nāma yadi nānyagatirbakoṭaḥ /
MSS_6848-2 utphullapadmasurabhīṇi sarāṃsi hitvā na sthātumarhati bhavāniha rājahaṃsa //
MSS_6849-1 udyacchatā dhuramakāpuruṣānurūpāṃ gantavyamājinidhanena pituḥ pathā vā /
MSS_6849-2 ācchidya vā svajananījanalocanebhyo neyo mayā ripuvadhūnayanāni bāṣpaḥ //
MSS_6850-1 udyajjvālāvalībhirvaramiha bhuvanaploṣake havyavāhe ra gadvīcau praviṣṭaṃ jalanidhipayasi grāhanakrākule vā /
MSS_6850-2 saṃgrāme vāriraudre vividhaśarahatānekayodhapradhāne no nārīsaukhyamadhye bhavaśatajanitānantaduḥkhapravīṇe //
MSS_6851-1 udyañchaśī taruṇabhāskarakānticauraḥ sparśena śītakaralālitayā pradoṣe /
MSS_6851-2 jñāto'rdhasuptanalinīpriyayā salajjaḥ pāṇḍutvamāpa rabhasādiva manmathārtaḥ //
MSS_6852-1 udyataṃ śastramālokya viṣādaṃ yāti vihvalaḥ /
MSS_6852-2 jīvanaṃ prati saṃtrāsto nāsti mṛtyusamaṃ bhayam //
MSS_6853-1 udyatamekahastacaraṇaṃ dvitīyakararecitaṃ suvinataṃ vaṃśamṛda gavādyamadhuraṃ vicitrakaraṇānvitaṃ bahu vidham /
MSS_6853-2 madrakametadadya subhagair vidagdhagaticeṣṭitaiḥ sulalitair nṛtyasi vibhramākulapadaṃ viviktarasabhāvitaṃ śaśimukhi //
MSS_6854-1 udyatasya paraṃ hantuṃ stabdhasya vivaraiṣiṇaḥ /
MSS_6854-2 patanaṃ jāyate'vaśyam kṛcchreṇa punarunnatiḥ //
MSS_6855-1 udyatasya hi kāmasya prativādo na śasyate /
MSS_6855-2 api nirmuktasa gasya kāmaraktasya kiṃ punaḥ //
MSS_6856-1 udyatāsirnṛpo yatra tatraiva dhanarakṣaṇam /
MSS_6856-2 kaṇṭakākulaśākhyāyāṃ lagnaṃ gṛhṇāti no phalam //
MSS_6857-1 udyateta yathāśakti na prasajyeta jātucit /
MSS_6857-2 sādhyānāṃ siddhyasiddhī yan niyatyā niyate kṛte //
MSS_6858-1 udyateṣvapi śastreṣu dūto vadati nānyathā /
MSS_6858-2 sadaivāvadhyabhāvena yathārthasya hi vācakaḥ //
MSS_6859-1 udyateṣvapi śastreṣu yathoktaṃ śāsanaṃ vadet /
MSS_6859-2 rāgāparāgau jānīyād dṛṣṭivaktraviceṣṭitaiḥ //
MSS_6860-1 udyatkarakaravālaḥ śakatimiradhvaṃsane mahānipuṇaḥ /
MSS_6860-2 kalkiharirvaḥ pāyād apāyataḥ kaliniśāntotthaḥ //
MSS_6861-1 udyattārādhināthadyutihṛtipaṭavaḥ sāndrasindūraśoṇāḥ śrīmadvetaṇḍatuṇḍapratibhaṭabaṭavaḥ padmarāgātirāgāḥ /
MSS_6861-2 dūrādānamrakamracchaviravikiraṇaśreṇikirmīritāntā guñjāpuñjānurāgadviguṇitamahasaḥ pāntu kṛṣṇā ghribhāsaḥ //
MSS_6862-1 udyattāruṇyavāruṇyatiśayitamadocchvāsacāruṇyatī va prodañcatpañcabāṇapracuraruciradṛkcañcarīkaprapañce /
MSS_6862-2 mandaśrīścandramāste sati sutanu mukhe procchvasattandramāste hīnaṃ śobhābhirambhoruhamapi rajanau naiti rambhoru hāsam //
MSS_6863-1 udyatsaurabhagarbhanirbharamiladvālā kuraśrīmṛto mākandānavalokya yaḥ pratidiśaṃ sānandamutkūjitaḥ /
MSS_6863-2 tānevādya phalāśayā pariraṭalluṇṭhākakākāvalī- vācālānupalabhya kokilayuvā jātaḥ sa vācaṃyamaḥ //
MSS_6864-1 udyadgandhaprabandhāṃ paramasukharasāṃ kokilālāpajalpāṃ puṣpasraksaukumāryāṃ kusumaśaravadhūṃ rūpato nirjayantīm /
MSS_6864-2 saukhyaṃ sarvendriyāṇāmabhimatamabhitaḥ kurvatīṃ mānaseṣṭāṃ satsaubhāgyāllabhante kṛtasukṛtavaśāḥ kāminīṃ martyamukhyāḥ //
MSS_6865-1 udyadduḥsahavittatānavatayā baddhāvadhāne manasy unmārgabhramaṇe'vaśasya rabhasācchvabhre paribhrāmyataḥ /
MSS_6865-2 anyo'pāhitakośapṛṣṭhaluṭhanāt saṃdarśitā gakṣater jantorhanta tanoti durgatiśamaṃ ramyānulomyo vidhiḥ //
MSS_6866-1 udyadbarhiṣi dardurāravapuṣi prkṣīṇapānthāyuṣi ścyotadvipruṣi candraru muṣi sakhe haṃsadviṣi prāvṛṣi /
MSS_6866-2 mā muñcoccakucāgrasantatapatadbāṣpākulāṃ bālikāṃ kāle kālakarālanīlajaladavyāluptabhāsvattviṣi //
MSS_6867-1 udyadbālā kuraśrīrdiśi diśi daśanairebhirāśāgajānāṃ rohanmūlā sugaurairuragapatiphaṇairatra pātālakukṣau /
MSS_6867-2 asminnākāśadeśe vikasitakusumā rāśibhistārakāṇāṃ nātha tvatkīrtivallī phalati phalamidaṃ bimbamindoḥ sudhārdram //
MSS_6868-1 udyadvidrumakāntibhiḥ kisalayaistāmrāṃ tviṣaṃ bibhrato bhṛ gālīvirutaiḥ kalairaviśadavyāhāralīlābhṛtaḥ /
MSS_6868-2 ghūrṇanto malayānilāhaticalaiḥ śākhāsamūhairmuhur bhrāntiṃ prāpya madhuprasa gamadhunā mattā ivāmī drumāḥ //
MSS_6869-1 udyadvilocanahutāśataḍidvikāśa- vyāsaṃginī suradhunīpayasā sagarbhā /
MSS_6869-2 bhrājatkalānidhibalākaviśobhamānā pāyājjaṭāghanaghaṭā vṛṣabhadhvajasya //
MSS_6870-1 udyadvivekatapanapraphulle hṛdayāmbuja /
MSS_6870-2 viśate bhagavadbhaktir aravinda ivendirā //
MSS_6871-1 udyantu nāma subahūni mahāmahāṃsi candro'pyalaṃ bhuvanamaṇḍalamaṇḍanāya /
MSS_6871-2 sūryādṛte na tadudeti na cāstameti yenoditena dinamastamitena rātriḥ //
MSS_6872-1 udyantu śatamādityā udyantu śatamindavaḥ /
MSS_6872-2 na vinā viduṣāṃ vākyair naśyatyābhyantaraṃ tamaḥ //
MSS_6873-1 udyannādaṃ dhanvibhirniṣṭhurāṇi sthūlānyuccairmaṇḍalatvaṃ dadhanti /
MSS_6873-2 āsphālyante kārmukāṇi sma kāmaṃ hastyārohaiḥ kuñjarāṇāṃ śirāṃsi //
MSS_6874-1 udyannityaṃ tvaritas tamo'pagamayati karaiḥ samākṛṣya /
MSS_6874-2 mahitas tadasi sthāne mitra pumāṃstvaṃ pare klībāḥ //
MSS_6875-1 udyanneva jagadvisṛtvaraghanadhvāntaughamadhvaṃsayaḥ pādanyāsamaśeṣabhūdharaśiraḥ pīṭhītaṭeṣu nyadhāḥ /
MSS_6875-2 dhikkṛtyendumapi śriyaṃ vyatanuthāḥ padmāptapadmotkare jīved vāsarameva vā tvamiva yastajjīvanaṃ jīvanam //
MSS_6876-1 udyanmahānilavaśotthavicitravīci- vikṣiptanakramakarādinitāntabhītim /
MSS_6876-2 ambhodhimadhyamupayāti vivṛddhavelaṃ lobhākulo maraṇadoṣamamanyamānaḥ //
MSS_6877-1 udyanmahīpālamarīcimālī- śilīmukhaśreṇikarāvalībhiḥ /
MSS_6877-2 udārabhūdāraghanāndhakāra- saṃbhāramucchinnataraṃ cakāra //
MSS_6878-1 udyamaṃ kurute jantur daivaṃ sarvatra kāraṇam /
MSS_6878-2 samudramanthanāllebhe harirlakṣmīṃ haro viṣam //
MSS_6879-1 udyamaṃ kurvatāṃ puṃsāṃ phalaṃ bhāgyānusārataḥ /
MSS_6879-2 samudramanthanāllebhe harirlakṣmīṃ haro viṣam //
MSS_6880-1 udyamaṃ kurvatāṃ puṃsāṃ phalaṃ mārjārakarmavat /
MSS_6880-2 janmaprabhṛti gaurnāsti payaḥ pibati nityaśaḥ //
MSS_6881-1 udyamaḥ kalahaḥ kaṇḍūr dyūtamadyaparastriyaḥ /
MSS_6881-2 nidrā maithunamālasyaṃ sevanāt tu vivardhate //
MSS_6882-1 udyamaḥ sāhasaṃ dhairyaṃ balaṃ budhiḥ parākramaḥ /
MSS_6882-2 ṣaḍete yasya tiṣṭhanti tasya devo'pi śa kitaḥ //
MSS_6883-1 udyamasya prasādena dṛśyante vividhāḥ kalāḥ /
MSS_6883-2 kātarā eva jalpanti yad bhāvyaṃ tad bhaviṣyati //
MSS_6884-1 udyamākhyānamaparaṃ prakīrṇākhyānakaṃ tathā /
MSS_6884-2 samasyākhyānamaparaṃ prahelyādipraśaṃsanam //
MSS_6885-1 udyamī labhate siddhim ayogyo'pi suniścitam /
MSS_6885-2 anūrurgaganasyāntaṃ prayātyeva dine dine //
MSS_6885A-1 udyamī siddhimāpnoti sahāyyavikalo'pi cet /
MSS_6885A-2 ekacakraratho'nūrusūto'rko vyoma gāhate //
MSS_6886-1 udyamena vinā rājan na sidhyanti manorathāḥ /
MSS_6886-2 kātarā iti jalpanti yad bhāvyaṃ tad bhaviṣyati //
MSS_6887-1 udyamena vinā rājan na sidhyanti manorathāḥ /
MSS_6887-2 nahi suptasya siṃhasya praviśanti mukhe mṛgāḥ //
MSS_6888-1 udyamena hi sidhyanti kāryāṇi na manorathaiḥ /
MSS_6888-2 nahi suptasya siṃhasya praviśanti mukhe mṛgāḥ //
MSS_6889-1 udyame nāsti dāridryaṃ japyato nāsti pātakam /
MSS_6889-2 maunena kalaho nāsti nāsti jāgarato bhayam //
MSS_6890-1 udyamenaiva kāryāṇi sidhyanti na manorathaiḥ /
MSS_6890-2 nahi suptasya siṃhasya viśanti vadane mṛgāḥ //
MSS_6891-1 udyayau dīrghikāgarbhān mukulaṃ mecakotpalam /
MSS_6891-2 nārīlocanacāturyaśa kāsaṃkucitaṃ yathā //
MSS_6892-1 udyallāvaṇyalakṣmīvalayitavapuṣāṃ svargavārā ganānām āśleṣe yaḥ pramodaḥ sphurati ca garimā yo'mṛte mādhurīṇām /
MSS_6892-2 saurabhyaṃ ku kume yat payasi vimalatā yāpyaho tatsamastaṃ mitraikatrekṣituṃ cedabhilaṣasi tadā paśya kṛṣṇasya kāvyam //
MSS_6893-1 udyātyeva suhṛtkulaṃ pratibalaṃ yātyeva nīcaistarām āyāntyeva yaśaḥśriyaḥ pratidiśaṃ yāntyeva satkīrtayaḥ /
MSS_6893-2 yenaikena mukhāgrapāṭitatanūbhūtārdrakoṭiśriyā sarvāścaryamayaḥ sa eva jayati tvatkhaḍgadhārāpathaḥ //
MSS_6894-1 udyānaṃ kaumudī gītaṃ kāntā keliḥ suhṛt kathā /
MSS_6894-2 kṛtināṃ sukṛtakrītaḥ svargabhogo bhuvi sthitaḥ //
MSS_6895-1 udyānaṃ vanabhūmayaḥ kusumitairudgandhayaḥ pādapaiḥ śailā nirjharahāsino jaladharaśyāmā giriḥ kṛtrimaḥ /
MSS_6895-2 nadyaḥ sārasamūrcchitormivalayā gharmābhiṣekāspadaṃ śītāḥ śīkarasaṃgamātsurabhayo mitraṃ sarojānilāḥ //
MSS_6896-1 udyānapāla kalaśāmbuniṣecanānām etasya campakatarorayameva kālaḥ /
MSS_6896-2 tasmin nidāghanihate ghanavāriṇā vā saṃvardhite tava vṛthobhayathopayogaḥ //
MSS_6897-1 udyānamārutoddhūtāś cūtacampakareṇavaḥ /
MSS_6897-2 udaśrayanti pānthānām aspṛśanto'pi locane //
MSS_6898-1 udyānasahakārāṇām anudbhinnā na mañjarī /
MSS_6898-2 deyaḥ pathikanārīṇāṃ satilaḥ salilāñjaliḥ //
MSS_6899-1 udyānāni na sarvadā paribhavatrāsādivādhyāsate bhūmau nopaviśanti ye khalu rajaḥsaṃparkatarkādiva /
MSS_6899-2 teṣāmapyatipūjanīyavapuṣāṃ nūnaṃ pikānāmiyaṃ dhik kaṣṭaṃ parapuṣṭateti kimapi prācāṃ phalaṃ karmaṇām //
MSS_6900-1 udyāneṣu vicitrabhhojanavidhis tīvrātitīvraṃ tapaḥ kaupīnāvaraṇaṃ suvastramabhitaṃ bhikṣāṭanaṃ maṇḍanam /
MSS_6900-2 āsannaṃ maraṇaṃ ca ma galasamaṃ satyaṃ samutpadyate tāṃ kāśīṃ parihṛtya hanta vibudhairanyatra kiṃ sthīyate //
MSS_6901-1 udyāne sahakārakorakarasapratyāśayā kokilaḥ sthātuṃ vāñchati cittajanmanṛpatermitraṃ ca mantrī yataḥ /
MSS_6901-2 kiṃtu dhvā kṣavijṛmbhiteṣu ca pikaprārabdhagāneṣu ca kreṃkāreṣu ca pañcamadhvaniṣu ca śrotā na vettyantaram //
MSS_6903-1 udyogaḥ kṣayameti hanta sahasā jāḍyaṃ samujjṛmbhate mitrasyāpi ca darśanaṃ bhavati no kiṃ vānyadācakṣmahe /
MSS_6903-2 yallokaspṛhaṇīyatāṃ gatamabhūt tajjīvanaṃ vyarthatāṃ prāptaṃ yena dunoti tan mama mano durdaivavad durdinam //
MSS_6904-1 udyogaḥ śatruvan mitram ālasyaṃ mitravad viṣam /
MSS_6904-2 viṣavac cāmṛtaṃ vidyā sudhāvad viṣama ganā //
MSS_6905-1 udyogaḥ sāhasaṃ dhairyaṃ buddhiḥ śaktiḥ parākramaḥ /
MSS_6905-2 utsāhaḥ ṣaḍvidho yasya tasya devo'pi śa kate //
MSS_6906-1 udyogamedhādhṛtisattvasatya- tyāgānurāgasthitigauravāṇi /
MSS_6906-2 jitendriyatvaṃ prasahiṣṇutā hrīḥ prāgalbhyamityātmaguṇapravekaḥ //
MSS_6907-1 udyogādanivṛttasya susahāyasya dhīmataḥ /
MSS_6907-2 chāyevānugatā tasya nityaṃ śrīḥ sahacāriṇī //
MSS_6907A-1 udyogānusārī lakṣmīḥ kīrtis tyāgānusāriṇī /
MSS_6907A-2 abhyāsānusārī vidyā buddhiḥ karmānusāriṇī //
MSS_6908-1 udyoginaṃ puruṣasiṃhamupaiti lakṣmīr daivena deyamiti kāpuruṣā vadanti /
MSS_6908-2 daivaṃ nihatya kuru pauruṣamātmaśaktyā yatne kṛte yadi na sidhyati ko'tra doṣaḥ //
MSS_6909-1 udyoginaḥ karālambaṃ karoti kamalālayā /
MSS_6909-2 anudyogikarālambaṃ karoti kamalāgrajā //
MSS_6910-1 udyogena kṛte kārye siddhiryasya na vidyate /
MSS_6910-2 daivaṃ tasya pramāṇaṃ hi kartavyaṃ pauruṣaṃ sadā //
MSS_6911-1 udyogena vinā naiva kāryaṃ kimapi sidhyati /
MSS_6911-2 nahi suptasya siṃhasya praviśanti mukhe mṛgāḥ //
MSS_6913-1 udvartayantyā hṛdaye nipatya nṛpasya dṛṣṭirnyavṛtad drutaiva /
MSS_6913-2 viyogivairāt kucayornakhā kair ardhendulīlairgalahastiteva //
MSS_6914-1 udvartitamapi bahudhā- nuliptamapi candanāgururasādyaiḥ /
MSS_6914-2 bhajati tathāpi śarīraṃ daurgandhyaṃ tatra ko hetuḥ //
MSS_6915-1 udvāsayituṃ veśmani saraghāḥ kurvanti yanmadhucchattram /
MSS_6915-2 durgā karoti nīḍaṃ kuryur valmīkamupadīkāḥ //
MSS_6916-1 udvāhāropitārdrakṣatanijapadayoḥ saṃgatāmindumaulā- vānamre yāṃ sudhāṃśorvyadhita kila kalāṃ tūrṇamevānnapūrṇām /
MSS_6916-2 saktānāmakṣatānāmamṛtadṛganalopādhitaḥ pakvabhāvān nānārthairannapūrṇā praṇatajanatateḥ pūrṇatāmātanotu //
MSS_6917-1 udvijante yathā sarpān narādanṛtavādinaḥ /
MSS_6917-2 dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate //
MSS_6918-1 udvīkṣya priyakarakuḍmalāpaviddhair vakṣojadvayamabhiṣiktamanyanāryāḥ /
MSS_6918-2 ambhobhirmuhurasicadvadhūramarṣād ātmīyaṃ pṛthutaranetrayugmamuktaiḥ //
MSS_6919-1 udvṛttadaityapṛtanāpatikaṇṭhapīṭha- cchedocchaladbahalaśoṇitaśoṇadhāram /
MSS_6919-2 cakraṃ kriyādabhimatāni harerudāra- digdāhadāruṇanabhaḥ śriyamudvahad vaḥ //
MSS_6920-1 udvṛttastanabhāra eṣa tarale netre cale bhrūlate rāgādhikyatamoṣṭhapallavadalaṃ kurvantu nāma vyathām /
MSS_6920-2 saubhāgyākṣarapa ktikeva likhitā puṣpāyudhena svayaṃ madhyasthā hi karoti tāpamadhikaṃ romāvalī kena sā //
MSS_6921-1 udvṛttastanabhārabha guramuro notkañcukaṃ kāritā saṃyogastu yathā tatheti sakalā nīvī na visraṃsitā /
MSS_6921-2 bhūyaḥ saṃgama āvayoḥ kva nu bhavedevaṃ ca nollāpitā saṃbhrāntatvaritena bhītasuratenaivaṃ vayaṃ vañcitāḥ //
MSS_6922-1 udvegaṃ janayanti saṃcitavṛṣavyāptājiropāntakāḥ prātaḥ śīrṇakuṭīrapuñjatalatāśimbītuṣārāvi lāḥ /
MSS_6922-2 grāmā gomayadhūmasaṃtatiparikliṣṭāruṇaśmaśrubhir vṛddhaiḥ kuḍyanivātalīnanibhṛtairabhyarthyamānātapāḥ //
MSS_6922A-1 udvegasya nivāraṇāya duritacchedāya puṇyāptaye pānāya śravaṇāmṛtasya dhṛtaye kasmaicidārticchide /
MSS_6922A-2 ucchvāsaṃ puruṣottamācyuta hare govinda nārāyaṇa śrīvatsā ka mukunda kṛṣṇa kamalākānteti vācyaṃ muhuḥ //
MSS_6923-1 udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt /
MSS_6923-2 trayāṇāmapi lokānām īśvaro'pi na tiṣṭhati //
MSS_6924-1 udvejayati tīkṣṇena mṛdunā paribhūyate /
MSS_6924-2 tasmād yathārhato daṇḍaṃ nayet pakṣamanāśritaḥ //
MSS_6925-1 udvejayati tīkṣṇena mṛdunā paribhūyate /
MSS_6925-2 daṇḍena nṛpatis tasmād yuktadaṇḍaḥ praśasyate //
MSS_6926-1 udvejayati daridraṃ paramudrāyā jhaṇatkāraḥ /
MSS_6926-2 gṛhapatiratimilitāyāḥ ka kaṇarāvo yathā jāram //
MSS_6927-1 udvejayati bhūtāni daṇḍapāruṣyavān nṛpaḥ /
MSS_6927-2 bhūtānyudvejyamānāni dviṣatāṃ yānti saṃśrayam //
MSS_6928-1 udvejayati bhūtāni yasya rājñaḥ kuśāsanam /
MSS_6928-2 siṃhāsanaviyuktasya tasya kṣipraṃ kuśāsanam //
MSS_6929-1 udvejayatya gulipārṣṇibhāgān mārge śilībhūtahime'pi yatra /
MSS_6929-2 na durvahaśroṇipayodharārtā bhindanti mandāṃ gatimaśvamukhyaḥ //
MSS_6930-1 udveṣṭya svayameva lekhamuditaprasvedakampā gulis tasmin sekaviluptaśeṣaśithilaṃ dṛṣṭvā lipiprakramam /
MSS_6930-2 etat kinnu hatāsmi saṃprati daśā tasyaivamāsīdayaṃ bāṣpo hanta karasya kampitamidaṃ hanteti sā roditi //
MSS_6931-1 udvoḍhuṃ kanakavibhūṣaṇānyaśaktaḥ sadhrīcā valayitapadmanālasūtraḥ /
MSS_6931-2 ārūḍhaprativanitākaṭākṣabhāraḥ sādhīyo gururabhavad bhujastaruṇyāḥ //
MSS_6932-1 unnataṃ padamavāpya yo laghur helayaiva sa patediti bruvan /
MSS_6932-2 śailaśekharagato dṛṣatkaṇaś cārumārutadhutaḥ patatyadhaḥ //
MSS_6933-1 unnataṃ mānasaṃ yasya bhāgyaṃ tasya samunnatam /
MSS_6933-2 nonnataṃ mānasaṃ yasya bhāgyaṃ tasyāsamunnatam //
MSS_6934-1 unnataṃ sadanamuccakairhayo mākṣikaṃ dadhi saśarkaraṃ payaḥ /
MSS_6934-2 yāminī śaśikalā sukomalā labhyate kathamanarcite śive //
MSS_6935-1 unnataḥ prollasaddhāraḥ kālāgurumalīmasaḥ /
MSS_6935-2 payodharabharastanvyāḥ kaṃ na cakre'bhilāṣiṇam //
MSS_6936-1 unnataghanamadhyagataṃ nirguṇamapi suradhanuḥ śobhām /
MSS_6936-2 tena mahadbhiḥ sākaṃ saṃvāsaḥ prārthyate vijñaiḥ //
MSS_6937-1 unnatadakṣiṇapakṣā bhakṣyamukhī vihitapārthivaninādā /
MSS_6937-2 tārā tarumadhigacchati tadyacchati vāñchitādadhikam //
MSS_6938-1 unnatānāṃ suvaṃśānāṃ dvaidhaṃ tāvanna jāyate /
MSS_6938-2 yāvat kuṭhāradhāreva yoṣid viśati nāntaram //
MSS_6939-1 unnatāvanatabhāvavattayā candrikā satimirā gireriyam /
MSS_6939-2 bhaktibhirbahuvidhābhirarpitā bhāti bhūtiriva mattadantinaḥ //
MSS_6940-1 unnateṣu śaśinaḥ prabhā sthitā nimnasaṃśrayaparaṃ niśātamaḥ /
MSS_6940-2 nūnamātmasadṛśī prakalpitā vedhasaiva guṇadoṣayor gatiḥ //
MSS_6941-1 unnato'pi viśado'pi komalo'py adya jāḍyaharaṇakṣamo'pi ca /
MSS_6941-2 antarujjvalaguṇo'pi nirdhanas tūlarāśiriva yāti lāghavam //
MSS_6942-1 unnatyai namati prabhuṃ prabhugṛhān draṣṭuṃ bahistiṣṭhati svadravyavyayamātanoti jaḍadhīrāgāmivittāśayā /
MSS_6942-2 prāṇān prāṇitumeva muñcati raṇe kliśnāti bhogecchayā sarvaṃ tad viparītameva kurute tṛṣṇāndhadṛk sevakaḥ //
MSS_6943-1 unnamayya sakacagrahamāsyaṃ cumbati priyatame haṭhavṛttyā /
MSS_6943-2 huṃ hu muñca mama meti ca mandaṃ jalpitaṃ jayati mānadhanāyāḥ //
MSS_6944-1 unnamitaikabhrūlatam ānanamasyāḥ padāni racayantyāḥ /
MSS_6944-2 kaṇṭakitena prathayati mayyanurāgaṃ kapolena //
MSS_6945-1 unnamya dūraṃ muhurānamantyaḥ kāntāḥ ślathībhūtanitambajāḍyāḥ /
MSS_6945-2 dolāvilāsena jitaśramatvāt prakarṣamāpuḥ puruṣāyiteṣu //
MSS_6946-1 unnamyonnamya tatraiva daridrāṇāṃ manorathāḥ /
MSS_6946-2 patanti hṛdaye vyarthā vidhavāstrīstanā iva //
MSS_6947-1 unnamrasvapayodharāntarapayodhārābhirānandi saḥ cañcadbālakalāpakān kalagiro mugdhān navā ghrikramān /
MSS_6947-2 tvayyādhāya śikhaṇḍinaḥ śiva śiva prāvṛṭ samāptiṃ gatā teṣu tvaṃ tu śaraccharārucalitā jātāsi dhautāsivat //
MSS_6948-1 unnayati nābhinimnān muktāvalipāśi romarājinalam /
MSS_6948-2 smaraśabaraḥ stanabhūdhara- nipatattarunākṣipakṣibandhāya //
MSS_6949-1 unnidrakandaladalāntaralīyamāna- guñjanmadāndhamadhupe navameghakāle /
MSS_6949-2 svapne'pi yaḥ pravasati pravihāya kāntāṃ tasmai viṣāṇarahitāya namo vṛṣāya //
MSS_6950-1 unnidrakokanadareṇupiśa gitā gā gāyanti mañju madhupā gṛhadīrghikāsu /
MSS_6950-2 etaccakāsti ca ravernavabandhujīva- puṣpacchadābhamudayācalacumbi bimbam //
MSS_6951-1 unnidratā matsyasagandhitā ca pravālahāniḥ sapipīlikātvam /
MSS_6951-2 tvagbhraṃśanād vārikṛtādajīrṇāt tarorbhavet tatra cikitsanīyam //
MSS_6952-1 unnidrapriyakamanoramaṃ ramaṇyāḥ saṃreje sarasi vapuḥ prakāśameva /
MSS_6952-2 yuktānāṃ vimalatayā tiraskriyāyai nākrāmannapi hi bhavatyalaṃ jalaughaḥ //
MSS_6953-1 unnidreṇa mayādya cintitamabhūdyatrāvatārā harer ākhyātā daśa kīrtito'si na kathaṃ tatra tvamekādaśaḥ /
MSS_6953-2 tviccāritramagocaraṃ kavigirāṃ jānannapi kṣmāpate na prastaumi bhayena bhāratakaveḥ kastādṛśaṃ vakṣyati //
MSS_6954-1 unnīto bhavabhūtinā pratidinaṃ bāṇe gate yaḥ purā yaścīrṇaḥ kamalāyudhena suciraṃ yenāgamat keśaṭaḥ /
MSS_6954-2 yaḥ śrīvākpatirājapādarajasāṃ saṃparkapūtaściraṃ diṣṭyā ślāghyaguṇasya kasyacidasau mārgaḥ samunmīlati //
MSS_6955-1 unmagnacañcalavanāni vanāpagānām āśyānasaikatatara gaparaṃparāṇi /
MSS_6955-2 nimnāvaśiṣṭasalilāni mano haranti rodhāṃsi haṃsapadamudritakardamāni //
MSS_6956-1 unmajjanmakara ivāmarāpagāyā vegena pratimukhametya bāṇanadyāḥ /
MSS_6956-2 gāṇḍīvī kanakaśilānibhaṃ bhujābhyām ājaghne viṣamavilocanasya vakṣaḥ //
MSS_6957-1 unmatta kaṇṭakiphalapratiyogibuddhyā vairaṃ vṛthaiva kuruṣe panasena sārdham /
MSS_6957-2 santo hasanti na bhajanti bhajanti cet tvāṃ bhrāntā bhavanti sahasā na punarbhajanti //
MSS_6958-1 unmatta dhūrta taruṇendunivāsayogye sthāne piśācapatinā viniveśito'si /
MSS_6958-2 kiṃ kairavāṇi vikasanti tamaḥ prayāti candropalo dravati vārdhirupaiti vṛddhim //
MSS_6959-1 unmattapremasaṃrambhād ārabhante yada ganāḥ /
MSS_6959-2 tatra pratyūhamādhātuṃ brahmāpi khalu kātaraḥ //
MSS_6960-1 unmattamāsādya haraḥ smaraśca dvāvapyasīmāṃ mudamudvahete /
MSS_6960-2 pūrvaṃ paraspardhitayā prasūnaṃ nūnaṃ dvitīyo virahādhidūnam //
MSS_6961-1 unmattānāṃ ca yā gāthāḥ śiśūnāṃ yacca bhāṣitam /
MSS_6961-2 striyo yacca prabhāṣante tasya nāsti vyatikramaḥ //
MSS_6962-1 unmattānāṃ bhuja gānāṃ madyapānāṃ ca dantinām /
MSS_6962-2 strīṇāṃ rājakulānāṃ ca viśvasanti gatāyuṣaḥ //
MSS_6963-1 unmattānāṃ bhuja gānāṃ śṛ giṇāṃ śastrapāṇinām /
MSS_6963-2 viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca //
MSS_6964-1 unmadatayā kayācit kadācidapathapravṛttamapi puruṣam /
MSS_6964-2 sadyaḥ suhṛdupadeśaḥ sṛṇiriva kariṇaṃ nivarttayati //
MSS_6965-1 unmādagadgadagiro madavihvalākṣā bhraśyannijaprakṛtayaḥ kṛtamasmarantaḥ /
MSS_6965-2 aiśvaryasīdhurasapānavighūrṇamānāḥ ke nāma na pratipadaṃ puruṣāḥ skhalanti //
MSS_6966-1 unmādameke puṣyanti yāntyanye dviṣatāṃ vaśam /
MSS_6966-2 dāsyameke ca gacchanti pareṣāmarthahetunā //
MSS_6967-1 unmīlattrivalītara gavalayā prottu gapīnastana- dvandvenodyatacakravākamithunā vaktrāmbujodbhāsinī /
MSS_6967-2 kāntākāradharā nadīyamabhitaḥ krūrāśayā neṣyate saṃsārārṇavamajjanaṃ yadi tato dūreṇa saṃtyajyatām //
MSS_6968-1 unmīlatpulakaṃ viloladalakaṃ svidyatkapolasthalaṃ bhrāmyatkuṇḍalamākulākulalasatsītkāramudyatkaram /
MSS_6968-2 kiṃcitkuñcadudañcitabhru vilasaccolaṃ galannīvikaṃ syād bhūyo'pi kadā madākuladṛśorbimbādharāsvādanam //
MSS_6969-1 unmīlatpulakā kureṇa niviḍāśleṣe nimeṣeṇa ca krīḍākūtavilokite'dharasudhāpāne mudhā narmabhiḥ /
MSS_6969-2 ānandābhigamena manmathakalāyuddhe'pi yasminnabhūt pratyūho na tayorbabhūva suratārambhaḥ priyaṃbhāvukaḥ //
MSS_6970-1 unmīlatyurasā guṇālinicitā nirdūṣaṇā bhūṣaṇā sollāsoṣasi lolayā sumanasā sūktyā manohāriṇī /
MSS_6970-2 śayyāmetya mṛduṃ madīyakavitevāmbhojinīnāyikā kasyāpyunnatapūrvapuṇyatapasaḥ kaṇṭhaṃ samāli gati //
MSS_6971-1 unmīlatguḍapākatantulatayā rajjvā bhramīrarjayan dānāntaḥśrutaśarkarācalamathaḥ svenāmṛtāndhāḥ smaraḥ /
MSS_6971-2 navyāmikṣurasodadheryadi sudhāmutthāpayet sā bhavaj jihvāyāḥ kṛtimāhvayeta paramāṃ matkarṇayoḥ pāraṇām //
MSS_6972-1 unmīladyauvanāsi priyasakhi viṣamāḥ śreṇayo nāgarāṇāṃ tasmāt ko'pi tvayādyaprabhṛti na sahasā saṃmukhaṃ vīkṣaṇīyaḥ /
MSS_6972-2 yāvac candrārkamekaḥ patiratiśayitaśraddhayā sevitavyaḥ kartavyā rūparakṣā vacasi na hṛdayaṃ deyamasmadvidhānām //
MSS_6973-1 unmīladrasabindugandhakusumāvallyo vasantodaye kāntāḥ komalapallavāḥ kati kati krīḍāvane santi na /
MSS_6973-2 saubhāgyaikanidhe rasāla tadapi śrīmañjarīśālinas tvatto'nyatra ca kutracin madhukaraśreṇī na viśrāmyati //
MSS_6974-1 unmīladvadanendukāntivisarairdūraṃ samutsāritaṃ bhagnaṃ pīnakucasthalasya ca rucā hastaprabhābhirhatam /
MSS_6974-2 etasyāḥ kalaviṃkakaṇṭhakadalīkalpaṃ milatkautukād aprāptābhimukhaṃ ruṣeva sahasā keśeṣu lagnaṃ tamaḥ //
MSS_6975-1 unmīlanti kiyanti vā na kusumānyuṣṇadyuterudgame tattvetāvati bandhurityatisakhītyādityakānteti ca /
MSS_6975-2 kīrtiṃ dattavatāṃ trilokaviditāmevaṃ kavīnāmṛṇaṃ kiṃ kṛtveyamapākarotu januṣāṃ koṭyāpi nālīkinī //
MSS_6976-1 unmīlanti nakhairlunīhi vahati kṣaumāñcalenāvṛṇu krīḍākānanamāviśanti valayakvāṇaiḥ samuttrāsaya /
MSS_6976-2 itthaṃ vañjuladakṣiṇānilakuhūkaṇṭhīṣu saṃketika- vyāhārāḥ subhaga tvadīyavirahe tasyāḥ sakhīnāṃ mithaḥ //
MSS_6977-1 unmīlanti niśāniśācaravadhūtproccāṭanāmāntrikāḥ sāyaṃ sālasasuptapa kajavanaprodbodhavaitālikāḥ /
MSS_6977-2 phullatpa kajakośagarbhakuharaprodbhūtabhṛ gāvalī- jha kārapraṇavopadeśaguravas tīvradyuteraṃśavaḥ //
MSS_6978-1 unmīlanti mṛṇālakomalaruco rājīvasaṃvartikā- saṃvartavratavṛttayaḥ katipaye pīyūṣabhānoḥ karāḥ /
MSS_6978-2 apyusrairdhavalībhavatsu giriṣu kṣubdho'yamunmajjatā viśveneva tamomayo nidhirapāmahnāya phenāyate //
MSS_6979-1 unmīlannayanāntakāntilaharīniṣpītayoḥ kevalād āmodādavadhāraṇīyavapuṣoḥ kāntāsakhena kṣaṇam /
MSS_6979-2 yatkarṇotpalayoḥ sthitena bhavatā kiṃcit samudguñjitaṃ bhrātastiṣṭhati kutra tat kathaya me kāntaṃ priyāyā mukham //
MSS_6980-1 unmīlanmaṇiraśmijālajaṭilacchāyaṃ raṇatka kaṇaṃ bibhrāṇastava deva vairikadanakrīḍākaṭhoraḥ karaḥ /
MSS_6980-2 tyaktvā saṃyati jīvitāni ripavo ye svargamārge gatās tānākraṣṭumivāviveśa rabhasāc caṇḍadyutermaṇḍalam //
MSS_6981-1 unmīlanmadhugandhalubdhamadhupavyādhūtacūtā kura- krīḍatkokilakākalīkalaravairudgīrṇakarṇajvarāḥ /
MSS_6981-2 nīyante pathikaiḥ kathaṃ kathamapi dhyānāvadhānakṣaṇa- prāptaprāṇasamāsamāgamarasollāsairamī vāsarāḥ //
MSS_6982-1 unmīlanmukulakarālakundakośa- praścyotadghanamakarandagandhabandho /
MSS_6982-2 tāmīṣatpracalavilocanāṃ natā gīm ālin gan pavana mama spṛśā gama gam //
MSS_6983-1 unmīlayanti kusumāni manoramāṇi ke nāma nātra taravaḥ samayocitāni /
MSS_6983-2 kasyedṛśaṃ kathaya dohadamasti tasya yādṛkvinirmitamaśokamahīruhasya //
MSS_6984-1 unmīlallīlanīlotpaladaladalanāmodamedasvipūra- kroḍakrīḍadvijālīgarududitamarutsphālavācālavīci ḥ /
MSS_6984-2 etenākhāni śākhānivahanavaharitparṇapūrṇadrumālī- vyālīḍhopāntaśāntavyathapathikadṛśāṃ dattarāgastaḍāgaḥ //
MSS_6985-1 unmīlitaṃ tūlikayeva citraṃ sūryāṃśubhirbhinnamivāravindam /
MSS_6985-2 babhūva tasyāścaturaśraśobhi vapurvibhaktaṃ navayauvanena //
MSS_6986-1 unmīlyākṣi sakhīrna paśyasi na cāpyuktā dadāsyuttaraṃ no vetsīdṛśamatra nedṛśamimāṃ śūnyāmavasthāṃ gatā /
MSS_6986-2 talpādṛśyakara kapañjaramidaṃ jīvena liptaṃ manā muñcantī kimu kartumicchasi kuru premānyadeśāgate //
MSS_6987-1 unmukulitādharapuṭe bhūtikaṇatrāsamīlitārdhākṣi /
MSS_6987-2 dhūmo'pi neha virama bhramaro'yaṃ śvasitamanusarati //
MSS_6988-1 unmuktakañcukatayeyamudārakāntiḥ śastrīva śambarariporapanītakośā /
MSS_6988-2 raktāvakuṇṭhanapaṭīracitāpidhānā saṃdhyāmbuvāhakaliteva śaśā karekhā //
MSS_6989-1 unmuktakramahārimeruśikharāt krāmantamanyo dharaḥ ko'tra tvāṃ śarabhīkiśorapariṣaddhaureya dhartuṃ kṣamaḥ /
MSS_6989-2 tasmād durgamaśṛ gala ghanakalādurlālitātman vraja tvadvāsāya sa eva kīrṇakanakajyotsno girīṇāṃ patiḥ //
MSS_6990-1 unmuktamānakalahā ramadhvaṃ dayitānvitāḥ /
MSS_6990-2 itīva madhurālāpāḥ kokilā jagadur janān //
MSS_6991-1 unmuktābhirdivasamadhunā sarvatastābhireva svacchāyābhirniculitamiva prekṣyate viśvametat /
MSS_6991-2 paryanteṣu jvalati jaladhau ratnasānau ca madhye citrā gīyaṃ ramayati tamaḥstomalīlā dharitrī //
MSS_6992-1 unmucya svajanānupekṣya tṛṇavat prāṇānapi preyasas tīrtvā dustaramarṇavaṃ ca vaṇijaḥ prāptāḥ paṭīrāśayā /
MSS_6992-2 śvāsaiste vinivartitāḥ pratibhayaiḥ svastho bhavātaḥparaṃ tvaṃ vā kevalama gama gamuraga vyālimpa gandhadravaiḥ //
MSS_6993-1 unmudrīkṛtaviśvavismayabharaistattanmahārghairguṇair durgādhe hṛdayāmbudhau tava bhaven naḥ sūktiga gā yadi /
MSS_6993-2 viśvaśvitramata ginīghanarasasyandinyamandadhvanir ga gāsāgarasaṃgamaḥ punarivāpūrvaḥ samunmīlati //
MSS_6994-1 unmūlitālānavilābhanābhiś chinnaskhalacchṛ khalaromarājiḥ /
MSS_6994-2 mattasya seyaṃ madanadvipasya prasvāpavaproccakucāstu vāstu //
MSS_6995-1 unmūlya sitakeśāṃstu mūle mule ca tatkṣipet /
MSS_6995-2 tataḥ keśāḥ prajāyante kṛṣṇāḥ kautukakāriṇaḥ /
MSS_6995-3 yuktyā pūrvoktayā yuñjyān meṣaśṛ gīpayaḥ sudhīḥ //
MSS_6996-1 unmūlyālānabhūmīruhamatitarasotkhaṇḍitāṇḍ ūvitānāny- ākarṣanneṣa pādairmadajalakaluṣaḥ kṣiptanakṣatramālaḥ /
MSS_6996-2 śuṇḍādaṇḍābhighātairnabhasi vidalayan puṣkarāvartakādīn dhāvatyādhūtamūrdhā harimabhirabhasād devaputraḥ karīndraḥ //
MSS_6997-1 unmṛṣṭaṃ kucasīmni patramakaraṃ dṛṣṭvā haṭhāli ganāt kopo māstu punarlikhāmyamumiti smere raghūṇāṃ vare /
MSS_6997-2 kopeṇāruṇito'śrupātadalitaḥ premṇā ca vistārito datto maithilakanyayā diśatu naḥ kṣemaṃ kaṭākṣā kuraḥ //
MSS_6998-1 unmṛṣṭapatrā lulitālakāntāḥ kaṇṭheṣu lagnā jaghanaṃ spṛśantaḥ /
MSS_6998-2 kucasthalīṣvāhatimādadhānā gatā vadhūnāṃ priyatāṃ jalaughāḥ //
MSS_6999-1 unmeṣaṃ yo mama na sahate jātivairī niśāyām indorindīvaradaladṛśā tasya saundaryadarpaḥ /
MSS_6999-2 nītaḥ śāntiṃ prasabhamanayā vaktrakāntyeti harṣāl lagnā manye lalitatanu te pādayoḥ padmalakṣmīḥ //
MSS_7000-1 upakarotyapakṛto hyuttamo'pyanyathādhamaḥ /
MSS_7000-2 madhyamaḥ sāmyamanvicched aparaḥ svārthatatparaḥ //
MSS_7001-1 upakartādhikārāḍhyaḥ svāparādhaṃ na manyate /
MSS_7001-2 upakāraṃ dhvajīkṛtya sarvameva vilumpati //
MSS_7002-1 upakartuṃ priyaṃ vaktuṃ kartuṃ snehamanuttamam /
MSS_7002-2 sajjanānāṃ svabhāvo'yaṃ kenenduḥ śiśirīkṛtaḥ //
MSS_7003-1 upakartuṃ yathā svalpaḥ samartho na tathā mahān /
MSS_7003-2 prāyaḥ kūpastṛṣāṃ hanti satataṃ na tu vāridhiḥ //
MSS_7004-1 upakartuḥ kṛtaghnasyāpy ubhayoriyatī bhidā /
MSS_7004-2 sadyo hi vismaratyādyaḥ kṛtaṃ paścāt tu paścimaḥ //
MSS_7005-1 upakartuḥ sthiraṃ dravyaṃ yatnas tatkālasaṃbhavaḥ /
MSS_7005-2 kimasti tālavṛntasya mandamārutasaṃgrahaḥ //
MSS_7006-1 upakartumanupakartuḥ priyāṇi kartuṃ kṛtānyanusmartum /
MSS_7006-2 vinipatitāṃścoddhartuṃ kulānvitānāmucitametat //
MSS_7007-1 upakartumaprakāśaṃ kṣantuṃ nyūneṣvayācitaṃ dātum /
MSS_7007-2 abhisaṃdhātuṃ ca guṇaiḥ śateṣu kecid vijānanti //
MSS_7008-1 upakartrāriṇā saṃdhir na mitreṇāpakāriṇā /
MSS_7008-2 upakārāpakārau hi lakṣyaṃ lakṣaṇametayoḥ //
MSS_7009-1 upakāraṃ suhṛdvarge yo'pakāraṃ ca śatruṣu /
MSS_7009-2 nṛmegho varṣati prājñas tasyecchanti sadonnatim //
MSS_7010-1 upakāraṃ smarantastu kṛtajñatvavaśaṃvadāḥ /
MSS_7010-2 padavīmupakart ṇāṃ yānti niścetanā api //
MSS_7011-1 nirvāṇamanu nirvāti tapanaṃ tapanopalaḥ /
MSS_7011-2 indumindumaṇiḥ kiṃ ca śuṣyantamanu śuṣyati //
MSS_7012-1 upakāraḥ paro dharmaḥ paro'rthaḥ karmanaipuṇam /
MSS_7012-2 pātre dānaṃ paraḥ kāmaḥ paro mokṣo vitṛṣṇatā //
MSS_7013-1 upakārakamāyaterbhṛśaṃ prasavaḥ karmaphalasya bhūriṇaḥ /
MSS_7013-2 anapāyi nibarhaṇaṃ dviṣāṃ na titikṣāsamamasti sādhanam //
MSS_7014-1 upakāragṛhītena śatruṇā śatrumuddharet /
MSS_7014-2 pādalagnaṃ karasthena kaṇṭakeneva kaṇṭakam //
MSS_7015-1 upakāraparaḥ pravaraḥ pratyupakāraṃ karoti madhyasthaḥ /
MSS_7015-2 nīcastadapi na kurute upakārvaśād bhavati śatruḥ saḥ //
MSS_7016-1 upakāraparaḥ svabhāvata satataṃ sarvajanasya sajjanaḥ /
MSS_7016-2 asatāmaniśaṃ tathāpyaho guruhṛdrogakarī tadunnatiḥ //
MSS_7017-1 upakārapradhānaḥ syād apakārapare'pyarau /
MSS_7017-2 saṃpadvipatsvekamanā hetāvīrṣyet phale na tu //
MSS_7018-1 upakāraphalaṃ mitram apakāro'rilakṣaṇam /
MSS_7018-2 ... ... ... ... ... ... ... ... ... ... //
MSS_7019-1 upakārameva tanute vipadgataḥ sadguṇo nitarām /
MSS_7019-2 mūrcchāṃ gato mṛto vā nidarśanaṃ pārado'tra rasaḥ //
MSS_7020-1 upakāraśatenāpi gṛhyate kena durjanaḥ /
MSS_7020-2 sādhuḥ saṃmānamātreṇa bhavatyevātmavikrayī //
MSS_7021-1 upakāraśatenāpi dānaiścāpi suvistaraiḥ /
MSS_7021-2 lālanāt prītipūrvācca na grāhyo bhaginīsutaḥ //
MSS_7022-1 upakāraścāpakāro yasya vrajati vismṛtim /
MSS_7022-2 pāṣāṇahṛdayasyāsya jīvatītyabhidhā mudhā //
MSS_7023-1 upakārācca lokānāṃ nimittānmṛgapakṣiṇām /
MSS_7023-2 bhayāllobhācca mūrkhāṇāṃ maitrī syād darśanāt satām //
MSS_7024-1 upakārādṛte'pyāśu mitraṃ śreyasi tiṣṭhati /
MSS_7024-2 mitravān sādhayatyarthān duḥsādhyānapyanādarāt //
MSS_7025-1 upakārāya na jātaḥ sapadi sujātaḥ kva jātavaire'pi /
MSS_7025-2 grāsayati grasto'pi drohiṇamamṛtāni rohiṇīramaṇaḥ //
MSS_7026-1 upakārāya yā puṃsāṃ na parasya na cātmanaḥ /
MSS_7026-2 patrasaṃcayasaṃbhāraiḥ kiṃ tayā bhāravidyayā //
MSS_7027-1 upakāriṇamapi pūjyaṃ hanti mahāntaṃ khalo'trapo'vasare /
MSS_7027-2 dhṛṣṭadyumno madhye- vīraṃ hatavān guruṃ śāntam //
MSS_7028-1 upakāriṇi vikṣīṇe śanaiḥ kedāravāriṇi /
MSS_7028-2 sānukrośatayā śālir abhūt pāṇḍuravā mukhaḥ //
MSS_7029-1 upakāriṇi viśrabdhe śuddhamatau yaḥ samācarati pāpam /
MSS_7029-2 taṃ janamasatyasaṃdhaṃ bhagavati vasudhe kathaṃ vahasi //
MSS_7030-1 upakāriṇi vītamatsare vā sadayatvaṃ yadi tatra ko'tirekaḥ /
MSS_7030-2 ahite sahasāparāddhalabdhe saghṛṇaṃ yasya manaḥ satāṃ sa dhuryaḥ //
MSS_7031-1 upakāriṣu yaḥ sādhuḥ sādhutve tasya ko guṇaḥ /
MSS_7031-2 apakāriṣu yaḥ sādhuḥ sa sādhuḥ sadbhirucyate //
MSS_7032-1 upakāre kṛtajñatvam apakāre kṛtaghnatā /
MSS_7032-2 viṣayasya guṇāvetau kartuḥ syātāṃ viparyayau //
MSS_7033-1 upakāreṇa dūyante na sahante'nukampitām /
MSS_7033-2 āpatsvapi durārādhyā nityaduḥkhā manasvinaḥ //
MSS_7034-1 upakāreṇa nīcānām apakāro hi jāyate /
MSS_7034-2 payaḥpānaṃ bhujaṃgānāṃ kevalaṃ viṣavardhanam //
MSS_7035-1 upakāreṇa vīrastu pratikāreṇa yujyate /
MSS_7035-2 akṛtajño'pratikṛto hanti sattvavatāṃ manaḥ //
MSS_7036-1 upakāryopakāritvaṃ dūre cet sā hi mitratā /
MSS_7036-2 puṣpavantau kimāsannau paśya kairavapadmayoḥ //
MSS_7037-1 upakṛtaṃ bahu tatra kimucyate sujanatā prathitā bhavatā param /
MSS_7037-2 vidadhadīdṛśameva sadā sakhe sukhitamāssva tataḥ śaradāṃ śatam //
MSS_7038-1 upakṛtamanena sutarām ityasatāmasti na kvacidapekṣā /
MSS_7038-2 hotuḥ svahastamāśrita udvahato'gnir dahatyeva //
MSS_7039-1 upakṛtavatāpyanārye nāśvasitavyaṃ kṛtipriyo'smīti /
MSS_7039-2 payasāpi siktamūlo bhavati hi madhuro na picumandaḥ //
MSS_7040-1 upakṛtavatā śrīratnābhyāṃ hareḥ śaśilekhayā manasijaripoḥ pīyūṣeṇāpyaśeṣadivaukasām /
MSS_7040-2 kathamitarathā tena stheyaṃ yaśobharamantharaṃ yadi na mathanāyāsaṃ dhīraḥ saheta payonidhiḥ //
MSS_7041-1 upakṛtireva khalānāṃ doṣasya garīyaso bhavati hetuḥ /
MSS_7041-2 anukūlācaraṇena hi kupyanti vyādhayo'tyartham //
MSS_7042-1 upakṛtisāhasikatayā kṣatimapi gaṇayanti no guṇinaḥ /
MSS_7042-2 janayanti hi prakāśaṃ dīpaśikhāḥ svā gadāhena //
MSS_7043-1 upakṛtya bhavanti dūrataḥ parataḥ pratyupakāraśa kayā /
MSS_7043-2 iyameva hi sattvaśālināṃ mahatāṃ kāpi kaṭhoracittatā //
MSS_7044-1 upakramaṃ vāñchitamāśu kuryād dūtopayānāt kriyamāṇasaṃdhiḥ /
MSS_7044-2 sa ced visaṃdhiḥ sa tu tatra caikaḥ kṛto bhavatyātmasamucchrayaśca //
MSS_7045-1 upagūḍhavelamalaghūrmibhujaiḥ saritāmacukṣubhadadhīśamapi /
MSS_7045-2 rajanīkaraḥ kimiva citramado yadurāgiṇāṃ gaṇamana galaghum //
MSS_7046-1 upagūhati davadahane tribhuvanadhanyāmaraṇyānīm /
MSS_7046-2 mūrtā ivāndhakārāḥ pratidiśamapayānti kāsarāvalayaḥ //
MSS_7047-1 upacaritāpyatimātraṃ paṇyavadhūḥ kṣīṇasaṃpadaḥ puṃsaḥ /
MSS_7047-2 pātayati dṛśaṃ vrajataḥ spṛhayā paridhānamātre'pi //
MSS_7048-1 upacaritā hariṇadṛśaḥ sajjanagoṣṭhīṣu miśritā vācaḥ /
MSS_7048-2 caritaṃ klamanamadavanaṃ na vidheḥ kuṭilādapi trāsaḥ //
MSS_7049-1 upacāraḥ kartavyo yāvadanutpannasauhṛdāḥ puruṣāḥ /
MSS_7049-2 utpannasauhṛdānām upacāraḥ kaitavaṃ bhavati //
MSS_7050-1 upacāravidhijño'pi nirdhanaḥ kiṃ kariṣyati /
MSS_7050-2 nira kuśa ivārūḍho mattadviradamūrdhani //
MSS_7051-1 upacārānunayāste kitavasyopekṣitāḥ sakhīvacasā /
MSS_7051-2 adhunā niṣṭhuramapi yadi sa vadati kalikaitavād yāmi //
MSS_7052-1 upacitāvayavā śucibhiḥ kaṇair alikadambakayogamupeyuṣī /
MSS_7052-2 sadṛśakāntiralakṣyata mañjarī tilakajālakajālakamauktikaiḥ //
MSS_7053-1 upaciteṣu pareṣvasamarthatāṃ vrajati kālavaśād balavānapi /
MSS_7053-2 tapasi mandagabhastirabhīṣumān nahi mahāhimahānikaro'bhavat //
MSS_7054-1 upacchandyāpi dātavyaṃ baline śāntimicchatā /
MSS_7054-2 samūlameva gāndhārir aprayacchan gataḥ kṣayam //
MSS_7055-1 upajapyānupajaped budhyetaiva ca tatkṛtam /
MSS_7055-2 yukte ca daive yudhyeta jayaprepsurapetabhīḥ //
MSS_7056-1 upajāpaḥ kṛtastena tānākopavatastvayi /
MSS_7056-2 āśu dīpayitālpo'pi sāgnīnedhānivānilaḥ //
MSS_7057-1 upajāpaścirārodho'vaskandas tīvrapauruṣam /
MSS_7057-2 durgasya la ghanopāyāś catvāraḥ kathitā ime //
MSS_7058-1 upajāpasahān vila ghayan sa vidhātā nṛpatīn mahoddhataḥ /
MSS_7058-2 sahate na jano'pyadhaḥkriyāṃ kimu lokādhikadhāma rājakam //
MSS_7059-1 upajāpahṛtasvāmisnehasīmni parāśrayam /
MSS_7059-2 maule vāñchati medinyāḥ patyuḥ pāto na saṃśayaḥ //
MSS_7060-1 upajīvati sma satataṃ dadhataḥ parimugdhatāṃ vaṇigivoḍupateḥ /
MSS_7060-2 ghanavīthivīthimavatīrṇavato nidhirambhasāmupacayāya kalāḥ //
MSS_7061-1 upajīvyā hatā kanyā svārthe pākakriyā hatā /
MSS_7061-2 śūdrabhikṣāhato yāgaḥ kṛpaṇasya hataṃ dhanaṃ //
MSS_7062-1 upatāpyamānamalaghūṣṇimabhiḥ śvasitaiḥ sitetarasarojadṛśaḥ /
MSS_7062-2 dravatāṃ na netumadharaṃ kṣamate navanāgavallidalarāgarasaḥ //
MSS_7063-1 upadiśati lokavṛttaṃ vitarati vittaṃ vinodayati cittam /
MSS_7063-2 uttambhayati mahattvaṃ vidyā hṛdyā surājaseveva //
MSS_7064-1 upadeśaṃ viduḥ śuddhaṃ santas tamupadeśinaḥ /
MSS_7064-2 śyāmāyate na yuṣmāsu yaḥ kāñcanamivāgniṣu //
MSS_7065-1 upadeśapradāt ṇāṃ narāṇāṃ hitamicchatām /
MSS_7065-2 parasminnihaloke ca vyasanaṃ nopapadyate //
MSS_7066-1 upadeśo na dātavyo yādṛśe tādṛśe nare /
MSS_7066-2 paśya vānaramūrkheṇa sugṛhī nirgṛhīkṛtā //
MSS_7067-1 upadeśo hi mūrkhāṇāṃ krodhāyaiva śamāya na /
MSS_7067-2 payaḥpānaṃ bhuja gānāṃ viṣāyaivāmṛtāya na //
MSS_7068-1 upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye /
MSS_7068-2 payaḥpānaṃ bhuja gānāṃ kevalaṃ viṣavardhanaṃ //
MSS_7069-1 upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ /
MSS_7069-2 paramātmeti cāpyukto dehe'smin puruṣaḥ paraḥ //
MSS_7070-1 upadhāśodhitāḥ samyag īhamānāḥ phalodayam /
MSS_7070-2 te'sya sarvaṃ parīkṣeran sānurāgāḥ kṛtākṛtam //
MSS_7071-1 upetya dhīyate yasmād upadheti tataḥ smṛtā /
MSS_7071-2 upāya upadhā jñeyā tayāmātyān parīkṣayet //
MSS_7072-1 ... ... ... /
MSS_7072-2 upadhitrayaśuddhito'sya kiṃ kanakasyeva paraṃ parīkṣaṇam //
MSS_7073-1 upadhivasatipiṇḍān gṛhṇate no viruddhāṃs tanuvacanamanobhiḥ sarvathā ye munīndrāḥ /
MSS_7073-2 vratasamitisametā dhvastamohaprapañcā dadatu mama vimuktiṃ te hatakrodhayodhāḥ //
MSS_7074-1 upanatabhaye yo yo mārgo hitārthakaro bhavet sa sa nipuṇayā buddhyā sevyo mahān kṛpaṇo'pi vā /
MSS_7074-2 karikaranibhau jyāghātā kau mahāstraviśāradau valayaracitau strīvad bāhū kṛtau na kirīṭinā //
MSS_7075-1 upanatamatipuṇyacayaiḥ saṃpūrṇaṃ rakṣitaṃ ca yatnena /
MSS_7075-2 saṃpadi vipadi trāṇaṃ bhavati nidhānaṃ ca mitraṃ ca //
MSS_7076-1 upanadipuline mahāpalāśaḥ pavanasamucchaladekapattrapāṇiḥ /
MSS_7076-2 davadahanavinaṣṭajīvitānāṃ salilamivaiṣa dadāti pādapānām //
MSS_7077-1 upanayati kapole lolakarṇapravāla- kṣaṇamukulaniveśāndolanavyāpṛtānām /
MSS_7077-2 parimalitaharidrān saṃprati dvāviḍīnāṃ navanakhapadatiktānātapaḥ svedabindūn //
MSS_7078-1 upanayanavivāhāvutsavaikapradhānau kalivibhavata eṣāṃ kālabhedānabhijñāḥ /
MSS_7078-2 vijahati na kadācid vedapāṭhaikayogye vayasi ca yavanānīvācanābhyāsamete //
MSS_7079-1 upanayati masiṃ pattraṃ cedaṃ likhāmi kimatra vā tvamiti vinayabhraṃśo yūyaṃ tviti praṇayakṣatiḥ /
MSS_7079-2 suhṛditi mṛṣā nāthetyūnaṃ nṛpeti taṭasthatā kathamiti tataḥ saṃdeṣṭavyo mayā yadunandanaḥ //
MSS_7080-1 upaniṣadaḥ paripītā gītāpi na hanta matipathaṃ nītā /
MSS_7080-2 tadapi na hā vidhuvadanā mānasasadanād bahiryāti //
MSS_7081-1 upanihitahalīṣāsārgaladvāramārāt paricakitapurandhrīsāritābhyarṇabhāṇḍam /
MSS_7081-2 pavanarayatiraścīrvāridhārāḥ pratīcchan viśati valitaśṛ gaḥ pāmarāgāramukṣā //
MSS_7082-1 upanītanītinaukaḥ saṃsāravikāravārivanyāsu /
MSS_7082-2 satpuruṣakarṇadhāras tārayati janān bahūnekaḥ //
MSS_7083-1 upanīya kalamakuḍavaṃ kathayati sabhayaścikitsake halikaḥ /
MSS_7083-2 śoṇaṃ somārdhanibhaṃ vadhūstane vyādhimupajātam //
MSS_7084-1 upanīya priyamasamaya- vidaṃ ca me dagdhamānamapanīya /
MSS_7084-2 narmopakrama eva kṣaṇade dūtīva calitāsi //
MSS_7085-1 upanīya yannitambe bhujaṃgamuccairalambi vibudhaiḥ śrīḥ /
MSS_7085-2 ekaḥ sa mandaragiriḥ sakhi garimāṇaṃ samudvahatu //
MSS_7086-1 upanetumunnatimateva divaṃ kucayoryugena tarasā kalitām /
MSS_7086-2 rabhasotthitāmupagataḥ sahasā parirabhya kaścana vadhūmarudhat //
MSS_7087-1 upapattibhiramlānā nopadeśaiḥ kadarthitāḥ /
MSS_7087-2 svasaṃvedanasaṃvedyasārāḥ sahṛdayoktayaḥ //
MSS_7088-1 upapannaṃ nanu śivaṃ saptasvaṅgeṣuyasya me /
MSS_7088-2 daivīnāṃ mānuṣīṇāṃ ca pratihartā tvamāpadām //
MSS_7089-1 upaparisaraṃ godāvaryāḥ parityajatādhvagāḥ saraṇimaparo mārgas tāvad bhavadbhirihekṣyatām /
MSS_7089-2 iha hi vihito raktāśokaḥ kayāpi hatāśayā caraṇanalinanyāsodañcannavāṅkurakañcukaḥ //
MSS_7090-1 upapradānaṃ sāntvaṃ vā bhedaṃ kāle ca vikramam /
MSS_7090-2 yogaṃ ca rakṣasām śreṣṭha tāvubhau ca nayānayau //
MSS_7091-1 upaprākārāgraṃ prahiṇu nayane tarkaya manāg anākāśe ko'yaṃ galitahariṇaḥ śītakiraṇaḥ /
MSS_7091-2 sudhābaddhagrāsairupavanacakorairanusṛtāṃ kirañ jyotsnāmacchāṃ navalavalapākapraṇayinīm //
MSS_7092-1 upaplavo'sau kimu rājaputrī jyotsnādravo'sāvuta vajrapātaḥ /
MSS_7092-2 alaṃ tayā saiva hi jīvitaṃ me dhiṅ māmahaṃ vā caritārtha ekaḥ //
MSS_7093-1 upaplutaṃ pātumado madoddhatais tvameva viśvaṃbhara viśvamīśiṣe /
MSS_7093-2 ṛte raveḥ kṣālayituṃ kṣameta kaḥ kṣapātamaskāṇḍamalīmasaṃ nabhaḥ //
MSS_7094-1 upabarhamambujadṛśo nijaṃ bhujaṃ viracayya vaktramapi gaṇḍamaṇḍale /
MSS_7094-2 nijasakthi sakthini nidhāya sādaraṃ svapiti stanārpitakarāmbujo yuvā //
MSS_7095-1 upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā /
MSS_7095-2 evaṃ rājyāt paribhraṣṭaḥ samartho'pi nirarthakaḥ //
MSS_7096-1 upabhuktakhadiravīṭaka- janitādhararāgabhaṅgabhayāt /
MSS_7096-2 pitari mṛte'pi na veśyā roditi hā tāta tāteti //
MSS_7097-1 upabhuktāśeṣavṛṣaṃ dhāvantaṃ mṛgaśireśabhogāya /
MSS_7097-2 kaḥ khecarakesariṇaṃ paśyatu bhāsvantamantakapratimam //
MSS_7098-1 upabhoktuṃ na jānāti kadāpi kṛpaṇo janaḥ /
MSS_7098-2 ākaṇṭhajalamagno'pi kukkuro leḍhi jihvayā //
MSS_7099-1 upabhogakātarāṇāṃ puruṣāṇāmarthasaṃcayaparāṇām /
MSS_7099-2 kanyāmaṇiriva sadane tiṣṭhatyarthaḥ parasyārthe //
MSS_7100-1 upabhogādṛte tasya nāśa eva na vidyate /
MSS_7100-2 prāktanaṃ bandhanaṃ karma ko'nyathā kartumarhati //
MSS_7101-1 upabhogāya ca dhanaṃ jīvitaṃ yena rakṣitam /
MSS_7101-2 na rakṣitā tu bhūryena kiṃ tasya dhanajīvitaiḥ //
MSS_7102-1 upabhogena puṇyānāṃ prāktanānāṃ tathāṃhasām /
MSS_7102-2 kartavyamiti nityānām akāmakaraṇāt tathā //
MSS_7103-1 upabhogairapi tyaktaṃ nātmānamavasādayet /
MSS_7103-2 caṇḍālatve'pi mānuṣyaṃ sarvathā tāta durlabham //
MSS_7104-1 upamā kālidāsasya bhāraverarthagauravam /
MSS_7104-2 daṇḍinaḥ padalālityaṃ māghe santi trayo guṇāḥ //
MSS_7105-1 upamānamabhūd vilāsināṃ karaṇaṃ yat tava kāntimattayā /
MSS_7105-2 tadidaṃ gatamīdṛśīm daśāṃ na vidīrye kaṭhināḥ khalu striyaḥ //
MSS_7106-1 upayayau tanutāṃ madhukhaṇḍitā himakarodayapāṇḍumukhacchaviḥ /
MSS_7106-2 sadṛśamiṣṭasamāgamanirvṛtiṃ vanitayānitayā rajanīvadhūḥ //
MSS_7107-1 upari kabarībandhagrantheratha grathitāṅgulī nijabhujalate tiryaktanvyā vitatya vivṛttayā /
MSS_7107-2 vivṛtavilasadvāmāpāṅgastanārdhakapolayā kuvalayadalasraksaṃdigdhaśriyaḥ prahitā dṛśaḥ //
MSS_7108-1 upari karavāladhārā- kārāḥ krūrā bhujaṅgamapuṅgavāt /
MSS_7108-2 antaḥ sākṣāddrākṣā- dīkṣāguravo jayanti ke'pi janāḥ //
MSS_7109-1 uparigataṃ hi savarṇaṃ hṛtvā karato dadāsi rantuṃ me /
MSS_7109-2 dhanyaḥ sarojayugalaṃ tvaktvā stanayugamathāspṛśat kṛṣṇaḥ //
MSS_7110-1 upari ghanaṃ ghanapaṭalaṃ tiryaggirayo'pi nartitamayūrāḥ /
MSS_7110-2 kṣitirapi kandaladhavalā dṛṣṭiṃ pathikaḥ kva pātayatu //
MSS_7111-1 upari ghanaṃ ghanaraṭitaṃ dūre dayitā kimetadāpatitam /
MSS_7111-2 himavati divyauṣadhayaḥ śīrṣe sarpaḥ samāviṣṭaḥ //
MSS_7112-1 uparijatarujāni yājamānāṃ kuśalatayā parirambhalolupo'nyaḥ /
MSS_7112-2 prathitapṛthupayodharāṃ gṛhāṇa svayamiti mugdhavadhūmudāsa dorbhyām //
MSS_7113-1 upari tamālataroḥ sakhi pariṇataśaradindumaṇḍalaḥ ko'pi /
MSS_7113-2 tatra ca muralīkhuralī kulamaryādāmadho nayati //
MSS_7114-1 uparitalanipātiteṣṭako'yaṃ śirasi tanurvipulaśca madhyadeśe /
MSS_7114-2 asadṛśajanasaṃprayogabhīror hṛdayamiva sphuṭitaṃ mahāgṛhasya //
MSS_7115-1 upari pariplavate mama bāleyaṃ gṛhiṇi haṃsamāleva /
MSS_7115-2 sarasa iva nalinanālā tvamāśayaṃ prāpya vasasi punaḥ //
MSS_7116-1 upari pīnapayodharapātitā paṭakuṭīva manobhavabhūpateḥ /
MSS_7116-2 vijayinastripurārijigīṣayā tava virājati bhāmini kañcukī //
MSS_7117-1 upari mihiraḥ krūraḥ krūrās tale'calabhūmayo vahati pavanaḥ pāṃśūtkarṣī kṛśaḥ saraso rasaḥ /
MSS_7117-2 ahaha na jahatyete prāṇāṃstadaiva kimadhvagā yadi na bhavataḥ patracchatraṃ viśanti mahīruhaḥ //
MSS_7118-1 upari vidhṛtaśāriprauḍhadhanviprasārād iha payasi nadīnāṃ gāhituṃ naiva śaktāḥ /
MSS_7118-2 taṭanikaṭanirūḍhāḥ prasthitau yasya caṇḍāḥ saralitakaradaṇḍāḥ kumbhino'mbhaḥ pibanti //
MSS_7119-1 upariṣṭhā yadā nārī ramate kāmukaṃ naram /
MSS_7119-2 viparītaṃ rataṃ jñeyaṃ sarvakāmijanapriyam //
MSS_7120-1 uparisthā bhaktirantar nirmūlā tārayet katham /
MSS_7120-2 nahi bhārakṣamā dṛṣṭā vārāṃ sāndrāpi nīlikā //
MSS_7121-1 uparundhanti śvāsān munayo nāśnanti na pibanti /
MSS_7121-2 stūyante sujanaiḥ kiṃ kaṇṭhe kurvanti kanakapāśamime //
MSS_7122-1 uparyaṃśumataḥ siddhāś caranto yasya sānuṣu /
MSS_7122-2 chatrāṇyātapasaṃtrāsād avācīnāni bibhrati //
MSS_7123-1 uparyaṣṭau śatānyāhus tathā bhūyaśca saptatiḥ /
MSS_7123-2 gajānāṃ tu parīmāṇam etadeva vinirdiśet //
MSS_7124-1 uparyupari lokasya sarvo gantuṃ samīhate /
MSS_7124-2 yatate ca yathāśakti na ca tad vartate tathā //
MSS_7125-1 upalakṣya varṇasaṃkara- mapagataguṇayogamujjhitasthairyam /
MSS_7125-2 pathikāḥ samudvijante kudeśamiva vīkṣya śakradhanuḥ //
MSS_7126-1 upalanikaṣaṃ suvarṇaṃ puruṣo vyavahāranikaṣa uddiṣṭaḥ /
MSS_7126-2 dhūrnikaṣo govṛṣabhaḥ strīṇāṃ tu na vidyate nikaṣaḥ //
MSS_7127-1 upalaśakalametad bhedakaṃ gomayānāṃ vaṭubhirupahṛtānāṃ barhiṣāṃ stūpametat /
MSS_7127-2 śaraṇamapi samidbhiḥ śuṣyamāṇābhirābhir vinamitapaṭalāntaṃ dṛśyate jīrṇakuḍyam //
MSS_7128-1 upavanatarunṛtyādhyāpane labdhavarṇo viracitajalakeliḥ padminīkāminībhiḥ /
MSS_7128-2 priyasuhṛdasameṣorāyayau yogiyoga- sthitividalanadakṣo dakṣiṇo gandhavāhaḥ //
MSS_7129-1 upavananavamālikāprasūnaiḥ srajamapi yā parikhidyate sṛjantī /
MSS_7129-2 parijanavanitocitāni karmāṇy aparicitāni kathaṃ vidhāsyasi tvam //
MSS_7130-1 upavanapavanānupātadakṣair alibhiralābhi yadaṅganājanasya /
MSS_7130-2 parimalaviṣayas tadunnatānām anugamane khalu saṃpado'grataḥsthāḥ //
MSS_7131-1 upavanamiva vārimadhyamagnaṃ vimalatayā pratibiṃbitaṃ dadhānā /
MSS_7131-2 śaśikaranikareṇa pūriteva kvacidupaneyapayāḥ sukhāya vāpī //
MSS_7132-1 upavanasalilānāṃ bālapadmair bhramaraparabhṛtānāṃ kaṇṭhanādaiḥ /
MSS_7132-2 samadagativilāsaiḥ kāminīnāṃ kathayati paṭuvṛttaṃ madhumāsaḥ //
MSS_7133-1 upaviśati nṛpaniyuktaḥ kenacidanyena vā janenoktaḥ /
MSS_7133-2 nijaveśajātisamucitam āsanamālokya sevate sumatiḥ //
MSS_7134-1 upaviṣṭaḥ sabhāmadhye yo na vakti sphuṭaṃ vacaḥ /
MSS_7134-2 tasmād dūreṇa sa tyājyo na yo vā kīrtayed ṛtam //
MSS_7135-1 upavīṇayanti paramapsaraso nṛpamānasiṃha tava dānayaśaḥ /
MSS_7135-2 suraśākhimaulikusumaspṛhayā namanāya tasya yatamānatamāḥ //
MSS_7136-1 upaśamaphalād vidyābījāt phalaṃ dhanamicchatāṃ bhavati viphalaḥ prārambho yattadatra kimadbhutam /
MSS_7136-2 niyataviṣayāḥ sarve bhāvā na yānti hi vikriyāṃ janayitumalaṃ śālerbījaṃ na jātu yavāṅkuram //
MSS_7137-1 upaśamitameghanādaṃ prajvalitadaśānanaṃ ramitarāmam /
MSS_7137-2 rāmāyaṇamiva subhagaṃ dīpadinaṃ haratu vo duritam //
MSS_7138-1 upaśobhaiva sahāyāḥ siddhirvīrasya sāhase vasati /
MSS_7138-2 dalayati kulāni kariṇāṃ kila hariṇaparigrahaḥ siṃhaḥ //
MSS_7139-1 upasaṃdhyamāsta tanu sānumataḥ śikhareṣu tatkṣaṇamaśītarucaḥ /
MSS_7139-2 karajālamastasamaye'pi satām ucitaṃ khalūccatarameva padam //
MSS_7140-1 upasargāḥ kriyāyoge pāṇineriti saṃmatam /
MSS_7140-2 niṣkriyo'pi tavārātiḥ sopasargaḥ sadā katham //
MSS_7141-1 upasargāḥ pravartante dṛṣṭe'pyātmani yoginaḥ /
MSS_7141-2 ye tāṃste saṃpravakṣyāmi samāsena nibodha me //
MSS_7142-1 upasarge'nyacakre ca durbhikṣe ca bhayāvahe /
MSS_7142-2 asādhujanasaṃparke yaḥ palāyet sa jīvati //
MSS_7143-1 upasargairjitairebhir upasargās tataḥ punaḥ /
MSS_7143-2 yoginaḥ saṃpravartante sāttvarājasatāmasāḥ //
MSS_7144-1 upasthitaḥ prākṛtapuṇyapākāt puraḥsthito dakṣiṇapāṇinā svam /
MSS_7144-2 śiraḥ spṛśed dakṣiṇaceṣṭito vā yo maṇḍalo maṇḍalalābhado'sau //
MSS_7145-1 upasthitasya kāmasya prativādo na vidyate /
MSS_7145-2 api nirmuktadehasya kāmaraktasya kiṃ punaḥ //
MSS_7146-1 upasthitāyāṃ vipadi ghorāyāṃ svīyarakṣaṇe /
MSS_7146-2 dhīmadbhiḥ puruṣairyuktaṃ vastraṃ tyaktvā palāyanam //
MSS_7147-1 upasthite prāṇahare kṛtānte kimāśu kāryaṃ sudhiyā prayatnāt /
MSS_7147-2 vākkāyacittaiḥ sukhadaṃ yamaghnaṃ murāripādāmbujameva cintyam //
MSS_7148-1 upasthite viplava eva puṃsāṃ samastabhāvaḥ parimīyate'ntaḥ /
MSS_7148-2 avāti vāyau nahi tūlarāśer gireśca kaścit pratibhāti bhedaḥ //
MSS_7149-1 upasthite vivāhe ca dāne yajñe tathā vibho /
MSS_7149-2 samācarati yo vighnaṃ sa mṛtvā jāyate kṛmiḥ //
MSS_7150-1 upaharaṇaṃ vibhavānāṃ saṃharaṇaṃ sakaladuritajālasya /
MSS_7150-2 uddharaṇaṃ saṃsārāc caraṇaṃ vaḥ śreyase'stu viśvapateḥ //
MSS_7151-1 upahāsādikaṃ dūtyā nāyikāyāstataḥ param /
MSS_7151-2 atha saṃbhogaśṛṅgāre parasparavilokanam //
MSS_7152-1 upahitaṃ śiśirāpagamaśriyā mukulajālamaśobhata kiṃśuke /
MSS_7152-2 praṇayinīva nakhakṣatamaṇḍanaṃ pramadayā madayāpitalajjayā //
MSS_7153-1 upaṃśukrīḍito'mātyaḥ svayaṃ rājāyate yataḥ /
MSS_7153-2 avajñā kriyate tena sadā paricayād dhruvam //
MSS_7153-1 upākṛtāyā navayauvanena yāntyā galatsāñjanabāṣpapūram /
MSS_7153-2 bālyaśriyaḥ kiṃ padavī vireje romāvalī khañjanalocanāyāḥ //
MSS_7154-1 upādade tasya sahasraraśmis tvaṣṭrā navaṃ nirmitamātapatram /
MSS_7154-2 sa taddukūlād avidūramaulir babhau patadgaṅga ivottamāṅge //
MSS_7155-1 upādātā yāvanna bhavati bhavādṛgguṇavatām asatkalpāstāvat tribhuvanamahārhā api guṇāḥ /
MSS_7155-2 api prāgdaityārerhṛdayavasateḥ kaustubhamaṇiḥ sa kiṃ nāsīdabdhau śrutirapi kimasya kvacidabhūt //
MSS_7156-1 upādhibhiḥ satatasaṃgato'pi nahi svabhāvaṃ vijahāti bhāvaḥ /
MSS_7156-2 ājanma yo majjati dugdhasindhau tathāpi kākaḥ kila kṛṣṇa eva //
MSS_7157-1 upādhyāyaṃ pitaraṃ mātaraṃ ca ye'bhidruhyanti manasā karmaṇā vā /
MSS_7157-2 teṣāṃ pāpaṃ bhrūṇahatyāviśiṣṭaṃ tasmānnānyaḥ pāpakṛdasti loke //
MSS_7158-1 upādhyāyaśca vaidyaśca pratibhūrbhuktanāyikā /
MSS_7158-2 sūtikā dūtikāścaiva siddhe kārye tṛṇopamāḥ //
MSS_7159-1 upādhyāyān daśācārya ācāryāṇāṃ śataṃ pitā /
MSS_7159-2 sahasraṃ tu pit n mātā gauraveṇātiricyate //
MSS_7160-1 upādhvaṃ tat pānthāḥ punarapi saro mārgatilakaṃ yadāsādya svacchaṃ vilasatha vinītaklamabharāḥ /
MSS_7160-2 itastu kṣārābdherjaraṭhamakarakṣuṇṇapayaso nivṛttiḥ kalyāṇī na punaravatāraḥ kathamapi //
MSS_7161-1 upānahau ca yo dadyāt pātrabhūte dvijottame /
MSS_7161-2 so'pi lokānavāpnoti daivatairabhipūjitān //
MSS_7162-1 upānītaṃ dūrāt parimalamupāghrāya marutā samāyāsīdasmin madhuramadhulobhānmadhukaraḥ /
MSS_7162-2 paro dūre lābhaḥ kupitaphaṇinaś candanataroḥ punarjīvan yāyād yadi tadiha lābho'yamatulaḥ //
MSS_7163-1 upāntapronmīladviṭapijaṭilāṃ kautukavatī kadācid gantāsi priyasakhi na śiprātaṭabhuvam /
MSS_7163-2 yadasyāṃ muktāsragvihitasitabhogibhramatayā vayorūḍhaḥ kekī likhati nakhareṇa stanataṭam //
MSS_7164-1 upāyaṃ cintayet prājño hyapāyamapi cintayet /
MSS_7164-2 paśyato bakamūrkhasya nakulairbhakṣitāḥ sutāḥ //
MSS_7165-1 upāyaṃ yaṃ puraskṛtya sevate sevakaḥ prabhum /
MSS_7165-2 anantarajñas tatraiva yogyaṃ taṃ kila manyate //
MSS_7166-1 upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam /
MSS_7166-2 śūramaiśvaryakāmaṃ ca yo na hanti sa vadhyate //
MSS_7167-1 upāyajñaśca yogajñas tattvajñaḥ pratibhānavān /
MSS_7167-2 svadharmanirato nityaṃ parastrīṣu parāṅmukhaḥ /
MSS_7167-3 vaktohavāṃścitrakathaḥ syādakuṇṭhitavāk sadā //
MSS_7168-1 upāyanīkṛtaṃ yat tu suhṛtsambandhibandhuṣu /
MSS_7168-2 vivāhādiṣu cācāradattaṃ hrīdattameva tat //
MSS_7169-1 upāyapūrvaṃ lipseta kālaṃ vīkṣya samutpatet /
MSS_7169-2 paścāttāpāya bhavati vikramaikarasajñatā //
MSS_7170-1 upāyamāsthitasyāpi naśyantyarthāḥ pramādyataḥ /
MSS_7170-2 hanti nopaśayastho'pi śayālurmṛgayurmṛgān //
MSS_7171-1 upāyānāṃ ca sarveṣām upāyaḥ paṇyasaṃbhavaḥ /
MSS_7171-2 dhanārthaṃ śasyate hyekas tadanyaḥ saṃśayātmakaḥ //
MSS_7172-1 upāyā yuktayo māyāḥ kālayāpanamucyate /
MSS_7172-2 nirapāyo jayastūrṇam eka eva parākramaḥ //
MSS_7173-1 upāyena jayo yādṛg ripos tādṛṅ na hetibhiḥ /
MSS_7173-2 upāyajño'lpakāyo'pi na śūraiḥ paribhūyate //
MSS_7174-1 upāyena hi yacchakyaṃ na tacchakyaṃ parākramaiḥ /
MSS_7174-2 kākī kanakasūtreṇa kṛṣṇasarpamaghātayat //
MSS_7175-1 upāyena hi yacchakyaṃ na tacchakyaṃ parākramaiḥ /
MSS_7175-2 śṛgālena hato hastī gacchatā paṅkavartmanā //
MSS_7176-1 upāyairapyaśakyāste jāne jetuṃ nareśvarāḥ /
MSS_7176-2 upekṣitā bhaviṣyanti saṃkalpe'pyatha durjayāḥ //
MSS_7177-1 upāyairiva taiḥ kāle caturbhiḥ suprayojitaiḥ /
MSS_7177-2 mailugikṣoṇipālasya rājyaṃ jātaṃ sadonnatam //
MSS_7178-1 upārjitānāmarthānāṃ tyāga eva hi rakṣaṇam /
MSS_7178-2 taḍāgodarasaṃsthānāṃ parīvāha ivāmbhasām //
MSS_7179-1 upālabhyo nāyaṃ sakalabhuvanāścaryamahimā harernābhīpadmaḥ prabhavati hi sarvatra niyatiḥ /
MSS_7179-2 yadatraiva brahmā pibati nijamāyurmadhu punar vilumpanti svedādhikamamṛtahṛdyaṃ madhulihaḥ //
MSS_7180-1 upāsate yathā bālā mātaraṃ kṣudhayārditāḥ /
MSS_7180-2 śreyaskāmās tathā gaṅgām upāsantīha dehinaḥ //
MSS_7181-1 upāsyamānāviva śikṣituṃ tato mṛdutvamaprauḍhamṛṇālanālayā /
MSS_7181-2 rarājatur māṅgalikena saṃgatau bhujau sudatyā valayena kambunaḥ //
MSS_7182-1 upekṣaṇīyaiva parasya vṛddhiḥ pranaṣṭanīterajitendriyasya /
MSS_7182-2 madādiyuktasya virāgahetuḥ samūlaghātaṃ vinihanti cānte //
MSS_7183-1 upekṣitaḥ kṣīṇabalo'pi śatruḥ pramādadoṣāt puruṣairmadāndhaiḥ /
MSS_7183-2 sādhyo'pi bhūtvā prathamaṃ tato'sāv asādhyatāṃ vyādhiriva prayāti //
MSS_7184-1 upekṣitānāṃ mandānāṃ dhīrasattvairavajñayā /
MSS_7184-2 atrāsitānāṃ krodhāndhair bhavatyeṣā vikatthanā //
MSS_7185-1 upekṣeta pranaṣṭaṃ yat prāptaṃ yat tadupāharet /
MSS_7185-2 na bālaṃ na striyaṃ cātilālayet tāḍayen na ca /
MSS_7185-3 vidyābhyāse gṛhyakṛtye tāvubhau yojayet kramāt //
MSS_7186-1 upekṣeta samarthaḥ san dharmasya paripanthinaḥ /
MSS_7186-2 sa eva sarvanāśāya hetubhūto na saṃśayaḥ //
MSS_7187-1 upekṣyapakṣe bhūpānāṃ mānaḥ svārthasya siddhaye /
MSS_7187-2 sa tu prāṇānupekṣyāpi grāhyapakṣe manasvinām //
MSS_7187A-1 upekṣya loṣṭakṣeptāraṃ loṣṭaṃ daśati maṇḍalaḥ /
MSS_7187A-2 siṃhas tu śaramapekṣya śarakṣeptāramīkṣate //
MSS_7188-1 upetaḥ kośadaṇḍābhyāṃ sāmātyaḥ saha mantribhiḥ /
MSS_7188-2 durgasthaścintayet sādhu maṇḍalaṃ maṇḍalādhipaḥ //
MSS_7188A-1 upetya tāṃ dṛḍhaparirambhalālasaś cirādabhūḥ pramuṣitacārucandanaḥ /
MSS_7188A-2 dhṛtāñjanaḥ sapadi tadakṣicumbanād ihaiva te priya viditā kṛtārthatā //
MSS_7189-1 upaiti kṣārābdhiṃ sahati bahuvātavyatikaraṃ puro nānābhaṅgānanubhavati paśyaiṣa jaladaḥ /
MSS_7189-2 kathaṃcillabdhāni pravitarati toyāni jagate guṇaṃ vā doṣaṃ vā gaṇayati na dānavyasanitā //
MSS_7190-1 upaiti sasyaṃ pariṇāmaramyatāṃ nadīranauddhatyamapaṅkatāṃ mahī /
MSS_7190-2 navairguṇaiḥ saṃprati saṃstavasthiraṃ tirohitaṃ prema ghanāgamaśriyaḥ //
MSS_7191-1 upoḍharāgāpyabalā madena sā madenasā manyurasena yojitā /
MSS_7191-2 na yojitātmānamanaṅgatāpitāṃ gatāpi tāpāya mamādya neyate //
MSS_7192-1 upoḍharāgeṇa vilolatārakaṃ tathā gṛhītaṃ śaśinā niśāmukham /
MSS_7192-2 yathā samastaṃ timirāṃśukaṃ tayā puro'pi rāgād galitaṃ na lakṣitam //
MSS_7193-1 upodakī samāyāti tintiḍīmantriṇā saha /
MSS_7193-2 palāyadhvaṃ palāyadhvaṃ re re śākaviḍambakāḥ //
MSS_7194-1 upoṣyaikādaśīḥ sarvās tathā kṛṣṇāścaturdaśīḥ /
MSS_7194-2 dhyātvā hariharaṃ devaṃ prāpnoti paramaṃ padam //
MSS_7195-1 uptā kīrtilatā guṇaistava vibho siktā ca dānodakair merustambhamavāpya dikṣu vitatā prāptā nabhomaṇḍalam /
MSS_7195-2 dhūpais tvatpratipakṣalakṣavanitāniḥśvāsajair dhūpitā ṛkṣaiḥ korakitendunā kusumitā śrīrāmacandra prabho //
MSS_7196-1 upyante viṣavallibījaviṣamāḥ kleṣāḥ priyākhyā narais tebhyaḥ snehamayā bhavanti nacirād vajrāgnigarbhāṅkurāḥ /
MSS_7196-2 yebhyo'mī śataśaḥ kukūlahutabhugdāhaṃ dahantaḥ śanair dehaṃ dīpraśikhāsahasraśikharā rohanti śokadrumāḥ //
MSS_7197-1 upyamānaṃ muhuḥ kṣetraṃ svayaṃ nirvīryatāmiyāt /
MSS_7197-2 na kalpate punaḥ sūtyā uptaṃ bījaṃ ca naśyati //
MSS_7198-1 evaṃ kāmāśayaṃ cittaṃ kāmānāmatisevayā /
MSS_7198-2 virajyate yathā rājan nāgnivat kāmabindubhiḥ //
MSS_7199-1 ubhayameva vadanti manīṣiṇaḥ samayavarṣitayā kṛtakarmaṇām /
MSS_7199-2 balaniṣūdanamarthapatiṃ ca taṃ śramanudaṃ manudaṇḍadharānvayam //
MSS_7200-1 ubhayī prakṛtiḥ kāme sajjediti munermatam /
MSS_7200-2 apavarge tṛtīyeti bhaṇataḥ pāṇinerapi //
MSS_7201-1 ubhayorapi nistartuṃ śaktaḥ sādhus tathāpadam /
MSS_7201-2 śatroḥ svasya ca nistīrṇau gajagrāhau yathāpadam //
MSS_7202-1 ubhayorna svabhogecchā parārthaṃ dhanasaṃcayam /
MSS_7202-2 kṛpaṇodārayoḥ paśya tathāpi mahadantaram //
MSS_7203-1 ubhayormelane prītir yadi syān melanaṃ tadā /
MSS_7203-2 ekena na hi hastena jāyate tālavādanam //
MSS_7204-1 ubhābhyāṃ gatirekaiva garbhasthasya ṛṇasya ca /
MSS_7204-2 hasantī dhārayed garbhaṃ rudantī pratimuñcati //
MSS_7205-1 ubhābhyāṃeva pakṣābhyāṃ yathā khe pakṣiṇāṃ gatiḥ /
MSS_7205-2 tathā daivena yuktaṃ tu pauruṣaṃ phalasādhakam //
MSS_7206-1 ubhābhyāṃeva pakṣābhyāṃ yathā khe pakṣiṇaṃ gatiḥ /
MSS_7206-2 tathaiva jñānakarmabhyāṃ jāyate paramaṃ padam //
MSS_7207-1 ubhāveva calau yatra lakṣyaṃ cāpi dhanurdharaḥ /
MSS_7207-2 tad vijñeyaṃ dvayācalaṃ śrameṇaiva hi sādhyate //
MSS_7208-1 ubhau yadi vyomni pṛthakpravāhāv ākāśagaṅgāpayasaḥ patetām /
MSS_7208-2 tenopamīyeta tamālanīlam āmuktamuktālatamasya vakṣaḥ //
MSS_7209-1 ubhau rambhāstambhāvupari viparītau kamalayos tadūrdhvaṃ ratnāśmasthalamatha durūhaṃ kimapi tat /
MSS_7209-2 tataḥ kumbhau paścād bisakisalaye kandalamatho tadanvindāvindīvaramadhukarāḥ kiṃ punaridam //
MSS_7210-1 ubhau lokāvabhiprekṣya rājānamṛṣayaḥ svayam /
MSS_7210-2 asṛjan sumahad bhūtam ayaṃ dharmo bhaviṣyati //
MSS_7211-1 ubhau śvetau pakṣau carati gagane'vāritagatiḥ sadā mīnaṃ bhuṅkte vasati sakalaḥ sthāṇuśirasi /
MSS_7211-2 bake cāndraḥ sarvo guṇasamudayaḥ kiṃcidadhiko guṇāḥ sthāne mānyā naravara na tu sthānarahitāḥ //
MSS_7212-1 umākomalahastābjasambhāvitalalāṭikam /
MSS_7212-2 hiraṇyakuṇḍalaṃ vande kumāraṃ puṣkarasrajam //
MSS_7213-1 umātanūjena gadādhareṇa pratyutsavaṃ sevitaśaṃkareṇa /
MSS_7213-2 gaurīśaputreṇa rasajñahetor viracyate kaścana kāvyabandhaḥ //
MSS_7214-1 umā tilakatāle tu drutau laghugurū smṛtau /
MSS_7214-2 cārākhyastvaḍatālaḥ syād vidvadbhis tena gīyate //
MSS_7215-1 umāmimāṃ samudvīkṣya śītadīdhitiśekharām /
MSS_7215-2 eṣā tu bhāratī bhānuṃ mattaṃ svīkṛtya nṛtyati //
MSS_7216-1 umārūpeṇa yūyaṃ te saṃyamastimitaṃ manaḥ /
MSS_7216-2 śaṃbhoryatadhvamākraṣṭum ayaskāntena lohavat //
MSS_7217-1 ubhe eva kṣame voḍhum ubhayorbījamāhitam /
MSS_7217-2 sā vā śaṃbhos tadīyā vā mūrtirjalamayī mama //
MSS_7218-1 umā vadhūrbhavān dātā yācitāra ime vayam /
MSS_7218-2 varaḥ śaṃbhuralaṃ hyeṣa tvatkulodbhūtaye vidhiḥ //
MSS_7219-1 umāvṛṣāṅkau śarajanmanā yathā yathā jayantena śacīpuraṃdarau /
MSS_7219-2 tathā nṛpaḥ sā ca sutena māgadhī nanandatus tatsadṛśena tatsamau //
MSS_7220-1 uraḥ kṛtvāvedhyaṃ maṇiphalakagāḍhasthitakucaṃ bhujāvālambyaihītyamaravanitā vyomagṛhagāḥ /
MSS_7220-2 apadvāreṇaiva tvaritapadamābhāṣya sahasā hataṃ hastālambairharati suralokaṃ raṇamukhāt //
MSS_7221-1 uraḥ pṛṣṭhaṃ kaṭiścaiva mukhatulyaṃ samādiśet /
MSS_7221-2 karṇau saptāṅgulau proktau tālukaṃ ca ṣaḍaṅgulam //
MSS_7222-1 uraḥsthalaṃ ko'tra vinā payodharaṃ bibharti saṃbodhaya mārutāśanam /
MSS_7222-2 vadanti kaṃ pattanasaṃbhavaṃ janāḥ phalaṃ ca kiṃ gopabadhūkucopamabh //
MSS_7223-1 uragī śiśave bubhukṣave svām adiśat phūtkṛtimānanānilena /
MSS_7223-2 marudāgamavārtayāpi śūnye samaye jāgrati saṃpravṛddha eva //
MSS_7224-1 urasi nipatitānāṃ srastadhammillakānāṃ mukulitanayanānāṃ kiṃcidunmīlitānām /
MSS_7224-2 uparisuratakhedasvinnagaṇḍasthalīnām adharamadhu vadhūnāṃ bhāgyavantaḥ pibanti //
MSS_7225-1 urasi nihitas tāro hāraḥ kṛtā jaghane ghane kalakalavatī kāñcī pādau raṇanmaṇinūpurau /
MSS_7225-2 priyamabhisarasyevaṃ mugdhe tvamāhataḍiṇḍimā yadi kimadhikatrāsotkampā diśaḥ samudīkṣase //
MSS_7226-1 urasi phaṇipatiḥ śikhī lalāṭe śirasi vidhuḥ suravāhinī jaṭāyām /
MSS_7226-2 priyasakhi kathayāmi kiṃ rahasyaṃ puramathanasya raho'pi saṃsadeva //
MSS_7227-1 urasi murabhidaḥ kā gāḍhamāliṅgitāste sarasijamakarandāmoditā nandane kā /
MSS_7227-2 girisamalaghuvarṇairarṇavākhyātisaṃkhyair gurubhirapi kṛtā kā chandasāṃ vṛttirasti //
MSS_7228-1 urastava payodharāṅkitamidaṃ kuto me kṣamā tato mayi vidhīyatāṃ vasu purā yadaṅgīkṛtam /
MSS_7228-2 iti pracalacetasaḥ priyatamasya vārastriyā kvaṇatkanakakaṅkaṇaṃ karatalāt samākṛṣyate //
MSS_7229-1 urasyasya bhraśyat kabarabharaniryat sumanasaḥ patanti svarbālāḥ smaraparavaśā dīnamanasaḥ /
MSS_7229-2 surāstaṃ gāyanti sphuritatanugaṅgādharamukhās tavāyaṃ dṛkpāto yadupari kṛpāto vilasati //
MSS_7230-1 uruguṃ dyuguruṃ yutsu cukuśustuṣṭuvuḥ puru /
MSS_7230-2 lulubhuḥ pupuṣurmutsu mumuhurnu muhurmuhuḥ //
MSS_7231-1 urojavac cakramanojñarūpā keśāvalīva bhramarājitā vā /
MSS_7231-2 saṃgītavat satpuṭabhedahṛdyā vidyeta nābhīsarasī mṛgākṣyāḥ //
MSS_7232-1 urojātāśca kīrāśca turuṣkāraṭṭajāśca ye /
MSS_7232-2 ṭakkajāḥ saindhavā madhyāḥ sthalajātās tathā hayāḥ //
MSS_7233-1 urobhāvotsedaṃ bhavadapi vilāsairabhinavair mṛgākṣyās tāruṇyaṃ tribhuvanamidaṃ vyākulayati /
MSS_7233-2 stanābhogasphītaṃ yadi kila bhavet kā khalu kathā bhavitrī kiṃ cānyad vijitamakhilaṃ puṣpadhanuṣā //
MSS_7234-1 urobhuvā kumbhayugena jṛmbhitaṃ navopahāreṇa vayaskṛtena kim /
MSS_7234-2 trapāsariddurgamapi pratīrya sā nalasya tanvī hṛdayaṃ viveśa yat //
MSS_7235-1 urobhuvi na tuṅgimā na ca gatāgate caṅgimā na vā vacasi vakrimā taralimā na tādṛg bhruvoḥ /
MSS_7235-2 tathāpi hariṇīdṛśo vapuṣi kāpi kānticchaṭā paṭāvṛtamahāmaṇidyutirivāntarā lakṣyate //
MSS_7236-1 uro māsadvaye jāte tribhirmāsais tathodaram /
MSS_7236-2 caturmāsairnitambaṃ ca hastapādāviva sthitaḥ //
MSS_7237-1 uroruhādudgamitaiḥ payobhir āpūrya kelyā nijamāsyagarbham /
MSS_7237-2 phūtkṛtya māturvadane hasantaṃ tanūbhavaṃ paśyati ko'pi dhanyaḥ //
MSS_7238-1 uroruhāmbhoruhadarśanāya vimuñcataḥ kañcukabandhanāni /
MSS_7238-2 ānandanīrākulalocanasya priyasya jāto viphalaḥ prayāsaḥ //
MSS_7239-1 uro viśālaṃ śastaṃ ca kakṣe dīrghonnate śubhe /
MSS_7239-2 ūrū vṛttau samau bāhū gūḍhaṃ jānu praśasyate //
MSS_7240-1 urvaśī yadi rūpeṇa rambhā yadi tilottamā /
MSS_7240-2 gopālī menakā caiva varjanīyāḥ parastriyaḥ //
MSS_7241-1 urvīṃ gurvīṃ vahati satataṃ nṛtyato bhūtabhartur bhūtvā hāro bhavati śayanaṃ kiṃ ca viśvaṃbharasya /
MSS_7241-2 etat karma trijagati paraṃ śeṣanāgaikaśakyaṃ bhekānanye vipulavapuṣo bhogino bhakṣayantu //
MSS_7242-1 urvīṃ maurvīkiṇabhṛti bhavaddoṣṇi bibhratyaśeṣāṃ śāntaklāntiḥ kimapi kurute narmaṇā karma kūrmaḥ /
MSS_7242-2 kṛtvā velāpulinalavalīpallavagrāsagoṣṭhīṃ diṅmātaṅgāḥ samamatha sarinnāthapāthaḥ pibanti //
MSS_7243-1 urvīṅgurvītimurvīdhara laghaya śarairvairighairvīryagurvī svarvīthīrvītadarvīkaranikaramadairvīrakurvīti gurvīḥ /
MSS_7243-2 kharvī kurvīta ko'nyastvamiva ripucamūrvījitairvaijayantyāḥ kurvan durvīkṣyamojo nijamitaradhanurvāraṇairvītihotram //
MSS_7244-1 urvīpateśca sphaṭikāśmanaśca śīlojjhitastrīhṛdasya cāntaḥ /
MSS_7244-2 asaṃnidhānāt satatasthitīnām anyoparāgaḥ kurute praveśam //
MSS_7245-1 urvīmuddāmasasyāṃ janayatu visṛjan vāsavo vṛṣṭimiṣṭām iṣṭais traiviṣṭapānāṃ vidadhatu vidhivat prīṇanaṃ vipramukhyāḥ /
MSS_7245-2 ākalpāntaṃ ca bhūyāt sthirasamupacitā saṃgatiḥ sajjanānāṃ niḥśeṣaṃ yāntu śāntiṃ piśunajanagiro duḥsahā vajralepāḥ //
MSS_7246-1 urvyasāvatra tarvālī marvante cārvavasthitiḥ /
MSS_7246-2 nātrarju yujyate gantuṃ śiro namaya tanmanāk //
MSS_7247-1 urvyāṃ ko'pi mahīdharo laghutaro dorbhyāṃ dhṛto līlayā tena tvaṃ divi bhūtale ca satataṃ govardhano gīyase /
MSS_7247-2 tvāṃ trailokyadharaṃ vahāmi kucayoragre na tad gaṇyate kiṃ vā keśava bhāṣaṇena bahunā puṇyairyaśo labhyate //
MSS_7248-1 ulūkhalaṃ yathā madhye tailayantre dṛḍhaṃ sthitam /
MSS_7248-2 sarvādhāras tathā merur madhye bhūmaṇḍale sthitam //
MSS_7249-1 ulbena saṃvṛtastasminn ārdraiśca bahirāvṛtaḥ /
MSS_7249-2 āste kṛtvā śiraḥ kukṣau bhugnapṛṣṭhaśirodharaḥ //
MSS_7250-1 ullaṅghya jaṅghāmavalambamānā veṇī sphuratyāyatalocanāyāḥ /
MSS_7250-2 jitvā jagaccandanaśākhikāyāṃ nyastāsivallīva manobhavena //
MSS_7251-1 ullaṅghya saridaraṇya- grāmagirīn kāmakātarā yāntu /
MSS_7251-2 abhisāriṇya ivāntas- tṛṣṇāṃ nigadanti na svayaṃ sudhiyaḥ //
MSS_7252-1 ullaṅghyāpi sakhīvacaḥ samucitāmutsṛjya lajjāmalaṃ hitvā bhītibharaṃ nirasya ca nijaṃ saubhāgyagarvaṃ manāk /
MSS_7252-2 ājñāṃ kevalameva manmathagurorādāya nūnaṃ mayā tvaṃ niḥśeṣavilāsivargagaṇanācūḍāmaṇiḥ saṃśritaḥ //
MSS_7253-1 ullasatsaurabhaiḥ puṣpair bibhranmālāṃ sugumphitām /
MSS_7253-2 paryyantasthāyino'pyanyān āmodayati bhūpatiḥ //
MSS_7254-1 ullasitabhrūḥ kimati- krāntaṃ cintayasi nistaraṅgākṣi /
MSS_7254-2 kṣudrāpacāravirasaḥ pākaḥ premṇo guḍasyeva //
MSS_7255-1 ullasitabhrūdhanuṣā tavapṛthunā locanena rucirāṅgi /
MSS_7255-2 acalā api na mahāntaḥ ke cañcalabhāvamānītāḥ //
MSS_7256-1 ullasitalāñchano'yaṃ jyotsnāvarṣī sudhākaraḥ sphurati /
MSS_7256-2 āsaktakṛṣṇacaraṇaḥ śakaṭa iva prakaṭitakṣīraḥ //
MSS_7257-1 ullasitaśītadīdhiti- kalopakaṇṭhe sphuranti tāraughāḥ /
MSS_7257-2 kusumāyudhavidhṛtadhanur- nirgatamakarandabindunibhāḥ //
MSS_7258-1 ullāpayantyā dayitasya dūtīṃ vadhvā vibhūṣāṃ ca niveśayantyāḥ /
MSS_7258-2 prasannatā kāpi mukhasya jajñe veṣaśriyā nu priyavārtayā nu //
MSS_7259-1 ullāso'dharapallavasya tanute paryāptamasyāḥ smite vinyāso nayanāñcalasya gamayatyutsāhavat sāhasam /
MSS_7259-2 ratyāgārapathāmukhīnagamakaṃ vaijātyakakṣāvadhiḥ paryaṅke padaropaṇaṃ punaraparyantā viparyastatā //
MSS_7260-1 ullāso virutena maṅgalabaligrāsena viśvāsanaṃ saṃcāreṇa kṛto vilocanayuge bāṣpodgamāvagrahaḥ /
MSS_7260-2 yāto'stam ravireṣa saṃprati puraḥ svastyastu te gamyatām ete tvāmanuyāntu saṃprati mama prāṇāḥ priyānveṣiṇaḥ //
MSS_7261-1 ullāsya kālakaravālamahāmbuvāhaṃ devena yena jaraṭhorjitagarjitena /
MSS_7261-2 nirvāpitaḥ sakala eva raṇe ripūṇāṃ dhārā jalais trijagati jvalitaḥ pratāpaḥ //
MSS_7262-1 ullāsyatāṃ spṛṣṭanalāṅgamaṅgaṃ tāsāṃ nalacchāyapibāpi dṛṣṭiḥ /
MSS_7262-2 aśmaiva ratyās tadanarti patyā chede'pyabodhaṃ yadaharṣi loma //
MSS_7263-1 ullekhaṃ nijamīkṣate bhaṇitiṣu prauḍhiṃ parāṃ śikṣate saṃdhatte padasaṃpadaḥ paricayaṃ dhatte dhvaneradhvani /
MSS_7263-2 vaicitryaṃ vitanoti vācakavidhau vācaspaterantike deva tvadguṇavarṇanāya kurute kiṃ kiṃ na vāgdevatā //
MSS_7264-1 uvāca dhātryā prathamoditaṃ vaco yayau tadīyāmavalambya cāṅgulim /
MSS_7264-2 abhūcca namraḥ praṇipātaśikṣayā piturmudaṃ tena tatāna so'rbhakaḥ //
MSS_7265-1 uśanā veda yacchāstraṃ yacca veda bṛhaspatiḥ /
MSS_7265-2 strībuddhyā na viśiṣyete tāḥ sma rakṣyāḥ kathaṃ naraiḥ //
MSS_7266-1 uṣaḥkālaśca gargaśca śakunaṃ ca bṛhaspatiḥ /
MSS_7266-2 aṅgirāśca manotsāho vipravākyaṃ janārdanaḥ //
MSS_7267-1 uṣaḥ śaśaṃsa gārgyastu śakunaṃ tu bṛhaspatiḥ /
MSS_7267-2 manojayaṃ tu māṇḍavyo vipravākyaṃ janārdanaḥ //
MSS_7268-1 uṣasi gurusamakṣaṃ lajjamānā mṛgākṣī ratirutamanukartuṃ rājakīre pravṛtte /
MSS_7268-2 tirayati śiśulīlānartanacchadmatāla- pracalavalayamālāsphālakolāhalena //
MSS_7269-1 uṣasi gurusamīpe vāsasā sāvadhānā priyalikhitanakhāṅkaṃ gopayantī samantāt /
MSS_7269-2 kimidamiti sakhībhiḥ sādaraṃ pṛcchyamānā hari hari hariṇākṣī hrīsamudre nimagnā //
MSS_7270-1 uṣasi nibiḍayantyāḥ kuṇḍalaṃ keliparyā- vilavigalitamantaḥ karṇapāli priyāyāḥ /
MSS_7270-2 sarasahasitatiryagbhaṅgurāpāṅgarītiḥ sukṛtibhiravalīḍhā locanābhyāṃ mukhaśrīḥ //
MSS_7271-1 uṣasi parivartayantyā muktādāmopavītatāṃ nītam /
MSS_7271-2 puruṣāyitavaidagdhyaṃ vrīḍāvati kairna kalitaṃ te //
MSS_7272-1 uṣasi bhramarayuvānaḥ svapne dṛṣṭvā sarojasāmrājyam /
MSS_7272-2 gatakalpakundatalpāḥ sarasīsalilāni jighranti //
MSS_7273-1 uṣasi malayavāsī jālamārgapraviṣṭo vikacakamalareṇuṃ vyākiran mohacūrṇam /
MSS_7273-2 sapadi śamitadīpo vāyucoro vadhūnāṃ harati suratakhedasvedamuktāphalāni //
MSS_7274-1 uṣasyeva bhrāntaṃ hatajaṭharahetos tata itaḥ svayaṃ ca svaṃ bibhrad vicarati kuṭumbaṃ diśi diśi /
MSS_7274-2 batāsmābhiḥ kākairiva kavalamātraikamuditair na cāyurdurgatyoravadhiriha labdhaḥ kathamapi //
MSS_7275-1 uṣāpatimukhāmbhoje narīnarti sarasvatī /
MSS_7275-2 ṛturājakavereva gāyantī guṇagauravam //
MSS_7276-1 uṣṭrāṇāṃ ca vivāheṣu gītaṃ gāyanti gardabhāḥ /
MSS_7276-2 parasparaṃ praśaṃsanti aho rūpamaho aho dhvaniḥ //
MSS_7277-1 uṣṇaṃ jalaṃ kṣipet tatra mātrā nāstīha kasyacit /
MSS_7277-2 pakṣaikaṃ sthāpite bhāṇḍe koṣṇasthāne manīṣiṇā /
MSS_7277-3 kuṇapastu bhavedeva tarūṇāṃ puṣṭikārakaḥ //
MSS_7278-1 uṣṇakāle jalaṃ dadyāc śītakāle hutāśanam /
MSS_7278-2 prāvṛṭkāle gṛhaṃ deyaṃ sarvakāle ca bhojanam //
MSS_7279-1 uṣṇamannaṃ ghṛtaṃ madyaṃ taruṇī kṣīrabhojanam /
MSS_7279-2 vāpīkapavaṭacchāyā ṣaḍkaṃ tat balavardhanam //
MSS_7280-1 uṣṇāluḥ śiśire niṣīdati tarormūlālavāle śikhī nirbhidyopari karṇikāramukulānyālīyate ṣaṭpadaḥ /
MSS_7280-2 taptaṃ vāri vihāya tīranalinīṃ kāraṇḍavaḥ sevate krīḍāveśmani caiṣa pañjaraśukaḥ klānto jalaṃ yācate //
MSS_7281-1 uṣṇālu kvacidarkadhāmani manāṅ nidrālu śītānile hālānāṃ gṛhayālu cumbadasakṛllajjālu jāyāmukham /
MSS_7281-2 nityaṃ niṣpatayālu tiryagavanīśayyāśayālu kṣaṇaṃ gītebhyaḥ spṛhayālu dhāma dhavalaṃ dīne dayālu śraye //
MSS_7282-1 uṣṇīṣavān yathā vastrais tribhirbhavati saṃvṛtaḥ /
MSS_7282-2 saṃvṛto'yaṃ tathā dehī sattvarājasatāmasaiḥ //
MSS_7283-1 uṣmāyamāṇastanamaṇḍalībhir vārāṅganābhiḥ sphuṭavibhramābhiḥ /
MSS_7283-2 āliṅgitā rātriṣu śaiśirīṣu te śerate yaiḥ praṇato śaśāṅkaḥ //
MSS_7284-1 ūcivānucitamakṣaramenaṃ pāśapāṇirapi pāṇimudasya /
MSS_7284-2 kīrtireva bhavatāṃ priyadārā dānanīrajharamauktikahārā //
MSS_7284A-1 ūḍhā khaḍgalatā śyāmā tvayā mātaṅgadārikā /
MSS_7284A-2 ata eva bhavān manye dūraṃ parihṛtaḥ paraiḥ //
MSS_7285-1 ūḍhāpi dyutaraṅgiṇi trijagatīvandyena tenāpyaho maulau bālakuraṅgaketanakalālīlāvataṃsāṅkite /
MSS_7285-2 tārakṣārakaraṃ karālamakaraṃ saśvabhramabhraṃkaṣaṃ mugdhe jāḍyanidhiṃ mudhā jalanidhiṃ yātāsi citrāḥ striyaḥ //
MSS_7286-1 ūḍhāmunātivāhaya pṛṣṭhe lagnāpi kālamacalāpi /
MSS_7286-2 sarvaṃsahe kaṭhora- tvacaḥ kimaṅkena kamaṭhasya //
MSS_7287-1 ūḍhā yena mahādhurāḥ suviṣame mārge sadaikākinā soḍho yena kadācideva na nije goṣṭhe'nyaśauṇḍadhvaniḥ /
MSS_7287-2 āsīd yastu gavāṃ gaṇasya tilakas tasyaida saṃpratyaho dhik kaṣṭaṃ dhavalasya jātajaraso goḥ paṇyamudghoṣyate //
MSS_7288-1 ūdhaśchindyāddhi yo dhenvāḥ kṣīrārthī na labhet payaḥ /
MSS_7288-2 evaṃ rāṣṭramayogena pīḍitaṃ na vivardhate //
MSS_7289-1 ūnaṣoḍaśavarṣāyām aprāptaḥ pañcaviṃśatim /
MSS_7289-2 yadyādhatte pumān garbhaḥ kukṣisthaḥ sa vipadyate //
MSS_7290-1 ūne dadyād gurūneva yāvat sarvalaghurbhavet /
MSS_7290-2 prastāro'yaṃ samākhyātaś chandovicitivedibhiḥ //
MSS_7291-1 ūnenāpi hi tucchena vairiṇāpi kathaṃcana /
MSS_7291-2 maitrī buddhimatā kāryā āpadyapi nivartate //
MSS_7292-1 ūrīkartuṃ tuhinakiraṇaprītidhārāmudārāṃ dūrīkartuṃ dinakarakarakleśabādhāmagādhām /
MSS_7292-2 yasyāḥ puṇye payasi viśati snātukāmā triyāmā prāyastasyāstimiratatibhiḥ śyāmalaṃ nīramasyāḥ //
MSS_7293-1 ūruḥ kuraṅgadṛśaś cañcalacelāñcalo bhāti /
MSS_7293-2 sapatākaḥ kanakamayo vijayastambhaḥ smarasyeva //
MSS_7294-1 ūrudvandvamaninditaṃ prathayatā śroṇīṃ samātanvatā romālīṃ sṛjatā samāgamayatā nābhiṃ gabhīraśriyā /
MSS_7294-2 madhyaṃ kṣāmayatā stanau ghanayatā kāntyā mukhaṃ limpatā tanvaṅgyā navayauvanena kimapi pratyaṅgamunmīlitam //
MSS_7295-1 ūrudvayaṃ kadalakandalayoḥ savaṃśaṃ śroṇiḥ śilāphalakasodarasanniveśā /
MSS_7295-2 vakṣaḥ stanadvitayatāḍitakumbhaśobhaṃ sabrahmacāri śaśinaśca mukhaṃ mṛgākṣyāḥ //
MSS_7296-1 ūrudvayaṃ mṛgadṛśaḥ kadalasya kāṇḍau madhyaṃ ca vediratulaṃ stanayugmamasyāḥ /
MSS_7296-2 lāvaṇyavāriparipūritaśātakumbha- kumbhau manojanṛpaterabhiṣecanāya //
MSS_7297-1 ūruprakāṇḍadvitayena tanvyāḥ karaḥ parājīyata vāraṇīyaḥ /
MSS_7297-2 yuktaṃ hriyā kuṇḍalanacchalena gopāyati svaṃ mukhapuṣkaraṃ saḥ //
MSS_7298-1 ūrumūlagatanetrayugasya preyaso rabhasavellitakeśī /
MSS_7298-2 cumbati sma ratikelividagdhā hāvahāri vadanaṃ dayitasya //
MSS_7299-1 ūrumūlacapalekṣaṇamaghnan yairvataṃsakumumaiḥ priyametāḥ /
MSS_7299-2 cakrire sapadi tāni yathārthaṃ manmathasya kusumāyudhanāma //
MSS_7300-1 ūrū rambhā dṛgapi kamalaṃ śevalaṃ keśapāśo vaktraṃ candro lapitamamṛtaṃ madhyadeśo mṛṇālam /
MSS_7300-2 nābhiḥ kūpo valirapi saritpallavaḥ kiṃ ca pāṇir yasyāḥ sā ced urasi na kathaṃ hanta tāpasya śāntiḥ //
MSS_7301-1 ūrū rambhe bāhū late vidhātrā kucau punaḥ kamale /
MSS_7301-2 yauvanamupavanamasyāṃ madanavilāsāya kiṃ racitam //
MSS_7302-1 ūrau śirastava niveśya dayāvitīrṇa- saṃyānapallavasamīravinītakhedam /
MSS_7302-2 atraiva janmani vibhoḥ paramopadeśam ākarṇayeyamapi kiṃ maṇikarṇikāyām //
MSS_7303-1 ūrjitaṃ sajjanaṃ dṛṣṭvā dveṣṭi nīcaḥ punaḥ punaḥ /
MSS_7303-2 kavalīkurute svasthaṃ vidhuṃ divi vidhuṃtudaḥ //
MSS_7304-1 ūrṇāṃ naiva dadāti naiva viṣayo vāhasya dohasya vā tṛptirnāsti mahodarasya bahubhirghāsaiḥ palāśairapi /
MSS_7304-2 hā kaṣṭaṃ kathamasya pṛṣṭhaśikhare goṇī samāropyate ko gṛhṇāti kapardakairalamiti grāmyairgajo hasyate //
MSS_7305-1 ūrdhvaṃ gacchanti yaṃ tyaktvā yaṃ gṛhītvā patantyadhaḥ /
MSS_7305-2 tasya gauravamarthasya tāvataivānumīyatām //
MSS_7306-1 ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ /
MSS_7306-2 jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ //
MSS_7307-1 ūrdhvaṃ na kṣīravicchedāt payo dhenoravāpyate /
MSS_7307-2 evaṃ rāṣṭrādayogena pīḍitānnāpyate baliḥ //
MSS_7308-1 ūrdhvaṃ nīradavṛndamaindavamidaṃ bimbaṃ tvadho nirmitaṃ vyomnaḥ palvalacitritasya nihitau śailāvuparyunnatau /
MSS_7308-2 kiṃ cādhaḥ pulinoccayasya kadalīkāṇḍāvavāropitau tanmanye caturasya puṣpadhanuṣaḥ sargo'yamanyādṛśaḥ //
MSS_7309-1 ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati /
MSS_7309-2 pratyutthānābhivādābhyāṃ punas tān pratipadyate //
MSS_7310-1 ūrdhvaṃ yāti cāpamuṣṭir guṇamuṣṭiradho bhavet /
MSS_7310-2 sa mukto mārgaṇo lakṣyād dūraṃ yāti na saṃśayaḥ //
MSS_7311-1 ūrdhvaṃvrīhitrayaṃ mānam aṅgulasya nigadyate /
MSS_7311-2 hasto'pi hi samākhyātaś caturviśadbhiraṅgulaiḥ //
MSS_7312-1 ūrdhvaṃ śvasaṃstataḥ prāṇo yātyalabdhasthitis tanoḥ /
MSS_7312-2 taṃ yāntamanuyātyeva jīvaḥ kālapraṇoditaḥ //
MSS_7313-1 ūrdhvagaṃ kapilābhāsam aṅgaṃ yasmin pratīyate /
MSS_7313-2 nakulāṅgaṃ tu taṃ vidyāt sparśas tasyāhināśanaḥ //
MSS_7314-1 ūrdhvabāhur viraumyeṣa na ca kaścic śrṇoti me /
MSS_7314-2 dharmādarthaśca kāmaśca sa kimarthaṃ na sevyate //
MSS_7315-1 ūrdhvavedhī bhavej jyeṣṭho nābhivedī ca madhyamaḥ /
MSS_7315-2 yaḥ pādavedhī lakṣyasya sa kaniṣṭho mato mayā //
MSS_7316-1 ūrdhvaśaktinipātena adhaḥśakternikuñcanāt /
MSS_7316-2 madhyaśaktiprabodhena jāyate paramaṃ sukham //
MSS_7317-1 ūrdhvānanā bhāskarasaṃmukhīnāḥ śvāno ruvanto mahate bhayāya /
MSS_7317-2 evaṃ hi saṃdhyāsamaye'nyadā tu nirvāsakāḥ syurnagarasya tasya //
MSS_7318-1 ūrdhvārohe ya ālambahetur bhūbhṛc chinatti tam /
MSS_7318-2 kuṭhārikas taruskandham ivādhogamanonmukhaḥ //
MSS_7319-1 ūrdhvārdhe lakṣaṇaṃ yasya nādho'rdhe lakṣaṇaṃ bhavet /
MSS_7319-2 taṃ khaḍgaṃ madhyamaṃ prāhuḥ pravīṇamatayo budhāḥ //
MSS_7320-1 ūrdhvīkṛtagrīvamaho mudhaiva kiṃ yācase cātakapota megham /
MSS_7320-2 atyūrjitaṃ garjitamātramasminn ambhodhare bindulavastu dūram //
MSS_7321-1 ūrdhvīkṛtāsyā ravidattadṛṣṭayaḥ sametya sarve suravidviṣaḥ puraḥ /
MSS_7321-2 śvānaḥ svareṇa śravaṇāntaśātinā mitho rudantaḥ karuṇena niryayuḥ //
MSS_7322-1 ūṣaraṃ karmasasyānāṃ kṣetraṃ vārāṇasī purī /
MSS_7322-2 yatra saṃlabhyate mokṣaḥ samaṃ caṇḍālapaṇḍitaiḥ //
MSS_7323-1 ūṣareṣu ca kṣetreṣu yathā bījaṃ hi niṣphalam /
MSS_7323-2 upakāro'pi nīcānāṃ kṛto bhavati tādṛśaḥ //
MSS_7324-1 ūṣareṣu vivareṣu cāmbhasāṃ vīcayo'pi bhavatā vinirmitāḥ /
MSS_7324-2 kṣetrasīmni nihitāstu bindavo vārivāha bhavato navo nayaḥ //
MSS_7325-1 ūṣare sariti śālmalīvane dāvapāvakacite'pi candane /
MSS_7325-2 tulyamarpayati vāri vāride kīrtirastu guṇagauravairgatam //
MSS_7326-1 ūṣmavyapetā rahitāśca vṛddhyā saṃyogahīnā laghavo'pi cāntaḥ /
MSS_7326-2 ślokasya varṇā iva vidviṣaste pādāntamāgamya gurūbhavanti //
MSS_7327-1 ūṣmā yasyāṃ dhātryāṃ dhūmo vā tatra vāri narayugale /
MSS_7327-2 nirdeṣṭavyā ca śirā mahatā vāripravāheṇa //
MSS_7328-1 ūṣmā hi vittajo vṛddhiṃ tejo nayati dehinām /
MSS_7328-2 kiṃ punas tasya saṃbhogas tyāgadharmasamanvitaḥ //
MSS_7329-1 ṛkṣasya kroḍasaṃdhiprahitamukhatayā maṇḍalībhūtamūrter ārāt suptasya vīra tvadarivarapuradvāri nīhārakāle /
MSS_7329-2 prātarnidrāvinodakramajanitasukhonmīlitaṃ cakṣurekaṃ vyādhāḥ pālālabhasmasthitadahanakaṇākāramālokayanti //
MSS_7330-1 ṛkṣāṇāṃ bhūridhāmnāṃ śritamadhipatinā prasphuradbhīmatāraṃ sphāraṃ netrānalena prasabhaniyamitoccāpamīnadhvajena /
MSS_7330-2 rāmāyattaṃ purāreḥ kumudaśuci lasannīlasugrīvamaṅgaṃ plāvaṅgaṃ sainyamanyad daśavadanaśiracchedahetu śriyai vaḥ //
MSS_7331-1 ṛkṣairvṛto haripade nivasan samīra- saṃtānaśaityajanakaḥ kumudapramodī /
MSS_7331-2 nighnan niśācaratamaḥ pṛthunīlalakṣmā tārāpatiḥ sphurati citramanaṅgado'yam //
MSS_7332-1 ṛgyajuḥsāmanāmānas trayo vedās trayī smṛtā /
MSS_7332-2 ubhau lokāvavāpnoti trayyāṃ tiṣṭhan yathāvidhi //
MSS_7333-1 ṛjutāṃ nayataḥ smarāmi te śaramutsaṅganiṣaṇṇadhanvanaḥ /
MSS_7333-2 madhunā saha sasmitāṃ kathāṃ nayanopāntavilokitaṃ ca yat //
MSS_7333A-1 ṛjutā dhanvaguṇayor astu vastusvarūpataḥ /
MSS_7333A-2 kāryasiddhau praśasyeta vakrataiva tayoḥ punaḥ //
MSS_7334-1 ṛjutvaṃ ca parityajya kalāṃ darśayato'rcanā /
MSS_7334-2 dvijarājo'nṛjutvena maheśenāpi mahyate //
MSS_7335-1 ṛjutvaṃ tyāgitā śauryaṃ sāmānyaṃ sukhaduḥkhayoḥ /
MSS_7335-2 dākṣiṇyaṃ cānuriktaśca satyatā ca suhṛdguṇāḥ //
MSS_7336-1 ṛjutvamaunaśrutipāragāmitā yadīyametat parameva hiṃsitum /
MSS_7336-2 atīva viśvāsavidhāyi ceṣṭitaṃ bahurmahānasya sa dāmbhikaḥ śaraḥ //
MSS_7337-1 ṛjudṛśaḥ kathayanti purāvido madhubhidaṃ kila rāhuśiraśchidam /
MSS_7337-2 virahimūrdhabhidaṃ nigadanti na kva nu śaśī yadi tajjaṭharānalaḥ //
MSS_7338-1 ṛjunayananipātaḥ kāmatantrābhighātas tanurapi taralākṣyāḥ kasya na syāt kaṭākṣaḥ /
MSS_7338-2 iti namitamukhenduṃ paśyati prāṇanāthaṃ janasadasi vidagdhā pakṣmaṇāmantareṇa //
MSS_7339-1 ṛjunā nidhehi caraṇau parihara sakhi nikhilanāgarācāram /
MSS_7339-2 iha ḍākinīti pallī- patiḥ kaṭākṣe'pi daṇḍayati //
MSS_7340-1 ṛju paśyati yaḥ sarvaṃ cakṣuṣānupibanniva /
MSS_7340-2 āsīnamapi tūṣṇīkam anurajyanti taṃ prajāḥ //
MSS_7341-1 ṛjureṣa pakṣavāniti kāṇḍe prītiṃ khale ca mā kārṣīḥ /
MSS_7341-2 prāyeṇa tyaktaguṇaḥ phalena hṛdayaṃ vidārayati //
MSS_7342-1 ṛjvāyatāṃ ca viralāṃ ca natonnatāṃ ca saptarṣivaṃśakuṭilāṃ ca nivartaneṣu /
MSS_7342-2 nirmucyamānabhujagodaranirmalasya sīmāmivāmbaratalasya vibhajyamānām //
MSS_7343-1 ṛjvāyatāṃ hi mukhatoraṇalolamālāṃ bhraṣṭāṃ kṣitau tvamavagacchasi mūrkha sarpam /
MSS_7343-2 mandānilena niśi yā parivartamānā kiṃcit karoti bhujagasya viceṣṭitāni //
MSS_7344-1 ṛjvī dṛṣṭiranulbaṇaṃ vihasitaṃ mandaṃ parispanditaṃ dveṣo narmaṇi dūratīrthagamane yatno ratirliṅgiṣu /
MSS_7344-2 yasyāstyaktasukhaspṛhaṃ kila vapuḥ pīnālpalambastanī sakṣīrā viṭaceṭakaikamahiṣī raṇḍā śivāyāstu vaḥ //
MSS_7345-1 ṛjvī sthirā suvṛttā pāṇigrahaṇojjvalā suvaṃśotthā /
MSS_7345-2 saṃdhārayati patantaṃ saṃprati gṛhaṇīva yaṣṭirmām //
MSS_7346-1 ṛṇaṃ kṛtaṃ tvadattaṃ ced bādhate'tra paratra ca /
MSS_7346-2 na naśyed duṣkṛtaṃ tadvad bhuktiṃ vā niṣkṛtiṃ vinā //
MSS_7347-1 ṛṇaṃ mitrānna kartavyaṃ na deyaṃ cāpi mitrake /
MSS_7347-2 prīticchedakarī jñeyā yasmād vai ṛṇakartarī //
MSS_7348-1 ṛṇaṃ yācñā ca vṛddhatvaṃ jāracoradaridratāḥ /
MSS_7348-2 rogaśca bhuktaśeṣaścāpy aṣṭa kaṣṭāḥ prakīrtitāḥ //
MSS_7349-1 ṛṇakartā pitā śatrur mātā ca vyabhicāriṇī /
MSS_7349-2 bhāryā rūpavatī śatruḥ putraḥ śatrurapaṇḍitaḥ //
MSS_7350-1 ṛṇatrayaṃ dvijātīnāṃ janmanaḥ prabhṛti sthitam /
MSS_7350-2 ṛṇāntarabhṛtāṃ puṃsāṃ jīvanaṃ jīvanaṃ vinā //
MSS_7351-1 ṛṇatrayaṃ nirākāri nūtnaṃ cākāri yena no /
MSS_7351-2 sa ekaḥ sukṛtī lokaḥ sarvatra sukhamedhate //
MSS_7352-1 ṛṇatrayamapākartuṃ śāstrājñābhaṅgabhīḥ puraḥ /
MSS_7352-2 caturtharṇanirākāre pratyakṣaṃ nṛpaterbhayam //
MSS_7353-1 ṛṇadātā ca daivajñaḥ śrotriyaḥ sujalā nadī /
MSS_7353-2 yatra hyete na vidyante na tatra divasaṃ vaset //
MSS_7354-1 ṛṇadaiḥ svajanaiḥ putrair labdhakṣāmapratigrahaḥ /
MSS_7354-2 nityamāyāsyate yena kalidānena tena kim //
MSS_7355-1 ṛṇapāpasamuddhārād ṛṇoddhāro varaḥ smṛtaḥ /
MSS_7355-2 paraloke dahet pāpam ṛṇāgniriha tatra ca //
MSS_7356-1 ṛṇapradātā vaidyastu śrotriyaḥ sajalā nadī /
MSS_7356-2 rājā yatra na vidyante na kuryāt tatra saṃsthitim //
MSS_7357-1 ṛṇamādyaṃ nirākṛtya nirākartumṛṇāntaram /
MSS_7357-2 pratiṣṭhā rājate yasya gṛhasthāśrama eva saḥ //
MSS_7358-1 ṛṇavac cirasaṃśodhyaṃ vacasā pratipāditam /
MSS_7358-2 yan nityayācanadveṣaṃ yācyadānena tena kim //
MSS_7359-1 ṛṇaśeṣaṃ rogaśeṣaṃ śatruśeṣaṃ na rakṣayet /
MSS_7359-2 yācakādyaiḥ prārthitaḥ san na tīkṣṇaṃ cottaraṃ vadet /
MSS_7359-3 tatkāryaṃ tu samarthaścet kuryād vā kārayīta ca //
MSS_7360-1 ṛṇaśeṣo'gniśeṣaśca vyādhiśeṣas tathaiva ca /
MSS_7360-2 punaśca vardhate yasmāt tasmāccheṣaṃ ca kārayet //
MSS_7361-1 ṛṇaśeṣo'gniśeṣaśca śatruśeṣas tathaiva ca /
MSS_7361-2 punaḥ punar vivardheta svalpo'pyanivāritaḥ //
MSS_7362-1 ṛṇasaṃbandhinaḥ sarve putradāraṃ paśustathā /
MSS_7362-2 ṛṇakṣaye kṣayaṃ yānti kā tatra paridevanā //
MSS_7363-1 ṛṇāni trīṇyapākṛtya mano mokṣe niveśayet /
MSS_7363-2 anapākṛtya mokṣaṃ tu sevamāno vrajatyadhaḥ //
MSS_7364-1 ṛṇānubandharūpeṇa paśupatnīsutālayāḥ /
MSS_7364-2 ṛṇakṣaye kṣayaṃ yānti kā tatra paridevanā //
MSS_7365-1 ṛṇikaiḥ kalahairnityam acchinnagaṇanāgateḥ /
MSS_7365-2 dānadviṣo'napatyasya mandāgneśca dhanena kim //
MSS_7366-1 ṛṇīkṛtā kiṃ hariṇībhirāsīd asyāḥ sakāśān nayanadvayaśrīḥ /
MSS_7366-2 bhūyoguṇeyaṃ sakalā balād yat tābhyo'nayālabhyata bibhyatībhyaḥ //
MSS_7367-1 ṛtumatyāṃ tu tiṣṭhantyāṃ svecchādānaṃ vidhīyate /
MSS_7367-2 tasmādudvāhayen nagnāṃ manuḥ svāyaṃbhuvo'bravīt //
MSS_7368-1 ṛturmāsadvayenaiva ṣaṇmāsairayanaṃ smṛtam /
MSS_7368-2 ayanadvitayaṃ varṣo devānāṃ vāsaro niśā //
MSS_7369-1 ṛturvyatītaḥ parivartate punaḥ kṣayaṃ prayātaḥ punareti candramāḥ /
MSS_7369-2 gataṃ gataṃ naiva tu saṃnivartate jalaṃ nadīnāṃ ca nṛṇāṃ ca yauvanam //
MSS_7370-1 ṛtusnātāṃ tu yo bhāryāṃ naiva gacchati mūḍhadhīḥ /
MSS_7370-2 ghorāyāṃ bhrūṇahatyāyāṃ yujyate nātra saṃśayaḥ //
MSS_7371-1 ṛtusnātā piben nārī śvetakaṇṭārikājaṭām /
MSS_7371-2 payasā putrasaṃbhūtis tasyāḥ saṃjāyate dhruvam //
MSS_7372-1 ṛtena jīvedanṛtena jīven mitena jīvet pramitena jīvet /
MSS_7372-2 satyānṛtābhyāmathavāpi jīvet śvavṛttimekāṃ parivarjayet tu //
MSS_7373-1 ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate /
MSS_7373-2 sahasā viniyogo hi doṣavān pratibhāti me //
MSS_7374-1 ṛte yadarthaṃ praṇayād rakṣyate yacca rakṣati /
MSS_7374-2 pūrvopacitasaṃbandhaṃ tan mitraṃ nityamucyate //
MSS_7375-1 ṛte senāpraṇetāraṃ pṛtanā sumahatyapi /
MSS_7375-2 dīryate yuddhamāsādya pipīlikapuṭaṃ yathā //
MSS_7376-1 ṛtvikpurohitācāryāḥ śiṣyāḥ saṃbandhibāndhavāḥ /
MSS_7376-2 sarve pūjyāśca mānyāśca śrutavṛttopasaṃhitāḥ //
MSS_7377-1 ṛddhimān rākṣaso mūḍhaś citram nāsau yaduddhataḥ /
MSS_7377-2 ko vā heturanāryāṇāṃ dharmye vartmani vartitum //
MSS_7378-1 ... ... ... ... ... ... /
MSS_7378-2 ṛddhiyuktā hi puruṣā na sahante parastavam //
MSS_7379-1 ṛṣabho'tra gīyata iti śrutvā svarapāragā vayaṃ prāptāḥ /
MSS_7379-2 ko veda goṣṭhametad gośāntau vihitabahumānam //
MSS_7380-1 ṛṣayaścaiva devāśca satyameva hi menire /
MSS_7380-2 satyavādī hi loke'smin paramaṃ gacchati kṣayam //
MSS_7381-1 ṛṣayo'pyugratapaso daivenābhiprapīḍitāḥ /
MSS_7381-2 utsṛjya niyamāṃs tīvrān bhraśyante kāmamanyubhiḥ //
MSS_7382-1 ṛṣayo manavo devā manuputrā mahaujasaḥ /
MSS_7382-2 kalāḥ sarve harereva saprajāpatayas tathā //
MSS_7383-1 ṛṣayo rākṣasīmāhur vācamunmattadṛptayoḥ /
MSS_7383-2 sā yoniḥ sarvavairāṇāṃ sā hi lokasya nirṛtiḥ //
MSS_7384-1 ṛṣirayamatithiśced viṣṭaraḥ pādyamarghyaṃ tadanu ca madhuparkaḥ kalpyatāṃ śrotriyāya /
MSS_7384-2 atha tu ripurakasmād dveṣṭi naḥ putrabhāṇḍaṃ tadiha nayavihīne kārmukasyādhikāraḥ //
MSS_7385-1 ṛṣisenā vinā vedam apriyā sahagāminī /
MSS_7385-2 devasenā vinā dāt n aviṣṇuḥ pṛthivīpatiḥ //
MSS_7386-1 ṛṣīṃśca devāṃśca mahāsurāṃśca traividyavṛddhāṃśca vane munīṃśca /
MSS_7386-2 kānāpado nopanamanti loke parāvarajñāstu na saṃbhramanti //
MSS_7387-1 ṛṣīṇāṃ ca nadīnāṃ ca kulānāṃ ca mahātmanām /
MSS_7387-2 prabhavo nādhigantavyaḥ strīṇāṃ duścaritasya ca //
MSS_7388-1 ṛṣīṇāṃ paramaṃ guhyam idaṃ bharatasattama /
MSS_7388-2 tīrthābhigamanaṃ puṇyaṃ yajñairapi viśiṣyate //
MSS_7389-1 ṛṣerasyāśrame puṇye śāpasaṃtrastamānasaḥ /
MSS_7389-2 mudbodhato'pi prāyo'yaṃ mṛgāt siṃhaḥ palāyate //
MSS_7390-1 ekaṃ kāñcanabhūdharaṃ suvalayaṃ vāsaḥ sudhāvāridhiṃ tāraṃ tārakarājamaṇḍalamidaṃ saṃprāpya satkuṇḍalam /
MSS_7390-2 dūrasthāpi ca tena tena sadṛśaṃ tvāṃ bhūṣaṇaṃ cāparaṃ strī mānagrahileva yācatitarāṃ śrīrāma kīrtistava //
MSS_7391-1 ekaṃ cakṣurviveko hi dvitīyaṃ satsamāgamaḥ /
MSS_7391-2 tau na sto yasya sa kṣipraṃ mohakūpe pated dhruvam //
MSS_7392-1 ekaṃ citramatīva dṛṣṭamiha yannālokitaṃ na śrutaṃ kiṃ kasmai kathayāmi kasya manasi syād vā mama pratyayaḥ /
MSS_7392-2 ekasmin kanakasya dāmni sarasīmailindamattadvipa- jyotsnācandracakoracakracamarīvālāś camatkurvate //
MSS_7393-1 ekaṃ jīvanamūlaṃ cañcalamapi tāpayantamapi satatam /
MSS_7393-2 antarvahati varākī sā tvāṃ nāseva niḥśvāsam //
MSS_7394-1 ekaṃ dantacchadasya sphurati japavaśādardhamanyat prakopād ekaḥ pāṇiḥ praṇantuṃ śirasi kṛtapadaḥ kṣeptumanyas tameva /
MSS_7394-2 ekaṃ dhyānānnimīlatyaparamaviṣahaṃ vīkṣituṃ cakṣuritthaṃ tulyānicchāpi vāmā tanuravatu sa vo yasya saṃdhyāvasāne //
MSS_7395-1 ekaṃ dṛṣṭvā śataṃ dṛṣṭvā dṛṣṭvā pañcaśatānyapi /
MSS_7395-2 atilobho na kartavyaś cakraṃ bhramati mastake //
MSS_7395A-1 ekaṃ dvijaṃ ca spṛhaṇīyavācaṃ mattadvirephaṃ ca madhuḥ pupoṣa /
MSS_7395A-2 sato guṇānapyasato'pi doṣān jātyā vihīno na vivektumīṣṭe //
MSS_7396-1 ekaṃ dhāma śamīṣu līnamaparaṃ sūryopalajyotiṣāṃ vyājādadriṣu gūḍhamanyadudadhau saṃguptamaurvāyate /
MSS_7396-2 tvattejastapanāṃśumāṃsalasamuttāpena durgaṃ bhayād vārkṣaṃ pārvatamaudakaṃ yadi yayustejāṃsi kiṃ pārthivāḥ //
MSS_7397-1 ekaṃ dhyānanimīlanānmukulitaprāyaṃ dvitīyaṃ punaḥ pārvatyā vadanāmbujastanabhare śṛṅgārabhāvālasam /
MSS_7397-2 anyad dūravikṛṣṭacāpamadanakrodhānaloddīpitaṃ śaṃbhorbhinnarasaṃ samādhisamaye netratrayaṃ pātu vaḥ //
MSS_7398-1 ekaṃ nāma jaḍātmakasya muṣitaṃ lāvaṇyamindos tayā netrābhyāmasitotpalasya ca ruciḥ prāyeṇa tanno mṛṣā /
MSS_7398-2 no jānāti hṛtāmasau padagatiṃ matto varākaḥ karī tanvaṅgyā vidato'pi yanmama hṛtaṃ cetas tadatyadbhutam //
MSS_7399-1 ekaṃ bhūmipatiḥ karoti sacivaṃ rājye pramāṇaṃ yadā taṃ mohāc śrayate madaḥ sa ca madālasyena nirvidyate /
MSS_7399-2 nirviṇṇasya padaṃ karoti hṛdaye tasya svatantraspṛhā svātantryaspṛhayā tataḥ sa nṛpateḥ prāṇānabhidruhyati //
MSS_7400-1 ekaṃ mahiṣaśiraḥsthitam aparaṃ sānandasuragaṇapraṇatam /
MSS_7400-2 giriduhituḥ padayugalaṃ śoṇitamaṇirāgarañjitaṃ jayati //
MSS_7401-1 ekaṃ mitraṃ bhajate māsenenduḥ svayaṃ kṣayaṃ gacchan /
MSS_7401-2 mitraśatāni bhajaṃstvaṃ pratikṣaṇaṃ vṛddhimupayāsi //
MSS_7402-1 ekaṃ mitraṃ bhūpatirvā yatirvā ekā bhāryā sundarī vā darī vā /
MSS_7402-2 ekaṃ śāstraṃ vedamadhyātmakaṃ vā eko devaḥ keśavo vā jino vā //
MSS_7403-1 ekaṃ liṅgaṃ pramadā- hṛdayaṃ vidadhāti jarjaraṃ sahasā /
MSS_7403-2 teṣāṃ ṣaṭkaṃ yeṣāṃ antargūḍhaṃ na te kathaṃ paśavaḥ //
MSS_7404-1 ekaṃ vadati mano mama yāmi na yāmīti hṛdayamaparaṃ me /
MSS_7404-2 hṛdayadvayamucitaṃ tava sundari hṛtakāntacittāyāḥ //
MSS_7405-1 ekaṃ vastu dvidhā kartuṃ bahavaḥ santi dhanvinaḥ /
MSS_7405-2 dhanvī sa māra evaiko dvayoraikyaṃ karoti yaḥ //
MSS_7406-1 ekaṃ vastu yadasti viśvajanatānandapramodātmakaṃ satyaṃ tattvamasīti vākyamakhilaṃ tvayyeva viśrāmyati /
MSS_7406-2 tvāmākarṇya na kiṃcidanyadavanīśṛṅgāra bho manyate tvayyāpte janakādikīrtijanake kiṃ jñānamīmāṃsayā //
MSS_7407-1 ekaṃ vā kupitapriyāpraṇayinīṃ kṛtvā manonirvṛtiṃ tiṣṭhāmo nijacārupīvarakucakrīḍārasāsvādane /
MSS_7407-2 anyad vā surasindhusaikatataṭīdarbhāṣṭakasrastara- sthāne brahmapadaṃ samāhitadhiyo dhyāyanta evāsmahe //
MSS_7408-1 ekaṃ viṣaraso hanti śastreṇaikaśca vadhyate /
MSS_7408-2 sarāṣṭraṃ saprajaṃ hanti rājānaṃ mantravisravaḥ //
MSS_7409-1 ekaṃ vai sevate nityam anyaṃ cetasi rocate /
MSS_7409-2 puruṣāṇāmalābhena nārī caiva pativratā //
MSS_7410-1 ekaṃ saṃdigdhayostāvad bhāvi tatreṣṭajanmani /
MSS_7410-2 hetumāhuḥ svamantrādīn asaṅgānanyathā viṭāḥ //
MSS_7411-1 ekaṃ sāgaratīranīranikarasphārāñjalikṣālitaiḥ puṣpairacyutapūjanaṃ nijakaravyāpārasaṃpāditaiḥ /
MSS_7411-2 no cen mañjulamālatīdalalasatkhaṭvārcite mandire kāntātuṅganitambabimbasuratakrīḍārasaiḥ sthīyate //
MSS_7412-1 ekaṃ sute mṛgāriṇī bahūn sūte vṛkī sutān /
MSS_7412-2 uttāraḥ pralayaṃ yānti nādyamānāḥ kathaṃcana //
MSS_7413-1 ekaṃ hanyān na vā hanyād iṣuḥ kṣipto dhanuṣmatā /
MSS_7413-2 prājñena tu matiḥ kṣiptā hanyād garbhagatānapi //
MSS_7414-1 ekaṃ hanyān na vā hanyād iṣurmukto dhanuṣmatā /
MSS_7414-2 buddhirbuddhimatotsṛṣṭā hanyād rāṣṭraṃ sarājakam //
MSS_7415-1 ekaṃ hanyān na vā hanyād iṣurmukto dhanuṣmatā /
MSS_7415-2 sarāṣṭraṃ saprajaṃ hanti rājānaṃ mantriniścayaḥ //
MSS_7416-1 ekaṃ hi cakṣuramalaṃ sahajo viveko vidvadbhireva saha saṃvasatirdvitīyam /
MSS_7416-2 etad dvayaṃ bhuvi na yasya sa tattvato'ndhas tasyāpamārgacalane vada ko'parādhaḥ //
MSS_7417-1 ekaḥ karṇamahīpatiḥ pratidinaṃ lakṣādhikā yācakāḥ kasmai kiṃ vitariṣyatīti manasā cintāṃ vṛthā mā kṛthāḥ /
MSS_7417-2 āste kiṃ pratiyācakaṃ surataruḥ pratyambujaṃ kiṃ raviś candraḥ kiṃ pratikairavaṃ pratilatāgulmaṃ kimambhodharaḥ //
MSS_7418-1 ekaḥ kāpuruṣo dīrṇo dārayen mahatīṃ camūm /
MSS_7418-2 taṃ dīrṇamanu dīryante yodhāḥ śūratamā api //
MSS_7419-1 ekaḥ ko'pi mahīdharo laghutaro dorbhyāṃ dhṛto līlayā tena tvaṃ divi bhūtale ca vidito govarddhanoddhārakaḥ /
MSS_7419-2 tvāṃ trailokyavahaṃ vahāmi kucayoragre sadā puṣpavat tat kiṃ keśava jalpitena bahunā puṇyairyaśo labhyate //
MSS_7420-1 ekaḥ kṣamāvataṃ doṣo dvitīyo nopalabhyate /
MSS_7420-2 yadenaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ //
MSS_7421-1 so'sya doṣo na mantavyaḥ kṣamā hi paramaṃ balam /
MSS_7421-2 kṣamā guṇo hyaśaktānāṃ śaktānāṃ bhūṣaṇaṃ kṣamā //
MSS_7422-1 ekaḥ khalo'pi yadi nāma bhavet sabhāyāṃ vyarthīkaroti viduṣāmakhilaṃ prayāsam /
MSS_7422-2 ekāpi pūrṇamudaraṃ madhuraiḥ padārthair āloḍya recayati hanta na makṣikā kim //
MSS_7423-1 ekaḥ pañcatvamāsādya jāyate punaraṣṭadhā /
MSS_7423-2 aho vāṇijyasaṃpattiḥ kāśīpuranivāsinām //
MSS_7424-1 ekaḥ pathā na gantavyaṃ na suptiṃ bāhyamandire /
MSS_7424-2 janavākyaṃ na kartavyaṃ strīṇāmālocanaṃ vinā //
MSS_7425-1 ekaḥ pāpāni kurute phalaṃ bhuṅkte mahājanaḥ /
MSS_7425-2 bhoktāro vipramucyante kartā doṣeṇa lipyate //
MSS_7426-1 ekaḥ pālayate lokam ekaḥ pālayate kulam /
MSS_7426-2 majjatyeko hi niraya ekaḥ svarge mahīyate //
MSS_7427-1 ekaḥ putro varaṃ vidvān bahubhirnirguṇaistu kim /
MSS_7427-2 ekastārayate vaṃśam anye saṃtāpakārakāḥ //
MSS_7428-1 ekaḥ prajāyate jantur eka eva pralīyate /
MSS_7428-2 eko'nubhuṅkte sukṛtam eka eva ca duṣkṛtam //
MSS_7429-1 ekaḥ prayātyuparamaṃ draviṇaṃ tadīyaṃ hṛtvāparaḥ prasabhamudvahati pramodam /
MSS_7429-2 no vetti tat svanidhane parakośagāmi dhig vāsanāmasamamohakṛtāndhakārām //
MSS_7430-1 ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ /
MSS_7430-2 śataṃ daśasahasrāṇi tasmād durgaṃ vidhīyate //
MSS_7431-1 ekaḥ śatrurna dvitīyo'sti śatrur ajñānatulyaḥ puruṣasya rājan /
MSS_7431-2 yenāvṛtaḥ kurute saṃprayukto ghorāṇi karmāṇi sudāruṇāni //
MSS_7432-1 ekaḥ saṃgrāmariṅgatturagakhurarajorājibhirnaṣṭadṛṣṭir digyātrājaitramattadviradabharanamadbhūmibhagnas tathānyaḥ /
MSS_7432-2 vīrāḥ ke nāma tasmāt trijagati na yayuḥ kṣīṇatāṃ kāṇakubja- nyāyādetena muktāvabhayamabhajatāṃ vāsavo vāsukiśca //
MSS_7433-1 ekaḥ saṃpannamaśnāti vaste vāsaśca śobhanam /
MSS_7433-2 yo'saṃvibhajya bhṛtyebhyaḥ ko nṛśaṃsataras tataḥ //
MSS_7434-1 ekaḥ saṃprati pākaśāsanapurīpīyūṣasattrī puraḥ pārakyaṃ tamasāmasau kumudinīcaitanyacintāmaṇiḥ /
MSS_7434-2 mānoccāṭanakārmaṇaṃ mṛgadṛśāṃ devo nabho'mbhonidhau paśyodañcati pañcabāṇavaṇijo yātrāvahitraṃ śaśī //
MSS_7435-1 ekaḥ sa eva jīvati svahṛdayaśūnyo'pi sahṛdayo rāhuḥ /
MSS_7435-2 yaḥ sakalalaghimakāraṇam udaraṃ na bibharti duṣpūram //
MSS_7436-1 ekaḥ sa eva tejasvī saihikeyaḥ suradviṣām /
MSS_7436-2 śiromātrāvaśeṣeṇa jīyante yena śatravaḥ //
MSS_7437-1 ekaḥ sa eva paripālayatājjaganti gaurīgirīśacaritānukṛtiṃ dadhānaḥ /
MSS_7437-2 ābhāti yo daśanaśūnyamukhaikadeśa- dehārdhahāritavadhūka ivaikadantaḥ //
MSS_7438-1 ekaḥ sakalajanānāṃ hṛdayeṣu kṛtāspado madaḥ śatruḥ /
MSS_7438-2 yenāviṣṭaśarīro na śṛṇoti na paśyati stabdhaḥ //
MSS_7439-1 ekaḥ sakhā priyo bhūya upakārī guṇānvitaḥ /
MSS_7439-2 hantavyaḥ strīnimittena kaṣṭamāpatitaṃ mama //
MSS_7440-1 ekaḥ sa vyasanī pumānacaramairniḥśvāsavātaiḥ samaṃ hā me sā dayiteti yasya vadataḥ prāṇāḥ samaṃ nirgatāḥ /
MSS_7440-2 anye tu vyasanaṃ kṣipanti paśavaḥ kāntāviyogodbhavaiś cintāglāniviṣādadainyajanitairbāṣpairanāhāriṇaḥ //
MSS_7441-1 ekaḥ sudhāṃśurna kathaṃcana syāt tṛptikṣamastvannayanadvayasya /
MSS_7441-2 tvallocanāsecanakastadastu nalāsyaśītadyutisadvitīyaḥ //
MSS_7442-1 ekaḥ stanastuṅgataraḥ parasya vārtāmiva praṣṭumagān mukhāgram /
MSS_7442-2 yasyāḥ priyārdhasthitimudvahantyāḥ sā pātu vaḥ parvatarājaputrī //
MSS_7443-1 ekaḥ sthito'ntaḥ prāpto'nyaḥ parasyādyaiva durgrahaḥ /
MSS_7443-2 kiṃ karomīti jananīṃ pṛcchantīṣvaparāsu ca //
MSS_7444-1 ekaḥ svādu na bhuñjīta ekaścārthān na cintayet /
MSS_7444-2 eko na gacchedadhvānaṃ naikaḥ supteṣu jāgṛyāt //
MSS_7445-1 eka eva khago mānī vane vasati cātakaḥ /
MSS_7445-2 pipāsito vā mriyate yācate vā puraṃdaram //
MSS_7446-1 eka eva khago mānī sukhaṃ jīvati cātakaḥ /
MSS_7446-2 arthitvaṃ yāti śakrasya na nīcamupasarpati //
MSS_7447-1 eka eva cared dharmaṃ nāsti dharme sahāyatā /
MSS_7447-2 kevalaṃ vidhimāsādya sahāyaḥ kiṃ kariṣyati //
MSS_7448-1 eka eva dame doṣo dvitīyo nopapadyate /
MSS_7448-2 yadenaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ //
MSS_7449-1 etasya tu mahāprājña doṣasya sumahān guṇaḥ /
MSS_7449-2 kṣamāyāṃ vipulā lokāḥ sulabhā hi sahiṣṇunā //
MSS_7450-1 eka eva na bhuñjīyād yadicchec śubhamātmanaḥ /
MSS_7450-2 dvitribhirbandhubhiḥ sārdhaṃ bhojanaṃ kārayen naraḥ //
MSS_7451-1 eka eva padārthastu tridhā bhavati vīkṣitaḥ /
MSS_7451-2 kuṇapaṃ kaminī māṃsaṃ yogibhiḥ kāmibhiḥ śvabhiḥ //
MSS_7452-1 eka eva paro hyātmā sarveṣāmapi dehinām /
MSS_7452-2 nāneva gṛhyate mūḍhair yathā jyotiryathā nabhaḥ //
MSS_7453-1 eka eva mahān doṣo bhavatāṃ vimale kule /
MSS_7453-2 lumpanti pūrvajāṃ kīrtiṃ jātā jātā guṇādhikāḥ //
MSS_7454-1 eka eva laghuryatra āditālaḥ sa kathyate /
MSS_7454-2 vinode rāsakas tena śrot ṇāṃ ca sukhāvahaḥ //
MSS_7455-1 eka eva suhṛd dharmo nidhane'pyanuyāti yaḥ /
MSS_7455-2 śarīreṇa samaṃ nāśaṃ sarvamanyad hi gacchati //
MSS_7456-1 eka eva hitārthāya tejasvī pārthivo bhuvaḥ /
MSS_7456-2 yugānta iva bhāsvanto bahavo'tra vipattaye //
MSS_7457-1 eka eva hi bhūtātmā bhūte bhūte vyavasthitaḥ /
MSS_7457-2 ekadhā bahudhā caiva dṛśyate jalacandravat //
MSS_7458-1 eka eva hi vandhyāyāḥ śoko bhavati mānasaḥ /
MSS_7458-2 aprajāsmīti saṃtāpo na hyanyaḥ putra vidyate //
MSS_7459-1 eka evopahārastu saṃdhiretanmataṃ hi naḥ /
MSS_7459-2 upahārasya bhedāstu sarve'nye maitravarjitāḥ //
MSS_7460-1 ekakāryaniyoge'pi nānayos tulyaśīlatā /
MSS_7460-2 vivāhe ca citāyāṃ ca yathā hutabhujordvayoḥ //
MSS_7461-1 ekakṣitibhṛdutpannāḥ sacchidrāḥ kaṇṭakolbaṇāḥ /
MSS_7461-2 mithaḥ saṃgharṣaṇād vaṃśā dahyante sādhuśākhibhiḥ //
MSS_7462-1 ekagarbhoṣitāḥ snigdhā mūrdhnā satkṛtya dhāritāḥ /
MSS_7462-2 keśā api virajyante jarayā kimutāṅganāḥ //
MSS_7463-1 ekaguṇā bhavati tithiś caturguṇaṃ bhavati nakṣatram /
MSS_7463-2 catuḥṣaṣṭiguṇaṃ lagnam eṣa jyotiṣatantrasiddhāntaḥ //
MSS_7464-1 ekacakro ratho yantā vikalo viṣamā hayāḥ /
MSS_7464-2 ākrāmatyeva tejasvī tathāpyarko nabhastalam //
MSS_7465-1 ekacakṣurna kāko'yaṃ bilamicchanna pannagaḥ /
MSS_7465-2 kṣīyate vardhate caiva na samudro na candramāḥ //
MSS_7466-1 ekacitto labhet siddhiṃ dvidhācitto vinaśyati /
MSS_7466-2 skandhāvāraṃ hi gacchantam iṣukāro na paśyati //
MSS_7467-1 ekacchattraṃ kṣititalamidaṃ bhuñjate yan narendrāḥ svargāsthāne muditamanaso yad ramante munīndrāḥ /
MSS_7467-2 yan nirvāṇe nirupamasukhaṃ martyamukhyā labhante dānasyāyaṃ sphurati mahimā kevalasyāmalasya //
MSS_7468-1 ekacchāgaṃ dvirāveyaṃ trigavaṃ pañcamāhiṣam /
MSS_7468-2 ṣaḍaśvaṃ saptamātaṅgaṃ śakrasyāpi śriyaṃ haret //
MSS_7469-1 ekataḥ kratavaḥ sarve samagravaradakṣiṇāḥ /
MSS_7469-2 ekato bhayabhītasya prāṇinaḥ prāṇarakṣaṇam //
MSS_7470-1 ekataḥ praṇayapīḍanaṃ mudhā mānadhāraṇarasādaro'nyataḥ /
MSS_7470-2 rakṣatī dvayamidaṃ manasvinī nirvṛṇotu kathamatra janmani //
MSS_7471-1 ekataḥ sakalā vidyā cāturyaṃ punarekataḥ /
MSS_7471-2 cāturyeṇa vinākṛtya sakalā vikalā kalā //
MSS_7472-1 ekataḥ sarvapāpāni madyapānaṃ tathaikataḥ /
MSS_7472-2 ekataḥ sarvadānāni brahmacaryaṃ tathaikataḥ //
MSS_7473-1 ekataścaturo vedāḥ sāṅgopāṅgāḥ savistarāḥ /
MSS_7473-2 svādhīnāste naraśreṣṭha satyamekaṃ kilaikataḥ //
MSS_7474-1 ekataścaturo vedā brahmacaryaṃ tathaikataḥ /
MSS_7474-2 ekataḥ sarvapāpāni madyapānaṃ tathaikataḥ //
MSS_7475-1 ekataśca surasundarījanaḥ śrīḥ pratīcchati yuyutsumanyataḥ /
MSS_7475-2 pāpmanā saha palāyato'yaśaś caikataḥ kulakalaṅkakāraṇam //
MSS_7476-1 ekatāmiva gatasya vivekaḥ kasyacin na mahato'pyupalebhe /
MSS_7476-2 bhāsvatā nidadhire bhuvanānām ātmanīva patitena viśeṣāḥ //
MSS_7477-1 ekato divasān bālā gaṇayatyekato'ntakaḥ /
MSS_7477-2 na vidmaḥ prathamaṃ kasya yāsyāmo vayamantikam //
MSS_7478-1 ekato'paritoṣaśced anyamanyaṃ mahībhujam /
MSS_7478-2 nidāghapānthavacchāyām anyāmanyāmupāśrayet //
MSS_7478A-1 ekato'pi bhuvi bhūriśo'bhavan dīpakādahaha paśya dīpakāḥ /
MSS_7478A-2 andhakāranidhanāya bhānuman- muktadivyaviśikhādiveṣavaḥ //
MSS_7479-1 ekato'bhyuditamindumaṇḍalaṃ smeramāsyamasitabhruvo'nyataḥ /
MSS_7479-2 cañcukorakapuṭīṃ cakorikā cālayatyubhayato'pi dhāvati //
MSS_7480-1 ekato mātṛvātsalyaṃ parato guṇakoṭayaḥ /
MSS_7480-2 anayoḥ samatāṃ vaktuṃ nālaṃ brahmādayaḥ surāḥ //
MSS_7481-1 ekato vā kulaṃ kṛtsnam ātmā vā kulavardhana /
MSS_7481-2 na samaṃ sarvameveti budhānāmeṣa niścayaḥ //
MSS_7482-1 ekatovyādhidurbhikṣapramukhā vipado'khilāḥ /
MSS_7482-2 prajānāmekatastvekā lubdhatā vasudhāpateḥ //
MSS_7483-1 ekatra kaulavratabhaṅgaśaṅkā vidagdhatābhaṅgabhayaṃ paratra /
MSS_7483-2 ityākulānāṃ kulakāminīnāṃ gatāgataireva gatā triyāmā //
MSS_7484-1 ekatra nāsya ratirityavadhūyamānaḥ kopādiva śvasanakampavighūrṇitāyāḥ /
MSS_7484-2 raktacchadaṃ madhusugandhi saroruhiṇyā bhṛṅgaś cucumba kamalānanamādareṇa //
MSS_7485-1 ekatra prapaṭhanti sāma ca yajuścānyatra vedāntaraṃ hiṃsrāścāpi mṛgāyitāśca parato yāgotthadhūmaḥ śivaḥ /
MSS_7485-2 ātithyādividhiḥ paratra vidhivat pādyādināpādyate nānāśāstravivecanaṃ ca vaṭubhiḥ saṃtanyate saṅgataiḥ //
MSS_7486-1 ekatra prākṛtaiḥ sāmyam anyatra paratantratā /
MSS_7486-2 śukasya paritoṣāya na vanaṃ na ca pattanam //
MSS_7487-1 ekatra madhuno bindau bhakṣate'saṃkhyadehinaḥ /
MSS_7487-2 yo hi na syāt kṛpā tasya tasmān madhu na bhakṣayet //
MSS_7488-1 ekatra vāsādavasānabhājas tāmbūlalakṣmyā iva saṃsmarantī /
MSS_7488-2 vaktreṣu yadvairivilāsinīnāṃ hāsaprabhā tānavamāsasāda //
MSS_7489-1 ekatra sārthe vrajatāṃ bahūnāṃ tulye'pi jāte śakune phalāni /
MSS_7489-2 nānāprakārāṇi bhavanti yena taṃ haṃsacāraṃ pravicārayāmaḥ //
MSS_7490-1 ekatra sphaṭikataṭāṃśubhinnanīrā nīlāśmadyutibhidurāmbhaso'paratra /
MSS_7490-2 kālindījalajanitaśriyaḥ śrayante vaidagdhīmiha saritaḥ surāpagāyāḥ //
MSS_7491-1 ekatrādadate jalaṃ jaladharavyūhāḥ paratrāpyamī dīpyaddikkariṇaḥ paratra vaḍavāvaktrodgatā vahnayaḥ /
MSS_7491-2 etāvat satatavyaye'pi sutarāmāścaryamambhonidhes tā eva sthitayaḥ sa eva mahimā saivāsya gambhīratā //
MSS_7492-1 ekatrāpi hate jantau pāpaṃ bhavati dāruṇam /
MSS_7492-2 na sūkṣmānekajantūnāṃ ghātino madhupasya kim //
MSS_7493-1 ekatrāsanasaṅgatiḥ parihṛtā pratyudgamād dūratas tāmbūlānayanacchalena rabhasāśleṣo'pi saṃvighnitaḥ /
MSS_7493-2 ālāpo'pi na miśritaḥ parijanaṃ vyāpārayantyāntike kāntaṃ pratyupacārataścaturayā kopaḥ kṛtārthīkṛtaḥ //
MSS_7494-1 ekatrāsanasaṅgate priyatame paścādupetyādarād ekasyā nayane pidhāya mahataḥ krīḍānubandhacchalāt /
MSS_7494-2 tiryagvakritakandharaḥ sapulakasvedodgamānandinīm antarhāsalasatkapolaphalakāṃ dhūrto'parāṃ cumbati //
MSS_7496-1 ekatvaṃ na rasaiḥ kayoḥ samajani strīpuṃsayoḥ prāvṛṣi prāptau yadrasanirbharāviha dharākāśau cirādekatām /
MSS_7496-2 yoṣitsaṅgamagūḍhasarvataruṇaḥ kālo'yamālokyate channaḥ kvāpi divā yuvāpi niśayā kroḍīkṛtaḥ krīḍati //
MSS_7497-1 ekadantaṃ trinayanaṃ jvālānalasamaprabham /
MSS_7497-2 gaṇādhyakṣaṃ gajamukhaṃ praṇamāmi vināyakam //
MSS_7498-1 ekadantadyutisitaḥ śaṃbhoḥ sūnuḥ śriye'stu vaḥ /
MSS_7498-2 vidyākanda ivodbhinnanavāṅkuramanoharaḥ //
MSS_7499-1 ekadā na vigṛhṇīyād bahūn rājābhighātinaḥ /
MSS_7499-2 sadarpo'pyuragaḥ kīṭair bahubhirnāśyate dhruvam //
MSS_7500-1 ekadeśamupādhyāya ṛtvig yajñakṛducyate /
MSS_7500-2 ete mānyā yathāpūrvam ebhyo mātā garīyasī //
MSS_7501-1 ekadvikaraṇe hetū mahāpātakapañcake /
MSS_7501-2 na tṛṇe manyate kopakāmau yaḥ pañca kārayan //
MSS_7502-1 ekadvitrikalākrameṇa śaśinaṃ gṛhṇanvimuñcannayaṃ yac caṇḍadyutirātanoti bhagavānadyāpi cāndrāyaṇam /
MSS_7502-2 devaitad bhavadīyabhāsvarabhujastambhapratāpānala- spardhāyai kramabhuktalāñchanapaśornaitat punaḥ setsyati //
MSS_7503-1 ekadviprabhṛtikrameṇa gaṇanāmeṣāmivāstaṃ yatāṃ kurvāṇā samakocayad daśaśatānyambhojasaṃvartikāḥ /
MSS_7503-2 bhūyo'pi kramaśaḥ prasārayati tāḥ saṃpratyamūnudyataḥ saṃkhyātuṃ sakutūhaleva nalinī bhānoḥ sahasraṃ karān //
MSS_7504-1 ekadveṣu rasālaśākhiṣu manāgunmīlitaṃ kuḍmalaiḥ karṇākarṇikayā mithaḥ kathamamī ghūrṇanti viśve'dhvagāḥ /
MSS_7504-2 dvitraiḥ kvāpi kila śrutāśrutamapi spaṣṭānyapuṣṭārutaṃ viṣvaṅmūrchati duḥsaho virahiṇīgeheṣu hāhāravaḥ //
MSS_7505-1 ekadvaiḥ kimabhāvi sūribhiratha dvitrāṇi mitrāṇi kiṃ vyāpannāni gatāśca kiṃ tricaturā ghorā mahāvyādhayaḥ /
MSS_7505-2 saptāṣṭairalamiṣṭametadapi naścetaḥ kṣaṇān pañcaṣān svātmanyeva ramasva tejasi gate kāle'thavā sarvataḥ //
MSS_7506-1 ekadvairdivasairbhaviṣyati manāg dorantaraṃ danturaṃ dvitraireva dinaiśca locanapathaṃ romāvalī yāsyati /
MSS_7506-2 kiṃ cābhūdiva vāsaraistricaturaiścāñcalyamasyā dṛśos tajjetuṃ jagatīmanaṅga kimatīvāyāsamālaṃbase //
MSS_7507-1 ekadvairmadhubindubhirmadhulihaḥ syādeva kukṣimbhariḥ kasmin vā kusume bhavanti sulabhā te'mī punaḥ pañcaṣāḥ /
MSS_7507-2 kālaḥ ko'pi sa tādṛśaḥ pariṇato yenaikatṛṣṇākulo yadyat puṣpamupāgamat kṛpaṇavat tenāsya mā kuñcitam //
MSS_7508-1 ekadhāturdvikhaṇḍaḥ syād yatrodgrāhastataḥ param /
MSS_7508-2 tṛtīyaṃ kiṃciduccaṃ syāt khaṇḍaṃ gamakaśobhanam //
MSS_7509-1 ekanibhā yatra mahī tṛṇataruvalmīkagulmaparihīnā /
MSS_7509-2 tasyāṃ yatra vikāro bhavati dharitryāṃ jalaṃ tatra //
MSS_7510-1 ekantu lokavedebhyaḥ sāramākṛṣya kathyate /
MSS_7510-2 prāṇātyaye'pi na tyājyo nyāyyo dharmaślathaḥ pathaḥ //
MSS_7511-1 ekapaṅktyupaviṣṭānāṃ viprāṇāṃ sahabhojane /
MSS_7511-2 yadyeko'pi tyajedannaṃ sarvairucchiṣṭabhojanam //
MSS_7512-1 ekapatnīsamāsaktair bhavadbhiḥ saṃhatairmithaḥ /
MSS_7512-2 sthātavyamaprasādena bhedamūlaṃ hi yoṣitaḥ //
MSS_7513-1 ekapuṃsā na gantavyaṃ kākasarpasya kāraṇāt /
MSS_7513-2 karkaṭasya prasādena brāhmaṇo jīvito yathā //
MSS_7514-1 ekapucchaś catuṣpādaḥ kakudmān lambakambalaḥ /
MSS_7514-2 gorapatyaṃ balīvardo ghāsamatti sukhena saḥ //
MSS_7515-1 ekapriyācaraṇapadmaparīṣṭijāta- kleśasya me hṛdayamuttaralīcakāra /
MSS_7515-2 udbhinnanirbharamanobhavabhāvamugdha- nānāṅganāvadanacandramasāṃ didṛkṣā //
MSS_7516-1 ekabhave ripupannagaduḥkhaṃ janmaśateṣu manobhavaduḥkham /
MSS_7516-2 cārudhiyeti vicintya mahāntaḥ kāmaripuṃ kṣaṇataḥ kṣapayanti //
MSS_7516A-1 ekabhuktaṃ sadārogyaṃ dvibhuktaṃ balavarddhanam /
MSS_7516A-2 tribhuktervyādhipīḍā syāc caturbhuktermṛtirdhruvam //
MSS_7517-1 ekamapi kṣaṇaṃ labdhvā samyaktvaṃ yo vimuñcati /
MSS_7517-2 saṃsārārṇavamuttīrya labhate so'pi nirvṛtim //
MSS_7518-1 ekamapi satāṃ sukṛtaṃ vikasati tailaṃ yathā jale nyastam /
MSS_7518-2 asatāmupakāraśataṃ saṃkucati suśītale ghṛtavat //
MSS_7519-1 ekamapyakṣaraṃ yastu guruḥ śiṣyaṃ prabodhayet /
MSS_7519-2 pṛthivyāṃ nāsti tad dravyaṃ yad datvā so'nṛṇī bhavet //
MSS_7520-1 ekamapyatra yo binduṃ bhakṣayen madhuno naraḥ /
MSS_7520-2 so'pi duḥkhavṛṣākīrṇe patate bhavasāgare //
MSS_7521-1 ekamasya paramekamudyamaṃ nistrapatvamaparasya vastunaḥ /
MSS_7521-2 nityamuṣṇamahasā nirasyate nityamandhatamasaṃ pradhāvati //
MSS_7522-1 ekamātro laghuḥ prokto dvimātraśca guruḥ smṛtaḥ /
MSS_7522-2 plutas trimātrako jñeyo drutaḥ syādardhamātrakaḥ //
MSS_7523-1 ekamāśīviṣo hanti śastreṇaikaśca vadhyate /
MSS_7523-2 hanti vipraḥ sarāṣṭrāṇi purāṇyapi hi kopitaḥ //
MSS_7524-1 ekamutkaṇṭhayā vyāptam anyad dayitayā hṛtam /
MSS_7524-2 caitanyamaparaṃ dhatte kiyanti hṛdayāni me //
MSS_7525-1 ekameva guṇaṃ prāpya namratāmagamad dhanuḥ /
MSS_7525-2 tavāśeṣaguṇā rājñaḥ stabdhateti suvismayaḥ //
MSS_7526-1 ekameva tu śūdrasya prabhuḥ karma samādiśat /
MSS_7526-2 eteṣāmeva varṇānāṃ śuśrūṣāmanasūyayā //
MSS_7527-1 ekameva dahatyagnir naraṃ durupasarpiṇam /
MSS_7527-2 kulaṃ dahati rājāgniḥ sapaśudravyasaṃcayam //
MSS_7528-1 ekameva puraskṛtya daśa jīvanti mānavāḥ /
MSS_7528-2 vinā tena na śobhante yathā saṃkhyāṅkabindavaḥ //
MSS_7529-1 ekameva baliṃ baddhvā jagāma harirunnatim /
MSS_7529-2 asyāstribalibandhena saiva madhyasya namratā //
MSS_7530-1 ekameva hi dāridryaṃ kliśnāti sakalaṃ jagat /
MSS_7530-2 tamahaṃ śābdikaṃ vande yaścakāra napuṃsakam //
MSS_7531-1 ekamevākṣi vāmākṣi rañjayāñjanalekhayā /
MSS_7531-2 jāyatāmaindave bimbe khañjanāmbujasaṃgamaḥ //
MSS_7532-1 ekamevādvitīyaṃ tad yad rājan nāvabudhyase /
MSS_7532-2 satyaṃ svargasya sopānaṃ pārāvārasya nauriva //
MSS_7533-1 ekayā dve viniścitya trīṃścaturbhirvaśe kuru /
MSS_7533-2 pañca jitvā viditvā ṣaṭ sapta hitvā sukhī bhava //
MSS_7534-1 ekayāpi kalayā viśuddhayā yo'pi ko'pi bhajate girīśatām /
MSS_7534-2 bhūyasīrapi kalāḥ kalaṅkitāḥ prāpya kaścidapacīyate śanaiḥ //
MSS_7535-1 ekayaiva gurordṛṣṭyā dvābhyāṃ vāpi labheta yat /
MSS_7535-2 na tat tisṛbhiraṣṭābhiḥ sahasreṇāpi kasyacit //
MSS_7536-1 ekarada dvaimātura nistriguṇa caturbhujo'pi pañcakara /
MSS_7536-2 jaya ṣaṇmukhanuta sapta- cchadagandhimadāṣṭatanutanaya //
MSS_7537-1 ekavarṇaṃ yathā dugdhaṃ bahuvarṇāsu dhenuṣu /
MSS_7537-2 tathā dharmasya vaicitrye tattvamekaṃ paraṃ punaḥ //
MSS_7538-1 ekavarṇamidaṃ pūrvaṃ viśvamāsīd yudhiṣṭhira /
MSS_7538-2 karmakriyāvibhedena cāturvarṇyaṃ pratiṣṭhitam //
MSS_7539-1 ekavarṇo bhaved yastu lakṣaṇaikena saṃyutaḥ /
MSS_7539-2 sa khaḍgarājo nṛpater vijñeyaḥ śubhakārakaḥ //
MSS_7540-1 ekavāpījalaṃ paśya ikṣau madhuratāṃ vrajet /
MSS_7540-2 nimbe kaṭukatāṃ yāti pātrāpātrāya bhojanam //
MSS_7541-1 ekavāpībhavaṃ toyaṃ pātrāpātraviśeṣataḥ /
MSS_7541-2 āmre madhuratāmeti nimbe kaṭukatāmapi //
MSS_7542-1 ekaviṃśatirādiṣṭāḥ narakāḥ śāstrapāragaiḥ /
MSS_7542-2 garbhavāsasamīpe te kalāṃ nārhanti ṣoḍaśīm //
MSS_7543-1 ekaviṃśativarṇāṅghrir bhavec śṛṅgārake rase /
MSS_7543-2 kāmado'bhīṣṭadaḥ pusāṃ tāle turagalīlake //
MSS_7543-3 ... ... ... ... ... ... //
MSS_7544-1 ekaviṃśativāreṇa kukkuṭasyāsṛjokṣitam /
MSS_7544-2 tatkṣaṇād dāḍimībījaṃ vardhate phalati dhruvam //
MSS_7545-1 ekaviṃśatisaṃjaptaṃ jalaṃ mantreṇa pāyayet /
MSS_7545-2 yadā vāntis tadā mṛtyur na vāntirjīvati dhruvam //
MSS_7546-1 ekavidyāpradhāno'pi bahujñānī bhaven naraḥ /
MSS_7546-2 subhāṣitāni śikṣeta yāni śāstroddhṛtāni vai //
MSS_7547-1 ekavṛkṣasamārūḍhā nānāvarṇā vihaṃgamāḥ /
MSS_7547-2 prātardaśa diśo yānti kā tatra paridevanā //
MSS_7548-1 ekavṛkṣe yathā rātrau nānāpakṣisamāgamaḥ /
MSS_7548-2 prātardaśa diśo yānti tadvad bhūtasamāgamaḥ //
MSS_7549-1 ekaveśāśrayāj jāter varṇasyāpi pragopanam /
MSS_7549-2 yathā hastipade'nyeṣāṃ līyante caraṇā api //
MSS_7550-1 ekaśaktiprahāreṇa mriyate'śvo naro'pi hi /
MSS_7550-2 sahen mahāprahārāṇāṃ śataṃ yuddheṣu vāraṇaḥ //
MSS_7551-1 ekaśīlavayovidyājātivyasanavṛttayaḥ /
MSS_7551-2 sāhacarye bhaven mitram ebhiryadi tu sārjavaiḥ //
MSS_7552-1 ekaścet pūrvapuruṣaḥ kule yaśca bahuśrutaḥ /
MSS_7552-2 aparaḥ pāpakṛnmūrkhaḥ kulaṃ kasyānuvartate //
MSS_7553-1 ekasārthaprayātānāṃ sarveṣāṃ tatra gāminām /
MSS_7553-2 yasya kālaḥ prayātyagre tatra kā paridevanā //
MSS_7554-1 ekasukṛtena duṣkṛta- śatāni ye nāśayanti te sevyāḥ /
MSS_7554-2 na tvekadoṣajanito yeṣāṃ kopaḥ kṛtaśataghnaḥ //
MSS_7555-1 ekastapo dviradhyāyī tribhirgītaṃ catuḥ patham /
MSS_7555-2 sapta pañca kṛṣīṇāṃ ca saṅgrāmo bahubhirjanaiḥ //
MSS_7557-1 ekastridhā hṛdi sadā vasasi sma citraṃ yo vidviṣāṃ ca viduṣāṃ ca mṛgīdṛśāṃ ca /
MSS_7557-2 tāpaṃ ca saṃmadarasaṃ ca ratiṃ ca tanvan śauryoṣmaṇā ca vinayena ca līlayā ca //
MSS_7557A-1 ekastredhā nayasunipuṇairyogibhiḥ sevakairvā nirbādhaṃ yaḥ sapadi vidito bhāti sarvasvarūpaḥ /
MSS_7557A-2 so'yaṃ nandavrajamupagataḥ sākamābhīravṛndair vṛndāraṇye viharati parānandabhūtirmukundaḥ //
MSS_7558-1 ekastvaṃ gahane'smin kokila na kalaṃ kadācidapi kuryāḥ /
MSS_7558-2 sājātyaśaṅkayāmī na tvāṃ nighnanti nirdayāḥ kākāḥ //
MSS_7559-1 ekastvaṃ marubhūruhendra vitataiḥ śākhāśatairañcitaḥ puṣpyatpuṣpaphalānvitairamṛditair jīvyāḥ sahasraṃ samāḥ /
MSS_7559-2 aśrāntaṃ śramarugṇapānthajanatāsarvārthanirvāhaṇaṃ kastvāṃ sāttvikamantareṇa bhuvanaṃ nirmātu dharmāśayaḥ //
MSS_7560-1 ekastvamāvahasi janmani saṃkṣaye ca bhoktuṃ svayaṃ svakṛtakarmaphalānubandham /
MSS_7560-2 anyo na jātu sukhaduḥkhavidhau sahāyaḥ svājīvanāya militaṃ viṭapeṭakaṃ te //
MSS_7561-1 ekasthaṃ jīviteśe tvayi sakalajagatsāramālokayāmaḥ śyāme cakṣustavāsmin vapuṣi niviśate nālpapuṇyasya puṃsaḥ /
MSS_7561-2 kasyānyatrāmṛte'smin ratirativipulā dṛṣṭirevāmṛtaṃ te daityairityucyamāno munibhirapi hariḥ straiṇarūpo'vatād vaḥ //
MSS_7562-1 ekasmād vṛkṣād yajñapātrāṇi rājan sruk ca droṇī voḍhanī pīḍanī ca /
MSS_7562-2 etad rājan bruvato me nibodha ekasmāt puruṣāj jāyate'sacca sacca //
MSS_7563-1 ekasmiñ janirāvayoḥ samajani svacche sarovāriṇi bhrātaḥ kācidihaiva kānicidahānyatra vyatītāni nau /
MSS_7563-2 labdhaṃ tāmarasa tvayā mṛgadṛśāṃ līlāvataṃsāspadaṃ śaivālaṃ viluṭhāmi pāmaravadhūpādāhate pāthasi //
MSS_7564-1 ekasmiñ śayane parāṅgukhatayā vītottaraṃ tāmyator anyonyasya hṛdi sthite'pyanunaye saṃrakṣatorgauravam /
MSS_7564-2 dampatyoḥ śanakairapāṅgavalanān miśrībhavaccakṣuṣor bhagno mānakaliḥ sahāsarabhasavyāvṛttakaṇṭhagrahaḥ //
MSS_7565-1 ekasmiñ śayane vipakṣaramaṇīnāmagrahe mugdhayā sadyaḥkopaparāṅmukhaglapitayā cāṭūni kurvannapi /
MSS_7565-2 āvegādavadhīritaḥ priyatamas tūṣṇīṃ sthitas tatkṣaṇaṃ mā bhūt supta ivetyamandavalitagrīvaṃ punarvīkṣitaḥ //
MSS_7566-1 ekasmiñ śayane saroruhadṛśorvijñāya nidrāṃ tayor ekāṃ pallavitāvaguṇṭhanapaṭāmutkandharo dṛṣṭavān /
MSS_7566-2 anyasyāḥ savidhaṃ sametya nibhṛtavyālolahastāṅguli- vyāpārairvasanāñcalaṃ capalayan svāpacyutiṃ kliptavān //
MSS_7567-1 ekasmin divase mayā vicaratā prāptaḥ kathaṃcin maṇir mūlyaṃ yasya na vidyate bhavati cet pṛthvī samastā tataḥ /
MSS_7567-2 so'yaṃ daivavaśādabhūdatitarāṃ kācopamaḥ sāmprataṃ kiṃ kurmaḥ kamupāsmahe kva sa suhṛd yasyaitadāvedyate //
MSS_7568-1 ekasminnapyatikrānte dine dharmavivarjite /
MSS_7568-2 dasyubhirmuṣitasyeva hṛdayaṃ dahyate ciram //
MSS_7569-1 ekasmin nayane bhṛśaṃ tapati yaḥ kāle sa dāhakramo yenātanyata yatprakāśasamaye naiśaṃ padaṃ durlabham /
MSS_7569-2 savyomāvayavasya yasya viditā loke prakāśasthitiḥ śrīsūryaḥ kṣaṇasevito'pi hi mahādevaḥ sa nastrāyatām //
MSS_7570-1 ekasminneva jāyete kule klībamahārathau /
MSS_7570-2 phalāphalavatī śākhe yathaikasmin vanaspatau //
MSS_7571-1 ekasmin malayācale bahuvidhaiḥ kiṃ tairakiṃcitkaraiḥ kākolūkakapotakokilakulaireko'pi pārśvasthitaḥ /
MSS_7571-2 kekī kūjati cet tadā vighaṭitavyālāvalībandhanaḥ sevyaḥ syādiha sarvalokamanasāmānandanaś candanaḥ //
MSS_7572-1 ekasmin yatra nidhanaṃ prāpite duṣṭakāriṇi /
MSS_7572-2 bahūnāṃ bhavati kṣemaṃ tasya puṇyaprado vadhaḥ //
MSS_7573-1 ekasmin vijite citte vijitaṃ sakalaṃ jagat /
MSS_7573-2 ajite tu punastasmin na putro'pi vinirjitaḥ //
MSS_7574-1 ekasmin vinipātite'pi śirasi krodhopaśāntiḥ kutaḥ kiṃtu svānunayāya mūrdhanidhanaṃ dṛṣṭaṃ na yatrāriṇā /
MSS_7574-2 tvatto mūrdhabahutvataḥ phalamidaṃ samyaṅ mayā labhyate chinnaṃ chinnamavekṣya rākṣasapate svaṃ durnayaṃ jñāsyasi //
MSS_7575-1 ekasmai pūrṇamanyasmai kṛśaṃ tulyaguṇodaye /
MSS_7575-2 bhedād yadarpitaṃ rāgadveṣadānena tena kim //
MSS_7576-1 ekasya karma saṃvīkṣya karotyanyo'pi garhitam /
MSS_7576-2 gatānugatiko loko na lokaḥ pāramārthikaḥ //
MSS_7577-1 ekasya janmano'rthe mūḍhāḥ kurvanti yāni pāpāni /
MSS_7577-2 janayanti tāni duḥkhaṃ teṣāṃ janmāntarasahasram //
MSS_7578-1 ekasya tasya manye dhanyāmabhyunnatiṃ jaladharasya /
MSS_7578-2 viśvaṃ saśailakānanam ānanamālokate yasya //
MSS_7579-1 ekasya duḥkhasya na yāvadantaṃ gacchāmyahaṃ pāramivārṇavasya /
MSS_7579-2 tāvad dvitīyaṃ samupasthitaṃ me chidreṣvanarthā bahulībhavanti //
MSS_7580-1 ekasya viśvapāpena tāpe'nante nimajjataḥ /
MSS_7580-2 kaḥ śrautasyātmano bhīro bhāraḥ syād duritena te //
MSS_7581-1 ekasya sṛṣṭiḥ parameśvarasya bhinnā caturdhā viniyogakāle /
MSS_7581-2 bhoge bhavānī samareṣu durgā kopeṣu kālī puruṣeṣu viṣṇuḥ //
MSS_7582-1 ekasya hi prasādena kṛtsno lokaḥ prasīdati /
MSS_7582-2 vyākulenākulaḥ sarvo bhavatīti viniścayaḥ //
MSS_7583-1 ekasyāpi na yaḥ śakto manasaḥ sannibarhaṇe /
MSS_7583-2 mahīṃ sāgaraparyantāṃ kathaṃ nu sa vijeṣyate //
MSS_7584-1 ekasyāpi manobhuvastadabalāpāṅgairjagannirjaye kāmaṃ nihnutasarvavismayarasavyaktiprakārā vayam /
MSS_7584-2 yastvenaṃ sabalaṃ ca jetumabhitastatkampamātraṃ bhruvor nārebhe sugatastu tadguṇakathā stambhāya naḥ kevalam //
MSS_7585-1 ekasyāpyatitherannaṃ yaḥ pradātuṃ na śaktimān /
MSS_7585-2 tasyānekaparikleśe gṛhe kiṃ vasataḥ phalam //
MSS_7586-1 ekasyāyamudeti mūrdhani gireranyasya caiva kramād astaṃ yāti kalānidhistadubhayorastaḥ praśasto'calaḥ /
MSS_7586-2 ko nāmodayinaṃ karoti na śiromāṇikyamastaṃ punar yātaṃ yaḥ kurute bhavāniva sa duṣprāpo'yamuccaiḥśirāḥ //
MSS_7587-1 ekasyārthāya yo hanyād ātmano vā parasya vā /
MSS_7587-2 bahūn vai prāṇino'thaikaṃ bhavet tasyeha pātakam //
MSS_7588-1 sukhamedhanti bahavo yasmiṃstu nihate sati /
MSS_7588-2 tasmin hate nāsti bhadre pātakaṃ nopapātakam //
MSS_7589-1 ekasyāstapanakaraiḥ karālitāyā bibhrāṇaḥ sapadi sitoṣṇavāraṇatvam /
MSS_7589-2 sevāyai vadanasarojanirjitaśrīr āgatya priyamiva candramāś cakāra //
MSS_7590-1 ekasyaiva na paryāptam asti yad brahmakośajam /
MSS_7590-2 āśayā varddhitasyāsti tasyālpamapi pūrtikṛt //
MSS_7591-1 ekāṃ kṛtvā tanumanupamāṃ candracūḍena sārdhaṃ yas tyakto'rdhaḥ satatavirahakleśabhāgī bhavānyā /
MSS_7591-2 tenāṅgānāṃ racitamucitaṃ saṃvibhaktena kartuṃ nūnaṃ dūnāṃ tanutanulatāṃ nirmame tāṃ viriñciḥ //
MSS_7592-1 ekākinā tapo dvābhyāṃ paṭhanaṃ gāyanaṃ tribhiḥ /
MSS_7592-2 caturbhirgamanaṃ kṣetraṃ pañcabhirbahubhī raṇaḥ //
MSS_7593-1 ekākinā na gantavyaṃ yadi kāryaśataṃ bhavet /
MSS_7593-2 ekakukkuṭamātreṇa brāhmaṇaḥ parirakṣitaḥ //
MSS_7594-1 ekākinā na gantavyaṃ yadi kāryaśatānyapi /
MSS_7594-2 karkaṭījantumātreṇa kālasarpo nipātitaḥ //
MSS_7595-1 ekākini vanavāsiny arājalakṣmaṇyanītiśāstrajñe /
MSS_7595-2 sattvocchrite mṛgapatau rājeti giraḥ pariṇamanti //
MSS_7596-1 ekākinīṃ rahaḥ kṣībāṃ labdhvā durlabhayoṣitam /
MSS_7596-2 aprauḍho'nupabhujyānyadine dūtyārthayeta yaḥ //
MSS_7597-1 vibhūtiṃ rabhasāvāptāṃ yaśca saṃtyajya tatkṣaṇam /
MSS_7597-2 nītyā kāmayate'nyedyuḥ śocyastābhyāṃ paro'sti kaḥ //
MSS_7598-1 ekākinī yadabalā taruṇī tathāham asmin gṛhe gṛhapatiśca gato videśam /
MSS_7598-2 kiṃ yācase tadiha vāsamiyaṃ varākī śvaśrūrmamāndhabadhirā nanu mūḍha pāntha //
MSS_7599-1 ekākinyā mama gṛhamidaṃ yāmiko māmako'ndhaḥ kā me nodetyahaha manasastaskareṇātra bhītiḥ /
MSS_7599-2 daivenaivaṃ yadi na sukhitaḥ syāḥ śrameṇa prasuptaḥ pāntha brūmaḥ kimiha sadṛśo naiṣa naiśo nivāsaḥ //
MSS_7600-1 ekākī gṛhasaṃtyaktaḥ pāṇipātro digambaraḥ /
MSS_7600-2 so'pi saṃbādhyate loke tṛṣṇayā paśya kautukam //
MSS_7601-1 ekākī cintayen nityaṃ vivikte hitamātmanaḥ /
MSS_7601-2 ekākī cintayāno hi paraṃ śreyo'dhigacchati //
MSS_7602-1 ekākī niḥspṛhaḥ śāntaḥ pāṇipātro digambaraḥ /
MSS_7602-2 kadā śaṃbho bhaviṣyāmi karmanirmūlanakṣamaḥ //
MSS_7603-1 ekākṣarapradātāraṃ yo guruṃ naiva manyate /
MSS_7603-2 śvānayoniśataṃ gatvā cāṇḍāleṣvabhijāyate //
MSS_7604-1 ekā gaṅgā prayāge malayaparisare candanaṃ mauktikālī kāntākaṇṭhe himāṃśurviyati sarasi śvetamabjaṃ tathāsyāḥ /
MSS_7604-2 kālindī kālasarpā marakatataralo lāñchanaṃ bhṛṅgamālety evaṃ te yatra kīrtiḥ pariṇamati yutā yatra śatrorakīrtyā //
MSS_7605-1 ekāgnikarma havanaṃ tretāyāṃ yacca hūyate /
MSS_7605-2 antarvedyāṃ ca yad dānam iṣṭaṃ tadabhidhīyate //
MSS_7606-1 ekāgraḥ syādavivṛto nityaṃ vivaradarśakaḥ /
MSS_7606-2 rājan rājyaṃ sapatneṣu nityodvignaḥ samācaret //
MSS_7607-1 ekāgratātha saṃkalpaḥ snāyuvad varddhanakṣamau /
MSS_7607-2 nityābhyāsaprayogābhyām adhikādhikamṛdhyataḥ //
MSS_7608-1 ekāṅghriṃ vinidhāya kāntacaraṇe tajjānudeśe paraṃ līlodañcitamadhyamā karayugeṇāvarjya tatkandharām /
MSS_7608-2 vakṣas tasya ghanonnatastanabhareṇāpīḍya gāḍhaṃ rasād āsyaṃ dhanyatamasya pūrṇapulakā candrānanā cumbati //
MSS_7609-1 ekātapatraṃ jagataḥ prabhutvaṃ navaṃ vayaḥ kāntamidaṃ vapuśca /
MSS_7609-2 alpasya hetorbahu hātumicchan vicāramūḍhaḥ pratibhāsi me tvam //
MSS_7610-1 ekādaśarudrāṇām ekā gaurītyanaucitīṃ matvā /
MSS_7610-2 rāghava nṛpa tava yaśasā daśāpi gaurīkṛtā haritaḥ //
MSS_7611-1 ekādaśasthe govinde sarve'pyekādaśe sthitāḥ /
MSS_7611-2 kiṃ kurvanti grahāḥ sarve śaniraṅgārako raviḥ //
MSS_7612-1 ekādaśākṣarāt pādād ekaikākṣaravardhitaiḥ /
MSS_7612-2 khaṇḍairdhruvāḥ ṣoḍaśa syuḥ ṣaḍviṃśatyakṣarāvadhi //
MSS_7613-1 ekānapāṅgairaparāṃs taraṅgair bhruvorvilāsairitaraṃ ca hāsaiḥ /
MSS_7613-2 vimohayantyanyamaho rahobhiḥ ko vā kalāṃ veda kalāvatīnām //
MSS_7614-1 ekāntamandiragataṃ madanopameyaṃ talpopaviṣṭamatulaṃ ratirūparamyā /
MSS_7614-2 bālā cakoranayanā nayanātithiṃ taṃ kṛtvā namadvadanapaṅkajamānanāma //
MSS_7615-1 ekāntaśāntamekaṃ manyante mānavā nivāsākhyam /
MSS_7615-2 ugrasya ca śītasya ca nāśakaraṃ kāryayugmasya //
MSS_7616-1 ekāntaśīlasya dṛḍhavratasya sarvendriyaprītinivartakasya /
MSS_7616-2 adhyātmayoge gatamānasasya mokṣo dhruvaṃ nityamahiṃsakasya //
MSS_7617-1 ekāntasundaravidhānajaḍaḥ kva vedhāḥ sarvāṅgakānticaturaṃ kva ca rūpamasyāḥ /
MSS_7617-2 manye maheśvarabhayānmakaradhvajena prāṇārthinā yuvatirūpamidaṃ gṛhītam //
MSS_7618-1 ekāntena hi sarveṣāṃ na śakyaṃ tāta rocitum /
MSS_7618-2 mitrāmitramatho madhyaṃ sarvabhūteṣu bhārata //
MSS_7619-1 ekānte vanato gṛhaṃ śaśimukho'pyanyādṛśo dṛśyate kṣipraṃ sādhaya yātu putri sudine bhuktvānyamāvāsakam /
MSS_7619-2 śvaśrvā saṃbhramitā kileti bahuśaḥ saṃprerayantyā vadhūḥ pānthaṃ vīkṣya babhañja sasmitamukhī saivārdhasiddhaudanam //
MSS_7620-1 ekānte vijane deśe pavitre nirupadrave /
MSS_7620-2 kambalājinavastrāṇām uparyāsanamabhyaset //
MSS_7621-1 ekānte vijane ramye pavitre nirupadrave /
MSS_7621-2 sukhāsane samādhiḥ syād vastrājinakuśottare //
MSS_7622-1 ekānte sukhamāsyatā paratare cetaḥ samādhīyatāṃ prāṇātmā susamīkṣyatāṃ jagadidaṃ tadvyāpitaṃ dṛśyatām /
MSS_7622-2 prākkarma pravilopyatāṃ citibalān nāpyuttare śliṣyatāṃ prārabdhaṃ tviha bhujyatāmatha parabrahmātmanāsthīyatām //
MSS_7623-1 ekāpavargasamaye jagato'pavargaḥ sarvāpavargasamaye punarastaśaṅkaḥ /
MSS_7623-2 īdṛgvidhaṃ kamapi pakṣamihāvalambya sthātuṃ sukhaṃ kṣamamanena pathā pravṛttaiḥ //
MSS_7624-1 ekāpi pañcaśāntā tārā vāñchāptaye śubhāsīnā /
MSS_7624-2 lābha ubhābhyāmadhikas tisro rājyāya yātrāyām //
MSS_7625-1 ekā prasūyate mātā dvitīyā vāk prasūyate /
MSS_7625-2 vāgjātamadhikaṃ procuḥ sodaryādapi bāndhavāt //
MSS_7626-1 ekā bhāryā trayaḥ putrā dvau halau daśa dhenavaḥ /
MSS_7626-2 kalpakālāvasāne'pi na te yāsyanti vikriyām //
MSS_7627-1 ekā bhāryā trayaḥ putrā dvau halau daśa dhenavaḥ /
MSS_7627-2 grāmevāsaḥ purāsatraiḥ svargādapi manoharaḥ //
MSS_7628-1 ekā bhāryā prakṛtimukharā cañcalā ca dvitīyā putrastveko bhuvanavijayī manmatho durnivāraḥ /
MSS_7628-2 śeṣaḥ śayyā śayanamudadhau vāhanaṃ pannagāriḥ smāraṃ smāraṃ svagṛhacaritaṃ dārubhūto murāriḥ //
MSS_7629-1 ekābhūt kusumāyudheṣudhiriva pravyaktapuṅkhāvalī jeturmaṅgalapālikeva pulakairanyā kapolasthalī /
MSS_7629-2 lolākṣīṃ kṣaṇamātrabhāvivirahakleśāsahāṃ paśyato drāgākarṇayataśca vīra bhavataḥ prauḍhāhavāḍambaram //
MSS_7630-1 ekā bhūrubhayoraikyam ubhayordalakāṇḍayoḥ /
MSS_7630-2 śāliśyāmākayorbhedaḥ phalena paricīyate //
MSS_7631-1 ekāmadhītya vidyāṃ bibheti bahuvidyapariṣadaṃ prāptaḥ /
MSS_7631-2 kvāsannaśastranikaraḥ kutraikaśaraḥ punaḥ puruṣaḥ //
MSS_7632-1 ekāmiṣaprabhavameva sahodarāṇām ujjṛmbhate jagati vairamiti prasiddham /
MSS_7632-2 pṛthvīnimittamabhavat kurupāṇḍavānāṃ tīvras tathā hi bhuvanakṣayakṛd virodhaḥ //
MSS_7633-1 ekāmiṣābhilāṣo hi bījaṃ vairamahātaroḥ /
MSS_7633-2 tilottamābhilāṣo hi yathā sundopasundayoḥ //
MSS_7634-1 ekāmbhodhīkṛtāyāṃ bhuvi jagadakhilaṃ nirjanīkṛtya khelan devaḥ kālīsahāyaḥ prasabhaviharaṇonmuktalīlāṭṭahāsaḥ /
MSS_7634-2 sadyo daṃṣṭrāṃśubhinne tamasi nijavapurbimbamālokya kastvaṃ kastvaṃ brūhīti kopādabhidadhadabhayaṃ bhairavaśceṣṭatāṃ vaḥ //
MSS_7635-1 ekārimitrayoścet parasparaṃ bhūpayorbhedaḥ /
MSS_7635-2 tadupari pariṇatanītiḥ sukhamabhiyogaṃ karotu gatabhītiḥ //
MSS_7636-1 ekāraukārayuktā hariharijaharāḥ pañca bāṇāḥ smarasya khyātā lakṣyāṇyamīṣāṃ hṛdayakucadṛśo mūrdhni guhye krameṇa /
MSS_7636-2 marmasveteṣu bhūyo nijanayanadhanuḥpreritaistaiḥ patadbhiḥ syandante sundarīṇāṃ jvaladanalanibhairbindavaḥ kāmavārām //
MSS_7637-1 ekārthāṃ samyaguddiśya yātrāṃ yatra hi gacchataḥ /
MSS_7637-2 ya saṃhataprayāṇastu sandhiḥ saṃyoga ucyate //
MSS_7638-1 ekārthābhiniveśitvam arilakṣaṇamucyate /
MSS_7638-2 dāruṇas tu smṛtaḥ śatrur vijigīṣuguṇānvitaḥ //
MSS_7639-1 ekāvalīkalitamauktikakaitavena kasyāścidunnatapayodharayugmasevām /
MSS_7639-2 cakrurmanāṃsi yamināmatinirmalāni kaṃdarpamuktaśarapātakṛtāntarāṇi //
MSS_7640-1 ekāvasthitirastu vaḥ puramurapradveṣiṇordevayoḥ prāleyāñjanaśailaśṛṅgasubhagacchāyāṅgayoḥ śreyase /
MSS_7640-2 tārkṣyatrāsavihastapannagaphaṭā yasyāṃ jaṭāpālayo bālendudyutikośasuptajalajo yasyāṃ ca nābhīhradaḥ //
MSS_7641-1 ekā vā dugdhikā tumbī śaṅkhapuṣpī jaṭā dhṛtā /
MSS_7641-2 kaṇṭhadantodbhavā bhūtavedanāharaṇakṣamā //
MSS_7642-1 ekāsanasthā jalavāyubhakṣā mumukṣavas tyaktaparigrahāśca /
MSS_7642-2 pṛcchanti te'pyambaracāricāraṃ daivajñamanye kimutārthacittāḥ //
MSS_7643-1 ekāhaṃ japahīnastu sandhyāhīno dinatrayam /
MSS_7643-2 dvādaśāhamanagnistu śūdra eva na saṃśayaḥ //
MSS_7644-1 ekāhaniṣpannamahāprabandhaḥ śrīsiddharājapratipannabandhuḥ /
MSS_7644-2 śrīpālanāmā kavicakravarttī praśastimetāmakarot praśastām //
MSS_7645-1 ekāhamapi kaunteya bhūyiṣṭhamudakaṃ kuru /
MSS_7645-2 kulaṃ tārayate tāta sapta sapta ca sapta ca //
MSS_7646-1 ekāhāreṇa saṃtuṣṭaḥ ṣaṭkarmanirataḥ sadā /
MSS_7646-2 ṛtukālābhigāmī ca sa vipro dvija ucyate //
MSS_7647-1 ekikeva nijavṛndamadhyagāpy uccukūja sabhayaṃ sitacchadī /
MSS_7647-2 dantamūlamasakṛcca saṃśayād āmamarśa kariṇaḥ kareṇukā //
MSS_7648-1 ekīkṛtastvaci niṣikta ivāvapīḍya nirbhugnapīnakucakuḍmalayānayā me /
MSS_7648-2 karpūrahāraharicandanacandrakānta- niṣyandaśaivalamṛṇālahimādivargaḥ //
MSS_7649-1 ekīkṛtya kimoṣadhīpatirasairākāśabhāṇḍodare phullatpaṅkajinījanāmbujamukhadhmātaiḥ samantān muhuḥ /
MSS_7649-2 kāṣṭhotthāruṇadīptivahnipaṭalairātāpya samyag bhṛśaṃ tārāpāradamāraṇaṃ vitanute vaidyo'navadyo raviḥ //
MSS_7650-1 ekībhāvaṃ gatayor jalapayasormitracetasoścaiva /
MSS_7650-2 vyatirekakṛtau śaktir haṃsānāṃ durjanānāṃ ca //
MSS_7651-1 ekībhūya sphuṭamiva kimapyācaradbhiḥ pralīnair ebhirbhūtaiḥ smara kati kṛtāḥ svānta te vipralambhāḥ /
MSS_7651-2 tasmādeṣāṃ tyaja paricayaṃ cintaya svavyavasthām ābhāṣaste kimu na viditaḥ khaṇḍitaḥ paṇḍitaḥ syāt //
MSS_7652-1 eke kuṭīrakoṇe'pi na lakṣyante sthitāḥ kvacit /
MSS_7652-2 anyeṣāṃ vibhavasyaitad brahmāṇḍamapi saṃkaṭam //
MSS_7653-1 eke kecit yatikaragatāḥ pātrasaṃjñāṃ labhante gāyantyanye sarasamadhuraṃ vīṇayā saṃprayuktāḥ /
MSS_7653-2 eke teṣāṃ sahagativaśād dustaraṃ tārayanti kecit teṣāṃ jvalitahṛdayā raktamevāpibanti //
MSS_7654-1 eke tumbā vratikaragatāḥ pātratāmānayanti gāyantyanye sarasamadhuraṃ śuddhavaṃśe vilagnāḥ /
MSS_7654-2 eke tāvad grathitasaguṇā dustaraṃ tārayanti teṣāṃ madhye jvalitahṛdayā raktameke pibanti //
MSS_7655-1 eke'dya prātarapare paścādanye punaḥ pare /
MSS_7655-2 sarve niḥsīmni saṃsāre yānti kaḥ kena śocyate //
MSS_7656-1 ekena kenacidanarghamaṇiprabheṇa kāvyaṃ camatkṛtipadena vinā suvarṇam /
MSS_7656-2 nirdoṣaleśamapi rohati kasya citte lāvaṇyahīnamiva yauvanamaṅganānām //
MSS_7657-1 ekena kenāpi guṇena nīco'py uccaiḥ pratiṣṭhāṃ labhate jagatsu /
MSS_7657-2 dṛṣṭāntamagre mṛdutāprasiddho doṣākaro'pyuccapadaṃ prapannaḥ //
MSS_7658-1 ekena culukenābdhir nipītaḥ kumbhayoninā /
MSS_7658-2 tasyodaye'taḥ kāluṣyaṃ tyajantyāpo bhayādiva //
MSS_7659-1 ekena cūrṇakuntalam apareṇa kareṇa cibukamunnamayan /
MSS_7659-2 paśyāmi bāṣpadhauta- śruti nagaradvāri tadvadanam //
MSS_7660-1 ekena cet parihṛto'si maheśvareṇa kiṃ khedamāvahasi ketaka nirguṇo'sau /
MSS_7660-2 anye na kiṃ jagati santi paraṃ guṇajñā ye tvāṃ vahanti śirasā naradevadevāḥ //
MSS_7661-1 ekena tiṣṭhatādhastād anyenopari tiṣṭhatā /
MSS_7661-2 dātṛyācakayorbhedaḥ karābhyāmeva sūcitaḥ //
MSS_7662-1 ekena priyasākṣiṇā jitavatī vīṇāṃ vacobhirnijair gatyā mandira eva viśvagamanaṃ haṃsaṃ jigāyācirāt /
MSS_7662-2 vaktreṇādvayamodinendumajayat sarvapramodapradaṃ dṛṣṭyā lakṣyapadāgrayeva dalayatyambhoruhāṇāṃ madam //
MSS_7663-1 ekena rājahaṃsena yā śobhā saraso'bhavat /
MSS_7663-2 na sā bakasahasreṇa paritastīravāsinā //
MSS_7664-1 ekena romanālena jātaṃ paṅkeruhadvayam /
MSS_7664-2 jñātvādho dhanamasyāsti khananti niśi rāgiṇaḥ //
MSS_7665-1 ekena śuṣkavṛkṣeṇa dahyamānena vahninā /
MSS_7665-2 dahyate tadvanaṃ sarvaṃ kuputreṇa kulaṃ yathā //
MSS_7666-1 ekena saṃdhiḥ kalaho'pareṇa kāryo'bhito vā prasamīkṣya vṛddhim /
MSS_7666-2 evaṃ prayuñjīta jigīṣuretā nītīr vijānannahitātmasāram //
MSS_7667-1 ekena smitapāṭalādhararuco jalpantyanalpākṣaraṃ vīkṣante'nyamitaḥ sphuṭatkumudinīphullollasallocanāḥ /
MSS_7667-2 dūrodāracaritracitravibhavaṃ dhyāyanti cānyaṃ dhiyā kenetthaṃ paramārthato'rthavadiva premāsti vāmabhruvām //
MSS_7668-1 ekenāṃśena dharmārthaḥ kartavyo bhūtimicchatā /
MSS_7668-2 ekenāṃśena kāmārtha ekamaṃśaṃ vivardhayet //
MSS_7669-1 ekenākṣṇā paritataruṣā vīkṣate vyomasaṃsthaṃ bhānorbimbaṃ sajalalulitenāpareṇātmakāntam /
MSS_7669-2 ahnaśchede dayitavirahā śaṅkinī cakravākī dvau saṃkīrṇau racayati rasau nartakīva pragalbhā //
MSS_7670-1 ekenāpāti lattā pativapuṣi pareṇāpi pītaḥ pitā te bhrātānyenāpi śaptastribhuvanatalato'nyena nirvāsitāsi /
MSS_7670-2 sadyaḥ śrīvīrabhūpastṛṇamiva manute tvāṃ sarojālaye yan mātastajjātimātrapraṇayini mayi tanmā sma kopaṃ vidadhyāḥ //
MSS_7671-1 ekenāpāti lattā pativapuṣi pareṇāpi pīto'sti tāto bhrātā śaptaḥ pareṇa tribhuvanatalato'nyena niṣkāsitāsi /
MSS_7671-2 channaṃ gehaṃ pareṇā'kali ca tadapareṇāsti sāpatnyaśīlā tasmānnityaṃ dvijebhyo madhuripumahile tvaṃ viyuktāsi manye //
MSS_7672-1 ekenāpi guṇavatā jātiviśuddhena cārukṛtyena /
MSS_7672-2 svakulamalaṃkṛtamakhilaṃ mukuṭaṃ muktāphaleneva //
MSS_7673-1 ekenāpi guṇavatā vidyāyuktena sādhunā /
MSS_7673-2 kulaṃ puruṣasiṃhena candreṇeva prakāśyate //
MSS_7674-1 ekenāpi guṇenarddho labhate spṛhaṇīyatām /
MSS_7674-2 kākalyaiva piko lokair modyate malino'pyasau //
MSS_7675-1 ekenāpi guṇenāho spṛhaṇīyo naro bhavet /
MSS_7675-2 kalābhṛttyena ruciraś candro doṣākaro'pi san //
MSS_7676-1 ekenāpi payodhinā jalamucaste pūritāḥ koṭiśo jāto nāsya kuśāgralīnatuhinaślakṣṇo'pi toyavyayaḥ /
MSS_7676-2 āho śuṣyati daivadṛṣṭivalanādambhobhirambhomucaḥ saṃbhūyāpi vidhātumasya rajasi staimityamapyakṣamāḥ //
MSS_7677-1 ekenāpi vinītena sutenoddhriyate kulam /
MSS_7677-2 gaṅgāvatāraṇāpāraprathaṃ paśya bhagīratham //
MSS_7678-1 ekenāpi sudhīreṇa sotsāhena raṇaṃ prati /
MSS_7678-2 sotsāhaṃ jāyate sainyaṃ bhagne bhaṅgamavāpnuyāt //
MSS_7679-1 ata eva hi vāñchanti bhūpā yodhān mahābalān /
MSS_7679-2 śūrān dhīrān kṛtotsāhān varjayanti ca kātarān //
MSS_7680-1 ekenāpi suputreṇa jāyamānena satkulam /
MSS_7680-2 śaśinā caiva gaganaṃ sarvadaivojjvalīkṛtam //
MSS_7681-1 ekenāpi suputreṇa vidyāyuktena sādhunā /
MSS_7681-2 āhlāditaṃ kulaṃ sarvaṃ yathā candreṇa śarvarī //
MSS_7682-1 ekenāpi suputreṇa vidyāyuktena sādhunā /
MSS_7682-2 kulamujjvalatāṃ yāti candreṇa gaganaṃ yathā //
MSS_7683-1 ekenāpi suputreṇa siṃhī svapiti nirbhayam /
MSS_7683-2 sahaiva daśabhiḥ putrair bhāraṃ vahati gardabhī //
MSS_7684-1 ekenāpi suvṛkṣeṇa puṣpitena sugandhinā /
MSS_7684-2 vāsitaṃ tadvanaṃ sarvaṃ suputreṇa kulaṃ yathā //
MSS_7685-1 ekenāpi hi śūreṇa pādākrāntaṃ mahītalam /
MSS_7685-2 kriyate bhāskareṇeva sphārasphuritatejasā //
MSS_7686-1 ekenaiva cirāya kṛṣṇa bhavatā govardhano'yaṃ dhṛtaḥ śrānto'si kṣaṇamāssva sāṃpratamamī sarve vayaṃ dadhmahe /
MSS_7686-2 ityullāsitadoṣṇi gopanivahe kiṃcid bhujākuṇcana- nyañcacchailabharārdite viramati smero hariḥ pātu vaḥ //
MSS_7687-1 ekenaiva hi kaścid guṇena jagati prasiddhimupayāti /
MSS_7687-2 ekena kareṇa gajaḥ karī na sūryaḥ sahasreṇa //
MSS_7688-1 ekenoddhṛtya khaṅgaṃ hṛdi patitamiṣuṃ pāṇinaikena bhañjan bhrūbhedālaṃkṛtāsyaḥ sarabhasanayanaḥ spaṣṭadaṣṭādharoṣṭhaḥ /
MSS_7688-2 bhītaiḥ kravyādavṛndairanupahatatanuḥ kuñjarendropadhānaḥ śete yodhapradhāno yadi maraṇamidaṃ labhyate kiṃ jayena //
MSS_7689-1 ekeyaṃ rasanā na śabdamabhajad bheje'nuvāraṃ parā netraṃ kiṃcidanūrusaṅgamabhavajjātorusaṅgaṃ param /
MSS_7689-2 rāgaḥ kaścana nirjagāma hṛdayāt tasthau tathaivāparo bāhye satpulako'ntare vipulako jāto'ṅkabhūsaṃbhramaḥ //
MSS_7690-1 eke vārinidhau praveśamapare lokāntarālokanaṃ kecit pāvakayogitāṃ nijagaduḥ kṣīṇe'hni caṇḍārciṣaḥ /
MSS_7690-2 mithyā caitadasākṣikaṃ priyasakhi pratyakṣatīvrātapaṃ manye'haṃ punaradhvanīnaramaṇīceto'dhiśete raviḥ //
MSS_7691-1 ekeṣāṃ vāci śukavad anyeṣāṃ hṛdi mūkavat /
MSS_7691-2 hṛdi vāci tathānyeṣāṃ valgu valganti sūktayaḥ //
MSS_7692-1 eke satpuruṣāḥ parārthaghaṭakāḥ svārthaṃ parityajya ye sāmānyāstu parārthamudyamabhṛtaḥ svārthāvirodhena ye /
MSS_7692-2 te'mī mānuṣarākṣasāḥ parahitaṃ svārthāya nighnanti ye ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jāmīmahe //
MSS_7693-1 ekaikamakṣaviṣayaṃ bhajatāmamīṣāṃ saṃpadyate yadi kṛtāntagṛhātithitvam /
MSS_7693-2 pañcākṣagocararatasya kimasti vācyam akṣārthamityamaladhīradhiyas tyajanti //
MSS_7694-1 ekaikaśo'pi nighnanti viṣayā viṣasaṃnibhāḥ /
MSS_7694-2 kṣemī tu sa kathaṃ nu syād yaḥ samaṃ pañca sevate //
MSS_7695-1 ekaikaśo yuvajanaṃ vilaṅghamānākṣanikaramiva taralā /
MSS_7695-2 viśrāmyati subhaga tvām aṅgulirāsādya merumiva //
MSS_7696-1 ekaikaśo vinighnanti viṣayā viṣasaṃnibhāḥ /
MSS_7696-2 kiṃ punaḥ pañca militāḥ na kathaṃ nāśayanti hi //
MSS_7697-1 ekaikasya yadādāya puṣpasya madhu saṃcitam /
MSS_7697-2 kiṃcin madhukarīvargais tadapyaśnanti nirghṛṇāḥ //
MSS_7698-1 ekaikasya śarasyaiva catuṣpakṣāṇi yojayet /
MSS_7698-2 ṣaḍaṅgulapramāṇena pakṣacchedaṃ ca kārayet //
MSS_7699-1 ekaikasyopakārasya prāṇān dāsyāmi te kape /
MSS_7699-2 pratyahaṃ kriyamāṇasya śeṣasya ṛṇino vayam //
MSS_7700-1 ekaikātiśayālavaḥ paraguṇajñānaikavaijñānikāḥ santyete dhanikāḥ kalāsu sakalāsvācāryacaryācaṇāḥ /
MSS_7700-2 apyete sumanogirāṃ niśamanād bibhyatyaho ślāghayā dhūte mūrdhani kuṇḍale kaṣaṇataḥ kṣīṇe bhavetāmiti //
MSS_7701-1 ekaiko'saṃkhyajīvānāṃ ghātato madhunaḥ kaṇaḥ /
MSS_7701-2 niṣpadyate yatastena madhvaśnāti kathaṃ budhaḥ //
MSS_7702-1 ekaiva kavitā puṃsāṃ grāmāyāśvāya hastine /
MSS_7702-2 antato'nnāya vastrāya tāmbūlāya ca kalpate //
MSS_7703-1 ekaiva kācin mahatāmavasthā sūkṣmāṇi vastrāṇyathavā ca kanthā /
MSS_7703-2 karāgralagnābhinavā ca bālā gaṅgātaraṅgeṣvathavākṣamālā //
MSS_7704-1 ekaiva daṇḍanītis tu vidyetyauśanasāḥ sthitāḥ /
MSS_7704-2 tasyāṃ hi sarvavidyānām ārambhāḥ saṃpratiṣṭhitāḥ //
MSS_7705-1 ekaiva saṃgame bālā viyoge tanmayaṃ jagat /
MSS_7705-2 kṛtopakāra evāyaṃ viyogaḥ kena nindyate //
MSS_7706-1 ekaiva sāmṛtamayī sutarāmanarghyā kāpyastyasau himakarasya kalā yayaiva /
MSS_7706-2 āropito guṇavidā parameśvareṇa cūḍāmaṇau na gaṇito'sya kalaṅkadoṣaḥ //
MSS_7707-1 ekaiva sārthakā cintā dharmasyārthe vicintyate /
MSS_7707-2 dvitīyā sārthakā cintā yogināṃ dharmanandinī //
MSS_7708-1 ekaiśvarye sthito'pi praṇatabahuphale yaḥ svayaṃ kṛttivāsāḥ kāntāsaṃmiśradeho'pyaviṣayamanasāṃ yaḥ parastād yatīnām /
MSS_7708-2 aṣṭābhiryasya kṛtsnaṃ jagadapi tanubhirbibhrato nābhimānaḥ sanmārgālokanāya vyapanayatu sa vas tāmasīṃ vṛttimīśaḥ //
MSS_7709-1 eko giriśaḥ svāmī gaṇatā tulyaiva vallabhatvaṃ ca /
MSS_7709-2 kiṃ kurmaḥ karmagatau śuṣyati bhṛṅgī vināyakaḥ pīnaḥ //
MSS_7710-1 eko gotre pumān proktaḥ prāktanaiḥ svakuṭumbabhṛt /
MSS_7710-2 eko'pyanekaḥ puruṣaḥ pareṣāṃ bharaṇakṣamaḥ //
MSS_7711-1 eko jayati sadvṛttaḥ kiṃ punardvau susaṃhatau /
MSS_7711-2 kiṃ citraṃ yadi tanvaṅgyāḥ stanābhyāṃ nirjitaṃ jagat //
MSS_7712-1 eko jīvo bahavo dehā ekaṃ tattvaṃ bahavo mohāḥ /
MSS_7712-2 ekā vidyā bahupāṣaṇḍā vibudhaiḥ kriyate kimiti vitaṇḍā //
MSS_7713-1 ekodarasamudbhūtā ekanakṣatrajātakāḥ /
MSS_7713-2 na bhavanti samāḥ śīle yathā badarakaṇṭakāḥ //
MSS_7714-1 ekodarāḥ pṛthaggrīvā anyānyaphalabhakṣiṇaḥ /
MSS_7714-2 asaṃhatā vinaśyanti bhāruṇḍā iva pakṣiṇaḥ //
MSS_7715-1 eko dāśarathiḥ kāmaṃ yātudhānāḥ sahasraśaḥ /
MSS_7715-2 te tu yāvanta evājau tāvāṃśca dadṛśe sa taiḥ //
MSS_7716-1 eko devaḥ keśavo vā śivo vā ekaṃ mitraṃ bhūpatirvā yatirvā /
MSS_7716-2 eko vāsaḥ pattane vā vane vā ekā bhāryā sundarī vā darī vā //
MSS_7717-1 eko dharmaḥ paraṃ śreyaḥ kṣamaikā śāntiruttamā /
MSS_7717-2 vidyaikā paramā dṛṣṭir ahiṃsaikā sukhāvahā //
MSS_7718-1 eko na ropito yāvad utpanno'yaṃ vraṇo'paraḥ /
MSS_7718-2 satyaḥ pravādo yacchidreṣv anarthā yānti bhūritām //
MSS_7719-1 ekonā viṃśatiḥ strīṇāṃ snānārthaṃ sarayūṃ gatā /
MSS_7719-2 viṃśatiḥ punarāyātā eko vyāghreṇa bhakṣitaḥ //
MSS_7720-1 ekonā viṃśatirnāryaḥ krīḍāṃ kartuṃ vane gatāḥ /
MSS_7720-2 viṃśatirgṛhamāyātāḥ śeṣo vyāghreṇa bhakṣitaḥ //
MSS_7721-1 eko netā kṣatriyo vā dvijo vā caikā vidyānvīkṣikī vā trayī vā /
MSS_7721-2 ekā bhāryā vaṃśajā vā priyā vāpy ekaṃ mitraṃ bhūpatirvā yatirvā //
MSS_7722-1 eko'nte dvisamastrilocana iti khyātaścaturbhiḥ stuto vedaiḥ pañcamukhaḥ ṣaḍānanapitā saptarṣibhirvanditaḥ /
MSS_7722-2 aṣṭāṅgo navatulya āmaragaṇe vāso daśāśā dadhat svaścaikādaśa so'vatānna vijito yo dvādaśātmāṃśubhiḥ //
MSS_7723-1 eko'pi kṛṣṇasya kṛtaḥ praṇāmo daśāśvamedhāvabhṛthena tulyaḥ /
MSS_7723-2 daśāśvamedhī punareti janma kṛṣṇapraṇāmī na punarbhavāya //
MSS_7724-1 eko'pi ko'pi sevyo yaḥ kṣīṇaṃ kṣīṇaṃ punarnavam /
MSS_7724-2 anudvignaṃ karotyeva sūryaścandramasaṃ yathā //
MSS_7725-1 eko'pi guṇavān putro nirguṇena śatena kim /
MSS_7725-2 ekaścandras tamo hanti na ca tārāḥ sahasraśaḥ //
MSS_7726-1 eko'pi guṇavān putro nirguṇaiḥ kiṃ śatairapi /
MSS_7726-2 ekaścandro jagannetraṃ nakṣatraiḥ kiṃ prayojanam //
MSS_7727-1 eko'pi guṇavān putro mā nirguṇaśataṃ bhavet /
MSS_7727-2 ekaścandras tamo hanti na ca tārāḥ sahasraśaḥ //
MSS_7728-1 eko'pi jīyate hanta kālidāso na kenacit /
MSS_7728-2 śṛṅgāre lalitodgāre kālidāsatrayī kimu //
MSS_7729-1 eko'pi traya iva bhāti kanduko'yaṃ kāntāyāḥ karatalarāgaraktaraktaḥ /
MSS_7729-2 bhūmau taccaraṇanakhāṃśugauragauraḥ svaḥsthaḥ san nayanamarīcinīlanīlaḥ //
MSS_7730-1 eko'pi yaḥ sakalakāryavidhau samarthaḥ sattvādhiko bhavatu kiṃ bahubhiḥ prasūtaiḥ /
MSS_7730-2 candraḥ prakāśayati diṅmukhamaṇḍalāni tārāgaṇaḥ samudito'pyasamartha eva //
MSS_7731-1 eko'pi yatra nagare prasiddhaḥ syād dhanurgharaḥ /
MSS_7731-2 tato yāntyarayo dūraṃ mṛgāḥ siṃhagṛhādiva //
MSS_7732-1 eko'pi vāraṇapatirdviṣatāmanīkaṃ yuktaṃ nihanti madasattvaguṇopapannaḥ /
MSS_7732-2 nāgeṣu hi kṣitibhṛtāṃ vijayo nibaddhas tasmād gajādhikabalo nṛpatiḥ sadā syāt //
MSS_7733-1 eko'pi siṃhaḥ sāhasraṃ yūthaṃ mathnāti dantinām /
MSS_7733-2 tasmāt siṃhamivodāram ātmānaṃ vīkṣya saṃpatet //
MSS_7734-1 eko'pyamātyo medhāvī śūro dakṣo vicakṣaṇaḥ /
MSS_7734-2 rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam //
MSS_7735-1 eko baṭurdarbhakuśāgrapāṇir vane vanaiḥ siñcati bālacūtān /
MSS_7735-2 āmrāśca siktāḥ pitaraśca tṛptā ekā kriyā dvyarthakarī prasiddhā //
MSS_7736-1 eko bahūnāṃ mūrkhāṇāṃ madhye nipatito budhaḥ /
MSS_7736-2 padmaḥ pāthastaraṅgāṇāṃ iva viplavate dhruvam //
MSS_7737-1 eko bāṇaḥ sphurati valitālokanaṃ kāminīnāṃ kāmasyānyo malayapavanaḥ kāmināṃ marmabhedī /
MSS_7737-2 vīṇāveṇukvaṇitamaparaścūtapuṣpaṃ turīyaḥ sarvotkaṇṭhaprathamasacivaḥ pañcamaḥ pañcamo'pi //
MSS_7738-1 eko bhavān mama samaṃ daśa vā namanti jyāghoṣapūritaviyanti śarāsanāni /
MSS_7738-2 tallokapālasahitaḥ saha lakṣmaṇena cāpaṃ gṛhāṇa sadṛśaṃ kṣaṇamastu yuddham //
MSS_7739-1 eko bhāvaḥ sadā śasto yatīnāṃ bhāvitātmanām /
MSS_7739-2 śrīlubdhānāṃ na lokānāṃ viśeṣeṇa mahībhujām //
MSS_7740-1 eko'bhūt pulināt tatastu nalināccānyo'pi nākorabhūt prācyāste traya eva divyakavayo dīvyantu devyā girā /
MSS_7740-2 arvāñco yadi gadyapadyaracanācāturyavāguddhatās tān sarvānatiśayya khelatitarāṃ śākallamallaḥ kaviḥ //
MSS_7741-1 eko'bhūnnalināt tataśca pulinād valmīkataścāparas te sarve kavayo bhavanti guravas tebhyo namaskurmahe /
MSS_7741-2 arvāñco yadi gadyapadyaracanaiś cetaś camatkurvate teṣāṃ mūrdhni dadāmi vāmacaraṇaṃ karṇāṭarājapriyā //
MSS_7742-1 eko bhekaḥ paramamuditaḥ prāpya goṣpādanīraṃ ko me ko me raṭati satataṃ sparddhayā vākyamuccaiḥ /
MSS_7742-2 gaṅgādīnāṃ sakalasaritāṃ prāpya toyaṃ samudraḥ kiṃcid garvaṃ na vahati mahān prāyaśo bhūri ratnaiḥ //
MSS_7743-1 eko me śāśvatātmā sukhamasukhabhujo jñānadṛṣṭisvabhāvo nānyat kiṃcinnijaṃ me tanudhanakaraṇabhrātṛbhāryāsukhādi /
MSS_7743-2 karmodbhūtaṃ samastaṃ capalamasukhadaṃ tatra moho mudhā me paryālocyeti jīva svahitamavitathaṃ muktimārgaṃ śraya tvam //
MSS_7744-1 eko'mbudhirjagati jīvati yena tāni tāvanti hanta salilāni samuccitāni /
MSS_7744-2 yebhyaḥ kathaṃcidapi kiṃcidamī payodāḥ pītvā cirāya dharaṇīmapi tarpayanti //
MSS_7745-1 eko raviratitejā atiśūraḥ kesarī vane vāsī /
MSS_7745-2 ativipulaṃ khaṃ śūnyaṃ hyatigambhīro'mbudhiḥ kṣāraḥ //
MSS_7746-1 eko rasaḥ karuṇa eva nimitta bhedād bhinnaḥ pṛthak pṛthagivāśrayate vivartān /
MSS_7746-2 āvartabudbudataraṅgamayān vikārān ambho yathā salilameva hi tat samastam //
MSS_7747-1 eko rāgiṣu rājate priyatamādehārdhahārī haro nīrāgeṣu jino vimuktalalanāsaṅgo na yasmāt paraḥ /
MSS_7747-2 durvārasmarabāṇapannagaviṣavyāsaṅgamugdho janaḥ śeṣaḥ kāmaviḍambito hi viṣayān bhoktuṃ na moktuṃ kṣamaḥ //
MSS_7748-1 eko'rthaṃ vimṛśedeko dharme prakurute manaḥ /
MSS_7748-2 ekaḥ kāryāṇi kurute tamāhur madhyamaṃ naram //
MSS_7749-1 eko lalāṭe dvau mūrdhni dvau dvau pārśvopapārśvayoḥ /
MSS_7749-2 dvau ca vakṣasi vijñeyau prayāṇe caika eva tu //
MSS_7750-1 eko lobho mahāgrāho lobhāt pāpaṃ pravartate /
MSS_7750-2 tataḥ pāpādadharmāptis tato duḥkhaṃ pravartate //
MSS_7751-1 eko vittavataḥ sūnuḥ pitṛhīnaḥ suyauvane /
MSS_7751-2 mugdhe bhūbhuji kāyasthaḥ kāmispardhī vaṇiksutaḥ //
MSS_7752-1 nityāturāmātyavaidyaprasiddhasya guroḥ sutaḥ /
MSS_7752-2 ... ... pracchannakāmo jaṭādharaḥ //
MSS_7753-1 napuṃsakapravādasya praśamārthī phalāśanaḥ /
MSS_7753-2 matto dhūrtasahāyaśca rājasūnurniraṅkuśaḥ //
MSS_7754-1 grāmyo dhātṛdvijasutaḥ prāptalābhaśca gāyanaḥ /
MSS_7754-2 sadyaḥ sārthapatiḥ prāptaḥ śrīmān daivaparāyaṇaḥ //
MSS_7755-1 gatānugatiko mūrkhaḥ śāstronmādaśca paṇḍitaḥ /
MSS_7755-2 nityakṣībaśca veśyānāṃ jaṅgamāḥ kalpapādapāḥ //
MSS_7756-1 eko viśvasatāṃ harāmyapaghṛṇaḥ prāṇānahaṃ prāṇinām ityevaṃ paricintya mātmamanasi vyādhānutāpaṃ kṛthāḥ /
MSS_7756-2 bhūpānāṃ bhavaneṣu kiṃ ca vimalakṣetreṣu gūḍhāśayāḥ sādhūnāmarayo vasanti kati na tvattulyakakṣā narāḥ //
MSS_7757-1 eko vaiśyaśca dvau śūdrau brāhmaṇāstraya eva ca /
MSS_7757-2 vidyopajīvinaḥ pañca na gaccheyuḥ samaṃ svayam //
MSS_7757A-1 eko vaiśyo dvau ca śūdrau kṣatriyāḥ sapta pañca vā /
MSS_7757A-2 nava nāryo na gaccheyuḥ na gacched brāhmaṇatrayam //
MSS_7758-1 eko'hamasahāyo'haṃ kṛśo'hamaparicchadaḥ /
MSS_7758-2 svapne'pyevaṃvidhā cintā mṛgendrasya na jāyate //
MSS_7759-1 eko'hamasmīti ca manyase tvaṃ na hṛcchayaṃ vetsi muniṃ purāṇam /
MSS_7759-2 yo veditā karmaṇaḥ pāpakasya yasyāntike tvaṃ vṛjinaṃ karoṣi //
MSS_7760-1 eko'hamasmītyātmānaṃ yat tvaṃ kalyāṇa manyase /
MSS_7760-2 nityaṃ sthitas te hṛdyeṣa puṇyapāpekṣitā muniḥ //
MSS_7761-1 eko haraḥ priyādhara- guṇavedī diviṣado'pare mūḍhāḥ /
MSS_7761-2 viṣamamṛtaṃ vā samamiti yaḥ paśyan garalameva papau //
MSS_7762-1 eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ /
MSS_7762-2 nīcenātmāpacāreṇa kulaṃ tena vinaśyati //
MSS_7763-1 eko hi khañjanavaro nalinīdalastho dṛṣṭaḥ karoti caturaṅgabalādhipatyam /
MSS_7763-2 kiṃ me kariṣyati bhavadvadanāravinde jānāmi no nayanakhañjanayugmametat //
MSS_7764-1 eko hi doṣo guṇasaṃnipāte nimajjatītyetadayuktamuktam /
MSS_7764-2 rūpādikān sarvaguṇān nihanti kiṃ maurkhyamekaṃ na śarīrabhājām //
MSS_7765-1 eko hi doṣo guṇasaṃnipāte nimajjatīndoḥ kiraṇeṣvivāṅkaḥ /
MSS_7765-2 kenāpi nūnaṃ kavinā ca dṛṣṭaṃ dāridryamekaṃ guṇarāśināśi //
MSS_7766-1 eko hyamātyo medhāvī śūro dānto vicakṣaṇaḥ /
MSS_7766-2 rājānaṃ rājaputraṃ vā prāpayen mahatīṃ śriyam //
MSS_7767-1 eṇaḥ krīḍati śūkaraśca khanati dvīpī ca garvāyate kroṣṭā krandati valgate ca śaśako vegād rururdhāvati /
MSS_7767-2 niḥśaṅkaḥ karipotakastarulatāmunmoṭate līlayā haṃho siṃha vinā tvayādya vipine kīdṛgdaśā vartate //
MSS_7768-1 eṇaśreṇiḥ śaśakanikaraḥ śallakīnāṃ kadambaṃ kolavyūhaḥ spṛśati sukhitāṃ yatra tatrāpi kuñje /
MSS_7768-2 ko nāmāsmin bata hatavane pādapastādṛguccair yasya cchāyāmayamadhivasatyuṣṇarugṇo gajendraḥ //
MSS_7769-1 eṇākṣīspṛhayālutā na kathamapyāste vivekodayān nityaṃ pracyutiśaṅkayā kṣaṇamapi svarge na modāmahe /
MSS_7769-2 apyanyeṣu vināśivastuviṣayābhogeṣu tṛṣṇā na me svarṇadyāḥ puline paraṃ haripadadhyānaṃ samīhāmahe //
MSS_7770-1 eṇādyāḥ paśavaḥ kirātapariṣannaiṣā guṇagrāhiṇī saṃcāro'pi na nāgarasya viṣayocchinnaṃ munīnāṃ manaḥ /
MSS_7770-2 dhūmenaiva sugandhinā pratipadaṃ dikcakramāmodayan āmūlaṃ paridahyate'gurutaruḥ kasmai kimācakṣmahe //
MSS_7771-1 eṇīgaṇeṣu gurugarvanimīlitākṣaḥ kiṃ kṛṣṇasāra khalu khelasi kānane'smin /
MSS_7771-2 sīmāmimāṃ kalaya bhinnakarīndrakumbha- muktāmayīṃ harivihāravasundharāyāḥ //
MSS_7772-1 eṇīdṛśaḥ pāṇipuṭe niruddhā veṇī vireje śayanotthitāyāḥ /
MSS_7772-2 sarojakośādiva niṣpatantī śreṇī ghanībhūya madhuvratānām //
MSS_7773-1 eṇīdṛśaḥ śravaṇasīmni yadānayanti tenaiva tasya mahimā navacampakasya /
MSS_7773-2 tvaṃ tatra no viharase yadi bhṛṅga tena naitasya kiṃcidapi tat tu tavaiva hāniḥ //
MSS_7774-1 eṇīdṛśo vijayate veṇī pṛṣṭhāvalambinī /
MSS_7774-2 kaśeva pañcabāṇasya yuvatarjanahetave //
MSS_7775-1 eṇī yāti vilokya bālaśalabhān śaṣpāṅkurāditsayā chatrīkuḍmalakāni rakṣati cirādaṇḍabhramād kukkuṭī /
MSS_7775-2 dhūtvā dhāvati kṛṣṇakīṭapaṭalaśreṇīṃ śikhaṇḍī śiro dūrādeva vanāntare viṣadharagrāsābhilāṣāturaḥ //
MSS_7776-1 eṇīśābavilocanābhiralasaśroṇībharaprauḍhi bhir veṇībhūtarasakramābhirabhitaḥ śreṇīkṛtābhirvṛtaḥ /
MSS_7776-2 pāṇī nāma vinodayan ratipatestūṇīśayaiḥ sāyakair vāṇīnāmapadaṃ paraṃ vrajajanakṣoṇīpatiḥ pātu naḥ //
MSS_7777-1 eṇo gajaḥ pataṅgaśca bhṛṅgo mīnas tu pañcamaḥ /
MSS_7777-2 śabdasparśarūpagandharasairete hatāḥ khalu //
MSS_7778-1 etacca tapaso mūlaṃ tapaso mūlameva ca /
MSS_7778-2 sarvadā kāmavijayaḥ saṃkalpavijayas tathā //
MSS_7779-1 etac caturguṇaṃ tailaṃ tasmāc cāpi caturguṇam /
MSS_7779-2 kāṃjikaṃ prakṣiped dhīmāṃs tatas tailaṃ vipācayet //
MSS_7780-1 etacchāntavicitracatvarapathaṃ viśrāntavaitālika- ślāghāślokamaguñjimañjumurajaṃ vidhvastagītadhvani /
MSS_7780-2 vyāvṛttādhyayanaṃ nivṛttasukavikrīḍāsamasyaṃ namad- vidvadvādapathaṃ kathaṃ puramidaṃ maunavrate vartate //
MSS_7781-1 etacchāstrārthatattvaṃ tu mayākhyātaṃ tavānagha /
MSS_7781-2 aviśvāso narendrāṇām aparaṃ guhyamucyate //
MSS_7782-1 etaj jaḍājaḍavivecanametadeva kṣityāditattvapariśodhanakauśalaṃ ca /
MSS_7782-2 jñānaṃ ca śaivamidamāgamakoṭilabhyaṃ māturyadaṅghriyugale nihito mayātmā //
MSS_7783-1 etatkarālakaravālanikṛttakaṇṭha- nāloccaladbahulaphenilabudbudaughaiḥ /
MSS_7783-2 sārdhaṃ ḍamaḍḍamaruḍāṃkṛtihūtabhūta- vargeṇa bhargagṛhiṇīṃ rudhirairdhinomi //
MSS_7784-1 etat kavīndramukhacandramasaḥ kadācit kāvyābhidhānamamṛtaṃ yadi nāgaliṣyat /
MSS_7784-2 saṃsāriṇāṃ vividhaduḥkhasahasrabhājāṃ cetovinodasadanaṃ kimihābhaviṣyat //
MSS_7785-1 etat kāntamidaṃ kāntam ityāvasathatṛṣṇayā /
MSS_7785-2 tasyā bhramati sarvāṅgaṃ manye mūḍha iva smaraḥ //
MSS_7786-1 etat kāmaphalaṃ loke yad dvayorekacittatā /
MSS_7786-2 anyacittakṛte kāme śavayoriva saṃgamaḥ //
MSS_7787-1 etat kāryamamarāḥ saṃśrutaṃ me dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ /
MSS_7787-2 granthiṃ vinīya hṛdayasya sarvaṃ priyāpriye cātmavaśaṃ nayīta //
MSS_7787A-1 etat kiṃ nanu karṇabhūṣaṇamayaṃ hāraḥ sukāñcī navā baddhā kācidiyaṃ tvayādya tilakaḥ ślāghyaḥ priye kalpitaḥ /
MSS_7787A-2 pratyaṅgaṃ spṛśateti tatkṣaṇabhavadromāñcamālāñcitā tanvī mānamupekṣayaiva śanakairdhūrtena saṃmocitā //
MSS_7788-1 etat kiṃ praṇayinyapi praṇayinī yan māninī jāyate manye mānavidhau bhaviṣyati sukhaṃ kiṃcid viśiṣṭaṃ rasāt /
MSS_7788-2 vāñchā tasya sukhasya me'pi hṛdaye jāgarti nityaṃ paraṃ svapne'pyeṣa na me'parādhyati patiḥ kupyāmi tasmai katham //
MSS_7789-1 etat kiṃ śrutasadṛśaṃ tvadvratayogyaṃ kulānurūpaṃ vā /
MSS_7789-2 kṛtavānasi yat sumate paribhūtaguṇodayaṃ karma //
MSS_7790-1 etatkīrtivivartadhautanikhilatrailokyanirvāsitair viśrāntiḥ kalitā kathāsu jagatāṃ śyāmaiḥ samagrairapi /
MSS_7790-2 jajñe kīrtimayādaho bhayabharairasmādakīrteḥ punaḥ sā yannāsya kathāpathe'pi malinacchāyā babandha sthitim //
MSS_7791-1 etatkucaspardhitayā dhaṭasya khyātasya śāstreṣu nidarśanatvam /
MSS_7791-2 tasmācca śilpān maṇikādikārī prasiddhanāmājani kumbhakāraḥ //
MSS_7792-1 etat kṛtvā priyamanucitaprārthanāvartmano me sauhārdād vā vidhura iti vā mayyanukrośabuddhyā /
MSS_7792-2 iṣṭān deśān vicara jalada prāvṛṣā saṃbhṛtaśrīr mā bhūdevaṃ kṣaṇamapi ca te vidyutā viprayogaḥ //
MSS_7793-1 etat kokakuṭumbinījanamanaḥśalyaṃ cakorāṅganā- cañcūkoṭikapāṭayorghaṭitayorudghāṭinī kuñcikā /
MSS_7793-2 dagdhasyāpi navāṅkuraḥ smaratarorārdrāgasāṃ preyasī- mānoddāmagajāṅkuśo vijayate mugdhaṃ sudhāṃśorvapuḥ //
MSS_7794-1 etat tad durjayaṃ loke putradāramayaṃ viṣam /
MSS_7794-2 jāyante ca mriyante ca yat pītvā mohitāḥ prajāḥ //
MSS_7795-1 etat tad dhṛtarāṣṭravaktrasadṛśaṃ meghāndhakāraṃ nabho hṛṣṭo garjati cātidarpitabalo duryodhano vā śikhī /
MSS_7795-2 akṣadyūtajito yudhiṣṭhira ivādhvānaṃ gataḥ kokilo haṃsāḥ saṃprati pāṇḍavā iva vanādajñātacaryāṃ gatāḥ //
MSS_7796-1 etat tadvaktramatra kva tadadharamadhu kvāyatāste kaṭākṣāḥ kvālāpāḥ komalāste kva sa madanadhanurbhaṅguro bhrūvilāsaḥ /
MSS_7796-2 itthaṃ khaṭvāṅgakoṭau prakaṭitadaśanaṃ mañjuguñjatsamīram rāgāndhānāmivoccairupahasitamaho mohajālaṃ kapālam //
MSS_7797-1 etat tarkaya cakravākasudṛśāmāśvāsanādāyinaḥ prauḍhadhvāntapayodhimagnajagatīdattāvalambotsavāḥ /
MSS_7797-2 dīptāṃśorvikasanti diṅmṛgadṛśāṃ kāśmīrapaṅkodaka- vyātyukṣīcaturāḥ saroruhavanaśrīkelikārāḥ karāḥ //
MSS_7798-1 etat tarkaya cakravākahṛdayāśvāsāya tārāgaṇa- grāsāya sphuradindumaṇḍalaparīhāsāya bhāsāṃ nidhiḥ /
MSS_7798-2 dikkāntākucakumbhakuṅkumarajonyāsāya paṅkeruho- llāsāya sphuṭavairikairavavanatrāsāya vidyotate //
MSS_7799-1 etat tasya mukhāt kiyat kamalinīpatre kaṇaṃ vāriṇo yan muktāmaṇirityamaṃsta sa jaḍaḥ śṛṇvan yadasmādapi /
MSS_7799-2 aṅgulyagralaghukriyāpravilayinyādīyamāne śanais kutroḍḍīya gato mametyanudinaṃ nidrāti nāntaḥśucā //
MSS_7800-1 etat tu māṃ dahati yad gṛhamasmadīyaṃ kṣīṇārthamityatithayaḥ parivarjayanti /
MSS_7800-2 saṃśuṣkasāndramadalekhamiva bhramantaḥ kālātyaye madhukarāḥ kariṇaḥ kapolam //
MSS_7801-1 etat te bhrūlatodbhāsi pāṭalādharapallavam /
MSS_7801-2 mukhaṃ nandanamudyānam ato'nyat kevalaṃ vanam //
MSS_7802-1 etat te mukhamakṣatendulaḍahacchāyaṃ bhavallocanaṃ nīlendīvaranirviśeṣamadharaste bandhujīvāruṇaḥ /
MSS_7802-2 bhrūvallistava kāmakārmukalatā līlāsahādhyāyinī na dhyāyantu kathaṃ nu deva kathaya tvāmekameṇīdṛśaḥ //
MSS_7803-1 etat payodharayugaṃ patitaṃ nirīkṣya khedaṃ vṛthā vahasi kiṃ kamalāyatākṣi /
MSS_7803-2 stabdho vivekarahito janatāpakārī hyatyunnataḥ prapatatīti kimatra citram //
MSS_7804-1 etat puraḥ sphurati padmadṛśāṃ sahasram akṣidvayaṃ kathaya kutra niveśayāmi /
MSS_7804-2 ityākalayya nayanāmburuhe nimīlya romāñcitena vapuṣā sthitamacyutena //
MSS_7805-1 etat pūtanacakramakramakṛtagrāsārdhamuktairvṛkān utpuṣṇatparito nṛmāṃsavighasairādardaraṃ krandataḥ /
MSS_7805-2 kharjūradrumadaghnajaṅghamasitatvaṅnaddhaviṣvaktata- snāyugranthighanāsthipañjarajaratkaṅkālamālokyate //
MSS_7806-1 etat pracaṇḍi samudetyakalaṅkamūrti kalmāṣitāmbaratalaṃ grahacakravālam /
MSS_7806-2 sūryendusaṃpuṭasamudgakavāṭakoṣa- viśleṣakīrṇanavaratnakalāpakānti //
MSS_7807-1 etat sarvaṃ parijñāya vṛkṣāropaṃ samārabhet /
MSS_7807-2 dharmārthakāmamokṣāṇāṃ drumebhyaḥ sādhanaṃ yataḥ //
MSS_7808-1 etat sarvaṃ śṛṇuta vacanaṃ saṃgrahādatra sakhyaḥ prāṇānāṃ naḥ phalamavikalaṃ nūnameṣā sakhī vaḥ /
MSS_7808-2 viśleṣe'smin pracalati bhṛśaṃ dīpikeva pravāte satyāmasyāṃ vayamatamasaḥ sarvathā rakṣatainām //
MSS_7809-1 etat sarvamamātyādi rājā nayapuraḥsaraḥ /
MSS_7809-2 nayatyunnatimudyukto vyasanī kṣayameva ca //
MSS_7810-1 etadatra pathikaikajīvitaṃ paśya śuṣyatitarāṃ mahatsaraḥ /
MSS_7810-2 re mudhāmbudhara ruddhasadgatir vardhitā kimiti ghaṭṭavāhinī //
MSS_7811-1 etadanūpe vācyaṃ jāṅgalabhūmau ca pañcabhiḥ puruṣaiḥ /
MSS_7811-2 etaireva nimittair marubhūmāvaṣṭabhiḥ kathayet //
MSS_7812-1 etadarthaṃ śrute buddhiṃ karoti dveṣadūṣitaḥ /
MSS_7812-2 yad vivādaiḥ kariṣyāmi mānamlāniṃ manīṣiṇām //
MSS_7813-1 etadarthaṃ hi kurvanti rājāno dhanasaṃcayam /
MSS_7813-2 rakṣayitvā tu cātmānaṃ yaddhanaṃ tad dvijātaye //
MSS_7814-1 etadarthaṃ hi rājyāni praśāsati nareśvarāḥ /
MSS_7814-2 yadeṣāṃ sarvakṛtyeṣu mano na pratihanyate //
MSS_7815-1 etadarthe kulīnānāṃ nṛpāḥ kurvanti saṃgraham /
MSS_7815-2 ādimadhyāvasāneṣu na te gacchanti vikriyām //
MSS_7816-1 etaducchvasitapītamaindavaṃ soḍhumakṣamamiva prabhārasam /
MSS_7816-2 muktaṣaṭpadavirāvamañjasā bhidyate kumudamā nibandhanāt //
MSS_7817-1 etadeva kulīnatvam etadeva guṇārjanam /
MSS_7817-2 yat sadaiva satāṃ satsu vinayāvanataṃ śiraḥ //
MSS_7818-1 etadeva tu vijñeyaṃ svārthadharmavighātaje /
MSS_7818-2 viṣayadhvaṃsaje śatror viṣayapratipīḍanam //
MSS_7819-1 etadeva paraṃ śauryaṃ yat paraprāṇarakṣaṇam /
MSS_7819-2 nahi prāṇaharaḥ śūraḥ śūraḥ prāṇaprado'rthinām //
MSS_7819A-1 etadeva mama puṇyamagaṇyaṃ yat kṛśodari dṛśoratithis tvam /
MSS_7819A-2 dūramastu madaghūrṇitatāraṃ śāradendumukhi vīkṣaṇamakṣṇoḥ //
MSS_7820-1 etadeva mahaccitraṃ prāktanasyeha karmaṇaḥ /
MSS_7820-2 yadanātmavatāmāyur yaccānatimatāṃ śriyaḥ //
MSS_7821-1 etadeva hi pāṇḍityam iyameva bahujñatā /
MSS_7821-2 ayameva paro lābho yat svalpād bhūrirakṣaṇam //
MSS_7822-1 etadeva hi pāṇḍityaṃ eṣā caiva kulīnatā /
MSS_7822-2 eṣa eva paro dharma āyādūnataro vyayaḥ //
MSS_7824-1 etadevāyuṣaḥ sāraṃ nisargakṣaṇabhaṅginaḥ /
MSS_7824-2 snigdharmugdhairvidagdhaiśca yadayantritamāsyate //
MSS_7824A-1 etadevārthasāmarthyaṃ pratyakṣeṇopalakṣyate /
MSS_7824A-2 putradārādisaṃbandhaḥ puṃsāṃ dhananibandhanaḥ //
MSS_7825-1 etadevārthasāmarthyaṃ pratyakṣeṇopalakṣyate /
MSS_7825-2 yat skandhabandhe jīvadbhiḥ śavaḥ śibikayohyate //
MSS_7826-1 etadgandhagajas tṛṣāmbhasi bhṛśaṃ kaṇṭhāntamajjattanuḥ phenaiḥ pāṇḍuritaḥ svadikkarijayakrīḍāyaśaḥspardhibhiḥ /
MSS_7826-2 dantadvandvajalānubimbanacaturdantaḥ karāmbhovami- vyājādabhramuvallabhena virahaṃ nirvāpayatyambudheḥ //
MSS_7827-1 etaddattāsighātasravadasṛgasuhṛdvaṃśasārdrendhanait ad- doruddāmapratāpajvaladanalamiladbhūmadhūmabhramāya /
MSS_7827-2 etaddigjaitrayātrāsamasamarabharaṃ paśyataḥ kasya nāsīd etannāsīravājivrajakhurajarajorājirājisthalīṣu //
MSS_7828-1 etad dadhāti navayauvananartakasya kaśmīrajacchuritatālakayugmalakṣmīm /
MSS_7828-2 madhye samucchvasitavṛtti manāgupānte labdhātmasīma kucakuḍmalayugmamasyāḥ //
MSS_7829-1 etaddantibalairvilokya nikhilāmāliṅgitāṅgīṃ bhuvaṃ saṃgrāmāṅgaṇasīmni jaṅgamagiristomabhramādhāyibhiḥ /
MSS_7829-2 pṛthvīndraḥ pṛthuretadugrasamaraprekṣopanamrāmara- śreṇīmadhyacaraḥ punaḥ kṣitidharakṣepāya dhatte dhiyam //
MSS_7830-1 etad deva yaśaskaraṃ narapateryat taskare nigraho dīrghaṃ jīva yathāparādhamadhuraṃ daṇḍaṃ jagatyāvahan /
MSS_7830-2 yenāyaṃ paripanthipārthivavadhūsindūracauras tvayā baddhaśca pratidaṇḍabhairavakarī kṣiptaśca kārāgṛhe //
MSS_7831-1 etad dhanañjayo vācyo nityodyukto vṛkodaraḥ /
MSS_7831-2 yadarthaṃ kṣatriyā sūte tasya kālo'yamāgataḥ //
MSS_7832-1 etaddhi paramaṃ nāryāḥ kāryaṃ loke sanātanam /
MSS_7832-2 prāṇānapi parityajya yad bhartṛhitamācaret //
MSS_7833-1 etad babhrukacānukārikiraṇaṃ rājadruho'hnaḥ śiraś- chedābhaṃ viyataḥ pratīci nipatatyabdhau ravermaṇḍalam /
MSS_7833-2 eṣāpi dyuramā priyānugamanaṃ proddāmakāṣṭhotthite saṃdhyāgnau vinidhāya tārakamiṣājjātāsthiśeṣasthitiḥ //
MSS_7834-1 etad buddhimaśeṣāṇāṃ sattvamātanya yogavit /
MSS_7834-2 parityajati samprāpya buddhisaukṣmyamanuttamam //
MSS_7835-1 etadbhītārinārī giribilavigaladvāsarā niḥsarantī svakrīḍāhaṃsamohagrahilaśiśubhṛśaprārthi tonnidracandrā /
MSS_7835-2 ākrandad bhūri yattannayanajalamilaccandrahaṃsānubimba- pratyāsattiprahṛṣyattanayavihasitairāśvasīn nyaśvasīcca //
MSS_7836-1 etad bhīmaparākrameṇa racitaṃ saṃsārasāraṃ saraḥ pāthonāthakathāpahastanakalāvaicakṣaṇe dīkṣitam /
MSS_7836-2 yanmāhātmyavilokanādbhutarasāddhūtāmbaraśrī śiraḥ- srastaṃ kuṇḍalamambubimbitaravivyājena vidyotate //
MSS_7837-1 etadbhūṣaṇakauśalaṃ tava tanau paśyet tadā mādhavo rādhe tatsavidhe hi cetasicale ced dhairyamādhāsyati /
MSS_7837-2 itthaṃ jalpati śilpakāriṇi jane tasyāḥ smarantyā hariṃ sadyaḥ svedasarid vyalampadamalaṃ patrāvalīmaṇḍalam //
MSS_7838-1 etadyaśaḥkṣīradhipūragāhi patatyagādhe vacanaṃ kavīnām /
MSS_7838-2 etadguṇānāṃ gaṇanāṅkapātaḥ pratyarthikīrtīḥ khaṭikāḥ kṣiṇoti //
MSS_7839-1 etad rahasyaṃ paramam etacca paramaṃ padam /
MSS_7839-2 eṣā gatirviraktānām eṣo'sau paramaḥ śivaḥ //
MSS_7840-1 etad vidanto vidvāṃso brāhmaṇā brahmavādinaḥ /
MSS_7840-2 na rājñaḥ pratigṛhṇanti pretya śreyo'bhikāṅkṣiṇaḥ //
MSS_7841-1 etad vidvān maduditaṃ jñānavijñānanaipuṇam /
MSS_7841-2 na nindati na ca stauti loke carati sūryavat //
MSS_7842-1 etad vidhānamātiṣṭhed arogaḥ pṛthivīpatiḥ /
MSS_7842-2 asvasthaḥ sarvametat tu bhṛtyeṣu viniyojayet //
MSS_7843-1 etad vibhāti caramācalacūḍacumbi- hiṇḍīrapiṇḍaruciśītamarīcibimbam /
MSS_7843-2 ujjvālitasya rajanīṃ madanānalasya dhūmaṃ dadhat prakaṭalāñchanakaitavena //
MSS_7844-1 etad vyomavanīvarāhavalayaṃ viśvaikavīrasmara- skandhāvāramadāndhasindhurakulaṃ śyāmāvadhūkaiśikam /
MSS_7844-2 cakṣuṣyāñjanavastu ghūkasadasāṃ viśliṣṭacakrāhvaya- stomāntargatadhūmaketanamahādhūmyā tamas tāryate //
MSS_7845-1 etannarendravṛṣabha kṣapayā vrajantyā saṃropaṇārthamiva gopitamambujeṣu /
MSS_7845-2 udghāṭayatyayamaśītakaraḥ karaughaiḥ padmākarāt timirabījamivālivṛndam //
MSS_7846-1 etanmandavipakvatindukaphalaśyāmodarāpāṇḍara- prāntaṃ hanta pulindasundarakarasparśakṣamaṃ labhyate /
MSS_7846-2 tat pallīpatiputri kuñjarakulaṃ kumbhābhayābhyarthanā- dīnaṃ tvāmanunāthate kucayugaṃ patrāvṛtaṃ mā kṛthāḥ //
MSS_7847-1 etanmayamiva jātaṃ nipatitamasyāṃ mano nūnam /
MSS_7847-2 nāyātyapi yadupāyāt kathamapi kāyāt kuraṅganayanāyāḥ //
MSS_7848-1 etanmānini mānasaṃ surasaro nirlūnahemāmbujaṃ pārvatyā priyapūjanārthamamuto gaṅgāsarinnirgatā /
MSS_7848-2 asmāc citraśikhaṇḍibhiśca parame parvaṇyupādīyate snānottīrṇavṛṣāṅkabhasmarajasāṃ saṅgāt pavitraṃ payaḥ //
MSS_7849-1 etanmālavamaṇḍalaṃ vijayate saujanyaratnāṅkuraiḥ saṃpadvibhramadhāmabhiḥ kimaparaṃ śṛṅgārasārairjanaiḥ /
MSS_7849-2 yatrāruhya vicitracitravalabhīrlīlāśilāsadmanāṃ nīyante jaladodayeṣu divasāḥ kāntāsakhaiḥ kāmibhiḥ //
MSS_7850-1 etanmukhaṃ priyāyāḥ śaśinaṃ jitvā kapolayoḥ kāntyā /
MSS_7850-2 tāpānuraktamadhunā kamalaṃ dhruvamīhate jetum //
MSS_7851-1 etallocanamutpalabhramavaśāt padmabhramādānanaṃ bhrāntyā bimbaphalasya cājani dadhadvāmādharo vedhasā /
MSS_7851-2 tasyāḥ satyamanaṅgavibhramabhuvaḥ pratyaṅgamāsaṅginī bhrāntirviśvasṛjo'pi yatra kiyatī tatrāsmadādermatiḥ //
MSS_7852-1 etasmāj jaladherjalasya kaṇikāḥ kāścid gṛhītvā tataḥ pāthodāḥ paripūrayanti jagatīṃ ruddhāmbarā vāribhiḥ /
MSS_7852-2 asmān mandarakūṭakoṭighaṭanābhītibhramattārakāṃ prāpyaikāṃ jalamānuṣīṃ tribhuvane śrīmānabhūdacyutaḥ //
MSS_7853-1 etasmāt kathamindrajālamaparaṃ strīgarbhavāso'sthiraṃ retaḥ ścyotati mastamastakapadāvirbhūtanānāṅkuram /
MSS_7853-2 paryāyeṇa śiśutvayauvanajarāveṣairaśeṣairvṛtaṃ paśyatyatti śṛṇoti jighrati muhurnidrāti jāgarti ca //
MSS_7854-1 etasmāt paramānandāc śuddhacinmātrarūpiṇaḥ /
MSS_7854-2 jīvaḥ saṃjāyate pūrvaṃ tasmāc cittaṃ tato jagat //
MSS_7855-1 etasmāt sarasaścirāya calitaṃ cakreṇa cetasvatā nīrakṣīraparīkṣakeṇa sudhiyā haṃsena hā nirgatam /
MSS_7855-2 niryātaṃ nibhṛtaṃ kaladhvanikṛtā kāraṇḍavena kvacit sārdhaṃ kena karotu sārasayuvā saṃbhāṣaṇaṃ savyathaḥ //
MSS_7856-1 etasmādamṛtaṃ suraiḥ śatamakhenoccaiḥśravāḥ sadguṇaḥ kṛṣṇenādbhutavikramaikavasatirlakṣmīḥ samāsāditā /
MSS_7856-2 ityādi pracurāḥ purātanakathāḥ sarvebhya eva śrutā asmābhistu na dṛṣṭamatra jaladhau miṣṭaṃ payo'pi kvacit //
MSS_7857-1 etasmād viramendriyārthagahanādāyāsakādāśrayāc śreyomārgamaśeṣaduḥkhaśamanavyāpāradakṣaṃ kṣaṇāt /
MSS_7857-2 śāntaṃ bhāvamupaihi saṃtyaja nijāṃ kallolalolāṃ gatiṃ mā bhūyo bhaja bhaṅgurāṃ bhavaratiṃ cetaḥ prasīdādhunā //
MSS_7858-1 etasmān māṃ kuśalinamabhijñānadānād viditvā mā kaulīnādasitanayane mayyaviśvāsinī bhūḥ /
MSS_7858-2 snehānāhuḥ kimapi virahe hrāsinas te hyabhogād iṣṭe vastunyupacitarasāḥ premarāśībhavanti //
MSS_7859-1 etasmin kusume svabhāvamahati prāyo mahīyaḥ phalaṃ ramyaṃ svādu sugandhi śītalamalaṃ prāptavyamityāśayā /
MSS_7859-2 śālmalyāḥ paripākakālakalanābodhena kīraḥ sthito yāvat tatpuṭasaṃdhinirgatapatattūlaṃ phalāt paśyati //
MSS_7860-1 etasmin ghanacandanārdravapuṣo nidrākaṣāyekṣaṇā līlālolamṛdūllasadbhujalatāvyājṛmbhamāṇ ā muhuḥ /
MSS_7860-2 nirgacchanti śanairahaḥpariṇatau mandā latāmandirāt svedāmbhaḥkaṇadanturastanataṭābhogāḥ kuraṅgīdṛśaḥ //
MSS_7861-1 etasmin ghanabaddhasampadi vanotsaṅge navāptoṣmabhiḥ svacchandaṃ gamitaḥ sukhena katibhiḥ kālo na dantāvalaiḥ /
MSS_7861-2 dhig jāto'si tadātra dagdhasamaye dantinyadā nodakaṃ no vṛkṣā na tṛṇāni kevalamayaṃ dāvānalaḥ krīḍati //
MSS_7862-1 etasmin dākṣiṇāśānilacalitalatālīnamattālimāl ā- pakṣakṣobhāvadhūtacyutabahalarajohlādihṛdye vasante /
MSS_7862-2 premasvedārdrabāhuślathavalayaraṇatprauḍhasīmantinīnāṃ mandaḥ kaṇṭhagraho'pi glapayati hṛdayaṃ kiṃ punarviprayogaḥ //
MSS_7863-1 etasmin divasasya madhyasamaye vāto'pi caṇḍātapa- trāseneva na saṃcaratyahimagorbimbe lalāṭaṃtape /
MSS_7863-2 kiṃ cānyatparitaptadhūliluṭhanaploṣāsahatvādiva cchāyā dūragatāpi bhūruhatale vyāvartya saṃlīyate //
MSS_7864-1 etasminnadhikapayaḥśriyaṃ vahantyaḥ saṃkṣobhaṃ pavanabhuvā javena nītāḥ /
MSS_7864-2 vālmīkerarahitarāmalakṣmaṇānāṃ sādharmyaṃ dadhati girāṃ mahāsarasyaḥ //
MSS_7865-1 etasminnavadātakāntini kucadvandve kuraṅgīdṛśaḥ saṃkrāntapratibimbamaindavamidaṃ dvedhā vibhaktaṃ vapuḥ /
MSS_7865-2 ānandottaralasya puṣpadhanuṣas tatkālanṛtyotsava- prāptiprodyatakāṃsyatālayugalaprāyaṃ samālokyate //
MSS_7866-1 etasmin madakalamallikākṣapakṣa- vyādhūtasphuradurudaṇḍapuṇḍarīkāḥ /
MSS_7866-2 bāṣpāmbhaḥparipatanodgamāntarāle dṛśyantāmavirahitaśriyo vibhāgāḥ //
MSS_7867-1 etasmin madajarjarairupacite kambūravāḍambaraiḥ staimityaṃ manaso diśatyanibhṛtaṃ dhārārave mūrcchati /
MSS_7867-2 utsaṅge kakubho nidhāya rasitairambhomucāṃ ghorayan manye mudritacandrasūryanayanaṃ vyomāpi nidrāyate //
MSS_7868-1 etasmin marumaṇḍale paricalatkallolakolāhala- krīḍatkaṅkamapaṅkamaṅkavilasanniḥśaṅkamatsy avrajam /
MSS_7868-2 kenedaṃ vikasatkuśeśayakuṭīkoṇakvaṇatṣaṭpadaṃ śreṇiprīṇitapānthamujjvalajalaṃ cakre viśālaṃ saraḥ //
MSS_7869-1 etasmin mṛgayāṃ gate'pi dhanuṣā bāṇe samāropite'py ākarṇāntagate'pi muṣṭivigate'pyenāṅgalagne'pi ca /
MSS_7869-2 na trastaṃ na palāyitaṃ na calitaṃ notkaṇṭhitaṃ notplutaṃ mṛgyā yad vaśinaṃ karoti dayitaṃ kāmo'yamityāśayā //
MSS_7870-1 etasmin vanamārgabhūparisare saundaryamudrāṅkitaḥ prodyadbhiḥ phalapatrapuṣpanivahaiś cūtaḥ sa ekaḥ param /
MSS_7870-2 yaṃ vīkṣya smitavaktramudgatamahāsaṃtoṣamullāsita- sphārotkaṇṭhamakuṇṭhitakramamamī dhāvanti pānthavrajāḥ //
MSS_7871-1 etasmin vijane vane'tanutarucchannāvakāśe sukhaṃ tiṣṭhāmīti tava dviṣāmadhipatiryāvad vidhatte matim /
MSS_7871-2 tāvat tatra nipātitaṃ bhuvi bhavannāmāṅkasellāhataṃ dṛṣṭvā kesariṇaḥ karaṅkamasamatrāso muhurmurcchati //
MSS_7872-1 etasmin vipine mayā balavatā nājñāpitāḥ ke mṛgāḥ kasmai vā na phalaṃ vikīrṇamucitaṃ roṣasya toṣasya ca /
MSS_7872-2 so'haṃ mūṣakamadya bandhanaguṇacchedārthamabhyarthaye nāsthāṃ so'pi karoti dagdhahṛdayaṃ dvedhā na kiṃ bhidyate //
MSS_7873-1 etasmin vipule plavaṃgamakule jāto guṇairagraṇīr ekaḥ kvāpi kapiḥ sa ko'pi marutāṃ vandyo marunnandanaḥ /
MSS_7873-2 keliprāṅgaṇavāpikāvadabhavad yasyāmbhasāṃ bhartari drākkallolavikārakalpitajagatkampe'pi jhampārasaḥ //
MSS_7874-1 etasmin sarasi prasannapayasi prāṇatruṭattālunā kiṃkolāhalaḍambareṇa khalu re maṇḍūka mūkībhava /
MSS_7874-2 unmīlannayanāvalīdalacalallakṣmīraṇannūpura- vyāhāraprativādinaḥ pratidinaṃ preṣanti haṃsasvanāḥ //
MSS_7875-1 etasmin sahasā vasantasamaye prāṇeśa deśāntaraṃ gantuṃ tvaṃ yatase tathāpi na bhayaṃ tāpāt prapadye'dhunā /
MSS_7875-2 yasmāt kairavasārasaurabhamuṣā sākaṃ sarovāyunā cāndrī dikṣu vijṛmbhate rajaniṣu svacchā mayūkhacchaṭā //
MSS_7876-1 etasmin sutanu latāgṛhe'tiramyaṃ mālatyāḥ kusumamanācitaṃ pareṇa /
MSS_7876-2 ityuktvā mṛdukarapallavaṃ gṛhītvā mugdhākṣīṃ rahasi nināya ko'pi dhūrtaḥ //
MSS_7877-1 etasya kalāmekām amṛtamayūkhasya pārvatīramaṇaḥ /
MSS_7877-2 varṇāvalimiva vahati pratimāsaṃ ghaṭyamānasya //
MSS_7878-1 etasya jāṅgulika nārpaya mantradarpād āsye nijāṅgulimayaṃ khalu ko'pi sarpaḥ /
MSS_7878-2 atraiva yasya viṣameṇa viṣeṇa dagdhās te tvādṛśā nirasavaḥ patitāḥ sahasram //
MSS_7879-1 etasya rahasi vakṣasi sarasijapattreṇa tāḍitasyāpi /
MSS_7879-2 dayitasya vīkṣya hasitaṃ priyasakhi hasitaṃ mamāpyāsīt //
MSS_7880-1 etasya veśmani kalāvati hālikasya durddaivavaibhavavaśāt patitāsi tanvi /
MSS_7880-2 tadvārikumbhavahanāya karīṣakṛtyai cāturyamarjaya vaśīkaraṇāya bhartuḥ //
MSS_7881-1 etasya sāvanibhujaḥ kularājadhānī kāśī bhavottaraṇadharmatariḥ smarāreḥ /
MSS_7881-2 yāmāgatā duritapūritacetaso'pi pāpaṃ nirasya cirajaṃ virajībhavanti //
MSS_7882-1 etasyāṃ rativallabhakṣitipateḥ krīḍāsarasyāṃ śanaiḥ saṃśoṣaṃ nayatīha śaiśavavadhūs tāruṇyatigmadyutiḥ /
MSS_7882-2 antaḥsthāpi yathā yathā kucataṭī dhatte'ntarāyadvayaṃ laulyaṃ hanti tathā tathāvidhajale dṛkpīnamīnāvaliḥ //
MSS_7883-1 etasyāḥ karikumbhasaṃnibhakucaprāgbhārapṛṣṭhe luṭhad- guñjāgarbhagajendramauktikasaraśreṇīmanohāriṇi /
MSS_7883-2 dūrādetya taraṅga eṣa patito vegād vilīnaḥ kathaṃ ko vānyo'pi vilīyate na sarasaḥ sīmantinīsaṃgame //
MSS_7884-1 etasyāḥ stanapadmakorakayugaṃ yasyānanendoḥ sita- jyotsnābhirna bhajatyado mṛgadṛśaḥ śaṅke vikāsaṃ punaḥ /
MSS_7884-2 tasmiṃl locanapaṅkajaṃ vikasitaṃ bhrūbhṛṅgasaṃsevitaṃ svānte saṃśayamātanoti sutarāmetan mamaivāsakṛt //
MSS_7885-1 etasyāḥ stanabhārabhaṅguramuraḥ kīrṇā nitambasthalī madhyaṃ majjati nābhigartapatitaṃ nābhyañcalaṃ cumbati /
MSS_7885-2 dhairyaṃ dhehi manaḥkuraṅga purato romāvalī vāgurā etad bhrāntigatāgatavyasaninaḥ kiṃ vā vidheyaṃ vidhe //
MSS_7886-1 etasyā virahajvaraḥ karatalasparśaiḥ parīkṣyo na yaḥ snigdhenāpi janena dāhabhayataḥ prasthaṃpacaḥ pāthasām /
MSS_7886-2 niḥśaktīkṛtacandanauṣadhividhāvasmiṃś camatkāriṇo lājasphoṭamamī sphuṭanti maṇayo viśve'pi hārasrajām //
MSS_7887-1 etasyonnatasarvakarmakṛtinas trailokyacūḍāmaṇeḥ śaṃbhubrahmapuraṃdaraprabhṛtayaḥ stutyai na śaktā yadi /
MSS_7887-2 devaḥ pannaganāyako bhagavatī vāṇī svayaṃ cej jaḍā saindaryasya nirūpaṇe vada kathaṃ śakto bhaven mānavaḥ //
MSS_7888-1 etāṃ navāmbudharakāntimudīkṣya veṇīm eṇīdṛśo yadi vadanti vadantu nāma /
MSS_7888-2 brūmo vayaṃ mukhasudhāṃśusudhābhilāṣād abhyāgatāṃ bhujaginīṃ maṇimudvahantīm //
MSS_7889-1 etāṃ paśya puraḥsthalīmiha kila krīḍākirāto haraḥ kodaṇḍena kirīṭinā sarabhasaṃ cūḍāntare tāḍitaḥ /
MSS_7889-2 ityākarṇya kathādbhutaṃ himanidhāvadrau subhadrāpater mandaṃ mandamakāri yena nijayordordaṇḍayormaṇḍanam //
MSS_7890-1 etāṃ vilokaya tanūdari tāmraparṇīm ambhonidhau vivṛtaśuktipuṭoddhṛtāni /
MSS_7890-2 yasyāḥ payāṃsi pariṇāhiṣu hāramūrtyā vāmabhruvāṃ pariṇamanti payodhareṣu //
MSS_7891-1 etāṃś chinadmi yadi tanmama jīvitena śaṇḍhasya kiṃ nu yadi santvatha gopateḥ kim /
MSS_7891-2 āse prasārya yadi tajjanatā hasanti bhārairguṇaiśca vṛṣaṇaiśca halā śramo me //
MSS_7892-1 etāṃs te bhramaraughanīlakuṭilān badhnāmi kiṃ kuntalān kiṃ nyasyāmi madhūkapāṇḍumadhure gaṇḍe'tra patrāvalīm /
MSS_7892-2 kiṃ cāsmin vyapanīya bandhanamidaṃ paṅkeruhāṇāṃ dalat- koṣaśrīmuṣi sarvacittahariṇasyāropayāmi stane //
MSS_7893-1 etāḥ karotpīḍitavāridhārā darpāt sakhībhirvadaneṣu siktāḥ /
MSS_7893-2 vakretarāgrairalakais taruṇyaś cūrṇāruṇān vārilavān vamanti //
MSS_7894-1 udbandhakeśaścyutapattralekho viśleṣimuktāphalapattraveṣṭaḥ /
MSS_7894-2 manojña eva pramadāmukhānām ambhovihārākulito'pi veṣaḥ //
MSS_7895-1 etāḥ kānapi maṇḍayanti puruṣān nānāvidhairbhūṣaṇair etāḥ kānapi vañcayanti ca janān mithyāvacobhiḥ punaḥ /
MSS_7895-2 etā vai ramayanti kānapi varān bhāvairmanojotkaṭaiḥ svānta bhrānta karoṣi kiṃ bata mudhā nārīṣu hārdaṃ hi tat //
MSS_7896-1 etāḥ paṅkilakūlarūḍhanaladastambakvaṇatkambavaḥ krīḍatkarkaṭacakravālavidalajjambālatoyāvilāḥ /
MSS_7896-2 hṛllekhaṃ janayantyanūpasaritāmuttuṇḍagaṇḍūpado- tkīrṇaklinnamṛdo nadasthapuṭitaprāntās taṭībhūmayaḥ //
MSS_7897-1 etāḥ praphullakamalotpalavaktranetrā gopāṅganāḥ kanakacampakapuṣpagaurāḥ /
MSS_7897-2 nānāvirāgavasanā madhurapralāpāḥ krīḍanti vanyakusumākulakeśahastāḥ //
MSS_7898-1 etāḥ śārdūlahelādalitamṛgakulavyaktaraktābhiṣikta- kṣmāpīṭhāsvādalubdhasphuṭatarakalahasphāraph eraṇḍacaṇḍāḥ /
MSS_7898-2 vellannirmokavallīvalayanigaḍitānokahakroḍanīḍa- krīḍanniḥśūkaghūkavyatikaramukharā bhūmayo bhīṣayanti //
MSS_7899-1 etāḥ saṃprati garbhagauravabharād rājño'varodhāṅganāḥ kāntāreṣu palāyituṃ bata kathaṃ padbhyāṃ bhaveyuḥ kṣamāḥ /
MSS_7899-2 itthaṃ cetasi saṃvibhāvya sadayaṃ vaikuṇṭhakaṇṭhīrava tvannādāvalibhiḥ sakhībhiriva kiṃ tadgarbhapātaḥ kṛtaḥ //
MSS_7900-1 etāḥ satyavihīnā dhanalavalīnāḥ sukhakṣaṇādhīnāḥ /
MSS_7900-2 veśyā viśanti hṛdayaṃ mukhamadhurā nirvicārāṇām //
MSS_7901-1 etāḥ sutanu mukhaṃ te sakhyaḥ paśyanti hemakūṭagatāḥ /
MSS_7901-2 pratyāgataprasādaṃ candramivopaplavān muktam //
MSS_7902-1 etāḥsthānaparigraheṇa śivayoratyantakāntaśriyaḥ prāleyācalamekhalāvanabhuvaḥ puṣṇanti netrotsavam /
MSS_7902-2 vyāvalgadbalavairivāraṇavarapratyagradantāhati- śvabhraprasravadabhrasindhusavanaprasnigdhadevadrumāḥ //
MSS_7903-1 etāḥ svārthaparā nāryaḥ kevalaṃ svasukhe ratāḥ /
MSS_7903-2 na tāsāṃ vallabho yasmāt svasuto'pi sukhaṃ vinā //
MSS_7904-1 etā guruśroṇipayodharatvād ātmānamudvoḍhumaśaknuvatyaḥ /
MSS_7904-2 gāḍhāṅgadairbāhubhirapsu bālāḥ kleśottaraṃ rāgavaśāt plavante //
MSS_7905-1 etādṛśe kaliyuge'pi śateṣu kaścij jātādaro jagati yaḥ śrutimārga eva /
MSS_7905-2 yat kiṃcidācaratu pātramasau stutīnāṃ ślāghyaṃ mitāpamapi kiṃ na marau saraścet //
MSS_7906-1 etāni kratupṛṣṭhavediviluṭhadviprāṇi vātapramī- cchannopāntatarūṇi paśya dadhate puṇyāśramāṇi śriyam /
MSS_7906-2 yānyutkṣipya manaḥ parāñcati paraṃ nārāyaṇārādhana- śraddhāmoditamekadaiva dhanikadvāre ca dāreṣu ca //
MSS_7907-1 etāni tāni navayauvanagarhitāni miṣṭānnapānaśayanāsanalālitāni /
MSS_7907-2 hārārdhahāramaṇimaṇḍitabhūṣaṇāni bhūmau patanti viluṭhanti kalevarāṇi //
MSS_7908-1 etāni tāni haranetraśikhiprabandha- dagdhasmaravraṇavināśarasāyanāni /
MSS_7908-2 keṣāṃ na vismayakarāṇi nitambinīnāṃ viśvapriyāṇi nayanārdhavilokitāni //
MSS_7909-1 etāni tānyāpatitāni kāle bhāgyakṣayān niṣphalamudyamāni /
MSS_7909-2 turaṅgamasyeva raṇe nivṛtte nīrājanākautukamaṅgalāni //
MSS_7910-1 etāni niḥsahatanorasamañjasāni śūnyaṃ manaḥ piśunayanti gatāgatāni /
MSS_7910-2 ete ca tīrataravaḥ prathayanti tāpam ālambitojjhitapariglapitaiḥ pravālaiḥ //
MSS_7911-1 etāni bāladhavala pravihāya kāmaṃ goṣṭhāṅgaṇe taralatarṇakaceṣṭitāni /
MSS_7911-2 skandhaṃ nidhehi dhuri pūrvadhurīṇamukto netavyatāmupagato'sti tavaiṣa bhāraḥ //
MSS_7912-1 etāni mama padyāni paṭhitvā yaḥ sabhāṃ gataḥ /
MSS_7912-2 sa sadā pūjyate rājñā saddharmo nṛgaṇairiva //
MSS_7913-1 etāni viṃśatipadāny ācariṣyati yo naraḥ /
MSS_7913-2 sa jeṣyati ripūn sarvān kalyāṇaśca bhaviṣyati //
MSS_7914-1 etā niṣiktarajatadravasaṃnikāśā dhārā javena patitā jaladodarebhyaḥ /
MSS_7914-2 vidyut pradīpaśikhayā kṣaṇanaṣṭadṛṣṭāś chinnā ivāmbarapaṭasya daśāḥ patanti //
MSS_7915-1 etāni sarvadā tasya na jāyante tataḥ param /
MSS_7915-2 strīsaṅgaṃ varjayed yatnād binduṃ rakṣet prayatnataḥ /
MSS_7915-3 āyuḥkṣayo bindunāśād asāmarthyaṃ ca jāyate //
MSS_7916-1 etān guṇāṃs tāta mahānubhāvān eko guṇaḥ saṃśrayate prasahya /
MSS_7916-2 rājā yadā satkurute manuṣyaṃ sarvān guṇāneṣa guṇo'tibhāti //
MSS_7917-1 etānyanigṛhītāni vyāpādayitumapyalam /
MSS_7917-2 avidheyā ivādāntā hayāḥ pathi kusārathim //
MSS_7918-1 etānyavantīśvarapārijāta- jātāni tārāpatipāṇḍurāṇi /
MSS_7918-2 saṃpratyahaṃ paśyata digvadhūnāṃ yaśaḥprasūnānyavataṃsayāmi //
MSS_7919-1 etānyahāni kila cātakaśāvakena nītāni kaṇṭhakuharasthitajīvitena /
MSS_7919-2 tasyārthino jalada pūraya vāñchitāni mā bhūt tvadekaśaraṇasya bata pramādaḥ //
MSS_7920-1 etānyeva tu bandhāya sapta sūkṣmāṇi sarvadā /
MSS_7920-2 bhūrādīnāṃ virāgo'tra saṃbhaved yastu muktaye //
MSS_7921-1 etā yāḥ prekṣase lakṣmīś chattracāmaracañcalāḥ /
MSS_7921-2 svapna eṣa mahābuddhe dināni trīṇi pañca ca //
MSS_7922-1 etā rāvaṇajīmūtād bāṇadhārā viniḥsṛtāḥ /
MSS_7922-2 vibhānti rāmamāsādya vāridhārā vaṣaṃ yathā //
MSS_7923-1 etāvacchakyamasmābhir vaktuṃ tvaṃ guṇavāniti /
MSS_7923-2 ratnākarasya ratnaughaparicchede tu ke vayam //
MSS_7924-1 etāvaj janmasāphalyaṃ dehināmiha dehiṣu /
MSS_7924-2 prāṇairarthairdhiyā vācā śreya evācaret sadā //
MSS_7925-1 etāvaj janmasāphalyaṃ yadanāyattavṛttitā /
MSS_7925-2 ye parādhīnatāṃ yātās te vai jīvanti ke mṛtāḥ //
MSS_7926-1 etāvatā nanvanumeyaśobhi kāñcīguṇasthānamaninditāyāḥ /
MSS_7926-2 āropitaṃ yad giriśena paścād ananyanārīkamanīyamaṅkam //
MSS_7927-1 etāvataiva kāryeṇa manyadhvaṃ no kṛtārthatām /
MSS_7927-2 kartavyānāṃ parā kāṣṭhā nedānīṃ vidyate khalu //
MSS_7928-1 etāvat sarasi saroruhasya kṛtyaṃ bhittvāmbhaḥ sapadi bahirvinirgataṃ yat /
MSS_7928-2 saurabhyaṃ vikasanamindirānivāsas tat sarvaṃ dinakarakṛtyamāmananti //
MSS_7929-1 etāvadeva paryāptaṃ bhikṣorekāntaśāyinaḥ /
MSS_7929-2 na tasya mriyate kaścin mriyate so'sya kasyacit //
MSS_7930-1 etāvadeva hi phalaṃ paryāptaṃ jñānasattvayuktasya /
MSS_7930-2 yadyāpatsu na muhyati nābhyudaye vismito bhavati //
MSS_7931-1 etāvantaṃ samayamanayaḥ kesarotsaṅgaraṅgī hṛdbhṛṅgīnāṃ satatamaharas tvaṃ saraḥsaṃcareṣu /
MSS_7931-2 daivādasmin madhupa nipatan kānane ketakīnām etāṃ dīnāmanubhava daśāṃ kīlitaḥ kaṇṭakeṣu //
MSS_7932-1 etāvānavyayo dharmaḥ puṇyaślokairupāsitaḥ /
MSS_7932-2 yo bhūtaśokaharṣābhyām ātmā śocati hṛṣyati //
MSS_7933-1 etāvāneva puruṣaḥ kṛtaṃ yasmin na naśyati /
MSS_7933-2 yāvacca kuryādanyo'sya kuryād bahuguṇaṃ tataḥ //
MSS_7934-1 etāvāneva puruṣo yajjāyātmā prajeti ha /
MSS_7934-2 viprāḥ prāhus tathā caitad yo bhartā sā smṛtāṅganā //
MSS_7935-1 etāvāneva puruṣo yadamarṣī yadakṣamī /
MSS_7935-2 kṣamavān niramarṣaśca naiva strī na punaḥ punaḥ //
MSS_7936-1 etāś catuṣṭayakalā dvātriṃśat kramadhṛtāḥ samastā vā /
MSS_7936-2 saṃsāravañcakānāṃ vidyā vidyāvatāmeva //
MSS_7937-1 etāś candrodaye'sminnaviralamuśalotkṣepadolāyamāna- snigdhaśyāmāgrapīnastanakalasanamatkaṇṭhanālāgraramyāḥ /
MSS_7937-2 udvelladbāhuvallīpracalitavalayaśreṇayaḥ pāmarāṇāṃ gehinyo dīrghagītidhvanijanitasukhās taṇḍulān kaṇḍayanti //
MSS_7938-1 etāś caladvalayasaṃhatimekhalottha- jhaṃkāranūpuraravāhṛtarājahaṃsyaḥ /
MSS_7938-2 kurvanti kasya na mano vivaśaṃ taruṇyo vitrastamugdhahariṇīsadṛśākṣipātaiḥ //
MSS_7939-1 etāsu ketakilatāsu vikāsinīṣu saubhāgyamadbhutataraṃ bhavatī bibharti /
MSS_7939-2 yatkaṇṭakairvyathitamātmavapurna jānaṃs tvāmeva sevitumupakramate dvirephaḥ //
MSS_7940-1 etās tā divasāntabhāskaradṛśo dhāvanti paurāṅganāḥ skandhapraskhaladaṃśukāñcaladhṛtivyāsaṅgabaddhādarāḥ /
MSS_7940-2 prātaryātakṛṣīvalāgamabhiyā protplutya vartmacchido haṭṭakrītapadārthamūlyakalanavyagrāṅguligranthayaḥ //
MSS_7941-1 etās tā malayopakaṇṭhasaritāmeṇākṣi rodhobhuvaś cāpābhyāsaniketanaṃ bhagavataḥ preyo manojanmanaḥ /
MSS_7941-2 yāsu śyāmaniśāsu pītatamaso muktāmayīś candrikāḥ pīyante vivṛtordhvacañcu vicalatkaṇṭhaṃ cakorāṅganāḥ //
MSS_7942-1 etāstu nirghṛṇatvena nirdayatvena nityaśaḥ /
MSS_7942-2 viśeṣāj jāḍyakṛtyena dūṣayanti kulatrayam //
MSS_7943-1 etā hasanti ca rudanti ca kāryahetor viśvāsayanti ca paraṃ na ca viśvasanti /
MSS_7943-2 tasmān nareṇa kulaśīlasamanvitena nāryaḥ śmaśānaghaṭikā iva varjanīyāḥ //
MSS_7944-1 ete karburitātapās tata itaḥ saṃjāyamānāmbuda- cchedaiḥ saṃprati ketakīdalamiladdarbhātitheyodayāḥ /
MSS_7944-2 grāmāntodgataśālibījayavasāśleṣaprahṛṣyanmano- govāhāyatagītigarbhitadiśo ramyāḥ sakhe vāsarāḥ //
MSS_7945-1 ete kiṃ nanu satyameva taravaś cañcatprasūnotkarāḥ kiṃ vā kānanavāṭikeyamanaghāyasyāmamī kokilāḥ /
MSS_7945-2 citraṃ kutra tirohitā marudharā sā yatra me pattanaṃ nānānirjharavaibhavaṃ kuta idaṃ sadyaḥ samunmīlitam //
MSS_7946-1 ete kūrcakacāḥ sakaṅkaṇaraṇatkarṇāṭasīmantinī- hastākarṣaṇalālitāḥ pratidinaṃ prāptāḥ parāmunnatim /
MSS_7946-2 te'mī saṃprati pāpināpitakarabhrāmyatkṣuraprānana- kṣuṇṇāḥ kṣoṇitale patanti paritaḥ kḷptāparādhā iva //
MSS_7947-1 ete ketakadhūlidhūsararucaḥ śītadyuteraṃśavaḥ prāptāḥ saṃprati paścimasya jaladhestīraṃ jarājarjarāḥ /
MSS_7947-2 apyete vikasatsaroruhavanīdṛkpātasaṃbhāvitāḥ prācīrāgamudīrayanti taraṇes tāruṇyabhājaḥ karāḥ //
MSS_7948-1 ete ketakasūcisaurabhajuṣaḥ paurapragalbhāṅganā- vyālolālakavallarīvilulanavyājopabhuktānanāḥ /
MSS_7948-2 kiṃconnidrakadambakuḍmalakuṭīdhūlīluṭhatṣaṭpada- vyūhavyāhṛtihāriṇo virahiṇaḥ karṣanti varṣānilāḥ //
MSS_7949-1 ete'kṣṇorjanayanti kāmavirujaṃ sītāviyoge ghanā vātāḥ śīkariṇo'pi lakṣmaṇa dṛḍhaṃ saṃtāpayantyeva mām /
MSS_7949-2 itthaṃ vṛddhaparaṃparāpariṇatairyasmin vacobhirmunīn adyāpyunmanayanti kānanaśukāḥ so'yaṃ girirmālyavān //
MSS_7950-1 ete candraśilāsamuccayamayāś candrātapaprasphurat- sarvāṅgīṇapayaḥpravṛttasarito jhātkurvate parvatāḥ /
MSS_7950-2 yeṣāmunmadajāgarūkaśikhini prasthe namerusthitāḥ śyāmā meghagabhīragadgadagiraḥ krandanti koyaṣṭayaḥ //
MSS_7951-1 ete cāṃśakalāḥ puṃsaḥ kṛṣṇastu bhagavān svayam /
MSS_7951-2 indrārivyākulaṃ lokaṃ mṛḍayanti yuge yuge //
MSS_7952-1 ete cānye ca bahavaḥ prayogāḥ pāradārikāḥ /
MSS_7952-2 deśe deśe pravartante rājabhiḥ saṃpravartitāḥ //
MSS_7952-1 na tvevaitān prayuñjīta rājā lokahite rataḥ /
MSS_7952-2 nigṛhītāriṣaḍvargas tathā vijayate mahīm //
MSS_7954-1 ete cānye ca bahavo doṣāḥ prādurbhavantyuta /
MSS_7954-2 nṛpatau mārdavopete harṣule ca yudhiṣṭhira //
MSS_7955-1 ete cāpīndratulyāḥ kṣitipatitanayā bhīmasenārjunādyāḥ śūrāḥ satyapratijñā dinakararucayaḥ keśavenopagūḍhāḥ /
MSS_7955-2 te dṛṣṭā pātrahastā jagati kṛpaṇavad bhaikṣacaryānuyātāḥ kaḥ śakto bhālapaṭṭe vidhikaralikhitāṃ karmarekhāṃ pramārṣṭum //
MSS_7956-1 ete cūtamahīruho'pyaviralairdhūmāyitāḥ ṣaṭpadair ete prajvalitāḥ sphuṭatkisalayodbhedairaśokadrumāḥ /
MSS_7956-2 ete kiṃśukaśākhino'pi malinairaṅgāritāḥ kuḍmalaiḥ kaṣṭaṃ viśramayāmi kutra nayane sarvatra vāmo vidhiḥ //
MSS_7957-1 ete jīrṇakulāyajālajaṭilāḥ pāṃsūtkarākarṣiṇaḥ śākhākampavihastaduḥsthavihagānākampayantas tarūn /
MSS_7957-2 helāndolitanartitojjhitahatavyāghaṭṭitonmūlita- protkṣiptabhramitaiḥ prapāpaṭalakaiḥ krīḍanti jhañjhānilāḥ //
MSS_7958-1 ete te girikūṭasaṃghaṭaśilāsaṃghaṭṭaśīrṇāmbhasaḥ preṅkhaccāmaracārusīkarakaṇasmerā darīnirjharāḥ /
MSS_7958-2 yatpāteṣu nikuñjakuñjaramukhabhraśyanmṛṇālāṅkura- grāsodgranthitaṭaṃ raṭanti paritaḥ kaṇṭhīravā bhairavam //
MSS_7959-1 ete te divasā viyogiguravaḥ pūrollasatsindhavo vindhyaśyāmapayodanīlanabhaso nīpārjunāmodinaḥ /
MSS_7959-2 āsannaprasavālasāṃ sahacarīmālokya nīḍārthinīṃ cañcuprāntakiliñjasaṃcayaparaḥ kāko'pi yeṣvākulaḥ //
MSS_7960-1 ete te divasās ta eva taravas tāśca pragalbhastriyas tac caivāmravanaṃ sakokilarutaṃ seyaṃ sacandrā niśā /
MSS_7960-2 vātaḥ so'pi ca dakṣiṇo dhṛtiharaḥ so'yaṃ vasantānilo hā tāruṇya vinā tvayādya sakalaṃ pālālabhārāyate //
MSS_7961-1 ete te duratikramakramamiladdharmormimarmacchidaḥ kādambena rajobhareṇa kakubho rundhanti jañjhānilāḥ /
MSS_7961-2 gāḍhārambhaniruddhanīradaghaṭāsaṃghaṭṭ anīlībhavad- vyomakroḍakaṭāhapātukapayoveṇīkaṇagrāhiṇaḥ //
MSS_7962-1 ete te purato marusthalabhuvaḥ proccaṇḍadāvānala- jvālālīḍhakaṭhorasūrakiraṇapluṣṭacchadāḥ śākhinaḥ /
MSS_7962-2 tānetānavadhīrya khinnavapuṣo duḥśīlajhañjhānila- krīḍābhirna payoda gantumucitaṃ velābhiṣiktadrumān //
MSS_7963-1 ete te malayādrikandarajuṣastacchākhiśākhāvalī- līlātāṇḍavasaṃpradānaguravaścetobhuvo bāndhavāḥ /
MSS_7963-2 cūtonmattamadhuvratapraṇayinīhuṅkārajhaṅkāriṇo hā kaṣṭaṃ prasaranti pānthayuvatījīvadruho vāyavaḥ //
MSS_7964-1 ete tvadvadanānukārirucayo rākāsudhāṃśvādayo nītvā te smaraṇaṃ dahanti bata māmantaḥsphurantyās tava /
MSS_7964-2 tvaṃ svāminyasi tajjahīhi jahi vā nedaṃ punaḥ sāṃprataṃ yatsvaspardhibhireva mardayasi māmetairjaghanyaiḥ priye //
MSS_7965-1 ete daridraśiśavas tanujīrṇakanthāṃ skandhe nidhāya malināṃ pulakākulāṅgāḥ /
MSS_7965-2 sūryasphuratkarakarambitabhittideśa- lābhāya śītasamaye kalimācaranti //
MSS_7966-1 etena baddhabalinā saṃkocamavāpya vṛddhadehena /
MSS_7966-2 yātaṃ hariṇeva mayā dvitrāṇi padāni kṛcchreṇa //
MSS_7967-1 ete nartitamaulayo guṇagaṇaprastāvanābhirmaṇer jāyantāṃ vaṇijo vayaṃ tu kanaka tvatkīrtivaitālikāḥ /
MSS_7967-2 te cāmlānamukhena hanta bhavatā dāhacchidā vedanām aṅgīkṛtya narendraśekharasukhāsīnāḥ kriyante yataḥ //
MSS_7968-1 ete nīvāravaprāḥ pṛthukusumasamitpārvataḥ kandaro'yaṃ devīyaṃ jahnuputrī sikatilaśayitaḥ śāntaniḥśaṅkaraṅkaḥ /
MSS_7968-2 kāntāre darbhadūrvācayaśucini vacaḥ smārtamāvartayanti brahmāṇo durvipākagrahagahanatayā yāminījāgarūkāḥ //
MSS_7969-1 ete nūtanacūtakorakaghanagrāsātirekībhavat- kaṇṭhadhvānajuṣo haranti hṛdayaṃ madhyevanaṃ kokilāḥ /
MSS_7969-2 yeṣāmakṣinibhena bhānti bhagavadbhūteśanetrānala- jvālājālakarālitāsamaśarāṅgārasphuliṅ gā ime //
MSS_7970-1 etenotkṛttakaṇṭhapratisubhaṭanaṭārabdhanāṭyādbhutānāṃ kaṣṭaṃ draṣṭaiva nābhūd bhuvi samarasamālokilokāspade'pi /
MSS_7970-2 aśvairasvairavegaiḥ kṛtakhurakhuralīmaṅkṣuvikṣudyamāna- kṣmāpṛṣṭhottiṣṭhadandhaṃkaraṇaraṇa dhurāreṇudhārāndhakārāt //
MSS_7971-1 ete pañcadaśānarthā hyarthamūlā matā nṛṇām /
MSS_7971-2 tasmādanarthamarthākhyaṃ śreyo'rthī dūratas tyajet //
MSS_7972-1 bhidyante bhrātaro dārāḥ pitaraḥ suhṛdas tathā /
MSS_7972-2 ekāsnigdhāḥ kākiṇinā sadyaḥ sarve'rayaḥ kṛtāḥ //
MSS_7973-1 arthenālpīyasā hyete saṃrabdhā dīptamanyavaḥ /
MSS_7973-2 tyajantyāśuspṛdho ghnanti sahasotsṛjya sauhṛdam //
MSS_7974-1 ete pallipurandhrinirbharajalakrīḍāhṛtāmbhaḥkaṇa- kṣodakṣālitalagnapānthavanitāniḥśvāsatīvr ātapāḥ /
MSS_7974-2 vānti svairavihārakuñjarakaracchidrodarāghūrṇana- prārabdhoccamṛdaṅganādamukharās tāpīnikuñjānilāḥ //
MSS_7975-1 ete pallīparivṛḍhavadhūprauḍhakandarpakeli- kliśyatpīnastanaparisarasvedasaṃpadvipakṣāḥ /
MSS_7975-2 vānti svairaṃ sarasi sarasi kroḍadaṃṣṭrāvimarda- truṭyadgundrāparimalaguṇagrāhiṇo gandhavāhāḥ //
MSS_7976-1 ete pāṭīravāṭīnavaviṭapanaṭīlāsyaśik ṣātidakṣā dolākhelatpuraṃdhrīśramajalakaṇikājālapātiprat ānāḥ /
MSS_7976-2 saurabhyādāpatadbhirmadhukarapaṭalaiḥ pṛṣṭhato'nuprayātāḥ kāmāgneḥ sphāradhāyyāḥ pathikakulavadhūbaddhavairāḥ samīrāḥ //
MSS_7977-1 ete puraḥ surabhikomalahomadhūma- lekhānipītanavapallavaśoṇimānaḥ /
MSS_7977-2 puṇyāśramāḥ śrutisamohitasāmagīti- sākūtaniścalakuraṅgakulāḥ sphuranti //
MSS_7978-1 ete praśastataravo dantadhāvanakarmaṇi /
MSS_7978-2 kaṇṭakikṣīravṛkṣotthadvādaśāṅgulam avraṇam //
MSS_7979-1 ete bahuvidhāḥ śokā vilāparudite tathā /
MSS_7979-2 varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā //
MSS_7980-1 ete mekalakanyakāpraṇayinaḥ pātālamūlaspṛśaḥ saṃtrāsaṃ janayanti vindhyabhidurā vārāṃ pravāhāḥ puraḥ /
MSS_7980-2 līlonmūlitanartitapratihatavyāvartitaprerita- tyaktasvīkṛtanihnutapracalitaproddhūtatīradrumāḥ //
MSS_7981-1 ete lakṣmaṇa jānakīvirahiṇaṃ māṃ khedayantyambudā marmāṇīva ca ghaṭṭayantyalamamī krūrāḥ kadambānilāḥ /
MSS_7981-2 itthaṃ vyāhṛtapūrvajanmaviraho yo rādhayā vīkṣitaḥ serṣyaṃ śaṅkitayā sa vaḥ sukhayatu svapnāyamāno hariḥ //
MSS_7982-1 ete vayaṃ tanudhanāḥ kṛpaṇeyamurvī dīnāḥ śataṃ mṛdu ca vistarayanti vācaḥ /
MSS_7982-2 tad bhrātaraḥ śakunipheravasārameyā ḍhaukadhvametadahaha sphuṭatu kṣaṇena //
MSS_7983-1 ete vayamamī dārāḥ kanyeyaṃ kulajīvitam /
MSS_7983-2 brūta yenātra vaḥ kāryam anāsthā bāhyavastuṣu //
MSS_7984-1 ete vaśyakaropāyā durjane niṣphalāḥ smṛtāḥ /
MSS_7984-2 tatsaṃnidhiṃ tyajet prājñaḥ śaktas taṃ daṇḍato jayet /
MSS_7984-3 chalabhūtais tu tadrūpair upāyairebhireva vā //
MSS_7985-1 ete vāmavilocanākucasakhaiḥ soḍhavyaśītārtayaḥ prāptāḥ paścimasaindhavasya marutaḥ premacchido vāsarāḥ /
MSS_7985-2 yatrāpāsya purāṇapaṅkajamayaṃ devaḥ saśṛṅgārabhūr ādatte navakundakuḍmalaśikhānirmāṇamanyad dhanuḥ //
MSS_7986-1 ete vārikaṇān kiranti puruṣān varṣanti nāmbhodharāḥ śailāḥ śādvalamudvamanti na vamantyete punarnāyakān /
MSS_7986-2 trailokye taravaḥ phalāni suvate naivārabhante janān dhātaḥ kātaramālapāmi kulaṭāhetos tvayā kiṃ kṛtam //
MSS_7987-1 ete vaiyākaraṇapaśavaḥ svīyamāyurvṛthaiva prājñaṃmanyāḥ śravaṇakaṭubhiḥ śabdajālaiḥ kṣipanti /
MSS_7987-2 śaśvatkāntādharamadhuratāvarṇanaṃ kurvatāṃ nas tvāśīrvādairiha sahṛdayāḥ pratyahaṃ vardhayante //
MSS_7988-1 ete vyomani śoṣayanti hariṇatrāsāc ciraṃ cīvare saṃdhyākarmavidhau kamaṇḍalumime paśyanti riktaṃ bhṛtam /
MSS_7988-2 bhikṣante ca phalānyamī karapuṭīpātreṇa cānokahān eṣāmarghavidhau ca saṃnidhigatāḥ puṣpyantyakāṇḍe latāḥ //
MSS_7989-1 ete śāradakaumudīkulabhuvaḥ kṣīrodadheḥ sodarāḥ śeṣāheḥ suhṛdo vinidrakumudaśreṇīmahaḥsrāviṇaḥ /
MSS_7989-2 śītāṃśoḥ sahapāṃśukhelanasakhāḥ svaḥsindhusaṃbandhinaḥ prāleyācalabandhavas tava guṇāḥ kairneha karṇārpitāḥ //
MSS_7990-1 eteṣāṃ navacakrāṇām ekaikaṃ dhyāyato muneḥ /
MSS_7990-2 siddhayo muktisahitāḥ karasthāḥ syurdine dine //
MSS_7991-1 eteṣāmanukūlo dakṣiṇadhṛṣṭau śaṭhaśceti /
MSS_7991-2 bhedacatuṣṭayameṣāṃ vadāmyudāharaṇamekaikam //
MSS_7992-1 eteṣu hā taruṇamārutadhūyamāna- dāvānalaiḥ kavaliteṣu mahīruheṣu /
MSS_7992-2 ambho na cej jalada muñcasi mā vimuñca vajraṃ punaḥ kṣipasi nirdaya kasya hetoḥ //
MSS_7993-1 ete saṃtatabhṛjyamānacaṇakāmodapradhānā manaḥ karṣyantyūṣarasaṃniveśajaraṭhacchāyāḥ sthalīgrāmakāḥ /
MSS_7993-2 tāruṇyātiśayāgrapāmaravadhūsollāsahastagraha- bhrāmyatpīvarayantrakaghvanirasadgambhīragehodarāḥ //
MSS_7994-1 ete saṃprati vaimanasyamaniśaṃ niḥśaṅkamātanvate kāntārasthalapadminīparimalairānanditendindirāḥ /
MSS_7994-2 unmīlatsahakārakānanataṭīvācālapuṃskokila- dhvānākarṇanakāṃdiśīkapathikāvaskandino vāsarāḥ //
MSS_7995-1 ete samullasadbhāso rājante kundakorakāḥ /
MSS_7995-2 śītabhītā latākundam āśritā iva tārakāḥ //
MSS_7996-1 ete snigdhatamā iti mā mā kṣudreṣu kuruta viśvāsam /
MSS_7996-2 siddhārthānāmeṣāṃ sneho'pyaśrūṇi pātayati //
MSS_7997-1 ete hi kāmakalitāḥ parimalalīnālivalayahuṃkāraiḥ /
MSS_7997-2 sūcitadānāḥ kariṇo badhyante kṣipramabalābhiḥ //
MSS_7998-1 ete hi guṇāḥ paṅkaja santo'pi na te prakāśamāyānti /
MSS_7998-2 yal lakṣmīvasates tava madhupairupabhujyate kośaḥ //
MSS_7999-1 ete hi jīvāś cidbhāvā bhave bhāvanayā hitāḥ /
MSS_7999-2 brahmaṇaḥ kalitākārāḥ sahasrāyutakoṭiśaḥ //
MSS_8000-1 ete hi dehadāhād virahā iva duḥsahā bhiṣajaḥ /
MSS_8000-2 grīṣmadivasā ivogrā bahutṛṣṇāḥ śoṣayantyeva //
MSS_8001-1 ete hi vidyudguṇabaddhakakṣā gajā ivānyonyamabhidravantaḥ /
MSS_8001-2 śakrājñayā vāridharāḥ sadhārā gāṃ rūpyarajjveva samuddharanti //
MSS_8002-1 ete hi samupāsīnā vihagā jalacāriṇaḥ /
MSS_8002-2 nāvagāhanti salilam apragalbhā ivāhavabh //
MSS_8003-1 etaiḥ piṣṭatamālavarṇakanibhairāliptamambhodharaiḥ saṃsaktairupavījitaṃ surabhibhiḥ śītaiḥ pradoṣānilaiḥ /
MSS_8003-2 eṣāmbhodasamāgamapraṇayinī svacchandamabhyāgatā raktā kāntamivāmbaraṃ priyatamā vidyut samāliṅgati //
MSS_8004-1 etairārdratamālapatramalinairāpītasūryaṃ nabho valmīkāḥ śaratāḍitā iva gajāḥ sīdanti dhārāhatāḥ /
MSS_8004-2 vidyut kāñcanadīpikeva racitā prāsādasaṃcāriṇī jyotsnā durbalabhartṛkeva vanitā protsārya meghairhṛtā //
MSS_8005-1 etaireva yadā gajendramalinairādhmātalambodarair garjadbhiḥ sataḍidbalākaśabalairmeghaiḥ saśalyaṃ manaḥ /
MSS_8005-2 tat kiṃ proṣitabhartṛvadhyapaṭaho hā hā hṛtāśo bakaḥ prāvṛṭ prāvṛḍiti bravīti śaṭhadhīḥ kṣāraṃ kṣate prakṣipan //
MSS_8006-1 etairjahnusutājalairayamunābhinnairalagnāñjanair nārīṇāṃ nayanairakardamalavāliptairmṛṇālāṅkuraiḥ /
MSS_8006-2 hārairasphuradindranīlataralaiḥ kundairalīnālibhir velladbhirbhuvanaṃ vibhūṣitamidaṃ śītadyuteraṃśubhiḥ //
MSS_8007-1 etairjātaiḥ kimiha bahubhirbhogibhiḥ kiṃ tu manye mānyaḥ ko'pi prabhavati jagatyekaśeṣaḥ sa śeṣaḥ /
MSS_8007-2 yasmin gaurīpṛthukucataṭīkuṅkumasthāsakāṅke yena sthāṇorurasi rahito hāravallīvilāsaḥ //
MSS_8008-1 etairdakṣiṇagandhavāhavalanaiḥ śrīkhaṇḍa kiṃ saurabhaṃ brūmas te parito madhuvratayuvā yenāyamānīyate /
MSS_8008-2 mākandādapahṛtya paṅkajavanāduddhūya kundodarād udbhrāmyaddvipagaṇḍamaṇḍalatalādākṛṣya hṛṣyanmanāḥ //
MSS_8009-1 etairyadi susnigdhair valmīkaiḥ parivṛtās tatas toyam /
MSS_8009-2 hastais tribhiruttarataś caturbhirardhena ca narasya //
MSS_8010-1 etairyadyad samādiṣṭaṃ śubhaṃ vā yadi vāśubham /
MSS_8010-2 kartavyaṃ niyataṃ bhītair apramattairbubhūṣubhiḥ //
MSS_8011-1 etau dvau daśakaṇṭhakaṇṭhakadalīkāntārakānticchida u vaidehīkucakumbhakuṅkumarajaḥsāndrāruṇāṅkāṅkitau /
MSS_8011-2 lokatrāṇavidhānasādhusavanaprārambhayūpau bhujau deyāstāmuruvikramau raghupateḥ śreyāṃsi bhūyāṃsi vaḥ //
MSS_8012-1 enaṃ vihāya tulasīvipinopakaṇṭhaṃ gopyaḥ paratra nayanāmbujamīlanāni /
MSS_8012-2 kurvantu kiṃtu tulasīdalanīlabhāsaṃ kā vā mukundamanuvindatu līnamasmin //
MSS_8013-1 enasānena tiryak syād ityādiḥ kā vibhīṣikā /
MSS_8013-2 rājilo'pi hi rājeva svaiḥ sukhī sukhahetubhiḥ //
MSS_8014-1 enāmamandamakarandavinidrabindu- saṃdohadohadapadaṃ nalinīṃ vimucya /
MSS_8014-2 he mugdha ṣaṭpada nirarthakarāgabhāji jātaṃ manas tava japākusume kimatra //
MSS_8015-1 ebhirjitairjitaṃ sarvaṃ sarutena mahātmanā /
MSS_8015-2 smṛtvā vivarjayedetān ṣaḍdoṣāṃśca mahīpatiḥ //
MSS_8016-1 ebhirdinais tu śiṣyāya guruḥ śastrāṇi dāpayet /
MSS_8016-2 saṃtarpya dānahomābhyāṃ surān vedavidhānataḥ //
MSS_8017-1 ebhirnāśitayogāstu sakalā devayonayaḥ /
MSS_8017-2 upasargairmahāghorair āvartante punaḥ punaḥ //
MSS_8018-1 eraṇḍapattraśayanā janayantī svedamalaghujaghanataṭā /
MSS_8018-2 dhūlipuṭīva milantī smarajvaraṃ harati halikavadhūḥ //
MSS_8019-1 eraṇḍabījapratimam aṅgaṃ yasmin pratīyate /
MSS_8019-2 mahiṣākhyaḥ sa vai khaḍgo nīlameghasamacchaviḥ //
MSS_8020-1 eraṇḍabhiṇḍārkanalaiḥ prabhūtairapi saṃbhṛtaiḥ /
MSS_8020-2 dārukṛtyaṃ yathā nāsti tathā nājñaiḥ prayojanam //
MSS_8021-1 elākaraṇaḍhekībhir vartanyā ḍūmaḍena ca /
MSS_8021-2 lambharāsaikatālībhiḥ śuddhasūḍo'ṣṭabhiḥ smṛtaḥ //
MSS_8022-1 evaṃ kadācin narakaṃ svargaṃ yonyantarāṇyapi /
MSS_8022-2 prayānti jīvā mohena mohitā bhavasaṃkaṭe //
MSS_8023-1 evaṃ karaṇasāmarthyāt saṃyamyātmānamātmanā /
MSS_8023-2 nayāpanayavid rājā kurvīta hitamātmanaḥ //
MSS_8024-1 evaṃ kartuṃ va vaktuṃ ca yo jānāti chalapriyaḥ /
MSS_8024-2 sa karotu sa yātvevaṃ kartuṃ bhoktuṃ nijaṃ hitam //
MSS_8025-1 evaṃ kukarma sarvasya phalatyātmani sarvadā /
MSS_8025-2 yo yad vapati bījaṃ hi labhate so'pi tatphalam //
MSS_8026-1 tasmāt paraviruddheṣu notsahante mahāśayāḥ /
MSS_8026-2 etaduttamasattvānāṃ vidhisiddhaṃ hi sadvratam //
MSS_8027-1 evaṃ kuryāt samudayaṃ vṛddhiṃ cāyasya darśayet /
MSS_8027-2 hrāsaṃ vyayasya ca prājñaḥ sādhayec ca viparyayam //
MSS_8028-1 evaṃgatasya mama sāṃpratametadarham atredamaupayikamitthamidaṃ ca sādhyam /
MSS_8028-2 asmin pramāṇamidamityapi boddhumamba śaktirna me bhuvanasākṣiṇi kiṃ karomi //
MSS_8029-1 evaṃ ca bhāṣate lokaś candanaṃ kila śītalam /
MSS_8029-2 putragātrasya saṃsparśaś candanādatiricyate //
MSS_8030-1 evaṃ cet sarasi svabhāvamahimā jāḍyaṃ kimetādṛśaṃ yasmādeva nisargataḥ saralatā kiṃ granthimattedṛśī /
MSS_8030-2 mūlaṃ cec śuci paṅkajaśrutiriyaṃ kasmād guṇā yadyamī kiṃ chidrāṇi sakhe mṛṇāla bhavatas tattvaṃ na manyāmahe //
MSS_8031-1 evaṃ ced vidhinā kṛto'syupakṛtau kasyāṃcidapyakṣamaḥ kāmaṃ mopakṛthās tatas tava maro vācyaṃ na dhīro bhava /
MSS_8031-2 kiṃ tvārān mṛgatṛṣṇayopajanayannambhomucāṃ vañcanāṃ premṇā karṣasi tarṣamūrchitadhiyo'pyanyānataḥ śocyase //
MSS_8032-1 evaṃ corānacorākhyān vaṇikkārukuśīlavān /
MSS_8032-2 bhikṣukān kuhakāṃścānyān vārayed deśapīḍanāt //
MSS_8033-1 evaṃ jaḍeṣu lokeṣu strīṣu mugdhāsu kā kathā /
MSS_8033-2 buddhihīnaprasādena jīvāmaḥ kevalaṃ vayam //
MSS_8033A-1 evaṃ jarā hanti ca nirviśeṣaṃ smṛtiṃ ca rūpaṃ ca parākramaṃ ca /
MSS_8033A-2 na caiva saṃvegamupaiti lokaḥ pratyakṣato'pīdṛśamīkṣamāṇaḥ //
MSS_8034-1 evaṃjñātvā narendreṇa bhṛtyāḥ kāryā vicakṣaṇāḥ /
MSS_8034-2 kulīnāḥ śauryasaṃpannāḥ śaktā bhaktāḥ kramāgatāḥ //
MSS_8035-1 evaṃjñātvā mahābhāgāḥ puruṣeṇa vijānatā /
MSS_8035-2 divā tat karma kartavyaṃ yena rātrau sukhaṃ svapet //
MSS_8036-1 evaṃ duravadhāryaiva gatiś cittasya yoṣitām /
MSS_8036-2 savairasyāvicārasya nīcaikābhimukhasya ca //
MSS_8037-1 evaṃ cātyaktaśīlānāṃ sasattvānāṃ jitakrudhām /
MSS_8037-2 tuṣṭyaivācintitā eva svayamāyānti saṃpadaḥ //
MSS_8038-1 evaṃ devopahāsyatvaṃ loke gacchantyabuddhayaḥ /
MSS_8038-2 labhante nārthasaṃsiddhiṃ pūjyante tu subuddhayaḥ //
MSS_8039-1 evaṃ dravyaṃ dvipavanaṃ setubandhamathākarān /
MSS_8039-2 rakṣet pūrvakṛtān rājā navāṃścābhipravartayet //
MSS_8040-1 evaṃ nareśa vanitāhṛdaye kadācit kūṭād ṛte vasati satyakathālavo'pi /
MSS_8040-2 tat sārthasādhyagamanāsu sadaiva tāsu śūnyāṭavīṣviva rameta na bhūtikāmaḥ //
MSS_8041-1 evaṃ na śaknuvantīha yat tat kartumaśeṣataḥ /
MSS_8041-2 yathāśakti na tasyāṃśam api kurvantyabuddhayaḥ //
MSS_8042-1 evaṃ niścitamabhyeti śubhameva śubhātmanām /
MSS_8042-2 evaṃ cātikramo nāma kleśāya mahatāmapi //
MSS_8043-1 aviśvāsāspadaṃ caiva strīṇāṃ spṛśati nāśayam /
MSS_8043-2 prāṇadānopakāro'pi kiṃ tāsāmanyaducyate //
MSS_8044-1 evaṃ nisargacapalā lalanā viveka- vairāgyadāyibahuduścaritaprabandhāḥ /
MSS_8044-2 sādhvī tu kācidapi tāsu kulaṃ viśālaṃ yālaṃkarotyabhinavā khamivendulekhā //
MSS_8045-1 evaṃ nihatya saṃgrāme duṣṭaśatruṃ madoddhatam /
MSS_8045-2 jayatūryaninādena harṣayan subhaṭān svakān //
MSS_8046-1 ... ... ... ... ... ... /
MSS_8046-2 evaṃ nojjhati mūḍho'rthān yāvadarthaiḥ sa nojjhitaḥ //
MSS_8047-1 ... ... ... ... ... ... /
MSS_8047-2 evaṃ paśuśca mūrkaśca nirvivekamatī samau //
MSS_8048-1 evaṃ putrāśca pautrāśca jñātayo bāndhavās tathā /
MSS_8048-2 teṣu sneho na kartavyo viprayogo hi tairdhruvam //
MSS_8049-1 evaṃ prajñaiva paramaṃ balaṃ na tu parākramaḥ /
MSS_8049-2 yatprabhāveṇa nihataḥ śaśakenāpi kesarī //
MSS_8050-1 evaṃ prayatnaṃ kurvīta yānaśayyāsanāśane /
MSS_8050-2 sthāne prasādhane caiva sarvālaṅkārakeṣu ca //
MSS_8051-1 evaṃ phalati sarvasya vidhiḥ sattvānusārataḥ /
MSS_8051-2 tat susattvo bhavet sattvahīnaṃ na vṛṇvate śriyaḥ //
MSS_8052-1 ... ... ... ... ... ... /
MSS_8052-2 evaṃ bahu kṣapayati svalpasyārthe dhanāndhadhīḥ //
MSS_8053-1 evaṃ bahūnapi ripūn samarapravṛttān dveṣākulānagaṇitasvaparasvarūpān /
MSS_8053-2 eko'pyananyasamapauruṣabhagnasāra- darpajvarāñ jayati saṃyugamūrdhni dhīraḥ //
MSS_8054-1 evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā /
MSS_8054-2 jahi śatruṃ mahābāho kāmarūpaṃ durāsadam //
MSS_8055-1 evaṃ bruvanti loke'tra dhanināṃ purataḥsthitāḥ /
MSS_8055-2 kulīnā api pāpānāṃ dṛśyante dhanalipsayā /
MSS_8055-3 daridrasya manuṣyasya kṣitau rājyaṃ prakurvataḥ //
MSS_8056-1 evaṃ bhavati loke'smin deva sarvasya sarvadā /
MSS_8056-2 prākkarmopārjitaṃ jantoḥ sarvameva śubhāśubham //
MSS_8057-1 evaṃ bhavanti veśyāḥ svārthaikaratā vyapetasadbhāvāḥ /
MSS_8057-2 abhilaṣitaviṣayasiddheḥ kā hānis tadapi yuṣmākam //
MSS_8058-1 evaṃ manaḥ karmavaśaṃ prayuṅkte avidyayātmanyupadhīyamāne /
MSS_8058-2 prītirna yāvanmayi vāsudeve na mucyate dehayogena tāvat //
MSS_8059-1 ... ... ... ... ... ... /
MSS_8059-2 evaṃ mūḍhaprabhurvetti nigrahaṃ nāpyanugraham //
MSS_8060-1 evaṃ mūḍhasya mūḍhatvaṃ svārthāndhasyāticitratā /
MSS_8060-2 ... ... ... ... ... ... //
MSS_8061-1 evaṃ mohaprabhavo rāgo na strīṣu kasya duḥkhāya /
MSS_8061-2 tāsveva vivekabhṛtāṃ bhavati virāgas tu mokṣāya //
MSS_8062-1 evaṃ yathāha bhavatī mama sarvadoṣāḥ kaḥ svāminā kuvalayākṣi sahānubandhaḥ /
MSS_8062-2 eṣo'ñjalirviracitaḥ kuru nigrahaṃ me dāse'parādhavati ko'vasaraḥ kṣamāyāḥ //
MSS_8063-1 evaṃ lepatrayaṃ kuryāt saptame saptame'hani /
MSS_8063-2 tato janmāvadhi kacāḥ kṛṣṇāḥ syurbhramaraprabhāḥ //
MSS_8064-1 evaṃ lokaṃ paraṃ vidyān naśvaraṃ karmanirmitam /
MSS_8064-2 satulyātiśayadhvaṃsaṃ yathā maṇḍalavartinām //
MSS_8065-1 evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet /
MSS_8065-2 tyajed bhrakuṭisaṃkocaṃ pūrvābhāṣī jagatsuhṛt //
MSS_8066-1 evaṃvādini devarṣau pārśve pituradhomukhī /
MSS_8066-2 līlākamalapatrāṇi gaṇayāmāsa pārvatī //
MSS_8067-1 evaṃ vicāraś cintā ca sāraṃ rājye'dhikaṃ nu kim /
MSS_8067-2 ... ... ... ... ... ... //
MSS_8068-1 evaṃvidhān gajāñ jātyān vanādānīya pārthivaḥ /
MSS_8068-2 vinaye śiṣyavat kuryāt putravat paripālayet //
MSS_8069-1 evaṃvidhe bhāvi na veti citte niveśya kāryaṃ bhaṣaṇaṃ vimuñcet /
MSS_8069-2 saṃbhakṣya piṇḍaṃ sthiratāṃ gatasya ceṣṭādikaṃ tasya nirūpaṇīyam //
MSS_8070-1 evaṃ vilokyāsya guṇānanekān samastapāpārinirāsadakṣān /
MSS_8070-2 viśuddhabodhā na kadācanāpi jñānasya pūjāṃ mahatīṃ tyajanti //
MSS_8071-1 evaṃ viṣaprayogeṇa śatrūṇāṃ kṣudradhātakam /
MSS_8071-2 kṣīṇena kriyate yat tu viṣadaṇḍaḥ sa ucyate //
MSS_8072-1 evaṃ viṣahya vidhurasya vidherniyogam āpatsu rakṣitacaritradhanā hi sādhvyaḥ /
MSS_8072-2 guptāḥ svasattvavibhavena mahattamena kalyāṇamādadhati patyurathātmanaśca //
MSS_8073-1 evaṃvṛttasya rājñas tu śiloñchenāpi jīvataḥ /
MSS_8073-2 vistīryate yaśo loke tailabindurivāmbhasi //
MSS_8074-1 evaṃ vedhatrayaṃ kuryāc śaṅkhadundubhiniḥsvanaiḥ /
MSS_8074-2 tataḥ praṇamya gurave dhanurbāṇān nivedayet //
MSS_8075-1 evaṃ śramavidhiṃ kuryād yāvat siddhiḥ prajāyate /
MSS_8075-2 śrame siddhe ca varṣāsu naiva grāhyaṃ dhanuḥ kare //
MSS_8076-1 evaṃ saṃcintya manasā pretya karmaphalodayam /
MSS_8076-2 manovākkarmabhirnityaṃ śubhaṃ karma samācaret //
MSS_8077-1 evaṃ santyeva deveha bhartṛbhaktāḥ kulāṅganāḥ /
MSS_8077-2 na punaḥ sarvathā sarvā durvṛttā eva yoṣitaḥ //
MSS_8078-1 evaṃ sarvaṃ vidhāyedam itikartavyamātmanaḥ /
MSS_8078-2 yuktaś caivāpramattaś ca parirakṣedimāḥ prajāḥ //
MSS_8079-1 evaṃ sarvajagad vilokya kalitaṃ durvāravīryātmanā nistriṃśena samastasattvasamitipradhvaṃsinā mṛtyunā /
MSS_8079-2 sadratnatrayaśātamārgaṇagaṇaṃ gṛhṇanti tacchittaye santaḥ śāntadhiyo jineśvaratapaḥ sāmrājyalakṣmīśritāḥ //
MSS_8080-1 evaṃ sarvajanānāṃ duḥkhakaraṃ jaṭharaśikhinamativiṣamam /
MSS_8080-2 saṃtoṣajalairamalaiḥ śamayanti yatīśvarā ye te //
MSS_8081-1 evaṃ sarvamidaṃ kṛtvā yan mayāsāditaṃ śubham /
MSS_8081-2 tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt //
MSS_8082-1 evaṃ sarvamidaṃ rājā saṃmantrya saha mantribhiḥ /
MSS_8082-2 vyāyamyāplutya madhyāhne bhoktumantaḥpuraṃ vrajet //
MSS_8083-1 evaṃ sarvātmanā kāryā rakṣā yogavidāniśam /
MSS_8083-2 dharmārthakāmamokṣāṇāṃ śarīraṃ sādhanaṃ yataḥ //
MSS_8084-1 evaṃ sarveṣu bhūteṣu bhaktiravyabhicāriṇī /
MSS_8084-2 kartavyā paṇḍitairjñātvā sarvabhūtamayaṃ harim //
MSS_8085-1 evaṃ sādhāraṇaṃ deham avyaktaprabhavāpyayam /
MSS_8085-2 ko vidvānātmasātkṛtvā hanti jantūnṛte'sataḥ //
MSS_8086-1 evaṃ siddho bhaved yogī vañcayitvā vidhānataḥ /
MSS_8086-2 kālaṃ kalitasaṃsāraṃ pauruṣeṇādbhutena hi //
MSS_8087-1 evaṃ sthāpaya subhru bāhulatikāmevaṃ kuru sthānakaṃ nātyuccairnama kuñcayāgracaraṇau māṃ paśya tāvat kṣaṇam /
MSS_8087-2 evaṃ nartayataḥ svavaktramurajenāmbhodharadhvāninā śaṃbhorvaḥ paripāntu nartitalayacchedāhatās tālikāḥ //
MSS_8088-1 ... ... ... ... ... ... /
MSS_8088-2 evaṃ svadoṣaḥ prakaṭo'py ajñairdeva na budhyate //
MSS_8089-1 evaṃ svabhāvaṃ jñātvāsāṃ prajāpatinisargajam /
MSS_8089-2 paramaṃ yatnamātiṣṭhet puruṣo rakṣaṇaṃ prati //
MSS_8090-1 ... ... ... ... ... ... /
MSS_8090-2 evaṃ hi kurute deva yoṣidīrṣyāniyantritā //
MSS_8091-1 śikṣayatyanyapuruṣā'saṃgamīrṣyaiva hi striyaḥ /
MSS_8091-2 tadīrṣyāmaprakāśyaiva rakṣyā nārī subuddhinā //
MSS_8092-1 rahasyaṃ ca na vaktavyaṃ vanitāsu yathā tathā /
MSS_8092-2 puruṣeṇecchatā kṣemam ... ... ... //
MSS_8093-1 evamajñātahṛdayā mūrkhāḥ kṛtvā viparyayam /
MSS_8093-2 ghnanti svārthaṃ parārthaṃ ca tādṛg dadati co'ttaram //
MSS_8094-1 evamanekavidhaṃ vidadhāti yo jananārṇavapātanimittam /
MSS_8094-2 ceṣṭitamaṅgajabāṇavibhinno neha sukhī na paratra sukhī saḥ //
MSS_8095-1 evamanyāyyayā buddhyā kṛtaṃ karmāśubhāvaham /
MSS_8095-2 tasmāt tan nyāyyayā kuryād bakenāheḥ kṛtaṃ yathā //
MSS_8096-1 evamanyonyasaṃcāraṃ ṣaḍguṇyaṃ yo'nupaśyati /
MSS_8096-2 sa buddhinigalair baddhair iṣṭaṃ krīḍati pārthivaiḥ //
MSS_8097-1 evamapāstamatiḥ kramato'tra puṣpadhanurdharavegavidhūtaḥ /
MSS_8097-2 kiṃ na jano labhate jananindyo duḥkhamasahyamanantamavācyam //
MSS_8098-1 evamabhyāhate loke kālenābhinipīḍite /
MSS_8098-2 sumahad dhairyamālambya mano mokṣe niveśayet //
MSS_8099-1 evamalpaśruto mantrī kalyāṇābhijano'pyuta /
MSS_8099-2 dharmārthakāmasaṃyuktaṃ nālaṃ mantraṃ parīkṣitum //
MSS_8100-1 evamācārato dṛṣṭvā dharmasya munayo gatim /
MSS_8100-2 sarvasya tapaso mūlam ācāraṃ jagṛhuḥ param //
MSS_8101-1 evamāptavacanāt sa pauruṣaṃ kākapakṣakadhare'pi rāghave /
MSS_8101-2 śraddadhe tridaśagopamātrake dāhaśaktimiva kṛṣṇavartmani //
MSS_8102-1 evamāli nigṛhītasādhvasaṃ śaṃkaro rahasi sevyatāmiti /
MSS_8102-2 sā sakhībhirupadiṣṭamākulā nāsmarat pramukhavartini priye //
MSS_8103-1 evamāśramaviruddhavṛttinā saṃyamaḥ kimiti janmatas tvayā /
MSS_8103-2 sattvasaṃśrayasukho'pi dūṣyate kṛṣṇasarpaśiśuneva candanaḥ //
MSS_8104-1 evamuttamajanmānas tiryañco'pyāpadi priye /
MSS_8104-2 prabhuṃ nojjhanti mitraṃ vā tārayanti tataḥ punaḥ //
MSS_8105-1 hīnajātyudbhavā ye tu teṣāṃ spṛśati nāśayam /
MSS_8105-2 kadācidapi sattvaṃ vā sneho vā cañcalātmanām //
MSS_8106-1 evamupacīyamānaṃ stokaṃ stokaṃ vicinvataḥ puṇyam /
MSS_8106-2 saṃpadyate viśālaṃ śrutimapyevaṃ tapo'pyevam //
MSS_8107-1 evameva kriyāyuktā sarvasaubhāgyadāyinī /
MSS_8107-2 yasyaiṣā ca bhaved bhāryā devendro'sau na mānuṣaḥ //
MSS_8108-1 evameva nahi jīvyate khalāt tatra kā nṛpativallabhe kathā /
MSS_8108-2 pūrvameva hi suduḥsaho'nalaḥ kiṃ punaḥ prabalavāyuneritaḥ //
MSS_8109-1 evameva manuṣyeṣu teṣu pūrvāpakāriṣu /
MSS_8109-2 viśvāso nopagantavyo nadī gatajalā yathā //
MSS_8110-1 evameva hi yo'śvatthaṃ ropayed vidhinā naraḥ /
MSS_8110-2 yatra kutrāpi vā sthāne gacchet sa bhavanaṃ hareḥ //
MSS_8111-1 eṣa eva manastāpaḥ paṅke magnasya dantinaḥ /
MSS_8111-2 patate yat samuddhartuṃ jñātayo nibhṛtasmitāḥ //
MSS_8112-1 eṣa krīḍāntatāmyatkusumapuravadhūvaktrasaurabhyabandhur mugdhaṃ nidrājaḍānāṃ rasitamanusarodrāghayan sārasānām /
MSS_8112-2 āvātyaṅgānukūlaś calitavicakilaśreṇigandhānudhāvad- rolambodghuṣyamāṇasmarajayabirudāḍambaro mātariśvā //
MSS_8113-1 eṣa kṣubhnāti paṅkaṃ dalati kamalinīmatti gundrāprarohān ārān mustāsthalāni sthapuṭayati jalānyutkasetūni yāti /
MSS_8113-2 prāptaḥ prāptaḥ praviṣṭo vanagahanamayaṃ yāti yātīti sainyaiḥ paścādanviṣyamāṇaḥ praviśati viṣamān kānanāntān varāhaḥ //
MSS_8114-1 eṣa gajo'drimastakatale kalabhaparivṛtaḥ krīḍati vṛkṣagulmagahane kusumabharanate /
MSS_8114-2 megharavaṃ niśamya muditaḥ pavanajavasamaḥ sundari vaṃśapatrapatitaṃ punarapi kurute //
MSS_8115-1 eṣa cārumukhi yogatārayā yujyate taralabimbayā śaśī /
MSS_8115-2 sādhvasādupagataprakampayā kanyayeva navadīkṣayā varaḥ //
MSS_8116-1 eṣa tūḍḍamaravīciḍambaraḥ kṣobhamātramagamat payonidhiḥ /
MSS_8116-2 vibhramais tadudayakramocitair ullalāsa lalanāsu manmathaḥ //
MSS_8116A-1 eṣa durniyatidaṇḍacaṇḍima- prerito bata ravirgatacchaviḥ /
MSS_8116A-2 sthāsyati svayamadhaḥpatan kiyat- kālamambaravilambibhiḥ karaiḥ //
MSS_8117-1 eṣa dharmastu suśroṇi piturmātuśca vaśyatā /
MSS_8117-2 ataścājñāṃ vyatikramya nāhaṃ jīvitumutsahe //
MSS_8118-1 eṣa dharmo mayākhyāto nārīṇāṃ paramā gatiḥ /
MSS_8118-2 yā nārī kurute cānyat sā yāti narakaṃ dhruvam //
MSS_8119-1 eṣa bakaḥ sahasaiva vipannaḥ śāṭhyamaho kva nu tad gatamasya /
MSS_8119-2 sādhu kṛtāntaka kaścidapi tvāṃ vañcayituṃ na kuto'pi samarthaḥ //
MSS_8120-1 eṣa brahmā saroje rajanikarakalāśekharaḥ śaṃkaro'yaṃ dorbhirdaityāntako'sau sadhanurasigadācakracihnaiś caturbhiḥ /
MSS_8120-2 eṣo'pyairāvatasthas tridaśapatiramī devi devās tathānye nṛtyanti vyomni caitāś calacaraṇaraṇannūpurā divyanāryaḥ //
MSS_8121-1 eṣa bho nirmalajyotsno rāhuṇā grasyate śaśī /
MSS_8121-2 jalaṃ kūlāvapātena prasannaṃ kaluṣāyate //
MSS_8122-1 eṣa ravis tejasvī khadyoto'pyeṣa hanta tejasvī /
MSS_8122-2 eṣa rasālaḥ śākhī śākhī śākhoṭako'pyeṣaḥ //
MSS_8123-1 eṣa rājñāṃ paro dharmo hyārtānāmārtinigrahaḥ /
MSS_8123-2 ... ... ... ... ... ... //
MSS_8124-1 eṣa vandhyāsuto yāti khapuṣpakṛtaśekharaḥ /
MSS_8124-2 mṛgatṛṣṇāmbhasi snātaḥ śaśaśṛṅgadhanurdharaḥ //
MSS_8125-1 eṣa viśeṣaḥ spaṣṭo vahneśca tvatpratāpavahneśca /
MSS_8125-2 aṅkurati tena dagdhaṃ dagdhasyānena nodbhavo bhūyaḥ //
MSS_8126-1 eṣa vṛkṣaśikhare kṛtāspado jātarūparasagauramaṇḍalaḥ /
MSS_8126-2 hīyamānamaharatyayātapaṃ pīvaroru pibatīva barhiṇaḥ //
MSS_8127-1 eṣa ṣaṭpadayuvā madāyataḥ kunda yāpayati yāminīs tvayi /
MSS_8127-2 durvahā tadapi nāpacīyate padminīvirahavedanā hṛdi //
MSS_8128-1 eṣa sāndratimire gaganānte vāriṇīva maline yamunāyāḥ /
MSS_8128-2 bhāti pakṣapuṭagopitacañcū rājahaṃsa iva śītamayūkhaḥ //
MSS_8129-1 eṣa sūryāṃśusaṃtapto mṛgaḥ kutarumāśritaḥ /
MSS_8129-2 sādhurbhāgyaparikṣīṇo nīcaṃ prāpyeva sīdati //
MSS_8130-1 eṣa svabhāvo nārīṇām anubhūya purā sukham /
MSS_8130-2 alpāmapyāpadaṃ prāpya duṣyanti prajahatyapi //
MSS_8131-1 eṣa svargataraṅgiṇījalamiladdigdantidantadyutir bhraśyadrājatakumbhavibhramadharaḥ śītāṃśurabhyudyataḥ /
MSS_8131-2 haṃsīyatyamalāmbujīyati lasaḍḍiṇḍīrapiṇḍīyati sphārasphāṭikakuṇḍalīyati diśāmānandakandīyati //
MSS_8132-1 eṣa hi prathamo dharmaḥ kṣatriyasyābhiṣecanam /
MSS_8132-2 yena śakyaṃ mahāprājña prajānāṃ paripālanam //
MSS_8133-1 eṣāṃ gopavadhūvilāsasuhṛdāṃ rādhārahaḥsākṣiṇāṃ bhadraṃ bhadra kalindaśailatanayātīre latāśākhinām /
MSS_8133-2 vicchinne smaratalpakalpanavidhicchedāya yoge'dhunā te jāne jaraṭhībhavanti vilasannīlatviṣaḥ pallavaiḥ //
MSS_8134-1 eṣāṃ pallavamaṃśukāni kusumaṃ muktāḥ phalaṃ vidrumaṃ vaiḍūryaṃ dalamaṅkuro maratakaṃ haimaṃ ca śākhāśatam /
MSS_8134-2 ete ke jagatīruho vanajuṣāpyajñātapūrvā mayā prāyaḥ sāramamī divo viṭapinaḥ kiṃ tairmamānyo bharaḥ //
MSS_8135-1 eṣā kā jaghanasthalī sulalitā pronmattakāmādhikā bhrūbhaṅgaṃ kuṭilaṃ tvanaṅgadhanuṣaḥ prakhyaṃ prabhācandravat /
MSS_8135-2 rākācandrakapolapaṅkajamukhī kṣāmodarī sundarī veṇīdaṇḍamidaṃ vibhāti tulitaṃ velladbhujaṃ gacchati //
MSS_8136-1 eṣā kā navayauvanā śaśimukhī kāntā patho gacchati nidrāvyākulitā vighūrṇanayanā saṃpakvabimbādharā /
MSS_8136-2 keśairvyākulitā nakhairvidalitā dantaiśca khaṇḍīkṛtā kenedaṃ ratirākṣasena ramitā śārdūlavikrīḍitā //
MSS_8137-1 eṣā kāntā vrajati lalitaṃ vepamānā gulmacchannaṃ vanamurunagaiḥ saṃpraviddham /
MSS_8137-2 hā hā kaṣṭaṃ kimidamiti no vedmi mūḍho vyaktaṃ krodhaccharabhalalitaṃ kartukāmā //
MSS_8138-1 eṣā kā paripūrṇacandravadanā gaurīmṛgā kṣobhinī līlāmattagajendrahaṃsagamanā - - . - - . - /
MSS_8138-2 niḥśvāsādharagandhaśītalamukhī vācā mṛdūllāsinī sa ślāghyaḥ puruṣas sa jīvati varo yasya priyā hīdṛśī //
MSS_8139-1 eṣā kā prastutāṅgī pracalitanayanā haṃsalīlā vrajantī dvau hastau kuṅkumārdrau kanakaviracitā - . - - . - - /
MSS_8139-2 - ūṃgāṃgegatā sā bahukusumayutā baddhavīṇā hasantī tāmbūlaṃ vāmahaste madanavaśagatā gūhya śālāṃ praviṣṭā //
MSS_8140-1 eṣā kā bhuktamuktā pracalitanayanā svedalagnāṅgavastrā pratyūṣe yāti bālā mṛga iva cakitā sarvataḥ śaṅkayantī /
MSS_8140-2 kenedaṃ vaktrapadmaṃ sphuradadhararasaṃ ṣaṭpadenaiva pītaṃ svargaḥ kenādya bhukto haranayanahato manmathaḥ kasya tuṣṭaḥ //
MSS_8141-1 eṣā kā ratihāvabhāvavilasaccandrānanaṃ bibhratī gātraṃ campakadāmagaurasadṛśaṃ pīnastanālambitā /
MSS_8141-2 padbhyāṃ saṃcarati pragalbhahariṇī saṃlīlayā svecchayā kiṃ caiṣā gaganāṅganā bhuvitale saṃpāditā brahmaṇā //
MSS_8142-1 eṣā kā stanapīnabhārakaṭhinā madhye daridrāvatī vibhrāntā hariṇī vilolanayanā saṃtrastayūthodgatā /
MSS_8142-2 aṃtaḥsvedagajendragaṇḍagalitā saṃlīlayā gacchati dṛṣṭvā rūpamidaṃ priyāṅgagahanaṃ vṛddho'pi kāmāyate //
MSS_8143-1 eṣā kusumaniṣaṇṇā tṛṣitāpi satī bhavantamanuraktā /
MSS_8143-2 pratipālayati madhukarī na khalu madhu vinā tvayā pibati //
MSS_8144-1 eṣāgataiva nibirīsanitambabimba- bhāreṇa pakṣmaladṛśaḥ kriyate tu vighnaḥ /
MSS_8144-2 yāntyā itīva dayitāntikameṇadṛṣṭer agre jagāma gadituṃ laghucittavṛttiḥ //
MSS_8145-1 eṣā jigīṣati pṛthustabakā latā tvāṃ paryāptapīnanibiḍastanabhārakhinnām /
MSS_8145-2 asyāḥ priye vicinumaḥ stabakāṃs tathānyāḥ kartuṃ yathā na hi kadāpi latāḥ smareyuḥ //
MSS_8146-1 eṣā te hara kā sugātri katamā mūrdhni sthitā kiṃ jaṭā haṃsaḥ kiṃ bhajate jaṭāṃ nahi śaśī candro jalaṃ sevate /
MSS_8146-2 mugdhe bhūtiriyaṃ kuto'tra salilaṃ bhūtis taraṅgāyate itthaṃ yo vinigūhate tripathagāṃ pāyāt sa vaḥ śaṃkaraḥ //
MSS_8147-1 eṣā doṣā yathārthā priyatama bhavato hanta jātā viyoge strīhatyāpātakīti prathitimupagate lāñchanīti trilokyām /
MSS_8147-2 naivaṃ bhūyo'parādhaṃ bata dayita kadāpyācariṣyāmi satyaṃ tvattyaktāṃ māṃ sutigmairmanasijaśamanaḥ sāyakairhantumutkaḥ //
MSS_8148-1 eṣā dharmapatākinī taṭasudhāsevāvasannākinī śuṣyatpātakinī bhagīrathatapaḥsāphalyahevākinī /
MSS_8148-2 premārūḍhapinākinī girisutāsyākekarālokinī pāpāḍambaraḍākinī tribhuvanānandāya mandākinī //
MSS_8149-1 eṣā puṣkariṇī marāla malinaiś channā kuvīthījalair yasyāmajñatayā vidherakṛpayā ced vastumākāṅkṣase /
MSS_8149-2 viśrambho bakamaṇḍaleṣu vinayo bhekeṣu saṃbandhitā rātryandheṣu vidhīyatāṃ kṛpaṇatā koyaṣṭikaśreṇiṣu //
MSS_8150-1 eṣā pravāsaṃ kathamapyatītya yātā punaḥ saṃśayamanyathaiva /
MSS_8150-2 ko nāma pākābhimukhasya jantor dvārāṇi daivasya pidhātumīṣṭe //
MSS_8151-1 eṣā phullakadambanīpasurabhau kāle ghanodbhāsite kāntasyālayamāgatā samadanā hṛṣṭā jalārdrālakā /
MSS_8151-2 vidyudvāridagarjitaiḥ sacakitā tvaddarśanākāṅkṣiṇī pādau nūpuralagnakardamadharau prakṣālayantī sthitā //
MSS_8152-1 eṣā bhaviṣyati vinidrasaroruhākṣī kāmasya kāpi dayitā tanujānujā vā /
MSS_8152-2 yaḥ paśyati kṣaṇamimāṃ kathamanyathāsau kāmas tamastakaruṇas taruṇaṃ hinasti //
MSS_8153-1 eṣā mano me prasabhaṃ śarīrāt pituḥ padaṃ madhyamamutpatantī /
MSS_8153-2 surāṅganā karṣati khaṇḍitāgrāt sūtraṃ mṛṇālādiva rājahaṃsī //
MSS_8154-1 eṣā raṅgapraveśena kalānāṃ caiva śikṣayā /
MSS_8154-2 svarāntareṇa dakṣā hi vyāhartuṃ tanna mucyatām //
MSS_8155-1 eṣā latā yadi vilāsavatī kathaṃ syād vidyullatā yadi kathaṃ bhavitā dharaṇyām /
MSS_8155-2 vastuṃ manojanṛpaternagarī garīyo- vakṣojadurgaviṣamā kimakāri dhātrā //
MSS_8156-1 eṣā vrajantī lalitaṃ smayantī sakhījanaiḥ sārdhamatipragalbhā /
MSS_8156-2 surīva nityaṃ suratāsukhāptā vibhāti bhūmīdharapāṭhakastrī //
MSS_8157-1 eṣā sā vindhyamadhyasthalavipulaśilotsaṅgaraṅgattaraṅgā saṃbhogaśrāntatīrāśrayaśabaravadhūśarma dā narmadā ca /
MSS_8157-2 yasyāḥ sāndradrumālīlalitatalamilatsundarīsaṃniruddhaiḥ siddhaiḥ sevyanta ete mṛgamṛditadalatkandalāḥ kūlakacchāḥ //
MSS_8158-1 eṣāsi vayaso darpāt kulaputrānusāriṇī /
MSS_8158-2 keśeṣu kusumāḍhyeṣu sevitavyeṣu karṣitā //
MSS_8159-1 eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana /
MSS_8159-2 samasthamanurajyante viṣamasthaṃ tyajanti ca //
MSS_8160-1 eṣā hi me raṇagatasya dṛḍhā pratijñā drakṣyanti yanna ripavo jaghanaṃ hayānām /
MSS_8160-2 yuddheṣu bhāgyacapaleṣu na me pratijñā daivaṃ yadicchati jayaṃ ca parājayaṃ ca //
MSS_8161-1 eṣu sparśo varastrīṇāṃ svāntahārī munerapi /
MSS_8161-2 ato'pramattaḥ seveta viṣayāṃs tu yathocitān //
MSS_8162-1 eṣaiva kācana vinidrasaroruhākṣī kāmasya kāpi dayitā tanujānujā vā /
MSS_8162-2 yaḥ paśyati kṣaṇamimāṃ kathamanyathāsau kāmas tamastakaruṇaṃ taruṇaṃ nihanti //
MSS_8163-1 eṣaiva mahatī lajjā sadācārasya bhūpateḥ /
MSS_8163-2 yadakālabhavo mṛtyus tasya saṃspṛśati prajāḥ //
MSS_8164-1 eṣaiva yoṣitāṃ dhanyā śīlaṃ ca labhate sukham /
MSS_8164-2 divā pativratā bhūyo naktaṃ ca kulaṭā yataḥ //
MSS_8165-1 eṣo'gnihotrīti bibharti gāstā vikrīya dugdhaṃ salilaṃ juhoti /
MSS_8165-2 khyāto'sti lokeṣvṛtukālagāmī rajasvalāṃ yāti divāpi veśyām //
MSS_8166-1 eṣojjaṭasya bhavato gṛhiṇī tvaparṇā sthāṇuḥ svayaṃ tava ca sūnurasau viśākhaḥ /
MSS_8166-2 tvattaḥ phalaṃ ka iha vāñchati vāmadeva janmakṣayaḥ paramasau tava darśanena //
MSS_8167-1 eṣottuṅgataraṅgalaṅghitataṭotsaṅgā pataṅgātmajā pūrṇeyaṃ tarirambubhirna hi hareḥ śaṅkā kalaṅkādapi /
MSS_8167-2 kāṭhinyaṃ bhaja nādya sundari vayaṃ rādhe prasādena te jīvāmaḥ sphuṭamātarīkuru giridroṇīvinodotsavam //
MSS_8168-1 eṣo'mbudaniḥsvanatulyaravaḥ kṣībaḥ skhalamānavilambagatiḥ /
MSS_8168-2 śrutvā ghanagarjitamadritaṭe vṛkṣān prati moṭayati dviradaḥ //
MSS_8169-1 eṣo'hamadritanayāmukhapadmajanmā prāptaḥ surāsuramanorathadūravartī /
MSS_8169-2 svapne'niruddhaghaṭanādhigatābhirūpa- lakṣmīphalāmasurarājasutāṃ vidhāya //
MSS_8170-1 eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ /
MSS_8170-2 teṣāṃ vai samavetānām api kaścid gayāṃ vrajet //
MSS_8171-1 eṣṭavyā bahavaḥ putrā yadyeko'pi gayāṃ vrajet /
MSS_8171-2 yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet //
MSS_8172-1 eṣṭavyā bahavaḥ putrā yadyeko'pi gayāṃ vrajet /
MSS_8172-2 yatrāsau prathito lokeṣv akṣayyakaraṇo vaṭaḥ //
MSS_8173-1 eṣyati mā punarayamiti gamane yadamaṅgalaṃ mayākāri /
MSS_8173-2 adhunā tadeva kāraṇam avasthitau dagdhagehapateḥ //
MSS_8174-1 eṣyanti yāvad gaṇanād digantān nṛpāḥ smarārtāḥ śaraṇe praveṣṭum /
MSS_8174-2 ime padābje vidhināpi sṛṣṭās tāvatya ekāṅgulayo'tra lekhāḥ //
MSS_8175-1 eṣyantyavaśyamadhunā hṛdayādhināthā mugdhā mudhā kuruta mā vividhaṃ vilāpam /
MSS_8175-2 itthaṃ śaśaṃsuriva garjitakaitavena pāthodharāḥ pathikapaṅkajalocanābhyaḥ //
MSS_8176-1 ehi gaccha patottiṣṭha vada maunaṃ samācara /
MSS_8176-2 iti vitrastasāraṅganetrayā ko na vañcitaḥ //
MSS_8177-1 ehi gaccha patottiṣṭha vada maunaṃ samācara /
MSS_8177-2 evamāśāgrahagrastaiḥ krīḍanti dhanino'rthibhiḥ //
MSS_8178-1 ehi tatra cinuvaḥ sukausumaṃ kau sumañjusumanastaruśriyām /
MSS_8178-2 ekikāmiti tatāna māninīm āninīya kapaṭād rahaḥ kṣaṇam //
MSS_8179-1 ehi viśvātmane vatse bhikṣā tvaṃ parikalpitā /
MSS_8179-2 arthino munayaḥ prāptaṃ gṛhamedhiphalaṃ mayā //
MSS_8180-1 ehi he ramaṇi paśya kautukaṃ dhūlidhūsaratanuṃ digambaram /
MSS_8180-2 sāpi tadvadanapaṅkajaṃ papau bhrātaruktamapi kiṃ na bughyate //
MSS_8181-1 ehyāgaccha samāviśāsanamidaṃ kasmāc cirād dṛśyase kā vārtteti sudurbalo'si kuśalaṃ prīto'smi te darśanāt /
MSS_8181-2 evaṃ ye samupāgatān praṇayinaḥ pratyālapantyādarāt teṣāṃ yuktamaśaṅkitena manasā harmyāṇi gantuṃ sadā //
MSS_8182-1 ehyāliṅga tvarayati mano durbalā vāsaraśrīr āśliṣṭāsi kṣapaya rajanīmekikā cakravāki /
MSS_8182-2 nānyāsakto na khalu kupito nānurāgacyuto vā daivādhīnaḥ sapadi bhavatīmasvatantras tyajāmi //
MSS_8183-1 ehyehi kva gatāsi maithili mṛgaḥ prāpto mayā kāñcanīm etasya tvacamuccarāmi kucayorvinyasya varṇāṃśukam /
MSS_8183-2 matsaubhāgyabubhutsayāpi vipineṣvekākinī mā sma bhūr vidviṣṭā mayi saṃcaranti sarale māyāvino rākṣasāḥ //
MSS_8184-1 ehyehi vatsa raghunandana rāmabhadra cumbāmi mūrdhani cirāya pariṣvaje tvām /
MSS_8184-2 āropya vā hṛdi divāniśamudvahāmi vande'thavā caraṇapuṣkarakadvayaṃ te //
MSS_8185-1 ehyehīti śikhaṇḍināṃ paṭutaraṃ kekābhirākranditaḥ proḍḍīyeva balākayā sarabhasaṃ sotkaṇṭhamāliṅgitaḥ /
MSS_8185-2 haṃsairujjhitapaṅkajairatitarāṃ sodvegamudvīkṣitaḥ kurvannañjanamecakā iva diśo meghaḥ samuttiṣṭhati //
MSS_8186-1 aikaguṇyamanīhāyām abhāvaḥ karmaṇāṃ phalam /
MSS_8186-2 atha dvaiguṇyamīhāyāṃ phalaṃ bhavati vā na vā //
MSS_8187-1 aikamatyamupāgamya śāstradṛṣṭena cakṣuṣā /
MSS_8187-2 mantriṇo yatra niratās tamāhurmantramuttamam //
MSS_8188-1 bahvyo'pi matayo gatvā mantriṇāmarthanirṇaye /
MSS_8188-2 punaryatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ //
MSS_8189-1 anyo'nyaṃ matimāsthāya yatra saṃpratibhāṣyate /
MSS_8189-2 na caikamatye śreyo'sti mantraḥ so'dhama ucyate //
MSS_8190-1 aiṇaṃ carma palāśaveśma purato dṛṣṭvaiva kṛṣṇājinaṃ bhikṣārthī kṣudhitas tapovanadhiyā kiṃ dhārmika bhrāmyasi /
MSS_8190-2 enāṃ bhillapurīmavaihi surabhīśṛṅgeṇa yatra sthitaiḥ pīyante vanavahnidagdhamahiṣīmāṃsopadaṃśaṃ surāḥ //
MSS_8191-1 aindavādarciṣaḥ kāmī śiśiraṃ havyavāhanam /
MSS_8191-2 abalāvirahakleśavihvalo gaṇayatyayam //
MSS_8192-1 aindavī vahati nāḍikā yadā svecchayā praviśati prabhañjanaḥ /
MSS_8192-2 potakī vrajati dakṣiṇā yadā syāt tadā sakalamīpsitaṃ phalam //
MSS_8193-1 aindraṃ dhanuḥ pāṇḍupayodhareṇa śarad dadhānārdranakhakṣatābham /
MSS_8193-2 prasādayantī sakalaṅkaminduṃ tāpaṃ raverapyadhikaṃ cakāra //
MSS_8194-1 aindriḥ kila nakhais tasyā vidadāra stanau dvijaḥ /
MSS_8194-2 priyopabhogacihneṣu paurobhāgyamivācaran //
MSS_8195-1 aindryāṃ digavalokita- sūryābhimukho gṛhe gṛhiṇaḥ /
MSS_8195-2 rājabhayaṃ caurabhayaṃ vadhakalahaḥ paśubhayaṃ ca syāt //
MSS_8196-1 airāvaṇanti kariṇaḥ phaṇino'pyaśeṣāḥ śeṣanti hanta vihagā api haṃsitāraḥ /
MSS_8196-2 nīlotpalāni kumudanti ca sarvaśailāḥ kailāsituṃ vyavasitā bhavato yaśobhiḥ //
MSS_8197-1 airāvaṇānanamadāmbukaṇāvapāta- saṃsaktatāmarasareṇupiśaṅgitāṅgaḥ /
MSS_8197-2 caṇḍānilāhatatuṣāraviśīrṇapakṣaḥ kṣīṇaḥ kṣitau madhukaro vivaśo'tra śete //
MSS_8198-1 airāvaṇe suravadhūparigīyamāna- yuṣmadyaśaḥśravaṇaniścalakarṇatāle /
MSS_8198-2 nirvighnamāpibati bhṛṅgakulaṃ madāmbhaḥ kalyāṇamāvahati kasya na ceṣṭitaṃ te //
MSS_8199-1 aiśānyāṃ patanaṃ duṣṭaṃ vidiśo'nyāśca śobhanāḥ /
MSS_8199-2 harṣapuṣṭikarāścaiva siddhidāḥ śastrakarmaṇi //
MSS_8200-1 aiśānyāṃ saṃprāptir ghṛtapūrṇānāṃ bhavedanaḍuhaśca /
MSS_8200-2 evaṃ phalaṃ gṛhapater gṛhapṛṣṭhasamāśrite bhavati //
MSS_8201-1 aiśvaryaṃ nahuṣasya śaṃbhuviṣayaśraddhā daśāsyasya sā śauryaṃ śrīraghunāyakasya sahajaṃ gāmbhīryamambhonidheḥ /
MSS_8201-2 dātṛtvaṃ balikarṇayoriha jagatyekatra cet syāt tadā śrīvīrakṣitipālamaulinṛpateḥ sāmyaṃ kathaṃcid bhavet //
MSS_8202-1 aiśvaryatimiraṃ cakṣuḥ paśyaccāpi na paśyati /
MSS_8202-2 paścād vimalatāṃ yāti dāridryagulikāñjanaiḥ //
MSS_8203-1 aiśvaryadhanaratnānāṃ pratyamitre'pi tiṣṭhatām /
MSS_8203-2 dṛṣṭā hi punarāvṛttir jīvatāmiti naḥ śrutam //
MSS_8204-1 aiśvaryamattaḥ pāpiṣṭho madhupānamadādapi /
MSS_8204-2 aiśvaryamadamattānāṃ gatirūrdhvā na vidyate //
MSS_8205-1 aiśvaryamadapāpiṣṭhā madāḥ pānamadādayaḥ /
MSS_8205-2 eśvaryamadamatto hi nāpatitvā vibudhyate //
MSS_8206-1 aiśvaryamadamattāṃśca mattān madyamadena ca /
MSS_8206-2 apramattāḥ śaṭhāḥ śūrā vikrāntāḥ paryupāsate //
MSS_8207-1 aiśvaryamadamattānāṃ kṣudhitānāṃ ca kāminām /
MSS_8207-2 ahaṃkāravimūḍhānāṃ viveko naiva jāyate //
MSS_8208-1 aiśvaryamadhruvaṃ prāpya dhruvadharme matiṃ kuru /
MSS_8208-2 kṣaṇādeva vināśinyaḥ sampado'pyātmanā saha //
MSS_8209-1 aiśvaryamalpametya prāyeṇa hi durjano bhavati mānī /
MSS_8209-2 sumahatprāpyaiśvaryaṃ praśamaṃ pratipadyate sujanaḥ //
MSS_8209A-1 aiśvaryamavyāhatamāvahantu herambapādāmbujapāṃsavo naḥ /
MSS_8209A-2 ye nirvahanti śrutisundarīṇāṃ sīmantasindūraparāgalakṣmīm //
MSS_8210-1 aiśvaryamīrṣyā nairghṛṇyaṃ kṣībatvaṃ nirvivekatā /
MSS_8210-2 ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kā kathā //
MSS_8211-1 aiśvaryavanto'pi hi nirdhanās te vyarthaśramā jīvitamātrasārāḥ /
MSS_8211-2 kṛtā na lobhopahṛtātmabhiryaiḥ suhṛtsvayaṃgrāhavibhūṣaṇā śrīḥ //
MSS_8212-1 aiśvaryasya parā kāṣṭhā yatra nityaṃ vibhāvyate /
MSS_8212-2 dhanadaḥ sa na keṣāṃ syāt spṛhaṇīyaguṇodayaḥ //
MSS_8213-1 aiśvaryasya vibhūṣaṇaṃ sujanatā śauryasya vāksaṃyamo jñānasyopaśamaḥ śamasya vinayo vittasya pātre vyayaḥ /
MSS_8213-2 akrodhas tapasaḥ kṣamā prabhaviturdharmasya nirvyājatā sarveṣāmapi sarvakāraṇamidaṃ śīlaṃ paraṃ bhūṣaṇam //
MSS_8214-1 aiśvaryāt saha saṃbandhaṃ na kuryāc ca kadācana /
MSS_8214-2 gate ca gauravaṃ nāsti āgate ca dhanakṣayaḥ //
MSS_8215-1 aiśvaryādanapetamīśvaramayaṃ loko'rthataḥ sevate taṃ gacchantyanu ye vipattiṣu punas te tatpratiṣṭhāśayā /
MSS_8215-2 bharturye pralaye'pi pūrvasukṛtāsaṅgena niḥsaṅgayā bhaktyā kāryadhuraṃ vahanti kṛtinas te durlabhāstvādṛśāḥ //
MSS_8216-1 aiśvarye'pi kṣamā yasya dāridrye'pi hitaiṣitā /
MSS_8216-2 āpattāvapi dhīratvaṃ dadhato martyatā katham //
MSS_8217-1 aiśvarye vā suvistīrṇe vyasane vā sudāruṇe /
MSS_8217-2 rajjveva puruṣaṃ baddhvā kṛtāntaḥ parikarṣati //
MSS_8218-1 aihalaukikapāratryaṃ karma puṃbhirniṣevyate /
MSS_8218-2 karmāṇyapi tu kalyāṇi labhate kāmamāsthitaḥ //
MSS_8219-1 aihalaukikamīhante māṃsaśoṇitavardhanam /
MSS_8219-2 pāralaukikakāryeṣu prasuptābhṛśanāstikāḥ //
MSS_8220-1 aihikāmuṣmikān kāmāṃl lobhamohātmakāṃśca yān /
MSS_8220-2 nirudhyās te sadā yogī prāptiḥ syāt sārvakāmikī //
MSS_8221-1 oṃkāraḥ puruṣaḥ pūrvaḥ vyāhṛtiḥ prakṛtiḥ striyaḥ /
MSS_8221-2 ubhayoḥ karasaṃyoge vastreṇācchādayen naraḥ //
MSS_8222-1 oṃkāraśabdo viprāṇāṃ yasya rāṣṭre pravartate /
MSS_8222-2 sa rājā hi bhaved yogī vyādhibhiśca na pīḍyate //
MSS_8223-1 oṃkārāḥ kusumāyudhopaniṣadāṃ mantrānuvādaḥ smara- svādhyāyasya rateḥ punarbhavavidhau gandhābhirāmaśrutiḥ /
MSS_8223-2 cittākarṣaṇasādhyasiddhirasatīnetrasya karṇajvaraḥ pānthānāṃ sahakārakānanasudhāsekaḥ pikānāṃ dhvaniḥ //
MSS_8224-1 oṃkāre satpradīpe mṛgaya gṛhapatiṃ sūkṣmamekāntarasthaṃ saṃyamya dvāravāhaṃ pavanamavirataṃ nāyakaṃ cendriyāṇām /
MSS_8224-2 vāgjālaṃ kasya hetorvitarasi hi girāṃ dṛśyate naiva kiṃcid dehasthaṃ paśya nāthaṃ bhramasi kimapare śāstramohāndhakāre //
MSS_8225-1 oṃkāro madanadvijasya gaganakroḍaikadaṃṣṭrāṅkuras tārāmauktikaśuktirandhatamasastamberamasyāṅkuśaḥ /
MSS_8225-2 śṛṅgārārgalakuñcikā virahiṇīmānacchidā kartarī saṃdhyāvāravadhūnakhakṣatiriyaṃ cāndrī kalā rājate //
MSS_8226-1 oṃkāro yasya kandaḥ salilamupaniṣan nyāyajālaṃ mṛṇālaṃ brahmāṇḍaṃ yasya kāṇḍaṃ prasarati parito yasya yāgaḥ parāgaḥ /
MSS_8226-2 bhṛṅgadhvānaḥ purāṇaṃ vijanasuradhunītīravāso'dhivāso yasyānando marandaḥ puraharacaraṇāmbhoruhaṃ tad bhajāmaḥ //
MSS_8227-1 oṃ namaḥ paramārthaikarūpāya paramātmane /
MSS_8227-2 svecchāvabhāsitāsatyabhedabhinnāya śaṃbhave //
MSS_8228-1 oṃ hrauṃ śikhāsthāne śaṃkarāya namaḥ /
MSS_8228-2 oṃ hrauṃ bāhvoḥ keśavāya namaḥ /
MSS_8228-2 oṃ hrauṃ nābhimadhye brahmaṇe namaḥ /
MSS_8228-3 oṃ hrauṃ jaṅghayorgaṇapataye namaḥ /
MSS_8229-1 oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati /
MSS_8229-2 kṣetrikasyaiva tad bījaṃ na bījī labhate phalam //
MSS_8230-1 ojasāpi khalu nūnamanūnaṃ nāsahāyamupayāti jayaśrīḥ /
MSS_8230-2 yad vibhuḥ śaśimayūkhasakhaḥ sann ādade vijayi cāpamanaṅgaḥ //
MSS_8231-1 ojobhājāṃ yad raṇe saṃsthitānām ādat tīvraṃ sārdhamaṅgena nūnam /
MSS_8231-2 jvālāvyājādudvamantī tadantas- tejastāraṃ dīptajihvā vavāśe //
MSS_8232-1 omityetatparaṃ brahma śrutīnāṃ mukhamakṣaram /
MSS_8232-2 prasīdatu satāṃ svānteṣv ekaṃ tripuruṣīmayam //
MSS_8233-1 oṣāmāse matsarotpātavātā- śliṣyaddantakṣmāruhāṃ gharṣaṇotthaiḥ /
MSS_8233-2 yaugāntairvā vahnibhirvāraṇānām uccairmūrdhavyomni nakṣatramālā //
MSS_8234-1 oṣṭhapallavavidaṃśarucīnāṃ hṛdyatāmupayayau ramaṇānām /
MSS_8234-2 phullalocanavinīlasarojair aṅganāsyacaṣakairmadhuvāraḥ //
MSS_8235-1 oṣṭhāgraṃ sphuratīkṣaṇe vicalataḥ kūpodare matsyavad dhammillaḥ kusumāñcito vigalitaḥ prāpnoti bandhaṃ punaḥ /
MSS_8235-2 pracchannau vrajataḥ stanau prakaṭatāṃ śroṇītaṭaṃ dṛśyate nīvī ca skhalati sthitāpi sudṛḍhaṃ kāmeṅgitaṃ yoṣitām //
MSS_8236-1 saubhāgyarūpaparihāsaguṇānurāga- saṃkīrtanena dayitasya ca labdhasaukhyam /
MSS_8236-2 saṃbandhimitramukhadarśanadattadūra- toṣaṃ parokṣamapi kāmaguṇeṅgitaṃ syāt //
MSS_8237-1 oṣṭhe bimbaphalāśayālamalakeṣūtpākajambūdhiyā karṇālaṃkṛtibhāji dāḍimaphalabhrāntyā ca śoṇe maṇau /
MSS_8237-2 niṣpattyā sakṛdutpalacchadadṛśāmāttaklamānāṃ marau rājan gūrjararājapañjaraśukaiḥ sadyastṛṣā mūrcchitam //
MSS_8238-1 aucityaṃ stutyānāṃ guṇarāgaś candanādilepānām /
MSS_8238-2 kanyā śokakarāṇāṃ buddhivihīno'nukampyānām //
MSS_8239-1 aucityapracyutācāro yuktyā svārthaṃ na sādhayet /
MSS_8239-2 vyājabālivadhenaiva rāmakīrtiḥ kalaṅkitā //
MSS_8240-1 aucityamekamekatra guṇānāṃ rāśirekataḥ /
MSS_8240-2 viṣāyate guṇagrāma aucityaparivarjitaḥ //
MSS_8241-1 aujjhi priyāṅgairghṛṇayaiva rūkṣā na vāridurgāt tu varāṭakasya /
MSS_8241-2 na kaṇṭakairāvaraṇāc ca kāntir dhūlībhṛtā kāñcanaketakasya //
MSS_8242-1 autsukyagarbhā bhramatīva dṛṣṭiḥ paryākulaṃ kvāpi manaḥ prayāti /
MSS_8242-2 viyujyamānasya guṇānvitena nirantarapremavatā janena //
MSS_8243-1 autsukyamātramavasādayati pratiṣṭhā kliśnāti labdhaparipālanavṛttireva /
MSS_8243-2 nātiśramāpanayanāya yathā śramāya rājyaṃ svahastadhṛtadaṇḍamivātapatram //
MSS_8244-1 autsukyahetuṃ vivṛṇoṣi na tvaṃ tattvāvabodhaikaraso na tarkaḥ /
MSS_8244-2 tathāpi rambhoru karomi lakṣyam ātmānameṣāṃ paridevitānām //
MSS_8245-1 autsukyāt parimilatāṃ trapayā saṃkocamañcatāṃ ca muhuḥ /
MSS_8245-2 navasaṃgamayoryūnor nayanānāmutsavo jayati //
MSS_8246-1 autsukyena kṛtatvarā sahabhuvā vyāvartamānā hriyā tais tairbandhuvadhūjanasya vacanairnītābhimukhyaṃ punaḥ /
MSS_8246-2 dṛṣṭvāgre varamāttasādhvasarasā gaurī nave saṅgame saṃrohatpulakā hareṇa hasatā śliṣṭā śivāyāstu vaḥ //
MSS_8247-1 audāryaṃ dākṣiṇyaṃ pāpajugupsā ca nirmalo bodhaḥ /
MSS_8247-2 liṅgāni dharmasiddheḥ prāyeṇa janapriyatvaṃ ca //
MSS_8248-1 audāryaṃ bhuvanatraye'pi viditaṃ saṃbhūtirambhonidher vāso nandanakānane parimalo gīrvāṇacetoharaḥ /
MSS_8248-2 evaṃ dātṛgurorguṇāḥ surataroḥ sarve'pi lokottarāḥ syādarthipravarārthitārpaṇavidhāveko viveko yadi //
MSS_8249-1 audāryaṃ sadhane nayo guṇijane lajjā kulastrījane satkāvyaṃ vadane mado dviradane puṃskokilaḥ kānane /
MSS_8249-2 rolambaḥ kamale nakhāṅkaracanā kāntākapolasthale tanvī talpatale bhavānapi vibho bhūmaṇḍale maṇḍanam //
MSS_8250-1 audāsīnyaṃ dayālūnām arthināṃ bhāgyahīnatā /
MSS_8250-2 nahi svamukhavairūpyaṃ darpaṇasyāparādhataḥ //
MSS_8251-1 audumbarāṇi puṣpāṇi śvetavarṇaṃ ca vāyasam /
MSS_8251-2 matsyapādaṃ jale paśyen na nārīhṛdayasthitam //
MSS_8252-1 aunnatyaṃ bhavataḥ sumeruśikharocchrāyopamāṃ gāhate vyāptis te girirājamūlamahimanyāyena nirṇīyate /
MSS_8252-2 ekasyāpi na kiṃtu cātakaśiśoḥ pūrttyai payo vartate vandhyāpīnapayodharopamatayā buddho'si pāthodhara //
MSS_8253-1 aurasaṃ maitrasaṃbaddhaṃ tathā vaṃśakramāgatam /
MSS_8253-2 rakṣitaṃ vyasanebhyaśca mitraṃ jñeyaṃ caturvidham //
MSS_8254-1 aurasānapi putrān hi tyajantyahitakāriṇaḥ /
MSS_8254-2 samarthān saṃpragṛhṇanti janānapi narādhipāḥ //
MSS_8255-1 aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpyanujasya yaḥ /
MSS_8255-2 pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ //
MSS_8256-1 aurvā ivātilubdhā bhavanti dhanalavaṇavāribahutṛṣṇāḥ /
MSS_8256-2 tṛṇalavamiva nijadehaṃ tyajanti leśaṃ na vittasya //
MSS_8257-1 auṣadhaṃ mūḍhavaidyānāṃ tyajantu jvarapīḍitāḥ /
MSS_8257-2 parasaṃsargasaṃsaktaṃ kalatramiva sādhavaḥ //
MSS_8258-1 auṣadhānāṃ ca mantrāṇāṃ buddheścaiva mahātmanām /
MSS_8258-2 asādhyaṃ nāsti loke'tra kiṃcid brahmāṇḍamadhyagam //
MSS_8259-1 auṣadhāni ca mantrāṇi nakṣatraṃ śakunaṃ grahāḥ /
MSS_8259-2 bhāgyakāle prasannāḥ syur abhāgye niṣphalāś ca te //
MSS_8260-1 auṣadhānyagado vidyā daivī ca vividhā sthitiḥ /
MSS_8260-2 tapasaiva prasidhyanti tapas teṣāṃ hi sādhanam //
MSS_8261-1 auṣadhāyāpi yo martyo madhvasyati vicetanaḥ /
MSS_8261-2 kuyonau jāyate so'pi kiṃ punas tatra lolupaḥ //
MSS_8262-1 auṣasātapabhayādapalīnaṃ vāsaracchavivirāmapaṭīyaḥ /
MSS_8262-2 saṃnipatya śanakairatha nimnād andhakāramudavāpa samāni //
MSS_8263-1 auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām /
MSS_8263-2 dhārayanti mahātmāno rājānaḥ prāyaśo bhuvi //
MSS_8263-3 tasmāt sarvāsvavasthāsu mānyāḥ pūjyāś ca pārthivāḥ //
MSS_8264-1 auṣmāyamāṇanavayauvanamugdhabhāvāḥ śṛṅgārasāgaramanojñataraṅgalekhāḥ /
MSS_8264-2 kandarpakelirasalabdhayaśaḥpatākāḥ paṇyāṅganāḥ puramimāmadhivāsayanti //
MSS_8265-1 kaṃcana vañcanacature prapañcaya tvaṃ murāntake mānam /
MSS_8265-2 bahuvallabhe hi puruṣe dākṣiṇyaṃ duḥkhamudvahati //
MSS_8266-1 kaṃcit kālaṃ naya giriguhāgahvare re mudhaiva krīḍan hālāhalarasalasaddarpa mā sarpa ! sarpa /
MSS_8266-2 mādyannudyatsajalajaladavyākule meghakāle yena prāpto vanaviharaṇotkaṇṭhayā nīlakaṇṭhaḥ //
MSS_8267-1 kaṃcit kṣaṇaṃ nanu sahasva vimuñca vāso jāgartyayaṃ parijano dhigapatrapo'si /
MSS_8267-2 eṣo'ñjaliḥ śamaya dīpamiti priyāyā vāco ratādapi parāṃ mudamāvahanti //
MSS_8268-1 kaṃcideva samayaṃ samāgataṃ tvāṃ na vismarati śaśvadambujam /
MSS_8268-2 mānase vihara haṃsa mānase mā vimuñca punarasya sauhṛdam //
MSS_8269-1 kaṃjānanā kamjaparāgapuñja- guñjanmilindāvalikuntalaśrīḥ /
MSS_8269-2 vidvaddvijākrāntamukhāntarālā jyotirvidāryā taṭinīva bhāti //
MSS_8270-1 kaṃ na spṛśanti puruṣaṃ vyasanāni kāle ko vā nirantarasukhī ya ihāsti loke /
MSS_8270-2 duḥkhaṃ sukhaṃ ca pariṇāmavaśādupaiti nakṣatracakramiva khe parivartamānam //
MSS_8271-1 kaṃ pṛcchāmaḥ surāḥ svarge nivasāmo vayaṃ bhuvi /
MSS_8271-2 kiṃ vā kāvyarasaḥ svāduḥ kiṃ vā svādīyasī sudhā //
MSS_8272-1 kaṃ prati kathayitumīśe saṃprati ko vā pratītimāyātu /
MSS_8272-2 gopatitanayākuñje gopavadhūṭīviṭaṃ brahma //
MSS_8273-1 kaṃ yojayan manujo'rthaṃ labheta nipātayan naṣṭadṛśaṃ hi garte /
MSS_8273-2 evaṃ narāṇāṃ viṣayaspṛhā ca nipātayan niraye tvandhakūpe //
MSS_8274-1 kaṃ viśeṣamavalambya yoṣitaḥ preyase bhajasi varcase bhuvam /
MSS_8274-2 tyāgaheturapi tulya eva te sāpi sāpi malamocanasthalī //
MSS_8275-1 kaṃ saṃjaghāna kṛṣṇaḥ kā śītalavāhinī gaṅgā /
MSS_8275-2 ke dārapoṣaṇaratāḥ kaṃ balavantaṃ na bādhate śītam //
MSS_8276-1 kaṃsaṃ dhvaṃsayate muraṃ tirayate haṃsaṃ tathā hiṃsate bāṇaṃ kṣīṇayate bakaṃ laghayate pauṇḍraṃ tathā lumpate /
MSS_8276-2 bhaumaṃ kṣāmayate balād balabhido darpaṃ parākurvate kliṣṭaṃ śiṣṭagaṇaṃ praṇamramavate kṛṣṇāya tubhyaṃ namaḥ //
MSS_8277-1 kaṃsārātervada gamanaṃ kena syāt kasmin dṛṣṭiṃ saṃlabhate svalpecchuḥ /
MSS_8277-2 kaṃ sarveṣāṃ śubhakaramūcurdhīrāḥ kiṃ kuryās tvaṃ sujana saśokaṃ lokam //
MSS_8278-1 kaṃsāricaraṇodbhūtasindhukallolalālitam /
MSS_8278-2 manye haṃsa mano nīre kulyānāṃ ramate katham //
MSS_8279-1 kaṃso rāvaṇo rāmaśca rājā duryodhanas tathā /
MSS_8279-2 catvāro'pi mahāmūrkhāḥ pañcamaḥ śālivāhanaḥ //
MSS_8280-1 kaḥ kaṃ śakto rakṣituṃ mṛtyukāle rajjucchede ke ghaṭaṃ dhārayanti /
MSS_8280-2 evaṃ lokas tulyadharmo vanānāṃ kāle kāle chidyate ruhyate ca //
MSS_8281-1 kaḥ kaḥ kutra na ghurghurāyitaghurīghoro ghuret sūkaraḥ kaḥ kaḥ kaṃ kamalākaraṃ vikamalaṃ kartuṃ karī nodyataḥ /
MSS_8281-2 ke ke kāni vanānyaraṇyamahiṣā nonmūlayeyuryataḥ siṃhīsnehavilāsabaddhavasatiḥ pañcānano vartate //
MSS_8282-1 kaḥ kaṇṭakānāṃ prakaroti taikṣṇyaṃ vicitrabhāvaṃ mṛgapakṣiṇāṃ ca /
MSS_8282-2 mādhuryamikṣau kaṭutāṃ ca nimbe svabhāvataḥ sarvamidaṃ hi siddham //
MSS_8283-1 kaḥ karṇāripitā girīndratanayā kasya priyā kasya tuk ko jānāti pareṅgitaṃ viṣamaguḥ kutrodabhūt kāminām /
MSS_8283-2 bhāryā kasya videhajā tudati kā bhaume'hni nindyaśca kas tatpratyuttaramadhyamākṣarapadaṃ sarvārthasaṃpatkaram //
MSS_8284-1 kaḥ kasya puruṣo bandhuḥ kimāpyaṃ kasya kenacit /
MSS_8284-2 yadeko jāyate jantur eka eva vinaśyati //
MSS_8285-1 tasmān mātā pitā ceti rāma sajjeta yo naraḥ /
MSS_8285-2 unmatta iva sa jñeyo nāsti kaściddhi kasyacit //
MSS_8286-1 kaḥ kāntāramagāt piturvacanataḥ saṃśliṣya kaṇṭhasthalīṃ kāmī kiṃ kurute ca gṛdhrahaṭhataśchinnaṃ prarūḍhaṃ ca kim /
MSS_8286-2 kā rakṣaḥ kulakālarātrirabhavac candrātapaṃ dveṣṭi ko rāmaścumbati rāvaṇasya vadanaṃ sītāviyogāturaḥ //
MSS_8287-1 kaḥ kālaḥ kāni mitrāṇi ko deśaḥ kau vyayāgamau /
MSS_8287-2 kaścāhaṃ kā ca me śaktir iti cintyaṃ muhurmuhuḥ //
MSS_8288-1 kaḥ kuryād bhuvanaṃ sarvaṃ kaḥ samunmūlayed drumān /
MSS_8288-2 kiṃ pratīke bhaven mukhyaṃ kaḥ paratraiti puṇyatām //
MSS_8289-1 kaḥ kopaḥ kaḥ praṇayo naṭaviṭahatamastakāsu veśyāsu /
MSS_8289-2 rajakaśilātalasadṛśaṃ yāsāṃ jaghanaṃ ca vadanaṃ ca //
MSS_8290-1 kaḥ kau ke kaṃ kau kān hasati ca hasato hasanti hariṇākṣyā /
MSS_8290-2 adharaḥ pallavamaṅghrī haṃsau kundasya korakān dantāḥ //
MSS_8291-1 kaḥ khe gacchati kā ramyā kā japyā kiṃ vibhūṣaṇam /
MSS_8291-2 ko vandyaḥ kīdṛśī laṅkā vīramarkaṭakampitā //
MSS_8292-1 kaḥ khe carati kaḥ śabdaṃ coraṃ dṛṣṭvā karoti ca /
MSS_8292-2 kairavāṇāmariḥ ko vā kopānāmālayaśca kaḥ //
MSS_8293-1 kaḥ khe bhāti, hato niśācarapatiḥ kenāmbudhau majjati kaḥ, kīdṛk taruṇīvilāsagamanaṃ, ko nāma rājñāṃ priyaḥ /
MSS_8293-2 patraṃ kiṃ nṛpateḥ, kimapsu lalitaṃ, ko rāmarāmāharo matpraśnottaramadhyamākṣarapadaṃ yat tat tavāśīrvacaḥ //
MSS_8294-1 kaḥ paretanagarīpuraṃdaraḥ ko bhavedatha tadīyakiṃkaraḥ /
MSS_8294-2 kṛṣṇanāma jagadekamaṅgalaṃ kaṇṭhapīṭhamurarīkaroti cet //
MSS_8295-1 kaḥ paśyati khuramahasaḥ saṃmukhamapi tejasāṃ sahasrasya /
MSS_8295-2 kalitaṃ śaśabhṛddhāmno yo maṇḍalakhaṇḍanaṃ sahate //
MSS_8296-1 kaḥ puṣpajātiṃ surabhiṃ vidhatte kaścandanaṃ vai śiśirīkaroti /
MSS_8296-2 kaḥ prārthayed bhānumiha prakāśe sādhus tathā svena paropakārī //
MSS_8297-1 kaḥ pūjyaḥ sadvṛttaḥ kamadhamamācakṣate calitavṛttam /
MSS_8297-2 kena jitaṃ jagadetat satyatitikṣāvatā puṃsā //
MSS_8298-1 kaḥ pūjyaḥ, sujanatvameti katamaḥ, kva sthīyate paṇḍitaiḥ śrīmatyā śivayā ca kena bhuvane yuddhaṃ kṛtaṃ dāruṇam /
MSS_8298-2 kiṃ vāñchanti sadā janā, yuvajanā dhyāyanti kiṃ mānase matpraśnottaramadhyamākṣarapadaṃ bhūyāt tavāśīrvacaḥ //
MSS_8298A-1 kaḥ paurave vasumatīṃ śāsati śāsitari durvinītānām /
MSS_8298A-2 ayamācaratyavinayaṃ mugdhāsu tapasvikanyāsu //
MSS_8299-1 kaḥ prasūte pūrovātaṃ kaḥ prerayati vāridam /
MSS_8299-2 prāpte tu śrāvaṇe māsi bhavatyekārṇavaṃ jagat //
MSS_8300-1 kaḥ prājño vāñchati snehaṃ veśyāsu sikatāsu ca /
MSS_8300-2 vimucyate vā bhavatā vastudharmo'yamīdṛśaḥ //
MSS_8301-1 kaḥ prārthito'pi dāsyati tṛṇatuṣaparimāṇamātramapyadhikam /
MSS_8301-2 antarlalāṭasaṃpuṭa- vikaṭākṣaramālikāṃ muktvā //
MSS_8302-1 kaḥ prārthyate madanavihvalayā yuvatyā bhāti kva puṇḍrakamupaiti kathaṃ batāyuḥ /
MSS_8302-2 kvānādaro bhavati, kena ca rājate'bjaṃ bāhyāsthi kiṃ phalamudāhara nālikeram //
MSS_8303-1 kaḥ śakraḥ katamaḥ sraṣṭā varākaḥ katamo yamaḥ /
MSS_8303-2 satyavratānāṃ bhūpānāṃ kartuṃ śāsanalaṅghanam //
MSS_8304-1 kaḥ śamaḥ kriyatāṃ prājñāḥ priyāprītau pariśramaḥ /
MSS_8304-2 bhasmībhūtasya bhūtasya punarāgamanaṃ kutaḥ //
MSS_8305-1 kaḥ śraddhāsyati bhūtārthaṃ sarvo māṃ tulayiṣyati /
MSS_8305-2 śaṅkanīyā hi loke'smin niṣpratāpā daridratā //
MSS_8306-1 kaḥ ślāghanīyajanmā māghaniśīthe'pi yasya saubhāgyam /
MSS_8306-2 prāleyāniladīrghaḥ kathayati kāñcīninādo'yam //
MSS_8307-1 kaḥ syādambudayācako, yuvatayaḥ kaṃ kāmayante patiṃ lajjā kena nivāryate, nikaṭake dāse kathaṃ yāvanī /
MSS_8307-2 bhāṣā darśayateti vastuṣu mahārāṣṭre kadā vā bhaved ādyāntākṣarayorhi loparacanācāturyataḥ pūryatām //
MSS_8308-1 kaḥ svabhāvagabhīrāṇāṃ lakṣayed bahirāpadam /
MSS_8308-2 bālāpatyena bhṛtyena yadi sā na prakāśyate //
MSS_8309-1 ka ātmā kaḥ paro vātra svīyaḥ pārakya eva vā /
MSS_8309-2 svaparābhiniveśena vinā jñānena dehinām //
MSS_8310-1 ka āliptaḥ priyaḥ ko'syāḥ kaṃ dhyāyati kamīkṣate /
MSS_8310-2 iti cintā na yasyāsīt sa pūjyaḥ paṇyayoṣitām //
MSS_8311-1 ... ...
MSS_8311-2 ka īpsitārthasthiraniścayaṃ manaḥ
MSS_8311-3 payaśca nimnābhimukhaṃ pratīpayet //
MSS_8312-1 ka ekastvaṃ puṣpāyudha mama samādhivyayavidhau suparvāṇaḥ sarve yadi kusumaśastrās tadapi kim /
MSS_8312-2 itīvainān nūnaṃ ya iha sumanostratvamanayat sa vaḥ śāstā śastraṃ diśatu daśadiṅmāravijayī //
MSS_8313-1 kakubhakarīrāveka- tra saṃyutau kakubhabilvau vā /
MSS_8313-2 hastatraye'mbu paścān narairbhavatyekaviṃśatyā //
MSS_8314-1 kakubhasya phalaṃ puṣpaṃ lākṣā śrīvāsaguggulū /
MSS_8314-2 śvetāparājitāmūlaṃ viḍaṅgānvitasarṣapāḥ //
MSS_8315-1 kakubhāṃ mukhāni sahasojjvalayan dadhadākulatvamadhikaṃ rataye /
MSS_8315-2 adidīpadinduraparo dahanaḥ kusumeṣumatrinayanaprabhavaḥ //
MSS_8316-1 kakubhi kakubhi dhvāntakṣubdhaṃ vitatya vidhāya ca śrutipuṭabhido garjāḥ śreyaḥ kṛtaṃ paramambudaiḥ /
MSS_8316-2 kathamitarathā jātodvegaḥ samujjhitapalvalaḥ kanakakamalottaṃse haṃsaḥ sa nandati mānase //
MSS_8317-1 kakubhi kakubhi bhrāntvā bhrāntvā vilokya vilokitaṃ malayajasamo dṛṣṭo'smābhirna ko'pi mahīruhaḥ /
MSS_8317-2 upacitaraso dāhe cchede śilātalagharṣaṇe- 'pyadhikamadhikaṃ yat saurabhyaṃ tanoti manoharam //
MSS_8318-1 kakṣe kiṃ mitapustakaṃ kimudakaṃ (kiṃ) kāvyasārodakaṃ dīrghaṃ kiṃ yadi tāḍapatralikhitaṃ kiṃ cātra gauḍākṣaram /
MSS_8318-2 gandhaḥ kiṃ yadi rāmarāvaṇakathāsaṃgrāmagandho mahat kiṃ vāraṃ bahu jalpase śṛṇu sakhe nāmnā purāṇo jhaṣaḥ //
MSS_8319-1 kaṅkagṛdhrasṛgāleṣu daṃśeṣu maśakeṣu ca /
MSS_8319-2 pannageṣu ca jāyante narāḥ krodhaparāyaṇāḥ //
MSS_8320-1 kaṅkahaṃsaśaśādānāṃ matsyādakrauñcakekinām /
MSS_8320-2 gṛdhrāṇāṃ kukkuṭānāṃ ca pakṣā eteṣu śobhanāḥ //
MSS_8321-1 kaṅkelireṣa kimacetana eva satyaṃ namnaḥ svayaṃ na kusumāni dadāti yas te /
MSS_8321-2 dhūrto'thavā namati nāyamudastabāhu- vyaktonnatastanataṭāntadidṛkṣayeva //
MSS_8322-1 kacakucacubukāgre pāṇiṣu vyāpṛteṣu prathamajaladhiputrīsaṃgame'naṅgadhāmni /
MSS_8322-2 grathitanibiḍanīvībandhanirmocanārthaṃ caturadhikakarāśaḥ pātu vaścakrapāṇiḥ //
MSS_8323-1 kacagrahamanugrahaṃ daśanakhaṇḍanaṃ maṇḍanaṃ dṛgañjanamavañcanaṃ mukharasārpaṇaṃ tarpaṇam /
MSS_8323-2 nakhārdanamatardanaṃ nibiḍapīḍanaṃ krīḍanaṃ karoti ratisaṅgame makaraketanaḥ kāminām //
MSS_8324-1 kacagrahasamullasatkamalakoṣapīḍājaḍa- dvirephakalakūjitānukṛtasītkṛtālaṃkṛtāḥ /
MSS_8324-2 jayanti suratotsavavyatikare kuraṅgīdṛśāṃ pramodamadanirbharapraṇayacumbino vibhramāḥ //
MSS_8325-1 kacagrahottānitamardhakuḍmalaṃ trapācalattārakamandalocanam /
MSS_8325-2 balādgṛhītādharavedanākulaṃ kadā pibeyaṃ nanu tat priyāmukham //
MSS_8326-1 kacabhārāt kucabhāraḥ kucabhārād bhītimeti kacabhāraḥ /
MSS_8326-2 kacakucabhārāj jaghanaṃ ko'yaṃ candrānane camatkāraḥ //
MSS_8327-1 kacamūlabaddhapannaga- niśvāsaviṣāgnidhūmahatamadhyam /
MSS_8327-2 aiśānamiva kapālaṃ sphuṭalakṣmā sphurati śaśibimbam //
MSS_8328-1 kacā yūkāvāsā mukhamajinabaddhāsthinicayam kucau māṃsagranthī jaṭharamapi viṣṭhādidhaṭikā /
MSS_8328-2 malotsarge yantraṃ jaghanamabalāyāḥ kramayugaṃ tadādhārasthūṇe tadiha kimu rāgāya mahatām //
MSS_8328A-1 kacairardhacchinnaiḥ karanihitaraktaiḥ kucataṭair nakhotkṛttairgaṇḍairupalahatiśīrṇaiśca niṭilaiḥ /
MSS_8328A-2 vidīrṇairākrandād vikalagaditaiḥ kaṇṭhavivarair manastakṣṇotyantaḥpuraparijanānāṃ sthitiriyam //
MSS_8328B-1 kaccit kāntārabhājāṃ bhavati paribhavaḥ ko'pi śauvāpado vā pratyūhena kratūnāṃ na khalu makhabhujo bhuñjate vā havīṃṣi /
MSS_8328B-2 kartuṃ vā kaccidantarvasati vasumatīdakṣiṇaḥ saptatantur yatsaṃprāpto'si kiṃ vā raghukulatapasāmīdṛśo'yaṃ vivartaḥ //
MSS_8329-1 kaccit paśavyaṃ nirujaṃ bhūryambutṛṇavīrudham /
MSS_8329-2 vṛhadvanaṃ tadadhunā yatrāsse tvaṃ suhṛdvṛtaḥ //
MSS_8330-1 kaccit sahasrān mūrkhāṇām ekamicchasi paṇḍitam /
MSS_8330-2 paṇḍito hyarthakṛcchreṣu kuryān niḥśreyasaṃ mahat //
MSS_8331-1 kaccit saumya priyasahacarī vidyudāliṅgati tvām āvirbhūtapraṇayasumukhāścātakā vā bhajante /
MSS_8331-2 paurastyo vā sukhayati marutsādhusaṃvāhanābhir viṣvagbibhratsurapatidhanurlakṣma lakṣmīṃ tanoti //
MSS_8332-1 kaccit saumya vyavasitamidaṃ bandhukṛtyaṃ tvayā me pratyādeśānna khalu bhavato dhīratāṃ tarkayāmi /
MSS_8332-2 niḥśabdo'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ pratyuktaṃ hi praṇayiṣu satāmīpsitārthakriyaiva //
MSS_8333-1 kaccidarthena vā dharmam arthaṃ dharmeṇa vā punaḥ /
MSS_8333-2 ubhau vā prītilobhena kāmena na vibādhase //
MSS_8334-1 kaccidarthaṃ ca dharmaṃ ca kāmaṃ ca jāyatāṃ vara /
MSS_8334-2 vibhajya kāle kālajña sarvān bharata sevase //
MSS_8335-1 kacchānvavāyajaladheramṛtāṃśuranyaḥ pratyarthivaṃśadahanaḥ sumanā guṇajñaḥ /
MSS_8335-2 vidyāpriyo nayaparo matimān vadānyaḥ mīvārabhūpatirudetu yaśo vitanvan //
MSS_8336-1 kajjalatilakakalaṅkita- mukhacandre galitasalilakaṇakeśi /
MSS_8336-2 navavirahadahanatūlo jīvayitavyastvayā katamaḥ //
MSS_8337-1 kaja bhaja vikāsamabhitas tyaja saṃkocaṃ bhramatyayaṃ bhramaraḥ /
MSS_8337-2 yadyapi na bhavati kāryaṃ tathāpi tuṣṭas tanotyayaṃ kīrtim //
MSS_8338-1 kajjalahimakanakarucaḥ suparṇavṛṣahaṃsavāhanāḥ śaṃ vaḥ /
MSS_8338-2 jalanidhigirikamalasthā hariharakamalāsanā dadatu //
MSS_8339-1 kaṭakatvaṃ pṛthagghemnas taraṃgatvaṃ pṛthag jalāt /
MSS_8339-2 yathā na saṃbhavatyevaṃ na jagat pṛthagīśvarāt //
MSS_8340-1 kaṭakāni bhajanti cārubhir navamuktāphalabhūṣaṇairbhujaiḥ /
MSS_8340-2 niyataṃ dadhate ca citrakair aviyogaṃ pṛthugaṇḍaśailataḥ //
MSS_8341-1 kaṭakinaḥ kaṭukarasān karīrakhadirādiviṭapatarugulmān /
MSS_8341-2 upabhuñjānā karabhī daivādāpnoti madhuramadhujālam //
MSS_8342-1 kaṭākṣeṇāpīṣat kṣaṇamayi nirīkṣeta yadi sā tadānandaḥ sāndraḥ sphurati pihitāśeṣaviṣayaḥ /
MSS_8342-2 saromāñcodañcatkucakalaśanirbhinnavasanaḥ parīrambhārambhaḥ ka iva bhavitāmbhoruhadṛśaḥ //
MSS_8343-1 kaṭākṣairākṣiptaḥ priyasakhi rahaḥ kelibhavane vane puṣpavyājāt kucayugamidaṃ cāpi valitam /
MSS_8343-2 ratāsaktaṃ dṛṣṭvā harinamithunaṃ cālpahasitaṃ tathāpi preyān me na kimapi jānāti kimiti //
MSS_8344-1 kaṭirmuṣṭigrāhyā dvipuruṣabhujagrāhyamudaraṃ stanau ghaṇṭālolau jaghanamiva gantuṃ vyavasitau /
MSS_8344-2 smitaṃ bherīnādo mukhamapi ca patyurbhayakaraṃ tathāpyeṣā raṇḍā paribhavati saṃtāpayati ca //
MSS_8345-1 kaṭirviṭaśatairghūṣṭā pānthapītojjhitaṃ mukham /
MSS_8345-2 stanau sahasramṛditau yasyāḥ kasyās tu sā nijā //
MSS_8345A-1 kaṭisthakaravaiśākhasthānakasthanarākṛtim /
MSS_8345A-2 dravyaiḥ pūrṇaṃ smarellokaṃ sthityutpattivyayātmakaiḥ //
MSS_8346-1 kaṭītaṭanikuñjeṣu saṃcaran vātakuñjaraḥ /
MSS_8346-2 eraṇḍatailasiṃhasya gandhamāghrāya dhāvati //
MSS_8347-1 kaṭu kvaṇanto maladāyakāḥ khalā- studantyalaṃ bandhanaśṛṅkhalā iva /
MSS_8347-2 manastu sādhudhvanibhiḥ pade pade haranti santo maṇinūpurā iva //
MSS_8348-1 kaṭutiktakaṣāyarasaiḥ pavanaḥ pittaṃ kaṭūṣṇalavaṇāmlaiḥ /
MSS_8348-2 snigdhamadhurāmlalavaṇaiḥ śleṣmā kopaṃ prayāti taroḥ //
MSS_8349-1 kaṭutīkṣṇoṣṇalavaṇakṣārāmlādib hirulbaṇaiḥ /
MSS_8349-2 mātṛbhuktairupaspṛṣṭaḥ sarvāṅgotthitavedanaḥ //
MSS_8350-1 kaṭubhirapi kaṭhoracakravākot- karavirahajvaraśāntiśītavīyaiḥ /
MSS_8350-2 timirahatamayaṃ mahobhirañjañ jayati jagannayanaughamuṣṇabhānuḥ //
MSS_8351-1 kaṭumadhurāṇyāmodaiḥ parṇairutkīrṇapatrabhaṅgāni /
MSS_8351-2 damanakavanāni saṃprati kāṇḍairekāntapāṇḍūni //
MSS_8352-1 kaṭu raṭasi kimevaṃ karṇayoḥ kuñjarārer aviditanijabuddhe kiṃ na vijñātamasti /
MSS_8352-2 śilatarakaradaṃṣṭrāṭaṅkanirbhinnakumbhaṃ maśaka galakarandhre hastiyūthaṃ mamajja //
MSS_8353-1 kaṭuviśikhaśikhiprapañca pañcā- nana dhanadapriyamitra mitranetra /
MSS_8353-2 dhṛtasakalavikalpa kalpaśeṣa- prakaṭamahānaṭa nāṭaya prasādam //
MSS_8354-1 kaṭūnāmiha sārthatvāt kāmaṃ bhavati saṃgrahaḥ /
MSS_8354-2 tathāpi vṛttirna tathā rasajñānumatikṣamā //
MSS_8355-1 kaṭau na kalamekhalā na kucamaṇḍale mālikā dṛśorapi na cāñjanaṃ na punarasti rāgo'dhare /
MSS_8355-2 priyeṇa sahacāriṇā madanataskarasyoccakais tatas tvamasi luṇṭhitā nidhuvane vane śobhane //
MSS_8355A-1 kaṭusvarastvaṃ pikabhūt tathāpi ślāghyo'si samyak pikaputrapālāt /
MSS_8355A-2 āhlādanāccandra ivāttalakṣmā kastūrikā gandhabhṛteva kṛṣṇā //
MSS_8356-1 kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavid āhinaḥ /
MSS_8356-2 āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ //
MSS_8357-1 kaṭvervārau yathā pakve madhuraḥ san raso'pi na /
MSS_8357-2 prāpyate hyātmani tathā nāpakvakaraṇe jñatā //
MSS_8358-1 kaṭhinaṃ vā madhuraṃ vā prastutavacanaṃ manohāri /
MSS_8358-2 vāme gardabhanādaś cittaprītyai prayāṇeṣu //
MSS_8359-1 kaṭhinaḥ kṛśamūlaśca durlabho dakṣiṇetaraḥ /
MSS_8359-2 kaścit kalyāṇagotro'pi manuṣyairnopajīvyate //
MSS_8360-1 kaṭhinakucau tava bāle taralasarojākṣi tāvakaṃ cakṣuḥ /
MSS_8360-2 kuṭilasukeśi kacās te mithyā bhaṇitaṃ kṛśāṅgi tava madhyam //
MSS_8361-1 kaṭhinataradāmaveṣṭana- lekhāsaṃdehadāyino yasya /
MSS_8361-2 rājanti valivibhaṅgāḥ sa pātu dāmodaro bhavataḥ //
MSS_8362-1 kaṭhinasyāpi hṛdayaṃ guṇavānārdrayed dṛśā /
MSS_8362-2 candrakāntopalaṃ candraḥ svāṃśubhirdrāvayatyasau //
MSS_8363-1 kaṭhinahṛdaye muñca krodhaṃ sukhapratighātakaṃ likhati divasaṃ yātaṃ yātaṃ yamaḥ kila mānini /
MSS_8363-2 vayasi taruṇe naitad yuktaṃ cale ca samāgame bhavati kalaho yāvat tāvad varaṃ subhage ratam //
MSS_8364-1 kaṭhinahṛdaye muñca bhrāntiṃ vyalīkakathāśrayāṃ piśunavacanairduḥkhaṃ netuṃ na yuktamimaṃ janam /
MSS_8364-2 kimidamatha vā satyaṃ mugdhe tvayādya viniścitaṃ yadabhirucitaṃ tan me kṛtvā priye sukhamāsyatām //
MSS_8365-1 kaṭhināstīkṣṇavaktrāśca tīkṣṇodarkās tathaiva ca /
MSS_8365-2 gaṇakaiḥ kiṃ nu lekhanyas tā vā kiṃ te vinirmitāḥ //
MSS_8366-1 kaṭhine durgame vāso guptaśaktiprakāśanam /
MSS_8366-2 raṇe putraḥ yathā śocyaḥ kalahaṃ veśyayā saha //
MSS_8367-1 kaṭhoranakharāhatadviradakumbhapīṭhasthalī- luṭhadrudhirarañjitollalitakesaraḥ kesarī /
MSS_8367-2 gabhīraravakātarāturatarāturavyāhṛtaiḥ patan hariṇakaiḥ samaṃ samarabhūmikāṃ lajjate //
MSS_8368-1 kaṭhorapārāvatakaṇṭhamecakaṃ vapurvūṣaskandhasubandhurāṃsakam /
MSS_8368-2 prasannarsihastimitaṃ ca vīkṣitaṃ dhvaniśca maṅgalyamṛdaṅgamāṃsalaḥ //
MSS_8369-1 kaṭhorāsthigranthivyatikararaṇatkāramukharaḥ kharasnāyucchedakṣaṇavihitavegavyupaśamaḥ /
MSS_8369-2 nirātaṅkaḥ paṅkeṣviva piśitapiṇḍeṣu vilasa- nnasirgātraṃ gātraṃ sapadi lavaśas te vikiratu //
MSS_8370-1 kaṇa iva purāṃ vahnerbhasmāvadhūlanasaṅgato jayati bahalālokasphārāvadhūtaniśodayaḥ /
MSS_8370-2 smaraharajaṭābandhagranthirbhujaṅgaphaṇāmaṇi- stridaśataṭinīpūrānītaḥ sphuranniva tārakaḥ //
MSS_8371-1 kaṇācāmatuṣāṅgārān yatnena parirakṣasi /
MSS_8371-2 mūṣakāpahṛtaṃ koṣe ratnarāśiṃ na paśyasi //
MSS_8372-1 kaṇṭakasya tu bhagnasya dantasya calitasya ca /
MSS_8372-2 amātyasya ca duṣṭasya mūlāduddharaṇaṃ sukham //
MSS_8373-1 kaṇṭakān kūpamagniṃ ca varjayanti yathā narāḥ /
MSS_8373-2 tathā nṛśaṃsakarmāṇaṃ varjayanti narā naram //
MSS_8374-1 kaṇṭakāvaraṇaṃ yādṛk phalitasya phalāptaye /
MSS_8374-2 tādṛg durjanasaṅgo'pi sādhusaṅgāya bādhanam //
MSS_8375-1 kaṇṭakitatanuśarīrā lajjāmukulāyamānanayaneyam /
MSS_8375-2 tava kumudinīva vāñchati nṛcandra bālā karasparśam //
MSS_8376-1 kaṇṭakenāpi ye spṛṣṭā yānti kāmapi vikriyām /
MSS_8376-2 te'pi śastranikṛntasya paśormāṃsāni bhuñjate //
MSS_8377-1 kaṇṭakenāpi viddhasya mahatī vedanā bhavet /
MSS_8377-2 cakrabhīṣaṇakhaḍgādyair māryamāṇasya kiṃ punaḥ //
MSS_8378-1 kaṇṭakairiva vidāritapādaḥ padminīparicitairaparādreḥ /
MSS_8378-2 āruroha sarasīruhabandhuḥ skandhamambudhitaṭīgamanāya //
MSS_8378A-1 kaṇṭako dārukhaṇḍaṃ ca vitanoti galavyathām /
MSS_8378A-2 vyañjanāntarnipatitas tālu vidhyati vṛścikaḥ //
MSS_8379-1 kaṇṭakyakaṇṭakānāṃ vyatyāse'mbhastribhiḥ karaiḥ paścāt /
MSS_8379-2 khātvā puruṣatritayaṃ tribhāgayuktaṃ dhanaṃ vā syāt //
MSS_8380-1 kaṇṭārikāyā anyoktiḥ saṇānyoktirudāhṛtā /
MSS_8380-2 dhattūrapādapānyoktir avadheyā tṛṇoktayaḥ //
MSS_8381-1 kaṇṭhakoṇaviniviṣṭamīśa te kālakūṭamapi me mahāmṛtam /
MSS_8381-2 apyupāttamamṛtaṃ bhavadvapur- bhedavṛtti yadi me na rocate //
MSS_8382-1 kaṇṭhagatairapyasubhiḥ kasyātmā nopasarpate jātu /
MSS_8382-2 mūrkhasya viṣādasya ca garvasya tathā kṛtaghnasya //
MSS_8383-1 kaṇṭhagrahaṃ na vātyeva bhartuḥ kruddhāpi yatnataḥ /
MSS_8383-2 kaṅkaṇaśreṇikevāsau doṣamevāvalambate //
MSS_8384-1 unmatteva pramatteva prahṛṣṭevātureva ca /
MSS_8384-2 na śakyopāsituṃ rāmā prauḍhaṃ yauvanamāśritā //
MSS_8385-1 sukhaduḥkhapradāyinyas tṛtīye yauvane sthitāḥ /
MSS_8385-2 jāyante gahanā rāmāḥ saṃsārasyeva rītayaḥ //
MSS_8386-1 kaṇṭhagrahe śithilatāṃ gamite kathaṃcid yo manyate maraṇameva sukhābhyupāyam /
MSS_8386-2 gacchan sa eṣa na balād vidhṛto yuvābhyām ityujjhite bhujalate valayairivāsyāḥ //
MSS_8387-1 kaṇṭhacchāyamiṣeṇa kalparajanīmuttaṃsamandākinī- rūpeṇa pralayābdhimūrdhvanayanavyājena kalpānalam /
MSS_8387-2 bhūṣāpannagakelipānakapaṭādekonapañcāśa taṃ vātānapyupasaṃharannavatu vaḥ kalpāntaśāntau śivaḥ //
MSS_8388-1 kaṇṭhacchedaviśīryamāṇarudhiraprāgbhārabhagn adyuter yena smeramukhena homaśikhinaḥ saṃdhukṣaṇākāṅkṣiṇā /
MSS_8388-2 bhrūbhaṅgaḥ śitikaṇṭhakaṇṭhaphaṇine phūtkārahetoḥ kṛtaḥ śauṭīryavratatuṣṭadhūrjaṭirasau kiṃ varṇyate rāvaṇaḥ //
MSS_8389-1 kaṇṭhacchede suvarṇaṃ cet kṣuraṃ yadvaddhitaṃ na hi /
MSS_8389-2 bandhurapyapakārī cet sarvaistyājyas tathaiva saḥ //
MSS_8390-1 kaṇṭhamākuñcya hṛdaye sthāpayed dṛḍhamicchayā /
MSS_8390-2 jālaṃdharo bandha eṣa sudhāvyayanivāraṇaḥ //
MSS_8391-1 kaṇṭhaśriyaṃ kuvalayastabakābhirāma- dāmānukārivikaṭacchavikālakūṭām /
MSS_8391-2 bibhrat sukhāni diśatādupahārapīta- dhūpotthadhūmamalināmiva dhūrjaṭirvaḥ //
MSS_8392-1 kaṇṭhaśleṣaṃ samāsādya tasyāḥ prabhraṣṭayānayā /
MSS_8392-2 tulyāvasthā sakhīveyaṃ tanurāśvāsyate mama //
MSS_8393-1 kaṇṭhasaktamṛdubāhubandhanaṃ nyastapādatalamagrapādayoḥ /
MSS_8393-2 prārthayanta śayanotthitaṃ priyās taṃ niśātyayavisargacumbanam //
MSS_8394-1 kaṇṭhas tasyāḥ kuvalaydṛśaḥ kāñcanaḥ ko'pi kambur lāvaṇyāmbusmaranarapaterarghyamāviḥ karoti /
MSS_8394-2 tisro rekhāstribhuvanajayavyañjikās tatra tat kiṃ na syānmadhye trivaliracanā paunaruktyāya dhātuḥ //
MSS_8395-1 kaṇṭhasthā yā bhaved vidyā sā prakāśyā sadā budhaiḥ /
MSS_8395-2 yā gurau pustake vidyā tayā mūḍhaḥ pratāryate //
MSS_8396-1 kaṇṭhasya tasyāḥ stanabandhurasya muktākalāpasya ca nistalasya /
MSS_8396-2 anyonyaśobhājananād babhūva sādhāraṇo bhūṣaṇabhūṣyabhāvaḥ //
MSS_8397-1 kaṇṭhasya vidadhe kāntiṃ muktābharaṇatā yathā /
MSS_8397-2 tasyāḥ svabhāvaramyasya muktābharaṇatā tathā //
MSS_8398-1 kaṇṭhādūrdhvaṃ viniryāti prāṇā yāñcākṣaraiḥ saha /
MSS_8398-2 dadāmītyakṣarairdātuḥ punaḥ śrotrād viśanti te //
MSS_8399-1 kaṇṭhādraktaṃ pibati guṇināṃ madyamāṃsaṃ na bhuṅkte viṣṇudravyaṃ harati kurute dvādaśīṣūpavāsam /
MSS_8399-2 sāṃkhyaṃ śrutvāpaharati gavāṃ brāhmaṇānāṃ ca vṛttiṃ pāpo dambhaḥ kaliyugasakhaḥ kasya mitraṃ niyogī //
MSS_8400-1 kaṇṭhāntaḥ kvaṇitaṃ divākarakaraklāntyā rajoviplavais tannetrāñcalakuñcanaṃ śitakuśaprāntakṣataiḥ sītkṛtiḥ /
MSS_8400-2 śvāsormiprabhavo vanecarabhiyā tvadvairivāmabhruvām evaṃ deva marostaṭe'pi suratakrīḍānurūpaḥ kramaḥ //
MSS_8401-1 kaṇṭhālaṃkāraghaṇṭāghaṇaghaṇaraṇitādhmātarodaḥkaṭāhaḥ kaṇṭhekālādhirohocitaghanasubhagaṃ bhāvukasnindhapṛṣṭhaḥ /
MSS_8401-2 sākṣād dharmo vapuṣmān dhavalakakudanirdhūtakailāsakūṭaḥ kūṭastho vaḥ kakudmān nibiḍataratamaḥstomatṛṇyāṃ vitṛṇyāt //
MSS_8402-1 kaṇṭhāliṅganamaṅgalaṃ ghanakucābhogopabhogotsavaṃ śroṇīsaṃgamasaubhagaṃ ca satataṃ matpreyasīnāṃ puraḥ /
MSS_8402-2 prāptuṃ ko'yamitīrṣyayeva yamunākūle balādyaḥ svayaṃ gopīnāmaharad dukūlanicayaṃ kṛṣṇaḥ sa puṣṇātu naḥ //
MSS_8403-1 kaṇṭhāvasaktamṛdubāhulatās turaṅgād rājāvarodhanavadhūravatārayantaḥ /
MSS_8403-2 āliṅganānyadhikṛtāḥ sphuṭamāpureva gaṇḍasthalīḥ śucitayā na cucumburāsām //
MSS_8404-1 kaṇṭhāśleṣiṇamunnatastanabharaśroṇītaṭagrāhiṇaṃ saṃsaktoruyugaṃ gṛhītajaghanaprākāramapyantataḥ /
MSS_8404-2 drāgeva ślathabandhaminduvadanā gāḍhāvamardāsahaṃ vijñāyātyajadāśu kāñcanapaṭaṃ vrīḍākulāpi kṣaṇam //
MSS_8405-1 kaṇṭhe ka eṣa tava vallabha nūpuro'yaṃ tat pādabhūṣaṇamayaṃ valayas tadānīm /
MSS_8405-2 ityādivācyamavibhāvya vaco mṛgākṣyā jñāne'pi tadvihṛtamutsukatāṃ tanoti //
MSS_8405A-1 kaṇṭhe kṛttāvaśeṣaṃ kanakamayamadhaḥ śṛṅkhalādāma karṣan krāntvā dvārāṇi helācalacaraṇaraṇatkiṅkaṇīcakravālaḥ /
MSS_8405A-2 dattātaṅko'ṅganānāmanusṛtasaraṇiḥ saṃbhramādaśvapālaiḥ prabhraṣṭo'yaṃ plavaṅgaḥ praviśati nṛpatermandiraṃ mandurāyāḥ //
MSS_8406-1 kaṇṭhe gadgadatā svedo mukhe vaivarṇyavepathū /
MSS_8406-2 mriyamāṇasya cihnāni yāni tānyeva yācataḥ //
MSS_8407-1 kaṇṭhe cintāmaṇirjñeyaś cintitārthapradaḥ sadā /
MSS_8407-2 āvartaḥ pṛṣṭhavaṃśe yaḥ sa sūryākhyaḥ śubhaḥ smṛtaḥ //
MSS_8408-1 kaṇṭhe jīvitamānane tava guṇāḥ pāṇau kapolastanau saṃtāpastvayi mānasaṃ nayanayoracchinnadhāraṃ payaḥ /
MSS_8408-2 sarvaṃ niṣkaruṇa tvadīyavirahe sālambanaṃ kiṃ punas tasyāḥ saṃprati jīvite bata sakhīvargo nirālambanaḥ //
MSS_8409-1 kaṇṭhe madaḥ kodravajo hṛdi tāmbūlajo madaḥ /
MSS_8409-2 lakṣmīmadas tu sarvāṅge putradāramukheṣvapi //
MSS_8410-1 kaṇṭhe mauktikamālikāḥ stanataṭe kārpūramacchaṃ rajaḥ sāndraṃ candanamaṅgake valayitāḥ pāṇau mṛṇālīlatāḥ /
MSS_8410-2 tanvī naktamiyaṃ cakāsti śucinī cīnāṃśuke bibhratī śītāṃśoradhidevateva galitā vyomāgramārohataḥ //
MSS_8411-1 kaṇṭhe rajjuṃ baddhvā mṛtasya puṃsas tu rajjumādāya /
MSS_8411-2 tasyāḥ khaṇḍaṃ kaṇṭhe baddhaṃ gaṇḍasrajaṃ harati //
MSS_8412-1 kaṇṭhe vasantī caturā yadasyāḥ sarasvatī vādayate vipañcīm /
MSS_8412-2 tadeva vāgbhūya mukhe mṛgākṣyāḥ śrotuḥ śrutau yāti sudhārasatvam //
MSS_8413-1 kaṇṭhocito'pi huṃkṛti- mātranirastaḥ padāntike patitaḥ /
MSS_8413-2 yasyāś candraśikhaḥ smara- bhallanibho jayati sā caṇḍī //
MSS_8414-1 kaṇḍūyate dakṣiṇapāṇinā cet sa sārameyo vadanaṃ tadānīm /
MSS_8414-2 bhaktaiḥ prabhūtaiḥ saha bhūmipālair bhojyāni bhakṣyāṇi ciraṃ bhavanti //
MSS_8415-1 kaṇḍūladvipagaṇḍapiṇḍakaṣaṇākamp ena sampātibhir dharmasraṃsitabandhanaiḥ svakusumairarcanti godāvarīm /
MSS_8415-2 chāyāpaskiramāṇaviṣkiramukhavyākṛṣṭakīṭatvacaḥ kūjatklāntakapītakukkuṭakulāḥ kūle kulāyadrumāḥ //
MSS_8416-1 kaṇḍūyamānaḥ khalu dakṣiṇena hastena bhālaṃ bhaṣaṇo dadāti /
MSS_8416-2 prabhāvinamrīkṛtarājacakraṃ rājyābhiṣeke varapaṭṭabandham //
MSS_8417-1 katarat purahara paruṣaṃ hālāhalakavalayācanāvacasoḥ /
MSS_8417-2 ekaiva tava rasajñā tadubhayarasatāratamyajñā //
MSS_8418-1 kati kati na punaścaranti hanti pratiśikharaṃ pratikānanaṃ kuraṅgāḥ /
MSS_8418-2 tadapi janamanovinodahetur vilasati keṣvapi ko'pi nābhigandhaḥ //
MSS_8419-1 kati kati na madoddhatāścaranti pratiśikhari pratikānanaṃ kuraṅgāḥ /
MSS_8419-2 kvacidapi punaruttamā mṛgās te madayati yan mada eva medinīśān //
MSS_8420-1 kati kati na latāḥ kalitāḥ saṃcaratā cañcarīkarasikena /
MSS_8420-2 nalini bhavanmadhu madhuraṃ yat pītaṃ tat tadeva paripītam //
MSS_8421-1 kati kati na vasante vallayaḥ śākhino vā surabhitasumanobhirbhūṣitāṅgā babhūvuḥ /
MSS_8421-2 tadapi yuvajanānāṃ prītaye kevalo'bhūd abhinavakalikālībhāraśālī rasālaḥ //
MSS_8422-1 katiciduddhatanirbharamatsarāḥ katicidātmavacaḥstutiśālinaḥ /
MSS_8422-2 ahaha ke'pi nirakṣarakukṣayas tadiha saṃprati kaṃ prati me śramaḥ //
MSS_8422A-1 katicid divasāni kāṇḍaśeṣāḥ patitāśeṣapurāṇajīrṇaparṇāḥ /
MSS_8422A-2 taravastvaci garhitapravālāḥ samavāpyanta na nāmato vivektum //
MSS_8423-1 katicid divasāni tayā gamitā- ni gṛhe tava saṅgamarocanayā /
MSS_8423-2 katicid vipine nalinīśayane vacanena pikīmadamocanayā //
MSS_8424-1 na vane'pi ratirbhavane'pi na yaṃ pratirūpavinirjjitarocanayā /
MSS_8424-2 karuṇāvaruṇālaya kiṃ kriyatām aruṇāyatapaṅkajalocanayā //
MSS_8425-1 kati te kabarībhāraḥ sumanaḥsaṅgāt priye'tinīlatvāt /
MSS_8425-2 bhavati ca kalāpavattvān nijairasevyaḥ kathaṃ na syāt //
MSS_8426-1 kati na santi janā jagatītale tadapi tadvirahākulitaṃ manaḥ /
MSS_8426-2 kati na santi niśākaratārakāḥ kamalinī malinī raviṇā vinā //
MSS_8427-1 kati na santi mahīṣu mahīruhaḥ surabhipuṣparasālaphalālayaḥ /
MSS_8427-2 surabhayanti na ke'pi ca bhūruhān iti yaśo'sti paraṃ tava candana //
MSS_8428-1 kati no viṣayā nibhālitāḥ kati vā bhūmibhujo na śīlitāḥ /
MSS_8428-2 dharaṇīdhara tāvakān guṇān avadhāryājagaṇaṃ guruṃ laghum //
MSS_8429-1 katipayadivasasthāyini madakāriṇi yauvane durātmānaḥ /
MSS_8429-2 vidadhati tathāparādhaṃ janmaiva yathā vṛthā bhavati //
MSS_8430-1 kattipayadivasasthāyī pūro dūronnato'pi bhavitā te /
MSS_8430-2 taṭini taṭadrumapātana- pātakamekaṃ cirasthāyi //
MSS_8431-1 katipayadivasaiḥ kṣayaṃ prayāyāt kanakagiriḥ kṛtavāsarāvasānaḥ /
MSS_8431-2 iti mudamupayāti cakravākī vitaraṇaśālini vīrarudradeve //
MSS_8432-1 katipayanimeṣavartini janmajarāmaraṇavihvale jagati /
MSS_8432-2 kalpāntakoṭibandhuḥ sphurati kavīnāṃ yaśaḥprasaraḥ //
MSS_8433-1 katipayapurasvāmī kāyavyayairapi durgraho mitavitaritā mohenāho mayānusṛtaḥ purā /
MSS_8433-2 tribhuvanapatirbuddhyārādhyo'dhunā svapadapradaḥ punaradhigatas tat prācīno dunoti dinavyayaḥ //
MSS_8434-1 katipayasahakārapuṣparamyas tanutuhino'lpavinidrasinduvāraḥ /
MSS_8434-2 surabhimukhahimāgamāntaśaṃsī samupayayau śiśiraḥ smaraikabandhuḥ //
MSS_8435-1 kati pallavitā na puṣpitā vā taravaḥ santi samantato vasante /
MSS_8435-2 jagato vijaye tu puṣpaketoḥ sahakārī sahakāra eka eva //
MSS_8436-1 katiṣu na kṛtā sevā ke vā na vāgvibhavaiḥ stutās tṛṇamapi guṇaprītaḥ prādānna ko'pi vipaścitām /
MSS_8436-2 ayamiha paraṃ duḥkhajvālākalāpamakhaṇḍayat kanakapayasāṃ dhārādaṇḍairakāṇḍaghanāghanaḥ //
MSS_8437-1 kati santi nonnatibhṛtas taravas tadapi tvameva gurukīrtivaraḥ /
MSS_8437-2 nibiḍādaraṃ navamarandaharaḥ sahakāra kāraṇamiha bhramaraḥ //
MSS_8438-1 kati santi latā vipine kusuma- stavakānamitāḥ khalu pallavitāḥ /
MSS_8438-2 praticampakacandananīpavanī- navapaṅkajinīmadhusaṃvalitāḥ //
MSS_8439-1 suciraṃ kusumeṣu paribhramatā na ca mālati kāpi tathā militā /
MSS_8439-2 madhupena punarmadhupānavidhau hṛdaye na yathā bhavatī kalitā //
MSS_8440-1 kati santi lavaṅgalatā lalitā navakorakitā dharaṇīsutale /
MSS_8440-2 kati bandhuragandhabhṛtas taravo guravo nivasanti girau malaye //
MSS_8441-1 katyakṣīṇi karoṭayaḥ kati kati dvīpidvipānāṃ tvacaḥ kākolāḥ kati pannagāḥ kati sudhādhāmnaśca khaṇḍāḥ kati /
MSS_8441-2 kiṃ ca tvaṃ ca kati trilokajanani tvadvāripūrodare majjajjantukadambakaṃ samudayatyekaikamādāya yat //
MSS_8442-1 katyaśvāḥ kati dhenavaḥ kati gajāḥ katyadbhutāḥ pādapāḥ sundaryaḥ kati susruvaḥ kati mahāratnānyanardhyāṇyapi /
MSS_8442-2 jātaikā kila kanyakā jalanidherdātuṃ prasaktā yadā sarvaṃ tad vyayitaṃ tadā pariṇatau nāmaikamuccheṣitam //
MSS_8443-1 kathaṃcit kālidāsasya kālena bahunā mayā /
MSS_8443-2 avagāḍheva gambhīramasṛṇaudhā sarasvatī //
MSS_8444-1 kathaṃcidahni hṛdaye kuśalairviniveśitā /
MSS_8444-2 śikṣā gaurakhareṇeva rājñā vismāryate niśi //
MSS_8445-1 kathaṃcin naidāghe divasa iva kope vigalite prasattau prāptāyāṃ tadanu ca niśāyāmiva śanaiḥ /
MSS_8445-2 smitajyotsnārambhakṣapitavirahadhvāntanivaho mukhendurmāninyāḥ sphurati kṛtapuṇyasya surate //
MSS_8446-1 kathaṃ te tyaktasadvṛttāḥ sukhaṃ rātriṣu śerate /
MSS_8446-2 maraṇāntaritā yeṣāṃ narakeṣūpapattayaḥ //
MSS_8447-1 kathaṃ tvadupalambhāśāvihatāviha tādṛśī /
MSS_8447-2 avasthā nālamāroḍhum aṅganāmaṅganāśinī //
MSS_8447A-1 kathaṃ na ramate cittaṃ dharme'nekasukhaprade /
MSS_8447A-2 jīvānāṃ duḥkhabhīrūṇāṃ prāyo mithyādṛśo yataḥ //
MSS_8448-1 kathaṃ na lajjitastādṛk savitā tejasāṃ nidhiḥ /
MSS_8448-2 brahmāṇḍakhaṇḍikāṃ prāpya kurvan pādaprasārikām //
MSS_8449-1 kathaṃ nāma na sevyante yatnataḥ parameśvarāḥ /
MSS_8449-2 acireṇaiva ye tuṣṭāḥ pūrayanti manorathān //
MSS_8450-1 kathaṃ nu taṃ bandhurakomalāṅguliṃ karaṃ vihāyāsi nimagnamambhasi /
MSS_8450-2 acetanaṃ nāma guṇaṃ na lakṣayen mayaiva kasmādavadhīritā priyā //
MSS_8451-1 kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃcidāpadi /
MSS_8451-2 bhrātā vā bhrātaraṃ hanyāt saumitre prāṇamātmānaḥ //
MSS_8452-1 kathaṃ nyāyyamanuṣṭhānaṃ mādṛśaḥ pratiṣedhatu /
MSS_8452-2 kathaṃ vābhyanujānātu sāhasaikarasāṃ kriyām //
MSS_8453-1 kathaṃ nvidaṃ kamalaviśālalocane gṛhaṃ ghanaiḥ pihitakare niśākare /
MSS_8453-2 acintayantyabhinavavarṣavidyutas tvamāgatā sutanu yathā prabhāvatī //
MSS_8454-1 kathaṃ caiṣā tanvī prakṛtisukumārāṅgalatikā pragalbhavyāpāraṃ ratikalahakhedaṃ viṣahate /
MSS_8454-2 nalinyāstigmo'pi prabhavati sukhāyaiva savitā prakṛṣṭe premṇyevaṃ kimiva na sahante yuvatayaḥ //
MSS_8455-1 kathaṃ priyāyā anukampitāyāḥ saṅgaṃ rahasyaṃ rucirāṃśca mantrān /
MSS_8455-2 suhṛtsu ca snehasitaḥ śiśūnāṃ kalākṣarāṇāmanuraktacittaḥ //
MSS_8456-1 putrān smaraṃstā duhit rhṛdasyā bhrāt n svas rvā pitarau ca dīnau /
MSS_8456-2 gṛhān manojñoruparicchadāṃśca vṛttīśca kulyāḥ paśubhṛtyavargān //
MSS_8457-1 kathaṃ bhāryāmṛte dharmam arthaṃ vā puruṣaḥ prabho /
MSS_8457-2 prāpnoti kāmamatha vā tasyāṃ tritayamāhitam //
MSS_8458-1 tathaiva bhartāramṛte bhāryā dharmādisādhane /
MSS_8458-2 na samarthā trivargo'yaṃ dāmpatyaṃ samupāśritaḥ //
MSS_8459-1 kathaṃ mamorasi kṛtapakṣaniḥsvanaḥ śilīmukho'pahitaditi (?) jalpati priye /
MSS_8459-2 nivṛtya kiṃ kimiti bruvāṇayānayā sasādhvasaṃ kupitamamoci kāntayā //
MSS_8460-1 kathaṃ mugdhe kathaṃ vakre kāntāyās te vilocane /
MSS_8460-2 kathaṃ janānurāgāya kathaṃ janavipattaye //
MSS_8461-1 kathaṃ yateta manujau bhinnaiva prakṛtiryataḥ /
MSS_8461-2 ekasthānasamutpanna sudhākṣveḍabhidā smṛtā //
MSS_8462-1 kathaṃ rājā sthito dharme paradārān parāmṛśet /
MSS_8462-2 rakṣaṇīyā viśeṣeṇa rājadārā mahābala //
MSS_8463-1 kathaṃ vilokeyamamuṃ yuvānaṃ kumudvatībandhumivojjihānam /
MSS_8463-2 bhartuḥ svasā bhādracaturthikeva kalaṅkayatyardhavilokane'pi //
MSS_8464-1 kathaṃ vīthīmasmānupadiśasi dharmapraṇayinīṃ prasīda svāṃ śiṣyāmatikhalamukhīṃ śādhi muralīm /
MSS_8464-2 harantī maryādāṃ śiva śiva pare puṃsi hṛdayaṃ nayantī dhṛṣṭeyaṃ yaduvara yathā nāhvayati naḥ //
MSS_8465-1 kathaṃ saṃbodhyate rājā sugrīvasya ca kā priyā /
MSS_8465-2 nirdhanāḥ kiṃ ca vāñchanti kiṃ kurvanti manīṣiṇaḥ //
MSS_8466-1 kathaṃ sa dantarahitaḥ sūryaḥ sūribhirucyate /
MSS_8466-2 yo mīnarāśiṃ muktaiva meṣaṃ bhoktuṃ samudyataḥ //
MSS_8467-1 kathanena vināpyāśāṃ pūrayanti hi sādhavaḥ /
MSS_8467-2 pratigehaṃ bhāsate hi vivasvān kathanaṃ vinā //
MSS_8468-1 kathamagaṇitapūrvaṃ drakṣyate taṃ narendraḥ kathamapuruṣavākyaṃ śroṣyate siddhavākyaḥ /
MSS_8468-2 kathamaviṣayavanghyaṃ dhārayiṣyatyamarṣaṃ praṇipatati niruddhaḥ satkṛto dharṣito vā //
MSS_8469-1 kathamadya kathaṃ ca śva iti jīvanacintayā /
MSS_8469-2 yā kṛthā hā vṛthā dainyam āyurantaṃ prayacchati //
MSS_8470-1 kathamapi kṛtapratyāpattau priye skhalitottare virahakṛśayā kṛtvā vyājaṃ prakalpitamaśrutam /
MSS_8470-2 asahanasakhīśrotraprāptiṃ viśaṅkya sasaṃbhramaṃ vivalitadṛśā śūnye gehe samucchvasitaṃ punaḥ //
MSS_8471-1 kathamapi tava vṛndāraṇyamāhātmyavṛndaṃ na hi kathayitumuccairīśvaro'pyīśvaraḥ syāt /
MSS_8471-2 api ca tṛṇaphalānāṃ yasya lubdho rasāya prabhuramṛtabhujāmapyāśrayad vatsabhāvam //
MSS_8472-1 kathamapi na niṣiddho duḥkhinā bhīruṇā vā drupadatanayapāṇis tena pitrā mamādya /
MSS_8472-2 tava bhujabaladarpādhyāyamānasya vāmaḥ śirasi caraṇa eṣa nyasyate vārayainam //
MSS_8473-1 kathamapi paricitamudrā bhujabhudrāsaṅgataṃ svapne /
MSS_8473-2 uṣasi nimīlatanayanā śayanāntaḥ kāntamāmṛṣati //
MSS_8474-1 kathamapi sakhi krīḍākopād vrajeti mayodite kaṭhinahṛdayastyaktvā śayyāṃ balād gata eva saḥ /
MSS_8474-2 iti sarabhasadhvastapremṇi vyapetaghṛṇe spṛhāṃ punarapi hatavrīḍaṃ cetaḥ karoti karomi kim //
MSS_8475-1 kathamapi hi bhavanti kṣetrasadbījayogāj jagadupakṛtihetornātmavṛttyai phalanti /
MSS_8475-2 dadhati phalasamṛddhyā dūramānamrabhāvaṃ nanu jagati suśūkāḥ sādhavaḥ śālayaśca //
MSS_8476-1 kathamapyadhigatarandhrair adhyuṣitā yadi guhākhubhiḥ kṣudraiḥ /
MSS_8476-2 iyataiva kiṃ mṛgādhipa nijavikramanirvidaṃ vahasi //
MSS_8477-1 kathamarthaṃ niṣedhantu śrutayaḥ smṛtayo'pi vā /
MSS_8477-2 yāsāmekaṃ padamapi na calatyarthato vinā //
MSS_8478-1 kathamavanipa darpo yanniśātāsidhārā- dalanagalitamūrdhnā vidviṣāṃ svīkṛtā śrīḥ /
MSS_8478-2 nanu tava nihatārerapyasau kiṃ na nītā tridivamapagatāṅgairvallabhā kīrtirebhiḥ //
MSS_8479-1 kathamasau na bhajatyaśarīratāṃ hatavivekapado hatamanmathaḥ /
MSS_8479-2 praharataḥ kadalīdalakomale bhavati yasya dayā na vadhūjane //
MSS_8480-1 kathamasau madano na namasyatāṃ sthitavivekapado makaradhvajaḥ /
MSS_8480-2 mṛgadṛśaṃ kadalīlalitaṃ vapur yadabhi hanti śaraiḥ kusumodbhavaiḥ //
MSS_8481-1 kathamiyati vanānte kaścideko na tādṛg varavanataruruccaiḥ puṣpavallīphalāḍhyaḥ /
MSS_8481-2 jagadasukhavidhāturdagdhadhāturniyogā- ddhavakhadirapalāśāḥ kevalaṃ vṛddhibhājaḥ //
MSS_8482-1 kathamiva tava saṃmatirbhavitrī samamṛtubhirmunināvadhīritasya /
MSS_8482-2 iti viracitamallikāvikāsaḥ smayata iva sma madhuṃ nidāghakālaḥ //
MSS_8483-1 kathamiha manuṣyajanmā saṃpraviśati sadasi vibudhagamitāyām /
MSS_8483-2 yena na subhāṣitāmṛtam āhlādi nipītamā tṛpteḥ //
MSS_8484-1 kathamutpadyate dharmaḥ kathaṃ dharmaḥ pravardhate /
MSS_8484-2 kathaṃ ca sthāpyate dharmaḥ kathaṃ dharmo vinaśyati //
MSS_8485-1 satyenotpadyate dharmo dayādānairvivardhate /
MSS_8485-2 kṣamayā sthāpyate dharmaḥ krodhalobhairvinaśyati //
MSS_8486-1 kathamupari kalāpinaḥ kalāpo vilasati tasya tale'ṣṭamīndukhaṇḍam /
MSS_8486-2 kuvalayayugalaṃ tato vilolaṃ tilakusumaṃ tadadhaḥ pravālamasmāt //
MSS_8487-1 kathametat kucadvandvaṃ patitaṃ tava sundari /
MSS_8487-2 paśyādhaḥ khanane mūḍha patanti girayo'pi ca //
MSS_8488-1 kathaya kathamivāśā jāyatāṃ jīvite me malayabhujagavāntā vānti vātāḥ kṛtāntāḥ /
MSS_8488-2 ayamapi khalu guñjan mañju mākandamaulau culukayati madīyāṃ cetanāṃ cañcarīkaḥ //
MSS_8488A-1 kathaya kathamurojadāmahetor yadupatireṣa cinoti campakāni /
MSS_8488A-2 bhavati karatale yadasya kampaḥ priyasakhi matsmṛtireva matsapatnī //
MSS_8489-1 kathaya kimapi dṛṣṭaṃ sthānamasti śrutaṃ vā vrajati dinakaro'yaṃ yatra nāstaṃ kadācit /
MSS_8489-2 iti vihagasamūhān nityamevāsti pṛcchan rajanivirahabhītaścakravākī varākaḥ //
MSS_8490-1 kathaya kimidaṃ jātyā khyātaṃ kimasya varāṭakaiḥ katibhirathavā labhyaṃ caitat prayojanamasya kim /
MSS_8490-2 pratipadamiti grāmīṇānāṃ gaṇena laghūkṛtaṃ bata karatale ratnaṃ kṛtvā viṣīdati vāṇijaḥ //
MSS_8491-1 kathayata iva netre karṇamūlaṃ prayāte sumukhi tava kucābhyāṃ vartya paśyāvanīṃ vā /
MSS_8491-2 skhalati yadi kathaṃcit te padāmbhojayugmaṃ tava tanutaramadhyaṃ bhajyate nau na doṣaḥ //
MSS_8492-1 kathayata kathameṣā menayā vipradattā śiva śiva giriputro vṛddhakāpālikāya /
MSS_8492-2 iti vadati puraṃdhrīmaṇḍale siddhileśa- vyayakṛtavaraveṣaḥ pātu vaḥ śrīmaheśaḥ //
MSS_8493-1 kathaya nipuṇe kasmin dṛṣṭaḥ kathaṃ nu kiyacciraṃ kimabhilikhitaṃ kiṃ tenoktaṃ kadā sa ihaiṣyati /
MSS_8493-2 iti bahuvidhapremollāsaprakalpitavistarāḥ priyatamakathāḥ svalpe'pyarthe prayānti na naṣṭatām //
MSS_8494-1 kathayānimiṣo'smyahaṃ kathaṃ te vapurālokanamātra eva jātaḥ /
MSS_8494-2 adharāmṛtapāyināṃ bhavatyā suratāvāptirarālakeśi yuktā //
MSS_8494A-1 kathābhirdeśānāṃ kathamapi ca kālena bahunā samāyāte kānte sakhi rajanirardhaṃ gatavatī /
MSS_8494A-2 tato yāvallīlāpraṇayakupitāsmi prakupitā sapatnīva prācī digiyamabhavat tāvadaruṇā //
MSS_8495-1 kathāsu ye labdharasāḥ kavīnāṃ ye nānurajyanti kathāntareṣu /
MSS_8495-2 na granthiparṇapraṇayāścaranti kastūrikāgandhamṛgās tṛṇeṣu //
MSS_8495A-1 kathitāvadhijīvitāvadhir gaṇayantī divasānanukṣaṇam /
MSS_8495A-2 dayitāśrubhareṇa jīvyate bata rekhā katicidvilumpatā //
MSS_8496-1 kadapatyaṃ varaṃ manye sadapatyācchucāṃ padāt /
MSS_8496-2 nirvidyeta gṛhānmartyo yat kleśanivahā gṛhāḥ //
MSS_8497-1 kadambavṛkṣasāras tu vidyutpātanivāraṇaḥ /
MSS_8497-2 vidyutpātasya no bhītir devarāje'ti kīrtanāt //
MSS_8498-1 kadarthitasyāpi hi dhairyavṛtter na śakyate dhairyaguṇaḥ pramārṣṭum /
MSS_8498-2 adhomukhasyāpi kṛtasya vahner nādhaḥ śikhā yānti kadācideva //
MSS_8499-1 kadaryamākrośakamaśrutaṃ ca varākasambhūtamamānyamāninam /
MSS_8499-2 niṣṭhūriṇaṃ kṛtavairaṃ kṛtaghnam etān bhṛśārto'pi na jātu yācet //
MSS_8500-1 kadaryopārjitaṃ vittaṃ bhogyaṃ bhāgyavatāṃ bhavet /
MSS_8500-2 dantā adanti kaṣṭena jihvā grasati līlayā //
MSS_8501-1 kadalī kadalī karabhaḥ karabhaḥ karirājakaraḥ karirājakaraḥ /
MSS_8501-2 bhuvanatritaye'pi bibharti tulām idamūruyugaṃ na camūrudṛśaḥ //
MSS_8502-1 kadalīkandavaddharmo na rohati bahirgataḥ /
MSS_8502-2 chāditastu phalaṃ cāru sūte panasamūlavat //
MSS_8503-1 kadalīkarabhasamānāṃ kalayati yo rūpakḷptim atirucirām /
MSS_8503-2 sopāyād dṛḍhayogaṃ gamitorasikopakaraṇaviṣayatayā //
MSS_8504-1 kadalīprakāṇḍarucirorutarau jaghanasthalīparisare mahati /
MSS_8504-2 raśanākalāpakaguṇena vadhūr makaradhvajadviradamākalayat //
MSS_8504A-1 kadalī bata jaṅghāyāḥ sādṛśyaṃ labhate katham /
MSS_8504A-2 śaityaṃ hi sahajaṃ tatra tatra kālānurūpatā //
MSS_8505-1 kadalīvanamadhyastho vahnirmandaparākramaḥ /
MSS_8505-2 avivekijanasthāne guṇavān kiṃ kariṣyati //
MSS_8506-1 kadalīsāraniḥsāre mṛgatṛṣṇeva cañcale /
MSS_8506-2 sthāvare jaṃgame sarve bhūtagrāme caturvidhe //
MSS_8507-1 kadā kāntāgāre parimalamilatpuṣpaśayane śayānaḥ kāntāyāḥ kucayugamahaṃ vakṣasi vahan /
MSS_8507-2 aye kānte mugdhe kuṭilanayane candravadane prasīdetyāti krośan nimiṣamiva neṣyāmi divasān //
MSS_8508-1 kadā kāryodyogaṃ sakalamapi saṃnyasya sahasā smaran nityaṃ śāntaṃ hṛdayavacanāgocaramahaḥ /
MSS_8508-2 vibho māyātīta prathama paramānandanibiḍa prasīdetyākrośan nimiṣamiva neṣyāmi divasān //
MSS_8509-1 kadā gaṇḍādañcanmadalulitasindūrasubhagaṃ namaskurvan padmāmalamadhuramūrtiṃ gaṇapatim /
MSS_8509-2 gajāsya śrīśambhoḥsuta sumukha lambodara vibho prasīdetyākrośan nimiṣamiva neṣyāmi divasān //
MSS_8510-1 kadācana mahākārye laghurevopayujyate /
MSS_8510-2 kiṃ dūrīkṛtya dīrghādi dūrvāṃ kṣemāya nādṛtaḥ //
MSS_8511-1 kadācit kavacaṃ bhedyaṃ nārācena śareṇa vā /
MSS_8511-2 api varṣaśatāghāte brāhmaṇāśīrna bhidyate //
MSS_8512-1 kadācit kaṣṭena draviṇamadhamārādhanavaśān mayā labdhaṃ stokaṃ nihitamavanau taskarabhayāt /
MSS_8512-2 tato nitye kaścit kvacidapi tadākhurbilagṛhe- 'nayallabdho'pyarthona bhavati yadā karma viṣamam //
MSS_8513-1 kadācit kālindītaṭavipinasaṅgītakaravo mudābhīrīnārīvadanakamalāsvādamadhupaḥ /
MSS_8513-2 ramāśambhubrahmāmarapatigaṇeśarcitapado jagannāthaḥ svāmī nayanapathagāmī bhavatu me //
MSS_8514-1 kadācit pāñcālī vipinabhuvi bhīmena bahuśaḥ kṛśāṅgi śrāntāsi kṣaṇamiha niṣīdeti gaditā /
MSS_8514-2 śanaiḥ śītacchāyaṃ taṭaviṭapinaṃ prāpya muditā puraḥ patyuḥ kāmācchvaśuramiyamāliṅgati satī //
MSS_8515-1 kadācit sādhutāmeti puraḥ śiśurasanmatiḥ /
MSS_8515-2 prāk pāṇḍupatrāḥ kutrāpi coyante cārubhūruhāḥ //
MSS_8516-1 kadācidapi saṃjātam akāryādiṣṭasādhanam /
MSS_8516-2 yadaniṣṭaṃ tu satkāryān nākāryaprerakaṃ hi tat //
MSS_8517-1 kadācidārohati saudhamunnataṃ kadācidāyāti dharātalaṃ punaḥ /
MSS_8517-2 kadācidāsyaṃ viniveśya jālake priyaṃ navoḍhā tu salajjamīkṣate //
MSS_8518-1 kadā te sānandaṃ vitatanavadūrvāñcitataṭī- kuṭīre tīre vā savanamanu manvādikathitaiḥ /
MSS_8518-2 kathābandhairandhaṅkaraṇakaraṇagrāmaniyamād yamādujjhan bhītiṃ bhagavati bhaveyaṃ pramuditaḥ //
MSS_8519-1 kadā drakṣyāmi nandasya bālakaṃ nīpamālakam /
MSS_8519-2 pālakaṃ sarvasattvānāṃ lasattilakabhālakam //
MSS_8520-1 kadādharadale bāle dantakesaraśobhite /
MSS_8520-2 bhavāmi tvanmukhāmbhoje rasiko madhupo yathā //
MSS_8521-1 kadā nu kanyāgamanapravādaṃ prakṣālayeyaṃ jagati prarūḍham /
MSS_8521-2 itīva bhāsvān parivṛddhatāpas tulāṃ viśuddhyarthamivāruroha //
MSS_8522-1 kadā nu cārubimboṣṭhaṃ tasyāḥ padmamivānanam /
MSS_8522-2 īṣadunnamya pāsyāmi rasāyanamivāturaḥ //
MSS_8523-1 kadā nau saṃgamo bhāvītyākīrṇe vaktumakṣamam /
MSS_8523-2 avetya kāntamabalā līlāpadmaṃ nyamīlayat //
MSS_8524-1 kadāpi nāśrayet prājño'karuṇaṃ miṣṭabhāṣiṇam /
MSS_8524-2 pracchannamasahiṣṇuṃ vā guḍamiśraṃ viṣaṃ yathā //
MSS_8525-1 kadāpi nogradaṇḍaḥ syāt kaṭubhāṣaṇatatparaḥ /
MSS_8525-2 bhāryā putro'pyudvijate kaṭuvākyāt pradaṇḍataḥ //
MSS_8525-3 paśavo'pi vaśaṃ yānti dānaiśca mṛdubhāṣaṇaiḥ //
MSS_8525A-1 kadāpi veśyā na guṇārthinī syād rūpārthinī naiva hitārthinī ca /
MSS_8525A-2 vidyārthinī nāpi na manyase ced vārtāṃ śṛṇu tvaṃ kayavannakasya //
MSS_8526-1 kadā puṇyakṣetre karakalitarudrākṣavalayo dadhat svānte śānte'khilaśivapadaṃ śrīśivapadam /
MSS_8526-2 maheśa śrīkaṇṭha smarahara hara tryambaka śiva prasīdetyākrośān nimiṣamiva neṣyāmi divasān //
MSS_8527-1 kadā brahmeśānatridaśapatimukhyaiḥ suragaṇaiḥ stutaṃ viṣvaksenaṃ jitadanujasenaṃ hṛdi bhajan /
MSS_8527-2 aye viṣṇo jiṣṇo garuḍaratha viśvambhara hare prasīdetyākrośan nimiṣamiva neṣyāmi divasān //
MSS_8528-1 kadā bhāgīrathyā bhavajaladhisaṃtārataraṇeḥ skhaladvīcīmālācapalatalavistāritamudaḥ /
MSS_8528-2 tamaḥsthāne kuñje kvacidapi niviśyāhṛtamanā bhaviṣyāmyekākī narakamathane dhyānarasikaḥ //
MSS_8529-1 kadā bhikṣābhaktaiḥ karakalitagaṅgāmbutaralaiḥ śarīraṃ me sthāsyatyuparatasamastendriyasukham /
MSS_8529-2 kadā brahmābhyāsasthiratanutayāraṇyavihagāḥ patiṣyanti sthāṇubhramahatadhiyaḥ skandhaśirasi //
MSS_8530-1 kadā mukhaṃ varatanu kāraṇādṛte tavāgataṃ kṣaṇamayi kopapātratām /
MSS_8530-2 aparvaṇi grahakaluṣendumaṇḍalā vibhāvarī kathaya kathaṃ bhaviṣyati //
MSS_8531-1 kadā vārāṇasyāmamarataṭinīrodhasi vasan vasānaḥ kaupīnaṃ śirasi nidadhāno'ñjalipuṭam /
MSS_8531-2 aye gaurīnātha tripurahara śambho trinayana prasīdeti krośan nimiṣamiva neṣyāmi divasān //
MSS_8532-1 kadā vā sākete vimalasarayūtīrapuline carantaṃ śrīrāmaṃ janakatanayālakṣmaṇayutam /
MSS_8532-2 aye rāma svāmin janakatanayāvallabha vibho prasīdetyākrośan nimiṣamiva neṣyāmi divasān //
MSS_8533-1 kadā vṛndāraṇye navaghananibhaṃ nandatanayaṃ parītaṃ gopībhiḥ kṣaṇarucimanojñābhirabhitaḥ /
MSS_8533-2 gamiṣyāmas toṣaṃ nayanaviṣayīkṛtya kṛtino vayaṃ premodrekaskhalitagatayo vepathubhṛtaḥ //
MSS_8534-1 kadā vṛndāraṇye mihiraduhituḥ saṅgamahite muhurbhrāmaṃ bhrāmaṃ caritalaharīṃ gokulapateḥ /
MSS_8534-2 lapannuccairuccairnayanapayasāṃ veṇibhirahaṃ kariṣye sotkaṇṭho niviḍamavasekaṃ viṭapinām //
MSS_8535-1 kadā vṛndāraṇye vimalayamunātīrapuline carantaṃ govindaṃ haladharasudāmādisahitam /
MSS_8535-2 aye kṛṣṇa svāmin madhuramuralīvādana vibho prasīdetyākrośan nimiṣamiva neṣyāmi divasān //
MSS_8536-1 kadā śayāno maṇikarṇikāyāṃ karṇe japāmyakṣaramindumauleḥ /
MSS_8536-2 avāpya mudrāṃ gatamohamudrāṃ nālokayiṣyāmi punaḥ prapañcam //
MSS_8537-1 kadā śrīmatpaṅkeruhavanavikāśiprasṛmara- prathāpuñjaṃ tejaḥ kimapi kalayannaupaniṣadam /
MSS_8537-2 graheśa śrībhāno mihira taraṇe sūrya savitaḥ prasīdetyākrośan nimiṣamiva neṣyāmi divasān //
MSS_8538-1 kadā saṃsārajālāntar baddhaṃ triguṇarajjubhiḥ /
MSS_8538-2 ātmānaṃ mocayiṣyāmi śivabhaktiśalākayā //
MSS_8539-1 kadā samyag dhyāyannanupamacaritraṃ maṇigaṇa- sphuradbhūṣācitraṃ puraripukalatraṃ kimapi tat /
MSS_8539-2 śive durge kātyāyani janani bhaktapraṇayini prasīdetyākrośan nimiṣamiva neṣyāmi divasān //
MSS_8540-1 kadā hi mūrkho vacaneṣu bhītaḥ khalo na kutrāpi chaleṣvadakṣaḥ /
MSS_8540-2 andhena kācid yuvatī hi dṛṣṭā kasyātra kāmeṣu bhavecca lajjā //
MSS_8541-1 kadā hyahaṃ sameṣyāmi bharatena mahātmanā /
MSS_8541-2 śatrughnena ca vīreṇa tvayā ca raghunandana //
MSS_8542-1 kanakaṃ sugandhi tava tanvi vapur madhuro maṇiśca sakhi te'pyadharam /
MSS_8542-2 nigaḍaṃ sukhasya karaṇaṃ bhavatīṃ sṛjato vidherniravadhirmahimā //
MSS_8543-1 kanakakamalakāntaiḥ sadya evāmbudhautaiḥ śravaṇataṭaniṣaktaiḥ pāṭalopāntanetraiḥ /
MSS_8543-2 uṣasi vadanabimbairaṃsasaṃsaktakeśaiḥ śriya iva gṛhamadhye saṃsthitā yoṣito'dya //
MSS_8544-1 kanakakamalakāntairānanaiḥ pāṇḍugaṇḍair uparinihitahāraiścandanārdraiḥ stanāntaiḥ /
MSS_8544-2 madajanitavilāsairdūṣṭipātairmunīndrān stanabharanatanāryaḥ kāmayanti praśāntān //
MSS_8545-1 kanakakalaśaśreṇī yatra prabhākaracumbanair atikharakarāghātairmadhyandine śithilīkṛtā /
MSS_8545-2 dravati bhajate dārḍhyaṃ siktā samīraṇakampita- dhvajapaṭasamānītasvargāpagājalabindubhiḥ //
MSS_8546-1 kanakakunḍalamaṇḍitabhāṣiṇe śakaripurviṣayān daśa vidviṣaḥ /
MSS_8546-2 magadhakekayakeralakośalān kariśataṃ ca madālasalocanam //
MSS_8547-1 kanakakramukāyitaṃ purastād atha paṅgeruhakorakāyamāṇam /
MSS_8547-2 kramaśaḥ kalaśāyamānamāste sudṛśo vakṣasi kasya bhāgadheyam //
MSS_8548-1 kanakacchatramambāyāḥ kurute kutukaṃ mahat /
MSS_8548-2 viśadeva dṛśorantar yannirgacchati mūdhaini //
MSS_8549-1 kanakadravakāntikāntayā militaṃ rāmamudīkṣya kāntayā /
MSS_8549-2 capalāyutavāridabhramān nanṛte cātakapotakairvane //
MSS_8549A-1 kanakadravagauramambaraṃ dadhatorudvitayena sundaram /
MSS_8549A-2 udayanmaṇinūpuraprabhā- saraṇiśreṇijaṭālajānukam //
MSS_8550-1 kanakanikaṣabhāsā sītayāliṅgitāṅgo navakuvalayadāmaśyāmavarṇābhirāmaḥ /
MSS_8550-2 abhinava iva vidyunmaṇḍito medhakhaṇḍaḥ śamayatu mama tāpaṃ sarvato rāmacandraḥ //
MSS_8551-1 kanakanikaṣasvacche rādhāpayodharamaṇḍale navajaladharaśyāmāmātmadyutiṃ pratibimbitām /
MSS_8551-2 asitasicayaprāntabhrāntyā muhurmuhurutkṣipañ jayati janitavrīḍānamrapriyāhasito hariḥ //
MSS_8552-1 kanakabhaṅgapiśaṅgadalairdadhe sarajasāruṇakeśaracārubhiḥ /
MSS_8552-2 priyavimānitamānavatīruṣāṃ nirasanairasanairavṛthārthatā //
MSS_8553-1 kanakabhūṣaṇasaṃgrahaṇocito yadi maṇis trapuṇi pratibadhyate /
MSS_8553-2 na sa virauti na cāpi na śobhate bhavati yojayiturvacanīyatā //
MSS_8554-1 kanakamṛgamudasya svāṃ kuṭīṃ saṃpraviṣṭaḥ kvacidapi na vadhūṭīṃ nodadarśāṅganādau /
MSS_8554-2 tadapi sa raghuvīraḥ parṇaśālāgṛhāntar na viśati hṛdayāśātantunāśātibhīruḥ //
MSS_8555-1 kanakarasamasṛṇavartita- hayagandhāmūlamiśraparyuṣitam /
MSS_8555-2 māhiṣamiha navanītaṃ gatabīje kanakaphalamadhye
MSS_8556-1 gomayagāḍhodvartita- pūrvaṃ paścādanena saṃliptam /
MSS_8556-2 bhavati hayaliṅgasadṛśaṃ liṅgaṃ kaṭhināṅganādayitam //
MSS_8557-1 kanakasya tu pañcāṅgaṃ karpūraṃ ketakīrajaḥ /
MSS_8557-2 ātmaśukreṇa saṃyuktaṃ vaśyakṛd bhakṣitaṃ striyāḥ //
MSS_8558-1 kanakahariṇaṃ hatvā rāmo yayau nijamāśramaṃ janakatanayāṃ prāṇebhyo'pi priyāmavilokayan /
MSS_8558-2 dṛḍhamupagatairbāṣpāpūrairnimīlitalocano na viśati kuṭīmāśātantupraṇāśabhayādasau //
MSS_8559-1 kanakācalakānticauryabhājoḥ kucayoḥ kuṅkumapaṅkapūjanāni /
MSS_8559-2 anibandhanameva bandhanaṃ te kṛśatābhāgini kiṃ nu madhyabhāge //
MSS_8560-1 kanakācalajitvarastanīnāṃ ramaṇīnāṃ khalu yatra sanniveśaḥ /
MSS_8560-2 manasaḥ paramāṇutāṃ vadantaḥ kathamadyāpi na tārkikās trapante //
MSS_8561-1 kaniṣṭhāṅgulivat sthūlaṃ pūrvārdhakṛtakuñcitam /
MSS_8561-2 abhāve dantakāṣṭhasya pratiṣiddhadine'pi ca /
MSS_8561-3 apāṃ dvādaśagaṇḍūṣair mukhaśuddhirbhaviṣyati //
MSS_8562-1 kaniṣṭheṣu ca sarveṣu samatvenānuvartate /
MSS_8562-2 samopabhogajīveṣu yathaiva tanayeṣu ca //
MSS_8562A-1 kanīnikākāntibhirañjanaṃ dṛśoḥ smitatviṣā candanacarccanaṃ hṛdaḥ /
MSS_8562A-2 kaṭākṣabhābhirnavamutpalaṃ śrutes tadā vadhūnāmiti bhūṣaṇānyabhān //
MSS_8562B-1 kanīnikeva netrasya kusumasyeva saurabham /
MSS_8562B-2 samyaktvamucyate sāraṃ sarveṣāṃ dharmakarmaṇām //
MSS_8563-1 kanthāṃ vahasi durbuddhe gardabhairapi durvahām /
MSS_8563-2 śikhāyajñopavītābhyāṃ bhāraḥ kaste bhaviṣyati //
MSS_8563A-1 kandamūlāni ye mūḍhāḥ sūryadeve jarnādane /
MSS_8563A-2 bhakṣayanti narāḥ pārtha te vai naraka gāminaḥ //
MSS_8564-1 kandarpakaṇḍūlakaṭākṣabandīr indīvarākṣorabhilaṣyamāṇān /
MSS_8564-2 mandasmitādhāramukhāravindān vandāmahe vallavadhūrtapādān //
MSS_8565-1 kandarpakandali salīladṛśā lunīhi kopāṅkuraṃ caraṇayoḥ śaraṇātithiḥ syām /
MSS_8565-2 paśya prasīda caramācalacūlacumbi bimbaṃ vidhorlavalapāṇḍuramastameti //
MSS_8566-1 kandarpajvarasaṃjvarākulatanorāścaryamasyāściraṃ cetaścandanacandramaḥkamalinīcintāsu saṃtāmyati /
MSS_8566-2 kiṃ tu klāntivaśena śītalataraṃ tvāmekameva kṣaṇaṃ dhyāyantī rahasi sthitā kathamapi kṣīṇā kṣaṇaṃ prāṇiti //
MSS_8567-1 kandarpadarpakalitāṅgamanoharāṇāṃ premṇā svayaṃ suratamandiramāgatānām /
MSS_8567-2 aṅgāni komalatarāṇi manoramāṇāṃ dhanyā narāḥ sarabhasaṃ hi pariṣvajante //
MSS_8568-1 kandarpadevasya vimānasṛṣṭiḥ prāsādamālā rasapārthivasya /
MSS_8568-2 caitrasya sarvartuviśeṣacihnaṃ dolāvilāsaḥ sudṛśāṃ rarāja //
MSS_8569-1 kandarpapratibhūniveśitavalīrekhāvalīśobhite līlodañcitabāhupāśayugalāpātaiśca bhoḥ kāmukāḥ /
MSS_8569-2 veśyānāṃ vipule nitambaphalake śāraiḥ kaṭākṣairito yadvaḥ krīḍitamatra dāsyati puro dāridryamevottaram //
MSS_8570-1 kandarpapratimallakāntivibhavaṃ kādambinībāndhavaṃ vṛndāraṇyavilāsinīvyasaninaṃ veṣeṇa bhūṣāmayam /
MSS_8570-2 mandasmeramukhāmbujaṃ madhurimavyāmṛṣṭabimbādharaṃ vande kandalitārdrayauvanavanaṃ kaiśorakaṃ śārṅgiṇaḥ //
MSS_8571-1 kandarpaśca ratiśca kuṅkumamṛdālepena mūṣādvayaṃ kurvāte rasasādhanāya vidhivat kastūrikāmudvayā /
MSS_8571-2 antardarpakabāṇatāpitayuvapremoṣmabhūyastayā niryātā rasabindavo bahirito hārasya muktācchalāt //
MSS_8572-1 kandarpasya jagattrayīvijayinaḥ sāmrājyadīkṣāguruḥ kāntāmānaśiloñchavṛttirakhiladhvāntābhicā re kṛtī /
MSS_8572-2 devastryambakamaulimaṇḍanasarittīrasthalītāpasaḥ śṛṅgārādhvaradīkṣito vijayate rājā dvijānāmayam //
MSS_8573-1 kandarpādapi sundarākṛtiriti prauḍhotsaladrāgayā vṛddhatvaṃ varayoṣito'nayaditi trāsākulasvāntayā /
MSS_8573-2 mārasyāpi śarairabhedyahṛditi śraddhābharaprahvayā pāyād vaḥ sphuṭabāṣpakampapulakaṃ ratyā jino vanditaḥ //
MSS_8574-1 kandarpādapi sundaro ravimahāḥ pratyarthisīmantinī- vaktrāmbhojasudhākaro'tivibhavo yuddheṣu pārthopamaḥ /
MSS_8574-2 rakṣākṛjjagataḥ svakīrtividito rāmo'stu yukto mudā dānīṃ śaṅkarasevako varaguṇo nītyuttamaḥ sarvadā //
MSS_8575-1 kandarpe nalakūvare kumudinīkānte'pyavajñāvatāṃ tvatsaundaryakathāsu tāsu marutāṃ vṛttāsu kautūhalāt /
MSS_8575-2 prāptā tānavamurvaśī ratiratiklāntā hatā rohiṇī jātā kiṃca kharasmarajvarabharā rambhāpi rambhātanuḥ //
MSS_8576-1 kandarpaikakṛpāṇavallari vane kasmād akasyādiyaṃ he kālāgurubālamañjari hahā mohādiha prāruhaḥ /
MSS_8576-2 sahyantāmupajātasaurabhapariṣvaṅgais tadaṅgairimāḥ kāntaiḥ kāntapuraṃdhrikuntalabharacchāyaiḥ kuṭhāracchidaḥ //
MSS_8577-1 kandalayatyānandaṃ nindati mandānilenducandanakam /
MSS_8577-2 mandayati mandabhāvaṃ saṃdhatte saṃpado'pi satsaṅgaḥ //
MSS_8577A-1 kandalīṣu kuṭajeṣu mālatī- jālakeṣu navaketakīṣu ca /
MSS_8577A-2 kantharāsu madhunā sukekināṃ saṃvibhakta iva vāridodayaḥ //
MSS_8578-1 kandāgrāt protthitaḥ prāṇaḥ sadā vahati dehinām /
MSS_8578-2 hṛdgataṃ jīvamāśvāsya bahirgatvā nivartate //
MSS_8579-1 kanduko bhittiniḥkṣipta iva pratiphalan muhuḥ /
MSS_8579-2 āpatatyātmanaḥ prāyo doṣo'nyasya cikīrṣitaḥ //
MSS_8580-1 kande sundaratā dale saralatā varṇasya saṃpūrṇatā skandhe bandhuratā phale sarasatā kasyāparasyedṛśī /
MSS_8580-2 dhanyastvaṃ sahakāra khinnapathikādhāra sthitaḥ satpathe dīrghāyurbhava sādhu sādhu vidhinā medhāvinā nirmitaḥ //
MSS_8581-1 kandaiḥ kandalitaṃ vanaiḥ kiśalitaṃ vallībhirujjṛmbhitaṃ vṛkṣaiḥ pallavitaṃ janaiḥ pramuditaṃ dhārādhare varṣati /
MSS_8581-2 bhrātaścātaka pātakaṃ kimapi te samyag na jānīmahe yenāsmin na patanti cañcupuṭake dvitrāḥ payobindavaḥ //
MSS_8582-1 kandharāṃ samapahāya kaṃ dharāṃ prāpya saṃyati jahāsa kasyacit /
MSS_8582-2 māṃ kilānamayataḥ svapūrtaye durbharāt kimudarādviyogataḥ //
MSS_8583-1 kandharāvanatasyorvī gatasyādhomukhasya te /
MSS_8583-2 lajjā na nāma nirlajjā garvo na galitaḥ katham //
MSS_8584-1 kanyāṃ kāmapyudūhya pravijahadudayadyauvanāmajña enāṃ dravyāśāpāśakṛṣṭo bhramati cirataraṃ hanta deśāntareṣu /
MSS_8584-2 anyonyāśleṣavāñchāvigalitavayasorāttamālinyam atyor daṃpatyorvyākṛtaivaṃ hatavidhirubhayorlokayoḥ śokayogam //
MSS_8584A-1 kanyāṃ chatraṃ phalaṃ pakvaṃ dīpamannaṃ mahādhvajam /
MSS_8584A-2 mantraṃ vā labhate yo hi tasya cintitasiddhayaḥ //
MSS_8585-1 kanyāṃ bhuṅkte rajaḥkāle'gniḥ śaśī lomadarśane /
MSS_8585-2 stanodbhaveṣu gandharvās tat prāgeva pradīyate //
MSS_8586-1 kanyāṃ rūpavatīṃ dṛṣṭvā mohaṃ gacchen mahānapi /
MSS_8586-2 caṇḍālyāmapyarundhatyāṃ vasiṣṭho mohito'bhavat //
MSS_8587-1 kanyākartitasūtreṇa baddhāpāmārgamūlikā /
MSS_8587-2 aihāhikajvaraṃ hanti śikhāyāmativegataḥ //
MSS_8588-1 kanyā kācidihāpi karmaṇi paṇaḥ syādityasūyācalat- sītāpāṅgamayūkhamāṃsalamukhajyotsnāviluptīṃ divam /
MSS_8588-2 kurvāṇena raghūdvahena cakṛṣe nārāyaṇīyaṃ dhanuḥ saṃdhāyātha śaraśca bhārgavagaticchedādamoghīkṛtaḥ //
MSS_8589-1 kanyā kautukamātrakeṇa vidhavā saṃmardamātrārthinī veśyā vittalavecchayā svagṛhiṇī gatyantarāsaṃbhavāt /
MSS_8589-2 vāñchantītthamanekakāraṇavaśāt puṃbhiḥ striyaḥ saṃgamaṃ śuddhasnehanibandhanā paravadhūḥ puṇyaiḥ paraiḥ prāpyate //
MSS_8590-1 kanyāgate savitari tiṣṭhanti pitaro gṛhe /
MSS_8590-2 śūnyaṃ pretapuraṃ tatra yāvad vṛścikadarśanam //
MSS_8590A-1 kanyā-go-bhūmyalīkāni nyāsāpaharaṇaṃ tathā /
MSS_8590A-2 kūṭasākṣyaṃ ca pañceti sthūlāsatyāni saṃtyajet //
MSS_8590B-1 kanyāgośaṅkhabherīdadhiphalakusumaṃ pāvako dīpyamāno nāgendro'śvo ratho vā nṛpatirabhimukhaḥ pūrṇakumbho dhvajo vā /
MSS_8590B-2 utkṣiptā naiva bhūmirkhalacarayugalaṃ siddhamannaṃ śatāyur veśyāstrī madyamāṃso hitamapi gaditaṃ maṅgalaṃ prasthitānām //
MSS_8591-1 kanyādātre tu hyadhanaṃ dasyave sadhanaṃ naram /
MSS_8591-2 guptaṃ jighāṃsave naiva vijñātamapi darśayet //
MSS_8592-1 kanyā niṣkāsitā śreṣṭhā vadhūḥ śreṣṭhā praveśitā /
MSS_8592-2 annaṃ saṃkalitaṃ śreṣṭhaṃ dharmaḥ śreṣṭho dine dine //
MSS_8593-1 kanyāprasūtasya dhanuḥprasaṅgād aṅgādhikāsāditavikramasya /
MSS_8593-2 dhanaṃjayādhīnaparākramasya himasya karṇasya ca ko viśeṣaḥ //
MSS_8594-1 kanyāyāḥ kila pūjayanti pitaro jāmāturāptaṃ janaṃ sambandhe viparītameva tadabhūdārādhanaṃ te mayi /
MSS_8594-2 tvaṃ kāmena tathāvidho'syapahṛtaḥ sambandhabījaṃ ca tad ghore'smin mama jīvalokanarake pāpasya dhiga jīvitam //
MSS_8595-1 kanyā varayate rūpaṃ mātā vittaṃ pitā śrutam /
MSS_8595-2 bāndhavāḥ kulamicchanti miṣṭānnamitare janāḥ //
MSS_8595A-1 kanyāvikrayiṇaścaiva rasavikrayiṇastathā /
MSS_8595A-2 viṣavikrayiṇaścaiva narā nirayagāminaḥ //
MSS_8596-1 kanye samālokaya kānyakubjam akubjakīrtiṃ naranāthamenam /
MSS_8596-2 kakubjaye yasya dharāparāgair bhavanti vārāṃnidhayaḥ sthalāni //
MSS_8597-1 kapaṭaṃ ca bahutaraṃ na jānāti hi kaścana /
MSS_8597-2 kauliko viṣṇurūpeṇa bhuñjati rājakanyakām //
MSS_8598-1 kapaṭakalitanidraṃ mandamālokayantī priyamadharamadhūni svecchayā pātumaicchat /
MSS_8598-2 madanamadamanojñā lajjayākṛṣṭacittā mukulitamukhapadmā citrasaṃstheva tasthau //
MSS_8599-1 kapaṭanaṭanakoṭerdhūrjaṭeḥ sannaṭasyod- bhaṭavikaṭajaṭābhistāḍitāḥ śailakūṭāt /
MSS_8599-2 kharatarakaraghātairutthitā diksthitāste nabhasi niravalambaṃ dantinaḥ saṃcaranti //
MSS_8600-1 kapaṭapaṭutā drohe cittaṃ satāṃ ca vimānane matirapanaye śāṭhyaṃ mitre suteṣvapi vañcanā /
MSS_8600-2 kṛtakamadhurā vāk pratyakṣaṃ parokṣavighātinī kaliyugamahārājasyaitāḥ svarājyavibhūtayaḥ //
MSS_8601-1 kapaṭavacanabhājā kenacid vārayoṣā sakalarasikagoṣṭhīvañcikā vañcitāsau /
MSS_8601-2 iti vihasati riṅgad bhṛṅgavikṣiptacakṣur vikacakusumakānticchadmanā kelikuñjaḥ //
MSS_8602-1 kapaṭaśatanadīṣṇairvairibhirvañcito'pi nikṛtikaraṇadakṣo'pyatra saṃsārabhīruḥ /
MSS_8602-2 tanuvacanamanobhirvakratāṃ yo na yāti gatamalamṛjumānaṃ tasya sādhorvadanti //
MSS_8603-1 kapaṭādapi ripuhananaṃ kuryāditi nītirauśanasī /
MSS_8603-2 hananamṛte ca gurumate bandhādi vidhīyate ripoḥ kapaṭaiḥ //
MSS_8604-1 kapaṭena punarnaiva vyāpāro yadi yā kṛtaḥ /
MSS_8604-2 punarna paripākārhā haṇḍikā kāṣṭhanirmitā //
MSS_8605-1 kapardī bhūtisaṃpanno jagatīpatiradvayaḥ /
MSS_8605-2 dhigdaivamavyayaḥ so'pi bhṛṅgī śuṣyatyato bhṛśam //
MSS_8606-1 kapāṭamuddhāṭaya cārunetre kāmo'sti śatrurmama pṛṣṭhalagnaḥ /
MSS_8606-2 āpūritaṃ tasya śaraiḥ śarīraṃ candrānane tvāṃ śaraṇaṃ prapannaḥ //
MSS_8607-1 kapāṭamuddhāṭaya lolalocane kandarpaśatrurmama pṛṣṭhalagnaḥ /
MSS_8607-2 ākṛṣya bāṇaṃ śithilīkaroti candrānane tvāṃ śaraṇāgato'smi //
MSS_8608-1 kapāṭavistīrṇamanoramoraḥ- sthalasthitiśrīlalanasya tasya /
MSS_8608-2 ānanditāśeṣajanā babhūva sarvāṅgasaṅginyaparaiva lakṣmīḥ //
MSS_8609-1 kapālaṃ vṛkṣamūlāni kucelasasahāyatā /
MSS_8609-2 samatā caiva sarvasminn etan muktasya lakṣaṇam //
MSS_8610-1 kapāla upahāraśca saṃtānaḥ saṃgatas tathā /
MSS_8610-2 upanyāsaḥ pratīkāraḥ saṃyogaḥ puruṣāntaraḥ //
MSS_8611-1 adṛṣṭanara ādiṣṭa ātmāmiṣa upagrahaḥ /
MSS_8611-2 parikrayas tathocchinnas tathā ca paradūṣaṇaḥ //
MSS_8612-1 skandhopaneyaḥ saṃdhiśca ṣoḍaśaḥ parakīrtitaḥ /
MSS_8612-2 iti ṣoḍaśakaṃ prāhuḥ saṃdhiṃ sandhivicakṣaṇāḥ //
MSS_8613-1 kapālasaṃdhirvijñepaḥ kevalaṃ samasaṃdhikaḥ /
MSS_8613-2 saṃpradānād bhavati ya upahāraḥ sa ucyate //
MSS_8614-1 kapāle gambhīraḥ kuhariṇi jaṭāsaṃdhiṣu kṛśaḥ samuttālaścūḍābhujagaphaṇaratnavyatikare /
MSS_8614-2 mṛdurlekhākoṇe rayavaśavilolasya śaśinaḥ punīyād dīrghaṃ vo haraśirasi gaṅgākalakalaḥ //
MSS_8615-1 kapāle mārjāraḥ paya iti karān leḍhi śaśinaḥ tarucchidraprotān bisamiti karī saṃkalayati /
MSS_8615-2 ratānte talpasthān harati vanitāpyaṃśukamiti prabhāmattaś candro jagadidamaho viplavayati //
MSS_8616-1 kapāle yadvadāpaḥ syuḥ śvadṛtau vā yathā payaḥ /
MSS_8616-2 āśrayasthānadoṣeṇa vṛttahīne tathā śrutam //
MSS_8617-1 kapālairyo baddhaḥ kathamakhilaviśvaprabhurasāv anāryairasmābhiḥ paramiyamapūrvaiva racanā /
MSS_8617-2 yadindoḥ pīyūṣadravamayamayūkhotkarakiraḥ kalaṅkoratnaṃ tu pratiphaṇamanarghaṃ viṣabhṛtām //
MSS_8618-1 kapikacchūmūlena ca nijacaraṇavilepanād bhavati /
MSS_8618-2 bījastambhaḥ puṃso bahuśo dṛṣṭaḥ prayogo'yam //
MSS_8619-1 kapikacchūmūlena ca madavihralachāgamūtrapiṣṭena /
MSS_8619-2 milanaṃ stabdhīkaraṇaṃ mūlena durālabhāyāśca //
MSS_8620-1 kapikulanakhamukhakhaṇḍita- tarutalaphalabhojano varaṃ puruṣaḥ /
MSS_8620-2 na punardhanamadagarvita- mukhabhaṅgakadarthitā vṛttiḥ //
MSS_8621-1 kapirapi ca kāpiśāyana- madamatto vṛścikena saṃdaṣṭaḥ /
MSS_8621-2 api ca piśācagrastaḥ kiṃ brūmo vaikṛtaṃ tasya //
MSS_8622-1 kapilākṣīrapānena brāhmaṇīgamanena ca /
MSS_8622-2 vedākṣaravicāreṇa sa śūdro narakaṃ vrajet //
MSS_8622A-1 kapilānāṃ sahasrāṇi yo viprebhyaḥ prayacchati /
MSS_8622A-2 ekasya jīvitaṃ dadyān na ca tulyaṃ yudhiṣṭhira //
MSS_8623-1 kapīnāṃ vasayāśvānāṃ vahnidāhasamudbhavā /
MSS_8623-2 vyathā vināśamabhyeti tamaḥ sūryodaye yathā //
MSS_8624-1 kapermadhyaṃ śiśurbaddhvā yathonnatapadaṃ vrajet /
MSS_8624-2 tadvadrakṣakamāśritya padamunnatamāśrayet //
MSS_8625-1 kapolaṃ pakṣmabhyaḥ kalayati kapolāt kucataṭaṃ kucānmadhyaṃ madhyānnavamuditanābhīsarasijam /
MSS_8625-2 na jānīmaḥ kiṃ nu kva nu kiyadanena vyavasitaṃ yadasyāḥ pratyaṅgaṃ nayanajalabindurviharati //
MSS_8626-1 kapolakaṇḍūḥ karibhir vinetuṃ vighaṭṭitānāṃ saraladrumāṇām /
MSS_8626-2 yatra srutakṣīratayā prasūtaḥ sānūni gandhaḥ surabhīkaroti //
MSS_8627-1 kapolapatrān makarāt saketur bhrūbhyāṃ jigīṣurdhanuṣāṃ jaganti /
MSS_8627-2 ihāvalabhbyāsti ratiṃ manobhū rajyadvayasyo madhunādhareṇa //
MSS_8628-1 kapolapālīṃ tava tanvi manye lāvaṇyadhanye diśamuttarākhyām /
MSS_8628-2 vibhāti yasyāṃ lalitālakāyāṃ manoharā vai śravaṇasya lakṣmīḥ //
MSS_8629-1 kapolaphalakāvasyāḥ kaṣṭaṃ bhūtvā tathāvidhau /
MSS_8629-2 apaśyantāvivānyonyamīdṛkṣāṃ kṣamatāṃ gatau //
MSS_8630-1 kapolayorinduñjitoramuṣyāḥ prasarpatoreva mitho jayāya /
MSS_8630-2 svayaṃ svayaṃbhūḥ kṛtarodhamantar vyadhatta nāsāmiha sāmyadaṇḍam //
MSS_8631-1 kapolavyālolaśravaṇanavamākandakalikā- marandavyāmiśrāstava varatanu svedapṛṣataḥ /
MSS_8631-2 rativyatyāsasya śramamapalapeyuryadi bhaved abhedopakrāntakvaṇitaraśanādāma jaghanam //
MSS_8632-1 kapolāduḍḍīnairbhayavaśavilolairmadhukarair madāmbhaḥsaṃlobhādupari patituṃ baddhapaṭalaiḥ /
MSS_8632-2 caladbarhacchatraśriyamiva dadhāno'tirucirām avighnaṃ herambo bhavadaghavighātaṃ ghaṭayatu //
MSS_8632A-1 kapolāvunmīlatpulakanikurambau mayi manāṅ mṛśatyantaḥsmerastabakitamukhāmbhoruharucaḥ /
MSS_8632A-2 kathaṃkāraṃ śakyāḥ parigaditumindīvaradṛśo daladdrākṣāniryadrasabharasapakṣā bhaṇitayaḥ //
MSS_8633-1 kapole jānakyāḥ karikalabhadantadyutimuṣi smarasmeraṃ gaṇḍoḍḍamarapulakaṃ vaktrakamalam /
MSS_8633-2 muhuḥ paśyañ śṛṇvan rajanicarasenākalakalaṃ jaṭājūṭagranthiṃ draḍhayati raghūṇāṃ parivṛḍhaḥ //
MSS_8634-1 kapole patrālīṃ pulakini vidhātuṃ vyavasitaḥ svayaṃ śrīrādhāyāḥ karakalitavartirmadhuripuḥ /
MSS_8634-2 abhūd vaktrendau yan nihitanayanaḥ kampitabhujas tadetat sāmarthyaṃ tadabhinavarūpasya jayati //
MSS_8635-1 kapole patrālī karatalanirodhena mṛditā nipīto niḥśvāsairayamamṛtahṛdyo'dhararasaḥ /
MSS_8635-2 muhuḥ kaṇṭhe lagnas taralayati bāṣpaḥ stanataṭaṃ priyo manyurjātas tava niranurodhe na tu vayam //
MSS_8636-1 kapole pāṇḍutvaṃ kimapi jaladhārāṃ nayanayos tanau kārśyaṃ dainyaṃ vacasi hṛdi dāvānalaśikhām /
MSS_8636-2 avajñāṃ prāṇeṣu prakṛtiṣu viparyāsamadhunā kimanyad vairāgyaṃ sakalaviṣayeṣvākalayate //
MSS_8637-1 kapole'mbhojākṣyāḥ priyadaśanacihnaṃ priyadṛśoḥ sarojākṣī vaktracyutabhujagavallīrasalavam /
MSS_8637-2 sapatnī dṛṣṭvārādurutaraviniśvāsataralo- nnatorojadvandvaṃ rahasi śanakai roditi muhuḥ //
MSS_8638-1 kapolau lolākṣyā madhumukulalīlāvijayinā- vurojau rejāte kanakakalaśābhogasubhagau /
MSS_8638-2 dṛśau vātotkhelattaralataranīlotpalarucau vaco no jānīmaḥ kimamṛtamayaṃ kiṃ viṣamayam //
MSS_8638A-1 kaphamūtramalaprāyaṃ nirjanturjagatītale /
MSS_8638A-2 yatnādyadutsṛjetsādhuḥ sotsargasamitirbhavet //
MSS_8639-1 kabandhaḥ parighābhāso dṛśyate bhāskarāntike /
MSS_8639-2 jagrāsa sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ //
MSS_8640-1 kamaṭhapṛṣṭhakaṭhoramidaṃ dhanur madhuramūrtirasau raghunandanaḥ /
MSS_8640-2 kathamadhijyamanena vidhīyatām ahaha tāta paṇas tava dāruṇaḥ //
MSS_8641-1 kamaṇḍalūpamo'mātyas tanutyāgī bahugrahaḥ /
MSS_8641-2 nṛpate kiṅkṣaṇo mūrkho daridraḥ kiṃvarāṭakaḥ //
MSS_8642-1 kamanīyatānivāsaḥ karṇas tasyā vicitramaṇibhūṣaḥ /
MSS_8642-2 savidhaprasūtaratnaṃ śaṅkhanidhiṃ dūrataramakarot //
MSS_8642A-1 kamanīyatārahārā candanaparihasitacārunīhārā /
MSS_8642A-2 paricitapāṇḍyavihārā kamalamukhīyaṃ karāñcadupahārā //
MSS_8643-1 kamanekatamādānaṃ suratanarajatucchalaṃ tadāsīnam /
MSS_8643-2 apyatimānaṃ khamate so'ganikānaṃ naraṃ jetum //
MSS_8644-1 kamalaṃ kavalīkṛtaṃ na vā salilaṃ vā na salīlamāhutam /
MSS_8644-2 kariṇā pariṇāmadāruṇo dadṛśe vindhyavane mṛgādhipaḥ //
MSS_8645-1 kamalaṃ tava padakamale vimale mama dehi cañcarīkatvam /
MSS_8645-2 nānyat kimapi ca kāṅkṣe paścād gānaṃ kimasti bhikṣāyāḥ //
MSS_8646-1 kamalaṃ bhavanaṃ rajo'ṅgarāgo madhu pānaṃ madhurāḥ priyāpralāpāḥ /
MSS_8646-2 śayanaṃ mṛdu kesaropadhānaṃ bhramarasyāmbhasi kā na rājalīlā //
MSS_8646A-1 kamaladṛśo'dhikapolaṃ daśanakṣatapaṅktirābhāti /
MSS_8646A-2 yūno vaśayitumicchor japamālevātanoḥ pravālamayī //
MSS_8647-1 kamalanayana yuṣmadviprayogāturā sā sarasi sarasijāntaḥ snātukāmā mamajja /
MSS_8647-2 drutataramanuyāyād yāvadūrdhvaṃ kṛśāṅgī hari hari hariṇākṣī paṅkamagnā babhūva //
MSS_8648-1 kamalanayanākarṇābhūṣe sphuranmaṇimañjule tribhuvanatale dṛṣṭvāmodaṃ prayāti na ko yuvā /
MSS_8648-2 śamabhaṭaśiraśchettuṃ sajjīkṛte bata vedhasā na kimu kumate rajjūtkṣipte vibodhasi cakrake //
MSS_8649-1 kamalapallavavārikaṇopamaṃ kimiva pāsi sadā nidhanaṃ dhanam /
MSS_8649-2 kalabhakarṇacalāñcalacañcalaṃ sthiratarāṇi yaśāṃsi na jīvitam //
MSS_8650-1 kamalabhūtanayā vadanāmbuje vasatu te kamalā karapallave /
MSS_8650-2 vapuṣi te ramatāṃ kamalāṅgajaḥ pratidinaṃ hṛdaye kamalāpatiḥ //
MSS_8651-1 kamalamadhunas tyaktvā pānaṃ vihāya navotpalaṃ prakṛtisubhagāṃ gandhoddāmāmapāsya ca mālatīm /
MSS_8651-2 śaṭhamadhukarāḥ kliśyantīme kaṭāmbuṣu dantināṃ sulabhamapahāyai'vaṃ lokaḥ kaṭeṣu hi rajyate //
MSS_8652-1 kamalamanambhasi kamale ca kuvalaye tāni kanakalatikāyām /
MSS_8652-2 sā ca sukumārasubhagety utpātaparamparā keyam //
MSS_8653-1 kamalamiva cāru vadanaṃ mṛṇālamiva komalaṃ bhujāyugalam /
MSS_8653-2 alimāleva ca nīlā tavaiva madirekṣaṇe kabarī //
MSS_8654-1 kamalamukulamṛdvī phullarājīvagandhaḥ suratapayasi yasyāḥ saurabhaṃ divyamaṅge /
MSS_8654-2 cakitamṛgadṛśābhe prāntarakte ca netre stanayugalamanarghyaṃ śrīphalaśrīviḍambi //
MSS_8655-1 tilakusumasamānāṃ bibhratī nāsikāṃ ca dvijagurusurapūjāṃ śraddadhānā sadaiva /
MSS_8655-2 kuvalayadalakāntiḥ kāpi cāmpeyagaurī vikacakamalakośākārakāmātapatrā //
MSS_8656-1 vrajati mṛdu salīlaṃ rājahaṃsīva tanvī trivalivalitamaghyā haṃsavāṇī suveṣā /
MSS_8656-2 mṛdu śuci laghu bhuṅkte māninī gāḍhalajjā dhavalakusumavāsovallabhā padminī syāt //
MSS_8657-1 kamalamukhi sarvatomukha- nivāraṇaṃ vidadhadeva bhūṣayati /
MSS_8657-2 rodhoruddhasvarasās taraṅgiṇīs taralanayanāśca //
MSS_8658-1 kamalavadanā pīnottuṅgaṃ ghaṭākṛti vibhratī stanayugamiyaṃ tanvī śyāmā viśāladṛgañcalā /
MSS_8658-2 viśadadaśanā madhyakṣāmā vṛtheti janāḥ śramaṃ vidadhati mudhā rāgāduccairanīdṛśavarṇane //
MSS_8659-1 kamalavanacitāmbuḥ pāṭalāmodaramyaḥ sukhasalilaniṣekaḥ sevyacandrāṃśuhāraḥ /
MSS_8659-2 vrajatu tava nidāghaḥ kāminībhiḥ sameto niśi sulalitagīte harmyapṛṣṭhe sukhena //
MSS_8660-1 kamalaśaradhirambhāsaikatānukramāḍhyaṃ kanakakalaśabhārākrāntasaudāminīkam /
MSS_8660-2 kisalayitamṛṇālaṃ hāragarbhapravālaṃ kuvalayitaśaśāṅkaṃ kauśalaṃ sā vidhātuḥ //
MSS_8661-1 kamalāḥ pākavinamrā mūlatalāghrātasurabhikahlārāḥ /
MSS_8661-2 pavanākampitaśirasaḥ prāyaḥ kurvanti parimalaślāghām //
MSS_8661A-1 kamalākucakanakācala- jaladharamābhīrasundarīmadanam /
MSS_8661A-2 adhitataśeṣaphaṇāvali- kamalavanībhṛṅgamacyutaṃ vande //
MSS_8662-1 kamalākṣi vilambyatāṃ kṣaṇaṃ kamanīye kacabhārabandhane /
MSS_8662-2 dṛḍhalagnamidaṃ dṛśoryugaṃ śanakairadya samuddharāmyaham //
MSS_8663-1 kamalācibukonnāyī kṛṣṇasya karaḥ karotu kalyāṇam /
MSS_8663-2 mukura iva nīlavṛnto bhāti nitāntaṃ tadānanaṃ yena //
MSS_8664-1 kamalāni pānamadhubhājanāni naḥ pidadhāti yaḥ sa vidhureṣa gocaraḥ /
MSS_8664-2 iti roṣaṇairiva madhuvratairdhutaṃ dadhatī mukhaṃ surabhicārumārutam //
MSS_8665-1 kamalābhyāṃ sudhāsindhuvadanekṣaṇayos tulām /
MSS_8665-2 kalayantu pare kiṃ tu kveme paṅkeruhe kva te //
MSS_8666-1 kamalāsanakamalekṣaṇa- kamalārikirīṭakamalabhṛdvāhaiḥ /
MSS_8666-2 nutapadakamalā kamalā karadhṛtakamalā karotu me kuśalam //
MSS_8667-1 kamalini malinīkaroṣi cetaḥ kimiti bakairavahelitānabhijñaiḥ /
MSS_8667-2 pariṇatamakarandamārmikāste jagati bhavantu cirāyuṣo milindāḥ //
MSS_8668-1 kamalini vimale jale janis te taducitamācaraṇaṃ na saṃtanoṣi /
MSS_8668-2 malinamalikulaṃ yatastvamantaḥ śaśikiraṇān vimalān bahiṣkaroṣi //
MSS_8669-1 kamalinīmalinī dayitaṃ vinā na sahate saha tena niṣevitām /
MSS_8669-2 tamadhunā madhunā nihitaṃ hṛdi smarati sā ratisāramaharniśam //
MSS_8670-1 kamalinīvanakelikalārasī guṇavaśīkṛtakairaviṇīguṇaḥ /
MSS_8670-2 alirasau tava saurabhalobhataḥ patati ketakikaṇṭakasaṃkaṭe //
MSS_8671-1 kamaleḥ samakeśaṃ te kamalerṣyākaraṃ mukham /
MSS_8671-2 kamalekhyaṃ karoṣi tvaṃ kamalevonmadiṣṇuṣu //
MSS_8672-1 kamale kamalā śete haraḥ śete himālaye /
MSS_8672-2 kṣīrābdhau ca hariḥ śete manye matkuṇaśaṅkayā //
MSS_8673-1 kamale kamale nityaṃ madhūni pibatas tava /
MSS_8673-2 bhaviṣyanti na sandehaḥ kaṣṭaṃ doṣākarodaye //
MSS_8674-1 kamale kamalotpattiḥ śrūyate na ca dṛśyate /
MSS_8674-2 bāle tava mukhāmbhoje dṛṣṭamindīvaradvayam //
MSS_8675-1 kamale nidhāya kamalaṃ kalayantī kamalavāsinaṃ kamale /
MSS_8675-2 kamalayugādudbhūtaṃ kamalaṃ kamalena vārayati //
MSS_8676-1 kamaleva matirmatiriva kamalā tanuriva vibhā vibheva tanuḥ /
MSS_8676-2 dharaṇīva dhṛtirdhūtiriva dharaṇī satataṃ vibhāti bata yasya //
MSS_8676A-1 kamalodarakomalapādatalaṃ gaṇanāparivarjitabāhubalam /
MSS_8676A-2 praṇamāmi jagattrayabodhikaraṃ giranāravibhūṣaṇanemijinam //
MSS_8677-1 kamiturabhisṛtvarīṇāṃ gaurāṅgīṇāmihendudhavalāsu /
MSS_8677-2 uḍḍayamānānāmiva rajaniṣu paramīkṣyate chāyā //
MSS_8677A-1 kampaḥ svedaḥ śramo mūrcchā bhramirglānirbalakṣayaḥ /
MSS_8677A-2 rājayakṣmādirogāśca bhaveyurmaithunotthitāḥ //
MSS_8677B-1 kampakṣitīśamaniśaṃ kathayanti santaḥ saṅgītadugdhajaladheruditaṃ sudhāṃśum /
MSS_8677B-2 sāhityamānasasarovararājahaṃsaṃ saṅgrāmaraṅganaṭanasthitisūtradhāram //
MSS_8678-1 kampate guṇamuṣṭis tu mārgaṇasya hi pṛṣṭhataḥ /
MSS_8678-2 saṃmukhī syād dhanurmuṣṭis tadā vāme gatirbhavet //
MSS_8679-1 kampante kapayo bhṛśaṃ jaḍakṛśaṃ go'jāvikaṃ glāyati śvā cullīkuharodaraṃ kṣaṇamapi kṣipto'pi naivojjñati /
MSS_8679-2 śītārtivyasanāturaḥ punarayaṃ dīno janaḥ kūrmavat svānyaṅgāni śarīra eva hi nije nihnotumākāṅkṣati //
MSS_8680-1 kampante girayaḥ puraṃdarabhiyā mainākamukhyāḥ punaḥ krandantyambudharāḥ sphuranti baḍavāvaktrodgatā vahnayaḥ /
MSS_8680-2 bhoḥ kumbhodbhava mucyatāṃ jalanidhiḥ svastyastu te sāṃprataṃ nidrāluḥ ślathabāhuvallikamalāśleṣo hariḥ sīdati //
MSS_8681-1 kampaprado'sau śiśirartucauro muṣṇāti vṛkṣān harate kimasmān /
MSS_8681-2 itīva bhītvā paripāṇḍurāṇi jātāni śuṣkāṇi tṛṇāni bhūmau //
MSS_8682-1 kampitaṃ bhītamudghṛṣṭam avyaktamanunāsikam /
MSS_8682-2 kākasvaraṃ śiraḥsthaṃ ca tathā sthānavivarjitam //
MSS_8683-1 kampitaḥ patasi pādakayugme netrakoṇanihato'pi bhayārtaḥ /
MSS_8683-2 yudhyase kimiṣubhiḥ priya bhīruṃ bhāṣukāmiti hasaṃścalito'nyaḥ //
MSS_8684-1 kampī ko'bhividhau kimavyayamiha kvāste dravatvaṃ punaḥ syād rūpaṃ prathamādvitīyavacane kiṃ veḥ khamadyāhvaya /
MSS_8684-2 ko dhāturgatigandhayordraviṇināṃ kiṃ yācate bhikṣukaḥ praśnānāṃ drutamuttarāṇi vada re bhayyā jalebī khavā //
MSS_8685-1 kampoparuddhasarvāṅgair galatsvedodabindubhiḥ /
MSS_8685-2 tvadārabdhairmahīnātha vairibhirvanitāyitam //
MSS_8686-1 kambāghātairvapuṣi nihatairucchalacchoṇitaughaiḥ kārāgārairnibiḍanigaḍairlaṅghanaṃ cumbanaṃ ca /
MSS_8686-2 evaṃ jñātvā virama sumate mā kuru tvaṃ niyogaṃ karṇopānte malinavadanā lekhinī phūtkaroti //
MSS_8687-1 kambukaṇṭhi caraṇaḥ śanaiścaro rāhureṣa tava keśakalāpaḥ /
MSS_8687-2 na cyutaṃ tadapi yauvanametat sā payodharaguroranukampā //
MSS_8688-1 kayāpi krīḍatu brahmā divyāḥ strīrdīvyata svayam /
MSS_8688-2 kalistu caratu brahma praita vātipriyāya vaḥ //
MSS_8689-1 kayāsi kāmin suratāparādhāt pādānataḥ kopanayāvadhūtaḥ /
MSS_8689-2 tasyāḥ kariṣyāmi dṛḍhānutāpaṃ pravālaśayyāśaraṇaṃ śarīram //
MSS_8690-1 karaṃ gṛhītvā parimṛdya mandaṃ kaṭiṃ nipīḍyānuvimṛjya corum /
MSS_8690-2 nīvīmapākṛtya vilakṣaṇāyāḥ śaṭho manojopaniṣat papāṭha //
MSS_8691-1 karaṃ prasārya sūryeṇa dakṣiṇāśāvalambinā /
MSS_8691-2 na kevalamanenātmā divaso'pi laghūkṛtaḥ //
MSS_8692-1 karakaṅkaṭakuṭyaṅkakhaṅgasaṃghaṭṭaṭāṅkṛtaiḥ /
MSS_8692-2 kālarātryā pranṛtyantyā raṇavīṇeva vādyate //
MSS_8693-1 karakajalapūtabhūtala- nihitapado vihitavikṛtahuṃkāraḥ /
MSS_8693-2 api vitathamantragaṇanā- vyagrasamagrāṅgulīparvā //
MSS_8694-1 karakampitakhaṅgayaṣṭibhīme raṇasaṃnāhitarāmanāthavīre /
MSS_8694-2 aribhūbhṛdamartyasundarīṇām acalan dakṣiṇavāmalocanāni //
MSS_8695-1 karakalitadāranarake śerata iha ye sajanti bhavasindhau /
MSS_8695-2 rasikās ta eva mānyā manyantāṃ dhanyamātmānam //
MSS_8696-1 karakalitapināka nākanātha dbiṣadurumānasaśūla śūlapāṇe /
MSS_8696-2 bhava vṛṣabhavimāna mānaśauṇḍa trijagadakāraṇatāraka prasīda //
MSS_8697-1 karakākṛtabhīkabhekaloka- pratipālyāḥ kimu sāgareṇa kulyāḥ /
MSS_8697-2 valabhitkuliśaprahārabhīru- kṣitibhṛdrakṣaṇadakṣiṇena tulyāḥ //
MSS_8697A-1 karakiśalayacālyamānasūrpa- kramanamadunnamadakṣipakṣmapāli /
MSS_8697A-2 karanihitakanīnikaṃ smitākṣyāḥ kṣaṇamapi notpavanaṃ jahāti cetaḥ //
MSS_8698-1 karakisalayaṃ dhūtvā dhūtvā vilambitamekhalā kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ prati /
MSS_8698-2 sthagayati muhuḥ patyurnetre vihasya samākulā surataviratau ramyaṃ tanvī punaḥ punarīkṣyate //
MSS_8698A-1 karakisalayamūlaṃ dhunvatīnāṃ sa dhanyaḥ śravaṇapathamanalpaṃ yasya puṃsaḥ praviṣṭāḥ /
MSS_8698A-2 navarataparirambhe bālasīmantinīnāṃ ahaha na na na mā mā muñca muñceti vācaḥ //
MSS_8699-1 karacaraṇakāñcihāra- prahāramavacintya balagṛhītakacaḥ /
MSS_8699-2 praṇayī cumbati dayitā- vadanaṃ sphuradadharamaruṇākṣam //
MSS_8700-1 karacaraṇakṛtaṃ vā kāyajaṃ karmajaṃ vā śravaṇanayanajaṃ vā mānasaṃ vāparādham /
MSS_8700-2 vihitamavihitaṃ vā sarvametat kṣamasva jaya jaya karuṇābdhe śrīmahādeva śaṃbho //
MSS_8701-1 karacaraṇanāsamādau karṇau gṛhṇāti raktatāṃ gamayan /
MSS_8701-2 śītaṃ gurukṛtapīḍaṃ paścādaṅgāni kūrma iva //
MSS_8702-1 karacaraṇena praharati yathā yathāṅgeṣu kopataralākṣī /
MSS_8702-2 roṣayati paruṣavacanais tathā tathā preyasīṃ rasikaḥ //
MSS_8703-1 karaculukajalo mahodadhiś caraṇanibaddhamaho nijāṅgaṇam /
MSS_8703-2 nijasadanasamaṃ rasātalaṃ bhavati nṛṇāṃ vyavasāyaśālinām //
MSS_8704-1 karajadaśanacihnaṃ naiśamaṅge'nyanārī- janitamiti saroṣāmīrṣyayā śaṅkamānām /
MSS_8704-2 smarasi na khalu dattaṃ mattayaitattvayaiva striyamanunayatītthaṃ vrīḍamānāṃ vilāsī //
MSS_8705-1 karajapadavibhūṣitā yathā tvaṃ sudati daśanavikṣatādharā ca /
MSS_8705-2 gatirapi caraṇāvalagnamandā tvamasi mṛgasamākṣi kāmadattā //
MSS_8706-1 karajālamapūrvaceṣṭitaṃ vas tadabhīṣṭapradamastu tigmabhāsaḥ /
MSS_8706-2 kriyate bhavabandhanād vimuktiḥ praṇatānāmupasevitena yena //
MSS_8707-1 karañjāragvadhāriṣṭasaptaparṇatvacākṛtaḥ /
MSS_8707-2 upacāraḥ krimiharo mūtramustaviḍaṅgavān //
MSS_8708-1 karaṭikaraṭe bhrasyaddānapravāhapipāsayā parisarasaradbhṛṅgaśreṇī karoti yadā ravam /
MSS_8708-2 vadati śirasaḥ kampairnāsmānnivāraya vāraṇa vitara vitarāmānaṃ dānaṃ calāḥ kila saṃpadaḥ //
MSS_8709-1 karaṇabhagaṇadoṣaṃ vārasaṃkrāntidoṣaṃ kutithikulikadoṣaṃ yāmayāmārdhadoṣam /
MSS_8709-2 kujaśaniravidoṣaṃ rāhuketvādidoṣaṃ harati sakaladoṣaṃ candramāḥ saṃmukhasthaḥ //
MSS_8710-1 karataralitabandhaṃ kañcukaṃ kurvatīnāṃ pratiphalitamidānīṃ daipamātāmramarciḥ /
MSS_8710-2 stanataṭapariṇāhe bhāminīnāṃ bhaviṣyan nakhapadalipilīlāsūtrapātaṃ karoti //
MSS_8711-1 karatalayugapariṇaddhe kucakalaśe kuṅkumāruṇe tasyāḥ /
MSS_8711-2 sindūrite karipateḥ kumbhe nakṣatramāleva //
MSS_8712-1 karadīkaraṇaṃ rājñāṃ ripūṇāṃ parimardanam /
MSS_8712-2 bhūmerupārjanaṃ bhūyo rājavṛttaṃ tu cāṣṭadhā //
MSS_8713-1 karanakharavidīrṇadhvāntakumbhīndrakumbhāt tuhinakaṇamiṣeṇa kṣiptamuktāprarohaḥ /
MSS_8713-2 ayamudayadharitrīdhārimūrdhāviruḍho nayanapathamupeto bhānumatkesarīndraḥ //
MSS_8714-1 karapadānanalocananāmabhiḥ śatadalaiḥ sutanorvirahajvare /
MSS_8714-2 ravimaho bahupītacaraṃ cirād aniśatāpamiṣādudasṛjyata //
MSS_8715-1 karapātairdurālokais tīkṣṇaḥ saṃtāpayan prajāḥ /
MSS_8715-2 bhānurna bhavatā tulyaḥ kṣaṇasaṃraktamaṇḍalaḥ //
MSS_8716-1 karapraceyāmuttuṅgaprabhuśaktiṃ prathīyasīm /
MSS_8716-2 prajñābalabṛhanmūlaḥ phalatyutsāhapādapaḥ //
MSS_8717-1 karabadarasadṛśamakhilaṃ bhuvanatalaṃ yatprasādataḥ kavayaḥ /
MSS_8717-2 paśyanti sūkṣmamatayaḥ sā jayati sarasvatī devī //
MSS_8718-1 karabha kimidaṃ dīrghocchvāsaiḥ kṣiṇoṣi śarīrakaṃ virama śaṭha he kasyātyantaṃ sakhe sukhamāgatam /
MSS_8718-2 cara kisalayaṃ svasthaḥ pīlorvimuñca madhuspṛhāṃ punarapi bhavān kalyāṇānāṃ bhaviṣyati bhājanam //
MSS_8719-1 karabhadayite yattat pītaṃ sudurlabhamekadā madhu vanagataṃ tasyālābhe virauṣi kimutsukā /
MSS_8719-2 kuru paricitaiḥ pīloḥ patrairdhūtiṃ marugocarair jagati sakale kasyāvāptiḥ sukhasya nirantarā //
MSS_8720-1 karabhadayite yo'sau pīlus tvayā madhulubdhayā vyapagataghanacchāyas tyakto na sādaramīkṣitaḥ /
MSS_8720-2 calakisalayaḥ so'pīdānīṃ prarūḍhanavāṅkuraḥ karabhadayitāvṛndairanyaiḥ sukhaṃ paribhujyate //
MSS_8721-1 karabha yadi kadācit prabhraman daivayogān madhukarakulatastvaṃ prāpayethā madhūni /
MSS_8721-2 virama virama tebhyaḥ santi śaṣpāṇyaraṇye prathamamukharasāste śoṣayantyeva paścāt //
MSS_8722-1 karabha rabhasāt kroṣṭuṃ vāñchasyaho śravaṇajvaraṃ śaraṇamathavānṛjvī dīrghā tavaiva śirodharā /
MSS_8722-2 bahugalabilāvṛttiśrāntoccaliṣyati vāṅ mukhāt kiyati samaye ko jānīte bhaviṣyati kasya kim //
MSS_8723-1 karamudayamahīdharastanāgre galitatamaḥpaṭalāṃśuke niveśya /
MSS_8723-2 vikasitakumudekṣaṇaṃ vicumba- tyayamamareśadiśo mukhaṃ sudhāṃśuḥ //
MSS_8724-1 karayugmapadmamukulāpavarjitaiḥ prativeśma lājakusumairavākiran /
MSS_8724-2 avadīrṇaśuktipuṭamuktamauktaka- prakarairiva priyarathāṅgamaṅganāḥ //
MSS_8725-1 karayoḥ kalahāyamānayor ubhayoreva payodharopari /
MSS_8725-2 valayāvalayo balābalaṃ bahuvelaṃ patayālavo jaguḥ //
MSS_8726-1 kararuddhanīvi dayitopagatau galitaṃ tvarāvirahitāsanayā /
MSS_8726-2 kṣaṇadṛṣṭahāṭakaśilāsadṛśa- sphuradūrubhitti vasanaṃ vavase //
MSS_8727-1 kararuhaśikhānikhāta bhrāntvā viśrānta rajaniduravāpa /
MSS_8727-2 raviriva yantrollikhitaḥ kṛśo'pi lokasya harasi dṛśam //
MSS_8728-1 karalālito'pi dahati jvalati vyajanena vījyamāno'pi /
MSS_8728-2 dahana ivānirvāṇaṃ na vimuñcatyuṣṇatāṃ piśunaḥ //
MSS_8729-1 karavāriruheṇa saṃdhunāne taravārri nṛpatau mukundadeve /
MSS_8729-2 racayantyamarāvatītaruṇyaḥ prathamaṃ kāñcanapārijātamālāḥ //
MSS_8730-1 karavālakarālavāridhārā yamunā divyataraṅgiṇī ca kīrtiḥ /
MSS_8730-2 tava kāmada tīrtharāja dūrād anubadhnāti sarasvatī kavīnām //
MSS_8731-1 karaśīkaraśītalaṃ vitanvan vanabhūbhāgamudagradāvadagdham /
MSS_8731-2 purato'ñcati cen na yūthanāthaḥ kalabhānāṃ sulabhas tadā na panthāḥ //
MSS_8732-1 karasādo'mbaratyāgas tejohāniḥ sarāgatā /
MSS_8732-2 vāruṇīsaṅgajāvasthā bhānunāpyanubhūyate //
MSS_8732A-1 karasthamapyevamamī kṛṣīvalāḥ kṣipanti baujaṃ pṛthupaṅkasaṅkaṭe /
MSS_8732A-2 vayasya kenāpi kathaṃ vilokitaḥ samasti nāstītyathavā phalodayaḥ //
MSS_8733-1 karasthamudakaṃ tyaktvā ghanasthamabhivāñchati /
MSS_8733-2 siddhamannaṃ parityajya bhikṣāmaṭati durmatiḥ //
MSS_8734-1 karasparśārambhāt pulakitapṛthūrojakalaśo śramāmbho vāmārdhe vamati madanākūtisulabham /
MSS_8734-2 vibhorvāraṃ vāraṃ kṛtasamadhikoddhūlanavidhes tanau bhasmasnānaṃ kathamapi samāptaṃ vijayate //
MSS_8735-1 karāgrajāgracchatakoṭirarthī yayorimau tau tulayet kucau cet /
MSS_8735-2 sarvaṃ tadā śrīphalamunmadiṣṇu jātaṃ vaṭīmapyadhunā na labdhum //
MSS_8736-1 karādgalitakhādyasya kā hāniḥ kariṇo bhavet /
MSS_8736-2 pipīlikā tu tenaiva bibharti svakuṭumbakam //
MSS_8737-1 karānītaṃ paṭānītaṃ striyānītaṃ tathaiva ca /
MSS_8737-2 eraṇḍapatrairānītaṃ devatānāṃ ca nārhati //
MSS_8737A-1 karān tirodhāya tarūnnipīḍya śilā avaskandya mahīyaso'pi /
MSS_8737A-2 ujjṛmbhitaḥ kālavaśāt tadanyas teṣāmadhastātpunareva jātaḥ //
MSS_8738-1 karāmbujasajatsamākṣavalayā tanus tava śubhe jitendusuṣamā /
MSS_8738-2 chinattu duritacchaṭāṃ mama nadī taṭīmiva calajjaloddhatagatiḥ //
MSS_8739-1 karāmbhoje kañjī madanamadabhañjī padajuṣāṃ manaḥpuñjārañjī madhuramaṇimañjīracaraṇaḥ /
MSS_8739-2 kalākūtavyañjī vrajayuvatisañjī jalamucāṃ gabhīrābhāgañjī mama sa paramañjīvanadhanam //
MSS_8740-1 karāravindena padāravindaṃ mukhāravinde viniveśayantam /
MSS_8740-2 vaṭasya patrasya puṭe śayānaṃ bālaṃ mukundaṃ satataṃ smarāmi //
MSS_8741-1 karālakālarupeṇa janatāduritāpahā /
MSS_8741-2 tāraṇī tariṇī bhūyād amunā yamunāmbunā //
MSS_8742-1 karālavācālamukhāścamūkhanair dhvastāmbarā vīkṣya diśo rajasvalāḥ /
MSS_8742-2 tirobabhūve gahanairdineśvaro rajondhakāraiḥ varitaḥ kuto'pyasau //
MSS_8743-1 karālairvikaṭaiḥ kṛṣṇaiḥ puruṣairudyatāyudhaiḥ /
MSS_8743-2 pāṣāṇais tāḍitaḥ svapne sadyo mṛtyuṃ labhen naraḥ //
MSS_8744-1 karāviva śarīrasya netrayoriva pakṣmaṇī /
MSS_8744-2 avicārya priyaṃ kuryāt tan mitraṃ mitramucyate //
MSS_8745-1 karā himāṃśorapi tāpayantīty etat priye cetasi naiva śaṅkyam /
MSS_8745-2 viyogataptaṃ hṛdayaṃ madīyaṃ tatra sthitāṃ tvāṃ samupaiti tāpaḥ //
MSS_8746-1 karikapolamadoddhatabuddhito malinapaṅkajavṛndamihāśrayan /
MSS_8746-2 kanakagauramamaṃ navacampakaṃ madhupa cañcala muñcasi kiṃ mudhā //
MSS_8747-1 karikalabha vimuñca lolatāṃ cara vinayavratamānatānanaḥ /
MSS_8747-2 mṛgapatinakhakoṭibhaṅguro gururupari kṣamate na te'ṅkuśaḥ //
MSS_8748-1 karikavalitamṛṣṭaiḥ śākhiśākhāgrapatrair aruṇasaraṇayo'mī sarvato bhīṣayante /
MSS_8748-2 calitaśabarasenādattagośṛṅgacaṇḍa- dhvanicakitavarāhavyākulā vindhyapādāḥ //
MSS_8748A-1 karikumbhatulāmurojayoḥ kriyamāṇāṃ kavibhirviśṛṅkhalaiḥ /
MSS_8748A-2 kathamāli śṛṇoṣi sādaraṃ viparītārthavido hi yoṣitaḥ //
MSS_8749-1 karikṛṣṇāśvagandhā ca navanītaṃ ca māhiṣam /
MSS_8749-2 eteṣāṃ mardanālliṅgavṛddhiḥ saṃjāyate parā //
MSS_8750-1 kariṇaśca hastikarṇair nirdeśyā vājino'śvakarṇena /
MSS_8750-2 gāvaśca pāṭalābhiḥ kadalībhirajāvikaṃ bhavati //
MSS_8751-1 karin mā garjoccairmūgapatirihāste'tinikaṭe na dṛṣṭastvaṃ daivādapasara sudūraṃ drutamitaḥ /
MSS_8751-2 na kiṃ paśyasyagre kharanakharanirdāritakari- prakīrṇāsthiśreṇīdhavalitamimaṃ śailakaṭakam //
MSS_8752-1 karimadaparimalavāhī vahati bahirgirisaritsamīra iti /
MSS_8752-2 mṛdugarbhāntarmāvaṃ na jahāti guhāgṛhasya harigṛhiṇī //
MSS_8753-1 karivaramṛditavalīmukha- nalakairmūleṣu kīlitasya taroḥ /
MSS_8753-2 saṃvatsaraṃ ca yāvat phalinasya phalāni jāyante //
MSS_8754-1 kariṣyati kalānāthaḥ kutukī karamambare /
MSS_8754-2 iti nirvāpayāmāsa ravidīpaṃ niśāṅganā //
MSS_8755-1 kariṣyan na prabhāṣeta kṛtānyeva ca daśaiyet /
MSS_8755-2 dharmakāmārthakāryāṇi tathā mantro na bhidyate //
MSS_8756-1 kariṣyate yatra suduścarāṇi prasattaye gotrabhidas tapāṃsi /
MSS_8756-2 śiloccayaṃ cāruśiloccayaṃ tam eṣa kṣaṇānneṣyati guhyakas tvām //
MSS_8757-1 kariṣyāmi kariṣyāmi kariṣyāmīti cintayā /
MSS_8757-2 mariṣyāmi mariṣyāmi mariṣyāmīti vismṛtam //
MSS_8758-1 kariṣye'vaśyamityuktiḥ kariṣyannapi duṣyasi /
MSS_8758-2 dṛṣṭādṛṣṭā hi nāyattāḥ kāryīyā hetavastava //
MSS_8758-1 karī barībharīti ced diśaṃ sarīsarīti kāṃ sthirīcarīkarīti cet na cañcarīkarītikām /
MSS_8758-2 darīdharīti ketakaṃ varīvarīti sārasaṃ jarījarīti mañjarī nirītirītirīdṛśī //
MSS_8759-1 karīṣamadhye nihitaṃ tat sarvaṃ pañcamāsakam /
MSS_8759-2 dravībhūtaṃ tataḥ sarvam uddharet tena lepayet //
MSS_8760-1 karuṇamabhihitaṃ trapā nirastā tadabhimukhaṃ ca vimuktamaśru tābhiḥ /
MSS_8760-2 prakupitamabhisāraṇe'nunetuṃ priyamiyatī hyabalājanasya bhūmiḥ /
MSS_8761-1 karuṇādravameva durjanaḥ sutarāṃ satpuruṣaṃ prabādhate /
MSS_8761-2 mṛdukaṃ hi bhinatti kaṇṭakaḥ kaṭhine kuṇṭhaka eva jāyate //
MSS_8761A-1 kare kṛtvā tūlaṃ kucakalaśamūlaṃ vidadhatī sphuṭaṃ vāraṃ vāraṃ taralayati hāraṃ suvadanā /
MSS_8761A-2 samīcīnā mīnāyatanayananīlotpaladalā vitanvānā tantūn vikalayati jantūnavikalam //
MSS_8762-1 kare ca dakṣiṇe vyādhiṃ hṛdi rājyādilābhadā /
MSS_8762-2 pṛṣṭhe copadravaṃ hantyudare miṣṭānnabhojanam //
MSS_8763-1 kareṇa kaṇḍūyati dakṣiṇena yakṣo yadā vāmakaraṃ tadānīm /
MSS_8763-2 prabhūtamātaṅgaghaṭāsamṛddhaṃ brūte samantāt pṛthivīpatitvam //
MSS_8764-1 kareṇa kariṇā vīraḥ sugṛhīto'pi kopinā /
MSS_8764-2 asināsūn jahārāśu tasyaiva svaymakṣataḥ //
MSS_8765-1 kareṇa te raṇeṣvantakareṇa dviṣatāṃ hatāḥ /
MSS_8765-2 kareṇavaḥ kṣaradraktā bhānti saṃdhyāghanā iva //
MSS_8766-1 kareṇa dānaṃ munirādadāno bhaktasya saṃketamiti bravīti /
MSS_8766-2 lokadvayecchāphalasaṃpradāne datto mayā dakṣiṇahasta eṣaḥ //
MSS_8767-1 kareṇa vāñcheva vidhuṃ vidhartuṃ yamitthamātthādariṇī tamartham /
MSS_8767-2 pātuṃ śrutibhyāmapi nādhikurve varṇaṃ śrutervarṇa ivāntimaḥ kim //
MSS_8768-1 kareṇa vātāyanalambitena spṛṣṭas tvayā caṇḍi kutūhalinyā /
MSS_8768-2 āmuñcatīvābharaṇaṃ dvitīyam udbhinnavidyudvalayo ghanas te //
MSS_8768A-1 kareṇa salilārdreṇa na gaṇḍau nāparaṃ karam /
MSS_8768A-2 nekṣaṇe ca spṛśet kiṃ tu spraṣṭavye jānunī śriye //
MSS_8769-1 kareṇurnāhūtā nijakavalabhāgapraṇayinī na cāmṛṣṭaḥ snehāt karakisalayenāpi kalabhaḥ /
MSS_8769-2 sa yenāsau darpāt pratigajajigīṣārabhasataḥ krudhā dhāvan magno hradapayasi kaṣṭaṃ karipatiḥ //
MSS_8769A-1 kare dānaṃ hṛdi dhyānaṃ mukhe maunaṃ gṛhe dhanam /
MSS_8769A-2 tīrthe yānaṃ giri jñānaṃ maṇḍanaṃ mahatāmidam //
MSS_8769B-1 kare vāme vāsastadaparakare hāralatikāṃ vahantyā bimboṣṭhe patidaśanadattavraṇapadam /
MSS_8769B-2 parimlānāṃ mālāṃ śirasi śaśikhaṇḍaṃ stanataṭe ratāntottiṣṭhantyā jagadapi na mūlyaṃ mṛgadaśaḥ //
MSS_8770-1 kare vidhṛtyeśvarayā girāṃ sā pānthā pathīndrasya kṛtā vihasya /
MSS_8770-2 vāmeti nāmaiva babhāja sārdhaṃ purandhrisādhāraṇasaṃvibhāgam //
MSS_8771-1 kare vibhāti tanvaṅgyā raṇadvalayasaṃhatiḥ /
MSS_8771-2 manaḥkuraṅgabandhāya pāśālīva manobhuvaḥ //
MSS_8772-1 kare veṇīmeṇīsadṛśanayanā snānaviratau dadhānā harmyāgre haranayanatejohutamapi /
MSS_8772-2 iyaṃ mugdhā dugdhāmbudhibahalakallolasadṛśā dṛśā vāraṃ vāraṃ manasijataruṃ pallavayati //
MSS_8773-1 kare ślāghyas tyāgaḥ śirasi gurupādapraṇamatā mukhe satyā vāṇī vijayi bhujayorvīryamatulam /
MSS_8773-2 hṛdi svacchā vṛttiḥ śrutamadhigataṃ ca śravaṇayor vināpyaiśvaryeṇa prakṛtimahatāṃ maṇḍanamidam //
MSS_8773A-1 karairupāttān kamalotkarebhyo nijairvivasvān vikacodarebhyaḥ /
MSS_8773A-2 tasyā nicikṣepa mukhāravinde svedāpadeśānmakarandabindūn //
MSS_8774-1 karairvā pramitairgrāmair vatsare prabalaṃ ripum /
MSS_8774-2 toṣayet taddhi dānaṃ syād yathāyogeṣu śatruṣu //
MSS_8775-1 karoti kālaḥ sakalaṃ saṃharet kāla eva hi /
MSS_8775-2 kālaḥ sthāpayate viśvaṃ kālādhīnamidaṃ jagat //
MSS_8776-1 karo'titāmro rāmāṇāṃ tantrītāḍanavibhramam /
MSS_8776-2 karoti serṣyaṃ kānte ca śravaṇotpalatāḍanam //
MSS_8777-1 karoti doṣaṃ na tamatra kesarī na dandaśūko na karī na bhūmipaḥ /
MSS_8777-2 atīva ruṣṭo na ca śatruruddhato yamugramithyātvaripuḥ śarīriṇām //
MSS_8778-1 karoti nirmalādhāras tucchasyāpi mahārghatām /
MSS_8778-2 ambuno binduralpo'pi śuktau muktāphalaṃ bhavet //
MSS_8779-1 karoti nīḍaṃ bhuvi ced varāhī samānyapatyāni vijāyate vā /
MSS_8779-2 samudbhavadbhānumayūkhavahnau jājvalyate tajjagatī samastā //
MSS_8780-1 karoti pāpaṃ yo'jñānān nātmano vetti ca kṣamam /
MSS_8780-2 pradveṣṭi sādhuvṛttāṃśca sa lokasyaiti vācyatām //
MSS_8780A-1 karoti puṣpairjinanāyakasya pūjaṃ trikālaṃ tanumān sadā yaḥ /
MSS_8780A-2 tasyāmareśāvanināthacakra- varttyādilakṣmīrvaśagā bhaved drāk //
MSS_8781-1 karoti pūjyamāno'pi lokavyasanadīkṣitaḥ /
MSS_8781-2 darśane darśane trāsaṃ gṛhāhiriva durjanaḥ //
MSS_8782-1 karoti māṃsaṃ balamindriyāṇāṃ tato'bhivṛddhiṃ madanasya tasmāt /
MSS_8782-2 karotyayuktiṃ pravicintya buddhyā tyajanti māṃsaṃ trividhena santaḥ //
MSS_8783-1 karoti yaḥ paradrohaṃ janasyānaparādhinaḥ /
MSS_8783-2 tasya rājñaḥ sthirāpi śrīḥ samūlaṃ nāśamṛcchati //
MSS_8784-1 karoti yo'śeṣajanātiriktāṃ saṃbhāvanāmarthavatīṃ kriyābhiḥ /
MSS_8784-2 saṃsatsu jāte puruṣādhikāre na pūraṇī taṃ samupaiti saṃkhyā //
MSS_8785-1 karoti lābhahīnena gauraveṇa kimāśritaḥ /
MSS_8785-2 kṣāmasyendorguṇaṃ dhatte kamīśvaraśirodhṛtiḥ //
MSS_8785A-1 karoti viratiṃ dhanyo yaḥ sadā niśibhojanāt /
MSS_8785A-2 so'rdhaṃ puruṣāyuṣasya syādavaśyamupoṣitaḥ //
MSS_8786-1 karoti vairaṃ sphuṭamucyamānaḥ pratuṣyati śrotrasukhairapathyaiḥ /
MSS_8786-2 vivekaśūnyaḥ prabhurātmamānī mahānanarthaḥ suhṛdāṃ batāyam //
MSS_8787-1 karoti śobhāmalake striyāḥ ko dṛśyā na kāntā vidhinā ca koktā /
MSS_8787-2 aṅge tu kasmin dahanaḥ purāreḥ sindūrabindurvidhavālalāṭe //
MSS_8788-1 karoti saṃsāraśarīrabhoga- virāgabhāvaṃ vidadhāti rāgam /
MSS_8788-2 śīlavratadhyānatapaḥkṛpāsu jñānī vimokṣāya kṛtaprayāsaḥ //
MSS_8789-1 ... ... ... ... ... ... /
MSS_8789-2 karoti saphalaṃ jantoḥ karma yacca karoti saḥ //
MSS_8790-1 karoti sahakārasya kalikotkalikottaram /
MSS_8790-2 manmano manmano'pyeṣa mattakokilanisvanaḥ //
MSS_8791-1 karoti suhṛdāṃ dainyam ahitānāṃ tathā mudam /
MSS_8791-2 akāle ca jarāṃ pitroḥ kusutaḥ kurute dhruvam //
MSS_8792-1 karoti svamukhenaiva bahudhānyasya khaṇḍanam /
MSS_8792-2 namaḥ patanaśīlāya musalāya khalāya ca //
MSS_8793-1 karoti huṃhuṃ śṛgiti dhvaniṃ yo neṣṭo na duṣṭaḥ sa yato ratārthī /
MSS_8793-2 calaścalaḥ syāt kalahāya śabdaḥ kikīti dīpto gururugluśāntaḥ //
MSS_8793A-1 karoti he daityasuta yāvanmātraṃ parigraham /
MSS_8793A-2 tāvanmātraṃ sa evāsya duḥkhaṃ cetasi yacchati //
MSS_8793B-1 karotu karaṭaḥ śabdaṃ sarvadā prāṅgaṇe vasan /
MSS_8793B-2 na śṛṇoti budhaḥ prītyā śṛṇoti pikabhāṣitam //
MSS_8794-1 karotu tādṛśīṃ prītiṃ yādṛśī nīrapaṅkayoḥ /
MSS_8794-2 raviṇā śoṣite nīre paṅgadeho viśīryate //
MSS_8795-1 karotu nāma nītijño vyavasāyamitastataḥ /
MSS_8795-2 phalaṃ punas tadeva syād yad vidhermanasi sthitam //
MSS_8796-1 karomīśo'pi nākrāntiṃ paritāpena khedavān /
MSS_8796-2 daridro'pi na vāñchāmi tena jīvāmyanāmayaḥ //
MSS_8797-1 karomyahamidaṃ tadā kṛtamidaṃ kariṣyāmyadaḥ pumāniti sadā kriyākaraṇakāraṇavyāpṛtaḥ /
MSS_8797-2 vivekarahitāśayo vigatasarvadharmakṣamo na vetti gatamapyaho jagati kālamatyākulaḥ //
MSS_8798-1 karoṣi tāstvamutkhātamohasthāne sthirā matīḥ /
MSS_8798-2 padaṃ yatiḥ sutapasā labhate'taḥ saśuklima //
MSS_8798A-1 karoṣi yat pretyahitāya kiṃcit kadācidalpaṃ sukṛtaṃ kathaṃcit /
MSS_8798A-2 mā jīharastanmadamatsarādyair vinā ca tanmā narakātithirbhūḥ //
MSS_8799-1 karau dhunānā navapallavākṛtī payasyagādhe kila jātasaṃbhramā /
MSS_8799-2 sakhīṣu nirvācyamadhārṣṭyadūṣitaṃ priyāṅgasaṃśleṣamavāpa māninī //
MSS_8800-1 karau dhunānā navapallavākṛtī vṛthā kṛthā mānini mā pariśramam /
MSS_8800-2 upeyuṣī kalpalatābhiśaṅkayā kathaṃ nvitastrasyati ṣaṭpadāvaliḥ //
MSS_8801-1 karau śaradijāmbujakramavilāsaśikṣāgurū padau vibudhapādapaprathamapallavollaṅghinau /
MSS_8801-2 dṛśau dalitadurmadatribhuvanopamānaśriyau vilokaya vilocanāmṛtamaho mahaḥ śaiśavam //
MSS_8802-1 karkandhūphalamuccinoti śabarī muktāphalākāṅkṣayā gṛdhrolūkakadambakasya purataḥ kāko'pi haṃsāyate /
MSS_8802-2 kīrtyā te dhavalīṛkte tribhuvane kṣmāpāla lakṣmīḥ punaḥ kṛṣṇaṃ vīkṣya balo'yamityupahitavrīḍaṃ śanairjalpati //
MSS_8803-1 karkaśaṃ duḥsahavākyaṃ jalpanti vañcitāḥ paraiḥ /
MSS_8803-2 kurvanti dyūtakārasya karṇanāsādichedanam //
MSS_8804-1 karkaśatarkavicāra- vyagraḥ kiṃ vetti kāvyahṛdayāni /
MSS_8804-2 grāmya iva kṛṣivilagnaś cañcalanayanāvacorahasyāni //
MSS_8805-1 karkaśena tu cāpena yaḥ kṛṣṭau hīnamuṣṭinā /
MSS_8805-2 matsyapucchā gatis tasya sāyakasya prakīrtitā //
MSS_8806-1 karkoṭikārkayormūlaṃ cūrṇayitvā ca sarṣapān /
MSS_8806-2 sarpiṣā pāyayen mantrī sthāvarakṣveḍaśāntaye //
MSS_8807-1 karṇaṃ cakṣurajīgaṇattava pitus tātaḥ pitā te punaḥ śaktyādhārakumāramapyajagaṇattaṃ kātaratvena saḥ /
MSS_8807-2 devogānmahiṣīti paśyati jagattvevaṃ vivektuṃ punaḥ prāgalbhyaṃ prathayanti vastadapi ca prajñādhanāḥ sādhavaḥ //
MSS_8808-1 karṇaḥ sarvaśirogatastribhuvane karṇena kiṃ na śrūtaṃ viśrāmyanti mṛgīdṛśāmapi dṛśaḥ karṇe na citraṃ kvacit /
MSS_8808-2 āścaryaṃ punaretadeva yadayaṃ niśchidrasanmaṇḍalaḥ saptāmbhonidhimekhalāṃ vasumatīṃ dhatte jaganmaṇḍalaḥ //
MSS_8809-1 karṇakalpitarasālamañjarī- piñjarīkṛtakapolamaṇḍalaḥ /
MSS_8809-2 niṣpatannayanavāridhārayā rādhayā madhuripurnirīkṣyate //
MSS_8810-1 karṇagateyamamoghā dṛṣṭis tava śaktirindradattā ca /
MSS_8810-2 sā nāsāditavijayā kvacidapi nāpārthapatiteyam //
MSS_8810A-1 karṇadvayāvanatakāñcanatālapatrā veṇyantalambimaṇimauktikahemagucchā /
MSS_8810A-2 kūrpāsakotkavacitastanabāhumūlā lāṭī nitambaparivṛttadaśāntanīvī //
MSS_8811-1 karṇalaṅghiguṇotkarṣā vadānyā dhanvino yathā /
MSS_8811-2 niṣphalān na vimuñcanti mārgaṇān samitau sthitā //
MSS_8812-1 karṇaviṣeṇa ca bhagnaḥ kiṃ kiṃ na karoti bāliśo lokaḥ /
MSS_8812-2 kṣapaṇakatāmapi dhatte pibati surāṃ narakapālena //
MSS_8813-1 karṇas tvacaṃ śibirmāṃsaṃ jīvaṃ jīmūtavāhanaḥ /
MSS_8813-2 dadau dadhīcirasthīni nāstyadeyaṃ mahātmanām //
MSS_8813A-1 karṇasphuratkanakakuṇḍalakāntiramyam ādṛṣṭigocarakucadvayalobhanīyam /
MSS_8813A-2 kāleyabindukalikāyitakuṅkumāṅkaṃ karṇāṭayauvatamidaṃ kamanīyarūpam //
MSS_8814-1 karṇasya bhūṣaṇamidaṃ mamāyativirodhinaḥ /
MSS_8814-2 iti karṇotpalaṃ prāyas tava dṛṣṭyā vilaṅghyate //
MSS_8815-1 karṇākṣidantacchadabāhupāṇi- pādādinaḥ svākhilatulyajetuḥ /
MSS_8815-2 udvegabhāgadvayatābhimānād ihaiva vedhā vyadhita dvitīyam //
MSS_8816-1 karṇāgranthitakiṃtanurnataśirā bibhrajjarājarjara- sphiksaṃdhipraviveśitapravicalallāṅgūlanālaḥ kṣaṇam /
MSS_8816-2 ārād vīkṣya vipakṣamākramakṛtakrodhasphuratkandharaṃ śvā mallīkalikāvikāśidaśanaḥ kiṃcit kvaṇan gacchati //
MSS_8817-1 karṇāgre pīḍite yeṣāṃ sindūrābhasya darśanam /
MSS_8817-2 śoṇitasya bhavet kṣipraṃ te vāhyāścirajīvinaḥ //
MSS_8818-1 karṇāṭaṃ dehi karṇādhikavidhivihitatyāga lāṭaṃ lalāṭa- prottuṅga drāviḍaṃ vā pracalabhujabalaprauḍhimāgāḍharāḍham /
MSS_8818-2 prasphūrjadgurjaraṃ vā dalitaripuvadhūgarbha vaidarbhakaṃ vā gājī rājīvadṛṣṭe kuśaśatamathavā śāhajallāludīna //
MSS_8819-1 karṇāṭīdaśanāṅkitaḥ śitamahārāṣṭrīkaṭākṣāhatataḥ prauḍhāndhrīstanapīḍitaḥ praṇayinībhrūbhaṅgavitrāsitaḥ /
MSS_8819-2 lāṭībāhuviveṣṭitaśca malayastrītarjanītarjitaḥ so'yaṃ saṃprati rājaśekharakavirvārāṇasīṃ vāñchati //
MSS_8820-1 karṇābhyarṇavidīrṇasṛkkavikaṭavyādānadīptāgnibhir daṃṣṭrākoṭiviśaṅkaṭairita ito dhāvadbhirākīryate /
MSS_8820-2 vidyutpuñjanikāśakeśanayanabhrūśmaśrujālairna bho lakṣyālakṣyaviśuṣkadīrghavapuṣāmulkāmu khānāṃ mukhaiḥ //
MSS_8821-1 karṇābhyarṇāriśṛṅgakṣatirudhirarasāsvādanābaddhagardha- dhvāṅkṣacchāyāttabhītipratihatadhavalīvargasaṃ vardhanecchaḥ /
MSS_8821-2 śīlavyākruddhagopīlaguḍahatinamatpṛṣṭhavaṃśaḥ kathaṃcit prātaḥ kedāranīraṃ kalamadalabhiyā kūṇitākṣo mahokṣaḥ //
MSS_8822-1 karṇāmṛtaṃ sūkrisaṃ vimucya doṣe prayatnaḥ sumahān khalānām /
MSS_8822-2 nirīkṣate kelivanaṃ praviśya kramelakaḥ kaṇṭakajālameva //
MSS_8823-1 karṇāruntudamantareṇa raṇitaṃ gāhasva kāka svayam mākandaṃ makarandasundaramidaṃ tvāṃ kokilaṃ manmahe /
MSS_8823-2 bhavyāni sthalasauṣṭhavena katicid vastūni kastūrikāṃ nepālakṣitipālabhālatilake paṅkaṃ na śaṅketa kaḥ //
MSS_8824-1 karṇāruntudameva kokilarutaṃ tasyāḥ śrute bhāṣite candre lokarucis tadānanaruceḥ prāgeva saṃdarśanāt /
MSS_8824-2 cakṣurmīlanameva tannayanayoragre mṛgīṇāṃ varaṃ haimo vallyapi tāvadeva lalitā yāvanna sā lakṣyate //
MSS_8825-1 karṇārpito lodhrakaṣāyarūkṣe gorocanākṣepanitāntagaure /
MSS_8825-2 tasyāḥ kapole parabhāgalābhād babandha cakṣūṃṣi yavaprarohaḥ //
MSS_8825A-1 karṇālaṅkaraṇaṃ kadā kṛtamiti sparśaḥ kapole kṛtaḥ kīdṛk kāntamaho nu kañcukamiti nyastaḥ karo vakṣasi /
MSS_8825A-2 rāgaḥ sāhajikaḥ kimeṣa vadane'pyasparśi bimbādharo mogdhyenaiva mṛgīdṛśi vyavasitaṃ nirvighnamāsīnmama //
MSS_8826-1 karṇāhativyatikaraṃ kariṇāmupekṣya dānaṃ vyavasyati madhruvrata eṣa tiktam /
MSS_8826-2 smartavyatāmupagateṣu saroruheṣu dhig jīvitavyasanamasya malīmasasya //
MSS_8827-1 karṇikādiṣviva svarṇam arṇavādiṣvivodakam /
MSS_8827-2 bhediṣvabhedi yat tasmai parasmai mahase namaḥ //
MSS_8828-1 karṇikāralatāḥ phullakusumākulaṣaṭpadāḥ /
MSS_8828-2 sakajjalaśikhā rejur dīpamālā ivojjvalāḥ //
MSS_8829-1 karṇikārasasauvīraguptāṃ trikaṭumādhavīm /
MSS_8829-2 yaṣṭīdhānyaguḍakṣīraṃ daṣṭo mattaśunā pibet //
MSS_8830-1 karṇinālīkanārācā nirharanti śarīrataḥ /
MSS_8830-2 vākśalyas tu na nirhartuṃ śakyo hṛdiśayo hi saḥ //
MSS_8831-1 karṇe kāntāgamanavacanaśrāviṇi svarṇabhūṣāṃ tasyādarśinyakṛta nayane śyāmikāmañjanena /
MSS_8831-2 sthāpyaḥ kutra priya iti parāmṛśya hārāvṛtāṅke hṛtparyaṅke pulakapaṭalītūlikāmāstṛṇoti //
MSS_8832-1 karṇeṃ cāmaracārukambukalikā kaṇṭhe maṇīnāṃ gaṇaḥ sindūraprakaraḥ śiraḥparisare pārśvāntike kiṅkiṇī /
MSS_8832-2 labdhaścen nṛpavāhanena kariṇā baddhena bhūṣāvidhis tat kiṃ bhūdharadhūlidhūsaratanurmānyo na vanyaḥ karī //
MSS_8833-1 karṇejapaḥ kuṭilamūrtirasavyapāṇir agresaras taditaras tava baddhamuṣṭiḥ /
MSS_8833-2 tanmārgaṇās tadapi lakṣamamī labhante dhānuṣka tat kimapi kauśalamadbhutaṃ te //
MSS_8834-1 karṇejapā api sadā kuṭilasvabhāvā duṣṭāśayā nirabhisaṃdhitavairibhūtāḥ /
MSS_8834-2 sohārdahṛṣṭahṛdayā mayi santu yeṣāṃ jihvāpaṭurvinimayeṣu guṇā guṇānām //
MSS_8835-1 karṇejapānāṃ vacanaprapañcān- mahātmanaḥ kvāpi na dūṣayanti /
MSS_8835-2 bhujaṅgamānāṃ garalaprasaṅgān- nāpeyatāṃ yānti mahāsarāṃsi //
MSS_8836-1 karṇe tat kathayanti dundubhiravai rāṣṭre yadudghoṣitaṃ tannamrāṅgatayā vadanti karuṇaṃ yasmāt trapāvān bhavet /
MSS_8836-2 ślāghante tadudīryate yadariṇāpyugraṃ na marmāntakṛd ye kecin nanu śāṭhyamaugdhyanidhayas te bhūbhṛtāṃ rañjakāḥ //
MSS_8837-1 karṇe tāṭaṅkalakṣmīmurasi makarikāpatramūrau dukūlaṃ savye'rdhe dakṣiṇe ca dvirasanabhasitavyālakṛttīrdadhānaḥ /
MSS_8837-2 kaṇṭhe niḥsīmaśīrṣasrajamatha vidadhadvīkṣitaḥ śailaputryā sabhrūvikṣepamantaḥsmitalalitamukho bhūtabhartāvatād vaḥ //
MSS_8838-1 karṇe tāladalaṃ tanau malayajaṃ karpūravāsoṃ'śuke cūle gumphitaketakīdalabharaḥ kaṇṭhe navaikāvalī /
MSS_8838-2 vāsaḥ śrīvanavāsasīmani vacaśrīḥ satkaveruktayo vaktre nāgarakhaṇḍamastu purataḥ premākulāḥ kuntalāḥ //
MSS_8839-1 karṇena ghātayitvā ghaṭotkacaṃ śakraśaktinirmokṣāt /
MSS_8839-2 jīvitamarakṣi pārthaiḥ svātmānaṃ sarvato rakṣet //
MSS_8840-1 karṇena nirjito'smīti cintāṃ cintāmaṇe tyaja /
MSS_8840-2 jitā devadrumāḥ pañca na duḥkhaṃ pañcabhiḥ saha //
MSS_8841-1 karṇe baddhā ravau śvetaturaṃgaripumūlikā /
MSS_8841-2 sarvajvaraharā śvetamandārasya ca mūlikā //
MSS_8842-1 karṇe yanna kṛtaṃ sakhījanavaco yannādṛtā bandhuvāk yat pāde nipatannapi priyatamaḥ karṇotpalenāhataḥ /
MSS_8842-2 tenendurdahanāyate malayajālepaḥ sphuliṅgāyate rātriḥ kalpaśatāyate bisalatāhāro'pi bhārāyate //
MSS_8843-1 karṇe'vataṃsayitumarpayituṃ śikhāsu māṣṭuṃ ratiśramajalaṃ caṣake nidhātum /
MSS_8843-2 kaṇṭhe guṇaṃ racayituṃ valayān rvidhātuṃ strīṇāṃ mano'tilulubhe śaśinaḥ kareṣu //
MSS_8844-1 karṇottaṃsaḥ śiśuśukavadhūpicchalīlaṃ śirīṣaṃ sāntaḥsūtrāḥ parimalamuco mallikānāṃ ca hārāḥ /
MSS_8844-2 muktāgaurairvalayaracanākandalāgrairbisānāṃ grīṣmārambhe ramayati navaṃ maṇḍanaṃ kāminīnām //
MSS_8845-1 karṇottālitakuntalāntanipatattoyakṣaṇāsaṅginā hāreṇeva vṛtastanī pulakitā śītena sītkāriṇī /
MSS_8845-2 nirdhautāñjanaśoṇakoṇanayanā snānāvasāne'ṅganā prasyandatkabarībharā na kurute kasya spṛhārdraṃ manaḥ //
MSS_8845A-1 karṇotpalaṃ kaṭākṣāḥ kāntiste kanakakañcukaviśeṣaḥ /
MSS_8845A-2 hasitāni sindhukanye hārāsstanaśailanirjhaṃravihārāḥ //
MSS_8846-1 karṇotpalānnayanamapi gaticyutātte tanmīlane mukhamayaṃ na jahāti bhṛṅgaḥ /
MSS_8846-2 yenaivamadya vinivārayasi pramatte tasmin kare'pi na kimambujasāmyadoṣaḥ //
MSS_8847-1 karṇotpalenāpi mukhaṃ sanāthaṃ labheta netradyutinirjitena /
MSS_8847-2 yadyetadīyena tataḥ kṛtārthā svacakṣuṣī kiṃ kurute kuraṅgī //
MSS_8848-1 karṇotsaṅgavisarpiṇī nayanayoḥ kāntirvataṃsotpalaṃ lākṣāsaṃbhramanirvyapekṣamadharaṃ lāvaṇyamevāñcati /
MSS_8848-2 hāro'syāḥ smitacandrikaiva kucayoraṅgaprabhā kañcukī tanvyāḥ kevalamaṅgabhāramadhunā manye paraṃ bhūṣaṇam //
MSS_8849-1 karṇau tāvat kuvalayadṛśāṃ locanāmbhoruhābhyām abhyākrāntau kanakaruciro bhāladeśo'pi neyaḥ /
MSS_8849-2 ityāśaṅkākulitamanasā vedhasā kajjalaughaiḥ sīmārekhā vyaraci nibiḍabhrūlatākaitavena //
MSS_8850-1 karṇau sapatnyaḥ praviśālayeyur viśālayeyurna kadāpi netre /
MSS_8850-2 vidyā sadabhyāsavaśena labhyā saujanyamabhyāsavaśādalabhyam //
MSS_8850A-1 kartavyaṃ jinavandanaṃ vidhiparairharṣollasanmānasaiḥ saccāritravibhūṣitāḥ pratidinaṃ sevyāḥ sadā sādhavaḥ /
MSS_8850A-2 śrotavyaṃ ca dine dine jinavaco mithyātvanirnāśanaṃ dānādau vratapālane ca satataṃ kāryā ratiḥ śrāvakaiḥ //
MSS_8851-1 kartavyaṃ tveva karmeti manoreṣa viniścayaḥ /
MSS_8851-2 ekāntena hyanīho'yaṃ parābhavati pūruṣaḥ //
MSS_8852-1 kartavyaṃ na karoti bandhubhirapi snehātmabhirbodhitaḥ kāmitvādavamanyate hitamataṃ dhīro'pyabhīṣṭaṃ naraḥ /
MSS_8852-2 niṣkāmasya na vikriyā tanubhṛto loke kvacid dṛśyate yattasmādidameva mūlamakhilānarthasya nirdhāritam //
MSS_8853-1 kartavyaṃ bhūmipālena śaraṇāgatarakṣaṇam /
MSS_8853-2 kapotarakṣaṇaṃ śyenāt kṛtvā kīrtiṃ śibirgataḥ //
MSS_8854-1 kartavyaṃ vacanaṃ sarvaiḥ samūhahitavādinām /
MSS_8854-2 ... ... ... ... ... ... //
MSS_8855-1 kartavyaḥ pratidivasaṃ prasannacittaiḥ svalpo'pi vrataniyamopavāsadharmaḥ /
MSS_8855-2 prāṇeṣu praharati nityameva mṛtyur bhūtānāṃ mahati kṛte'pi hi prayatne //
MSS_8856-1 kartavyaḥ saṃcayo nityaṃ na tu kāryo'tisaṃcayaḥ /
MSS_8856-2 atisaṃcayaśīlo'yaṃ dhanuṣā jambuko hataḥ //
MSS_8857-1 kartavyameva kartavyaṃ prāṇaiḥ kaṇṭhagatairapi /
MSS_8857-2 akartavyaṃ na kartavyaṃ prāṇaiḥ kaṇṭhagatairapi //
MSS_8858-1 kartavyā cārthasāre'pi kāvye śabdavicitratā /
MSS_8858-2 vinā ghaṇṭāṭaṇatkāraṃ gajo gacchanna śobhate //
MSS_8859-1 kartavyāni ca mitrāṇi durbalāni balāni ca /
MSS_8859-2 paśya kūrmapatirbaddho mūṣikeṇa vimocitaḥ //
MSS_8860-1 kartavyānyeva mitrāṇi sabalānyabalāni ca /
MSS_8860-2 hastiyūthaṃ vane baddhaṃ mūṣakairyad vimocitam //
MSS_8861-1 kartavye sāhasaṃ nityam utkaṭaṃ hi vigarhitam /
MSS_8861-2 atisāhasadoṣeṇa bhīmaḥ sarpavaśaṃ gataḥ //
MSS_8861A-1 kartavyo guṇasaṃgrahaḥ parihate deyaṃ nijaṃ mānasaṃ śrotavyaṃ vacanāmṛtaṃ jinavacaḥ kāryaṃ yathāsthānavat /
MSS_8861A-2 dātavyaṃ yatipuṅgaveṣu nijakaṃ nyāyaprakalpyaṃ dhanaṃ śraddheyaṃ satataṃ satāṃ sucaritaśreyaskaro'yaṃ vidhiḥ //
MSS_8862-1 kartavyo'pyāśrayaḥ śreyān phalaṃ bhāgyānusārataḥ /
MSS_8862-2 nīlakaṇṭhasya kaṇṭhe'pi vāsukirvāyubhakṣakaḥ //
MSS_8863-1 kartavyo bhrātṛṣu sneho vismartavyā guṇetarāḥ /
MSS_8863-2 saṃbandho bandhubhiḥ śreyān lokayorubhayorapi //
MSS_8864-1 kartavyo hṛdi vartate yadi tarorasyopakāras tadā mā kālaṃ gamayāmbuvāha samaye siñcainamambhobharaiḥ /
MSS_8864-2 śīrṇe puṣpaphale dale vigalite mūle gate śuṣkatāṃ kasmai kiṃ hitamācariṣyasi parītāpas tu te sthāsyati //
MSS_8865-1 kartā kārayitā caiva preṣako hyanumodakaḥ /
MSS_8865-2 sakṛtaṃ duṣkṛtaṃ caiva catvāraḥ samabhāginaḥ //
MSS_8866-1 kartā kārayitā caiva yaścaivamanumanyate /
MSS_8866-2 śubhaṃ vā yadi vā pāpaṃ teṣāmapi samaṃ phalam /
MSS_8867-1 kartā dyūtacchalānāṃ jatumayaśaraṇoddīpanaḥ so'timānī kṛṣṇākeśottarīyavyapanayanamarut pāṇḍavā yasya dāsāḥ /
MSS_8867-2 rājā duḥśāsanādergururanujaśatasyāṅgarājasya mitraṃ kvāste duryodhano'sau kathayata na ruṣā druṣṭumabhyāgatau svaḥ //
MSS_8868-1 kartuṃ trilocanādanyo na pārthavijayaṃ kṣamaḥ /
MSS_8868-2 tadarthaḥ śakyate draṣṭuṃ locanadvayibhiḥ katham //
MSS_8869-1 kartumakartuṃ śaktaḥ sakalaṃ jagadetadanyathākartum /
MSS_8869-2 yastaṃ vihāya rāmaṃ kāmaṃ mā dhehi mānasānyasmin //
MSS_8870-1 kartumiṣṭamaniṣṭaṃ vā kaḥ prabhurvidhinā vinā /
MSS_8870-2 kartāramanyamāropya lokas tuṣyati kupyati //
MSS_8871-1 kardamavadātmavaibhavam ullāsya ca mānavīṃ prajāṃ suciram /
MSS_8871-2 tapanottāpapluṣṭaṃ svavapuḥ kṛtvā gataṃ sarasā //
MSS_8872-1 karpāsabījamajjānāṃ cūrṇaṃ tailena pācayet /
MSS_8872-2 tena saṃjāyate puṣpaṃ yuvatīnāṃ cirād gatam //
MSS_8872A-1 karpāsabhasmatakrāsthivarjaṃ sarvaṃ sitaṃ śubham /
MSS_8872A-2 govājigajadevarṣivarjaṃ kṛṣṇaṃ tu ninditam //
MSS_8873-1 karpāsāsthipracayanicitā nirdhanaśrotriyāṇāṃ yeṣāṃ vātyāpravitatakuṭīprāṅgaṇāntā babhūvuḥ /
MSS_8873-2 tatsaudhānāṃ parisarabhuvi tvatprasādādidānīṃ krīḍāyuddhacchidurayuvatīhāramuktāḥ patanti //
MSS_8874-1 karpūraṃ candanaṃ kuṣṭhaṃ tulasī sarjasaṃbhavam /
MSS_8874-2 mustaṃ śilārasaṃ caiva dhattūramagurus tathā //
MSS_8875-1 śephālī śatapuṣpā ca sarṣapāstagaraṃ guḍaḥ /
MSS_8875-2 tathā rudrajaṭā sarvam etadekatra kārayet //
MSS_1564-1 (anena yogarājena dhūpitāmbarabhūṣaṇaḥ /
MSS_1564-2 dhūpitāṅgastribhuvanaṃ manujaḥ kurute vaśam //)
MSS_8876-1 karpūra iva dagdhopi śaktimān yo jane jane /
MSS_8876-2 namo'stvavāryavīryāya tasmai makaraketave //
MSS_8877-1 karpūragauraṃ karuṇāvatāraṃ saṃsārasāraṃ bhujagendrahāram /
MSS_8877-2 sadā vasantaṃ hṛdayāravinde bhavaṃ bhavānīsahitaṃ namāmi //
MSS_8878-1 karpūracandanarajo dhavalaṃ vahantīm āśyānacandanavilepanamaṅgamaṅgam /
MSS_8878-2 antargatasya dahatī mahataḥ smarāgner dagdhasya saṃkṣayavaśādiva bhasmaśeṣam //
MSS_8879-1 karpūradravaśīkarotkaramahānīhāramagnāmiva pratyagrāmṛtaphenapaṅkapaṭalīlepopadigdhāmiva /
MSS_8879-2 svacchaikasphaṭikāśmaveśmajaṭharakṣiptāmiva kṣmāmimāṃ kurvan pārvaṇaśarvarīpatirasāvuddāmamuddyotate //
MSS_8880-1 karpūradhūlidhavaladyutipūradhauta- diṅmaṇḍale śiśirarociṣi tasya yūnaḥ /
MSS_8880-2 līlāśiroṃ'śukaniveśaviśeṣakḷpti- vyaktastanonnatirabhūnnayanāvanau sā //
MSS_8880A-1 karpūradhūlīracitālavālaḥ kastūrikākalpitadohadaśrīḥ /
MSS_8880A-2 himāmbupūrairabhiṣicyamānaḥ prāñcaṃ guṇaṃ muñcati kiṃ palāṇḍuḥ //
MSS_8881-1 karpūradhūlīracitālavālaḥ kastūrikākuṅkumaliptadehaḥ /
MSS_8881-2 suvarṇakumbhaiḥ pariṣicyamāno nijaṃ guṇaṃ muñcati kiṃ palāṇḍuḥ //
MSS_8882-1 karpūrantaki ketakantaki śaradrākāśaśāṅkantaki śrīcandrantaki candanantaki sudhāsārācchapūrantaki /
MSS_8882-2 kailāsantaki dugdhasāgaralasatsvacchācchadundhantaki śrīśambhuntaki kīrtayas tava vibho darvīkarendrantaki //
MSS_8883-1 karpūranti sudhādravanti kamalāhāsanti haṃsanti ca prāleyanti himālayanti karakāsāranti hāranti ca /
MSS_8883-2 trailokyāṅganaraṅgalaṅghimagatiprāgalbhyasaṃbhāvit āḥ śītāṃśoḥ kiraṇacchaṭā iva jayantyetarhi tatkīrtayaḥ //
MSS_8884-1 karpūrapūracchavivādavidyā- saṃvāvadūkadyutiśuktitāmre /
MSS_8884-2 indau nṛpadveṣi tamovitānaṃ sūryodaye roditi cakravākī //
MSS_8885-1 karpūrapūratulanāṃ kalayanti kīrteḥ śrīrāmacandra tava yat kavayaḥ kathaṃ tat /
MSS_8885-2 tvadvairiṇāmatitarāmapakīrtito'syāḥ syād dhūsaratvamiti tatra vayaṃ pratīmaḥ //
MSS_8886-1 karpūrapratipanthino himagirigrāvāgrasaṃgharṣiṇaḥ kṣīrāmbhonidhimadhyagarbhajayino gaṅgaughasarvaṃkaṣāḥ /
MSS_8886-2 svacchandaṃ haricandanadyutitudaḥ kundendusaṃvādinas tasyāsannaravindakandarucayo'neke guṇāḥ kecana //
MSS_8887-1 karpūrabhallātakaśaṅkhacūrṇaṃ kṣāro yavānāṃ samanaḥśilaśca /
MSS_8887-2 tailaṃ vipakvaṃ haritālamiśraṃ nirmūlalomāni karoti sadyaḥ //
MSS_8888-1 karpūramiśrasehuṇḍadugdhalepena jāyate /
MSS_8888-2 śephaso mahatī vṛddhiḥ kaṭhinastrīsukhāvahā //
MSS_8889-1 karpūramiśreṇa ca kaṇṭakārī- bījodbhavenaiva rasena liptam /
MSS_8889-2 liṅgaṃ rate drāvakaraṃ vadhūnāṃ saṃjāyate'tyantasukhāvahaṃ ca //
MSS_8890-1 karpūra re parimalas tava marditasya śrīkhaṇḍa re parimalas tava gharṣitasya /
MSS_8890-2 re kākatuṇḍa tava vahnigatasya gandhaḥ kastūrikā svayamathādhitagandhadṛṣṭā //
MSS_8891-1 karpūravartiriva locanatāpahantrī phullāmbujasragiva kaṇṭhasukhaikahetuḥ /
MSS_8891-2 cetaścamatkṛtipadaṃ kaviteva ramyā namyā narībhiramarīva hi sā vireje //
MSS_8892-1 karpūrādapi kairavādapi dalatkundādapi svarṇadī- kallolādapi ketakādapi lalatkāntādṛgantādapi /
MSS_8892-2 dūronmuktakalaṅkaśaṃkaraśiraḥśītāṃśukhaṇḍādapi śvetābhis tava kīrtibhirdhavalitā saptārṇavā medinī //
MSS_8893-1 karpūrāmbuniṣekabhāji sarasairambhojinīnāṃ dalair āstīrṇe'pi vivartamānavapuṣoḥ srastasraji srastare /
MSS_8893-2 mandonmeṣadṛśeḥ kimanyadabhavatsā kāpyavasthā tayor yasyāṃ candanacandracampakadalaśreṇyādi vahnīyate //
MSS_8894-1 karpūrāyitasaikatāya śiśirakṣodāyamānātapa- vyūhāya vyajanānilāyitamahājhañjhāmarudraṃhase /
MSS_8894-2 asmai tanvi nidāghavāsaravayomadhyābhisārakramo- tsāhātyutsavasāhasāya mahate sauhārdamīhāmahe //
MSS_8895-1 karpūrīyanti bhūmau sarasi sarabhasaṃ kairavīyanti gaṅgā- kallolīyanti nāke diśi diśi paritaḥ ketakīyanti kiṃ ca /
MSS_8895-2 haṃsīyantyantarikṣe kamaladaladṛśāṃ mauktikīyanti kaṇṭhe śuktīyanyamburāśau viśadavisaruco raśmayaḥ śītaraśmeḥ //
MSS_8896-1 karpūreṇa sthalaviracanā kuṅkumenālavālaṃ mādhvīkāni pratidinapayaḥ pañcabāṇaḥ kṛṣāṇaḥ /
MSS_8896-2 tatrotpannā yadi kila bhavet kāñcanī kāpi vallī sā cedasyāḥ kimapi labhate subhruvaḥ saukumāryam //
MSS_8897-1 karpūraiḥ kimapūri kiṃ malayajairālepi kiṃ pāradair akṣāli sphaṭikopalaiḥ kimaghaṭi dyāvāpṛthivyorvapuḥ /
MSS_8897-2 etat tarkaya kairavaklamahare śṛṅgāradīkṣāgurau dikkāntāmukure cakorasuhṛdi prauḍhe tuṣāratviṣi //
MSS_8898-1 karpūrairiva pāradairiva sudhāsyandairivāplāvite jāte hanta divāpi deva kakubhāṃ garbhe bhavatkīrtibhiḥ /
MSS_8898-2 dhṛtvāṅge kavacaṃ nibadhya śaradhiṃ kṛtvā puro mādhavaṃ kāmaḥ kairavabāndhavodayadhiyā dhunvan dhanurdhāvati //
MSS_8899-1 karma khalviha kartavyaṃ jātenāmitrakarśana /
MSS_8899-2 akarmāṇo hi jīvanti sthāvarā netare janāḥ //
MSS_8900-1 karma cātmahitaṃ kāryaṃ tīkṣṇaṃ vā yadi vā mṛdu /
MSS_8900-2 grasyate'karmaśīlas tu sadānarthairakiṃcanaḥ //
MSS_8901-1 karma caiva hi sarveṣāṃ kāraṇānāṃ prayojakam /
MSS_8901-2 śreyaḥpāpīyasāṃ cātra phalaṃ bhavati karmaṇām //
MSS_8902-1 karmajanyaśarīreṣu romāḥ śārīramānasāḥ /
MSS_8902-2 śarā iva patantīha vimuktā dṛḍhadhanvibhiḥ //
MSS_8903-1 karmajāḥ prabhavantyeva yathākālamupadravāḥ /
MSS_8903-2 etattu kaṣṭaṃ yacchatruḥ kartāhamiti manyate //
MSS_8903A-1 karma jīvaṃ ca saṃśliṣṭaṃ parijñātātmaniścayaḥ /
MSS_8903A-2 vibhinnīkurute sādhuḥ sāmāyikaśalākayā //
MSS_8904-1 karmajñānaṃ ca mokṣāya karmaṇyartho'dhikāritā /
MSS_8904-2 ato'rthenaiva kaivalyaṃ na kaivalyena labhyate //
MSS_8905-1 karmaṇaḥ phalanirvṛttiṃ svayamaśnāti kārakaḥ /
MSS_8905-2 pratyakṣaṃ dṛśyate loke kṛtasyāpyakṛtasya ca //
MSS_8906-1 karmaṇaḥ saṃcayāt svarganarakau mokṣabandhane /
MSS_8906-2 karmaṇo jñāyate jantur bījādiva navāṅkuraḥ //
MSS_8907-1 karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam /
MSS_8907-2 rajasas tu phalaṃ duḥkham ajñānaṃ tamasaḥ phalam //
MSS_8908-1 sattvāt saṃjāyate jñānaṃ rajaso lobha eva ca /
MSS_8908-2 pramādamohau tamaso bhavato'jñānameva ca //
MSS_8909-1 karmaṇāṃ tu praśastānām anuṣṭhānaṃ sukhāvaham /
MSS_8909-2 teṣāmevānanuṣṭhānaṃ paścāt tāpakaraṃ mahat //
MSS_8910-1 karmaṇācaritaṃ pūrvaṃ sadbhirācaritaṃ ca yat /
MSS_8910-2 tadevāsthāya modante dāntāḥ śamaparāyaṇāḥ //
MSS_8911-1 karmaṇā jāyate jantuḥ karmaṇaiva vilīyate /
MSS_8911-2 sukhaṃ duḥkhaṃ bhayaṃ kṣemaṃ karmaṇaivābhipadyate //
MSS_8912-1 asti cedīśvaraḥ kaścit phalarūpyanyakarmaṇām /
MSS_8912-2 kartāraṃ bhajate so'pi na hyakartuḥ prabhurhi saḥ //
MSS_8913-1 karmaṇā takṣakāreṇa manuṣyo yattu putrikā /
MSS_8913-2 vāsanārajjumākṛṣya savaṃkarmasu coditaḥ //
MSS_8913A-1 karmaṇā badhyate jantur vidyayā tu pramucyate /
MSS_8913A-2 tasmāt karma na kurvanti yatayaḥ pāradarśinaḥ //
MSS_8914-1 karmaṇā bādhyate buddhir buddhyā karma na bādhyate /
MSS_8914-2 subuddhirapi yad rāmo haimaṃ hariṇamanvagāt //
MSS_8915-1 karmaṇā manasā vācā yatnāddharmaṃ samācaret /
MSS_8915-2 asvargyaṃ lokavidviṣṭaṃ dharmyamapyācaren na tu //
MSS_8916-1 karmaṇā manasā vācā yadabhīkṣṇaṃ niṣevate /
MSS_8916-2 tadevāpaharatyenaṃ tasmāt kalyāṇamācaret //
MSS_8916A-1 karmaṇā manasā vācā sarvabhūteṣu sarvadā /
MSS_8916A-2 akleśajananaṃ proktaṃ tvahiṃsā paramarṣibhiḥ //
MSS_8917-1 karmaṇāmiṣṭaduṣṭānāṃ jāyate phalasaṃkṣayaḥ /
MSS_8917-2 cetaso'rthakaṣāyatvād yatra sā ghvastirucyate //
MSS_8917A-1 karmaṇā mohanīyena mohitaṃ sakalaṃ jagat /
MSS_8917A-2 dhanyā mohaṃ samutsārya tapasyanti mahādhiyaḥ //
MSS_8918-1 karmaṇā yena teneha mṛdunā dāruṇena vā /
MSS_8918-2 uddhared dīnamātmānaṃ samartho dharmamācaret //
MSS_8919-1 karmaṇā rahitaṃ jñānaṃ paṅgunā sadṛśaṃ bhavet /
MSS_8919-2 na tena prāpyate kiṃcit na ca kiṃcit prasādhyate //
MSS_8920-1 evaṃ jñānena hīnaṃ yat karmāndhena samaṃ smṛtam /
MSS_8920-2 mārgo vā mārgalakṣyaṃ vā naiva tasya pratīyate //
MSS_8921-1 karmaṇā manasā vācā kartavyaṃ karma kurvataḥ /
MSS_8921-2 tasmādeveṣṭasaṃsiddhiś caturasrā prajāyate //
MSS_8922-1 karmaṇaiva hi saṃsiddhim āsthitā janakādayaḥ /
MSS_8922-2 lokasaṃgrahamevāpi saṃpaśyan kartumarhasi //
MSS_8923-1 karmaṇo'pi pradhānatvaṃ kiṃ kurvanti śubhā grahāḥ /
MSS_8923-2 vasiṣṭhadattalagne'pi jānakī duḥkhabhāginī //
MSS_8924-1 karmaṇo yasya yaḥ kālaḥ tatkālavyāpinī tithiḥ /
MSS_8924-2 tayā karmāṇi kurvīta hrāsavṛddhiṃ na kārayet //
MSS_8925-1 karmaṇo hi pradhānena buddhinā kiṃ prayojanam /
MSS_8925-2 pāṣāṇasya kuto buddhis tato devo bhaviṣyati //
MSS_8926-1 karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ /
MSS_8926-2 akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ //
MSS_8927-1 karmaṇyakarma yaḥ paśyed akarmaṇi ca karma yaḥ /
MSS_8927-2 sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt //
MSS_8928-1 karmaṇyakarmavidhireṣa yadācaranti karmāṇi tattadanubandhajihāsayeti /
MSS_8928-2 satyaṃ tathāpyabhinavo bhavitā na bandhaḥ prācīnabandhaharaṇe ka ivābhyupāyaḥ //
MSS_8929-1 karmaṇyakovidāḥ stabdhā mūrkhāḥ paṇḍitamāninaḥ /
MSS_8929-2 vadanti cāṭukān mūḍhā yayā mādhvyā girotsukāḥ //
MSS_8930-1 karmaṇyevādhikāras te mā phaleṣu kadācana /
MSS_8930-2 mā karmaphalaheturbhūr mā te saṅgo'stvakarmaṇi //
MSS_8931-1 karma tyajema yadi nūnamadhaḥ patema yadyācarema na kadāpi bhavaṃ tarema /
MSS_8931-2 karma tyajediti carediti ca pravṛttā bhāvena kena nigamā iti na pratīmaḥ //
MSS_8932-1 karmadāyādaval lokaḥ karmasaṃbandhalakṣaṇaḥ /
MSS_8932-2 karmāṇi codayantīha yathānyonyaṃ tathā vayam //
MSS_8933-1 karmabrahmavicāraṇāṃ vijahato bhogāpavargapradāṃ ghoṣaṃ kaṃcana kaṇṭhaśoṣaphalakaṃ kurvantyamī tārkikāḥ /
MSS_8933-2 pratyakṣaṃ na punāti nāpaharate pāpāni pīlucchaṭā vyaptirnāvati naiva pātyanumitirno pakṣatā rakṣati //
MSS_8934-1 karmabhiḥ svairavāptasya janmanaḥ pitarau yathā /
MSS_8934-2 rājñaṃ tathānye rājyasya pravṛttāveva kāraṇam //
MSS_8935-1 karmabhūmimimāṃ prāpya kartavyaṃ karma yacchubham /
MSS_8935-2 agnirvāyuśca somaśca karmaṇāṃ phalabhāginaḥ //
MSS_8936-1 karmabhūmiriyaṃ brahman phalabhūmirasau matā /
MSS_8936-2 iha yat kriyate karma tat paratropabhujyate //
MSS_8937-1 karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara /
MSS_8937-2 tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭamivāgatam //
MSS_8938-1 karma sarvottamaṃ kiṃ me karaṇīyaṃ bhavediti /
MSS_8938-2 mānavaḥ prabhaved vettuṃ labdhvā sthairyaṃ śamaṃ tathā //
MSS_8939-1 karmāṇi janmāntarasaṃcitāni mahānti vijñānamahāhutāśe /
MSS_8939-2 sarvāṇi dagdhāni bhavanti sadyo mahānalasyāsti kimārdrabhāvaḥ //
MSS_8940-1 karmāṇi badhnanti śubhāśubhāni kartātramaupādhikameva jīvam /
MSS_8940-2 paraṃ na tatsākṣiṇamastadoṣam ābhīramadyāt kimaje śayāne //
MSS_8941-1 karmāṇi yāni loke duḥkhanimittāni lajjanīyāni /
MSS_8941-2 sarvāṇi tāni kurute jaṭharanarendrasya vaśamito jantuḥ //
MSS_8941A-1 karmāṇi sarvāṇi ca mohanīye duḥkhāni sarvāṇi daridratāyām /
MSS_8941A-2 pāpāni sarvāṇi ca cauryabhāve doṣā aśeṣā anṛte bhavanti //
MSS_8942-1 karmāṇyārabhamāṇānāṃ duḥkhahatyai sukhāya ca /
MSS_8942-2 paśyet pākaviparyāsaṃ mithunīcāriṇāṃ nṛṇām //
MSS_8943-1 karmāniṣṭaṃ vidhatte bhavati paravaśo lajjate no janānāṃ dharmādharmau na vetti tyajati gurukulaṃ sevate nīcalokam /
MSS_8943-2 bhūtvā prājñaḥ kulīnaḥ prathitapṛthuguṇo mānanīyo budho'pi grasto yenātra dehī nuda madanaripuṃ jīva taṃ buḥkhadakṣam //
MSS_8943A-1 karmānubhāvaduḥkhita evaṃ mohāndhakāragahanavati /
MSS_8943A-2 andha iva durgamārge bhramati hi saṃsārakāntāre //
MSS_8944-1 karmānumeyāḥ sarvatra parokṣaguṇavṛttayaḥ /
MSS_8944-2 tasmāt parokṣavṛttīnāṃ phalaiḥ karma vibhāvayet //
MSS_8945-1 karmānyajanmani kṛtaṃ sadasacca daivaṃ tat kevalaṃ bhavati janmani satkulādye /
MSS_8945-2 bālyāt paraṃ vinayasauṣṭhavapātratāpi puṃdaivajā kṛṣivadityata udyameta //
MSS_8946-1 karmāparādhāt sattvānāṃ vināśe samupasthite /
MSS_8946-2 anayo nayarūpeṇa buddhimākramya tiṣṭhati //
MSS_8947-1 karmāyattaṃ phalaṃ puṃsāṃ buddhiḥ karmānusāriṇī /
MSS_8947-2 tathāpi sudhiyā bhāvyaṃ suvicāryaiva kurvatā //
MSS_8948-1 karmāraṇyaṃ dahati śikhivanmātṛvatpāti duḥkhāt samyagrītiṃ vadati guruvat svāmivad yad bibharti /
MSS_8948-2 tattvātattvaprakaṭanapaṭuḥ spaṣṭamāpnoti pūtaṃ tat saṃjñānaṃ vigalitamalaṃ jñānadānena martyaḥ //
MSS_8949-1 karmendriyāṇi saṃyamya ya āste manasā smaran /
MSS_8949-2 indriyārthān rvimūḍhātmā mithyācāraḥ sa ucyate //
MSS_8950-1 yas tv indriyāṇi manasā niyamyārabhate'rjuna /
MSS_8950-2 karmendriyaiḥ karmayogam asaktaḥ sa viśiṣyate //
MSS_8950A-1 karmendhanaṃ yadajñānāt saṃcitaṃ janmakānane /
MSS_8950A-2 upavāsaśikhī sarvaṃ tadbhasmīkurute kṣaṇāt //
MSS_8950B-1 karmendhanaṃ samāśritya dṛḍhā sadbhāvanāhutiḥ /
MSS_8950B-2 dharmadhyānāgninā kāryā dīkṣitenāgnikārikā //
MSS_8951-1 karmaiva kāraṇaṃ cātra sugatiṃ durgatiṃ prati /
MSS_8951-2 karmaiva prāktanamapi kṣaṇaṃ kiṃ ko'sti cākriyaḥ //
MSS_8952-1 karmoktinarmanirmāṇaiḥ prātaḥ prātaḥ pradhāvatām /
MSS_8952-2 dhanaṃ dhanaṃ pralapatāṃ nidhanaṃ vismṛtaṃ nṛṇām //
MSS_8952A-1 karmodayād bhavagatir bhavagatimūlā śarīranirvṛttiḥ /
MSS_8952A-2 dehādindriyaviṣayā viṣayanimitte ca sukhaduḥkhe //
MSS_8953-1 kāryasya niḥsaṃśayamātmahetoḥ sarūpatāṃ hetubhirabhyupetya /
MSS_8953-2 duḥkhasya kāryaṃ sukhamāmanantaḥ svenaiva vākyena hatā varākāḥ //
MSS_8954-1 karṣaṇānveṣaṇe yātuḥ kṣutaṃ jaladavṛṣṭaye /
MSS_8954-2 hemādibhūṣaṇe navye vidhṛte bhūṣaṇāptaye //
MSS_8955-1 karṣati vapati lunīte dīvyati sīvyati punāti vayate ca /
MSS_8955-2 vidadhāti kiṃ na kṛtyaṃ jaṭharānalaśāntaye tanumān //
MSS_8956-1 karṣadbhiḥ sicayāñcalānatirasāt kurvadbhirāliṅganaṃ gṛhṇānaiḥ kacamālikhadbhiradharaṃ vidrāvayadbhiḥ kucau /
MSS_8956-2 pratyakṣe'pi kaliṅgamaṇḍalapaterantaḥpurāṇāmaho dhikkaṣṭaṃ viṭapairviṭairiva vane kiṃ nāma nāceṣṭitam //
MSS_8957-1 kalaṃ kamuktaṃ tanumadhyanāmikā stanadvayī ca tvadṛte na hantyataḥ /
MSS_8957-2 na yāti bhūtaṃ gaṇane bhavanmukhe kalaṅkamuktaṃ tanumadhyanāmikā //
MSS_8958-1 kalakaṇṭha gaṇāsvādye kāmasyāstre nijāṅkure /
MSS_8958-2 nimbavṛttibhirudgadīrṇe na cūtaḥ paritapyate //
MSS_8959-1 kalakalamaparā mudhā vidhāya kṣititilakān nayanāntamāsasāda /
MSS_8959-2 avatarati mṛgīdṛśāṃ tṛtīyaṃ manasijacakṣurupāyadarśaneṣu //
MSS_8960-1 kalakokilanādavivādabalad- bhramarāvalilolarasāladruma- /
MSS_8960-2 kramamālatikādikadambalasat- kusumāgamamodamanojaśaraiḥ //
MSS_8961-1 paripīḍitayā vidhusāndrakalā- kamalākaracampakasaṃgadadhat- /
MSS_8961-2 pavanairanucintitayā priya sā sakhi samprati kiṃ kriyate'balayā //
MSS_8962-1 kalakvaṇitagarbheṇa kaṇṭhenāghūrṇitekṣaṇaḥ /
MSS_8962-2 pārāvataḥ paribhramya riraṃsuścumbati priyām //
MSS_8963-1 kalakvāṇe vīṇe virama raṇitāt kokila sakhe sakhedo mābhūstvaṃ druhiṇavihitaste paribhavaḥ /
MSS_8963-2 sudhe muñca spardhāmadharamadhusaṃsargasarasāḥ sphuṭantyetā vācaḥ kimapi kamanīyā mṛgadṛśaḥ //
MSS_8964-1 kalaṅkadāśo gaganāmburāśau prasārya candrātapatantujālam /
MSS_8964-2 lagnoḍumīnāṃllaghu saṃjighṛkṣuś candraplavasthaścaramāvdhimeti //
MSS_8965-1 kalaṅkayanti sanmārgajuṣaḥ paribhavantyalam /
MSS_8965-2 vātyā ivāticapalāḥ striyo bhūrirajovṛtāḥ //
MSS_8966-1 tat tāsu na prasaktavyaṃ dhīrasattvaiḥ subuddhibhiḥ /
MSS_8966-2 śīlamabhyasanīyaṃ tu vītarāgapadāptaye //
MSS_8967-1 kalaṅkahīnaḥ kṣayadoṣaśūnyaḥ sadā nivṛttas tamaso bhayācca /
MSS_8967-2 batābhaviṣyad dvijanāyako'pi tadāpi manye na tavānanābham //
MSS_8968-1 kalaṅkinaḥ priye doṣākarasya ca jaḍasya ca /
MSS_8968-2 na jātu śaktirindos te mukhena pratigarjitum //
MSS_8969-1 kalaṅkini jale kvāpi sauraṃ pratiphalan mahaḥ /
MSS_8969-2 tamo'pahatvaṃ tanute samṛddhiṃ ca dine dine //
MSS_8970-1 kalaṅkī niḥśaṅkaṃ paritapatu śītadyutirasau bhujaṅgavyāsaṅgīvamatu garalaṃ candanarasaḥ /
MSS_8970-2 svayaṃ dagdho dāhaṃ vitaratu manobhūrapi bhṛśaṃ jagatprāṇa prāṇānapaharasi kiṃ te samucitam //
MSS_8970A-1 kalaṅkena yathā candraḥ kṣāreṇa lavaṇāmbudhiḥ /
MSS_8970A-2 kalahena tathā bhāti jñānavānāpi mānavaḥ //
MSS_8971-1 kalatraṃ pṛṣṭhataḥ kṛtvā ramate yaḥ parastriyaḥ /
MSS_8971-2 adharmaścāpadastasya sadyaḥ phalati nityaśaḥ //
MSS_8972-1 kalatracintākucitasya puṃsaḥ śrutaṃ ca śīlaṃ ca guṇāśca sarve /
MSS_8972-2 apakvakumbhe nihitā ivāpaḥ prayānti dehena samaṃ vināśam //
MSS_8973-1 kalatranindāguruṇā kilaivam abhyāhataṃ kīrtiviparyayeṇa /
MSS_8973-2 ayoghanenāya ivābhitaptaṃ vaidehibandhor hṛdayaṃ vidadre //
MSS_8974-1 kalatraputrādinimittataḥ kdacid vinindyarūpe vihite'pi karmaṇi /
MSS_8974-2 idaṃ kṛtaṃ karma vininditaṃ satāṃ mayeti bhavyaścakito vinindati //
MSS_8975-1 kalatrabhāreṇa vilolanīvinā galaddukūlastanaśālinorasā /
MSS_8975-2 valivyapāyasphuṭaromarājinā nirāyatattvādudareṇa tāmyatā //
MSS_8976-1 vilambamānākulakeśapāśayā kayācidāviṣkṛtabāhumūlayā /
MSS_8976-2 taruprasūnānyapadiśya sādaraṃ manodhināthasya manaḥ samādade //
MSS_8977-1 kalatramātmā suhṛdo dhanāni vṛthā bhavantīha nimeṣamātrāt /
MSS_8977-2 muhurmuhuś cākulitāni tāni tasmān na vidvānativigrahī syāt //
MSS_8977A-1 kalatraharaṇalkeśāt khinnānāmātmanastanau /
MSS_8977A-2 dhartumutsukatā naṣṭeḥ sudṛśāṃ sudhiyāmiva //
MSS_8978-1 kalabha tavāntikamāgatam alimetaṃ mā kadāpyavajñāsīḥ /
MSS_8978-2 api dānasundarāṇāṃ dvipadhuryāṇāmayaṃ śirodhāryaḥ //
MSS_8979-1 kalamākrāntaviśvasya maṣīkṛṣṇasya bhoginaḥ /
MSS_8979-2 āsannabandhanasyānte divirasya dhanena kim //
MSS_8980-1 kalamaṃ phalabhārātigurumūrdhatayā śanaiḥ /
MSS_8980-2 vināmāntikodbhūtaṃ samāghrātumivotpalam //
MSS_8980A-1 kalamadhuraraktakaṇṭhī śayane madirālasā samadanā ca /
MSS_8980A-2 vaktrāparavaktrābhyām upatiṣṭhatu vāramukhyā tvām //
MSS_8981-1 kalamāḥ pākavinamrā mūlatalāghrātasurabhikalhārāḥ /
MSS_8981-2 pavanākampitaśirasaḥ prāyaḥ kurvanti parimalaślāghām //
MSS_8982-1 kalamāntanirgatamaṣī- binduvyājena sāñjanāśrukaṇā /
MSS_8982-2 kāyasthaluṇṭhyamānā roditi khinneva rājaśrīḥ //
MSS_8983-1 kalaya kamalamasmirnnityudīrya sthitānāṃ pratiphalitamukheṣu nyastahastāravindāḥ /
MSS_8983-2 sphaṭikavipinamadhye māṇikapreyasīnāṃ nibhṛtahasitapātraṃ yatra yātā yuvānaḥ //
MSS_8984-1 kalayati kamalopamānamakṣṇoḥ prathayati vāci sudhārasasya sāmyam /
MSS_8984-2 sakhi kathaya kimācarāmi kānte samajani tatra sahiṣṇutaiva doṣaḥ //
MSS_8985-1 kalayati kiṃ na sadā phalatāṃ bahuphalatāṃ ca sa vṛkṣaḥ /
MSS_8985-2 yasya paropakṛtau kaścin na sapakṣo'pi vipakṣaḥ //
MSS_8986-1 kalayati kuvalayamālā- lalitaṃ kuṭilaḥ kaṭākṣavikṣepaḥ /
MSS_8986-2 adharaḥ kisalayalīlā- mānanamasyāḥ kalānidhivilāsam //
MSS_8987-1 kalayati mama cetastalpamaṅgārakalpaṃ jvalayati mama gātraṃ candanaṃ candrakaśca /
MSS_8987-2 tirayati mama netre mohajanmāndhakāro vikṛtabahuvikāraṃ manmatho māṃ dunoti //
MSS_8988-1 kalayatu haṃsavilāsagatiṃ sa bakaḥ sarasi varākaḥ /
MSS_8988-2 nīrakṣīravivekavidhau tasya kutaḥ paripākaḥ //
MSS_8989-1 kalaya valayaṃ dhammille'sminniveśaya mallikāṃ racaya sicayaṃ muktāhāraṃ vibhūṣaya satvaram /
MSS_8989-2 mṛgamadamaṣīpatrālepaṃ kuruṣva kapolayoḥ sahacari samāyātaḥ prātaḥ sa te hṛdayapriyaḥ //
MSS_8990-1 kalayasi vayasya kasmāt tvaṃ ruciraṃ bhāratīśāstram /
MSS_8990-2 atro'ktipratyuktau kalaya mitho bhūriśastrapātaraṇam //
MSS_8991-1 kalayā tuṣārakiraṇasya puraḥ parimandabhinnatimiraughajaṭam /
MSS_8991-2 kṣaṇamabhyapadyata janairna mṛṣā gaganaṃ gaṇādhipatimūrtiriti //
MSS_8992-1 kalayātra prakāśyaṃ cet kiṃcidvā divyajīvane /
MSS_8992-2 tasyāmapi prakāśā syād viśālā śāntirujjvalā //
MSS_8992A-1 kalaye kisalayamadharaṃ śaṅke paṅkeruhaṃ karadvandvam /
MSS_8992A-2 manye manasijavetraṃ gātraṃ netraikamohanaṃ tanvyāḥ //
MSS_8992B-1 kalaravakaṇṭhakarambita- kalaravakalakaṇṭhakūjite surate /
MSS_8992B-2 tava manumīlitalocana- mānanamavalokituṃ priye kalaye //
MSS_8993-1 kalaśe nijahetudaṇḍajaḥ kimu cakrabhramakāritāguṇaḥ /
MSS_8993-2 sa taduccakucau bhavan prabhā- jharacakrabhramamātanoti yat //
MSS_8994-1 kalahaḥ kadāpi māstviti kalitaśarīraikyayoḥ śivayoḥ /
MSS_8994-2 ahamasmyahamasmīti prāptaḥ kalaho mama trāṇe //
MSS_8995-1 kalahakalabhavindhyaḥ kopagṛdhraśmaśānaṃ vyasanabhujagarandhraṃ dveṣadasyupradoṣaḥ /
MSS_8995-2 sukṛtavanadavāgnirmārdavāmbhodavāyur nayanalinatuṣāro'tyarthamarthānurāgaḥ //
MSS_8996-1 kalahakalayā yat saṃvṛtyai trapāvanatānanā pihitapulakodbhedaṃ subhrūścakarṣa na kañcukam /
MSS_8996-2 dayitamabhitastāmutkaṇṭhāṃ vivavruranantaraṃ jhaṭiti taṭiti truṭyanto'ntaḥ stanāṃśukasandhayaḥ //
MSS_8997-1 kalahapriyātidīrghā kharvā vā śyāmapītaharitā vā /
MSS_8997-2 lamboṣṭhī laghunāsā laghuśithilastanavibhāgā ca //
MSS_8998-1 kalahamātanute madirāvaśas tamiha yena nirasyati jīvitam /
MSS_8998-2 vṛṣamapāsyati saṃcinute malaṃ dhanamapaiti janaiḥ paribhūyate //
MSS_8999-1 kalahāntaritāpralapanam ataḥ paraṃ nāyakasya śikṣā ca /
MSS_8999-2 saṃbhogāviṣkaraṇaṃ kulaṭā saṃkīrṇamiti ca śṛṅgāraḥ //
MSS_9000-1 kalahāntāni harmyāṇi kuvākyāntaṃ ca sauhṛdam /
MSS_9000-2 kurājāntāni rāṣṭrāṇi kukarmāntaṃ yaśo nṛṇām //
MSS_9001-1 kalahāyante mūḍhāḥ kaḥ pratibhūḥ śvaḥ prabhāta iti /
MSS_9001-2 tasyāmeva rajanyāṃ kaḥ pratibhūḥ svasya sattāyām //
MSS_9002-1 kalāṃ tāmaindavīṃ vande yayā yādaṣpatiḥ pitā /
MSS_9002-2 āruhya haramūrdhānaṃ kṛtas trailokyamūrdhani //
MSS_9003-1 kalāḥ sarve harereva saprajāpatays tathā /
MSS_9003-2 ete tvaṃśakalāḥ puṃsaḥ kṛṣṇas tu bhagavān svayam //
MSS_9003A-1 kalākalāpasampannā upakartuḥ parañmukhāḥ /
MSS_9003A-2 na bhavanti mahātmānaḥ sarasaḥ śikhino yathā //
MSS_9004-1 kalākāṣṭhāmuhūrtānāṃ kālasya vrajatāṃ javāt /
MSS_9004-2 na lakṣyate vibhāgena dīpasyevārciṣāṃ gatiḥ //
MSS_9005-1 kalāttamāyālavakāntamūrtiḥ kalakvaṇadveṇuninādaramyaḥ /
MSS_9005-2 śrito hṛdi vyākulayaṃstrilokīṃ śriye'stu gopījanavallabho vaḥ //
MSS_9006-1 kalādhāro vakraḥ sphuradadhararāgo navatanur galanmānāveśāstaruṇaramaṇīrnāgara iva /
MSS_9006-2 ghanaśroṇībimbe nayanamukule cādharadale kapole grīvāyāṃ kucakalaśayoścumbati śaśī //
MSS_9007-1 kalādhināthādhigamād dvitīye kimadvitīyeti tanoṣi garvam /
MSS_9007-2 ayi tvamasmadvacasi pratīyā ayaṃ tṛtīyāmupagantukāmaḥ //
MSS_9008-1 kalādhināthānayanāya sāyaṃ kumudvatīpreṣita eva bhṛṅgaḥ /
MSS_9008-2 kimindunāliṅgya sarāgamaṅke kṛtaḥ kalaṅkabhramamātanoti //
MSS_9009-1 kalānāṃ grahaṇādeva saubhāgyamupajāyate /
MSS_9009-2 deśakālau tvapekṣyāsāṃ prayogaḥ saṃbhavenna vā //
MSS_9010-1 kalānāthaḥ kāmaṃ bhajati bahudoṣāṅkitatanuṃ kumudvatyāstasminnapi bhavati kiṃ nāma na ruciḥ /
MSS_9010-2 na padminyā modaḥ kimudayatyuṣṇamahasi priye prāyo doṣān na gaṇayati cittaṃ mṛgadṛśaḥ //
MSS_9010A-1 kalānidhikarasparśāt prasannollāsitārakā /
MSS_9010A-2 bimraṇāmbaramānīlaṃ kāminī yāminīyate //
MSS_9011-1 kalānidhirayaṃ raveḥ samupalabhya rūpaṃ svayaṃ dināntasamaye'spṛśat sapadi padminīṃ rāgavān /
MSS_9011-2 dhavānyakarasaṃgamānmukuliteti pūrvākṛtiṃ samīkṣya jahasuḥ priyā dhruvamabhūdataḥ pāṇḍuraḥ //
MSS_9012-1 kalāpināṃ cārutayopayānti vṛndāni lāpoḍhaghanāgamānām /
MSS_9012-2 vṛndānilāpoḍhaghanāgamānāṃ kalāpināṃ cārutayo'payānti //
MSS_9013-1 kalābhirucchritā veśyā rūpaśīlaguṇānvitā /
MSS_9013-2 labhate gaṇikāśabdaṃ sthānaṃ ca janasaṃsadi //
MSS_9014-1 kalāminduḥ karaṃ dātā dhārāṃ dhārādharo yadi /
MSS_9014-2 saṃkocayiṣyate tarhi jīviṣyati kathaṃ jagat //
MSS_9015-1 kalāratnaṃ gītaṃ gaganatalaratnaṃ dinamaṇiḥ sabhāratnaṃ vidvān śravaṇapuṭaratnaṃ harikathā /
MSS_9015-2 niśāratnaṃ candraḥ śayanatalaratnaṃ śaśimukhī mahīratnaṃ śrīmāñjayati raghunātho nṛpavaraḥ //
MSS_9016-1 kalāvataḥ saiva kalā yayādhaḥkriyate bhavaḥ /
MSS_9016-2 bahvībhiśca kalābhiḥ kiṃ yābhiraṅkaḥ pradarśyate //
MSS_9017-1 kalāvati kṣatatamasi prabhāvati sphuṭodaye jananayanābhinandini /
MSS_9017-2 dadurdūśaṃ śaśini ruṣābhisārikāḥ kvacid bhavatyatisubhago'pi durbhagaḥ //
MSS_9018-1 kalāvati calāṃ dṛṣṭiṃ na kuryās tvaṃ muhurmuhuḥ /
MSS_9018-2 lagno'pi na tathā bāṇo bādhate cālito yathā //
MSS_9019-1 kalāsīmā kāvyaṃ sakalaguṇasīmā vitaraṇaṃ bhaye sīmā mṛtyuḥ sakalasukhasīmā suvadanā /
MSS_9019-2 tapaḥsīmā muktiḥ sakalakṛtisīmāśritabhṛtiḥ priye sīmāhlādaḥ śravaṇasukhasīmā harikathā //
MSS_9020-1 kalā sevātha dharmārthau tṛṣṇādāridryapaddhatī /
MSS_9020-2 santoṣakṣāntikaruṇā vairāgyaṃ tadanu stutiḥ //
MSS_9021-1 kalāstāstāḥ samyagvahasi yadasi tvaṃ dvijapatir dyutis tādṛgnūtnā janirapi ca ratnākarakule /
MSS_9021-2 bahu brūmaḥ kiṃ vā puraharaśiromaṇḍanamasi tvadīyaṃ tat sarvaṃ śaśadhara kalaṅkād viphalitam //
MSS_9022-1 kalikaluṣasaṅkaṭākula- kuṭumbasaṃvalanakhedavikalasya
MSS_9022-2 pratinidhiriva pravāsaḥ saṃsāravirāgasukhasamudrasya //
MSS_9023-1 kalikaluṣe manasi sve kathamiva jagadārjavaṃ labhate /
MSS_9023-2 cakṣurdoṣe jāgrati candradvitvaṃ kuto yātu //
MSS_9024-1 kalikālamiyaṃ yāvad agastyasya munarepi /
MSS_9024-2 mānasaṃ khaṇḍayatyatra śaśikhaṇḍānukāriṇī //
MSS_9025-1 kalitagarimā śroṇirmadhyaṃ vivṛddhavalitrayaṃ hṛdayamudayallajjaṃ majjaccirantanacāpalam /
MSS_9025-2 mukulitakucaṃ vakṣaścakṣurmanāgdhṛtavakrima kramaparigaladbālyaṃ tasyā vapus tanute śriyam //
MSS_9026-1 kalitamambaramākalayan karair mṛditapaṅkajakośapayodharaḥ /
MSS_9026-2 vikasadutpalanetravilokitaḥ sakhi niśāṃ sarasīkurute vidhuḥ //
MSS_9027-1 kalito ruciraṃ na karma cet kriyate'naṅgakṛteḥ kutaḥ phalam /
MSS_9027-2 smarato hṛdi puṇḍarīkadṛg bhajate'sau saphalas tataḥ śramaḥ //
MSS_9028-1 kalindagirinandinītaṭavanāntaraṃ bhāsayan sadā pathi gatāgataśramabharaṃ haran prāṇinām /
MSS_9028-2 latāvaliśatāvṛto madhurayā rucā saṃbhṛto mamāśu haratu śramānatitamāṃ tamāladrumaḥ //
MSS_9028A-1 kalindajānīrabhare'rdhamagnā bakāḥ prakāmaṃ kṛtabhūriśabdāḥ /
MSS_9028A-2 dhvāntena vairād vinigīryaṃmāṇāḥ krośanti manye śaśinaḥ kiśorāḥ //
MSS_9029-1 kalibhūpe samāyāte dharmo'dharmāyate bhuvi /
MSS_9029-2 adharmaḥ sarvaṃtaḥ puṃsāṃ hanta dharmavadarthyate //
MSS_9030-1 kalimāyāntamutprekṣya vilīyante surā api /
MSS_9030-2 tadāśritasya dharmādeḥ kā kathā jīvane punaḥ //
MSS_9031-1 kalilaṃ caikarātreṇa pañcarātreṇa budbudam /
MSS_9031-2 pakṣaikenāṇḍakaḥ so'tha māsapūrṇe śiro kuru //
MSS_9032-1 kalisāmrājyamāsādya na bhetavyaṃ bhavāntarāt /
MSS_9032-2 dharmānuṣṭhānamūḍhāvāṃ bhītirekāvaśiṣyate //
MSS_9033-1 kaluṣaṃ kaṭukaṃ lavaṇaṃ virasaṃ salilaṃ yadi vāśubhagandhi bhavet /
MSS_9033-2 tadanena bhavatyamalaṃ surasaṃ sasugandhi guṇairaparaiśca yutam //
MSS_9034-1 kaluṣaṃ ca tavāhiteṣvakasmāt sitapaṅkeruhasodaraśri cakṣuḥ /
MSS_9034-2 patitaṃ ca mahīpatīndra teṣāṃ vapuṣi prasphuṭamāpadāṃ kaṭākṣaiḥ //
MSS_9035-1 kaluṣaṃ madhuraṃ cāmbhaḥ sarvaṃ sarvatra sāṃpratam /
MSS_9035-2 anārjavajanasyeva kṛtakavyāhṛtaṃ vacaḥ //
MSS_9036-1 kalerante bhaviṣyanti nararūpeṇa rākṣasāḥ /
MSS_9036-2 manuṣyān bhakṣayiṣyanti vittato na śarīrataḥ //
MSS_9037-1 kalerdoṣanidhe rājann asti hyeko mahān guṇaḥ /
MSS_9037-2 kīrtinādeva kṛṣṇasya muktabandhaḥ paraṃ vrajet //
MSS_9037A-1 kalau karāle na sukhaṃ labheta pakṣadvayādeva virodhakāle /
MSS_9037A-2 madhyasthatā pratyuta nindyate'pi samantato hā sa kale prabhāvaḥ //
MSS_9038-1 kalau kale khale mitre putre durvyasanānvite /
MSS_9038-2 taskareṣu pravṛddheṣu lubdhe rājñi dhanena kim //
MSS_9039-1 kalau gaṅgā kāśyāṃ tripuraharapuryāṃ bhagavatī praśastā devānāmapi bhavati sevyānudivasam /
MSS_9039-2 iti vyāso brūte munijanadhurīṇo harikathā- sudhāpānasvastho galitabhavabandho'tulamatiḥ //
MSS_9040-1 kalau jagapatpatiṃ viṣṇuṃ sarvasraṣṭāramīśvaram /
MSS_9040-2 nārcayiṣyanti maitreya pākhaṇḍopahatā janāḥ //
MSS_9041-1 kalau daśasahasreṣu haristyajati medinīm /
MSS_9041-2 tadardhaṃ jāhlavītoyaṃ tadardhaṃ grāmadevatāḥ //
MSS_9041A-1 kalau yuge kalmaṣamānasānām anyatra dharme khalu nādhikāraḥ /
MSS_9041A-2 rāmeti varṇadvayamādareṇa sadā japanmuktimupeti jantuḥ //
MSS_9042-1 kalkī kalkaṃ haratu jagataḥ sphūrjadūjaisvitejā vedocchedasphuritaduritadhvaṃsane dhūmaketuḥ /
MSS_9042-2 yenotkṣipya kṣaṇamasilatāṃ dhūmavat kalmaṣecchān mlecchān hatvā dalitakalinākāri satyāvatāraḥ //
MSS_9043-1 kalpakṣoṇiruho'yamityanudinaṃ bhūmīsurairbhāvyase kāmo'sāviti kāminībhirabhitaścitte ciraṃ cintyase /
MSS_9043-2 śrīnārāyaṇa eva kevalamiti premṇā śriyā dhyāyase tvaṃ kālo'yamiti pratikṣitidharaireko'pyanekātmabhṛt //
MSS_9044-1 kalpatarukāmadogdhrī- cintāmaṇidhanadaśaṅkhānām /
MSS_9044-2 racito rajobharapayas tejaḥścāsāntarāmbaraireṣaḥ //
MSS_9045-1 kalpadrumaḥ kalpitameva sūte sā kāmadhuk kāmitameva dogdhi /
MSS_9045-2 cintāmaṇiścintitameva datte satāṃ hi saṅgaḥ sakalaṃ prasūte //
MSS_9046-1 kalpadrumān vigatavāñchajane sumerau ratnānyagādhasalile saritāmadhīśe /
MSS_9046-2 dhātrā śriyaṃ nidadhatā prakhaleṣu nityam atyujjvalaḥ khalu ghaṭe nihitaḥ pradīpaḥ //
MSS_9047-1 kalpadrumāśca santaśca nārhanti samaśīrṣikām /
MSS_9047-2 arthināṃ prārthitāḥ pūrve phalantyanye svayaṃ yataḥ //
MSS_9048-1 kalpadrumaiḥ kiṃ kanakācalasthaiḥ paropakārapratilambhaduḥsthaiḥ /
MSS_9048-2 varaṃ karīro marumārgavartī yaḥ pānthasārthaṃ kurute kṛtārtham //
MSS_9049-1 kalpadrumo na jānāti na dadāti bṛhaspatiḥ /
MSS_9049-2 ayaṃ tu jagatījānir jānāti ca dadāti ca //
MSS_9050-1 kalpadrumo'pi kāle na bhaved yadi phalapradaḥ /
MSS_9050-2 ko viśeṣas tadā tasya vanyairanyamahīruhaiḥ //
MSS_9050A-1 kalpadrorapi kalpadrur mahato'pi maṇermaṇiḥ /
MSS_9050A-2 devānāmapi pūjyo'si kiyat te mama pūraṇam //
MSS_9051-1 kalpayati yena vṛttiṃ sadasi ca sadbhiḥ praśasyate yena /
MSS_9051-2 sa guṇas tena guṇavatā vivardhanīyaśca rakṣyaśca //
MSS_9051A-1 kalpayedekaśaḥ pakṣa romaśmaśrukacānnakhān /
MSS_9051A-2 na cātmadaśanāgreṇa svapāṇibhyāṃ ca nottamaḥ //
MSS_9052-1 kalpavṛkṣaśikhareṣu saṃprati prasphuradbhiravikalpasundari /
MSS_9052-2 hārayaṣṭigaṇanāmivāṃśubhiḥ kartumudyatakutūhalaḥ śaśī //
MSS_9053-1 kalpasthāyi na jīvitam aiśvaryaṃ nāpyate ca yadabhimatam /
MSS_9053-2 lokas tathāpyakāryaṃ kurute kāryaṃ kimuddiśya //
MSS_9054-1 kalpāntakrūrakeliḥ kratukadanakaraḥ kundakarpūrakāntiḥ krīḍan kailāsakūṭe kalitakumudinīkāmukaḥ kāntakāyaḥ /
MSS_9054-2 kaṅkālakrīḍanotkaḥ kalitakalakalaḥ kālakālīkalatraḥ kālindīkālakaṇṭhaḥ kalayatu kuśalaṃ ko'pi kāpāliko naḥ //
MSS_9055-1 kalpāntapavanā vāntu yāntu caikatvamarṇavāḥ /
MSS_9055-2 tapantu dvādaśādityā nāsti nirmanasaḥ kṣatiḥ //
MSS_9056-1 kalpāntavāsasaṃkṣobhalaṅghitāśeśabhūbh ṛtaḥ
MSS_9056-2 sthairyaprasādamaryādās tā eva hi mahodadheḥ //
MSS_9057-1 kalpānte krodhanasya tripuravijayinaḥ krīḍayā saṃcariṣṇoḥ kṛtvāpi prāṇijātairnijamukhakuharātithyamaprāptatṛpteḥ /
MSS_9057-2 digbhittīḥ prekṣya śūnyāḥ pralayajalanidhiprekṣitātmīyamūrti- grāsavyāsaktamoghaśramajanitaruṣaḥ pāntu vo garjitāni //
MSS_9058-1 kalpānte śamitatrivikramamahākaṅkālabaddhasphurac- cheṣasyūtanṛsiṃhapāṇinakharaprotādikolāmiṣaḥ /
MSS_9058-2 viśvaikārṇavatāviśeṣamuditau tau matsyakūrmāvubhau karṣan dhīvaratāṃ gato'syatu satāṃ mohaṃ mahābhairavaḥ //
MSS_9058A-1 kalpyate kimiti karmaṇacintā- svedameduramidaṃ nijacetaḥ /
MSS_9058A-2 paśyatāṃ nayati pūrvabhavāttaṃ puṇyameva bhuvanāni kimanyat //
MSS_9059-1 kalyāṇaṃ kathayāmi kiṃ sahacari svaireṣu śaśvat purā yasyā nāma samīritaṃ muraripoḥ prāṇeśvarīti tvayā /
MSS_9059-2 sāhaṃ premabhidābhayāt priyatamaṃ dṛṣṭvāpi dūtaṃ prabhoḥ sandiṣṭāsmi na veti saṃśayavatī pṛcchāmi no kiṃcana //
MSS_9060-1 kalyāṇaṃ naḥ kimadhikamito jīvanārthaṃ yadasmāl lūtvā vṛkṣānahaha dahasi mrātaraṅgārakāra /
MSS_9060-2 kiṃ tvetasminnaśanipiśunairātapairākulānām adhvanyānāmaśaraṇamaruprāntare ko'bhyupāyaḥ //
MSS_9061-1 kalyāṇaṃ parikalpyatāṃ pikakule rohantu vāñchāptayo haṃsānāmudayo'stu pūrṇaśaśinaḥ stādbhadramindīvare /
MSS_9061-2 ityudbāṣyavadhūgiraḥ pratipadaṃ saṃpūrayantyāntike kāntaḥ prasthitikalpitopakaraṇaḥ sakhyā bhṛśaṃ vāritaḥ //
MSS_9062-1 kalyāṇaṃ bhagavatkathākathanataḥ kāvyaṃ vidhātuḥ kaves tasyaivāṅkatayā kvacid racayataḥ śṛṅgāravīrādikam /
MSS_9062-2 ko doṣo bhavitā yadatra kavitāśīlaiḥ samāśrīyate panthā vyāsavasuṃdharāśrutibhavagranthādiṣu prekṣitaḥ //
MSS_9063-1 kalyāṇaṃ bhavatāṃ yaśaḥ prasaratāṃ dharmaḥ sadā vardhatāṃ saṃpattiḥ prathatāṃ prajā praṇamatāṃ śatrukṣayo jāyatām /
MSS_9063-2 vākyaṃ saṃvadatāṃ vapuḥ prabhavatāṃ lakṣmīpatiḥ prīyatām āyus te śaradāṃ śataṃ vijayatāṃ dānāya dīrghāyuṣe //
MSS_9064-1 kalyāṇaṃ bhavate'stu kokilakulākalpāya yena śruti- krūrakroṣṭurutārditaṃ kalaravairviśvaṃ samāśvāsitam /
MSS_9064-2 atyantābhyasanābhyuditvarabṛhannādāvabodhollasa- cchabdabrahmarasānubhūtijanitānandaughaniṣyandibhiḥ //
MSS_9065-1 kalyāṇaṃ vaḥ kriyāsurmiladaṭaniyugasthāsnugīrvāṇabhogi- straiṇavyatyastakalpadrumanavasumanonāgahārāvalīni /
MSS_9065-2 nālīkāśliṣṭalakṣmīkaratalakamalodvāntamādhvīkadhārā- timyatphālekṣaṇāni tripuraharadhanurjyālatākarṣaṇāni//
MSS_9066-1 kalyāṇaṃ vo vidhattāṃ karaṭamadadhunīlolakallolamālā- kheladrolambakolāhalamukharitadikcakravālāntarālam /
MSS_9066-2 pratnaṃ vetaṇḍaratnaṃ satataparicalatkarṇatālapraroha- dvātaṅkūrājihīrṣādaravivṛtaphaṇāśṛṅgabhūṣābhujaṃgam //
MSS_9067-1 kalyāṇado bhaved vīre dhruvakaścandraśekharaḥ /
MSS_9067-2 dvidigvarṇapadaṃ yatra tripuṭe ca vidhīyate //
MSS_9067-3 drutadvandvaṃ laghudvandvaṃ tāle tripuṭasaṃjñake //
MSS_9067A-1 kalyāṇapādapārāmaṃ śrutagaṅgāhimācalam /
MSS_9067A-2 jñānāmbhojaraviṃ devaṃ vande śrījñānanandanam //
MSS_9068-1 kalyāṇabhāk sadā kārye sarvasaubhāgyavardhinī /
MSS_9068-2 yā khalvetādṛśī bhāryā sā devī na tu mānuṣī //
MSS_9068A-1 kalyāṇamāvahatu naḥ kuhanāvarāho yasyāsthisīmni nikhilaṃ pratiromakūpam /
MSS_9068A-2 ābhāti sapraṇayamudvahato dharitrīṃ svedābhidhāna iva sāttvikahāvabhedaḥ //
MSS_9069-1 kalyāṇāmāvahatu vaḥ śivayoḥ śarīram ekaṃ yadīyamasitacchavikaṇṭhamūlam /
MSS_9069-2 vāmetare'pi kurute sitabhāsi bhāge prārabdhaśailatanayāpariṇāmaśaṅkām //
MSS_9070-1 kalyāṇavāktvamiva kiṃ padamatra kāntaṃ sadbhūpates tvamiva kaḥ paritoṣakārī /
MSS_9070-2 kaḥ sarvadā vṛṣagatis tvamivātimātraṃ bhūtyāśritaḥ kathaya pālitasarvabhūtaḥ //
MSS_9071-1 kalyāṇastu yathāśakti karoti saphalaṃ vacaḥ /
MSS_9071-2 śaṭhaḥ pakṣau calayati dvāvapyarthopalipsayā //
MSS_9072-1 kalyāṇahitavān bhūpo gurūṇāṃ doṣaguptakaḥ /
MSS_9072-2 samamatiḥ sukhe duḥkhe samare cāpalāyitaḥ //
MSS_9073-1 kulaśīleṣu sampanno nītidharmeṣu paṇḍitaḥ /
MSS_9073-2 tathaiva pūjyate rājā caturasraḥ prakīrtitaḥ //
MSS_9074-1 kalyāṇāṅgarucānuraktamanasā tvaṃ yena saṃprārthyate yasyārthe sumukhi tvayā punarasutyāge'pi saṃnahyate /
MSS_9074-2 so'yaṃ sundari pañcabāṇaviśikhavyālīḍhadorantara- svairotpīḍitapīvarastanataṭas tvaddorlatāpañjare //
MSS_9075-1 kalyāṇānāṃ tvamasi mahasāṃ bhājanaṃ viśvasūrte dhuryāṃ lakṣmīmatha mayi bhṛśaṃ dhehi deva prasīda /
MSS_9075-2 yad yat pāpaṃ pratijahi jagannātha namnasya tan me bhadraṃ bhadraṃ vitara bhagavan bhūyase maṅgalāya //
MSS_9076-1 kalyāṇānāṃ nidhānaṃ kalimalamathanaṃ pāvanaṃ pāvanānāṃ pātheyaṃ yan mumukṣoḥ sapadi parapadaprāptaye prasthitasya /
MSS_9076-2 viśrāmasthānamekaṃ kavivaravacasāṃ jīvanaṃ sajjanānāṃ bījaṃ dharmadrumasya prabhavatu bhavatāṃ bhūtaye rāmanāma //
MSS_9077-1 kalyāṇāni dadātu vo gaṇapatiryasmin nu tuṣṭe sati kṣodīyasyapi karmaṇi prabhavituṃ brahmāpi jihmāyate /
MSS_9077-2 jāte yaccaraṇapraṇāmasulabhe saubhāgyabhāgyodaye raṅkasyāṅkamanaṅkuśā niviśate devendralakṣmīrapi //
MSS_9077-1 kalyāṇāyabhavantu khaṇḍaparaśoḥ koṭīravāṭīruhāṃ vallīnāṃ valayāni velladuragaśreṇīni śoṇatviṣām /
MSS_9077-2 unmīlatkanakāravindakalikākiñjalkapuñjakṣarad- dhūlīdhūsarasiddhasindhulaharīsindūritendūni vaḥ //
MSS_9078-1 kalyāṇi candanarasaiḥ pariṣicya gātraṃ dvitrāṇyahāni kathamapyativāhayethāḥ /
MSS_9078-2 aṅke nidhāya bhavatīṃ parirabhya dorbhyāṃ neṣyāmi sūryakiraṇānapi śītalatvam //
MSS_9079-1 kalyāṇi pāṇipatitāni vinā vicāram etāni moktumucitāni na mauktikāni /
MSS_9079-2 guñjeti saṃjanayate yadiha bhramante hastāravindanayanotpalayoḥ prabhaiva //
MSS_9080-1 kalyāṇī bata gātheyaṃ laukikī pratibhāti me /
MSS_9080-2 eti jīvantamānando naraṃ varṣaśatādapi //
MSS_9081-1 kalyāṇollāsasīmā kalayatu kuśalaṃ kālameghābhirāmā kācit sāketadhāmā bhavagahanagatiklāntihāripraṇāmā /
MSS_9081-2 saundaryahrīṇakāmā dhṛtajanakasutāsādarāpāṅgadhāmā dikṣu prakhyātabhūmā diviṣadabhinutā devatā rāmanāmā //
MSS_9082-1 kalyotthānaparā nityaṃ guruśuśrūṣaṇe ratā /
MSS_9082-2 susaṃmṛṣṭagṛhā caiva gośakṛtkṛtalepanā //
MSS_9083-1 kallolakṣiptapaṅkatripuraharaśiraḥsvaḥsravantīmṛṇālaṃ karpūrakṣodajālaṃ kusumaśaravadhūsīdhubhṛṅgāranālam /
MSS_9083-2 etad dugdhābdhibandhorgaganakamalinīpatrapānīyabindor antas toṣaṃ na keṣāṃ kisalayati jaganmaṇḍanaṃ khaṇḍamindoḥ //
MSS_9083A-1 kallolacapalā lakṣmīḥ saṃgamāḥ svapnasannibhāḥ /
MSS_9083A-2 vātyāvyatikarotkṣiptatūlatulyaṃ ca yauvanam //
MSS_9084-1 kallolavellitadṛṣatparuṣaprahārai ratnānyamūni makarālaya māvamaṃsthāḥ /
MSS_9084-2 kiṃ kaustubhena vihito bhavato na nāma yācñāprasāritakaraḥ puruṣottamo'pi //
MSS_9085-1 kallolasaṃcaladagādhajalairalolaiḥ kallolinīparivṛḍhaiḥ kimapeyatoyaiḥ /
MSS_9085-2 jīyāt sa jarjaratanurgirinirjharo'yaṃ yadvipruṣāpi tṛṣitā vitṛṣībhavanti //
MSS_9086-1 kallolaiḥ sthagayan mukhāni kakubhāmabhraṃlihairambhasā kṣāreṇāpi divāniśaṃ jalanidhe garjan na viśrāmyasi /
MSS_9086-2 etatte yadi ghoranakranilayaṃ svādu vyadhāsyād vidhiḥ kiṃ kartāsi tadā na vedmi taralaiḥ svaireva duśceṣṭitaiḥ //
MSS_9087-1 kallolairvikiratvasau girivarān velāvilāsotthitaiḥ śabdairvā badhirīkarotu kakubho dhattāṃ ca vistīrṇatām /
MSS_9087-2 pānthānāṃ ravitāpataptavapuṣāṃ tṛṣṇātirekacchidaḥ kiṃ sāmyaṃ pratanoḥ karotu saraso'pyabdhiḥ kṛtāḍambaraḥ //
MSS_9088-1 kavayaḥ kavayantu tailabhuktāḥ sarasā eva parantu dākṣiṇātyāḥ /
MSS_9088-2 api locanacañcalā hariṇyo madirākṣyā na samāḥ kaṭākṣapātaiḥ //
MSS_9089-1 kavayaḥ kālidāsādyāḥ kavayo vayamapyamī /
MSS_9089-2 parvate paramāṇau ca vastutvamubhayorapi /
MSS_9090-1 kavayaḥ kiṃ na paśyanti kiṃ na bhakṣanti vāyasāḥ /
MSS_9090-2 pramadāḥ kiṃ na kurvanti kiṃ na jalpanti madyapāḥ //
MSS_9091-1 kavayaḥ kiṃ na paśyanti kiṃ na bhakṣanti vāyasāḥ /
MSS_9091-2 madyapāḥ kiṃ na jalpanti kiṃ na kurvanti yoṣitaḥ //
MSS_9092-1 kavayaḥ parituṣyanti netare kavisūktibhiḥ /
MSS_9092-2 nahyakūpāravat kūpā vardhante vidhukāntibhiḥ //
MSS_9093-1 kavalayati na cetas tasya dāridryaduḥkhaṃ na ca piśunajanoktiḥ karṇakaṇḍūṃ karoti /
MSS_9093-2 varakavikṛtagoṣṭhībandhagandhopabhoge ya iha madhu vamantīṃ kāvyacintāṃ karoti //
MSS_9094-1 kavayati paṇḍitarāje kavayantyanye'pi vidvāṃsaḥ /
MSS_9094-2 nṛtyati pinākapāṇau nṛtyantyanye'pi bhūtavetālāḥ //
MSS_9095-1 kavayo vada kutra kīdṛśāḥ kaṭhinaṃ kiṃ viditaṃ samantataḥ /
MSS_9095-2 adhunā tava vairiyoṣitāṃ hṛdi tāpaḥ prabalo vihāya kāḥ //
MSS_9095A-1 kavalayasi candradīdhitī- rnaviralamaśnāsi nūnamaṅgārān /
MSS_9095A-2 adhikataramuṣṇamanayoḥ kimiha cakorāvadhārayasi //
MSS_9096-1 kavalitamiha nālaṃ kandalaṃ ceha dṛṣṭam iha hi kumudakośe pītamambhaḥ suśītam /
MSS_9096-2 iti viraṭati rātrau paryaṭantī taṭānte sahacaraparimuktā cakravākī varākī //
MSS_9097-1 kaviḥ karoti kāvyāni paṇḍito vetti tadrasam /
MSS_9097-2 kāminīkucakāṭhinyaṃ patirjānāti no pitā //
MSS_9098-1 kaviḥ karoti kāvyāni svādu jānāti paṇḍitaḥ /
MSS_9098-2 sundaryā api lāvaṇyaṃ patirjānāti no pitā //
MSS_9099-1 kaviḥ karoti padyāni lālayatyuttamo janaḥ /
MSS_9099-2 taruḥ prasūte puṣpāṇi marud vahati saurabham //
MSS_9100-1 kaviḥ pitā poṣayati pālako rasikaḥ patiḥ /
MSS_9100-2 kavitāyuvaternūnaṃ sodarās tu vivekinaḥ //
MSS_9101-1 kaviḥ sūyati kāvyāni hṛdā dadhati sajjanāḥ /
MSS_9101-2 sūte muktāḥ payorāśir vahanti taruṇīstanāḥ //
MSS_9102-1 kavitākalanena kiṃ nṛpāṇāṃ yadi kavayo na labhanti pūrṇakāmāḥ /
MSS_9102-2 nayanena kimeṇalocanānāṃ yadi vakraṃ na vilokitā yuvānaḥ //
MSS_9103-1 kavitākundavikāsana- kṛtine vijitajanatānidāghāya /
MSS_9103-2 dalitoddāmāghāya praṇatiṃ kalayāmi māghāya //
MSS_9104-1 kavitā vanitā kasya na modāya sacetasaḥ /
MSS_9104-2 rasa eva sadā tasyā narīnartīva sarvataḥ //
MSS_9105-1 kavitvaṃ na śṛṇotyeva kṛpaṇaḥ kīrtivarjitaḥ /
MSS_9105-2 napuṃsakaḥ kiṃ kurute puraḥsthitamṛgīdṛśā //
MSS_9106-1 kavitvagānapriyavādasatyā- nyasyā vidhātā vyadhitādhikaṇṭham /
MSS_9106-2 rekhātrayanyāsamiṣādamīṣāṃ vāsāya so'yaṃ vibabhāja sīmāḥ //
MSS_9107-1 kavitvaprodgumphaśravaṇakṛtajhampavyatikaraṃ ciraṃ yeṣāṃ svāntaṃ samajani nitāntaṃ rasavaśam /
MSS_9107-2 amīṣāṃ pīyūṣāpacitasurayoṣādharapuṭo- llasanmādhurye vā samudayati kiṃ vā ratirapi //
MSS_9108-1 kavitvamārogyamatīva medhā strīṇāṃ priyatvaṃ kanakasya lābhaḥ /
MSS_9108-2 sarveṣu tathyaṃ svajaneṣu pūjā svargasthitānāṃ kila cihnametat //
MSS_9108A-1 kavitvaśaktirhi divo'vatīrṇā bhūmau sudhāsāra ivāryapuṇyāt /
MSS_9108A-2 punargrahītuṃ nijavastu devāḥ samāgatāstat kavayaḥ samutkāḥ //
MSS_9109-1 kavitve vāditvaṃ kanakakusume saurabhaguṇo dhanitve dātṛtvaṃ viṣamataruphale svādurasatā /
MSS_9109-2 kulīne saujanyaṃ mṛgamadarase rāgaracanā prabhutve vidvattvaṃ parabhṛtamukhe mānuṣavacaḥ //
MSS_9109A-1 kavibhāvakṛtaṃ cihnam anyatrāpi na duṣyati /
MSS_9109A-2 mukhamiṣṭārthasaṃsiddhaṃ kiṃ hi na syāt kṛtātmanām //
MSS_9110-1 kavibhirnūpasevāsu citrālaṃkārahāriṇī /
MSS_9110-2 vāṇī veśyeva lobhena paropakaraṇīkṛtā //
MSS_9111-1 kavimatiriva bahulohā sughaṭitacakrā prabhātaveleva /
MSS_9111-2 haramūrtiriva hasantī bhāti vidhūmānalopetā //
MSS_9112-1 kaviranuharati cchāyāṃ padamekaṃ pādamekamardhaṃ vā /
MSS_9112-2 sakalaprabandhahartre sāhasakartre namas tasmai //
MSS_9113-1 kaviramaraḥ kaviracalaḥ kavirabhinandaśca kālidāsaśca /
MSS_9113-2 anye kavayaḥ kapayaś cāpalamātraṃ padaṃ dadhati //
MSS_9114-1 kaviravimahotkarṣān harṣan prapañcaya pañcaṣān skhalasi rasane kiṃ vā sarvān pravaktumanīśvare /
MSS_9114-2 gaṇayati yadapyetān dhātā dināvalimālayā tadapi bhagavāneṣāmantaṃ kadāpi na vindati //
MSS_9115-1 kavirahitāḥ kavilāpā jāyante kaṇṭhaśoṣaṇāyaiva /
MSS_9115-2 saṃmukhagataḥ kaviścet bhavati kulapitāpi kavikulapitaiva //
MSS_9116-1 kavireva kavervetti kāvyakarmaṇi kauśalam /
MSS_9116-2 śeṣāhireva jānāti bhuvo bhārasya niścayam //
MSS_9116A-1 kavirbhāradvājo jagadavadhijāgrannijayaśā rasaśreṇīmarmavyavaharaṇahevākarasikaḥ /
MSS_9116A-2 yadīyānāṃ vācāṃ rasikahṛdayollāsanavidhā- vamandānandātmā pariṇayati sandarbhamahimā //
MSS_9117-1 kavivākyāmṛtatīrtha- snānaiḥ pūtā bhṛśaṃ yaśodehāḥ /
MSS_9117-2 yeṣāṃ ta eva bhūpā jīvanti mṛtā vṛthaivānye //
MSS_9118-1 kavividyādurādharṣo yo rākṣasa ivāparaḥ /
MSS_9118-2 dakṣiṇastho labdhavarṇo vikhyātaḥ kavirākṣasaḥ //
MSS_9119-1 kaviṣu dadhatamutkarṣaṃ visphuradanavadyahṛdyavāgvarṣam /
MSS_9119-2 iha khalu khalapradharṣaṃ śrīharṣaṃ naumi harṣasaṃgharṣam //
MSS_9120-1 kavihṛdayeṣvanasūyā kastūrīkardameṣvamālinyam /
MSS_9120-2 akṣāratā payodhā- vavanīpāleṣu pāṇḍityam //
MSS_9121-1 kavīnāṃ ca budhānāṃ ca vadānyānāṃ ca yo guruḥ /
MSS_9121-2 nānāśāstracaṇaprajñaḥ śivanāthaḥ sa namyate //
MSS_9122-1 kavīnāṃ mahatāṃ sūktair gūḍhārthāntarasūcibhiḥ /
MSS_9122-2 vidhyamānaśrutermābhūd durjanasya kathaṃ vyathā //
MSS_9123-1 kavīnāṃ mānasaṃ naumi taranti pratibhāmbhasi /
MSS_9123-2 yatra haṃsavayāṃsīva bhuvanāni caturdaśa //
MSS_9124-1 kavīnāṃ saṃtāpo bhramaṇamabhito durgatiriti trayāṇāṃpañcatvaṃ racayasi na tac citramadhikam /
MSS_9124-2 caturṇāṃ vedānāṃ vyaraci navatā vīra bhavatā dviṣatsenālīnābhayutamapi lakṣaṃ tvamakṛthāḥ //
MSS_9125-1 kavīnāmagalad darpo nūnaṃ vāsavadattayā /
MSS_9125-2 śaktyeva pāṇḍuputrāṇāṃ gatayā karṇagocaram //
MSS_9126-1 kavīnduṃ naumi vālmīkiṃ yasya rāmāyaṇīṃ kathām /
MSS_9126-2 candrikāmiva cinvanti cakorā iva sādhavaḥ //
MSS_9127-1 kavīndrāṇāmāsan prathamataramevāṅgaṇabhuvaś caladbhṛṅgāsaṅgākulakarimadāmodamadhurāḥ /
MSS_9127-2 amī paścāt teṣāmupari patitā rudranṛpateḥ kaṭākṣāḥ kṣīrodaprasaraduruvīcīsahacarāḥ //
MSS_9128-1 kavīśvarāṇāṃ vacasāṃ vinodair nandanti vidyānidhayo na cānye /
MSS_9128-2 candropalā eva karaiḥ sudhāṃśor dravanti nānyā dṛṣadaḥ kadācit //
MSS_9129-1 kaverabhiprāyamaśabdagocaraṃ sphurantamārdreṣu padeṣu kevalam /
MSS_9129-2 vadadbhiraṅgaiḥ kṛtaromavikriyair janasya tūṣṇīṃ bhavato'yamañjaliḥ //
MSS_9130-1 kaśābhiriva haimībhir vidyudbhirabhitāḍitam /
MSS_9130-2 antaḥstanitanirghoṣaṃ savedanamivāmbaram //
MSS_9131-1 kaśca pratyakṣamutsṛjya saṃśayasthamalakṣaṇam /
MSS_9131-2 āyatisthaṃ cared dharma kṣatrabandhuraniścitam //
MSS_9132-1 kaścic chastrāpātamūḍho'pavoḍhur labdhvā bhūyaścetanāmāhavāya /
MSS_9132-2 vyāvartiṣṭa krośataḥ sakhyuruccais tyaktaścātmā kā ca lokānuvṛttiḥ //
MSS_9133-1 kaścit karābhyāmupagūḍhanālam ālolapatrābhihatadvirepham /
MSS_9133-2 rajobhirantaḥpariveṣabandhi līlāravindaṃ bhramayāṃcakāra //
MSS_9134-1 kaścit kaṣṭaṃ kirati karakājālameko'timātraṃ garjatyeva kṣipati viṣayaṃ vaidyutaṃ vahnimanyaḥ /
MSS_9134-2 sūte vātaṃ javanamaparastena jānīhi tāvat kiṃ vyādatse vihaga vadanaṃ tatra tatrāmbuvāhe //
MSS_9135-1 kaścit kasyacideva syāt suhṛd viśrambhabhājanam /
MSS_9135-2 padmaṃ vikāsayatyarkaḥ saṃkocayati kairavam //
MSS_9136-1 kaścit kāntāvirahaguruṇā svādhikārāt pramattaḥ śāpenāstaṃgamitamahimā varṣabhogyeṇa bhartuḥ /
MSS_9136-2 yakṣaścakre janakatanayāsnānapuṇyodakeṣu snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu //
MSS_9137-1 kaścit krandati kālakarkaśakarākṛṣṭaṃ vinaṣṭaṃ haṭhād utkṛṣṭaṃ tanayaṃ vilokya purataḥ putreti hā hā kvacit /
MSS_9137-2 kaścinnartakanartakīparivṛto nṛtyatyaho kutracic citraṃ saṃsṛtipaddhatiḥ prathayati prītiṃ ca kaṣṭaṃ ca naḥ //
MSS_9138-1 kaścit tarati kāṣṭhena sugambhīrāṃ mahānadīm /
MSS_9138-2 sa tārayati tat kāṣṭhaṃ sa ca kāṣṭhena tāryate //
MSS_9139-1 kaścit tāvat tvayā dṛṣṭaḥ śruto vā śaṅkito'pi vā /
MSS_9139-2 kṣitau vā yadi vā svarge yasya mṛtyur na vidyate //
MSS_9140-1 kaścit paṇyastrīṇāṃ vibhavopacitānyapuruṣayojanayā /
MSS_9140-2 vidadhāti smārādhana- madhanatvamupāgataḥ kāmī //
MSS_9141-1 kaścit pānthas tṛṣārtaḥ pathi tapaṛtau gamyamāno'nyapānthaṃ papracchānandalīno vada pathika kuto jahnukanyāpravāhaḥ /
MSS_9141-2 tenāsau śīghravācā pracalitamanasā vipravaryeṇa coce sūcyagre kūpaṣaṭkaṃ tadupari nagarī tatra gaṅgāpravāhaḥ //
MSS_9142-1 kaścit pumān kṣipati māṃ prati rūkṣavākyaiḥ so'haṃ kṣamābharaṇametya mudaṃ prayāmi /
MSS_9142-2 śokaṃ vrajāmi punarevamayaṃ tapasvī cāritrataḥ skhalitavāniti mannimittam //
MSS_9143-1 kaścidāmravaṇaṃ chittvā palāśāṃśca nipiñcati /
MSS_9143-2 puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame //
MSS_9144-1 kaścidāśrayasaundaryād dhatte śobhāmasajjanaḥ /
MSS_9144-2 pramadālocananyastaṃ malīmasamivāñjanam //
MSS_9145-1 kaścid daivena saumitre yoddhumutsahate pumān /
MSS_9145-2 yasya na grahaṇaṃ kiṃcit karmaṇo'nyatra dṛśyate //
MSS_9146-1 kaścid daivena saumitrai yoddhumutsahate saha /
MSS_9146-2 yasyeha vigrahopāyo na kathaṃcana vidyate //
MSS_9147-1 kaścid dviṣatkhaḍgahṛtottamāṅgaḥ sadyo vimānaprabhutāmupetya /
MSS_9147-2 vāmāṅgasaṃsaktasurāṅganaḥ svaṃ nṛtyatkabandhaṃ samare dadarśa //
MSS_9148-1 kaścid yathābhāgamavasthite'pi svasaṃniveśād vyatilaṅghinīva /
MSS_9148-2 vajrāṃśugarbāṅgulirandhramekaṃ vyāpārayāmāsa karaṃ kirīṭe //
MSS_9149-1 kaścid vācaṃ racayitumalaṃ śrotumevāparas tām kalyāṇī te matirubhayato vismayaṃ nas tanoti /
MSS_9149-2 na hyekasminnatiśayavatāṃ saṃnipāto guṇānām ekaḥ sūte kanakamupalas tatparīkṣākṣamo'nyaḥ //
MSS_9150-1 kaścin navaṃ pallavamādadāti kaścit prasūnāni phalāni kaścit /
MSS_9150-2 paraṃ karāle'sya nidāghakāle mūle na dātā salilasya kaścit //
MSS_9151-1 kaścin mālāsamaṃ mitraṃ kaścin mitraṃ tulāsamam /
MSS_9151-2 kaścin merusamaṃ mitraṃ kaścin mitraṃ mahīsamam //
MSS_9152-1 kaścinmūrcchāmetya gāḍhaprahāraḥ siktaḥ śītaiḥ śīkarairvāraṇasya /
MSS_9152-2 ucchaśvāsa prasthitā taṃ jighṛkṣur vyarthākūtā nākanārī mumūrccha //
MSS_9153-1 kaś cumbati kulapuruṣo veśyādharapallavaṃ manojñamapi /
MSS_9153-2 cārabhaṭacauraceṭaka- naṭaviṭaniṣṭhīvanaśarāvam //
MSS_9154-1 kaśmīrān gantukāmasya mīraśāhākhyabhūpateḥ /
MSS_9154-2 śāhābuddīnabhūmīndraḥ prāhiṇoditi lekhakam //
MSS_9155-1 kimevamaviśaṅkitaḥ śiśukuraṅga lolakramaṃ parikramitumīhase virama naiva śūnyaṃ vanam /
MSS_9155-2 sthito'tra gajayūthanāthamathanocchalacchoṇitac- chaṭāpaṭalabhāsurotkaṭasaṭābharaḥ kesarī //
MSS_9155A-1 kaṣāyakaluṣo jīvo rāgarañjitamānasaḥ /
MSS_9155A-2 caturgatibhavāmbhodhau bhinnanauriva sīdati //
MSS_9155B-1 kaṣāyapaśubhirduṣṭairdharmakāmārthanāśa kaiḥ /
MSS_9155B-2 śamamantrahatairyajñaṃ vidhehi vihitaṃ budhaiḥ //
MSS_9156-1 kaṣāyamuktaṃ kathitaṃ caritraṃ kaṣāyavṛddhāvupaghātameti /
MSS_9156-2 yadā kaṣāyaḥ śamameti puṃsas tadā caritraṃ punareti pūtam //
MSS_9156A-1 kaṣāyarāgavacanaṃ vītarāgo'dharastava /
MSS_9156A-2 vihāraḥ kaṇṭhadeśaśca dūti pravrajitāsi kim //
MSS_9156B-1 kaṣāyavijaye saukhyam indriyāṇāṃ ca nigrahe /
MSS_9156B-2 jāyate paramotkṛṣṭam ātmano bhavabhedi yat //
MSS_9156C-1 kaṣāyaviṣayārtānāṃ dehināṃ nāsti nirvūtiḥ /
MSS_9156C-2 teṣāṃ ca virame saukhyaṃ jāyate paramādbhutam //
MSS_9156D-1 kaṣāyaviṣayāhāratyāgo yatra vidhīyate /
MSS_9156D-2 upavāsaḥ sa vijñeyaḥ śeṣaṃ laṅghanakaṃ viduḥ //
MSS_9157-1 kaṣāyasaṅgau sahate na vṛttaṃ samārdracakṣurna dinaṃ ca reṇum /
MSS_9157-2 kaṣāyasaṅgau vidhunanti tena cāritravanto munayaḥ sadāpi //
MSS_9157A-1 kaṣāyān śatruvat paśyed viṣayān viṣavat tathā /
MSS_9157A-2 mohaṃ ca paramaṃ vyādhim evamūcurvicakṣaṇāḥ //
MSS_9157B-1 kaṣāyā viṣayā yogāḥ pramādāviratī tathā /
MSS_9157B-2 mithyātvamārtaraudre cety aśubhaṃ prati hetavaḥ //
MSS_9157C-1 kaṣāyāstannihantavyās tathā tatsahacāriṇaḥ /
MSS_9157C-2 nokaṣāyāḥ śivaddhārā galībhūtā mumukṣubhiḥ //
MSS_9158-1 kaṣāyairupavāsaiśca kṛtāmullāghatāṃ nṛṇām /
MSS_9158-2 nijauṣadhakṛtāṃ vaidyo nivedya harate dhanam //
MSS_9159-1 kaṣṭaṃ karmeti durmedhāḥ kartavyād vinivartate /
MSS_9159-2 na sāhasamanārabhya śreyaḥ samupalabhyate //
MSS_9160-1 kaṣṭaṃ khalu mūrkhatvaṃ kaṣṭaṃ khalu yauvane ca dāridryam /
MSS_9160-2 kaṣṭādapi kaṣṭataraṃ paragṛhavāsaḥ pravāsaśca //
MSS_9161-1 kaṣṭaṃ ca khalu mūrkhatvaṃ kaṣṭaṃ ca khalu yauvanam /
MSS_9161-2 kaṣṭāt kaṣṭataraṃ caiva paragehanivāsanam //
MSS_9162-1 kaṣṭaṃ jīvati gaṇako gaṇikā kathakaśca sevako vaidyaḥ /
MSS_9162-2 divase divase maraṇaṃ parajanamanarañjanī vṛttiḥ //
MSS_9163-1 kaṣṭaṃ naiva paristhite samudiyāt kāryeṣu no jātucit saṃjāyeta na cāpi tadvyatikarād bāhyādakiṃcitkarāt /
MSS_9163-2 kasmāccit khalu bhāvato'ntarabhavāt tvasmākamutpadyate prāṇasyaiva viśeṣato'ntaraśayād bhāvāt samujjṛmbhate //
MSS_9164-1 kaṣṭaṃ vane nivasato'tra sadā narasya no kevalaṃ nijatanuprabhavaṃ bhavec ca /
MSS_9164-2 daivaṃ ca pitryamakhilaṃ na vibhāti kṛtyaṃ tasmād gṛhe nivasatātmahitaṃ pracintyam //
MSS_9165-1 kaṣṭaṃ sāhasakāriṇi tava nayanārdhena so'dhvani spṛṣṭaḥ /
MSS_9165-2 upavītādapi vidito na dvijadehas tapasvī te //
MSS_9166-1 kaṣṭaṃ hṛdi jvalati śokamayo mamāgnis te cakṣuṣī ca virahajvarajāgaruke /
MSS_9166-2 etanmano bhramati viṣvagasūṃs tathāpi tvaṃ paśyatohara iva smara hartukāmaḥ //
MSS_9167-1 kaṣṭā vṛttiḥ parādhīnā kaṣṭo vāso nirāśrayaḥ /
MSS_9167-2 nirdhano vyavasāyaśca sarvakaṣṭā daridratā //
MSS_9168-1 kaṣṭā vedhavyathā kaṣṭo nityaṃ ca vahanaklamaḥ /
MSS_9168-2 śravaṇānāmalaṃkāraḥ kapolasya tu kuṇḍalam //
MSS_9169-1 kaṣṭe nopārjitaṃ vittaṃ helayā kvāpi nirgatam /
MSS_9169-2 kiṃ karomi kva gacchāmi nirbhāgyo'haṃ bhuvastale //
MSS_9170-1 kaṣṭo janaḥ kuladhanairanurañjanīyas tanno yaduktamaśivaṃ na hi tat kṣamaṃ te /
MSS_9170-2 naisargikī surabhiṇaḥ kusumasya siddhā mūrdhni sthitirna caraṇairavatāḍanāni //
MSS_9170A-1 kaṣṭopārjitamatra vittamkhilaṃ dyūte mayā yojitaṃ vidyā kaṣṭataraṃ guroradhigatā vyāpāritā kustutau /
MSS_9170A-2 pāramparyasamāgatā ca vinayo vāmekṣaṇāyāṃ kṛtaḥ satpātre kimahaṃ karomi vivaśaḥ kāle'dya nedīyasi //
MSS_9171-1 kastasya jīvitārthaḥ sati vibhave kaśca tasya puruṣārthaḥ /
MSS_9171-2 yo'rthinamabhimukhamāgatam anabhimukhaḥ san visarjayati //
MSS_9172-1 kastāṃ nindati lumpati kaḥ smaraphalakasya barṇakaṃ mugdhaḥ /
MSS_9172-2 ko bhavati ratnakaṇṭakam amṛte kasyārucirudeti //
MSS_9173-1 kastāvad balikarṇabhārgavamahādānapramāṇastavaḥ kaścāsau kurupāṇḍapāṇḍurayaśaḥ prastāvanāvistaraḥ /
MSS_9173-2 yāvad varṣati vīrasiṃhatanayo vṛṣṭīrimāḥ kāñcanīr dhārāḥ prāvṛṣi tāvadañjanarucirdhārā na dhārādharaḥ //
MSS_9174-1 kastūrikāṃ tṛṇabhujāmaṭavīmṛgāṇāṃ nikṣipya nābhiṣu cakāra ca tān vadhārhān /
MSS_9174-2 mūḍho vidhiḥ sakaladurjanalolajihvā- mūle sma nikṣipati cet sakalopakāraḥ //
MSS_9175-1 kastūrikāṃ hariṇa muñca vanopakaṇṭhaṃ mā saurabheṇa kakubhaḥ surabhīkuruṣva /
MSS_9175-2 āstāṃ yaśo nanu kirātaśarābhighātāt trātāpi hanta bhavitā bhavato durāpaḥ //
MSS_9176-1 kastūrikācandanakuṅkumāni saubhāgyacihnāni vilāsinīnām /
MSS_9176-2 prayāgamṛtsnātilakakriyaiva saubhāgyacihnaṃ vidhavālalāṭe //
MSS_9177-1 kastūrikātilakamāli vidhāya sāyaṃ smerānanā sapadi śīlaya saudhamaulim /
MSS_9177-2 prauḍhiṃ bhajantu kumudāni mudāmudārām ullāsayantu parito harito mukhāni //
MSS_9177A-1 kastūrikādikrayavikrayāṅgāṃ yadṛcchayā yadvipaṇiṃ gatānām /
MSS_9177A-2 saurabhyamaṅgeṣu samagralagnam na hīyate pañcaṣamapyahāni //
MSS_9178-1 kastūrikāmṛgāṇām aṇḍād gandhaguṇamakhilamādāya /
MSS_9178-2 yadi punarahaṃ vidhiḥ syāṃ khalajihvāyāṃ niveśayiṣyāmi //
MSS_9179-1 kastūrī jāyate kasmāt ko hanti kariṇāṃ śatam /
MSS_9179-2 kiṃ kuryāt kātaro yuddhe mṛgāt siṃhaḥ palāyanam //
MSS_9180-1 kastūrīti, kimaṅga, sāṃparimaladravyaṃ kimapyāmaraṃ peyā kiṃ, na hi, kīdṛśī, mṛgadṛśāṃ śṛṅgāralīlāspadam /
MSS_9180-2 dhāryā kutra, kucasthalīṣu, kucayoḥ sthaulyaṃ tato hīyate kliṣṭaḥ kliśyati pakvaṇaiśca bahuśaḥ kastūrikāvikrayī //
MSS_9181-1 kastūrītilakaṃ tasyā janayati śobhāṃ bhruvorantaḥ /
MSS_9181-2 kodaṇḍamadhyalagnaṃ phalamiva pañceṣubāṇasya //
MSS_9182-1 kastūrītilakaṃ bāle bhāle mā kuru mā kuru /
MSS_9182-2 adya sāmyaṃ bhajāmīti jṛmbhate śaśalāñchanaḥ //
MSS_9183-1 kastūrītilakaṃ bāle bhāle mā kuru mā kuru /
MSS_9183-2 kalaṅkaśaṅkayā rāhur grasiṣyati tavānanam //
MSS_9184-1 kastūrītilakaṃ lalāṭaphalake vakṣaḥsthale kaustubhaṃ nāsāgre navamauktikaṃ karatale veṇuṃ kare kaṅkaṇam /
MSS_9184-2 sarvāṅge haricandanaṃ ca kalayan kaṇṭhe ca muktāvaliṃ gopastrīpariveṣṭato vijayate gopālacūḍāmaṇiḥ //
MSS_9185-1 kastūrītilakaṃ lalāṭaracitaṃ nāsāmaṇiṃ nistalaṃ vaktraṃ kuñcitakeśapāśamaniśaṃ dṛṣṭiṃ nisṛṣṭāṃ puraḥ /
MSS_9185-2 puṃsāṃ mānasamatsyabandhanavidhau dhatse'tra vatse svayaṃ jambūvajjalabinduvajjalajavajjambālavajjālavat //
MSS_9186-1 kastūrītilakanti bhālaphalake devyā mukhāmbhoruhe rolambanti tamālabālamukulottaṃsanti mauliṃ prati /
MSS_9186-2 yāḥ karṇe vikacotpalanti kucayoraṅke ca kālāguru- sthāsanti prathayantu tās tava śivaṃ śrīkaṇṭhakaṇṭhatviṣaḥ //
MSS_9187-1 kastūrīyanti bhāle tadanu nayanayoḥ kajjalīyanti karṇa- prānte nīlotpalīyantyurasi marakatālaṃkṛtīyanti devyāḥ /
MSS_9187-2 romālīyanti nābherupari harimaṇīmekhalīyanti madhye kalyāṇaṃ kuryurete trijagati purajitkaṇṭhabhāsāṃ vilāsāḥ //
MSS_9188-1 kastūrīvarapatrabhaṅganikaro bhraṣṭo na gaṇḍasthale no luptaṃ sakhi candanaṃ stanataṭe dhautaṃ na netrāñjanam /
MSS_9188-2 rāgo na skhalitas tavādharapuṭe tāmbūlasaṃvardhitaḥ kiṃ ruṣṭāsi gajendramattagamane kiṃ vā śiśus te patiḥ //
MSS_9189-1 kastūrī sitimānamāgatavatī śauklyaṃ gatāḥ kuntalā nīlaṃ colamabhūt sitaṃ dhavalimā jāto maṇīnāṃ gaṇe /
MSS_9189-2 dhvāntaṃ śāntamabhūt samaṃ narapate tvatkīrticandrodaye trailokyeṅpyabhisārasāhasarasaḥ śāntaḥ kuraṅgīdṛśām //
MSS_9189A-1 kastūryā tatkapoladvayabhuvi makarīnirmitau prastutāyāṃ nirmitsūnāṃ svavakṣasyatiparicayanāt tvatpraśastīrupāṃśu /
MSS_9189A-2 vīra śrīsiṃhabhūpa tvadahitakubhujāṃ rājyalakṣmīsapatnī- mānavyājena lajjāṃ sapadi vidadhate svāvarodhe pragalbhāḥ //
MSS_9190-1 kas te śaśāṅka mohaḥ sudhākaro'haṃ na ko'pi madbhinnaḥ /
MSS_9190-2 kiṃ nanu paśyasi nijabhā- jayi vanitāyā mukhaṃ mūḍha //
MSS_9191-1 kas te śauryamado yoddhuṃ tvayyekaṃ saptimāsthite /
MSS_9191-2 saptasaptisamāruḍhā bhavanti paripanthinaḥ //
MSS_9192-1 kas tvaṃ, kṛṣṇamavehi māṃ kimiha te, manmandirāśaṅkayā yuktaṃ tannavanītabhājanapuṭe nyastaḥ kimarthaṃ karaḥ /
MSS_9192-2 kartuṃ tatra pipīlikāpanayanaṃ, suptāḥ kimudbodhitā bālā, vatsagatiṃ vivektumiti saṃjalpan hariḥ pātu vaḥ //
MSS_9193-1 kas tvaṃ, ko'pi, kuto'si, ratnavasatestīrādahaṃ nīradher, labdhaṃ kiṃcana, garjitairbadhiratā dṛgvyāhatiḥ saikataiḥ /
MSS_9193-2 mā khedaṃ kuru tādṛgaurvadahanajvālāvalīduḥsahaṃ kṣārodaṃ yadupāsya jīvasi sakhe ślāghyaṃ na tan manyase //
MSS_9194-1 kas tvaṃ ko'haṃ kuta āyātaḥ kā me jananī ko me tātaḥ /
MSS_9194-2 iti paribhāvaya sarvamasāraṃ sarvaṃ tyakvā svapnavicāram //
MSS_9195-1 kas tvaṃ, tāsu yadṛcchayā, kitava yāstiṣṭhanti gopāṅganāḥ premāṇaṃ na vidanti yās, tava hare kiṃ tāsu te kaitavam /
MSS_9195-2 eṣā hanta hatāśayā yadabhavaṃ tvayyekatānā paraṃ tenāsyāḥ praṇayo'dhunā khalu mama prāṇaiḥ samaṃ yāsyati //
MSS_9196-1 kas tvaṃ, pītāṃbaro'haṃ, kimu vadasi mṛṣā cāṃbaraṃ kena pītaṃ mugdhe kaṃsasya śatruḥ, śiva śiva sālilaṃ sasyavairi kva dṛṣṭam/
MSS_9196-2 mallāsyadhvaṃsano'haṃ kimiti nijamaho lāsyamadhvaṃsi ceti vyāhārairvallavīnāṃ niśi bhavatu mude'nuttaraḥ śrīpatirvaḥ //
MSS_9197-1 kas tvaṃ brahma, nnapūrvaḥ, kva ca tava vasati, ryākhilā brahmasṛṣṭiḥ kas te nātho, hyanāthaḥ, kva ca tava janako, naiva tātaṃ smarāmi
MSS_9197-2 kiṃ te'bhīṣṭaṃ dadāmi, tripadaparimitā bhūmi, ralpaṃ kimetat trailokyaṃ, bhāvagarbhaṃ balimidamavadad vāmano vaḥ sa pāyāt //
MSS_9198-1 kas tvaṃ brahmann, apūrvas, tvadanucarajano, nāstyanātho'hamekaḥ, kiṃ dadyāmīpsitaṃ te, tripadaviharaṇasthānametat, kiyatte /
MSS_9198-2 trailokyaṃ tad dvijātermama śamaniratasyeti sammūḍhabhāvā viṣṇorvācaḥ surārau kṛtakapaṭapadanyāsamugdhāḥ punantu //
MSS_9199-1 kastvaṃ bhadra, khaleśvaro'ham, iha kiṃ ghore vane sthīyate, śārdūlādibhireva hiṃsrapaśubhiḥ bhojyo'hamityāśayā /
MSS_9199-2 kasmāt kaṣṭamidaṃ tvayā vyavasitaṃ, maddehamāmsāśinaḥ pratyutpannanṛmāṃsabhakṣaṇadhiyaste ghnantu sarvānnarān //
MSS_9200-1 kas tvaṃ bhoḥ, kathayāmi daivahatakaṃ māṃ viddhi śākhoṭakaṃ vairāgyādiva vakṣi, sādhu viditaṃ, kasmādidaṃ, kathyate /
MSS_9200-2 vāmenātra vaṭastamadhvagajanaḥ sarvātmanā sevate na cchāyāpi paropakārakaraṇe mārgasthitasyāpi me //
MSS_9201-1 kas tvaṃ bhoḥ, kavirasmi, tat kimu sakhe kṣīṇo'sya, nāhārato dhig deśaṃ guṇino'pi, durmatiriyaṃ deśaṃ na māmeva dhik /
MSS_9201-2 pākārthī kṣudhito yadaiva vidadhe pākāya duddhiṃ tadā vindhye nendhanamambudhau na salilaṃ nānnaṃ dharitrītale //
MSS_9202-1 kas tvaṃ bho niśi, keśavaḥ, śirasijaiḥ kiṃ nāma garvāyase bhadre śaurirahaṃ, guṇaiḥ rpitṛgataiḥ putrasya kiṃ syādiha /
MSS_9202-2 cakrī candramukhi, prayacchasi na me kuṇḍīṃ ghaṭīṃ dehinīm itthaṃ gopavadhūhṛtottaratayā duḥstho hariḥ pātu vaḥ //
MSS_9203-1 kas tvaṃ lohitalocanāsyacaraṇo, haṃsaḥ, kuto mānasāt kiṃ tatrāsti, suvarṇapaṅkajavanānyambhaḥ sudhāsannibham /
MSS_9203-2 ratnānāṃ nicayāḥ pravālamaṇayo vaiḍūryarohāḥ kvacic, ambūkā api santi, neti ca bakairākarṇya hīhīkṛtam //
MSS_9204-1 kas tvaṃ vānara, rāmarājabhavane lekhārthasaṃvāhako, yātaḥ kutra purāgataḥ sa hanumān nirdagdhalaṅkāpuraḥ /
MSS_9204-2 vaddho rākṣasasūnuneti kapibhiḥ saṃtāḍitas tarjitaḥ sa vrīḍāttaparābhavo vanamṛgaḥ kutreti na jñāyate //
MSS_9204A-1 kas tvaṃ, śūlī, praviśa bhiṣajāṃ veśma, vaidyaṃ na jāne, sthāṇurbāle, na vadati taru-rnīlakaṇṭhaḥ pramugdhe /
MSS_9204A-2 kekāmekāṃ vada tvaṃ, paśupatirabale, naiva dṛṣṭe viṣāṇe ityevaṃ śailakanyāprativacanajaḍaḥ pātu vaḥ pārvatīśaḥ //
MSS_9205-1 kas tvaṃ śūlī, mṛgaya bhiṣajaṃ nīlakaṇṭhaḥ priye'haṃ kekāmekāṃ vada, paśupati,-rnaivadṛśye viṣāṇe /
MSS_9205-2 mugdheṃ sthāṇuḥ, sa carati kathaṃ, jīviteśaḥ śivāyā gacchāṭavyāmiti hatavacāḥ pātu vaścandracūḍaḥ //
MSS_9206-1 kasmāt kasmin samutpanne sarāgaṃ bhuvanatrayam /
MSS_9206-2 atrādau kathitaṃ śloke yo jānāti sa paṇḍitaḥ //
MSS_9207-1 kasmāt ko'haṃ kimapi ca bhavān ko'yamatra prapañcaḥ svaṃ svaṃ vedyaṃ gaganasadṛśaṃ pūrṇatattvaprakāśam /
MSS_9207-2 ānandākhyaṃ samarasaghane bāhyamantarvihīne nistraiguṇye pathi vicarataḥ ko vidhiḥ ko niṣedhaḥ //
MSS_9208-1 kasmāt tanvi tanūni samprati samānyaṅgāni jātāni te kasmāt kokanadaprabhaṃ mukhamidaṃ jātaṃ hi candropamam /
MSS_9208-2 evaṃ pṛcchati vallabhe'mbujamukhi proṣyasvabhāvāditi vyāvṛtyātha tayā sagadgadaravaṃ muktaśca bāṣpotkaraḥ //
MSS_9209-1 kasmāt tvaṃ kva nu dṛśyate sukhamukhaṃ kvāste'ndhakāraḥ paraṃ kva strīṣu smaradhūmaketuruditeo dṛṣṭā yuvānaḥ kva te /
MSS_9209-2 gantā kva kva ca pañcamaḥ kva ṇasakṛt kvātsaṃkuro nidgataḥ kvānandaikarasodayaḥ kva nu satī kaivādhvagas tatkathā //
MSS_9210-1 kasmāt tvaṃ, tātagehād, aparamabhinavā brūhi kā tatra vārtā, devyā devo jitaḥ, kiṃ vṛṣaḍamarucitābhasmabhogīndracandrān /
MSS_9210-2 ityevaṃ barhināthe kathayati sahasā bhartūbhikṣāvibhūṣā- vaiguṇyodvegajanmā jagadavatu ciraṃ hāravo bhṛṅgarīṭeḥ //
MSS_9211-1 kasmāt tvaṃ durbalāsīti sakhyas tāṃ paripṛcchati /
MSS_9211-2 tvayi saṃnihite tāsu dadyāt kathaya sottaram //
MSS_9212-1 kasmāt tvaṃ, bhavadālayād, vada sakhe kṣemaṃ, tavānugrahād, dṛṣṭā me subhagā, na te'sti subhagā dṛṣṭā bhavadgehinī /
MSS_9212-2 svarbhānuṃ viṣamekṣaṇaṃ viṣadharaṃ kākaṃ varākī gṛhe candrānaṅgasamīrakokilabhayād vyagrā likhantī muhuḥ //
MSS_9213-1 kasmāt tvaṃ hi vikhidyase katipayaireva priye vāsarair āyātā vayamehi dhehi purataḥ prāsthānikaṃ maṅgalam /
MSS_9213-2 evaṃ vādini vallabhe dayitayā niḥśvasya pāṇau kṛtī maṅgalyaḥ kalaśo vilocanapayodhārābhirāpūritaḥ //
MSS_9214-1 kasmāt pārvati niṣṭhurāsi, sahajaḥ śailodbhavānāmayaṃ niḥsnehāsi kathaṃ, na bhasmapuruṣaḥ snehaṃ vibharti kvacit /
MSS_9214-2 kopas te mayi niṣphalaḥ priyatame, sthāṇau phalaṃ kiṃ bhaved itthaṃ nirvacanīkṛto girijayā śaṃbhuściraṃ pātu vaḥ //
MSS_9215-1 kasmāt saṃlkiśyate vidvān vyarthayārthehayāsakṛt /
MSS_9215-2 kasyacin māyayā nūnaṃ loko'yaṃ suvimohitaḥ //
MSS_9216-1 kasmāt satyavatīsutena muninā noktaṃ bhaviṣyatkathā- madhye rūpamanādimadhyanidhanasyehaṃ harermānuṣam /
MSS_9216-2 itthaṃ vyutthitaviśvakaṇṭakacamūnirmūlanavyāpṛtaṃ saṃgrāmāmbarasūryamambaracarāstvāṃ vīkṣya saṃśerate //
MSS_9217-1 kasmādadya na bhūṣitaṃ vapuridaṃ sadbhūṣaṇaiḥ kāñcanaiḥ kasmādacchatarāṇi nādya vasanānyaṅgīkṛtāni tvayā /
MSS_9217-2 uktā seti mayā manojña vijane bālā viśālākṣa mā kṣipraṃ rodanamekameva vidadhe pratyuttaraṃ no dadau //
MSS_9218-1 kasmādidaṃ nayanamastamitāñjanaśri viśrāntapatraracanau ca kutaḥ kapolau /
MSS_9218-2 śṛṅgāravāriruhakānanarājahaṃsi kasmāt kṛśāsi virasāsi malīmasāsi //
MSS_9219-1 kasmādindurasau dhinoti jagatīṃ pīyūṣagarbhaiḥ karaiḥ kasmād vā jaladhārayaiva dharaṇiṃ dhārādharaḥ siñcati /
MSS_9219-2 bhrāmaṃ bhrāmamayaṃ ca nandayati vā kasmāt trilokīṃ raviḥ sādhūnāṃ hi paropakārakaraṇe nopādhyapekṣaṃ manaḥ //
MSS_9220-1 kasmād dūti śvasiṣi nibhṛtaṃ, satvarāvartanena bhraṣṭo rāgaḥ kimadharadale, prārthanābhistvadartham /
MSS_9220-2 srastā ceyaṃ kimalakatatis, tatpadāluṇṭhanena vāsas tasya tvayi vada kathaṃ, pratyayārthaṃ tavaiva //
MSS_9221-1 kasmād bhagnāḥ sumukhi valayā, mārgapātānniśāyāṃ kiṃ te vaktraṃ vigataracanaṃ, kṣālitaṃ dhūlipūrṇam /
MSS_9221-2 oṣṭhe rāgaḥ kimapi galita, stvadvyathocchvāsavātais tadvāsaḥ kiṃ, hṛtamiti mayā vastralobhāt kileti //
MSS_9222-1 kasmād bhayamiha maraṇād andhādapi ko viśiṣyate rāgī /
MSS_9222-2 kaḥ śūro yo lalanā- locanabāṇairna vivyathitaḥ //
MSS_9223-1 kasmiñchete murāriḥ kva na khalu vasatirvāyasī ko niṣedhaḥ strīṇāṃ rāgas tu kasmin kva nu khalu sitimā śairisaṃbodhanaṃ kim /
MSS_9223-2 saṃbuddhiḥ kā'himāṃśorvidhiharavayasāṃ cāpi saṃbuddhayaḥ kā brūte lubdhaḥ kathaṃ vā kurukulahananaṃ kena tat keśavena //
MSS_9224-1 kasmān mlāyasi mālatīva mṛditetyālījane pṛcchati vyaktaṃ noditamārtayāpi virahe śālīnayā bālayā /
MSS_9224-2 akṣṇorbāṣpacayaṃ nigṛhya kathamapyālokitaḥ kevalaṃ kiṃcitkuḍmalakoṭibhinnaśikharaścūtadrumaḥ prāṅgaṇe //
MSS_9225-1 kasmin karmaṇi sāmarthyam asya nottapatetarām /
MSS_9225-2 ayaṃ sādhucaras tasmād añjalirbadhyatāmiha //
MSS_9226-1 kasminnapi mate satye hatāḥ sarvamatatyajaḥ /
MSS_9226-2 taddṛṣṭyā vyarthatāmātram anarthastu na dharmajaḥ //
MSS_9227-1 kasmin vasanti vada mīnagaṇā vikalpaṃ kiṃ vāpadaṃ vadati kiṃ kurute vivasvān /
MSS_9227-2 vidyullatāvalayavān pathikāṅganānām udvejako bhavati kaḥ khalu vārivāhaḥ //
MSS_9228-1 kasmin svapiti kaṃsāriḥ kāvṛttiradhamā nṛṇām /
MSS_9228-2 kiṃ brūte pitaraṃ bālaḥ kiṃ dṛṣṭvā ramate manaḥ //
MSS_9229-1 kasmai kiṃ kathanīyaṃ kasya manaḥpratyayo bhavati /
MSS_9229-2 ramayati gopavadhūṭī kuñjakuṭīre paraṃ brahma //
MSS_9230-1 kasmaicit kapaṭāya kaiṭabharipūraḥpīṭhadīrghālayāṃ devi tvāmabhivādya kupyasi na cet tat kiṃcidācakṣmahe /
MSS_9230-2 yat te mandiramambujanma kimidaṃ vidyāgṛhaṃ yac ca te nīcānnīcataropasarpaṇamapāmetat kimācāryakam //
MSS_9230A-1 kasmaicit pratipādya vikramajitāṃ viprāya viśvaṃbharām abdhau vaibhavalabdhavāsarasikaḥ kṣemāya rāmo'stu vaḥ /
MSS_9230A-2 ślāghante raṇasīmni yasya caritaṃ kālāgnikūlaṃkaṣa- jvālodgārikuṭhārakukṣinihitakṣmāpālacakrā n janān //
MSS_9231-1 kasmaicid dvijabandhave kiyadapi kṣīraṃ purā nāthate datto yena dayārasaikavapuṣā dugdhoda evārṇavaḥ /
MSS_9231-2 śrīśrīvallabhakalpapādapasudhācintāmaṇīb hiḥ samaṃ sa svāmī mama daivataṃ taditaro nāmnāpi nāmnāyate //
MSS_9232-1 kasmai namaḥ surairapi sutarāṃ kriyate dayāpradhānāya /
MSS_9232-2 kasmādudvijitavyaṃ saṃsārāraṇyataḥ sudhiyā //
MSS_9233-1 kasmai yacchati sajjano bahudhanaṃ sṛṣṭaṃ kṣagat kena vā śambhorbhāni ca ko gale yuvatibhirveṇyāṃ ca kā dhāryate /
MSS_9233-2 gaurīśaḥ kamatāḍayaccaraṇataḥ kā rakṣitā rākṣasair ārohādavarohataḥ kalayatāmekaṃ dvayoruttaram //
MSS_9234-1 kasmai hanta phalāya sajjana guṇagrāmārjane sajjasi svātmopaskaraṇāya cen mama vacaḥ pathyaṃ samākarṇaya /
MSS_9234-2 ye bhāvā hṛdayaṃ haranti nitarāṃ śobhābharaiḥ saṃbhṛtās tairevāsya kaleḥ kalevarapuṣo dainaṃdinaṃ vartanam //
MSS_9235-1 kasya karānna skhalitā nīranidhikledapicchilā lakṣmīḥ /
MSS_9235-2 bhṛgucaraṇadhūliparuṣe hṛdi paribaddhā hareḥ sthireyamabhūt //
MSS_9236-1 kasyacij jāyate jantoḥ pādāghātas tavādhvani /
MSS_9236-2 padabhaṅgavyathā śambho jṛmbhate jambhavairiṇaḥ //
MSS_9237-1 kasyacit kimapi no haraṇīyaṃ marmavākyamapi noccaraṇīyam /
MSS_9237-2 śrīpateḥ padayugaṃ smaraṇīyaṃ līlayā bhavajalaṃ taraṇīyam //
MSS_9238-1 kasyacit samadanaṃ madanīya- preyasīvadanapānaparasya /
MSS_9238-2 svāditaḥ sakṛdivāsava eva pratyuta kṣaṇavidaṃśapade'bhūt //
MSS_9239-1 kasyacinna hi durbuddheś chandato jāyate matiḥ /
MSS_9239-2 yādṛśaṃ kurute karma tādṛśaṃ phalamaśnute //
MSS_9240-1 kasya tṛṣaṃ na kṣapayasi pibati na kastava payaḥ praviśyāntaḥ /
MSS_9240-2 yadi sanmārgasarovara nakrī na kroḍamadhivasati //
MSS_9241-1 kasya doṣaḥ kule nāsti vyādhinā ko na pīḍitaḥ /
MSS_9241-2 vyasanaṃ kena na prāptaṃ kasya saukhyaṃ nirantaram //
MSS_9242-1 kasya na dayitaṃ vittaṃ cittaṃ hriyate na kasya vittena /
MSS_9242-2 kiṃ tu yaśodhanalubdhā vāñchanti na duṣkṛtairarthān //
MSS_9243-1 kasya na pratihataṃ bata cakṣur dhvāntasantatibhiraḍḍamarābhiḥ /
MSS_9243-2 kevalaṃ manasijapratihatānāṃ nāvadhūtamabhisāravadhūnām //
MSS_9244-1 kasya na vāhanayogyā mugdhadhiyas tucchasādhane lagnāḥ /
MSS_9244-2 prītatayā praśamarucaś capalāsu strīṣu ye'dāntāḥ //
MSS_9245-1 kasya no kurute mugdhe pipāsākulitaṃ manaḥ /
MSS_9245-2 ayaṃ te vidrumacchāyo marumārga ivādharaḥ //
MSS_9246-1 kasya marau duradhigamaḥ kamale kaḥ kathaya viracitāvāsaḥ /
MSS_9246-2 kaistuṣyati cāmuṇḍā ripavaste vada kuto bhraṣṭāḥ //
MSS_9247-1 kasya mātā kasya pitā kasya bandhurmahāmune /
MSS_9247-2 vibhramaś ca smṛtibhraṃśāt tena muhyanti jantavaḥ //
MSS_9248-1 kasya mātā pitā kasya kasya bhāryā suto'pi vā /
MSS_9248-2 jātau jātau hi jīvānāṃ bhaviṣyantyapare'pare //
MSS_9248A-1 kasya vaktavyatā nāsti sopāyaṃ ko na jīvati /
MSS_9248A-2 vyasanaṃ kena na prāptaṃ kasya saukhyaṃ nirantaram //
MSS_9249-1 kasya vaśe prāṇigaṇaḥ satyapriyabhāṣiṇo vinītasya /
MSS_9249-2 kva sthātavyaṃ nyāyye pathi dṛṣṭādṛṣṭalābhāya //
MSS_9249A-1 kasya syānna skhalitaṃ pūrṇāḥ sarve manorathāḥ kasya /
MSS_9249A-2 kasyeha sukhaṃ nityaṃ daivena na khaṇḍitaḥ ko vā //
MSS_9250-1 kasya svargaśriyo vaśyāḥ kasya caindraṃ padaṃ bhuvi /
MSS_9250-2 kaṃ devā bahu manyante saṅgrāme maraṇādṛte //
MSS_9251-1 saṅgrāme maraṇaṃ puṇyaṃ gayāyāṃ maraṇe tathā /
MSS_9251-2 gaṅgāyāṃ maraṇe mokṣaḥ saṅgrāme maraṇaṃ sukham //
MSS_9252-1 yadi vastuṃ manaḥ puṃsāṃ svargastrībhiḥ samaṃ cirāt /
MSS_9252-2 aparāṃ sukhitāṃ kṛtvā saṅgrāme mriyatāṃ tadā //
MSS_9253-1 kasyāṃcid vāci kaiścinnanu yadi vihitaṃ dūṣaṇaṃ durdurūḍhaiś chinnaṃ kiṃ nastadā syāt prathitaguṇavatāṃ kāvyakoṭīśvarāṇām /
MSS_9253-2 vāhāśced gandhavāhādhikavihitajavāḥ pañcaṣāścāndhakhaṃjāḥ kā hāniḥ śeraśāhakṣitipakulamaṇeraśvakoṭīśvarasya //
MSS_9254-1 kasyākhyāya vyatikaramimaṃ muktaduḥkho bhaveyaṃ ko jānīte nibhṛtamubhayorāvayoḥ snehasāram /
MSS_9254-2 jānātyekaṃ śaśadharamukhi prematattvaṃ mano me tvāmevaitacciramanugataṃ tat priye kiṃ karomi //
MSS_9255-1 ... ... ... ...
MSS_9255-2 kasyātyantaṃ sukhamupanataṃ duḥkhamekāntato vā /
MSS_9255-3 nīcair gacchatyupari ca daśā cakranemikrameṇa //
MSS_9256-1 kasyādeśāt kṣapayati tamaḥ saptasaptiḥ prajānāṃ chāyāhetoḥ pathi viṭapināmañjaliḥ kena baddhaḥ /
MSS_9256-2 abhyarthyante navajalamucaḥ kena vā vṛṣṭihetor jātyaivaite parahitavidhī sādhavo baddhakāṅkṣāḥ //
MSS_9257-1 kasyā nāma kimatra nāsti viditaṃ yad vīkṣyamāṇo'pyayaṃ loko mūka ivāsti māṃ prati punaḥ sarvo janas tapyate /
MSS_9257-2 śakyaṃ darśayituṃ na pūgaphalavat kṛtvā dvidhedaṃ vapur yat satyaṃ sakhi vīkṣitaḥ khalu mayā nūnaṃ caturthyāḥ śaśī //
MSS_9258-1 kasyānityeṣvanityasya sneho bhavitumarhati /
MSS_9258-2 yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ //
MSS_9259-1 kasyānimeṣavitate nayane divauko- lokādṛte jagati te api vai gṛhītvā /
MSS_9259-2 piṇḍe prasāritamukhena time kimetad dṛṣṭaṃ na bāliśa viśadbaḍiśaṃ tvayāntaḥ //
MSS_9260-1 kasyāpi ko'pi kurute na sukhaṃ duḥkhaṃ na daivamapahāya /
MSS_9260-2 vidadhāti vṛthā garvaṃ khalo'hamahitasya hanteti //
MSS_9261-1 kasyāpi ko'pyatiśayo'sti sa tena loke khyātiṃ prayāti na hi sarvavidas tu sarve /
MSS_9261-2 kiṃ ketakī phalati kiṃ panasaḥ supuṣpaḥ kiṃ nāgavallyapi ca puṣpaphalairupetā //
MSS_9261A-1 kasyāpi cāgrato naiva prakāśyaḥ svaguṇaḥ svayam /
MSS_9261A-2 atucchatvena tuccho'pi vācyaḥ paraguṇaḥ punaḥ //
MSS_9262-1 kasyāmodaṃ kamalaṃ vadanamidaṃ te priye na saṃtanuyāt /
MSS_9262-2 avalambya mitramekaṃ vikasati na yadanyathā jātu //
MSS_9263-1 kasyāścit subhaga iti śrutaściraṃ yas taṃ dṛṣṭvādhigataraternimīlitākṣyāḥ /
MSS_9263-2 nispandaṃ vapuravalokya sauvidallāḥ santepurvidhuradhiyo niśāntavadhvāḥ //
MSS_9264-1 kasyāścin mukhamanu dhautapatralekhaṃ vyātene salilabharāvalambinībhiḥ /
MSS_9264-2 kiñjalkavyatikarapiñjarāntarābhiś citraśrīralamalakāgravallarībhiḥ //
MSS_9265-1 kasyāsti nāśo manaso vitatyā kva sarvathā nāsti bhayaṃ vimuktau /
MSS_9265-2 śalyaṃ paraṃ kiṃ nijamūrkhataiva ke ke hyupāsyā guravaśca santaḥ //
MSS_9266-1 kasyedaṃ bhavanaṃ, mamaiva, bhavatī kā subhru, lāṭāṅganā kerya, mugdhatarā sakhī mama, patirgehe'sti kiṃ, tena vā /
MSS_9266-2 itthaṃ pānthavaco dināntasamaye gūḍhārthamākarṇya vai mandāndolitakuṇḍalastabakayā tanvyāvadhūtaṃ śiraḥ //
MSS_9267-1 kasyemau pitarau manobhavavatā tāpena saṃyaujitāv anyonyaṃ tanayādikaṃ janayato bhūmyādibhūtātmabhiḥ /
MSS_9267-2 itthaṃ duḥsthamatirmanobhavaratiryo manyate nāstikaḥ śāntis tasya kathaṃ bhaved dhanavato duṣkarmaṃdharmāśrayāt //
MSS_9268-1 kasyeyaṃ taruṇi prapā, pathika naḥ, kiṃ pīyate'syāṃ, payo dhenūnāmatha māhiṣaṃ badhira re vāraḥ, kathaṃ maṅgalaḥ /
MSS_9268-2 somo vātha śanaiścaro, 'mṛtamidaṃ, tatte'dhare dṛśyate śrīmatpāntha vilāsasundara sakhe yad rocate tat piba //
MSS_9269-1 kasyodapatsyata rucirvirasāvasāne stokasthitāvanucitaprabhave bhave'smin /
MSS_9269-2 nārāyaṇasmṛtikathāmṛtapānagoṣṭhī cetovinodanamiyaṃ yadi nāma na syāt //
MSS_9270-1 kasyopayogamātreṇa dhanena ramate bhanaḥ /
MSS_9270-2 padapramāṇamādhāram ārūḍhaḥ ko na kampate //
MSS_9271-1 kasrāghātaiḥ surabhirabhitaḥ satvaraṃ tāḍanīyo gāḍhāmreḍaṃ malayamarutaḥ śṛṅkhalādāma datta /
MSS_9271-2 kārāgāre kṣipata tarasā pañcamaṃ rāgarājaṃ candraṃ cūrṇīkuruta ca śilāpaṭṭake piṣṭapeṣam //
MSS_9272-1 kahlārasparśagarbhaiḥ śiśiraparigamāt kāntimadbhiḥ karāgraiś candreṇāliṅgitāyāstimiranivasane sraṃsamāne rajanyāḥ /
MSS_9272-2 anyonyālokinībhiḥ paricayajanitapremaniṣyandinībhir dūrārūḍhe pramode hasitamiva parispaṣṭamāśāvadhūbhiḥ //
MSS_9273-1 kāṃcid dinārdhasamaye raviraśmitaptāṃ nīlāṃśukāñcalanilīnamukhendumbimbām /
MSS_9273-2 tāṃ tādṛśīṃ samanuvīkṣya kavirjagāda rāhurdivā grasati parva vinā kilendum //
MSS_9274-1 kāṃ tapasvī gato'vasthām iti smerāviva stanau /
MSS_9274-2 vande gaurīghanāśleṣabhavabhūtisitānanau //
MSS_9275-1 kāṃściccāṭuvacaḥśatairnijasutāpremātirekai ḥ parān anyān vakraravākramairdhanavataḥ prāpayya gehaṃ nijam /
MSS_9275-2 prāgdattagrahaṇapragalbhakitavavyājādavaṣṭabhya tān kuṭṭinyaḥ sphuṭamapragalbhacaritānetān nihantuṃ kṣamāḥ //
MSS_9276-1 kāṃścit kalpaśataṃ kṛtasthiticayān kāṃścid yugānāṃ śataṃ kāṃścid varṣaśataṃ tathā katipayān jantūn dinānāṃ śatam /
MSS_9276-2 tāṃstān karmabhirātmanaḥ pratidinaṃ saṃkṣīyamāṇāyuṣaḥ kālo'yaṃ kavalīkaroti sakalān bhrātaḥ kutaḥ kauśalam //
MSS_9277-1 kāṃścit tucchayati prapūrayati vā kāṃścinnayatyunnatiṃ kāṃścit pātavidhau karoti ca punaḥ kāṃścinnayatyākulān /
MSS_9277-2 anyonyaṃ pratipakṣasaṃhatimimāṃ lokasthitiṃ bodhayann eṣa krīḍati kūpayantraghaṭikānyāyaprasakto vidhiḥ //
MSS_9278-1 kāṃścidarthān naraḥ prājño laghumūlān mahāphalān /
MSS_9278-2 kṣipramārabhate kartuṃ na vighnayati tādṛśān //
MSS_9279-1 kāṃsīkṛtāsīt khalu maṇḍalīndoḥ saṃsaktaraśmiprakarā smareṇa /
MSS_9279-2 tulā ca nārācalatā nijaiva mithonurāgasya samīkṛtau vām //
MSS_9280-1 kāṃsyasvana ivābhāti yasmin khaḍgahate dhvaniḥ /
MSS_9280-2 khaṅgottamaṃ taṃ vadati giriśaḥ śubhavardhanam //
MSS_9281-1 kāṃ harirabharat sūkararūpaḥ kāmarirahitāmicchati bhūpaḥ /
MSS_9281-2 kenākāri ca manmathajananaṃ kena virājati taruṇīvadanam //
MSS_9282-1 kākaḥ kāñcanapañjare vinihitaḥ padmākare kauśikaḥ śrāddhe śvā viniyojito hutavahe havyaḥ palāṇḍuḥ kṛtaḥ /
MSS_9282-2 sarvaṃ tena kṛtaṃ kimatra bahunā madyaṃ mahāśāntaye yenājñānavatā mahīyasi pade nīcaḥ samāropitaḥ //
MSS_9283-1 kākaḥ kṛṣṇaḥ pikaḥ kṛṣṇaḥ ko bhedaḥ pikakākayoḥ /
MSS_9283-2 vasantasamaye prāpte kākaḥ kākaḥ pikaḥ pikaḥ //
MSS_9284-1 kākaḥ kokilamunnamayya kurute cūte phalāsvādanaṃ bhuṅkte rājaśukaṃ nivārya kuraraḥ krīḍāparo dāḍimam /
MSS_9284-2 ghūko barhiṇamāsya śākhiśikhare śete sajāniḥ sukhaṃ hā jātaṃ viparītamadya vipine śyene parokṣaṃ gate //
MSS_9285-1 kākaḥ pakṣabalena bhūpatigṛhe grāsaṃ yadi prāptavān kiṃ vā tasya mahattvamasya laghutā pañcānanasyāgatā /
MSS_9285-2 yenākramya karīndragaṇḍayugalaṃ nirbhidya helālavāl labdhvā grāsavaraṃ varāṭakadhiyā muktāgaṇastyajyate //
MSS_9286-1 kākaḥ pakṣiṣu cāṇḍālaḥ smṛtaḥ paśuṣu gardabhaḥ /
MSS_9286-2 narāṇāṃ ko'pi cāṇḍālaḥ smṛtaḥ sarveṣu nindakaḥ //
MSS_9287-1 kākaḥ padmavane dhṛtiṃ na labhate haṃsaśca kūpodake kroṣṭā siṃhaguhāntare suvipule nīcastu bhadrāsane /
MSS_9287-2 kustrī satpuruṣaṃ na jātu bhajate sā sevyate durjanaiḥ yā yasya prakṛtirvidhātṛvihitā sā tasya kiṃ vāryate //
MSS_9288-1 kākaḥ śvāno'kulīnaśca biḍālaḥ sarpa eva ca /
MSS_9288-2 akulīnā ca yā nārī tulyāste parikīrtitāḥ //
MSS_9289-1 kākaḥ svabhāvacapalaḥ pariśuddhavṛttir labdhvā baliṃ svajanamāhvayate parāṃśca /
MSS_9289-2 carmāsthimāṃsavati hastikalevare'pi śvā dveṣṭi hanti ca parān kṛpaṇasvabhāvaḥ //
MSS_9290-1 kāka āhvayate kākān yācako na tu yācakān /
MSS_9290-2 kākayācakayormadhye varaṃ kāko na yācakaḥ //
MSS_9291-1 kākakurkuṭakāyasthāḥ sajātiparipoṣakāḥ /
MSS_9291-2 sajātiparihantāraḥ siṃhāḥ śvāno dvijā gajāḥ //
MSS_9292-1 kākacañcupuṭīkṛtya oṣṭhau proktānilaṃ pibet /
MSS_9292-2 oṃkāradhvaninākṛṣya pūrayed yāvadantaram //
MSS_9293-1 kākajaṅghājaṭā nidrāṃ kurute mastake sthitā /
MSS_9293-2 puṣyoddhṛtaṃ śunaḥ pittam apasmāraghnamañjanāt //
MSS_9294-1 kākajaṅghārasaḥ karṇe kṣipto bādhiryanāśanaḥ /
MSS_9294-2 hanti karṇe jaṭā baddhā tasyā netrāmayaṃ dhruvam //
MSS_9295-1 kākatālīyayogena yadanātmavati kṣaṇam /
MSS_9295-2 karoti praṇayaṃ lakṣmīs tat tasyāḥ strītvacāpalam //
MSS_9296-1 kākatālīyavat prāptaṃ dṛṣṭvāpi nidhimagrataḥ /
MSS_9296-2 na svayaṃ daivamādatte puruṣārthamapekṣate //
MSS_9297-1 kākatuṇḍoktiraparā mallikoktiranopamā (?) /
MSS_9297-2 pāṭaloktiśca padmoktiḥ padminyuktiḥ sphuṭāḥ smṛtāḥ //
MSS_9298-1 kāka tvaṃ phalanamravipinaṃ daivātsamāsādayan kiṃ karṇau badhirīkaroṣi paruṣaiḥ kreṃkārakolāhalaiḥ /
MSS_9298-2 maunaṃ cedavalambase ratabharaprakrāntapuṃskokila- bhrāntyāpi tvayi sañcaranti na kathaṃ mugdhākaṭākṣacchaṭāḥ //
MSS_9299-1 kā kathā bāṇasaṃdhāne jyāśabdenaiva dūrataḥ /
MSS_9299-2 huṃkāreṇeva dhanuṣaḥ sa hi vighnān vyapohati //
MSS_9300-1 kākamāṃsaṃ tathocchiṣṭaṃ stokaṃ tadapi durbalam /
MSS_9300-2 bhakṣitenāpi kiṃ tena yena tṛptirna jāyate //
MSS_9301-1 kākamācī tathā kuṣṭhaṃ gotakreṇa ca pācayet /
MSS_9301-2 nāśayen maṇḍalikṣveḍam agado'yaṃ suniścitam //
MSS_9302-1 kākamācīśiphā karṇe baddhā rātrijvarāpahā /
MSS_9302-2 pāṇisthaṃ vṛṣavṛndākaṃ dyūte vitanute jayam //
MSS_9303-1 kākavarākamarālamavaiṣi na jarjaritā'rjunatārya kutaḥ /
MSS_9303-2 vikramavairivadhūjanalocana- kajjalavajjalamajjanataḥ //
MSS_9304-1 kākaśca drumakuṭṭaśca maṇḍūko nīlamakṣikaḥ /
MSS_9304-2 laṭvayā saha pañcaite gajaṃ jaghnurupāyataḥ //
MSS_9305-1 kākasya kati vā dantā meṣasyāṇḍe kiyat palam /
MSS_9305-2 gardabhe kati romāṇi vyarthaiṣātu vicāraṇā //
MSS_9306-1 kākasya cañcuryadi hemayuktā māṇikyayuktau caraṇau ca tasya /
MSS_9306-2 ekaikapakṣe gajarājamuktā tathāpi kāko na ca rājahaṃsaḥ //
MSS_9307-1 kākasya vṛṣṭihetor nīḍaṃ dikṣu praśasyate tisṛṣu /
MSS_9307-2 durbhikṣamaraṇahetur bhavati sayāmyeṣu koṇeṣu //
MSS_9308-1 kākāḥ kiṃ kiṃ na kurvanti kroṅkāraṃ yatra tatra vā /
MSS_9308-2 śuka eva paraṃ vakti nṛpahastopalālitaḥ //
MSS_9309-1 kākāḥ prabhupraṇihitaiḥ pikapaṭṭabaddher mākandabṛndamakarandarasaṃ labhantām /
MSS_9309-2 prāpte vasantasamaye kathamācaranti karṇāmṛtāni kalapañcamakūjitāni //
MSS_9310-1 kākānāṃ kokilānāṃ ca sīmābhedaḥ kathaṃ bhavet /
MSS_9310-2 yadi viśvasṛjā sākṣaṃ na kṛtā karṇaśaṣkulī //
MSS_9311-1 kākānāṃ prītiyogaṃ cirasahavasatiṃ kokilāpekṣase cet tarhi tvaṃ tadvadeva śravaṇapuṭapaṭūn kutsitān kūja śabdān /
MSS_9311-2 abhyāsas tatra no cet tava galadamṛtā gīriyaṃ gupyatāṃ vā tāmākarṇya svajāterananuguṇaguṇaṃ tvāmamī santyajeyuḥ //
MSS_9312-1 kā kāntā kāliyārāteḥ punararthe kimavyayam /
MSS_9312-2 kiṃ vandyaṃ sarvadevānāṃ phaleṣu kimu sundaram //
MSS_9313-1 kā kā priyā priyatamaṃ parirabhya dorbhyām abhyāgate'pi mihire na jahāti nidrām /
MSS_9313-2 jāgartu sajjayatu colamitīva kākāḥ kākālirāliriva gūḍhagiraścakāra //
MSS_9314-1 kā kābalā nidhuvanaśramapīḍitāṅgī nidrāṃ gatā dayitabāhulatānubaddhā /
MSS_9314-2 sā sā tu yātu bhavanaṃ mihirodgamo'yaṃ samketavākyamiti kākacayā vadanti //
MSS_9314A-1 kā kāmadhenuriha kaś cintāmaṇirapi ca kalpaśākhī kaḥ /
MSS_9314A-2 sarvāṇyamūni bhuvane paryāyavacāṃsi puṇyasya //
MSS_9315-1 kākā mūrdhni sukhaṃ vasanti śataśaḥ śākhāsu śākhāmṛgā ghūkāḥ koṭaragahvareṣu maśalairdaṃśaiśca sāndraṃ dalam /
MSS_9315-2 ādhāraḥ kiyatāmasi sthirataraṃ śuddhaṃ ca labdhaṃ yaśaḥ pānthā nopasaranti cet kṣatamitaḥ kiṃ vṛkṣarājasya te //
MSS_9316-1 kā kālī kā madhurā kā śītalavāhinī gaṅgā /
MSS_9316-2 kaṃ saṃjaghāna kṛṣṇaḥ kaṃ balavantaṃ na bādhate śītam //
MSS_9317-1 kākāllaulyaṃ yamāt krauryaṃ sthapaterdṛḍhaghātitām /
MSS_9317-2 ekaikākṣaramādāya kāyasthaḥ kena nirmitaḥ //
MSS_9317A-1 kākā vṛkā ghukabakāśca bhekāḥ praṇamya yuṣmānidameva yāce /
MSS_9317A-2 kolāhalaṃ mā kuruta kṣamadhvaṃ puṃskokilaḥ kūjati mañjurāvam //
MSS_9318-1 kākinyāḥ patramūlaṃ sahacarasahitaṃ ketakīnāṃ ca kandaṃ chāyāśuṣkaṃ ca bhṛṅgaṃ triphalarasayutaṃ tailamadhye nidhāya /
MSS_9318-2 lauhe pātre praṇītaṃ dharaṇitalagataṃ māsamātrasthitaṃ tat keśāḥ kāśaprakāśā alikulasadṛśāḥ sambhavantyasya lepāt //
MSS_9319-1 kākuṃ karoṣi gṛhakoṇakarīṣapuñja- gūḍhāṅga kiṃ nanu vṛthā kitava prayāhi /
MSS_9319-2 kutrādya jīrṇataraṇibhramanātibhīta- gopāṅganāgaṇaviḍambanacāturī te //
MSS_9320-1 kākutsthasya daśānano na kṛtavān dārāpahāraṃ yadi kvāmbhodhiḥ kva ca setubandhaghaṭanā kvottīrya laṅkājayaḥ /
MSS_9320-2 pārthasyāpi parābhavaṃ yadi ripurnādāt kva tādṛk tapo nīyante ripubhiḥ samunnatipadaṃ prāyaḥ paraṃ māninaḥ //
MSS_9321-1 kākutsthasya pratāpāgnir dīptapiṅgairvalīmukhaiḥ /
MSS_9321-2 nirvāṇo rākṣasendrasya manye nīlairniśācaraiḥ //
MSS_9322-1 kākutsthena śirāṃsi yāni śataśaśchinnāni māyānidheḥ paulastyasya vimānasīmani tathā bhrāntāni nākaukasām /
MSS_9322-2 tānyevāsya dhanuḥśramapraśamanaṃ kurvanti sītāpateḥ krīḍācāmaraḍambarānukṛtibhirlolāyamānai ḥ kacaiḥ //
MSS_9323-1 kā kṛtā viṣṇunā kīdṛg yoṣitāṃ kaḥ praśasyate /
MSS_9323-2 asevyaḥ kīdṛśaḥ svāmī ko nihantā niśātamaḥ //
MSS_9324-1 kāke karṇapuṭīkaṭhoraninade pīyūṣadhārārasa- syandodañcitacārupañcamarute sādhāraṇe mayyapi /
MSS_9324-2 vanyāṃ vṛttimayaṃ vyadhāditi mudhā vatsa vyathāṃ mā kṛthāḥ kva kaivaṃ na kṛtaṃ janeṣu nikṛtaṃ durmedhasā vedhasā //
MSS_9325-1 kāke kārṣṇyamalaukikaṃ dhavalimā haṃse nisargasthito gāṃbhīrye mahadantaraṃ vacasi yo bhedaḥ sa kiṃ kathyate /
MSS_9325-2 etāvatsu viśeṣaṇeṣvapi sakhe yatredamālokyate ke kākāḥ khalu ke ca haṃsaśiśavo deśāya tasmai namaḥ //
MSS_9326-1 kāke śaucaṃ dyūtakāreṣu satyaṃ sarpe kṣāntiḥ strīṣu kāmopaśāntiḥ /
MSS_9326-2 klībe dhairyaṃ madyape tattvacintā rājā mitraṃ kena dṛṣṭaṃ śrutaṃ vā //
MSS_9327-1 kākaiḥ saha vivṛddhasya kokilasya kalā giraḥ /
MSS_9327-2 khalasaṅge'pi naiṣṭhuryaṃ kalyāṇaprakṛteḥ kutaḥ //
MSS_9327A-1 kākaiḥ sārddhaṃ vasan haṃsaḥ kṣobhate cāvasīdati /
MSS_9327A-2 gataḥ komala evā'so jihmo duṣṭo na kākavat //
MSS_9328-1 kākairimāṃścitrabarhān mayūrān parājaiṣṭhāḥ pāṇḍavān dhārtarāṣṭraiḥ /
MSS_9328-2 hitvā siṃhān kroṣṭukān gūhamānaḥ prāpte kāle śocitā tvaṃ narendra //
MSS_9329-1 kākairniṣkuṣitaṃ śvabhiḥ kabalitaṃ vīcībhirāndolitaṃ srotobhiścalitaṃ taṭāntamalinaṃ gomāyubhirloḍitam /
MSS_9329-2 divyastrīkaracārucāmaramarutsaṃvījyamānaḥ kadā drakṣye'haṃ parameśvari tripathage bhāgīrathi svaṃ vapuḥ //
MSS_9330-1 kākodumbarikāyāṃ valmīko dṛśyate śirā tasmin /
MSS_9330-2 puruṣatraye sapāde paścimadiksthā na sā vahati //
MSS_9331-1 kākolaḥ kalakaṇṭhikā kuvalayaṃ kādambinī kardamaḥ kaṃsāriḥ kabarī kṛpāṇalatikā kastūrikā kajjalam /
MSS_9331-2 kālindī kaṣapaṭṭikā karighaṭā kāmārikaṇṭhasthalī yasyaite karadā bhavanti sakhi tadvande vinidraṃ tamaḥ //
MSS_9332-1 kā khalena saha spardhā sajjanasyābhimāninaḥ /
MSS_9332-2 bhāṣaṇaṃ bhīṣaṇaṃ sādhu dūṣaṇaṃ yasya bhūṣaṇam //
MSS_9333-1 kā gaṇanā viṣayavaśe puṃsi varāke varāṅganā spṛhayā /
MSS_9333-2 vyājena vīkṣamāṇā dhyānadhiyāṃ spṛśati sajjñānam //
MSS_9334-1 kāṅkṣitenāpyalabdhena bhogārhe navayauvane /
MSS_9334-2 jarājīrṇaśarīrasya bhāreṇeva dhanena kim //
MSS_9335-1 kācaṃ maṇiṃ kāñcanamekasūtre mugdhā nibadhnanti kimatra citram /
MSS_9335-2 vicāravān paṇinirekasūtre śvānaṃ yuvānaṃ maghavānamāha //
MSS_9336-1 kācaḥ kāñcanasaṃsargād dhatte mārakatīṃ dyutim /
MSS_9336-2 aśmāpi yāti devatvaṃ mahadbhiḥ supratiṣṭhitaḥ //
MSS_9337-1 kācaḥ kāñcanasaṃsargād dhatte mārakatīṃ dyutim /
MSS_9337-2 tathā satsaṃnidhānena mūrkho yāti pravīṇatām //
MSS_9337A-1 kācakāmaladoṣeṇa paśyen netre viparyayam /
MSS_9337A-2 abhyākhyānaṃ vadejjihvā tatra rāgaka ucyate //
MSS_9338-1 kā cakre hariṇā, dhane kṛpaṇadhīḥ kīdṛg, bhujaṃge'sti kiṃ, kīdṛk, kumbhasamudbhavasya jaṭharaṃ, kīdṛgyiyāsurvadhūḥ /
MSS_9338-2 ślokaḥ kīdṛgabhīpsitaḥ sukṛtināṃ, kīdṛṅnabho nirmalaṃ, kṣoṇīmāhvaya sarvagaṃ kimuditaṃ rātrau saraḥ kīdṛśam //
MSS_9339-1 kācāḥ kāñcanabhūṣitāḥ kati na vā puṣṇanti ratnaśriyaṃ maulau vā kati nodvahantyapadhiyastāneva ratnabhramāt /
MSS_9339-2 akṣṇāṃ ye punarunmṛjanti timiraṃ yairnāma ratnākaraḥ sindhuste pṛthageva hanta maṇayasteṣvapyabhijñāḥ pṛthak //
MSS_9340-1 kācit karābhyāṃ kusumāni nītvā dadhāra śaṃbhoḥ padayoḥ samīpe /
MSS_9340-2 vivakṣayā manmathaduṣpravṛtteḥ samutsṛjantī viśikhānivāgre //
MSS_9341-1 kācit kīrṇā rajobhirdivamanuvidadhe bhinnavakrendulakṣmīr aśrīkāḥ kāścidantardiśa iva dadhire dāhamudbhrāntasattvāḥ /
MSS_9341-2 mremurvātyā ivānyāḥ pratipadamaparā bhūmivat kampamāpuḥ prasthāne pārthivānāmaśivamiti purobhāvi nāryaḥ śaśaṃsuḥ //
MSS_9342-1 kācit kṛtā kṛtiriti tvayi sārpiteti kāpi pramodakaṇikā mama nāntaraṅge /
MSS_9342-2 mauḍhyaṃ madīyamiha yadviditaṃ mamaiva kiṃ tvamba viśvasimi dīnaśaraṇyatāṃ te //
MSS_9343-1 kācit tṛṣārtā vanitā nidāghe gaṅgāṃ samabhyetya sudhāsavarṇām /
MSS_9343-2 ādāya tadvāri karadvayena vilokayantī na papau kimetat //
MSS_9343-5 (karakisalayakāntikāntyā śoṇitaśaṅkayeti /)
MSS_9344-1 kācit padairaskhalitaiḥ sakhelaṃ vāntīṣu śuddhāntakareṇukāsu /
MSS_9344-2 rājāṅganānāmakarodavajñāṃ śroṇībhare ca stanagaurave ca //
MSS_9345-1 kācit purā virahiṇī parivṛddhihetor yasyai dideśa salilaṃ navamālikāyai /
MSS_9345-2 sā puṣpitaiva jalamaśruvaśād viyoge tasyai pradāya kathamapyanṛṇī babhūva //
MSS_9346-1 kācit svarṇalatā tadūrdhvamamalaścandras tadabhyantare padme tannikaṭaṃ tilasya kusumaṃ tatsannidhau pallave /
MSS_9346-2 hemnaḥ kiṃcidadhastayośca kalaśau kāntau jaganmohanau svastyetat prakarotu vastrijagatāṃ kiṃ brahmakṛṣṇādibhiḥ //
MSS_9347-1 kācid balinā krāntā kācin na jahāti kāminaṃ ruciram /
MSS_9347-2 anyā pānakagoṣṭhyāṃ nayati dinaṃ prītakaiḥ sārdham //
MSS_9348-1 kācid bālakavanmahītalagatā mūlacchidākāraṇaṃ dravyeṇārjanapuṣpitāpi viphalī kācic ca jātiprabhā /
MSS_9348-2 kācic chrīḥ kadalīva bhogasubhagā satpuṇyabījacyutā sarvāṅge subhagā rasālalatikāvat puṇyabījāṅkitā //
MSS_9349-1 kācid bālā ramaṇavasatiṃ preṣayantī karaṇḍaṃ dāsīhastāt sabhayamalikhad vyālamasyopariṣṭāt /
MSS_9349-2 gaurīkāntaṃ pavanatanayaṃ campakaṃ cātra bhāvaṃ pṛcchatyāryo nipuṇatilako mallināthaḥ kavīndraḥ //
MSS_9350-1 kācid vibhūṣayati darpaṇasaktahastā bālātapeṣu vanitā vadanāravindam /
MSS_9350-2 dantacchadaṃ priyatamena nipītasāraṃ dantāgrabhinnam avakṛṣya nirīkṣate ca //
MSS_9351-1 kācid viyogānalataptagātrī prāṇān samādhārayituṃ lilekha /
MSS_9351-2 bāhvorbhujaṅgaṃ hṛdi rāhubimbaṃ nābhau ca karpūramayaṃ maheśam //
MSS_9352-1 kācid vilolanayanā ramaṇe svakīye dūraṃ gate sati manobhavabāṇakhinnā /
MSS_9352-2 tyaktaṃ śarīramacirān malayādrivāyuṃ saurabhyaśālinamaho pibati sma citram //
MSS_9353-1 kācid vihṛtya kila kantukakeliraṅgād bhūreṇurūṣitatanurniragānmṛgākṣī /
MSS_9353-2 utphullapaṅkajavane suciraṃ caritvā kiñjalkareṇuparidhūsariteva lakṣmīḥ //
MSS_9354-1 kā cintā mama jīvane yadi harirviśvaṃbharo gīyate no cedarbhakajīvanāya jananīstanyaṃ kathaṃ nirmame /
MSS_9354-2 ityālocya muhurmuhuryadupate lakṣmīpate kevalaṃ tvatpādāmbujasevanena satataṃ kālo mayā nīyate //
MSS_9355-1 kācinnitambārpitavāmahastā dorlekhayā kuñcitayā natāṅgī /
MSS_9355-2 kṣamāpatau mārgaṇamokṣadakṣam akalpayaccāpamiva smarasya //
MSS_9356-1 kācinnideśājjaratījanānāṃ kulocitaṃ kiṃcidihālapantī /
MSS_9356-2 kuñjadrumālekhanamācarantī saṃjñāpitālībhirabhūt salajjā //
MSS_9357-1 kācinnivāritabahirgamanā jananyā draṣṭuṃ haraṃ bhavanajālakamāsasāda /
MSS_9357-2 tasyā vilocanamadṛśyata dāśayantra- yatroparuddhaśapharopamitaṃ kṣaṇena //
MSS_9358-1 kācinmṛgākṣī priyaviprayoge gantuṃ niśāpāramapārayantī /
MSS_9358-2 udgātumādāya kareṇa vīṇām eṇāṅkamālokya śanairahāsīt //
MSS_9359-1 kāce maṇirmaṇau kāco yeṣāṃ buddhiḥ pravartate /
MSS_9359-2 na teṣāṃ saṃnidhau bhṛtyo nāmamātro'pi tiṣṭhati //
MSS_9360-1 kāco maṇirmaṇiḥ kāco yeṣāṃ te'nye hi dehinaḥ /
MSS_9360-2 santi te sudhiyo yeṣāṃ kācaḥ kāco maṇirmaṇiḥ //
MSS_9360A-1 kāñcanāṅgi kamanīyakalāpau kañculīkavacitau likucau te /
MSS_9360A-2 pāṇinā nanu vahāmi muhūrtaṃ dehi me'dharamaṇiṃ tava dāsyam //
MSS_9361-1 kāñcikena samāloḍya bhakṣayet prātaranvaham /
MSS_9361-2 ṣaṇmāsayogato hanti palitaṃ valibhiḥ saha /
MSS_9361-3 dugdhānnabhojanāsaktaś ciraṃjīvī bhaven naraḥ //
MSS_9362-1 kāñcīṃ kāñcī na dhatte kalayati na dṛśā keralī kelitalpaṃ sindūraṃ dūra eva kṣipati karatalanyastamāndhrī purandhrī /
MSS_9362-2 saurāṣṭrī mārṣṭi bhūyaḥ sapadi nayanayo raktayo raktimānaṃ kārṇāṭī karṇikāyāṃ malinayati mano mānasiṃhaprayāṇe //
MSS_9362A-1 kāñcīkalakvaṇitakomalanābhikānti pārāvatadhvanitacitritakaṇṭhapālim /
MSS_9362A-2 udbhrāntalocanacakoramanaṅgaraṅgam āśāsmahe kamapi vāravilāsavatyāḥ //
MSS_9363-1 kāñcī kāṃcidiyaṃ cakāra jaghananyastā gatermandatāṃ gāḍhaṃ baddhamidaṃ ca kañcukamadāducchrūnatāṃ vakṣasaḥ /
MSS_9363-2 netraprāntamathākulaṃ kalayati śrotrāvataṃsadvayaṃ tatko'yaṃ bata matprasādhanavidhau sakhyaiṣamas tvatkramaḥ //
MSS_9364-1 kāncīguṇagrathitakāñcanaceladṛśya- caṇḍātapāṃśukavibhāparabhāgaśobhi /
MSS_9364-2 paryaṅkamaṇḍalapariṣkaraṇaṃ purārer dhyāyāmi te nikhilamamba nitambabibhbam //
MSS_9365-1 kāñcīguṇaiḥ kāñcanaratnacitrair no bhūṣayanti pramadā nitambam /
MSS_9365-2 na nūpuraihaṃsarutaṃ bhajadbhiḥ pādāmbujānyambujakāntibhāñji //
MSS_9366-1 kāñcīguṇairviracitā jaghaneṣu lakṣmīr labdhā sthitiḥ stanataṭeṣu ca ratnahāraiḥ /
MSS_9366-2 no bhūṣitā vayamitīva nitambinīnāṃ kārśya nirargalamadhāryata madhyabhāgaiḥ //
MSS_9367-1 kāñcīdāmakabandhanaṃ salalitā karṇotpalais tāḍanā helāliṅnavighnamāhitaruṣā maunena nirbhartsanam /
MSS_9367-2 kiṃ pūrvocitametadatra sahasā vismṛtya manyorbharān- mayyutkaṇṭhamanasyadarśanapathaṃ yātāsyaho kopane //
MSS_9368-1 kāñcīdāma dṛḍhaṃ vidhāya kavarīmābadhya gāḍhaṃ guṇair vakṣojādapasārya hāramasakṛd vyādhūya karṇotpalam /
MSS_9368-2 dūrotsāritakaṅkaṇā vidhumukhī sotprāsahāsaṃ haṭhāt kaṇṭhe kasya karoti hanta dayitāśleṣāya dorbandhanam //
MSS_9369-1 kāñcīdāma niveśayan vitanute vāsaḥ ślathaṃ subhruvo hāraṃ vakṣasi yojayan karatalaṃ dhatte kucāmbhoruhe /
MSS_9369-2 jalpaṃścāṭuvaco'dharaṃ dhayati yat preyān kuto vismayaḥ pāṃsuṃ cakṣuṣi vikṣipan yadi dhanaṃ gṛhṇāsi pāṭaccaraḥ //
MSS_9369A-1 kāñcīsīmani kāpi kāñcanamayī niśreṇikā rājate tāmāsādya raṇotsavena mahatā kenāpi dhīra tvayā /
MSS_9369A-2 sadyaḥ kaṇṭakaśālinā karayugenākramya śailadvayaṃ tasyopāntanivāsinaśca śaśinaḥ sphītā sudhā lapsyate //
MSS_9370-1 kāñcyā gāḍhatarāvabaddhavasanaprāntā kimarthaṃ punar mugdhākṣī svapitīti tatparijanaṃ svairaṃ priye pṛcchati /
MSS_9370-2 mātaḥ suptim apīha lumpati mamety āropitakrodhayā paryasya svapanacchalena śayane datto'vakāśas tayā //
MSS_9371-1 kāṭhinyaṃ kucayoḥ sraṣṭuṃ vāñchantyaḥ pādapadmayoḥ /
MSS_9371-2 nindanti ca vidhātāraṃ tvadghāṭīṣvariyoṣitaḥ //
MSS_9372-1 kāṭhinyaṃ kucakumbhayornayanayoścāñcalyametad dvayaṃ bho brahman bhavatā kathaṃ na padayorasmākamāsāditam /
MSS_9372-2 itthaṃ śrīnarasiṃha te tribhuvanādhīśasya ghāṭībhiyā kāntāreṣu mithaḥ palāyanaparā jalpanti vairistriyaḥ //
MSS_9373-1 kāṭhinyaṃ giriṣu sadā mṛdutā salile dhruvā prabhā sūrye /
MSS_9373-2 vairamasajjanahṛdaye sajjanahṛdaye punaḥ kṣāntiḥ //
MSS_9374-1 kāṭhinyamaṅgairnikhilairnirastaṃ stanau kṛśāṅgyāḥ śaraṇaṃ jagāma /
MSS_9374-2 adhaḥ patiṣyāva itīva bhītyā na śaknutastāvapi hātumetat //
MSS_9375-1 kāṇaḥ kubjo'tha khañjaḥ śrutibalavikalo vāmanaḥ paṅgurandhaḥ ṣaṇḍo'pi cchinnanāsaḥ parijanarahito durbhago rogadehī /
MSS_9375-2 duṣputro duṣkalatraḥ svajanaparijanairnindino hīnamānaḥ satyaṃ yajjāyate tat svakṛtamidamaho ceṣṭate jīvaloke //
MSS_9376-1 kāṇāḥ kamalapatrākṣāḥ kadaryāḥ kalpaśākhinaḥ /
MSS_9376-2 kātarā vikramādityāḥ kavidṛggocaraṃ gatāḥ //
MSS_9377-1 kāṇāḥ kubjāśca ṣaṇḍāśca tathā vṛddhāśca paṅgavaḥ /
MSS_9377-2 ete cāntaḥpure nityaṃ niyoktavyāḥ kṣamābhṛtā //
MSS_9378-1 kāṇāḥ khañjāśca kubjāśca atividdhāśca paṅgulāḥ /
MSS_9378-2 eteṣvantaḥ purarakṣāyāṃ niyojyāḥ pārthivena tu //
MSS_9378A-1 kāṇāśchaṭāśca raṃḍāśca tathā vṛddhāśca paṅgavaḥ /
MSS_9378A-2 ete cāntaḥpure nityaṃ niyoktavyāḥ kṣamābhṛtā //
MSS_9378B-1 kāṇo nimagnaviṣamonnatadṛṣṭirekaḥ śakto virāgajanane jananāturāṇām /
MSS_9378B-2 yo naiva kasyacidupaiti manaḥpriyatvam ālekhyakarma likhito'pi kimu svarūpaḥ //
MSS_9379-1 kātaratākekarita- smaralajjāroṣamasṛṇamadhurākṣī /
MSS_9379-2 yoktuṃ na moktumathavā valate'sāvarthalabdharatiḥ //
MSS_9380-1 kātaryaṃ kevalā nītiḥ śauryaṃ śvāpadaceṣṭitam /
MSS_9380-2 ataḥ siddhiṃ sametābhyām ubhābhyāmanviyeṣa saḥ //
MSS_9381-1 kātaryaṃ tu na kārmaṇaṃ na na paraṃ dambho na kiṃ yoṣitāṃ yaccittā tanucāpalaṃ madhuvidhudbeṣas tanutvaṃ tanoḥ /
MSS_9381-2 asmākaṃ sakhi paśya saṃprati tanū romāpi vakrāyate sadyaḥ proṣita nāthayābhinavayā pānthastriyo hāsitāḥ //
MSS_9382-1 kātaryaṃ durvinītatvaṃ kārpaṇyamavivekatā /
MSS_9382-2 sarvaṃ mārjanti kavayaḥ śālīnāṃ muṣṭikiṃkarāḥ //
MSS_9383-1 kā tava kāgtā kaste putraḥ saṃsāro'yamatīva vicitraḥ /
MSS_9383-2 kasya tvaṃ vā kuta āyātas tat tvaṃ cintaya tadidaṃ bhrātaḥ //
MSS_9384-1 kā tārairmama garjitairuparatā dhārāmbubhiḥ kā hatā kā mohaṃ gamitā viyogavidhurā kā vā kadambānilaiḥ /
MSS_9384-2 nītā kā ca vilolatāṃ madakalaiḥ kekārabairbarhiṇām itthaṃ pānthagṛheṣu paśyati ghano vidyutpradīpairiva //
MSS_9385-1 kātyāyanīkusumakāmanayā kimarthaṃ kāntārakukṣikuharaṃ kutukād gatāsi /
MSS_9385-2 paśya stanastabakayos tava kaṇṭakāṅkaṃ gopaḥ sukaṇṭhi bata paśyati jātakopaḥ //
MSS_9386-1 kātra śrīḥ śroṇibimbe sravadudarapurāvastikhadvāravācye lakṣmīḥ kā kāminīnāṃ kucakalaśayuge māṃsapiṇḍasvarūpe /
MSS_9386-2 kā kāntirnetrayugme jalakaluṣajuṣi śleṣmaraktādipūrṇe kā śobhāvartagarte nigadata yadaho mohinastāḥ stuvanti //
MSS_9386A-1 kā tvaṃ kāmini jāhnavī, kimiha te, bhartā haro nanvasāv ambhastvaṃ kila vetsi manmathakalāṃ, jānātyayaṃ te patiḥ /
MSS_9386A-2 svāmin satyamidaṃ, nahi priyatame satyaḥ kutaḥ kāmināṃ ityevaṃ harajāhnavīgirisutāsaṃjalpitaṃ pātu vaḥ //
MSS_9387-1 kā tvaṃ, kuntalamallakīrtir, ahaha kvāsi sthitā, na kvacit sakhyastāstava kutra kutra vada vāg lakṣmīs tathā kāntayaḥ /
MSS_9387-2 vāg yātā caturānanasya vadanaṃ lakṣmīrmurāreruraḥ kāntirmaṇḍalamaindavaṃ mama punarnādyāpi viśrāmabhūḥ //
MSS_9388-1 kā tvaṃ padmapalāśākṣi pītakauśeyavāsini /
MSS_9388-2 drumasya śākhāmālambya tiṣṭhasi tvamanindate //
MSS_9389-1 kā tvaṃ putri, narendra lubdhakavadhūr, haste kimetat, palaṃ kṣāmaṃ kiṃ, sahajaṃ bravīmi nṛpate yadyādarācchrūyate /
MSS_9389-2 gāyanti tvadaripriyāśrutaṭinītīreṣu siddhāṅganā gītāndhā na tṛṇaṃ caranti hariṇāstenāmiṣaṃ durbalam //
MSS_9390-1 kā tvaṃ, mādhavadūtikā, vadasi kiṃ, mānaṃ jahīhi priye dhūrtaḥ so'nyamanā, manāgapi sakhi tvayyādaraṃ nojjhati /
MSS_9390-2 ityanyonyakathārasaiḥ pramuditāṃ rādhāṃ sakhīveṣavān nītvā kuñjagṛhaṃ prakāśitatanuḥ smero hariḥ pātu vaḥ //
MSS_9391-1 kā tvaṃ, mukti, rupāgatāsmi bhavatī kasmādakasmādiha śrīkṛṣṇasmaraṇena deva bhavato dāsīpadaṃ prāpitā /
MSS_9391-2 dūre tiṣṭha manāganāgasi kathaṃ kuryādanāryaṃ mayi tvadgandhānnijanāmacandanarasālepasya lopo bhavet //
MSS_9392-1 kā tvaṃ śubhe kasya parigraho vā kiṃ vā madabhyāgamakāraṇaṃ te /
MSS_9392-2 ācakṣva matvā vaśināṃ raghūṇāṃ manaḥ parastrīvimukhapravṛtti //
MSS_9393-1 kādambinī kambalikā kadamba- kedārakāntākucakuṭṭimaṃ ca /
MSS_9393-2 kastūrikā ketakapuṣpagamdhaḥ kekāravaḥ prāvṛṣi harṣamūlam //
MSS_9394-1 kādambinī kimiyamāli kadambamūle kiṃ vā tamālatarureva kimandhakāraḥ /
MSS_9394-2 jānāsi naiva sakhi gopakulāṅganānāṃ kaulavratavratatibhaṅgakaraḥ karīndraḥ //
MSS_9394A-1 kā dīyatāṃ tava raghūdvaha samyagāśīr niṣkaṇṭakāni vihitāni jaganti yena /
MSS_9394A-2 āśāsmahe nanu tathāpi saha svavīrair bhūkāśyapopamasutadvitayā vadhūḥ syāt //
MSS_9395-1 kā durdaśā kupitanirdayacitragupta- vitrāsitasya jagato yadi devi na syāḥ /
MSS_9395-2 tvaṃ karmabandhanavimocanadharmarāja- lekhādhikārapariśodhanajātapatrī //
MSS_9396-1 kā dyauḥ, kiṃ balasadma, kā vasumatī, syāt sarvametad yadi pratyakṣaṃ na bhavet kadācidapi kiṃ te sarvasandarśinaḥ /
MSS_9396-2 bhrāmyantaḥ pralapantu nāma viditaṃ maṇḍūka samyak tvayā muktvemaṃ paramaṃ kukūpamitarat kiṃ nāma saṃbhāvyate //
MSS_9397-1 kānane sariduddeśe girīṇāmapi kandare /
MSS_9397-2 paśyantyantakasaṃkāśaṃ tvāmekaṃ ripavaḥ puraḥ //
MSS_9398-1 kā nāma buddhihīnasya vidheravidagdhatā /
MSS_9398A-2 kūṣmāṇḍānāṃ na yaścakre tailamūrṇāṃ ca dantinām
MSS_9399-1 kāni sthānāni dagdhānyatiśayagahanāḥ santi ke vā pradeśāḥ kiṃ vā śeṣaṃ vanasya sthitamiti pavanāsaṅgavispaṣṭatejāḥ /
MSS_9399-2 caṇḍajvālāvalīḍhasphuṭitatarulatāgranthimuktāṭṭahāso dāvāgniḥ śuṣkavṛkṣe śikhariṇi gahane'dhiṣṭhitaḥ paśyatīva //
MSS_9400-1 kānīnas tu pitāmahaḥ samabhavat pitrādayo golakās tatputrāśca yudhiṣṭhiraprabhṛtayaḥ kuṇḍā hyamī pāṇḍavāḥ /
MSS_9400-2 pañcānāṃ drupadātmajā sahacarī yuddhe hatā bāndhavā śrīkṛṣṇena kulaṃ kalaṅkanicitaṃ nītaṃ jagadvanditam //
MSS_9401-1 kānīnasya muneḥ svabāndhavavadhūvaidhavyavidhvaṃsino naptāraḥ khalu golakasya tanayāḥ kuṇḍāḥ svayaṃ pāṇḍavāḥ /
MSS_9401-2 te'mī pañca samānayoniratayas teṣāṃ guṇotkīrtanād akṣayyaṃ sukṛtaṃ bhavedavikalaṃ, dharmasya sūkṣmā gatiḥ //
MSS_9401A-1 kāntaṃ kandarpapuṣpaṃ stanataṭaśaśinaṃ rāgavṛkṣapravālaṃ śayyāyuddhābhighātaṃ surataratharaṇaśrāntadhuryapratomad /
MSS_9401A-2 unmeṣaṃ vimramāṇāṃ karajapadamayaṃ guhyasambhogacihnaṃ rāgākrāntā vahantāṃ jaghananipatitaṃ karkaśāḥ strīkiśoryaḥ //
MSS_9402-1 kāntaṃ khalagirā kāvyaṃ labhate bhūyasīṃ rucam /
MSS_9402-2 spṛṣṭaṃ ca daṃṣṭtrayā hṛdyaṃ yathā hemavibhūṣaṇam //
MSS_9403-1 kāntaṃ nirīkṣya valayāṅkitakaṇṭhadeśaṃ muktāstayā parabhiyā paruṣā na vācaḥ /
MSS_9403-2 dūtīmukhe mṛgadṛśā skhaladambupūrā dūrātparaṃ nidadhire nayanāntapātāḥ //
MSS_9403A-1 kāntaṃ rūpaṃ yauvanaṃ cārulīlaṃ dānaṃ dākṣipyaṃ vāk ca sāmopapannā /
MSS_9403A-2 yaṃ prāpyaite sadguṇāḥ bhānti sarve loke kāminyaḥ kā na tasya prasādyāḥ //
MSS_9404-1 kāntaṃ vakti kapotikākulatayā nāthāntakālo'dhunā vyādho'dho dhṛtacāpasajjitaśaraḥ śvenaḥ paribhrāmati /
MSS_9404-2 itthaṃ satyahinā sa daṣṭa iṣuṇā śyeno'pi tenāhatas tūrṇaṃ tau tu yamālayaṃ prati gatau daivī vicitrā gatiḥ //
MSS_9405-1 kāntaṃ vicintya sulabhetarasaṃprayogāṃ śrutvā vidarbhapatimānamitaṃ balaiśca /
MSS_9405-2 dhārābhirātapa ivābhihataṃ sarojaṃ duḥkhāyate ca hṛdayaṃ sukhamaśnute ca //
MSS_9406-1 kāntaṃ vinā nadītīraṃ madamālokya kekinī /
MSS_9406-2 atra kriyāpadaṃ guptaṃ yo jānāti sa paṇḍitaḥ //
MSS_9407-1 kāntaṃ vīkṣya vipakṣapakṣmaladṛśaḥ pādāmbujālaktakair āliptānanamānatīkṛtamukhī citrārpitevābhavat /
MSS_9407-2 rūkṣaṃ noktavatī na vā kṛtavatī niḥśvāsakoṣṇe dṛśau prātarmaṅgalamaṅganā karatalādādarśamādarśayat //
MSS_9408-1 kāntaḥ kaṭākṣapātena bhrāmayannayanadvayam /
MSS_9408-2 sugandhimāruto tāta śṛṅgārarasasevitaḥ //
MSS_9409-1 kāntaḥ karaṃ spṛśati jalpati cāṭuvācam ālokate mukhamapākurute dukūlam /
MSS_9409-2 ityeva kevalamanaṅga vilāsabhītā svapne'pi paśyati navoḍhasaroruhākṣī //
MSS_9410-1 kāntaḥ kucādekakareṇa veṇīm eṇīdṛśaḥ karṣati kautukena /
MSS_9410-2 anyāṅganāsaṅgamaśuddhihetoḥ śyāmāṃ bhujaṅgīmiva hemakumbhāt //
MSS_9411-1 kāntaḥ kṛtāntacaritaḥ kuṭilā tadambā vajropamāni vacanāni ca durjanānām /
MSS_9411-2 pratyaṅgamantaratanoḥ praharanti bāṇāḥ prāṇāḥ punaḥ sakhi bahirna khalu prayānti //
MSS_9412-1 kāntaḥ padena hata iti saralāmaparādhya kiṃ prasādayatha /
MSS_9412-2 so'pyevameva sulabhaḥ padaprahāraḥ prasādaḥ kim //
MSS_9413-1 kāntaḥ putri haṭhād gataścaraṇayorna tvaṃ nipatya sthitā baddho mekhalayānayā ratirahaḥ sakhyā na vā phūtkṛtam /
MSS_9413-2 kā lajjā muṣitāsi kiṃ prakaṭitairebhirvilakṣasmitair āḥ pāpe virahānalasya na śikhā jānāsi marmacchidaḥ //
MSS_9414-1 kāntadūtya iva kuṅkumatāmrāḥ sāyamaṇḍalamabhitvarayantyaḥ /
MSS_9414-2 sādaraṃ dadṛśire vanitābhiḥ saudhajālapatitā ravibhāsaḥ //
MSS_9415-1 kāntaprakarṣaṃ daśanacchadena sandhyāghane baddhapadaṃ harantyāḥ /
MSS_9415-2 tasyā gṛhodyānasarogatasya hastasya evāmburuhasya rāgaḥ //
MSS_9416-1 kāntarmūrdhni dadhatī vidhitsayā tanmaṇeḥ śravaṇapūramutpalam /
MSS_9416-2 rantumarcanamivācarat puraḥ sā svavallabhatano manobhuvaḥ //
MSS_9417-1 kāntayā kāntasaṃyoge kimakāri navoḍhayā /
MSS_9417-2 atrāpi cottaraṃ vaktum avadhirbrahmaṇo vayaḥ //
MSS_9418-1 kāntayānugataḥ ko'yaṃ pīnaskandho madoddhataḥ /
MSS_9418-2 mṛgāṇāṃ pṛṣṭhato yāti śambaro rūḍhayauvanaḥ //
MSS_9419-1 kāntayā sapadi ko'pyupagūḍhaḥ prauḍhapāṇirapanetumiyeṣa /
MSS_9419-2 saṃhatastanatiraskṛtadṛṣṭir bhraṣṭameva na dukūlamapaśyat //
MSS_9420-1 kāntaveśma bahu saṃdiśatībhir yātameva rataye ramaṇībhiḥ /
MSS_9420-2 manmathena pariluptamatīnāṃ prāyaśaḥ skhalitamapyupakāri //
MSS_9421-1 kāntasaṃgamaparājitamanyau vāruṇīrasanaśāntavivāde /
MSS_9421-2 māninījana upāhitasaṃdhau saṃdadhe dhanuṣi neṣumanaṅgaḥ //
MSS_9422-1 kāntaste kamalābhirāmanayane kalpe hi deśāntaraṃ ganteti śrutamadya lokavacanāt tathyaṃ kimetad vacaḥ /
MSS_9422-2 pṛṣṭā seti mayā dayādhananidhe provāca dīnānanā yat tad vaktumapi kṣamā na rasanā me jāyate sāmpratam //
MSS_9423-1 kāntāṃ kāmapi kāmayatyanudinaṃ dhyānāpadeśādayaṃ yenāmuṃ munayo'pyanādinidhanaṃ dhyāyanti dhautaspṛhāḥ /
MSS_9423-2 ityaṅkāt svakare hṛte girijayā pāde ca padmāsanād viśvaṃ pātu purandhrinaddhavapuṣaḥ śambhoḥ samādhivyayaḥ //
MSS_9424-1 kāntāṃ kvāpi vilambinīṃ kalarutairāhūya bhūyas tato digbhāgānavalokya raṅgavasudhāmutsṛjya padbhyāṃ tataḥ /
MSS_9424-2 eṣa sphāramṛdaṅganādamadhurairambhomucāmāravair barhaśreṇikṛtātapatraracano hṛṣṭaḥ śikhī nṛtyati //
MSS_9425-1 kāntāṃ dṛṣṭvā caraṇayugalakṣālanāya pravṛttām asmin rāṣṭre śriyamiti vacaḥ pāpaṭhīti prayatnāt /
MSS_9425-2 devasya tveti ca punarasau vīṭikāyāḥ pradāne jāmātā te jaḍamatirayaṃ chāndasaḥ kiṃ karomi //
MSS_9426-1 kāntāṃ hitvā virahavidhurārambhakhedālasāṅgīṃ māmullaṅghya vrajatu pathikaḥ ko'pi yadyasti śaktiḥ /
MSS_9426-2 ityāśokī jagati sakale vallarī corikeva prāptāramme kusumasamaye kāmadevena dattā //
MSS_9427-1 kāntāḥ kiṃ na śaśāṅkakāntidhavalāḥ saudhālayāḥ kasyacit kāñcīdāmavirājitorujaghanā sevyā na kiṃ kāminī /
MSS_9427-2 kiṃ vā śrotrarasāyanaṃ sukhakaraṃ śravyaṃ na gītādikaṃ viśvaṃ kintu vilokya mārutacalaṃ santastapaḥ kurvate //
MSS_9427A-1 kāntākaṭākṣavapuṣe namaḥ kusumadhanvane /
MSS_9427A-2 jāyate yena sacchāyo viraso'pi bhavadrumaḥ //
MSS_9428-1 kāntākaṭākṣaviśikhā na khananti yasya cittaṃ na nirdahati kopakṛśānutāpaḥ /
MSS_9428-2 karṣanti bhūriviṣayāśca na lobhapāśā lokatrayaṃ jayati kṛtsnamidaṃ sa dhīraḥ //
MSS_9429-1 kāntā karṣaṇalolakeralavadhūdhammillamallīrajaś- caurāścoḍanitambinīstanataṭe niṣpandatāmāgatāḥ /
MSS_9429-2 revāśīkaradhāriṇo'ndhramuralastrīmānamudrābhi do vātā vānti navīnakokilavaghūhūṃkāravācālitāḥ //
MSS_9430-1 kāntākeliṃ kalayatu taruḥ ko'pi kaścit prabhūṇām atyānandaṃ janayatu phalaiḥ ko'pi lokān dhinotu /
MSS_9430-2 dhanyaṃ manye malayajamaho yaḥ prabhūtopatāpaṃ saṃsārasya drutamapanayatyātmadehavyayena //
MSS_9431-1 kāntākelimayopi bhūtakaruṇāśānto'pyasau saṃyamī krīḍārūḍhasamādhibhaṅgavikaṭabhrūbhaṅgabhīmānanaḥ /
MSS_9431-2 dṛṣṭvākṛṣṭaśarāsanaṃ yadakarot kruddhaḥ pinākī smaraṃ tvāmapyadya dṛśā tadeva kurute krodhādayaṃ kauśikaḥ //
MSS_9432-1 kāntā candrodayo vīṇāpañcamadhvanirityamī /
MSS_9432-2 ye nandayanti sukhitān duḥkhitān vyathayanti te //
MSS_9433-1 kāntājanaṃ suratakhedanimīlitākṣaṃ saṃvāhituṃ samupayāniva mandamandam /
MSS_9433-2 harmyeṣu mālyamadirāparibhogagandhān āviścakāra rajanīparivṛttivāyuḥ //
MSS_9434-1 kāntājanena rahasi prasabhaṃ gṛhīta- keśe rate smarasahāsavatoṣitena /
MSS_9434-2 premṇā manassu rajanīṣvapi haimanīṣu ke śerate sma rasahāsavatoṣitena //
MSS_9435-1 kāntā dadāti madanaṃ madanaḥ saṃtāpamasamamanupaśayam /
MSS_9435-2 saṃtāpo maraṇamaho tathāpi śaraṇaṃ nṛṇāṃ saiva //
MSS_9435A-1 kāntādharasudhāsvādādyūnaṃ yajjāyate sukham /
MSS_9435A-2 binduḥ pārśve tadadhyātmaśāstrāsvādasukhodadheḥ //
MSS_9436-1 kāntādharāsavanipānamupāsya dhīmān pīyūṣapānakṛtaye na ruciṃ prayāti /
MSS_9436-2 tatrāsti cenmadhurimā bata ko'pi satyaṃ kiṃ nāma tāta tṛṣiṭāḥ kṣudhitāḥ punaḥ syuḥ //
MSS_9437-1 kāntānavādhararasāmṛtatṛṣṇayeva bimbaṃ papāta śaśino madhubhājane yat /
MSS_9437-2 niḥśeṣite madhuni lajjitacittavṛtti tat tanmukhābjajitakāntitayā vinaṣṭam //
MSS_9438-1 kāntānāṃ kuvalayamapyapāstamakṣṇoḥ śobhābhirna mukharucāhamekameva /
MSS_9438-2 saṃharṣādalivirutairitīva gāyaṃl lolormau payasi mahotpalaṃ nanarta //
MSS_9439-1 kāntānāṃ kṛtapulakaḥ stanāṅgarāge vaktreṣu cyutatilakeṣu mauktikāmbhaḥ /
MSS_9439-2 saṃpede śramasalilodgamo vibhūṣāṃ ramyāṇāṃ vikṛtirapi śriyaṃ tanoti //
MSS_9440-1 kāntānāṃ vadanendukāntimadhunā dhatte sudhādīdhitiḥ khelatkhañjanapaṅktayo mṛgadṛśāṃ tanvanti netraśriyam /
MSS_9440-2 padmāni śvasitasya saurabhamabhidruhyanti vāmabhruvām abhyasyanti ca rājahaṃsavanitāḥ pīnastanīnāṃ gatim //
MSS_9441-1 kāntānurāgacaturo'si manoharo'si nātho'si kiṃ ca navayauvanabhūṣito'si /
MSS_9441-2 itthaṃ nigadya sudṛśā vadane priyasya niśvasya bāṣpalulitā nihitā dṛgantāḥ //
MSS_9441A-1 kāntānetrārdhapātā vadanarucikarāḥ sasmitā bhrūvilāsāḥ sākārā vākyaleśāḥ sahatalaninadā dṛṣṭanaṣṭāśca hāsāḥ /
MSS_9441A-2 nābhīkakṣastanānāṃ vivaraṇamasakṛtsparśanaṃ mekhalānāṃ śvāsāyāsāśca dīrghāṃ madanaśarahatāṃ kāminīṃ sūcayanti //
MSS_9441B-1 kāntānyardhanirīkṣitāni madhurā hāsopadaṃśāḥ kathāḥ pīnaśroṇiniruddhaśeṣamatulasparśaṃ tadardhāṃsanam /
MSS_9441B-2 snehavyaktikarān karavyatikarāṃstāṃstāṃśca ramyān guṇān veśyābhyaḥ praṇayādṛte'pi labhate jñātopacāro janaḥ //
MSS_9441C-1 kāntāprītiparānujo vinayavān hṛnnandano nandano bhāgyaṃ svarlalanopabhogyamamalā lakṣmīḥ sukhaṃ nistuṣam /
MSS_9441C-2 pūjā rājakule yaśo'tiviśadaṃ goṣṭhī samaṃ kovidair dāne'tivyasanaṃ ratirjinamate syāt kasyacit puṇyataḥ //
MSS_9442-1 kāntāmukhaṃ suratakelivimardakheda- saṃjātagharmakaṇavicchuritaṃ ratānte /
MSS_9442-2 āpāṇḍuraṃ taralatāranimīlitākṣaṃ saṃsmṛtya he hṛdaya kiṃ śatadhā na yāsi //
MSS_9443-1 kāntāmukhadyutijuṣāmapi codgatānāṃ śobhāṃ parāṃ kuravakadrumamañjarīṇām /
MSS_9443-2 dṛṣṭvā priye sahṛdayasya bhavenna kasya kandarpabāṇapatanavyathitaṃ hi cetaḥ //
MSS_9444-1 kāntāmukhāsvādaparāṅmukhā yat pānthāḥ śaśāṅkasya karairvimṛṣṭāḥ /
MSS_9444-2 suduḥsahaṃ tāpamime prayānti manye tatau naiva sudhetaratra //
MSS_9445-1 kāntāyāḥ karajaiḥ kapolaphalake patrāvalī kalpitā kelidyūtapaṇīkṛto viharatā pītaḥ sa bimbādharaḥ /
MSS_9445-2 svedārdrīkṛtacandanastanataṭī sānandamāliṅgitā nirviṣṭā viṣayāḥ śivātmamahasi nyastaṃ manaḥ saṃprati //
MSS_9446-1 kāntāyā vikasadvilāsahasitasvacchāṃśavaścāmaraṃ saṃsaktāvabhiṣekahemakalaśau yaccandanāṅkau stanau /
MSS_9446-2 yatkārtasvarakānti cāru jaghanaṃ siṃhāsanaṃ bhūbhujāṃ sāmrājyaṃ tadidaṃ jayājayamayaḥ śeṣastu cintāmayḥ //
MSS_9447-1 kāntāraṃ na yathetaro jvalayituṃ dakṣo davāgniṃ vinā dāvāgniṃ na yathā paraḥ śamayituṃ śakto vināmbhodharam /
MSS_9447-2 niṣṇātaḥ pavanaṃ vinā nirasituṃ nānyo yathāmbhodharaṃ karmaughaṃ sukṛtaṃ vinā kimaparaṃ hantuṃ samarthaṃ tathā //
MSS_9448-1 kāntāraṃ parito jvalatyatibale dāvānale daivato gomāyorgahanāṃ guhāṃ paripatan darpoddhuraḥ kesarī /
MSS_9448-2 yadvyāpādayati sma taṃ na kṛpayā tenaiṣa tasmin vane siṃhānāmabhayaprado'hamadhunetyutpucchamuddhāvati //
MSS_9449-1 kāntāraḥ samarākhyaśca vaikuṇṭho vāñchitas tathā /
MSS_9449-2 viśālaśca tathā nandaḥ ṣoḍhāḥ niḥsāruko bhavet //
MSS_9450-1 kāntārapādapānāṃ yathā phalaṃ mānuṣairananubhogyam /
MSS_9450-2 evamanāryeṣvarthāḥ manasā'pyāryairananubhogyāḥ //
MSS_9451-1 kāntārabhūmiruhamaulinivāsaśīlāḥ prāyaḥ palāyanaparā janavīkṣaṇena /
MSS_9451-2 kūjanti te'pi hi śukāḥ khalu rāmanāma saṅgaḥ svabhāvaparivartavidhau nidānam //
MSS_9452-1 kāntāravanadurgeṣu kṛcchrāsvāpatsu saṃbhrame /
MSS_9452-2 udyateṣu ca śastreṣu nāsti sattvavatāṃ bhayam //
MSS_9453-1 kāntā ruciṃ munijanastaruṇo'viyogī kāmaśca ratnamaṇirujjvalakaṅkaṇena /
MSS_9453-2 dhatte payodharayuge kucabhūṣaṇena hāre hare himakare makare kare ca //
MSS_9454-1 kāntāre ghanatimire bhujaṃgamebhyo no bhītā na ca gaṇitā mahāpagāpi /
MSS_9454-2 kiṃ bāle vahasi bhayaṃ madaṅgasaṃgāt vikrīte kariṇi kimaṅkuśe vivādaḥ //
MSS_9455-1 kāntāre jalavṛkṣavairiṇi muhustvadvairivāmabhruvo bālairākulalocanaiḥ pratipadaṃ ruddhakramāścaṅkrame /
MSS_9455-2 pṛthvīcaṇḍaruce paṭaccaradaśāsaṃghaṭṭadīptaprabhaṃ siñcantyañjalisañcitāśrubhiralaṃ yuṣmatpratāpānalam //
MSS_9456-1 kāntāre daivagatyā kathamapi galitānyantarālokya bhakṣyāṇy uḍḍīyoḍḍīya bhūyas taruśikharaśikhāmeva tebhyaḥ śrayante /
MSS_9456-2 itthaṃ tvadvairinārī giriṣu narapate jambulambīkadamba- bhrāntyā bharturbubhukṣoḥ kathayati purataśceṣṭitaṃ ṣaṭpadānām //
MSS_9457-1 kāntāreṣu karāvalambiśiśavaḥ pādaiḥ sravallohitair arcantyaḥ padavīṃ vilocanajalairāvedayantyaḥ śucam /
MSS_9457-2 dṛṣṭāḥ pānthajanairvivṛtya sakṛpaṃ hāśabdagarbhairmukhair yantyahnā sakalena yojanaturīyāṃśaṃ tavāristriyaḥ //
MSS_9458-1 kāntāreṣu ca kānaneṣu ca sarittīreṣu ca kṣmābhṛtām utsaṅgeṣu ca pattaneṣu ca saridbhartustaṭānteṣu ca /
MSS_9458-2 bhrāntāḥ ketakagarbhapallavarucaḥ śrāntā iva kṣmāpate kānte nandanakandalīparisare rohanti te kīrtayaḥ //
MSS_9459-1 kāntāreṣvapi viśrāmo narasyādhvanikasya vai /
MSS_9459-2 yaḥ sadāraḥ sa viśvāsyas tasmād dārāḥ parā gatiḥ //
MSS_9460-1 kāntāviyogaḥ svajanāpamānaṃ ṛṇasya śeṣaṃ kunṛpasya sevā /
MSS_9460-2 dāridryabhāvād vimukhaṃ ca mitraṃ vināgninā pañca dahanti kāyam //
MSS_9461-1 kāntāśleṣaparāṅmukhaṃ yadi dahed doṣākaraḥ kaṃcana sthāne tarhi yataḥ sa hanta vidhinā hantuṃ vyadhāyīdṛśān /
MSS_9461-2 kaṣṭaṃ yatpunareṣa candanabhuvo labdhaprabhāvo'bhitaḥ svarṇadyādyavagāhako marudayaṃ dagdhaṃ pracaṇḍojvalam //
MSS_9462-1 kāntāsuhṛdguṇakathāśravaṇotsukasya ramyā vinidranayanasya gatā mamāsau /
MSS_9462-2 sarvendriyārthajanitāni hi sevyamānā dīrghā svavṛttiriva hanti sukhāni nidrā //
MSS_9463-1 kāntiṃ kuṅkumakeśarānmadhuratāṃ drākṣārasasyāsavād vaidarbhīparipākapūtavacasaḥ kāvyāt kavermārdavam /
MSS_9463-2 pārśvādeva jarātureṇa vidhinā taṃ taṃ gṛhītvā guṇaṃ sṛṣṭā hanta haranti kasya na manaḥ kaśmīravāmabhruvaḥ //
MSS_9464-1 kāntiṃ ketakakorakadyutisakhīṃ rākāmṛgāṅkasya yac cañcaccañcu culumpati pratidinaṃ premṇā cakorārbhakaḥ /
MSS_9464-2 tan manye nayanāmṛtaṃ ratipatermṛtyuñjayenārthinā tenedaṃ ramaṇīkapolaphalake lāvaṇyamālokitam //
MSS_9465-1 kāntikallolavalitāṃ nayanāmṛtavāhinīm /
MSS_9465-2 bhajamānaṃ svayaṃ subhru kastvāṃ na bahu manyate //
MSS_9465A-1 kāntiprakarṣaṃ daśanacchadena sandhyāghane baddhapadaṃ harantyāḥ /
MSS_9465A-2 tasyā gṛhodyānasarogatasya hastasya evāmburuhasya rāgaḥ //
MSS_9466-1 kāntimayādativimalād avirataviśvopakāragatakālāt /
MSS_9466-2 sudaśān mahatotimahān prasarati dīpān pradīpa iva //
MSS_9467-1 kāntiryasya vinidranīlanalinacchāyāsakhī subhruvāṃ yatpaṅke'pi mudo'sti yasya surabhiḥ kāsāṃ raso'gocaraḥ /
MSS_9467-2 aṅgārārthitayā janeratijaḍairuḍḍāmaraiḥ pāmaraiḥ paśyaiṣa praguṇairguṇairapi gururdagdhaḥ sa kālāguruḥ //
MSS_9468-1 kāntiryasya śaranniśākarakalālāvaṇyasaṃvādinī taṃ vikretumihāsi yāsi kimaho hāraṃ vihāraṃ śriyaḥ /
MSS_9468-2 etāṃ paśya puraḥ pulindanagarīṃ bhūpāḥ kuraṅgīdṛśāṃ yatraitā galakandale ca kucayoraṅke ca guñjāsrajaḥ //
MSS_9469-1 kāntirlocanavartiradbhutamayī mūrtirmahat saurabhaṃ niḥṣyando'tha sudhākarādapi sudhāsyandādapi hlādakaḥ /
MSS_9469-2 sarvo'yaṃ viralo jagatyapi guṇagrāmo'bhirāmo hahā paśyottaṃsabhujaṃgasaṃgamajuṣaḥ śrīkhaṇḍa te khaṇḍitaḥ //
MSS_9469A-1 kāntiścandramaso mṛgasya nayane bāhū mṛṇālasya te haṃsānāṃ gamanaṃ sarojavadane hemno ghaṭau te kucau /
MSS_9469A-2 etatte parakīyavastu sakalaṃ namaikamātraṃ tava mānaṃ mā kuru mānini priyatame rūpābhimānaṃ prati //
MSS_9470-1 kāntiśriyā nirjitapadmarāgaṃ manojñagandhaṃ dvayameva śastam /
MSS_9470-2 navaprabuddhaṃ jalajaṃ jaleṣu sthaleṣu tasyā vadanāravindam //
MSS_9470A-1 kāntiste kanakācalapratinidhiḥ kāntākucaspardhi te saubhāgyaṃ kṣitipāladarśanavidhau tvatpūrvakaṃ darśanam /
MSS_9470A-2 saurabhyaṃ sakalātiśāyi bhavato jambira kiṃ brūmahe karpūrapratikūlatā yadi na te tvayyeva sarve guṇāḥ //
MSS_9471-1 kāntiste yadi nirmalā yadi guṇā lakṣmīryadi sthāyinī mā gāḥ padma madaṃ tathāpi galitā hyete śaradvāsarāḥ /
MSS_9471-2 saṃsparśena tuṣāravāripṛṣatāmālūnamūrteḥ saro- madhye'traiva varāṭakena bhavataḥ stheyaṃ punaḥ kevalam //
MSS_9472-1 kānte katyapi vāsarāṇi gamaya tvaṃ mīlayitvā dṛśau svasti svasti nimīlayāmi nayane yāvan na śūnyā diśaḥ /
MSS_9472-2 āyātā vayam āgamiṣyati suhṛdvargasya bhāgyodayaiḥ sandeśo vada kas tavābhilaṣitas tīrtheṣu toyāñjaliḥ //
MSS_9473-1 kānte kathaṃcit kathitaprayāṇe kṣaṇaṃ vinamrā virahārditāṅgī /
MSS_9473-2 tatas tamālokya kadāgato'sīty āliṅgya mugdhā mudamāsasāda //
MSS_9474-1 kānte kanakajambīraṃ kare kimapi kurvati /
MSS_9474-2 āgāralikhite bhānau bindumindumukhī dadau //
MSS_9475-1 kānte kalitacolānte dīpe vairiṇi dīpyati /
MSS_9475-2 āsīdasitapadmākṣyāḥ pakṣo nayanamudraṇam //
MSS_9476-1 kānte kāñculikāvalokini kalāvatyā namantyā sthitaṃ tasmin komalakākubhāṣiṇi tayā spandī niruddho'dharaḥ /
MSS_9476-2 utthāyātha karaspṛśi priyatame yūnornave saṃgame kāñcīkūjitakaitavena madano dyauḥśāntimabhyasyati //
MSS_9476A-1 kānte kathaya kathaṃ vā gacchasi pānīyaśālikāmekā /
MSS_9476A-2 aṅgamanaṅgaṃ nitarām aṅkurayati paṅkajākṣi vayo'pi tava //
MSS_9477-1 kānte kiṃ kupitāsi, kaḥ parajane prāṇeśa kopo bhavet ko'yaṃ subhru para, stvameva, dayite dāso'smi kiṃ te paraḥ /
MSS_9477-2 ityuktvā praṇataḥ priyaḥ kṣititalādutthāpya sānandayā netrāmbhaḥkaṇikāṅkite stanataṭe tanvyā samāropitaḥ //
MSS_9478-1 kānte kuṭilamālokya karṇakaṇḍūyanena kim /
MSS_9478-2 kāmaṃ kathaya kalyāṇi kiṅkaraḥ karavāṇi yat //
MSS_9479-1 kānte gṛhāṇa tvamimāṃ svamālām akāraṇaṃ kiṃ kalahaṃ karoṣi /
MSS_9479-2 yatpūrvapādaṃ manuṣe'tra śuddhaṃ tat tathyamevāsti na cedidaṃ syāt //
MSS_9480-1 kānte ghorakṛtāntavakrakuharāt tvaṃ puṇyapuñjena me muktā kṛnta tadarjanaśramabharaṃ pratyaṅgamāliṅgya mām /
MSS_9480-2 ityākarṇya nimīlitārdhanayanaṃ smeraṃ śanairānataṃ sollāsaṃ vadanāmbujaṃ mṛgadṛśaḥ svairaṃ cucumba priyaḥ //
MSS_9481-1 kānte jagmuṣi tāmracūḍaraṭitaṃ śrutvā prabuddhā javāt kiṃcid vāsavadiṅmukhaṃ pravikasad dṛṣṭvā gavākṣādhvanā /
MSS_9481-2 saṃtrāsena samīritā priyatamapremṇāvaruddhā śanair utthānopaniveśanāni kurute talpe muhuḥ pāṃsulā //
MSS_9482-1 kānte tathā kathamapi prathitaṃ mṛgākṣyā cāturyamuddhatamanobhavayā rateṣu /
MSS_9482-2 tatkūjitānyanuvadadbhiranekavāraṃ śiṣyāyitaṃ gṛhakapotaśatairyathā syāt //
MSS_9483-1 kānte talpamupāgate vigalitā nīvī svayaṃ tatkṣaṇāt tadvāsaḥ ślathamekhalāguṇadhṛtaṃ kiṃcinnitambe sthitam /
MSS_9483-2 etāvat sakhi vedmi kevalamahaṃ tasyāṅgasaṅge punaḥ ko'sau kāsmi rataṃ tu kiṃ kathamiti svalpāpi me na smṛtiḥ //
MSS_9484-1 kāntetyutpalalocaneti vipulaśroṇībharetyunnamat- pīnottuṅgapayodhareti sumukhāmbhojeti subhrūriti /
MSS_9484-2 dṛṣṭvā mādyati modate'bhiramate prastauti vidvānapi pratyakṣāśuciputrikāṃ striyamaho mohasya duśceṣṭitam //
MSS_9484A-1 kānte tvatkucacūcukau tadupari smerā ca hārāvalī tadvaktraṃ taruṇāṅgi bimbitamanucchāyālatāśyāmatām /
MSS_9484A-2 tvaṃ sarvāṅgamanorame trijagatāṃ badhnāsi dṛṣṭyā mano jambūvajjalabinduvajjalajavajjambālavajjālavat //
MSS_9485-1 kānte tvannetrakāntaṃ puru kamalavanaṃ tvanmukhasyopameyaś candraḥ pratyakṣasiddhaḥ pikakulamapi ca tvatsvarasyānukāri /
MSS_9485-2 rambhākāṇḍas tvadūrucchavirapi sulabhaḥ kambavaśca tvadīyāḥ kaṇṭhākārā śikhaṇḍās tava kacasadṛśāstat kathaṃ te'samatvam //
MSS_9486-1 kānte dhāvaya me pādāv iti bhartrā niveditā /
MSS_9486-2 na tayā dhāvitau pādau bharturājñā na laṅghitā //
MSS_9487-1 kāntena prahito navaḥ priyasakhīvargeṇa baddhaspṛhaś cittenopahṛtaḥ smarāya na samutsraṣṭuṃ gataḥ pāṇinā /
MSS_9487-2 āmṛṣṭo muhurīkṣito muharabhighrāto muhurloṭhitaḥ pratyaṅgaṃ ca muhuḥ kṛto mṛgadṛśā kiṃ kiṃ na cūtāṅkuraḥ //
MSS_9488-1 kānte nitāntaṃ dayitākucānta- colāñcalaṃ karṣati harṣamugdhe /
MSS_9488-2 babhāra bālā namitāsyahāsya- leśāpadeśādaparaṃ nicolam //
MSS_9489-1 kānte nitāntametair vacanai ruṣiteva lakṣyate bhavatī /
MSS_9489-2 ka ivoṣyate na vacanair uktairāgāṃsyapahnotum //
MSS_9489A-1 kānte kṛtāgasi puraḥ parivartamāne sakhyaṃ sarojaśaśinoḥ sahasā babhūva /
MSS_9489A-2 roṣākṣaraṃ sudṛśi vaktumapārayantyām indīvaradvayamavāpa tuṣāradhārām //
MSS_9489B-1 kānte paśyati sānurāgamabalā sācīkarotyānanaṃ tasmin kāmakalākalāpakuśale vyāvṛttavaktre kila /
MSS_9489B-2 paśyantī muhurantaraṅgamadanā dolāyamānekṣaṇā lajjāmanmathamadhyagāpi nitarāṃ tasyābhavat prītaye //
MSS_9490-1 kānte yāmi, kva, deśāntara, mapi śayanā, nneti, kiṃ sadmano'pi kvaitāvanmātra, māḥ kiṃ kathayasi nagarā, nna priye nirvṛto'pi /
MSS_9490-2 ityākarṇyoktavastukramaghanaghanahṛdvedanā veda nāhaṃ kāhaṃ kutrāsmi ko'yaṃ bata hatasamayo'pyasmi vā nāsmi veti //
MSS_9491-1 kānte vicitrasuratakramabaddharāge saṅketake'pi mṛgaśābadṛśā rasena /
MSS_9491-2 tatkūjitaṃ kimapi yena tadīyatalpaṃ nālpaiḥ parītamanukūjitalāvakaughaiḥ //
MSS_9492-1 kānte vilāsini kalāvati padmanetre nityaṃ tvayi priyatame ramate mano me /
MSS_9492-2 itthaṃ bhavantamurubhāvanayā vadantaṃ śrīkṛṣṇa māṃ budhajanā api hā hasanti //
MSS_9493-1 kānte sāgasi kañcukaspṛśi tayā sācīkṛtagrīvayā muktāḥ kopakaṣāyamanmathaśaratkrūrāḥ kaṭākṣāṅkurāḥ /
MSS_9493-2 sākūtaṃ darahāsakesaravacomādhvīkadhārālasā prītiḥ kalpalateva kācana mahādānīkṛtā subhruvā //
MSS_9493A-1 kānte sāgasi kācidantikagate nirbhartsya roṣāruṇair bhrūbhaṅgīkṛṭilairapāṅgavalanairālokamān ā muhuḥ /
MSS_9493A-2 badhvā mekhalayā sapatnaramaṇīpādābjalākṣāṅkitaṃ līlānīlasaroruheṇa niṭilaṃ hanti sma roṣākulā //
MSS_9494-1 kānte sāgasi yāpite priyasakhīveṣaṃ vidhāyāgate bhrāntyāliṅgya mayā rahasyamuditaṃ tatsaṃgamākāṅkṣayā /
MSS_9494-2 mugdhe duṣkarametadityatitarāmuktvā sahāsaṃ balād āliṅgya cchalitāsmi tena kitavenādya pradoṣāgame //
MSS_9495-1 kānte snehanidhau samīyuṣi madhau jitvā śriyaṃ śaiśirīṃ viśleṣādiva tasya pāṇḍimabhṛtāmālīlatānāmiyam /
MSS_9495-2 kartuṃ nūtanacitrapatraracanāṃ kiṃ kānanaśrīrimāṃ prācīnāṃ pavanāñcalena paritaḥ patrāvalīṃ lumpati //
MSS_9496-1 kānte hanta sukomalā bata matā prāg vyarthameva bhramāt kiṃtu tvaṃ bhuvi niṣṭhurā nirupamā paśyasyapīmaṃ na mām /
MSS_9496-2 tasmād vakṣasi te payodharamiṣād dhātrā nikhāyārpitau śailendrāviti sāṃprataṃ na hi ciraṃ saukhyaṃ parakleśituḥ //
MSS_9497-1 kānto narmaṇi naipuṇena viditastvaṃ śaiśavadveṣiṇī krīḍāśailaśiromaṇirgṛhamidaṃ ramyo vasantotsavaḥ /
MSS_9497-2 sakhyaḥ kāmakathopacāracaturāḥ saṃbhogakāle'dhunā māno vā kalaho'thavā yadi kadā taccetaso nirvṛtiḥ //
MSS_9498-1 kānto yāsyati dūradeśamiti me cintā paraṃ jāyate lokānandakaro hi candravadane vairāyate candramāḥ /
MSS_9498-2 kiṃ cāyaṃ vitanoti kokilakalālāpo vilāpodayaṃ prāṇāneva haranti hanta nitarāmārāmamandānilāḥ //
MSS_9499-1 kānto'si nityamadhuro'si rasākulo'si kiṃ cāsi pañcaśarakārmukamadvitīyam /
MSS_9499-2 ikṣo tavāsti sakalaṃ paramekamūnaṃ yat sevito bhajasi nīrasatāṃ krameṇa //
MSS_9500-1 kāntyā kāñcanakāntayā parimalairbhāgyaikabhogyais tathā saundaryeṇa ca sādhunaiva kusumaṃ hā hanta na tvatsamam /
MSS_9500-2 akrodhaṃ śṛṇu kintu dūṣaṇamiva tvayyasti kiñcit punas tattvajñairyadacumbitaṃ tvamasi re cāmpeya puṣpandhayaiḥ //
MSS_9501-1 kāntyā daridratvamupaiti candraḥ kimasti tattvaṃ vikacotpaleṣu /
MSS_9501-2 na vedyi viśvāsya kathaṃ mṛgākṣyā saundaryasṛṣṭirmuṣitā vidhātuḥ //
MSS_9502-1 kāntyā viluptāni vilocanānām āpāṭalānāmatirodanena /
MSS_9502-2 sakuṅkumānīva punarbhaṃvanti yasyārinārīkucamaṇḍalāni //
MSS_9503-1 kāntyā suvarṇavarayā parayā ca śuddhyā nityaṃ svikāḥ khalu śikhāḥ paritaḥ kṣipantīm /
MSS_9503-2 cetoharāmapi kṛśeśayalocane tvāṃ jānāmi kopakaluṣo dahano dadāha //
MSS_9504-1 kānyakubjā dvijāḥ sarve māgadhaṃ mādhuraṃ vinā /
MSS_9504-2 gauḍadrāviḍavikhyātāḥ kānyakubjāḥ mahodbhavāḥ //
MSS_9505-1 kā pāṇḍupatnī gṛhabhūṣaṇaṃ kiṃ ko rāmaśatruḥ kimagastyajanma /
MSS_9505-2 kaḥ sūryaputro viparītapṛcchā kuntīsuto rāvaṇakumbhakarṇāḥ //
MSS_9506-1 kāpi kāntamidamāha mahelā sādhu sādhaya tathā yudhi kāryam /
MSS_9506-2 vartate tava yathā ca jayaśrīr lokanāthalalanā ca sapatnī //
MSS_9507-1 kāpi kuḍyalikhitāvadhirekhāḥ proṣitapriyatamā gaṇayantī /
MSS_9507-2 veśmani prabalavahniparīte sāsrayā bahiranīyata sakhyā //
MSS_9508-1 kāpi mukhyapadavīmadhiropya svāṃ sakhīṃ svakaradhāritadīpā /
MSS_9508-2 prāṇanātharatigehamayāsīd adbhuto ratipaterupadeśaḥ //
MSS_9509-1 kāpiśāyanasugandhi vighūrṇann unmado'dhiśayituṃ samaśeta /
MSS_9509-2 phulladṛṣṭivadanaṃ pramadānām abjacāru caṣakaṃ ca śaḍaṅghriḥ //
MSS_9510-1 kāpi śīghramavadhīritamānā mānino vicalitā priyadhāmni /
MSS_9510-2 āgatena marutāpi purastāl lāghavasya parihāramamaṃsta //
MSS_9511-1 kāpuruṣaḥ kukkuraśca bhojanaikaparāyaṇaḥ /
MSS_9511-2 lālitaḥ pārśvamāyāti vārito naiva gacchati //
MSS_9512-1 kāpyaṅghrī raṅgapatryāruṇayati ramaṇī bhūṣaṇairbhāti kācid gāyatyanyā parāpi pralasati laharīlakṣma vāso vasānā /
MSS_9512-2 yatrānyā snehapūrān vitarati ca mudaṃ yāti dolābhiranyā sā śṛṅgāradvitīyā racayati na manaḥ kasya śṛṅgāramagnam //
MSS_9513-1 kāpyanyā mukulādhikāramilitā lakṣmīraśokadrume mākandaḥ samayocitena vidhinā dhatte'bhijātaṃ vapuḥ /
MSS_9513-2 kiṃ cāṣāḍhagireranaṅgavijayaprastāvanāpaṇḍita ḥ svairaṃ sarpati bālacandanalatālīlāsakho mārutaḥ //
MSS_9514-1 kāpyabhikhyā tayorāsīd vrajato śuddhaveṣayoḥ /
MSS_9514-2 himanirmuktayoryoge citrācandramasoriva //
MSS_9515-1 kāpyāgataṃ vīkṣya manodhināthaṃ samutthitā sādaramāsanāya /
MSS_9515-2 kareṇa śiñjadvalayena talpam āsphālayantī kalamājuhāva //
MSS_9516-1 kā prastutābhiṣekād āryaṃ pracyāvayed guṇajyeṣṭham /
MSS_9516-2 manye mamaiva puṇyaiḥ sevāvasaraḥ kṛto vidhinā //
MSS_9517-1 kā priyeṇa rahitā varāṅganā dhāmni kena tanayena nanditā /
MSS_9517-2 kīdṛśena puruṣeṇa pakṣiṇāṃ bandhanaṃ samabhilaṣyate sadā //
MSS_9518-1 kā prītiḥ saha mārjāraiḥ kā prītiravanīpatau /
MSS_9518-2 gaṇikābhiśca kā prītiḥ kā prītirbhikṣukaiḥ saha //
MSS_9519-1 kābhirna tatrābhinavasmarājñā viśvāsanikṣepavaṇik kriye'ham /
MSS_9519-2 jihneti yannaiva kuto'pi tiryak kaścit tiraścastrapate na tena //
MSS_9520-1 kā bhūṣā balināṃ, kṣamā, paribhavaḥ, kopaḥ svakulyaiḥ kṛtaḥ kiṃ duḥkhaṃ, parasaṃśrayo, jagati kaḥ ślāghyo, ya āśrīyate /
MSS_9520-2 ko mṛtyu, rvyasanaṃ, śucaṃ jahati ke, yairnirjitā śatravaḥ kairvijñātamidaṃ virāṭanagaracchannasthitaiḥ pāṇḍavaiḥ //
MSS_9521-1 kāmaṃ karīṣāgnimadho nidhāyā- bhrameṇa tāpātiśayaṃ bhajadhvam /
MSS_9521-2 yuṣmākamadyāvadhi nādhikāro dugdhātimugdhādharamādhurīṣu //
MSS_9522-1 kāmaṃ karṇakaṭuḥ kṛto'timadhuraḥ kekāravaḥ kekināṃ meghāścāmṛtadhāriṇo'pi vihitāḥ prāyo viṣasyandinaḥ /
MSS_9522-2 unmīlannavakandalāvalirasau śayyāpi sarpāyate tat kiṃ yad viparītamatra na kṛtaṃ tasyā viyogena me //
MSS_9523-1 kāmaṃ kāmadughaṃ dhuṅkṣva mitrāya varuṇāya ca /
MSS_9523-2 vayaṃ dhīreṇa dānena sarvān kāmānaśīmahi //
MSS_9524-1 kāmaṃ kāmayate na kelinalinīṃ nāmodate kaumudī- nisyandairna samīhate mṛgadṛśāmālāpalīlāmapi /
MSS_9524-2 sīdanneṣa niśāsu duḥsahatanurbhogābhilāṣālasair aṅgaistāmyati cetasi vrajavadhūmādhāya mugdho hariḥ //
MSS_9525-1 kāmaṃ kāmayamānasya yadā kāmaḥ samṛddhyate /
MSS_9525-2 athainamaparaḥ kāmas tṛṣṇā vidhyati bāṇavat //
MSS_9526-1 kāmaṃ kāmasamas tvamatra jagati khyāto'si yat sarvadā rūpeṇaiva mahīpate tava dhanuḥpāṇḍityamanyādṛśam /
MSS_9526-2 tvaṃ yasmin viśikhaṃ vimuñcasi tamevoddiśya muktatrapaṃ truṭyatkaṃcukamudgataspṛhamaho dhāvanti devāṅganāḥ //
MSS_9527-1 kāmaṃ kumīnasadṛśaṃ rājyamapi prājyakaṇṭakaṃ kuśalaḥ /
MSS_9527-2 pākānvitamatisurasaṃ bhuṅkte bahudhāvadhānena //
MSS_9528-1 kāmaṃ kūle nadīnāmanugiri mahiṣīyūthanīḍopakaṇṭhe gāhante śaṣparājīrabhinavaśalabhagrāsalolā balākāḥ /
MSS_9528-2 antarvinyastavīruttṛṇamayapuruṣatrāsavighnaṃ kathaṃcit kāpotaṃ kodravāṇāṃ kavalayati kaṇān kṣetrakoṇaikadeśe //
MSS_9529-1 kāmaṃ kopakaṣāyitākṣiyugalaṃ kṛtvā karotphālanaiḥ kṣudrān vanyamṛgāt karīndra sahasā vidrāvaya tvaṃ mudā /
MSS_9529-2 helākhaṇḍitakumbhikumbhavigaladraktāruṇāṅge harau jāte locanagocare yadi bhavān sthātā tadā manmahe //
MSS_9530-1 kāmaṃ krodhaṃ ca lobhaṃ ca dambhaṃ darpaṃ ca bhūmipaḥ /
MSS_9530-2 samyagvijetuṃ yo veda sa mahīmabhijāyate //
MSS_9530A-1 kāmaṃ krodhaṃ bhayaṃ lobhaṃ dambhaṃ mohaṃ madaṃ tathā /
MSS_9530A-2 nidrāṃ matsaramālasyaṃ nāstikyaṃ ca parityaja //
MSS_9531-1 kāmaṃ krodhaṃ lobhaṃ mohaṃ tyaktvātmānaṃ paśya hi ko'ham
MSS_9531-2 ātmajñānavihīnā mūḍhās te pacyante narake mūḍhāḥ //
MSS_9532-1 kāmaṃ guṇairmahāneṣa prakṛtyā punarāsuraḥ /
MSS_9532-2 utkarṣāt sarvato vṛtteḥ sarvākāraṃ hi dṛpyati //
MSS_9533-1 kāmaṃ janāḥ smayante kailāsavilāsavarṇanāvasare /
MSS_9533-2 sādhanakathanāvasare sācīkurvanti vaktrāṇi //
MSS_9534-1 kāmaṃ tu kṣapayed dehaṃ puṣpamūlaphalaiḥ śubhaiḥ /
MSS_9534-2 na tu nāmāpi gṛhṇīyāt patyau prete parasya tu //
MSS_9535-1 kāmaṃ dahantu maruto malayācalasya candro'pi pātayatu vā nitarāṃ sphuliṅgān /
MSS_9535-2 dūre priyo vimalavaṃśamaṇiḥ patirme tatsāmprataṃ tvaritamānaya taṃ kathaṃcit //
MSS_9536-1 kāmaṃ dīrghā bhaved yātrā kāmaṃ panthā mahān bhavet /
MSS_9536-2 so'pi prabhoḥ kṛpāmeva nityamāśrayate'ntataḥ //
MSS_9537-1 kāmaṃ dugdhe viprakarṣatyalakṣmīṃ kīrtiṃ sūte duṣkṛtaṃ yā hinasti /
MSS_9537-2 tāṃ cāpyetāṃ mātaraṃ maṅgalānāṃ dhenuṃ dhīrāḥ sūnṛtāṃ vācamāhuḥ //
MSS_9538-1 kāmaṃ durviṣahajvaraṃ janayati vyāghūrṇayatpakṣiṇī gātrāṇyūrunitambagaṇḍahṛdayānyucchūnay atyulbaṇam /
MSS_9538-2 tāṃ tāṃ durvikṛtaṃ karoti suhṛdo gāḍhaṃ vyathante yayā vyādhiyauvanamātmanāśaniyataḥ ke te grahaṇyādayaḥ //
MSS_9539-1 kāmaṃ dṛṣṭā mayā sarvā vivastrā rāvaṇastriyaḥ /
MSS_9539-2 na tu me manasaḥ kiṃcid vaikṛtyamupapadyate //
MSS_9540-1 mano hi hetuḥ sarveṣām indriyāṇāṃ pravartane /
MSS_9540-2 śubhāśubhāsvavasthāsu tacca me suvyavasthitam //
MSS_9541-1 kāmaṃ na paśyati didṛkṣata eva bhūmnā noktāpi jalpati vivakṣati cādareṇa /
MSS_9541-2 lajjāsmaravyatikareṇa mano'dhināthe bālā rasāntaramidaṃ lalitaṃ bibharti //
MSS_9542-1 kāmaṃ niṣkaruṇaṃ vetsi vetsi taṃ bahuvallabham /
MSS_9542-2 dūti cūtāṅkurakharā diśo vetsi na vetsi kim //
MSS_9543-1 kāmaṃ nṛpāḥ santu sahasraśo'nye rājanvatīmāhuranena bhūmim /
MSS_9543-2 nakṣatratārāgrahasaṃkulāpi jyotiṣmatī cāndramasaiva rātriḥ //
MSS_9543A-1 kāmaṃ paramiti jñātvā devo'pi hi purandaraḥ /
MSS_9543A-2 gautamasya muneḥ patnīm ahalyāṃ cakame purā //
MSS_9544-1 kāmaṃ pratyādiṣṭāṃ smarāmi na parigrahaṃ munes tanayān /
MSS_9544-2 balavat tu dūyamānaṃ pratyāyayatīva me hṛdayam //
MSS_9545-1 kāmaṃ pradīpayati rūpamabhivyanakti saubhāgyamāvahati vaktrasugandhitāṃ ca /
MSS_9545-2 ūrjaṃ karoti kaphajāśca nihanti rogāṃs tāmbūlamevamaparāṃśca guṇān karoti //
MSS_9546-1 yuktena cūrṇena karoti rāgaṃ rāgakṣayaṃ pūgaphalātiriktam /
MSS_9546-2 cūrṇādhikaṃ vaktravigandhakāri patrādhikaṃ sādhu karoti gandham //
MSS_9547-1 patrādhikam niśi hitaṃ saphalaṃ divā ca proktānyathākaraṇamasya viḍambanaiva /
MSS_9547-2 kakkolapūgalavalīphalapārijātair āmoditaṃ madamudā muditaṃ karoti //
MSS_9548-1 kāmaṃ pradoṣatimireṇa na dṛśyase tvaṃ saudāminīva jaladodarasaṃdhilīnā /
MSS_9548-2 tvāṃ sūcayiṣyati tu mālyasamudbhavo'yaṃ gandhaśca bhīru mukharāṇi ca nūpurāṇi //
MSS_9549-1 kāmaṃ priyānapi prāṇān vimuñcanti manasvinaḥ /
MSS_9549-2 icchanti na tvamitrebhyo mahatīmapi satkriyām //
MSS_9550-1 kāmaṃ priyā na sulabhā manas tu tadbhāvadarśanāśvāsi /
MSS_9550-2 akṛtārthe'pi manasije ratimubhayaprārthanā kurute //
MSS_9551-1 kāmaṃ bhavantu madhulampaṭaṣaṭpadaugha- saṃghaṭṭadhundhumaghanadhvanayo'bjakhaṇḍāḥ /
MSS_9551-2 gāyatyatiśrutisukhaṃ vidhireva yatra bhṛṅgaḥ sa ko'pi dharaṇīdharanābhipadmaḥ //
MSS_9552-1 kāmaṃ bhavantu sarito bhuvi supratiṣṭhāḥ svādūni santu salilāni ca śuktayaśca /
MSS_9552-2 etāṃ vihāya varavarṇini tāmraparṇīṃ nānyatra sambhavati mauktikakāmadhenuḥ //
MSS_9553-1 kāmaṃ mā kāmayadhvaṃ vṛṣamapi ca bhṛśaṃ mādriyadhvaṃ na vitte cittaṃ datta śrayadhvaṃ paramamṛtaphalā yā kalā tāmihaikām /
MSS_9553-2 itthaṃ devaḥ smarārirvūṣamadharacarīkṛtya mūrtyaiva ditsan niḥsvo viśvopadeśānamṛtakarakalāśekharastrāyatāṃ vaḥ //
MSS_9554-1 kāmaṃ likhatu saṃsthānaṃ kaścid rūpaṃ ca bhāsvataḥ /
MSS_9554-2 abhittivihatālambam ālokaṃ vilikhet katham //
MSS_9555-1 kāmaṃ vaneṣu hariṇās tṛṇena jīvantyayatnasulabhena /
MSS_9555-2 vidadhati dhaniṣu na dainyaṃ te kila paśavo vayaṃ sudhiyaḥ //
MSS_9556-1 kāmaṃ vapuḥ pulakitaṃ nayane dhṛtāsre vācaḥ sagadgadapadāḥ sakhi kampi vakṣaḥ /
MSS_9556-2 jñātaṃ mukundamuralīravamādhurī te cetaḥ sudhāṃśuvadane taralīkaroti //
MSS_9557-1 kāmaṃ vācaḥ katicidaphalāḥ santu loke kavīnāṃ santyevānyā madhuripukathāsaṃstavāt kāmadogdhryaḥ /
MSS_9557-2 vittaṃ kāmaṃ bhavatu viphalaṃ dattamaśrotriyebhyaḥ pātre dattairbhavati hi dhanairdhanyatā bhūridātuḥ //
MSS_9558-1 kāmaṃ viṣaṃ ca viṣayāśca nirīkṣyamāṇāḥ śreyo viṣaṃ na viṣayāḥ parisevyamānāḥ /
MSS_9558-2 ekatra janmani viṣaṃ vinihanti pītaṃ janmāntareṣu viṣayāḥ paritāpayanti //
MSS_9559-1 kāmaṃ śivena śamitaṃ punarujjagāra dṛṣṭis taveti kimiyaṃ janani stutiste /
MSS_9559-2 līlāprasūtapuruṣārthacatuṣṭayāyās tasyāḥ paraṃ tu sa bhavatyavayuktyavādaḥ //
MSS_9560-1 kāmaṃ śīrṇapalāśapatraracitāṃ kanthāṃ vasāno vane kuryāmambubhirapyayācitasukhaiḥ prāṇānubandhasthitim /
MSS_9560-2 sāṅgaglāni savepitaṃ sacakitaṃ sāntarnidāghajvaraṃ vaktuṃ na tvahamutsahe sakṛpaṇaṃ dehīti dīnaṃ vacaḥ //
MSS_9561-1 kāmaṃ śunako nṛpati- prasādataḥ syād gajendramaulisthaḥ /
MSS_9561-2 bhavateva tena saha re nārdayituṃ śakyate jātu //
MSS_9562-1 kāmaṃ śyāmatanus tathā malinayatyāvāsavastrādikaṃ lokaṃ rodayate bhanakti janatāgoṣṭhīṃ kṣaṇenāpi yaḥ /
MSS_9562-2 mārge'pyaṅgulilagna eva bhavataḥ svābhāvinaḥ śreyase hā svāhāpriya dhūmamaṅgajamimaṃ sūtvā na kiṃ lajjitaḥ //
MSS_9563-1 kāmaṃ santu sahasraśaḥ katipaye sārasyadhaureyakāḥ kāmaṃ vā kamanīyatāparimalasvārājyabaddhavratāḥ /
MSS_9563-2 naivaivaṃ vivadāmahe na ca vayaṃ deva priyaṃ brūmahe yatsatyaṃ ramaṇīyatāpariṇatistvayyeva pāraṃ gatā //
MSS_9564-1 kāmaṃ sarvo'pyalaṃkāro rasamarthe niṣiñcati /
MSS_9564-2 tathāpyagrāmyataivainaṃ bhāraṃ vahati bhūyasā //
MSS_9564A-1 kāmaṃ sudhākarakarāmṛtadivyarūpa- saudhāgrapīṭhavasatiḥ sukhamastu kākaḥ /
MSS_9564A-2 śrīsundarīramaṇasaṅgamakaṇṭhalagna- pūryatsudhāmaṇitajit kimasau kapotaḥ //
MSS_9565-1 kāmaṃ striyo niṣeveta pānaṃ vā sādhu mātrayā /
MSS_9565-2 na dyūtamṛgaye vidvān atyantavyasane hi te //
MSS_9566-1 kāmaṃ harirbhava vimūḍha bhavātha candraś candrārdhamauliratha vā hara eva bhūyāḥ /
MSS_9566-2 vidyāpraṇāśaparivardhitaghoradīpteḥ krodhānalasya mama nendhanatāṃ prayāsi //
MSS_9567-1 kāmaḥ kamanīyatayā kimapi nikāmaṃ karoti saṃmoham /
MSS_9567-2 viṣamiva viṣamaṃ sahasā madhuratayā jīvanaṃ harati //
MSS_9568-1 kāmaḥ kāmaṃ kamalavadanānetraparyantavāsī dāsībhūtatribhuvanajanaḥ prītaye jāyatāṃ vaḥ /
MSS_9568-2 dagdhasyāpi tripuraripuṇā sarvalokaspṛhārhā yasyādhikyaṃ ruciratitarāmañjanasyeva yātā //
MSS_9569-1 kāmaḥ kupyati candramā api balānmāṃ dagdhumabhyudyato vātā vāpi samāgatā yamadiśaḥ prāṇān niharntu tathā /
MSS_9569-2 raktākṣāstvarayanti tān parabhṛtāḥ svaiḥ kūjanairdūti tat preyāṃsaṃ tamupānayāśvitarathā trāṇaṃ na me kutracit //
MSS_9569A-1 kāmaḥ krodhaśca lobhaśca dehe tiṣṭhanti taskarāḥ /
MSS_9569A-2 jñātaratnamapāhāri tasmāj jāgrata jāgrata //
MSS_9570-1 kāmaḥ krodhaśca lobhaśca māno harṣo madas tathā /
MSS_9570-2 ete hi ṣaḍ vijetavyā nityaṃ svaṃ dehamāśritāḥ //
MSS_9571-1 kāmaḥ krodhaśca lobhaśca mado mānas tathaiva ca /
MSS_9571-2 harṣaśca śatravo hyete nāśāya kumahībhṛtām //
MSS_9571A-1 kāmaḥ krodhaśca lobhaśca moho harṣo madastathā /
MSS_9571A-2 ṣaḍvargamutsṛjedenaṃ yasmiṃstyakte sukhī nṛpaḥ //
MSS_9571B-1 kāmaḥ krodhas tathā mohas trayo'pyete mahādviṣaḥ /
MSS_9571B-2 ete na nirjitā yāvat tāvat saukhyaṃ kuto nṛṇām //
MSS_9572-1 kāmaḥ krodhas tathā lobho dehe tiṣṭhanti taskarāḥ /
MSS_9572-2 te muṣṇanti jagat sarvaṃ tasmājjāgrata jāgrata //
MSS_9572A-B-1 kāmaḥ krodhas tathā lobho rāgo dveṣaśca matsaraḥ /
MSS_9572A-B-2 mado māyā tathā mohaḥ kandarpo darpa eva ca //
MSS_9572A-B-3 ete hi ripavo ghorā dharmasarvasvahāriṇaḥ /
MSS_9572A-B-4 etairbambhramyate jīvaḥ saṃsāre bahuduḥkhade //
MSS_9573-1 kāmaḥ krodhas tathā lobho harṣo māno madas tathā /
MSS_9573-2 ṣaḍvargamutsṛjedenaṃ tasmiṃs tyakte sukhī nṛpaḥ //
MSS_9574-1 kāmaḥ krodho mado māno lobho harṣas tathaiva ca /
MSS_9574-2 ete varjyāḥ prayatnena sādaraṃ pṛthivīkṣitā //
MSS_9575-1 eteṣāṃ vijayaṃ kṛtvā kāryo bhṛtyajayas tataḥ /
MSS_9575-2 kṛtvā bhṛtyajayaṃ rājā paurāñjanapadāñjayet //
MSS_9576-1 kāmaḥ sarvātmanā heyaḥ sa ceddhātuṃ na śakyate /
MSS_9576-2 svabhāryāṃ prati kartavyaḥ saiva tasya hi bheṣajam //
MSS_9577-1 ... ... ... ... /
MSS_9577-2 kāma evārthadharmābhyāṃ garīyāniti me matiḥ //
MSS_9578-1 kāma eṣa mahāśatrus tamekaṃ nirjayed dṛḍham /
MSS_9578-2 jitakāmā mahātmānas tairjitaṃ nikhilaṃ jagat //
MSS_9579-1 kāmakāro mahāprājña gurūṇāṃ sarvadānagha /
MSS_9579-2 upapanneṣu dāreṣu putreṣu ca vidhīyate //
MSS_9580-1 kāmakārmukatayā kathayanti bhrūlatāṃ mama punarmatamanyat /
MSS_9580-2 locanāmburuhayoruparisthaṃ bhṛṅgaśāvakatatidvayametat //
MSS_9581-1 kāmakrodhaṃ tathā lobhaṃ svādu śṛṅgārakautuke /
MSS_9581-2 atinidrātiseve ca vidyārthī hyaṣṭa varjayet //
MSS_9582-1 kāmakrodhagrāhavatīṃ pañcendriyajalāṃ nadīm /
MSS_9582-2 kṛtvā dhṛtimayīṃ nāvaṃ janmadurgāṇi saṃtara //
MSS_9582A-1 kāmakrodhabhayādanyair lobhyamāno na lubhyati /
MSS_9582A-2 yayā śaktyā yutaḥ kārye mantraśaktistu sā smṛtā //
MSS_9583-1 kāmakrodhamadonmattāḥ strīṇāṃ ye vaśavartinaḥ /
MSS_9583-2 na te jalena śudhyanti snānatīrthaśatairapi //
MSS_9584-1 kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām /
MSS_9584-2 abhito brahmanirvāṇaṃ vataite viditātmanām //
MSS_9585-1 kāmakrodhas tathā moho lobho māno madas tathā /
MSS_9585-2 ṣaḍvargamutsṛjedenam asmiṃstyakte sukhī nṛpaḥ //
MSS_9586-1 kāmakrodhādayaḥ sarve matirakṣāṇyahaṃkṛtiḥ /
MSS_9586-2 guṇā vividhakarmāṇi vilīyante manaḥkṣayāt //
MSS_9586A-1 kāmakrodhādibhistāpais tāpyamāno divāniśam /
MSS_9586A-2 ātmā śarīrāntasthosau pacyate puṭapākavat //
MSS_9587-1 kāmakrodhānṛtadrohalobhamohamadādayaḥ /
MSS_9587-2 namanti yatra rājendra tameva brāhmaṇaṃ viduḥ //
MSS_9588-1 kāmakrodhāvanādṛtya dharmamevānupālayet /
MSS_9588-2 dharmaḥ śreyaskaratamo rājñāṃ bharatasattama //
MSS_9588A-1 kāmakrodhāvanirjitya kimaraṇye kariṣyati /
MSS_9588A-2 athavā nirjitāvetau kimaraṇye kariṣyati //
MSS_9589-1 kāmakrodhau tu saṃyamya yo'rthān dharmeṇa paśyati /
MSS_9589-2 prajāstamanuvartante samudramiva sindhavaḥ //
MSS_9590-1 kāmakrodhau dvayamapi padaṃ pratyanīkaṃ vaśitve hatvānaṅgaṃ kimiva hi ruṣā sādhitaṃ tryambakeṇa /
MSS_9590-2 yas tu kṣāntyā śamayati śataṃ manmathādyānarātīn kalyāṇaṃ vo diśatu sa munigrāmaṇīrarkabandhuḥ //
MSS_9591-1 kāmakrodhau puraskṛtya yo'rthaṃ rājānutiṣṭhati /
MSS_9591-2 na sa dharmaṃ na cāpyarthaṃ parigṛhṇāti bāliśaḥ //
MSS_9592-1 kāmakrodhau madyatamau niyoktavyau yathocitam /
MSS_9592-2 kāmaḥ prajāpālane ca krodhaḥ śatrunibarhaṇe //
MSS_9593-1 kāmakrodhau vinirjitya kimaraṇyaiḥ kariṣyati /
MSS_9593-2 annena dhāryaṃte dehaḥ kulaṃ śīlena dhāryate //
MSS_9594-1 kāmakrodhau hi puruṣam arthebhyo vyapakarṣataḥ /
MSS_9594-2 tau tu śatrū vinirjitya rājā vijayate mahīm //
MSS_9595-1 kāmaghnād viṣamadṛśo bhūtyavaliptād bhujaṅgasaṅgaruceḥ /
MSS_9595-2 ko bhṛṅgīva na śuṣyati vāñcha na phalamīśvarādaguṇāt //
MSS_9596-1 kāmajaṃ mṛgayā dyūtaṃ striyaḥ pānaṃ tathaiva ca /
MSS_9596-2 vyasanaṃ vyasanārthajñaiś caturvidhamudāhṛtam //
MSS_9597-1 kāma jānāmi te mūlaṃ saṃkalpāt kila jāyase /
MSS_9597-2 na tvāṃ saṃkalpayiṣyāmi samūlo na bhaviṣyasi //
MSS_9598-1 kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ /
MSS_9598-2 viyujyate'rthadharmābhyāṃ krodhajeṣvātmanaiva tu //
MSS_9598A-1 kāmatantreṣu nipuṇaḥ kruddhānunayakovidaḥ /
MSS_9598A-2 sphurite'nādare kiṃcid dayitāyā virajyati //
MSS_9599-1 kāmato rūpadhāritvaṃ śastrāstrāśmāmbuvarṣaṇam /
MSS_9599-2 tamo'nilo'calo medhā iti māyā hyamānuṣī //
MSS_9600-1 jaghāna kīcakaṃ bhīma āśritaḥ strīsarūpatām /
MSS_9600-2 ciraṃ pracchannarūpo'bhūd divyayā māyayā nalaḥ //
MSS_9601-1 kāmadarpādiśīlānām avicāritakāriṇām /
MSS_9601-2 āyuṣā saha naśyanti sampado mūḍhacetasām //
MSS_9602-1 kāmadhenuguṇā vidyā hyakāle phaladāyinī /
MSS_9602-2 pravāse mātṛsadṛśī vidyā guptaṃ dhanaṃ smṛtam //
MSS_9602A-1 kāmadhenudharādīnāṃ dātāraḥ sulabhā bhuvi /
MSS_9602A-2 durlabhaḥ puruṣo loke sarvabhūtadayāparaḥ //
MSS_9603-1 kāmanāmnā kirātena vitatā mūḍhacetasām /
MSS_9603-2 nāryo naravihaṃgānām aṅgabandhanavāgurāḥ //
MSS_9604-1 kāmapi dhatte sūkararūpī kāmapi rahitāmicchati bhūpaḥ /
MSS_9604-2 kenākāri ca manmathajananaṃ kena virājati taruṇīvadanam //
MSS_9605-1 kāmapi śriyamāsādya yas tadvṛddhau na ceṣṭate /
MSS_9605-2 tasyāyatiṣu na śreyo bījabhojikuṭumbavat //
MSS_9606-1 kāmaprasaktamātmānaṃ smṛtvā pāṇḍuṃ nipātitam /
MSS_9606-2 nivartayet tathā krodhād anuhādaṃ hatātmajam //
MSS_9607-1 kāmabandhanamevaikaṃ nānyadastīha bandhanam /
MSS_9607-2 kāmabandhanamukto hi brahmabhūyāya kalpate //
MSS_9608-1 kāmabāṇaprahāreṇa mūrcchitāni pade pade /
MSS_9608-2 jīvanti yuvacetāṃsi yuvatīnāṃ smitāmṛtaiḥ //
MSS_9609-1 kāmamastu jagat sarvaṃ kālasyāsya vaśaṃvadam /
MSS_9609-2 kālakālaprapannānāṃ kālaḥ kiṃ naḥ kariṣyati //
MSS_9610-1 kāmamā maraṇāt tiṣṭhed gṛhe kanyartumatyapi /
MSS_9610-2 na caivaināṃ prayaccheta guṇahīnāya karhicit //
MSS_9611-1 kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ /
MSS_9611-2 mohād gṛhītvāsadgrāhān pravartante'śucivratāḥ //
MSS_9612-1 kāmayante virajyante rañjayanti tyajanti ca /
MSS_9612-2 karṣayantyo'pi sarvārthāñ jñāyante naiva yoṣitaḥ //
MSS_9613-1 kāmayeta na hi kṣudram arthaṃ jātu mahāmanāḥ /
MSS_9613-2 vardhayeta svamaudāryaṃ prabhāvaṃ ca yaśo bhuvi //
MSS_9614-1 kāmavarṣī ca parjanyo nityaṃ sasyavatī mahī /
MSS_9614-2 gāvaśca ghaṭadohinyaḥ pādapāśca sadāphalāḥ //
MSS_9615-1 kāmavṛttas tvayaṃ lokaḥ kṛtsnaḥ samupavartate /
MSS_9615-2 yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ //
MSS_9616-1 kāmavyāghre kumatiphaṇini svāntadurvāranīḍe māyāsiṃhīviharaṇamahīlobhabhallūkabhīme /
MSS_9616-2 janmāraṇye na bhavati ratiḥ sajjanānāṃ kadācit tattvajñānāṃ viṣayatuṣitākaṇṭakākīrṇapārśve //
MSS_9617-1 kāmavyādhaśarāhatirna gaṇitā saṃjīvanī tvaṃ smṛtā no dagdho virahānalena jhaṭiti tvatsaṃgamāśābhṛtaiḥ /
MSS_9617-2 nīto'yaṃ divaso vicitralikhitaiḥ samkalparūpairmayā kiṃ vānyad hṛdaye sthitāsi nanu me tatra svayaṃ sākṣiṇī //
MSS_9618-1 kāmasaṅgaravidhau mṛgīdṛśaḥ prauḍhapeṣaṇadhare payodhare /
MSS_9618-2 svedarājirudiyāya sarvataḥ puṣpavṛṣṭiriva puṣpadhanvanaḥ //
MSS_9618A-1 kāyas tapasviṣu jayatyadhikārakāmo viśvasya cittavibhurindriyavājyadhīśaḥ /
MSS_9618A-2 bhūtāni bibhrati mahāntyapi yasya śiṣṭiṃ vyāvṛttamaulimaṇiraśmibhiruttamāṅgaiḥ //
MSS_9619-1 kāmastu tasya naivāsti pratyakṣeṇopalakṣyate /
MSS_9619-2 dampatyoḥ sahadharmeṇa trayīdharmamavāpnuyāt //
MSS_9620-1 kāmas tu bāṇāvasaraṃ pratīkṣya pataṅgavad vahnimukhaṃ vivikṣuḥ /
MSS_9620-2 umāsamakṣaṃ harabaddhalakṣyaḥ śarāsanajyāṃ muhurāmamarśa //
MSS_9621-1 kāmasya kaścic caturaḥ śarāṃśced vilaṅghayāmāsa kathaṃcidanyān /
MSS_9621-2 unmajjatā kokilakaṇṭhayantrāt na pañcamāstreṇa vaśīvabhūva //
MSS_9622-1 kāmasya jetukāmasya milanāya mahīpateḥ /
MSS_9622-2 divo mīnaṃ tviṣāmīśo dvārīkartumivāyayau //
MSS_9623-1 kāmasya veṣaśobhā peśalatā cārutā guṇotkarṣaḥ /
MSS_9623-2 nānāvidhāśca līlāś cittajñānaṃ ca kāntānām //
MSS_9624-1 kāmasyāpi nidānamāhurapare māyāṃ mahāśāsanāṃ niścitkāṃ sakalaprapañcaracanācāturyalīlāvatīm /
MSS_9624-2 yatsaṅgād bhagavānapi prabhavati pratyaṅmahāmohahā śrīraṅgo bhuvanodayāvanalayavyāpāracakre'kriyaḥ //
MSS_9625-1 kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum /
MSS_9625-2 na hi duṣṭātmanāmārya mā vasatyālaye ciram //
MSS_9626-1 kāmāgniḥ parivardhito virahiṇīśvāsānilairnirbharaṃ tūrṇaṃ tena kṛśānunā kṛśatanurmugdhā na dagdhā katham /
MSS_9626-2 bālā lolavilocanāmbujagalatsadvāridhārābharaiḥ siktā samprati tena jīvasi hare tāṃ tvaṃ samullāsaya //
MSS_9627-1 kāmaturo nādhigacchen mahāpuruṣakāminīm /
MSS_9627-2 sahasrayonideho'bhūd indro'halyāparigrahāt //
MSS_9628-1 kāmāt krodhād bhayādanyair lobhymāno na lumpati /
MSS_9628-2 yayā śaktyā yutaḥ kārye mantraśaktistu sā smṛtā //
MSS_9629-1 kāmāt klāmyasi kā rītir nārīti narakābhidhā /
MSS_9629-2 malamajjāmayī māṃsasthagī kiṃ na vigīyate //
MSS_9630-1 kāmātmatā na praśastā na caivāstyakāmatā /
MSS_9630-2 kāmyo hi vedādhigamaḥ karmayogaśca vaidikaḥ //
MSS_9631-1 kāmāditrikameva mūlamakhilakleśasya māyodbhavaṃ martyānāmiti devamaulivilasadbhrājiṣṇucūḍāmaṇiḥ /
MSS_9631-2 śrīkṛṣṇo bhagavānavocadakhilaprāṇipriyo matprabhur yasmāt tat trikamudyatena manasā heyaṃ pumarthārthinā //
MSS_9632-1 kāmādhikaraṇagrāhyakulādibalaśālinaḥ /
MSS_9632-2 ahīne'pi narendrasya śaktayaḥ siddhihetavaḥ //
MSS_9633-1 kāmānāmapi dātāraṃ kartāraṃ mānasāntvayoḥ /
MSS_9633-2 rakṣitāraṃ na mṛṣyanti bhartāraṃ paramaṃ striyaḥ //
MSS_9634-1 kāmānuśāsanaśate sutarāmadhītī so'yaṃ raho nakhapadairmahatu stanau te /
MSS_9634-2 ruṣṭādrijācaraṇakuṅkumapaṅkarāga saṃkīrṇaśaṅkaraśaśāṅkakalāṅka kāraiḥ //
MSS_9365-1 kāmānusārī puruṣaḥ kāmānanu vinaśyati /
MSS_9365-2 kāmān vyudasya dhunute yatkiñcit puruṣo rajaḥ //
MSS_9636-1 kāmān vyudasya dhunute yatkiṃcit puruṣo rajaḥ /
MSS_9636-2 kāmakrodhodbhavaṃ duḥkham ahrīraratireva ca //
MSS_9637-1 kāmābhibhūtaḥ krodhādvā yo mithyā pratipadyate /
MSS_9637-2 sveṣu cānyeṣu vā tasya na sahāyā bhavantyuta //
MSS_9638-1 kāmā manuṣyaṃ prasajanta eva dharmasya ye vighnamūlaṃ narendra /
MSS_9638-2 pūrvaṃ narastān dhṛtimān vinighnan loke praśaṃsāṃ labhate'navadyām //
MSS_9639-1 kāmāya spṛhayatyātmā saṃyato'pi manīṣiṇaḥ /
MSS_9639-2 vīthīniyamito'pyukṣā śaṣpamāsādya dhāvati //
MSS_9640-1 kāmārtāṃ svayamāyātāṃ yo na bhuṅkte nitambinīm /
MSS_9640-2 so'vaśyaṃ narakaṃ yāti tanniḥśvāsahato naraḥ //
MSS_9641-1 kāmārtāṃ svastriyaṃ dīnāṃ prārthayantīṃ punaḥ punaḥ /
MSS_9641-2 na bhajed bhajamānāṃ yaḥ sa vai cāṇḍāladarśanaḥ //
MSS_9641A-1 kāmārtā gharmataptā vety aniścayakaraṃ vacaḥ /
MSS_9641A-2 yuvānamākulīkartum iti dūtyāha narmaṇā //
MSS_9641B-1 kāmārthamajñaḥ kṛpaṇaṃ karoti prāpnoti duḥkhaṃ vadhabandhanādi /
MSS_9641B-2 kāmārthamāśākṛpaṇas tapasvī mṛrtyu śramaṃ cācchati jīvalokaḥ //
MSS_9642-1 kāmārthau lipsamānastu dharmamevāditaścaret /
MSS_9642-2 na hi dharmādapaityarthaḥ kāmo vāpi kadācana //
MSS_9642A-1 kāmāllobhād bhayāt krodhāt sākṣivādāttathaiva ca /
MSS_9642A-2 mithyā vadati yatpāpaṃ tadasatyaṃ prakīrtitam //
MSS_9642B-1 kāmāveśaḥ kaitavasyopadeśaḥ māyākośo vañcanāsanniveśaḥ /
MSS_9642B-2 nirdravyāṇāmaprasiddhapraveśo ramyakleśaḥ supraveśo'stu veśaḥ //
MSS_9643-1 kāmijanaparamabhogye kāmasukhe dhārayanti bībhatsam /
MSS_9643-2 santaḥ śamasukharasikāḥ sudhāśanāḥ sūkarānna iva //
MSS_9644-1 kāminaḥ kṛtaratotsavakāla- kṣepamākṛlavadhūkarasaṅgi /
MSS_9644-2 mekhalāguṇavilagnamasūyāṃ dīrghasūtramakarot paridhānam //
MSS_9645-1 kāminaś caritairebhiḥ kurvanto niśi jāgaram /
MSS_9645-2 kurvantyapriyamātmānaṃ kecinmūḍhāḥ priyā api //
MSS_9645A-1 kāmināṃ kāminīnāṃ ca saṅgāt kāmī bhavet pumān /
MSS_9645A-2 dehāntare tataḥ krodhī lobhī mohī ca jāyate //
MSS_9646-1 kāmināmasakalāni vibhugnaiḥ svedavārimṛdubhiḥ karajāgraiḥ /
MSS_9646-2 akriyanta kaṭhineṣu kathaṃcit kāminīkucataṭeṣu padāni //
MSS_9647-1 kāminīṃ prathamayauvanānvitāṃ mandavalgumṛdupīḍitasvanām /
MSS_9647-2 utstanīṃ samavalambya yā ratiḥ sā na dhātṛbhavane'sti me matiḥ //
MSS_9648-1 kāminīkāyakāntāre kucaparvatadurgame /
MSS_9648-2 mā saṃcara manaḥpāntha tatrāste smarataskaraḥ //
MSS_9648A-1 kāminījanavilocanapātā- nunmiṣatkaluṣān pratigṛhṇan /
MSS_9648A-2 mandamandamuditaḥ prayayau khaṃ bhītabhīta iva śītamayūkhaḥ //
MSS_9649-1 kāminīnayanakajjalapaṅkād utthito madanamattavarāhaḥ /
MSS_9649-2 kāmimānasavanāntaracārī mūlamutkhanati mānalatāyāḥ //
MSS_9650-1 kāminīvadananirjitakāntiḥ śobhituṃ na hi śaśāka śaśāṅkaḥ /
MSS_9650-2 lajjayeva vimalaṃ vapurāptuṃ śīdhupūrṇacaṣakeṣu mamajja //
MSS_9651-1 kāminīvargasaṃsargair na kaḥ saṃkrāntapātakaḥ /
MSS_9651-2 nāśnāti snāti hā mohāt kāmakṣāmavrataṃ jagat //
MSS_9652-1 kāminīsahacarasya kāminas tasya veśmasu mṛdaṅganādiṣu /
MSS_9652-2 ṛddhimantamadhikarddhiruttaraḥ pūrvamutsavamapohadutsavaḥ //
MSS_9653-1 kāmino hanta hemantaniśi śītajvarāturāḥ /
MSS_9653-2 jīvanti hariṇākṣīṇāṃ vakṣojāśleṣarakṣitāḥ //
MSS_9654-1 kāminyāḥ kucadurgaparvatabhuvi tvaṃ mā manaḥpānthaka saṃcāraṃ kuru romarājigahane tatrāsti nābhyāṃ guhā /
MSS_9654-2 tallīno madhusūdanamya tanayas tenātra caureṇa bho nirvastrīkriyate divāpi hi naro rātrau tu kiṃ kathyate //
MSS_9655-1 kāminyāḥ kucayoḥ kāntiḥ pīnatvena puraskṛtā /
MSS_9655-2 suvarṇācalaśṛṅgābhāṃ vinirjetuṃ samudyatā //
MSS_9656-1 kāminyāḥ stanabhāramantharagaterlīlācalaccakṣuṣaḥ kandarpaikavilāsanityavasateḥ kīdṛk pumān vallabhaḥ /
MSS_9656-2 helākṛṣṭakṛpāṇapāritagajānīkāt kutas te'rayaḥ śvrāsāyāsaviśuṣkakaṇṭhakuharā niryānti jīvārthinaḥ //
MSS_9657-1 kāminyo nīcagāminyas taṭinya iva niścitam /
MSS_9657-2 dārā rājño'pi yattārāḥ praṇayaṃ yānti gopateḥ //
MSS_9658-1 kāmī kāmavraṇaparigataḥ kāminīreva hitvā bhuṅkte paścādapagatabhayaṃ kāminīnāṃ sahasram /
MSS_9658-2 itthaṃkāraṃ viṣayasukhabhogaikatānairnarairapy asmin dehe katipayadinānyeṣa bhogo vivarjyaḥ //
MSS_9659-1 kāmukāḥ syuḥ kathā nīcāḥ sarvaḥ kasmin pramodate /
MSS_9659-2 arthinaḥ prāpya puṇyāhaṃ kariṣyadhve vasūni kim //
MSS_9660-1 kāmuke nūtanāsaṅgagāḍhāliṅganakātare /
MSS_9660-2 gaṇikā gehagaṇanāṃ karoti dhyānamāsthitā //
MSS_9661-1 kāmuke bhramaraḥ proktaḥ kāminyāṃ cūtamañjarī /
MSS_9661-2 tathāhvānāṅkurāścāpi prākāro vāraṇe smṛtaḥ //
MSS_9662-1 kāmujjahāra harirambudhimadhyalagnāṃ kīdṛk śrutaṃ bhavati nirmalamāgamānām /
MSS_9662-2 āmantrayasva vanamagniśikhāvalīḍhaṃ yac cāpi ko dahati ke madayanti bhṛṅgān //
MSS_9663-1 kāmekapatnīvrataduḥkhaśīlāṃ lolaṃ manaś cārutayā praviṣṭām /
MSS_9663-2 nitambinīmicchasi muktalajjāṃ kaṇṭhe svayaṃgrāhaniṣaktabāhum //
MSS_9664-1 kā me gatiriti pṛcchati caramaśvāse'pi yaḥ svārtham /
MSS_9664-2 tasya janasyāpi kṛte pāpāḥ pāpāni kurvanti //
MSS_9665-1 kā meghādupayāti, kṛṣṇadayitā kā vā, sabhā kīdṛśī, kāṃ rakṣatyahihā, śarad vikacayet kaṃ, dhairyahantrī ca kā /
MSS_9665-2 kaṃ dhatte gaṇanāyakaḥ karatale, kā cañcalā kathyatām, ārohādavarohataśca nipuṇairekaṃ dvayoruttaram //
MSS_9666-1 kāmena kāmaṃ prahitā javena prāvṛṭ cacāla trijagad vijetum /
MSS_9666-2 kiṃ candrabimbaṃ dadhi bhakṣayatnī saṃdhārayantī haritaḥ śubhāya //
MSS_9667-1 kāmenākṛṣya cāpaṃ hatapaṭupaṭahaṃ valgubhirmāravīrair bhrūbhaṅgotkṣepajṛmbhāsmitalalitadṛśā divyanārījanena /
MSS_9667-2 siddhaiḥ prahvottamāṅgaiḥ pulakitavapuṣā vismayād vāsavena dhyāyanyo yogapīṭhādacalita iti vaḥ pātu dṛṣṭo munīdraḥ //
MSS_9668-1 kāmenāpi na bhettuṃ kimu hṛdayamapāri bālavanitānām /
MSS_9668-2 mūḍhaviśikhaprahāro- cchūnamivābhāti yadvakṣaḥ //
MSS_9669-1 kāmeṣuṇā kāmaripormano'pi kallolitaṃ kā manujeṣu vārtā /
MSS_9669-2 āṣāḍhavāte calati dvipendre cūlīvato vāridhireva kāṣṭhā //
MSS_9670-1 kāmais taistair hṛtajñānāḥ prapadyante'nyadevatāḥ /
MSS_9670-2 taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā //
MSS_9671-1 kāmo'kṣamā dakṣiṇatānukampā hrīḥ sādhvasaṃ krauryamanāyaitā ca /
MSS_9671-2 dambho'bhimāno'tha ca dhārmikatvaṃ dainyaṃ svayūthasyavimānanaṃ ca //
MSS_9672-1 droho bhayaṃ śaśvadupekṣaṇaṃ ca śītoṣṇavarṣāsvasahiṣṇutā ca /
MSS_9672-2 etāni kāle samupāhitāni kurvantyavaśyaṃ khalu siddhivighnam //
MSS_9673-1 kāmottaptaṃ marakatamahāgrāvahāro gabhīre magnaṃ nābhīsarasi hṛdayaṃ jagrase'nekapaṃ me /
MSS_9673-2 lilāveśapracalitakaraḥ ko'pyahīnāriketus tadbhaṅgena pratividhimihaivānurūpaṃ vyatānīt //
MSS_9674-1 kāmodvegagṛhītaṃ dhūrtairupahasyamānaśṛṅgāram /
MSS_9674-2 dāridryahataṃ yauvanam abudhānāṃ kevalaṃ vipade //
MSS_9675-1 kāmo nāsti napuṃsakasya kulaṭāvargasya nāsti trapā toyaṃ nāsti marīcakāsu satataṃ nāsti sthiratvaṃ striyaḥ /
MSS_9675-2 dharmo nāsti ca nāsti kasya vibhavo nāsti pramattātmanaḥ snehānāṃ kaṇikāpi nāsti gaṇikālokasya ca prāyaśaḥ //
MSS_9676-1 kāmopabhogasāphalyaphalo rājñāṃ mahījayaḥ /
MSS_9676-2 ahaṅkāreṇa jīyante dviṣantaḥ kiṃ nayaśriyā //
MSS_9677-1 kāmo vāmadṛśāṃ nidhirnayajuṣāṃ kālānalo vidviṣāṃ svaḥśākhī viduṣāṃ gururguṇavatāṃ pārtho dhanurdhāriṇām /
MSS_9677-2 līlāvāsagṛhaṃ kulākulajuṣāṃ karṇaḥ suvarṇārthināṃ śrīmān vīravaraḥ kṣitīśvaravaro varvarti sarvopari //
MSS_9678-1 kāmbojāḥ kambujanmākaraśaraṇakṛtaḥ sahyakāntārakacchā- nvicchāyāḥ kacchavāhā vidadhati katame kāmarūpāḥ kurūpāḥ /
MSS_9678-2 kurvāṇe tvayyakasmāt karakamalahṛtaṃ kārmukaṃ kūrmapṛṣṭho- tkṛṣṭaṃ karṇāntakṛṣṭaṃ narapakulamaṇe karṇamākarṇayanti //
MSS_9679-1 kāmyāḥ kriyās tathā kāmān mānuṣānabhivāñchati /
MSS_9679-2 striyo dānaphalaṃ vidyāṃ māyāṃ kupyaṃ dhanaṃ divam //
MSS_9680-1 devatvamamareśatvaṃ rasāyanacayaḥ kriyāḥ /
MSS_9680-2 marutprapatanaṃ yajñaṃ jalādyāveśanaṃ tathā //
MSS_9681-1 śrāddhānāṃ sarvadānānāṃ phalāni niyamāṃs tathā /
MSS_9681-2 tathopavāsāt pūrttāc ca devatābhyarccanādapi //
MSS_9682-1 tebhyas tebhyaśca karmabhya upasṛṣṭo'bhivāñchati /
MSS_9682-2 cittamitthaṃ varttamānaṃ yatnādyogī nivarttayet //
MSS_9683-1 kāmyānāṃ katicit samāparimitasvargaikasaṃdāyināṃ sadyaḥ svāntanitāntamohanakṛtāṃ kartā janaḥ karmaṇām /
MSS_9683-2 ātmānandamananyavedyamaparicchinnaṃ na jānāti taṃ vikretā lavaṇasya vetti kimu tatkarpūramūlyaṃ param //
MSS_9684-1 kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ /
MSS_9684-2 sarvakarmaphalatyāgaṃ prāhus tyāgaṃ vicakṣaṇāḥ //
MSS_9685-1 kāyaṃ matvā naśvaraṃ cañcalābhaṃ cāyurbuddhvā bhaṅgurān sarvabhogān /
MSS_9685-2 pāraṃ gantuṃ viśvasindhorvidagdhā yogābhyāse sādhubuddhiṃ vidadhvam //
MSS_9686-1 kāyaḥ kaṇṭakadūṣito na ca ghanacchāyā kutaḥ pallavāḥ puṣpāṇi cyutasaurabhāṇi na dalaśreṇī manohāriṇī /
MSS_9686-2 kiṃ brūmaḥ phalapākamasya yadupanyāse'pi lajjāmahe tad bhoḥ kena guṇena śālmalitaro jāto'si somadrumaḥ //
MSS_9687-1 kāyaḥ saṃnihitāpāyaḥ saṃpadaḥ padamāpadām /
MSS_9687-2 samāgamāḥ sāpagamāḥ sarvamutpādi bhaṅguram //
MSS_9687A-1 kālaklamair yaś ca tapo'bhidhānaiḥ pravṛttimākāṅkṣati kāmahetoḥ /
MSS_9687A-2 saṃsāradoṣānaparīkṣamāṇo duḥkhena so'nvicchati duḥkhameva //
MSS_9688-1 kāyakleśena mahatā puruṣaḥ prāpnuyāt phalam /
MSS_9688-2 tat sarvaṃ labhate nārī sukhena patipūjayā //
MSS_9689-1 kāyacchinnāstu ṛṣikā marmaghnā guravas tathā /
MSS_9689-2 tīkṣṇāśchedasahā vāṅgā dṛḍhā śūrpārakodbhavāḥ //
MSS_9689A-1 kāyavāṅmanasāṃ duṣṭapraṇidhānamanādaraḥ /
MSS_9689A-2 smṛtyanupasthāpanaṃ ca smṛtāḥ sāmāyikavrate //
MSS_9690-1 kāyasthasya ca śalyasya kāyasthasya ca sā gatiḥ /
MSS_9690-2 yābhyāmanupraviṣṭābhyāṃ dūṣyante sarvadhātavaḥ //
MSS_9691-1 kāyasthenodarasthena māturāmiṣaśaṅkayā /
MSS_9691-2 antrāṇi yanna bhuktāni tasya heturadantatā //
MSS_9692-1 kāyasthairyaṃ karaṇapaṭutāṃ bandhusampattimarthaṃ cāturyaṃ vā kimiva hi balaṃ bibhrato nirbharāḥ smaḥ /
MSS_9692-2 antyaḥ śvāsaḥ kimayamathavopāntya ityāmṛśanto vismṛtyeśaṃ nimiṣamapi kiṃ vartituṃ pārayāmaḥ //
MSS_9693-1 kāyena kurute pāpaṃ manasā sampradhārya ca /
MSS_9693-2 anṛtaṃ jihvayā cāha trividhaṃ karma pātakam //
MSS_9694-1 kāyena trividhaṃ caiva vācā caiva caturvidham /
MSS_9694-2 manasā trividhaṃ nityaṃ daśādharmapathāṃs tyajet //
MSS_9695-1 kāyena manasā buddhyā kevalairindriyairapi /
MSS_9695-2 yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye //
MSS_9695A-1 kāye sīdati kaṇṭharodhini kaphe kuṇṭhe ca vāṇīpathe jihmāyāṃ dṛśi jīvite jigamiṣau śvāse śanaiḥ śāmyati /
MSS_9695A-2 āgatya svayameva naḥ karuṇayā kātyāyanīvallabhaḥ karṇe varṇayatād bhavārṇavabhayāduttārakaṃ tārakam //
MSS_9696-1 kārañjīḥ kūjayanto nijajaṭhararavavyañjitā baujakośir utpākān kṛṣṇalānāṃ pṛthusuṣiragatāñ śimbikān pārayantaḥ /
MSS_9696-2 jhillīkājhallarīṇāṃ badhiritabhuvanaṃ jhaṃkṛtaṃ khe kṣipantaḥ śiñjānāśvatthapatraprakarajhaṇajhaṇārāviṇo vānti vātāḥ //
MSS_9697-1 kāraṇākāraṇadhvastaṃ kāraṇākāraṇāgatam /
MSS_9697-2 yo mitraṃ samupekṣeta sa mṛtyumupagūhati //
MSS_9697A-1 kāraṇāt priyatāmeti dveṣyo bhavati kāraṇāt /
MSS_9697A-2 arthārthī jīvaloko'yaṃ na kaścit kasyacit priyaḥ //
MSS_9698-1 kāraṇānmitratām eti kāraṇād yāti śatrutām /
MSS_9698-2 tasmānmitratvam evātra yojyaṃ vairaṃ na dhīmatā //
MSS_9699-1 kāraṇena vinā bhṛtye yastu kupyati pārthivaḥ /
MSS_9699-2 sa gṛhṇāti viṣonmādaṃ kṛṣṇasarpapradaṃśitaḥ //
MSS_9700-1 kāraṇenaiva jāyante mitrāṇi ripavas tathā /
MSS_9700-2 ripavo yena jāyante kāraṇaṃ tat parityajet //
MSS_9701-1 kāraṇaiḥ sadṛśaṃ kāryam iti mithyā prasiddhayaḥ /
MSS_9701-2 mānino bhavato jātaṃ yadamānaṃ yaśo bhuvi //
MSS_9702-1 kāraṇotpannakopo'pi sāmprataṃ pramadājanaḥ /
MSS_9702-2 niśi śītāpadeśena gāḍhamāliṅgati priyam //
MSS_9703-1 kāraṇḍavānanavighaṭṭitavīcimālāḥ kādambasārasacayākulatīradeśāḥ /
MSS_9703-2 kurvanti haṃsavirutaiḥ parito janasya prītiṃ saroruharajo'ruṇitās taṭinyaḥ //
MSS_9704-1 kāraya nāmba vilambaṃ muñca karaṃ me hariṃ yāmi /
MSS_9704-2 na sahe sthātuṃ yadasau garjati muralī pragalbhadūtīva //
MSS_9705-1 kāraṇāt priyatāmeti dveṣyo bhavati kāraṇāt /
MSS_9705-2 arthārthī jīvaloko'yaṃ na kaścit kasyacit priyaḥ //
MSS_9706-1 kārāsaṃtānakūṭasya saṃsāravanavāgurā /
MSS_9706-2 svargamārgamahāgartā puṃsāṃ strī vedhasā kṛtā //
MSS_9707-1 kāruṇyaṃ puṇyānāṃ kṛtajñatā puruṣacihnānām /
MSS_9707-2 māyā mohamatīnāṃ kṛtaghnatā narakapātahetūnām //
MSS_9708-1 kāruṇyaṃ saṃvibhāgaśca yathā bhṛtyeṣu lakṣyate /
MSS_9708-2 cittenānena te śaṅkyā trailokyasyāpi nāthatā //
MSS_9709-1 kāruṇyapuṇyasatsadma kuru tvaṃ janabāndhava /
MSS_9709-2 mama śrīpārśvatīrtheśa suprasādaṃ sukhāspadam //
MSS_9710-1 kāruṇyāmṛtakandalīsumanasaḥ prajñāvadhūmauktika- grīvālaṃkaraṇaśriyaḥ śamasaritpūrotsalacchīkarāḥ /
MSS_9710-2 te maulau bhavatāṃ milantu jagatīrājyābhiṣekocita- sragbhedā abhayapradānacaraṇapreṅkhannakhāgrāṃśavaḥ //
MSS_9711-1 kāruṇyāmṛtanīramāśritajanaśrīcātakānandadaṃ śārṅgākhaṇḍalacāpamambujabhavāgnīndrādibarhīṣṭadam /
MSS_9711-2 cārusmeramukhollasajjanakajāsaudāminīśobhitaṃ śrīrāmāmbudamāśraye'khilajagatsaṃsāratā pāpaham //
MSS_9711A-1 kāruṇyena hatā vadhavyasanitā satyena durvācyatā santoṣeṇa parārthacauryapaṭutā śīlena rāgāndhatā /
MSS_9711A-2 nairgranthyena parigrahagrahilatā yaiyauvane'pi sphuṭaṃ pṛthvīyaṃ sakalāpi taiḥ sukṛtibhirmanye pavitrīkṛtā //
MSS_9712-1 kāruṇyenātmano mānaṃ tṛṣṇāṃ ca paritoṣataḥ /
MSS_9712-2 utthānena jayet tandrīṃ vitarkaṃ niścayājjayet //
MSS_9713-1 kārkaśyaṃ stanayordṛśos taralatālīkaṃ mukhe ślāghyate kauṭilyaṃ kacasaṃcaye ca vacane māndyaṃ trike sthūlatā /
MSS_9713-2 bhīrutvaṃ hṛdaye sadaiva kathitaṃ māyāprayogaḥ priye yāsāṃ doṣagaṇo guṇo mṛgadṛśāṃ tāḥ syuḥ paśūnāṃ priyāḥ //
MSS_9714-1 kārkaśyalaulyanaivarṇyaṃ hiṃsācāpalyamūrkhatāḥ /
MSS_9714-2 krodhāvamānaduḥkhaṃ ca strīṇāṃ svābhāvikā guṇāḥ //
MSS_9715-1 kārṇāṭīkelivāṭīviṭapinavadalāndolanāścolabālā- cañcaccāmpeyamālānivilaparimalākarṣaṇotkarṣab hājaḥ /
MSS_9715-2 vātā dātāra ete malayajamadhurāmodapūraiḥ pramodān godāvīcīvinodārjitajaḍimaguṇānudvahanto vahanti //
MSS_9716-1 kārṇāṭī svarṇakarṇābharaṇaparimilanmauktikeṣvambuleśair yasyāḥ saṃpṛktamātreṣvidamajani mahaccitramuccaṇḍameva /
MSS_9716-2 saṅkīrṇe tāmraparṇījalalaharibharairarṇave śuktayo yat sārdhaṃ krīḍanti śacyā śamayatu vipado'hnāya sā jāhnavī naḥ //
MSS_9717-1 kārttike vātha caitre vā vijigīṣoḥ praśasyate /
MSS_9717-2 yānamutkṛṣṭavīryasya śatrudeśe na cānyadā //
MSS_9718-1 kārttikyāṃ kṛttikāyoge yaḥ kuryāt svāmidarśanam /
MSS_9718-2 saptajanma bhaved vipro dhanāḍhyo vedapāragaḥ //
MSS_9719-1 kārtsnyena nirvarṇayituṃ ca rūpam icchanti tatpūrvasamāgamānām /
MSS_9719-2 na ca priyeṣvāyatalocanānāṃ samagrapātīni vilocanāni //
MSS_9720-1 kārpaṇyaṃ darpamānau ca bhayamudvega eva ca /
MSS_9720-2 arthajāni viduḥ prājñā duḥkhānyetāni dehinām //
MSS_9721-1 kārpaṇyavṛttiḥ svajaneṣu nindā kucelatā nīcajaneṣu bhaktiḥ /
MSS_9721-2 atīva roṣaḥ kaṭukā ca vāṇī narasya cihnaṃ narakāgatasya //
MSS_9722-1 kārpaṇyena yaśaḥ, krudhā guṇacayo, dambhena satyaṃ, kṣudhā maryādā, vyasanairdhanaṃ ca, vipadā sthairyaṃ, pramādairdvijaḥ /
MSS_9722-2 paiśunyena kulaṃ, madena vinayo, duśceṣṭayā pauruṣaṃ dāridryeṇa janādaro, mamatayā cātmaprakāśo hataḥ //
MSS_9723-1 kārpāsaṃ kaṭinirmuktaṃ kauśeyaṃ bhojanāvadhi /
MSS_9723-2 ūrṇavastraṃ sadā śuddham ūrṇā vātena śudhyati //
MSS_9724-1 kārpāsakṛtakūrpāsaśatairapi na śāmyati /
MSS_9724-2 śītaṃ śātodarīpīnavakṣojāliṅganaṃ vinā //
MSS_9725-1 kārpāsakośojjvalakeśasaṃcayā payodharāliṅgitamanmathālayā /
MSS_9725-2 gallau jaradgallakasaṃnibhāvubhau tathāpi raṇḍā surataṃ na muñcati //
MSS_9726-1 kārpāsauṣadhakṛṣṇadhānyalavaṇaklībāsthitailaṃ vasā- paṅkāṅgāraguḍāhivarmaśakṛtakleśāya savyādhitāḥ /
MSS_9726-2 vāntonmattajaṭīndhanāni ca tṛṇakṣutkṣāmatakrādayo muṇḍyabhyaktavimuktakeśapalitāḥ kāṣāyiṇaścāśubhāḥ //
MSS_9726A-1 kāryaṃ ca kiṃ te paradoṣadṛṣṭyā kāryaṃ ca kiṃ te paracintayā ca /
MSS_9726A-2 vṛṣā kathaṃ khidyasi bālabuddhe kuru svakāryaṃ tyaja sarvamanyān //
MSS_9727-1 kāryaṃ ca śāntadīptaṃ jātvā vidvān vicārayet sarvam /
MSS_9727-2 śānte śāntaṃ grāhyaṃ dīpte dīptaṃ ca gṛhṇīyāt //
MSS_9728-1 kāryaṃ cāvekṣya śaktiṃ ca deśakālau ca tattvataḥ /
MSS_9728-2 kurute dharmasiddhyarthaṃ viśvarūpaṃ punaḥ punaḥ //
MSS_9729-1 kāryaṃ tatsādhakādīṃśca tadvyayaṃ suvirnirgamam /
MSS_9729-2 vicintya kurute jñānī natnyathā laghvapi kvacit //
MSS_9730-1 kāryaṃ yāvadivaṃ karomi vidhivat tāvat kariṣyāmyadas tat kṛtvā punaretadadya kṛtavānetat purā kāritam /
MSS_9730-2 ityātmīyakuṭumbapoṣaṇaparaḥ prāṇī kriyāvyākulo mṛtyoreti karagrahaṃ hatamatiḥ saṃtyaktadharmakriyaḥ //
MSS_9731-1 kāryaṃ śaktāvapi prāṇes trāṇaṃ śaraṇamāgate /
MSS_9731-2 nijatṛṣṭhānugaṃ dhātuṃ pradīpaḥ kiṃ na rakṣati //
MSS_9731A-1 kāryaḥ kaścidvaro dūtaḥ sakulaścaturo'pi ca /
MSS_9731A-2 kulaśīlavihīnastu sirddhi nāśayati dhruvam //
MSS_9732-1 kāryakāraṇakartṛtve hetuḥ prakṛtirucyate /
MSS_9732-2 puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate //
MSS_9733-1 kāryakāle tu saṃprāpte nāvajñeyaṃ trayaṃ sadā /
MSS_9733-2 bījamauṣadhamāhāro yathā lābhas tathā krayaḥ //
MSS_9734-1 kāryakāle vipattau yo bhṛtyo hi yācate dhanam /
MSS_9734-2 sotsāraṇīyaḥ sapadi nītijñāvanipālakaiḥ //
MSS_9735-1 kāryakālocitā pāpair matibuddhirvihīyate /
MSS_9735-2 sānukūlā tu vaidaivāt puṃsaḥ sarvatra jāyate //
MSS_9736-1 kāryagatervaicitryā- nnīco'pi kvacidalaṃ na jātu mahān /
MSS_9736-2 kāṃsyenaivādarśaḥ kriyate rājñāmapi na hemnā //
MSS_9737-1 kāryajñaḥ praṣṭavyo na punarmānyo mama priyo veti /
MSS_9737-2 gururapyāsanasevyaḥ priyānitambaḥ kadā mantrī //
MSS_9738-1 kāryate yacca kriyate saccāsacca kṛtaṃ tataḥ /
MSS_9738-2 tatrāśvasīta satkṛtvā asatkṛtvā na viśvaset //
MSS_9739-1 kāryamālocitāpāyaṃ matimadbhirviceṣṭitam /
MSS_9739-2 na kevalaṃ hi sampattau vipattāvapi śobhate //
MSS_9740-1 kāryamityeva yat karma niyataṃ kriyate'rjuna /
MSS_9740-2 saṅgaṃ tyaktvā phalaṃ caiva sat tyāgaḥ sāttviko mataḥ //
MSS_9741-1 kāryasya hi garīyastvān nīcānāmapi kālavit /
MSS_9741-2 sato'pi doṣān pracchādya guṇānapyasato vadet //
MSS_9742-1 kāryasyāpekṣayā bhuktaṃ viṣamapyamṛtāyate /
MSS_9742-2 sarveṣāṃ prāṇināṃ yatra nātra kāryā vicāraṇā //
MSS_9743-1 kāryākāryamanāryair unmārganirargalairgalanmatibhiḥ /
MSS_9743-2 nākarṇyate vikarṇair nayoktibhiryuktamuktamapi //
MSS_9744-1 kāryākārye kimapi satataṃ naiva kartṛtvamasti jīvanmuktasthitiravagato dagdhavastrāvabhāsaḥ /
MSS_9744-2 evaṃ dehe pravilayagate tiṣṭhamāno vimukto nistraiguṇye pathi vicarataḥ ko vidhiḥ ko niṣedhaḥ //
MSS_9745-1 kāryākārye tulayati sarvas tṛpto na jātu tṛṣṇārtaḥ /
MSS_9745-2 svādu śuci vā ca toyaṃ marupathikaḥ ko vicārayati //
MSS_9746-1 kāryākāryeṣu kākolaḥ praśastaḥ syād yathā kila /
MSS_9746-2 na tathā vāyasā jñeyā grāhyāstu tadabhāvataḥ //
MSS_9747-1 kāryāṇāṃ karmaṇā pāraṃ yo gacchati sa buddhimān /
MSS_9747-2 ... ... ... ... ... ... //
MSS_9748-1 kāryāṇāṃ gatayo bhujaṃgakuṭilāḥ strīṇāṃ manaścañcalaṃ naiśvaryaṃ sthitimattaraṃgacapalaṃ n ṇāṃ vayo dhāvati /
MSS_9748-2 saṃkalpāḥ samadāṅganākṣitaralā mṛtyuḥ paraṃ niścito matyaivaṃ matisattamā vidadhatāṃ dharme matiṃ tattvataḥ //
MSS_9749-1 kāryāṇyarthopamardena svānurakto'pi sādhayan /
MSS_9749-2 nopekṣyaḥ sacivo rājñā sa taṃ mathnātyupekṣitaḥ //
MSS_9750-1 kāryāṇyuttamadaṇḍasāhasaphalānyāyāsasādhyāni ye prītyā saṃśamayanti nītikuśalāḥ sāmnai'va te mantriṇaḥ /
MSS_9750-2 niḥsārālpaphalāni ye tvavidhinā vāñchanti daṇḍodyamais teṣāṃ durnayaceṣṭitairnarapaterāropyate śrīs tulām //
MSS_9751-1 kāryā na pratikūlatā na ca bahirgantavyamasmād gṛhāt kopaśca kṣaṇamātramāhitaruṣā kāryaḥ praṇāmāvadhiḥ /
MSS_9751-2 ityevaṃ pramadāvrataṃ yadi bhavān gṛhṇāti nātyantikaṃ tatrāhaṃ dayitībhavāmi śaṭha he kopānubandhena kim //
MSS_9752-1 kāryāntaritotkaṇṭhaṃ dinaṃ mayā nītamanatikṛcchreṇa /
MSS_9752-2 avinodadīrghayāmā kathaṃ nu rātrirgamayitavyā //
MSS_9753-1 kāryāntareṣvapyanugamyamānā śreyaḥpradā śāntadiśi pradiṣṭā /
MSS_9753-2 śivā pradīpte tu diśaḥpradeśe samāraṭantī mahate bhayāya //
MSS_9754-1 kāryāpekṣī janaḥ prāyaḥ prītimāviṣkarotyalam /
MSS_9754-2 lomārthī śauṇḍikaḥ śaṣpair meṣaṃ puṣṇāti peśalaiḥ //
MSS_9755-1 kāryārambhaḥ phalollāsam ālokya prāyaśo janaiḥ /
MSS_9755-2 anānuguṇyagaṇanāṃ kurvāṇairna vigarhyate //
MSS_9756-1 kāryārthinaḥ kṣīṇatarasya naiva niḥśeṣakāryaṃ kuṭilasya kuryāt /
MSS_9756-2 doṣākaraḥ prāptavivṛddhadarpaḥ palāyate dūrataraṃ hi mitrāt //
MSS_9757-1 kāryārthino dīrghamivādhvakhedaṃ vikrītadāsā iva karmabhāram /
MSS_9757-2 kaṣṭaṃ kaṭudravyamivāmayārtāḥ svabhartṛgehaṃ vanitā sahante //
MSS_9758-1 kāryārthī bandhujanaḥ kāryairbahubhirbhavanti mitrāṇi /
MSS_9758-2 dārāḥ sutāśca sulabhā dhanamekaṃ durlabhaṃ loke //
MSS_9759-1 kāryārthī bhajate loke yāvat kāryaṃ na sidhyati /
MSS_9759-2 uttīrṇe ca pare pāre naukāyāḥ kiṃ prayojanam //
MSS_9760-1 kāryārthī bhajate loko na priyaḥ pāramārthikaḥ /
MSS_9760-2 vatsaḥ kṣīrakṣayaṃ dṛṣṭvā parityajati mātaram //
MSS_9761-1 kāryārthī saṃgatiṃ yāti kṛtārthe nāsti saṃgatiḥ /
MSS_9761-2 tasmātsarvāṇi kāryāṇi sāvaśeṣāṇi kārayet //
MSS_9762-1 kāryāvetau hi kālena dharmo hi vijayāvahaḥ /
MSS_9762-2 trayāṇāmapi lokānām ālokakaraṇo bhavet //
MSS_9763-1 kāryāsamarthe mahati na kuryāt parihāsakam /
MSS_9763-2 lambodaraṃ natyaśaktam apreṣyo'bhūcchaśī hasan //
MSS_9764-1 kāryā saikatalīnahaṃsamithunā srotovahā mālinī pādās tāmabhito niṣaṇṇahariṇā gaurīguroḥ pāvanāḥ /
MSS_9764-2 śākhālambitavalkalasya ca tarornirmātumicchāmyadhaḥ śṛṅge kṛṣṇamṛgasya vāmanayanaṃ kaṇḍūyamānāṃ mṛgīm //
MSS_9765-1 kāryaṃ karmaṇi nirdiṣṭo yo bahūnyapi sādhayet /
MSS_9765-2 pūrvakāryāvirodhena sa kāryaṃ kartumarhati //
MSS_9766-1 na hyekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ /
MSS_9766-2 yo hyarthaṃ bahudhā veda sa samartho'rthasādhane //
MSS_9767-1 kāryeṇa loke nijadharmagarhaṇā vicāracarcācaraṇaistu yairbhuvi /
MSS_9767-2 syāt tanna kāryaṃ suhitāvahaṃ bhavad apīha bhavyaṃ svavicāradṛṣṭitaḥ //
MSS_9767A-1 kāryeṇāpi vilambanaṃ paragṛhe śvaśrūrna saṃmanyate śaṅkāmāracayanti yūni bhavanaṃ prāpte mitho yātaraḥ /
MSS_9767A-2 vīthīnirgamane'pi tarjayati ca kruddhā nanāndā punaḥ kaṣṭaṃ hanta mṛgīdṛśāṃ patigṛhaṃ prāyeṇa kārāgṛham //
MSS_9768-1 kārye tu duḥkhasādhye tu kāryo nātiśramo janaiḥ /
MSS_9768-2 kārye siddhe śramo na syād asiddhe śrama eva hi //
MSS_9769-1 kārye dāsī ratau veśyā bhojane jananīsamā /
MSS_9769-2 vipattau buddhidātrī ca sā bhāryā sarvadurlabhā //
MSS_9769A-1 kārye mahati yuñjāno hīyate'rthapatiḥ śriyā /
MSS_9769A-2 strīpradhānāni rājyāni vidvadbhirvarjitāni ca /
MSS_9769A-3 mūrkhāmātyaprataptāni śuṣyanti jalabinduvat //
MSS_9770-1 kāryeṣu mantrī karaṇeṣu dāsī bhojyeṣu mātā śayaneṣu rambhā /
MSS_9770-2 dharme'nukūlā kṣamayā dharitrī bhāryā ca ṣāḍguṇyavatīha dhanyā //
MSS_9771-1 kāryeṣu mantrī karaṇeṣu dāsī sneheṣu mātā kṣamayā dharitrī /
MSS_9771-2 dharmasya patnī śayane ca veśyā ṣaṭkarmabhiḥ strī kulamuddharanti //
MSS_9772-1 kārye satyapi jātu yāti na bahirnāpyanyamālokate sādhvīrapyanukurvatī gurujanaṃ śvaśrūṃ ca śuśrūṣate /
MSS_9772-2 visrambhaṃ kurute ca patyuradhikaṃ prāpte niśīthe punar nidrāṇe sakale jane śaśimukhī niryāti rantuṃ viṭaiḥ //
MSS_9773-1 kāryehānusaraṇato vāraṃvāraṃ paraṃ pumāṃsamanu /
MSS_9773-2 yatamānasyānudinaṃ bhavati yataḥ premalakṣaṇaṃ bhajanam //
MSS_9774-1 kāryopakṣepamādau tanumapi racayaṃs tasya vistāramicchan bījānāṃ garbhitānāṃ phalamatigahanaṃ gūḍhamudbhedayaṃśca /
MSS_9774-2 kurvan buddhyā vimarśaṃ prasṛtamapi punaḥ saṃharan kāryajātaṃ kartā vā nāṭakānāmiyamanubhavati kleśamasmadvidho vā //
MSS_9775-1 kārśyaṃ kṣutprabhavaṃ kadannamaśanaṃ śītoṣṇayoḥ pātratā pāruṣyaṃ ca śiroruheṣu śayanaṃ mahyāstale kevale /
MSS_9775-2 etānyeva gṛhe vahantyavanatiṃ yāntyunnatiṃ kānane doṣā eva guṇībhavanti munibhiryogye pade yojitāḥ //
MSS_9776-1 kārśyaṃ cet pratipatkalā himanidheḥ sthūlātha cet pāṇḍimā līlā eva mṛṇālikā yadi ghanā bāṣpāḥ kiyān vāridhiḥ /
MSS_9776-2 santāpo yadi śītalo hutavahas tasyāḥ kiyad varṇyate rāma tvatsmṛtimātrameva hṛdaye lāvaṇyaśeṣaṃ vapuḥ //
MSS_9777-1 kārśyajāgarasantāpān yaḥ karoti śruto'pyalam /
MSS_9777-2 tameva durlabhaṃ kāntaṃ cetaḥ kasmād didṛkṣate //
MSS_9778-1 kārṣakaḥ sarvabījāni samāloḍya pravāpayet /
MSS_9778-2 utpannabījasadbhāvaṃ tvaṅkureṇa vibhāvayet //
MSS_9779-1 kālaṃ kapālamālāṅkam ekamandhakasūdanam /
MSS_9779-2 vande varadamīśānaṃ śāsanaṃ puṣpadhanvanaḥ //
MSS_9780-1 kālaṃ niyamya karmāṇi hyācaren nānyathā kvacit /
MSS_9780-2 gavādiṣvātmavajjñānam ātmānaṃ cārthadharmayoḥ /
MSS_9780-3 niyuñjītānnasaṃsiddhyai mātaraṃ śikṣaṇe gurum //
MSS_9781-1 kālaṃ nirīkṣya kurute kāryaṃ tasyāśu sidhyati /
MSS_9781-2 grahaṃ vicārya krīḍāyāṃ dīvyato na parājayaḥ //
MSS_9782-1 kālaṃ purā garalamambunidherudasthād adyendunāma dhavalaṃ viṣamabhyudeti /
MSS_9782-2 adyādidaṃ sa giriśo yadi hanta hanyāt kārṣṇyaṃ svakaṇṭhanihitaṃ sakhi madbhayaṃ ca //
MSS_9783-1 kālaṃ muhūrtāṅgulimaṇḍalena dinatriyāmāñjalinā pibantam /
MSS_9783-2 rūpaṃ vilokyaiva vapuśca keṣāṃ bhaṅgena nāṅgānyalasībhavanti //
MSS_9784-1 kālaḥ karoti kāryāṇi kāla eva nihanti ca /
MSS_9784-2 karomīti vihanmīti mūrkho muhyati kevalam //
MSS_9785-1 kālaḥ kirātaḥ sphuṭapadmakasya vadhaṃ vyadhādyasya dinadbipasya /
MSS_9785-2 tasyeva sandhyā rucirāsradhārā tārāśca kumbhasthalamauktikāni //
MSS_9786-1 kālaḥ pacati bhūtāni kālaḥ saṃharate prajāḥ /
MSS_9786-2 kālaḥ supteṣu jāgarti kālo hi duratikramaḥ //
MSS_9787-1 kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ /
MSS_9787-2 nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ //
MSS_9788-1 kālaḥ saṃprati vartate kaliyugaṃ satyā narā durlabhāḥ deśāśca pralayaṃ gatāḥ karabharairlobhaṃ gatāḥ pārthivāḥ /
MSS_9788-2 nānācauragaṇā muṣanti pṛthivīmāryo janaḥ kṣīyate putrasyāpi na viśvasanti pitaraḥ kaṣṭaṃ yuge vartate //
MSS_9789-1 kālaḥ sadāgatirapi sthāyīva pariceṣṭate /
MSS_9789-2 caṇḍamārutavad viśvam adharottarayan kṣaṇāt //
MSS_9790-1 kālaḥ samaviṣamakaraḥ paribhavasanmānakārakaḥ kālaḥ /
MSS_9790-2 kālaḥ karoti puruṣaṃ dātāraṃ yācitāraṃ ca //
MSS_9791-1 kālaḥ supteṣu jāgarti kālo hi duratikramaḥ /
MSS_9791-2 kālaḥ sarveṣu bhūteṣu caratyavidhṛtaḥ samaḥ //
MSS_9792-1 kālaḥ sūkṣmagatirnityaṃ dvividhaśceha bhāvyate /
MSS_9792-2 sthūlasaṃgrahacāreṇa sūkṣmācārāntareṇa ca //
MSS_9793-1 kālaḥ mṛjati bhūtāni kālaḥ saṃharate prajāḥ /
MSS_9793-2 sarve kālasya vaśagā na kālaḥ kasyacid vaśe //
MSS_9794-1 kāla evātra kālena nigrahānugrahau dadat /
MSS_9794-2 buddhimāviśya bhūtānāṃ dharmārtheṣu pravartate //
MSS_9795-1 kālakālagalakālakālamukhakālakāla! kālakāla ghanakālakāla panakālakāla ! /
MSS_9795-2 kālakālasitakālakā lalanikālakāla- kālakālagatu kālakāla! kalikālakāla! //
MSS_9796-1 kālakūṭamadhunāpi nihantuṃ hanta no vahasi lāñchanabhaṅgyā /
MSS_9796-2 yadbhayādiva nigīrṇamapi tvām āśu muñcati sudhākara rāhuḥ //
MSS_9797-1 kālakūṭamiha nindati loko yena śambhurajarāmara eva /
MSS_9797-2 antakaṃ virahiṇīśu sudhāṃśuṃ stautyamuṃ tu viralo hi vivekaḥ //
MSS_9798-1 kālakūṭādayo bhedā viṣasya nava santi ye /
MSS_9798-2 cikitsā kathyate teṣāṃ mantrapūrvamavistarāt //
MSS_9799-1 kālakramaṃ pratyakathaiva tāvat kṣaṇaṃ viyogo maraṇena tulyaḥ /
MSS_9799-2 priyāmukhodvīkṣaṇalālasānām akṣṇornimeṣo'pi hi vighnabhūtaḥ //
MSS_9800-1 kālakramakamanīya- kroḍeyaṃ ketakīti kāśaṃsā /
MSS_9800-2 vṛddhiryathā yathā syās tathā tathā kaṇṭakotkarṣaḥ //
MSS_9801-1 kālakramatruṭitasaṃśrayabhūḥ svamūla- mātrāśrayī taṭataruḥ sarito'mbupūraiḥ /
MSS_9801-2 yaiḥ śaṅkyate nipatatīti vitīrṇamṛddhis taireva tasya hi bhavet sthitibhumidārḍhyam //
MSS_9802-1 kālakrameṇa pariṇāmavaśādanavyā bhāvā bhavanti khalu pūrvamatīva tucchāḥ /
MSS_9802-2 muktāmaṇirjaladatoyakaṇo'pyaṇīyān sampadyate ca cirakīcakarandhramadhye //
MSS_9803-1 kālakṣepo na kartavya āyuryāti dine dine /
MSS_9803-2 nirīkṣate yamo rājā dharmasya vividhāṃ gatim //
MSS_9804-1 kā lakṣmīḥ padamunnataṃ, kimu padaṃ yad gauravaṃ svāminaḥ kiṃ tad gaurava, mantarāyarahitāpūrvaiva gurvī sthitiḥ /
MSS_9804-2 kā cāsau sthiti, rātmabhūṣaṇaparavyāpārasambhāvanā kasyaitat sakalaṃ samasti, śaśinaḥ śrīkaṇṭhacuḍāmaṇeḥ //
MSS_9805-1 kālañjarapatiścakre bhīmaṭaḥ pañcanāṭakīm /
MSS_9805-2 prāpa prabandharājatvaṃ teṣu svapnadaśānanam //
MSS_9805A-1 kālatraye'pi yat kiṃcid ātmapratyayavarjitam /
MSS_9805A-2 evametaditi spaṣṭaṃ na vācyaṃ catureṇa tat //
MSS_9806-1 kālatrayopapannāni janmakarmāṇi me nṛpa /
MSS_9806-2 anukramanto naivāntaṃ gacchanti paramarṣayaḥ //
MSS_9807-1 kālaprāptaṃ mahāratnaṃ yo na gṛhṇātyabuddhimān /
MSS_9807-2 anyahastagataṃ dṛṣṭvā paścāt sa paritapyate //
MSS_9808-1 kālaprāptamupādadyānnārthaṃ rājā prasūcayet /
MSS_9808-2 ahanyahani sanduhyānmahīṃ gāmiva buddhimān //
MSS_9809-1 kālayāpanamāśānāṃ vardhanaṃ phalakhaṇḍanam /
MSS_9809-2 virakteśvaracihnāni jānīyānmatimān naraḥ //
MSS_9810-1 kālarātrikarāleyaṃ strīti kiṃ vicikitsase /
MSS_9810-2 tajjagattritayaṃ trātuṃ tāta tāḍaya tāṭakām //
MSS_9811-1 kālarātrirmahārātrir moharātriśca dāruṇā /
MSS_9811-2 tvaṃ śrīs tvamīśvarī tvaṃ hrīs tvaṃ buddhirbodhalakṣaṇā //
MSS_9812-1 kālavarṣī ca parjanyo dharmacārī ca pārthivaḥ /
MSS_9812-2 sampad yadaiṣā bhavati sā bibharti sukhaṃ prajāḥ //
MSS_9813-1 kālavidbhirvinirṇītaṃ pāṇḍityaṃ yasya rāghava /
MSS_9813-2 anadhyārpita evāsau tajjñaśced daivamuttamam //
MSS_9814-1 kālavidbhivirnirṇītā yasyāticirajīvitā /
MSS_9814-2 sa cej jīvati saṃcchinnaśirāstad daivamuttamam //
MSS_9815-1 kālavyālahataṃ vīkṣya patantaṃ bhānumambarāt /
MSS_9815-2 oṣadhīśaṃ samādāya dhāvatīva pitṛprasūḥ //
MSS_9816-1 kālavicchrotriyo rājā nadī sādhuśca pañcamaḥ /
MSS_9816-2 ete yatra na vidyante tatra vāsaṃ na kārayet //
MSS_9817-1 kālaścālayati prāyaḥ paṇḍitān pāmarānapi /
MSS_9817-2 taṃ cec cikīrṣasi vaśe titikṣaiva mahauṣadham //
MSS_9818-1 kālaścet karuṇāparaḥ kaliyugaṃ yadyadya dharmapriyaṃ nistriṃśo yadi peśalo viṣadharaḥ santoṣadāyī yadi /
MSS_9818-2 agniścedatiśītalaṃ khalajanaḥ sarvopakārī sa ced āyuṣyaṃ yadi vā bhaviṣyati viṣaṃ veśyāpi tad rāgiṇī //
MSS_9819-1 kālasya kāraṇaṃ rājā sadasatkarmaṇastvataḥ /
MSS_9819-2 sukāryodyatadaṇḍābhyāṃ svadharme sthāpayet prajāḥ //
MSS_9820-1 ... ... ... ... ... ... /
MSS_9820-2 kālasya sumahadbīryaṃ sarvabhūteṣu lakṣmaṇa //
MSS_9821-1 kālasyaiva vaśo sarvaṃ durgaṃ durgataraṃ ca yat /
MSS_9821-2 kāle kruddhe kathaṃ kālāt trāṇaṃ no'dya bhaviṣyati //
MSS_9821A-1 kālāgarūdgārasugandhigandha- dhūpādhivāsāśrayabhūgṛheṣu /
MSS_9821A-2 na tatra surmāghasamīraṇebhyaḥ śyāmākucoṣmāśrayiṇaḥ pumāṃsaḥ //
MSS_9822-1 kālāgurupracuracandanacarcitāṅgyaḥ puṣpāvataṃsasurabhīkṛtakeśapāśāḥ /
MSS_9822-2 śrutvā dhvaniṃ jalamucāṃ tvaritaṃ pradoṣe śayyāgṛhaṃ gurugṛhāt praviśanti nāryaḥ //
MSS_9823-1 kālāgurau surabhitātiśaye'pi saṅgād ārabhyate surabhitāparapādape'pi /
MSS_9823-2 pāṭīrapāṭavamidaṃ tava saṅgivātais tādātmyameti kataro na taroḥ samūhaḥ //
MSS_9824-1 kālāgnirudra ādhāre śaktiḥ kuṇḍalinī tathā /
MSS_9824-2 ānandākhyā svadhiṣṭhāne śaktyā kāmākhyayā saha //
MSS_9825-1 kālātikramaṇaṃ kuruṣva taḍitāṃ visphūrjitaistrāsaya sphārairbhīṣaya garjitairatitarāṃ kārṣṇyaṃ mukhe darśaya /
MSS_9825-2 yasyānanyagateḥ payoda manaso jiṃjñāsayā cātaka- syādhehi tvamihākhilaṃ tadapi na tvattaḥ paraṃ yācate //
MSS_9826-1 kālātikramaṇaṃ vṛtter yo na kurvīta bhūpatiḥ /
MSS_9826-2 kadācit taṃ na muñcanti bhartsitā api sevakāḥ //
MSS_9827-1 kālātikramaṇe hyeva bhaktavetanayorbhṛtāḥ /
MSS_9827-2 bhartuḥ kupyanti duṣyanti so'narthaḥ sumahān smṛtaḥ //
MSS_9828-1 kālātipātaḥ kāryāṇāṃ dharmārthaparipīḍanam /
MSS_9828-2 nityābhyantaravartitvāt sādhuprakṛtikopanam //
MSS_9829-1 rahasyabhedas tat pakṣād akāryeṣu pravartanam /
MSS_9829-2 īrṣyāmarṣas tathā krodho nirodhaḥ sāhasāni ca //
MSS_9830-1 ityādi ca strīvyasane yac ca pūrvaṃ prakīrtitam /
MSS_9830-2 tasmāt strīvyasanaṃ rājā rājyakāmaḥ parityajet //
MSS_9831-1 kālāt prarohati viśvaṃ punaḥ kālaḥ pravartate /
MSS_9831-2 sthūlasūkṣmagatiḥ kālo vividhaṃ tasya cocyate //
MSS_9832-1 kālāt pravartate bījaṃ kālād garbhaṃ pramuñcati /
MSS_9832-2 kālo janayate putraṃ punaḥ kālo'pi saṃharet //
MSS_9833-1 kālād prarohate bījaṃ phalaṃ kālāt pravartate /
MSS_9833-2 kālo hi vartayet sṛṣṭiṃ punaḥ kālo hi saṃharet //
MSS_9834-1 kālānapāsya viṣuvāyanasaṃkramādīn astaṃgate himakare ca divākare ca /
MSS_9834-2 amba smareyamapi te caraṇāravindam ānandalakṣaṇamapāstasamastabhedam //
MSS_9835-1 kālānukūlyaṃ vispaṣṭaṃ rāghavasyārjunasya ca /
MSS_9835-2 anukūle yadā daive kriyālpā suphalā bhavet //
MSS_9836-1 kālāntare hmanarthāya gṛdhro gehopari sthitaḥ /
MSS_9836-2 khalo gṛhasamīpasthaḥ sadyo'narthāya dehinām //
MSS_9837-1 kālañjarāḥ bhārasahās teṣāṃ vakṣyāmi lakṣaṇam /
MSS_9837-2 śatārdhamaṅgulānāṃ tu śreṣṭhaṃ khaḍgaṃ prakīrtitam //
MSS_9838-1 kālidāsa kalāvāsa dāsavac cālito yadi /
MSS_9838-2 rājamārge vrajannatra pareṣāṃ tatra kā trapā //
MSS_9839-1 kālidāsakavitā navaṃ vayo māhiṣaṃ dadhi saśarkaraṃ payaḥ /
MSS_9839-2 eṇamāṃsamabalā ca komalā sambhavantu mama janmajanmani //
MSS_9840-1 kālidāsakavervāṇī kadācin madgirā saha /
MSS_9840-2 kalayatyarthasāmyaṃ ced bhītā bhītā pade pade //
MSS_9841-1 kālindi, brūhi kumbhodbhava, jaladhirahaṃ nāma gṛhṇāsi kasmāc chatrorme, narmadāhaṃ tvamapi vadasi me nāma kasmāt sapatnyāḥ /
MSS_9841-2 mālinyaṃ tarhi kasmādanubhavasi, milatkajjalairmālavīnāṃ netrāmbhobhiḥ, kimāsāṃ samajani, kupitaḥ kuntalakṣoṇipālaḥ //
MSS_9842-1 kālindīṃ vīkṣya yātāṃ sulalitavadano mātaraṃ gehagopīḥ kāryāsaktāḥ samantādanugatanayano gorasāgāramantaḥ /
MSS_9842-2 gatvā bhāṇḍāni bhittvā madhumadhu śanakairgorasaṃ bhakṣamāṇaḥ śīghrapratyāptanandākalitasitamukho nandasūnuḥ śivāya //
MSS_9843-1 kālindīkalakūlakānanakṛtakrīḍākalāpollasa d- gogopālakabālakaiḥ pratidiśaṃ sānandamāviṣṭitam /
MSS_9843-2 vaṃśīnādavaśīkṛtavrajavadhūsvāntaṃ sadāhnādakaṃ sadbhaktyā samupāsmahe vayamaghadhvaṃsaikadhīraṃ mahaḥ //
MSS_9844-1 kālindīkeśapāśaḥ parilasati mahīnāyikāyās tanūjā jahnīḥ satpuṇyasaṃgho guṇa iha salilaṃ yacca sārasvasaṃ tu /
MSS_9844-2 veṇī tveṣā viśeṣādamaravaralasatsnehayuktā viyuktā bandhenetyatra citraṃ vilasati nitarāṃ yattamovarṇahīnā //
MSS_9845-1 kālindīcāruvīcīnicaya iti mudā gāhitā naicikībhir bālā kādambinīti pramuditahṛdayaṃ vīkṣitā nīlakaṇṭhaiḥ /
MSS_9845-2 uttaṃsārthaṃ tamālastabaka iti hṛtā mugdhagopāṅganābhiḥ śreyo naḥ kalpayantāṃ madhumathanatanusvacchakāntipravāhāḥ //
MSS_9846-1 kālindījalakuñjavañjulavanacchāyāniṣaṇṇātmano rādhābaddhanavānurāgarasikasyotkaṇṭhitaṃ gāyataḥ /
MSS_9846-2 tatpāyādapariskhalajjalaruhāpīḍaṃ kalaspṛṅnata- grīvottānitakarṇatarṇakakulairākarṇyamānaṃ hareḥ //
MSS_9847-1 kālindījalakelilolataruṇīrāvītacīnāṃśu kā nirgatyāṅgajalāni sāritavatīrālokya sarvā diśaḥ /
MSS_9847-2 tīropāntamilannikuñjabhavane gūḍhaṃ cirāt paśyataḥ śaureḥ saṃbhramayannimā vijayate sākūtaveṇudhvaniḥ //
MSS_9847A-1 kālindītaṭabhedi hāstinapurīdausthyādibhiḥ khyāpita- sthemā yasya jayatyakhaṇḍajagadānandaikakando bhūjaḥ /
MSS_9847A-2 muṣṭyā niṣṭhurayaiṣa muṣṭikaśironiṣṭyūtaraktakchaṭāc- chadmodvāntaruṣā bhinattu bhavatāṃ bhadretaraṃ lāṅgalam //
MSS_9848-1 kālindīnarmadāmbhaḥsrutamadasalilotsaṅginau puṣpavantau vibhrāṇaḥ kumbhayugmaṃ gaganatalatataḥ svardhunīpūraśuṇḍaḥ /
MSS_9848-2 ghaṇṭālaḥ sādhuvādairanabhimatayaśo deva mṛdnan mṛṇālaṃ kīrtistomābhrakumbhī jagadudarasaraḥsaṃbhramī bambhramīti //
MSS_9849-1 kālindīpulināntavañjulalatākuñje kutaścit kramāt suptasyaiva mithaḥ kathājuṣi śanaiḥ samvāhikāmaṇḍale /
MSS_9849-2 vaidehīṃ daśakandharo'paharatītyākarṇya kaṃsadviṣo huṃ huṃ vatsa dhanurdhanurdhanuriti vyagrā giraḥ pāntu vaḥ //
MSS_9850-1 kālindīpuline mayā, na na mayā śailopaśalye, na na nyagrodhasya tale mayā, na na mayā rādhāpituḥ prāṅgaṇe /
MSS_9850-2 dṛṣṭaḥ kṛṣṇa itīritasya sabhayaṃ gopairyaśodāpater vismerasya puro hasan nijagṛhānniryan hariḥ pātu vaḥ //
MSS_9851-1 kālindīpulinodareṣu musalī yāvad gataḥ krīḍituṃ tāvat karburikāpayaḥ piba hare vārdhiṣyate te śikhā /
MSS_9851-2 itthaṃ bālatayā pratāraṇaparā śrutvā yaśodāgiraḥ pāyādvaḥ svaśikhāṃ spṛśan pramuditaḥ kṣīre'rdhapīte hariḥ //
MSS_9852-1 kālindīmanukūlakomalarayāmindīvaraśyāmalāḥ śailopāntabhuvaḥ kadambakusumairāmodinaḥ kandarān /
MSS_9852-2 rādhāṃ ca prathamābhisāramadhurāṃ jātānutāpaḥ smaran astu dvāravatīpatistribhuvanāmodāya dāmodaraḥ //
MSS_9853-1 kālindīyaṃ dviradadaliṃtāmbhojinīreṇuramyā yasyāḥ kṛṣṇaḥ śiśirapayasastīrakedāracārī /
MSS_9853-2 gāyantīnāṃ kimapi madhuraṃ bālagopālikānāṃ līlālolaḥ kamalakalikāḥ karṇapūrīcakāra //
MSS_9854-1 kālindīyati kajjalīyati kalānāthāṅkamālīyati vyālīyatyahimaṇḍalīyati muhuḥ śrīkaṇṭhakaṇṭhīyati /
MSS_9854-2 śaivālīyati kokilīyati mahānīlābhrajālīyati bhrahmāṇḍe ripuduryaśastava nṛpālaṃkāracūḍāmaṇe //
MSS_9855-1 kālindīrāśirūrdhvaṃ nanu madhupakulaṃ mālatīpuñjagaṃ vā sandohaṃ vaiṇanābherjayati śaśimukhīkeśajālaṃ manojñam /
MSS_9855-2 bhrāntiṃ prāpnoṣi kiṃ tvaṃ bata garaladharābhoga eṣa pracaṇḍo lokaṃ pratyakṣabhūtaṃ grasati bata balād yanna bhūyaḥsukhitvam //
MSS_9856-1 kālindīvīcipuñjaiḥ kuvalayavipinairindranīlacchaṭābhiḥ śaivālaiḥ kajjalaughairalitimirabharairbālajīmūtajālaiḥ /
MSS_9856-2 kastūrīkokilānāṃ tatibhiriva sahācākacikyaprapañcais trailokyaṃ pūrayantī śamayatu vipadaḥ śāṃbhavī kaṇṭhanālā //
MSS_9857-1 kālindyāḥ pulinaṃ pradoṣamaruto ramyāḥ śaśāṅkāṃśavaḥ santāpaṃ na harantu nāma nitarāṃ kurvanti kasmāt punaḥ /
MSS_9857-2 sandaṣṭaṃ vrajayoṣitāmiha hareḥ saṃśṛṇvato'ntaḥpure niḥśvāsā prasṛtā cayanti ramaṇīsaubhāgyagarvacchidaḥ //
MSS_9858-1 kālindyāḥ pulinendranīlaśakalaśyāmāmbhaso'ntarjale magnasyāñjanapuñjamecakanibhasyāheḥ kuto'nveṣaṇam /
MSS_9858-2 tārābhāḥ phaṇacakravālamaṇayo na syur yadi dyotino yairevonnatimāpnuvanti guṇinas taireva yāntyāpadam //
MSS_9859-1 kālindyāḥ pulineṣu kelikupitāmutsṛjya rāse rasaṃ gacchantīmanugacchato'śrukaluṣāṃ kaṃsadviṣo rādhikām /
MSS_9859-2 tatpādapratimāniveśitapadasyodbhūtaromodgater akṣuṇṇo'nunayaḥ prasannadayitādṛpṭasya puṣṇātu vaḥ //
MSS_9859A-1 kālī kalakalarūpā mahiṣāsuravināśinī vīrā /
MSS_9859A-2 śumbhādānaniśumbhā- svādanatoṣāvatu tvāṃ n pate //
MSS_9860-1 kālīkelīkalāpakramakalitakalākautukī kundakāntiḥ kalpānte kālakalpaḥ kratukadanakathākandalīkūṭakandaḥ /
MSS_9860-2 kākolakrūrakaṇṭhaḥ kalitakalakalatklāntakandarpakāntā- kāruṇyākrāntakāntaḥ kalayatu kuśalaṃ kiṅkarāṇāṃ kapardī //
MSS_9861-1 kālīnāgagrahavyagre śrīkṛṣṇe yamunātaṭe /
MSS_9861-2 jhaṃpayādhomukhe jāte viparītaṃ jagattrayam //
MSS_9862-1 kālīyakakṣodavilepanaśriyaṃ diśad diśāmullasadaṃśumaddyuti /
MSS_9862-2 khātaṃ khurairmudgabhujāṃ vipaprathe gireradhaḥ kāñcanabhūmijaṃ rajaḥ //
MSS_9863-1 kālīyaiḥ kucakāñcanācalacamatkāraḥ kimutsāryate kīdṛk kuṅkamakesaratviṣi mukhe kastūrikālepanam /
MSS_9863-2 sphīte'smit jaghane sarojavadane kiṃ nīlacolārpaṇaṃ kasmai sāhasini tvamicchasi vidhervinyāsamanyādṛśam //
MSS_9864-1 kāluṣyaṃ janayañjaḍasya racayan dharmadrumonsūlanaṃ kliśyannītikṛpākṣamākamalinīṃ lobhāmbudhiṃ vadhaiyan /
MSS_9864-2 maryādātaṭamudrujañchubhamanohaṃsapravāsaṃ diśan kiṃ na kleśakaraḥ parigrahanadīpūraḥ pravṛddhiṃ gataḥ //
MSS_9865-1 kāluṣyaṃ payasāṃ vilokya śanakairuḍḍīya haṃsā gatā dhārājarjarakesarāsphuṭarucaḥ padmā nimagnā jale /
MSS_9865-2 sā sarvartusukhāvatārapadavī channā tṛṇairnūtanaiḥ kaṣṭaṃ tādṛgapi svabhāvavimalaṃ vṛddhyaiva naṣṭaṃ saraḥ //
MSS_9866-1 kāluṣyamudvīkṣya vidhuṃ kalaṅkinaṃ budhā yadāhurmama saṅgataṃ na tat /
MSS_9866-2 jāne nijāṅke dayitāsya vartate niśīthinīnāthakalaṅkitā nahi //
MSS_9867-1 kāle kāle na kimupanataṃ bhuñjate bhojyajātaṃ gṛhṇantyambho na kimatha na kiṃ saṃviśanti kṣapāsu /
MSS_9867-2 puṣṇanti svān na kimu pṛthukān strīṣu kiṃ no ramante kṛtyākṛtyavyapagatadhiyāṃ kastiraścāṃ ca bhedaḥ //
MSS_9868-1 kāle kāle virecyaṃ syāt pātraṃ pūrayituṃ punaḥ /
MSS_9868-2 sajjīkurmo yadāvāptuṃ gurvīṃ grahaṇaśīlatām /
MSS_9868-3 svātmano'ntas tadasmābhī riktataivānubhūyate //
MSS_9868A-1 kāle kathaṃcic caratāṃ dhavānāṃ kāntyā svayā kardamite'ntarikṣe /
MSS_9868A-2 ambhodharāḥ śrāntijuṣāmabhūvan ālambadaṇḍā iva vāridhārāḥ //
MSS_9869-1 kāle khalvāgatā devyaḥ putre mohamupāgate /
MSS_9869-2 hastasparśo hi māt ṇām ajalasya jalāñjaliḥ //
MSS_9869A-1 kāle taroranupakāri phalaṃ phalitvā lajjāvaśāducita eva vināśayogaḥ /
MSS_9869A-2 etat tu citramupakṛtya phalaiḥ parebhyaḥ prāṇān nijān jhaṭiti yat kadalī jahāti //
MSS_9870-1 kāle'dātā pitā vācyo vācyaścānupayan patiḥ /
MSS_9870-2 mṛte bhartari putras tu vācyo māturarakṣitā //
MSS_9871-1 kāle deśe yathāyuktaṃ naraḥ kurvannupaiti kām /
MSS_9871-2 bhuktavantāvalapsyetāṃ kimannamakariṣyatām //
MSS_9872-1 kāle dharmārthakāmān yaḥ saṃmantrya sacivaiḥ saha /
MSS_9872-2 niṣevetātmavāṃlloke na sa vyasanamāpnuyāt //
MSS_9873-1 kālena kṛṣṇāśca sitāśca rātryaḥ kālena candraḥ paripūrṇabimbaḥ /
MSS_9873-2 nākālataḥ puṣpaphalaṃ nagānāṃ nākālavegāḥ sarito vahanti //
MSS_9874-1 kālena kṣitivārivahnipavanavyomādiyuktaṃ jagad brahmādyāśca surāḥ prayānti vilayaṃ vidmo vivārāditi /
MSS_9874-2 paśyāmo'pi vinaśyate'navarataṃ lokānanekān mudhā māyāmohamayīṃ bhavapraṇayinīṃ nāsthāṃ jahīmo vayam //
MSS_9875-1 kālena yāti krimitāṃ mahendro mahendrabhāvaṃ krimirapyupaiti /
MSS_9875-2 ayaṃ prathīyānayamapratiṣṭha ityeṣa niṣṭhānucito'bhimānaḥ //
MSS_9876-1 kālena ripuṇā saṃdhiḥ kāle mitreṇa vigrahaḥ /
MSS_9876-2 kāryakāraṇamāśritya kālaṃ kṣipati paṇḍitaḥ //
MSS_9877-1 kālena śīghrāḥ pravivānti vātāḥ kālena vṛṣṭirjaladānupaiti /
MSS_9877-2 kālena padmotpalavajjalaṃ ca kālena puṣpanti nagā vaneṣu //
MSS_9878-1 kāle nīlabalāhake sataḍiti prītiprade barhiṇā āścaryaṃ kathayāmi vaḥ śṛṇuta bho yad vṛttamasmin gṛhe /
MSS_9878-2 saubhāgyavyayaśaṅkayaikaśayane kāntāpriyābhyāmaho mānibhyāṃ bata rātrimeva sakalāṃ cīrṇaṃ pravāsivratam //
MSS_9879-1 kāle'nnasya kṣudhamavahito ditsamāno vidhṛtya no bhoktavyaṃ prathamamatitheryaḥ sadā tiṣṭhatīti /
MSS_9879-2 tasyāprāptāvapi gatamalaṃ puṇyarāśiṃ śrayantaṃ taṃ dātāraṃ jinapatimate mukhyamāhurjinedrāḥ //
MSS_9880-1 kāle mahatyanavadhāvapatan kadāpi kvāpyantime januṣi ko'pi gatiṃ labheta /
MSS_9880-2 itthaṃ samarthanavidhiḥ paramāgamānāṃ paryāyasūktividhayā nayanaṃ nañarthe //
MSS_9881-1 kāle mṛduryo bhavati kāle bhavati dāruṇaḥ /
MSS_9881-2 rājā lokadvayāpekṣī tasya lokadvayaṃ bhavet //
MSS_9882-1 kāle mṛduryo bhavati kāle bhavati dāruṇaḥ /
MSS_9882-2 sa vai sukhamavāpnoti loke'muṣminnihaiva ca //
MSS_9883-1 kāle mṛduryo bhavati kāle bhavati dāruṇaḥ /
MSS_9883-2 sa sādhayati kṛtyāni śatrūṃścaivādhitiṣṭhati //
MSS_9884-1 kāle bhṛduśca tīkṣṇaśca nṛpaḥ syād yadi sūryavat /
MSS_9884-2 udayaḥ kriyate tasya maṇḍalenānurāgiṇā //
MSS_9885-1 kāle yathāvadhigata- narapatikopādyaśeṣavṛttāntaḥ /
MSS_9885-2 nṛpabhavane natamūrtiḥ saṃyatavastraḥ śanaiḥ praviśet //
MSS_9886-1 kāle vāpyathavākāle saṃdhyāvandanatatparaḥ /
MSS_9886-2 avidyo vā savidyo vā brāhmaṇo māmakī tanuḥ //
MSS_9887-1 kāle vāridharāṇām apatitayā naiva śakyate sthātum /
MSS_9887-2 utkaṇṭhitāsi tarale na hi na hi sakhi picchilaḥ panthāḥ //
MSS_9888-1 kāle vidyutprabhājāle śikhitāṇḍavamaṇḍite /
MSS_9888-2 kāntaḥ sarvajanābhīṣṭo bālenduḥ khe na labhyate //
MSS_9889-1 kāle saṃtatavarṣiṇo jalamucaḥ sasyaiḥ samṛddhā dharā bhūpālā nijadharmapālanaparā viprāstrayīnirbharāḥ /
MSS_9889-2 svādukṣīranatodhasaḥ pratidinaṃ gāvo nirastāpadaḥ santaḥ śāntiparā bhavantu kṛtinaḥ saujanyabhājo janāḥ //
MSS_9890-1 kāle sahiṣṇurgirivad asahiṣṇuśca vahnivat /
MSS_9890-2 skandhenāpi vahecchatrūn priyāṇi samudāharan //
MSS_9891-1 kāle hitaṃ mitaṃ brūyād avisaṃvādi peśalam /
MSS_9891-2 pūrvābhibhāṣī sumukhaḥ suśīlaḥ karuṇo mṛduḥ //
MSS_9892-1 kāle hitamitāhāravihārī vidhasāśanaḥ /
MSS_9892-2 adīnātmā ca susvapnaḥ śuciḥ syāt sarvadā naraḥ //
MSS_9893-1 kā lokamātā kimu dehamukhyaṃ rate kimādau kurute manuṣyaḥ /
MSS_9893-2 ko daityahantā vada vai krameṇa gaurīmukhaṃ cumbati vāsudevaḥ //
MSS_9894-1 kālo deśaḥ kriyā kartā karaṇaṃ kāryamāgamaḥ /
MSS_9894-2 dravyaṃ phalamiti brahman navadhokto'jayā hariḥ //
MSS_9895-1 kālo daivaṃ karma jīvaḥ svabhāvo dravyaṃ kṣetraṃ prāṇa ātmā vikāraḥ /
MSS_9895-2 tatsaṃghāto bījarohapravāhas tvanmāyaiṣā tanniṣedhaṃ prapadye //
MSS_9896-1 kālopabhoginaḥ sarve nityamānanditā narāḥ /
MSS_9896-2 sarve satyaratā nityaṃ sarve dharmaparāyaṇāḥ //
MSS_9896A-1 kālopalabdhaṃ kalahaṃsanāda- mākarṇya karṇāmṛtamantarikṣe /
MSS_9896A-2 salīlamuddhāṭitavāripūrā sarojinī sādaramujjagāma //
MSS_9897-1 kālo'bhyupaiti sakṛdeva naraṃ kathaṃcit prāpnoti taṃ na sa punaḥ khalu kālakāṅkṣī /
MSS_9897-2 kālena gocaragatānanapekṣya bhakṣyān mandakramo'pyajagaraḥ samupaiti siddhim //
MSS_9898-1 kālo madhuḥ kupita eṣa ca puṣpadhanvā dhīrā vahanti ratikhedaharāḥ samīrāḥ /
MSS_9898-2 kelīvanīyamapi vañjulakuñjamañjur dūre patiḥ kathaya kiṃ karaṇīyamadya //
MSS_9899-1 kālo'yaṃ bhūtamaśakaghuṃdhumānāṃ prapātinām /
MSS_9899-2 brahmāṇḍodumbarotthānāṃ bṛhatpādapatāṃ gataḥ //
MSS_9900-1 kālo yāti galatyāyuḥ kṣīyante ca manorathāḥ /
MSS_9900-2 sukṛtaṃ ca kṛtaṃ kiṃcit satāṃ saṃsmaraṇocitam //
MSS_9901-1 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam /
MSS_9901-2 iti te saṃśayo mā bhūd rājā kālasya kāraṇam //
MSS_9902-1 kālo vikurute bhāvān sarvāṃlloke śubhāśubhān /
MSS_9902-2 kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ //
MSS_9903-1 kālo hetuṃ vikurute svārthas tamanuvartate /
MSS_9903-2 svārthaṃ prājño'bhijānāti prājñaṃ loko'nuvartate //
MSS_9904-1 kā vidyā kavitāṃ vinārthini jane tyāgaṃ vinā śrīśca kā ko dharmaśca kṛpāṃ vinā narapatiḥ ko nāma nītiṃ vinā /
MSS_9904-2 kaḥ sūnurvinayaṃ vinā kulavadhūḥ kā svāmibhaktiṃ vinā bhogyaṃ kiṃ ramaṇīṃ vinā kṣititale kiṃ janma kīrtiṃ vinā //
MSS_9905-1 kā viṣamā daivagatiḥ kiṃ laṣṭaṃ yajjano guṇagrāhī /
MSS_9905-2 kiṃ saukhyaṃ sukalatraṃ kiṃ durgrāhyaṃ khalo lokaḥ //
MSS_9906-1 kāverīṃ tāṃ samāsādya vihṛtāmapsarogaṇaiḥ /
MSS_9906-2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
MSS_9907-1 kāverī kabarīva bhāmini bhuvo devyāḥ puro dṛśyatāṃ pūgairnāgalatāśritairupadiśatyāśleṣavidyām iva /
MSS_9907-2 karṇāṭījanamajjaneṣu jaghanairyasyāḥ payaḥ plāvitaṃ pītvā nābhiguhābhirāttarucibhiḥ prācīṃ diśaṃ nīyate //
MSS_9908-1 kāverītīrakarpūraparāgāmodasodarāḥ /
MSS_9908-2 ratisvedalavānete purandhrīṇāṃ samīraṇāḥ //
MSS_9909-1 kāverītīrabhūmīruhabhujagavadhūbhuktamuktāvaśiṣṭaḥ karṇāṭīcīnapīnastanavasanadaśāndolanāspa ndamandaḥ /
MSS_9909-2 lolallāṭīlalāṭālakatilakalatālāsyalīlāvil olaḥ kaṣṭaṃ bho dākṣiṇātya pracalati pavanaḥ pāntha kāntākṛtāntaḥ //
MSS_9909A-1 kāverīramyarājīvavilasadgandhabandhunā /
MSS_9909A-2 madhumāsasamīreṇa vardhate kutra kasya kā //
MSS_9910-1 kāverīvārivellallahariparikarakrīḍanakrāntaśītāḥ sphītaśrīkhaṇḍaṣaṇḍabhramaṇabharabhava dbhūrisaurabhyagarbhāḥ /
MSS_9910-2 colastrīlolacelāñcalacalanakalākrāntakāntāstanānt ā vānti preyoviyogāturatararamaṇīvairiṇo'mī samīrāḥ //
MSS_9910A-1 kāverīhṛdayābhirāmapuline puṇye jaganmaṅgale candrāmbhojavatītaṭe parisare dhātrā samārādhite /
MSS_9910A-2 śrīraṅge bhujagendrabhogaśayane lakṣmīmahīsevite śete yaḥ puruṣottamaḥ sa bhagavān nārāyaṇaḥ pātu naḥ //
MSS_9910B-1 kā veśyā ko virodho'yaṃ kā praśastiśca saṅgare /
MSS_9910B-2 vṛthā prāṇajihīrṣūṇāṃ mūrkhānāmīdṛśī matiḥ //
MSS_9911-1 kāvyaṃ karoti sukaviḥ sahṛdaya eva vyanakti tattattvam /
MSS_9911-2 ratnaṃ khaniḥ prasūte racayati śilpī tu tatsuṣamān //
MSS_9911A-1 kāvyaṃ karotu parijalpatu saṃskṛtaṃ vā sarvāḥ kalāḥ samadhigacchatu vācyamānāḥ /
MSS_9911A-2 lokasthitiṃ yadi na vetti yathānurūpāṃ sarvasya mūrkhanikarasya sa cakravartī //
MSS_9912-1 kāvyaṃ karomi na hi cārutaraṃ karomi yatnāt karomi yadi cārutaraṃ karomi /
MSS_9912-2 bhūpālamaulimaṇimaṇḍitapādapīṭha he sāhasāṅka kavayāmi vayāmi yāmi //
MSS_9913-1 kāvyaṃ karoṣi kimu te suhṛdo na santi ye tvāmudīrṇapavanaṃ vinivārayanti /
MSS_9913-2 gavyaṃ ghṛtaṃ piba nivātagṛhaṃ praviśya vātādhikā hi puruṣāḥ kavayo bhavanti //
MSS_9914-1 kāvyaṃ cārvapi rasika- prītikaraṃ bhavati naikarasabaddham /
MSS_9914-2 suratamanāhitakalahaṃ hariṇadṛśo nābhinandayati //
MSS_9914A-1 kāvyaṃ cet sarasaṃ kimarthamamṛtaṃ vaktraṃ kuraṅgīdṛśāṃ cet kandarpavipāṇḍugaṇḍaphalakaṃ rākāśaśāṅkena kim /
MSS_9914A-2 svātantryaṃ yadi jīvitāvadhi mudhā svarbhūrbhuvo vaibhavaṃ vaidarbhī yadi baddhayauvanabharā prītyā saratyāpi kim //
MSS_9915-1 kāvyaṃ yadīyaṃ gṛhamambaraṃ vā suvarṇacitrojjvalamāvibhāti /
MSS_9915-2 sa nandano nandati kundanasya śrīkṛṣṇarāmaḥ kavirāptakāmaḥ //
MSS_9916-1 kāvyaṃ yadyapi rasikaṃ prītikaraṃ bhavati naikarasabaddham /
MSS_9916-2 suratamanāhitakalahaṃ hariṇadṛśo nābhinandayati //
MSS_9917-1 kāvyaṃ yaśase'rthakṛte vyavahāravide śivetarakṣataye /
MSS_9917-2 sadyaḥ paranirvṛtaye kāntāsammitatayopadeśayuje //
MSS_9918-1 kāvyaṃ sudhā rasajñānāṃ kāmināṃ kāminī sudhā /
MSS_9918-2 dhanaṃ sudhā salobhānāṃ śāntiḥ sanyasināṃ sudhā //
MSS_9919-1 kāvyaprapañcacuñcū racayati kāvyaṃ na sāravid bhavati /
MSS_9919-2 taravaḥ phalāni suvate vindati sāraṃ pataṅgasamudāyaḥ //
MSS_9920-1 kāvyamayyo giro yāvac caranti viśadā bhuvi /
MSS_9920-2 tāvat sārasvataṃ sthānaṃ kavirāsādya modate //
MSS_9921-1 kāvyaśāstravinodena kālo gacchati dhīmatām /
MSS_9921-2 vyasanena tu mūrkhāṇāṃ nidrayā kalahena vā //
MSS_9922-1 kāvyasyākṣaramaitrī- bhājo na ca karkaśā na ca grāmyāḥ /
MSS_9922-2 śabdā api puruṣā api sādhava evārthabodhāya //
MSS_9923-1 kāvyasyāmraphalasyāpi komalasyetarasya ca /
MSS_9923-2 bandhacchāyāviśeṣeṇa raso'pyanyādṛśo bhavet //
MSS_9924-1 kā'vyākulitā mādyati kāñcanamudrāṃ manoramāmāhuḥ /
MSS_9924-2 iha kālikāvataṃsita- candrakalā kāmitā yogyā //
MSS_9925-1 kāvyātmanā manasi paryaṇaman purā me pīyūṣasārasarasās tava ye vilāsāḥ /
MSS_9925-2 tānantareṇa ramaṇī ramaṇīyaśīle cetoharā sukavitā bhavitā kathaṃ naḥ //
MSS_9926-1 kāvyāmṛtaṃ durjanarāhunītaṃ prāpyaṃ bhaven no sumanojanasya /
MSS_9926-2 saccakramavyājavirājamāna- taikṣṇyaprakarṣaṃ yadi nāma na syāt //
MSS_9926A-1 kāvye gāndharve nṛttaśāstre vidhijñaṃ dakṣaṃ dātāraṃ dakṣiṇaṃ dākṣiṇātyam /
MSS_9926A-2 veśyā kā necchet svāminaṃ koṅkaṇānāṃ syāccedasya strīṣvārjavāt saṃnipātaḥ //
MSS_9927-1 kāvyena mūrkhadhaninaṃ praṇayena nīcaṃ veśyāṃ śrutena śaṭhaśātravamārjavena /
MSS_9927-2 icchanti ye jagati rañjayituṃ vimūḍhās teṣāmaraṇyaruditena samaḥ prayāsaḥ //
MSS_9928-1 kāvye bhāvyaṃ guṇais tatra durjanā dūṣayanti yat /
MSS_9928-2 na durgatagṛhe saṃdhir dīyate jātu dasyubhiḥ //
MSS_9929-1 kāvye bhavyatame'pi vijñanivahairāsvādyamāne muhur doṣānveṣaṇameva matsarajuṣāṃ naisargiko durgrahaḥ /
MSS_9929-2 kāsāre'pi vikāsipaṅkajacaye khelanmarāle punaḥ krauñcaścañcupuṭena kuñcitavapuḥ śambūkamanveṣate //
MSS_9930-1 kāvye śubhe viracite khalu no khalebhyaḥ kaścid guṇo bhavati yadyapi sampratīha /
MSS_9930-2 kuryāṃ tathāpi sujanārthamidaṃ yataḥ kiṃ yūkābhayena paridhānavimokṣaṇaṃ syāt //
MSS_9931-1 kāvyeṣu nāṭakaṃ ramyaṃ tatrāpi ca śakuntalā /
MSS_9931-2 tatrāpi ca caturtho'ṅkas tatra ślokacatuṣṭayam //
MSS_9932-1 kāvyaikapātravilasadguṇadoṣadugdha- pāthaḥsamūhapṛthaguddharaṇe vidagdhāḥ /
MSS_9932-2 jānanti kartumabhiyuktatayā vibhāgaṃ candrāvadātamatayaḥ kavirājahaṃsāḥ //
MSS_9933-1 kāvyairupahatā vedāḥ putrā jāmātṛbhirhatāḥ /
MSS_9933-2 aśvairupahatā gāvaḥ paṇyastrībhiḥ kulāṅganāḥ //
MSS_9934-1 kā śambhukāntā kimu candrakāntaṃ kāntāmukhaṃ kiṃ kurute bhujaṃgaḥ /
MSS_9934-2 kaḥ śrīpatiḥ kā viṣamā samasyā gaurīmukhaṃ cumbati vāsudevaḥ //
MSS_9935-1 kāśāṃśukā vikacapadmamanojñavaktrā sonmādahaṃsaravanūpuranādaramyā /
MSS_9935-2 āpakvaśālirucirā tanugātrayaṣṭiḥ prātpā śaran navavadhūriva rūparamyā //
MSS_9936-1 kāśāḥ kāśā ivābhānti sarāṃsīva sarāṃsi ca /
MSS_9936-2 cetāṃsyācikṣipuryūnāṃ nimnagā iva nimnagāḥ //
MSS_9937-1 kāśāḥ kṣīranikāśā dadhiśaravarṇāni saptaparṇāni /
MSS_9937-2 navanītanibhaścandraḥ śaradi ca takraprabhā jyotsnā //
MSS_9938-1 kāśīyaṃ samalaṃkṛtā nirupamasvargāpagāsaṃbhava- sthūlottārataraṅgabinduvilasanmuktāphalaśreṇibhiḥ /
MSS_9938-2 cañcaccañcalacañcarīkanikaraśyāmāmbarā rājate kāsārasthavinidrapadmanayanā viśveśvarapreyasī //
MSS_9939-1 kā śṛṅgārakathā kutūhalakathā gītādividyākayā madyatkumbhikathā turaṅgamakathā kodaṇḍadīkṣākathā /
MSS_9939-2 ekaivāsti mithaḥ palāyanakathā tvadbhītarakṣaḥpater deva śrīraghunātha tasya nagare svapne'pi nānyā kathā //
MSS_9940-1 kāśairmahī śiśiradīdhitinā rajanyo haṃsairjalāni saritāṃ kumudaiḥ sarāṃsi /
MSS_9940-2 saptacchadaiḥ kusumabhāranatairvanāntāḥ śuklīkṛtānyupavanāni ca mālatībhiḥ //
MSS_9941-1 kā śailaputrī kimu netraramyaṃ śukārbhakaḥ kiṃ kurute phalāni /
MSS_9941-2 mokṣasya dātā smaraṇena ko vā gaurīmukhaṃ cumbati vāsudevaḥ //
MSS_9942-1 kāśmaryāḥ kṛtamālamudgatadalaṃ koyaṣṭikaṣṭīkate tīrāśmantakaśimbicumbitamukhā dhāvantyapaḥ pūrṇikāḥ /
MSS_9942-2 dātyūhaistiniśasya koṭaravati skandhe nilīya sthitaṃ vīrunnīḍakapotakūjitamanukrandantyadhaḥ kukkuṭāḥ //
MSS_9942A-1 kāśmīrakardamakaṣāyakapolapālī kahlāradāmakalikākamanīyacūlī /
MSS_9942A-2 kācid vihāraviśikhāmupayāti colī pālīlasatkaratalāmalakastanālī //
MSS_9943-1 kāśmīragauravapuṣāmabhisārikāṇām ābaddharekhamabhito rucimañjarībhiḥ /
MSS_9943-2 etat tamāladalanīlatamaṃ tamisraṃ tatpremahemanikaṣopalatāṃ tanoti //
MSS_9944-1 kāśmīradravagauri hanta kimayaṃ bhūyo'ṅgarāge grahaḥ ko vā nīlasaroruhākṣi nitarāṃ netrāñjane saṃbhramaḥ /
MSS_9944-2 raktāśokadalopameyacaraṇe kiṃ lākṣayā dattayā no rāgāntaramīhate nijarucā vibhrājamāno maṇiḥ //
MSS_9944A-1 kāśmīradhūlīkalikāvirājad- bālendurekhātilakābhirāmā /
MSS_9944A-2 kṛkāṭikākīlitakeśapāśā sā vaiṣṇavī sārasapatranetrā //
MSS_9945-1 kāśmīrapaṅkakhacitastanapṛṣṭhatāmra- paṭṭāvakīrṇadayitārdranakhākṣarālī /
MSS_9945-2 eṇīdṛśaḥ kusumacāpanarendradatta- tāruṇyaśāsanamiva prakaṭīkaroti //
MSS_9946-1 kāśmīrīgātralekhāsu lolallāvaṇyavīciṣu /
MSS_9946-2 drāvayitveva vinyastaṃ svarṇaṃ ṣoḍaśavarṇakam //
MSS_9947-1 kāśmīreṇa dihānamambaratalaṃ vāmabhruvāmānana- dvairājyaṃ vidadhānamindudṛṣadāṃ bhindānamambhaḥśirāḥ /
MSS_9947-2 pratyudyatpuruhūtapattanavadhūdattārghadūrvāṅkura- kṣīvotsaṅgakuraṅgamaindavamidaṃ tadvimbamujjṛmbhate //
MSS_9948-1 kāśyāṃ tiṣṭha sakhe suparvanivahairnityaṃ nutāyāṃ bhaja śrīkaṇṭhaṃ nijabhaktarakṣaṇavidhau dakṣaṃ dayāvāridhim /
MSS_9948-2 gāṅge vāriṇi pāpahāriṇi kuru snānaṃ smara śrīpatiṃ tvaṃ kaṣṭena vinaiva mokṣapadavīṃ prāṇātyaye prāpsyasi //
MSS_9949-1 kāśyāṃ tu maraṇānmuktir jananāt kamalālaye /
MSS_9949-2 darśanādabhrasarasaḥ smaraṇādaruṇācale //
MSS_9950-1 kāśyāṃ nipātaya vapuḥ śvapacālaye vā svargaṃ naya tvamapavargamadhogatiṃ vā /
MSS_9950-2 adyaiva vā kuru dayāṃ punarāyatau vā kaḥ saṃbhramo mama, dhane dhaninaḥ pramāṇam //
MSS_9951-1 kāśyāmākṛtimīśiturna labhate hṛdyāhitātattvadhīr yasya śrīriva sā''bhavat priyatamā yā sarvadārādhikā /
MSS_9951-2 śaśvat tadratacetasas tava purāpuṇyānyagaṇyāni yad brahmādvaitasukhe'pi tadbhajanato mandādaraṃ te manaḥ //
MSS_9952-1 kā ślāghyā guṇināṃ, kṣamā, paribhavaḥ ko, yaḥ svakulyaiḥ kṛtaḥ kiṃ duḥkhaṃ, parasaṃśrayo, jagati kaḥ ślāghyo, ya āśrīyate /
MSS_9952-2 ko mṛtyurvyasanaṃ, śucaṃ jahati ke, yairnirjitāḥ śatravaḥ kairvijñātamidaṃ, virāṭanagare channasthitaiḥ pāṇḍavaiḥ //
MSS_9953-1 kāṣāyānna ca bhojanādiniyamānno vā vane vāsato vyākhyānādatha vā munivratabharāccittodbhavaḥ kṣīyate /
MSS_9953-2 kiṃ tu sphītakalindaśailatanayātīreṣu vikrīḍato govindasya padāravindabhajanārambhasya leśādapi //
MSS_9954-1 kāṣṭhaṃ kalpataruḥ sumeruracalaścintāmaṇiḥ prastaraḥ sūryastīvrakaraḥ śaśī ca vikalaḥ kṣāro hi vārāṃ nidhiḥ /
MSS_9954-2 kāmo naṣṭatanurbalirditisuto nandī paśuḥ kāmago naitāṃste tulayāmi bho raghupate kasyopamā dīyate //
MSS_9955-1 kāṣṭhaṃ vahnyujjhitamapi bhavec chītaśāntyai kapīnāṃ lomno śuddhyai salilamanalaścāgniśaucaiṇakānām /
MSS_9955-2 jantorbhāvā vidadhati yathābhāvinaḥ kāryasiddhiṃ tattvaṃ teṣāṃ kvacana sahajaṃ vastuto nāsti kiṃcit //
MSS_9956-1 kāṣṭhaṃ śirasi saṃsthāpya tathā kāṣṭhena tāḍayet /
MSS_9956-2 luptasmṛteḥ smṛtiḥ sadyo yoginas tena jāyate //
MSS_9957-1 kāṣṭhagolayugaṃ kṣiptaṃ dūramūrdhvapuraḥsthitaiḥ /
MSS_9957-2 aprāptadhāraṃ pṛṣṭhena gacchet pucchamukhena hi //
MSS_9958-1 kāṣṭhapāṣāṇadhātūnāṃ kṛtvā bhāvena sevanam /
MSS_9958-2 śraddhayā ca tathā siddhis tasya viṣṇuprasādataḥ //
MSS_9958A-1 kāṣṭhamaṅgāratāṃ yāti bhasmatāṃ gomayādikam /
MSS_9958A-2 vahnau kīrṇaṃ suvarṇaṃ tu suvarṇotkarṣatāṃ vrajet //
MSS_9959-1 kāṣṭhāgniṃ nirharec caiva tathā kūpāṃśca khātayet /
MSS_9959-2 saṃśodhayet tathā kupān kṛtān pūrvaṃ payo'rthibhiḥ //
MSS_9960-1 kāṣṭhādagnirjāyate mathyamānād bhūmistoyaṃ khanyamānā dadāti /
MSS_9960-2 sotsāhānāṃ nāstyasādhyaṃ narāṇāṃ mārgārabdhāḥ sarvayatnāḥ phalanti //
MSS_9960A-1 kāṣṭhādyathāgnirutpannaḥ svāśrayaṃ dahati kṣaṇāt /
MSS_9960A-2 krodhāgnirdehajastadvat tameva dahati dhruvam //
MSS_9961-1 kāṣṭhānuṣaṅgāt parivardhamāne jāgratpratāpajvalane tvadīye /
MSS_9961-2 śrīkārtavīryaṃ prasabhaṃ patanti pratyarthipṛthvīpatayaḥ pataṅgāḥ //
MSS_9962-1 kāṣṭhe'śvakeśaṃ saṃyamya tatra baddhvā varāṭikām /
MSS_9962-2 hastena bhrāmyamāṇāṃ ca yo hanti sa dhanurdharaḥ //
MSS_9963-1 kā saṃbuddhiḥ subhaṭa bhavato brūhi pṛcchāmi samyak prātaḥ kīdṛg bhavati vipinaṃ saṃprabuddhairvihaṃgaiḥ /
MSS_9963-2 lokaḥ kasmin prathayati mudaṃ, kā tvadīyā ca jaitrī prāyo loke sthitamiha sukhaṃ jantunā kīdṛśena //
MSS_9964-1 kā saṃsṛtiḥ kimapacāranibandhaneyaṃ kīdṛgvidhasya tava kiṃ kṣatametayeti /
MSS_9964-2 praśne tu nāsmi kuśalaḥ prativaktumeva khedastu me janani ko'pyayamevamāste //
MSS_9964A-1 kāsaśvāsajvarājīrṇaśokatṛṣṇāsya pākayuk /
MSS_9964A-2 na ca kuryācchironetrahṛtkarṇāmayavānapi //
MSS_9965-1 kāsāṃcid dhavalaściraṃ nivasatāṃ vitteparāsāṃ punar nīlo vā kapilo'thavā varavṛṣo rakto'thavā mecakaḥ /
MSS_9965-2 grāmīṇairavadhīrito'pi śithilaskandho'pyanūrdhvaśravāḥ svānte me paratantratundilatanurjāgartyayaṃ karburaḥ //
MSS_9966-1 ... ... ... ... ... ... //
MSS_9966-2 kāsāṃ hi nāpadāṃ hetur atilobhāndhabuddhitā //
MSS_9967-1 kāsāraśoṣiṇi navodayamānamugdha- sadvartikānivahadāhini dāruṇe'pi /
MSS_9967-2 madhyandinoṣṇakiraṇe pratipannasakhya- smeraṃ sukhaṃ jayati citracaritramabjam //
MSS_9968-1 kāsāre padminī'yaṃ mukulayugamanatyantaraṃ yatra hṛdyam yasmin sadyaḥsamudyadgrahapatikarajavyāpṛtiḥ ślāghanīyā /
MSS_9968-2 tasmādetad viśeṣasmṛtikalitamiha prekṣya sākṣādupekṣyaṃ varyaṃ śauryaṃcanādau na gamaya samayaṃ tvaṃ vrajastrīhitajñaḥ //
MSS_9969-1 kāsāre'pi payaḥ pibanti pathikā na kvāpi vāri tvayi kṣāratvādudadheḥ samudra iti te nāmaitadevocitam /
MSS_9969-2 na tvetāni nirarthakāni bhavato nāmānyanarthāntarāṇy ambhodhirjaladhiḥ payonidhirudadhirvārāṃnidhirvāridhiḥ //
MSS_9970-1 kāsāre madamattavāraṇagaṇairākumbhamagnaṃ payaḥ pītaṃ yatprabhavoruvīcivalanairvyāptaṃ samastaṃ jagat /
MSS_9970-2 tasminneva raveḥ pracaṇḍakiraṇaśreṇīnipītāmbhasi prāptāḥ pānthanakhaṃpacāḥ pratipadaṃ madhyasthalībhūmayaḥ //
MSS_9971-1 kāsāreṣu saritsu sindhuṣu tathā nīceṣu nīragrahaṃ dhik tatrāpi śironatiḥ kimaparaṃ heyaṃ bhaven māninām /
MSS_9971-2 ityālocya vimucya cātakayuvā teṣu spṛhāmādarād udgrīvas tava vārivāha kurute dhārādharālokanam //
MSS_9971A-1 kāsāryavarya kalitāmburuhāvataṃsa muktāsamānajalabindutaraṅgaraṅga /
MSS_9971A-2 kiṃ bhūṣaṇaṃ tava bakairbahubhiḥ kurārvair haṃsairvinā kalaravairnaradevapūjyaiḥ //
MSS_9972-1 kāsi tvaṃ vada cauryakāriṇi kutaḥ, kastvaṃ, puroyāmikaḥ kiṃ brūṣe, muṣitau suvarṇakalaśau bhūpasya, kena, tvayā /
MSS_9972-2 kutra staḥ, prakaṭau tavāñcalataṭe, kutreti, taptaśyatām ityukte dhṛtavallavīkucayugastvaṃ pātu pītāmbaraḥ //
MSS_9973-1 kāsī vivarjayec cauryaṃ nidrāluś carmaṃcaurikām /
MSS_9973-2 jihvālaulyaṃ ca rogāḍhyo jīvituṃ yo'tra vāñchati //
MSS_9974-1 kāse śvāse tathā śoṣe mandāgnau viṣamajvare /
MSS_9974-2 pramehe mūtrakṛcchre ca sevayenmadhupippalīm //
MSS_9975-1 kā strī na praṇayivaśā kā vilasitayo manobhavavihīnāḥ /
MSS_9975-2 ko dharmo nirupaśamaḥ kiṃ saukhyaṃ vallabhena rahitānām //
MSS_9976-1 kāsvid avaguṇṭhanavatī nātiparisphuṭaśarīralāvaṇyā /
MSS_9976-2 madhye tapodhanānāṃ kisalayamiva pāṇḍupatrāṇām //
MSS_9977-1 kāhamasmi guhā vakti praśne'muṣmin kimuttaram /
MSS_9977-2 kathamuktaṃ na jānāsi kadarthayasi yat sakhe //
MSS_9978-1 kāharniśamanucintyā samsārāsāratā na tu pramadā /
MSS_9978-2 kā preyasī vidheyā karuṇā dākṣiṇyamatha maitrī //
MSS_9979-1 kā hi tulāmadhirohati bhujagalatāyāḥ pratāninīṣvanyā /
MSS_9979-2 yā khaṇḍitāpi radanair janayati vadane vicakṣaṇāṃ suṣamām //