Pancavimsabrahmana

Input by Martin Kümmel, Arlo Griffiths and Masato Kobayashi
(March 31, 2005)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description: multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf







(PB 1.1.1) oṃ mahan me voco bhargo me voco yaśo me vocaḥ stomaṃ me voco bhuktiṃ me vocaḥ sarvaṃ me vocas tan māvatu tan māviśatu tena bhukṣiṣīya
(PB 1.1.2) devo devam etu somaḥ somam etv ṛtasya pathā
(PB 1.1.3) vihāya dauṣkṛtyam
(PB 1.1.4) badvā nāmasi sṛtiḥ somasaraṇī somaṃ gameyam
(PB 1.1.5) pitaro bhūḥ pitaro bhūḥ pitaro bhūḥ
(PB 1.1.6) nṛmaṇa ūrdhvabharasaṃ tvordhvabharā dṛśeyam
(PB 1.1.7) mṛdā śithirā devānāṃ tīrthaṃ vedir asi mā mā hiṃsīḥ
(PB 1.1.8) viṣṇoḥ śiro 'si yaśodhā yaśo mayi dhehi
(PB 1.1.9) iṣa ūrja āyuṣe varcase ca

(PB 1.2.1) yunajmi te pṛthivīm agninā saha yunajmi vācaṃ saha sūryeṇa yukto vāto 'ntarikṣeṇa te saha yuktās tisro vimṛjaḥ sūryasya
(PB 1.2.2) ṛtasya sadane sīdāmi
(PB 1.2.3) ṛtapātram asi
(PB 1.2.4) vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāya
(PB 1.2.5) maruto napāto 'pāṅkṣayāḥ parvatānāṅkakubhaḥ śyenā ajirā endraṃ vagnunā vahata ghoṣeṇāmīvāṃ cātayadhvaṃ yuktāstha vahata
(PB 1.2.6) idam aham amuṃ yajamānaṃ paśuṣv adhy ūhāmi paśuṣu ca māṃ brahmavarcase ca
(PB 1.2.7) vasavas tvā gāyatreṇa chandasā saṃ mṛjantu rudrās tvā traiṣṭubhena chandasā saṃ mṛjantv ādityās tvā jāgatena chandasā saṃ mṛjantu
(PB 1.2.8) pavitraṃ te vitataṃ brahmaṇaspate prabhur gātrāṇi pary eṣi viśvato 'taptatanūr na tad āmo aśnute śṛtāsa id vahantaḥ saṃ tad āśataḥ
(PB 1.2.9) praśukraitu devīmanīṣāsmad rathaḥ sutaṣṭo na vājy āyuṣe me pacasva varcase me pavasva viduḥ pṛthivyā divo janitrāc chṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddhyā amuṣya rājyāya

(PB 1.3.1) vekurānāmāsi juṣṭā devebhyo namo vāce namo vācas pataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāhā
(PB 1.3.2) sūryo mā divyābhyo nāṣṭrābhyaḥ pātu vāyur antarikṣābhyo 'gniḥ pārthivābhyaḥ svāhā
(PB 1.3.3) yo 'dya saumyo vadho 'ghāyūnām udīrate viṣūkuhasya dhanvanāpa tān varuṇo 'pa dhamatu
(PB 1.3.4) yo ma ātmā yā me prajā ye me paśavas tair ahaṃ mano vācaṃ pra sīdāmi
(PB 1.3.5) agnes tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu
(PB 1.3.6) annaṃ kariṣyāmy annaṃ praviṣyāmy annaṃ janayiṣyāmi
(PB 1.3.7) annam akaram annam abhūd annam ajījanam
(PB 1.3.8) śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃ pārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam
(PB 1.3.9) saṃ varcasā payasā saṃ tapobhir aganmahi manasā saṃ śivena saṃ vijñānena manasaś ca satyair yathā vo 'haṃ cārutamaṃ vadānīndro vo dṛśe bhūyāsaṃ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya
(PB 1.3.10) namo gandharvāya viṣvag vādine varcodhā asi varco mayi dhehi

(PB 1.4.1) adhvanām adhvapate svasti me 'dyāsmin devayāne pathi bhūyāt
(PB 1.4.2) samrāḍ asi kṛśānuḥ
(PB 1.4.3) tutho 'si janadhāyo nabho 'si pratakvāsaṃmṛṣṭo 'si havyasūdanaḥ
(PB 1.4.4) vibur asi pravāhaṇaḥ
(PB 1.4.5) vahnir asi havyavāhanaḥ
(PB 1.4.6) śvātro 'si pracetāḥ
(PB 1.4.7) tutho 'si viśvavedā uśig asi kavir aṅghārir asi bambhārir avasyur asi duvasvān
(PB 1.4.8) śundhyur asi mārjālīyaḥ
(PB 1.4.9) ṛtadhāmāsi svarjyotiḥ
(PB 1.4.10) samudro 'si viśvavyacāḥ
(PB 1.4.11) ahir asi budhnyaḥ
(PB 1.4.12) ajo 'sy ekapāt
(PB 1.4.13) sagarā asi budhnyaḥ
(PB 1.4.14) kavyo 'si kavyavāhanaḥ
(PB 1.4.15) pāta māgnayo raudreṇānīkena piṣṭata mā namo vo 'stu mā mā hiṃsiṣṭa

(PB 1.5.1) ṛtasya dvārau stho mā mā saṃ tāptam
(PB 1.5.2) namaḥ sakhibhyaḥ pūrvasadbhyo namo parasadbhyaḥ
(PB 1.5.3) śyeno nṛcakṣā agneṣ ṭvā cakṣuṣāva paśyāmi
(PB 1.5.4) indav indrapītasya ta indriyāvato gāyatracchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi
(PB 1.5.5) ūrdhvaḥ sapta ṛṣīn upa tiṣṭhasvendrapīto vācas pate saptartvijo 'bhyuc chrayasva juṣasva lokam mārvāg ava gāḥ
(PB 1.5.6) soma rārandhi no hṛdi pitā no 'si mama tan mā mā hiṃsīḥ
(PB 1.5.7) soma gīrbhiṣ ṭvā vayaṃ vardhayāmo vācovidaḥ sumṛḍīko na ā viśa
(PB 1.5.8) ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam / bhavā vājasya saṃgathe
(PB 1.5.9) avamais ta ūrdhvais te kāvyais te pitṛbhir bhakṣitasya madhumato nārāśaṃsasya sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi
(PB 1.5.10) dīkṣāyai varṇena tapaso rūpeṇa manaso mahimnā vāco vibhūtyā prajāpatis tvā yunaktu prajābhyo 'pānāya
(PB 1.5.11) vāyur yunaktu manasā stomaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu
(PB 1.5.12) vṛṣako 'si triṣṭupchandā anu tvā rabhe svasti mā saṃ pārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam
(PB 1.5.13) indav indrapītasya ta indriyāvato triṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi
(PB 1.5.14) sūryo yunaktu vācā stomaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu
(PB 1.5.15) svaro 'si gayo 'si jagacchandā anu tvā rabhe svasti mā saṃ pārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam
(PB 1.5.16) indav indrapītasya ta indriyāvato triṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi
(PB 1.5.17) āyur me prāṇo mano 'si me prāṇa āyupatnyām ṛci yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhnasi
(PB 1.5.18) yan me yamaṃ vaivasvataṃ mano jagāma dūragās tan ma āvartayā punar jīvātave na martave 'tho ariṣṭatātaye
(PB 1.5.19) yenāhy ājim ajayad vicakṣya yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātu

(PB 1.6.1) aindraṃ saho 'sarji tasya ta indav indrapītasyendriyāvato 'nuṣṭupchandaso harivataḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi
(PB 1.6.2) indav indrapītasya ta indriyāvato 'nuṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi
(PB 1.6.3) stutasya stutam asy ūrjasvat payasvad ā mā stotrasya strotraṃ. gamyād indravanto vanemahi bhakṣīmahi prajām iṣam
(PB 1.6.4) iṣṭayajuṣas te deva soma stutastomasya śastokthasya tirohnyasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi
(PB 1.6.5) ṛtasya tvā deva stomapade viṣṇor dhāmāni vi muñcāmy etat tvaṃ deva stomān avakaram agann aśīmahi vayaṃ pratiṣṭhām
(PB 1.6.6) somehānu mehi soma saha sadasa indriyeṇa
(PB 1.6.7) subhūr asi śreṣṭho raśmir devānāṃ saṃsad devānāṃ yātur yayā tanvā brahma jinvasi tayā mā jinva tayā mā janaya prakāśaṃ mā kuru
(PB 1.6.8) apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāhā
(PB 1.6.9) hāriyojanasya te deva someṣṭayajuṣaḥ stutastomasya śastokthasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi
(PB 1.6.10) devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa-enasāvayajanam asi
(PB 1.6.11) apsu ghautasya te deva soma nṛbhiḥ sutasya
(PB 1.6.12) madhumantaṃ bhakṣaṃ karomi
(PB 1.6.13) sam adbhya oṣadhībhyaḥ
(PB 1.6.14) kāmakāmaṃ ma ā vartaya
(PB 1.6.15) ūrg asy ūrjam mayi dhehi
(PB 1.6.16) prāṇa somapīthe me jāgṛhi
(PB 1.6.17) dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ / surabhi no mukhā karat pra na āyūṃṣi tāriṣat

(PB 1.7.1) aśvo 'sy atyo 'si mayo 'si hayo 'si vājy asi saptir arvāg si vṛṣāsi
(PB 1.7.2) ādityānāṃ patmānv ihi namas te 'stu mā mā hiṃsīḥ
(PB 1.7.3) vāyoṣ ṭvā tejasā prati gṛhṇāmi nakṣatrāṇāṃ tvāṃ rūpeṇa prati gṛhṇāmi sūryasya tvā varcasā prati gṛhṇāmi
(PB 1.7.4) rathantaram asi vāmadevyam asi bṛhad asi
(PB 1.7.5) aṅkānyaṅkū abhito rathaṃ yau dhvāntaṃ vātāgram abhisaṃcaratau dūre hetir indriyavān patatrī te no 'gnayaḥ paprayaḥ pārayantu
(PB 1.7.6) vaiśvānaraḥ pratnathā nākam ā ruha divaḥ pṛṣṭhe mandamānaḥ sumanmabhiḥ sapūrvavaj jantave dhanāḥ samānam ayman pary eti jāgṛviḥ
(PB 1.7.7) gidaiṣa te ratha eṣa vām aśvinā ratho 'riṣṭo viśvabheṣajaḥ
(PB 1.7.8) kṛśāno savyān ā yaccha
(PB 1.7.9) dāsāno dakṣiṇān ava gṛhāṇa

(PB 1.8.1) devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prati gṛhṇāmi
(PB 1.8.2) varuṇas tvā nayatu devi dakṣiṇe varuṇāyāśvaṃ tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre
(PB 1.8.3) varuṇas tvā nayatu devi dakṣiṇe rudrāya gāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre
(PB 1.8.4) varuṇas tvā nayatu devi dakṣiṇe 'gnaye 'jam
(PB 1.8.5) agnaye hiraṇyam
(PB 1.8.6) agnīṣomābhyām ajān mayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre
(PB 1.8.7) annasyānnapatiḥ prādād anamīvasya śuṣmiṇo namo viśvajanasya kṣāmāya bhuñjati mā mā hiṃsīḥ
(PB 1.8.8) varuṇas tvā nayatu devi dakṣiṇe tvaṣṭre 'viṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre
(PB 1.8.9) gnās tvā 'kṛntann apaso 'tanvata vayitryo 'vayan
(PB 1.8.10) varuṇas tvā nayatu devi dakṣiṇe bṛhaspataye vāsas tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigṛhītre
(PB 1.8.11) varuṇas tvā nayatu devi dakṣiṇe uttānāyāṅgirasāyāprāṇat tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre
(PB 1.8.12) varuṇas tvā nayatu devi dakṣiṇe pūṣṇa uṣṭram
(PB 1.8.13) vāyave mṛgaṃ tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre
(PB 1.8.14) jāpataye hastinaṃ prajāpataye varāhaṃ prajāpataye vrīhiyavāṃs tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre
(PB 1.8.15) varuṇas tvā nayatu devi dakṣiṇe kṣetrapataye tilamāṣās tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre
(PB 1.8.16) varuṇas tvā nayatu devi dakṣiṇe savitre 'śvataraṃ vāśvatarīṃ vā tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre
(PB 1.8.17) ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā prati gṛhṇāmi kāmaitat te

(PB 1.9.1) raśmir asi kṣayāya tvā kṣayaṃ jinva savitṛprasūtā bṛhaspataye stuta
(PB 1.9.2) pretir asi dharmaṇe tvā dharmaṃ jinva savitṛprasūtā bṛhaspataye stuta
(PB 1.9.3) anvitir asi dive tvā divaṃ jinva savitṛprasūtā bṛhaspataye stuta
(PB 1.9.4) saṃdhir asy antarikṣāya tvāntarikṣaṃ jinva savitṛprasūtā bṛhaspataye stuta
(PB 1.9.5) pratidhir asi pṛthivyai tvā pṛthivīṃ jinva savitṛprasūtā bṛhaspataye stuta
(PB 1.9.6) viṣṭambho 'si vṛṣṭyai tvā vṛṣṭiṃ jinva savitṛprasūtā bṛhaspataye stuta
(PB 1.9.7) prāco 'sy ahne tvāhar jinva savitṛprasūtā bṛhaspataye stuta
(PB 1.9.8) anvāsi rātryai rātriṃ jinva savitṛprasūtā bṛhaspataye stuta
(PB 1.9.9) uśig asi vasubhyas tvā vasūn jinva savitṛprasūtā bṛhaspataye stuta
(PB 1.9.10) praketo 'si rudrebhyas tvā rudrān jinva savitṛprasūtā bṛhaspataye stuta
(PB 1.9.11) sudītir asy ādityebhyas tvādityān jinva savitṛprasūtā bṛhaspataye stuta
(PB 1.9.12) ojo 'si pitṛbhyas tvā pitṝn jinva savitṛprasūtā bṛhaspataye stuta

(PB 1.10.1) tantur asi prajābhyas tvā prajā jinva savitṛprasūtā bṛhaspataye stuta
(PB 1.10.2) rodasy asy oṣadhībhyas tvauṣadhīr jinva savitṛprasūtā bṛhaspataye stuta
(PB 1.10.3) pṛtanāṣāḍ asi paśubhyas tvā paśūn jinva savitṛprasūtā bṛhaspataye stuta
(PB 1.10.4) abhijid asi yuktagrāvendrāya tvendraṃ jinva savitṛprasūtā bṛhaspataye stuta
(PB 1.10.5) adhipatir asi prāṇāya tvā prāṇān jinva savitṛprasūtā bṛhaspataye stuta
(PB 1.10.6) dharuṇo 'sy apānāya tvāpānān jinva savitṛprasūtā bṛhaspataye stuta
(PB 1.10.7) saṃsarpo 'si cakṣuṣe tvā cakṣur jinva savitṛprasūtā bṛhaspataye stuta
(PB 1.10.8) vayodhā asi kṣetrāya tvā kṣetraṃ jinva savitṛprasūtā bṛhaspataye stuta
(PB 1.10.9) trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta
(PB 1.10.10) niroho 'si nirohāya tvā saṃroho 'si saṃrohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitṛprasūtā bṛhaspataye stuta
(PB 1.10.11) vasuko 'si vasyaṣṭir asi veṣaśrīr asi savitṛprasūtā bṛhaspataye stuta
(PB 1.10.12) ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitṛprasūtā bṛhaspataye stuta

(PB 2.1.1) tisṛbhyo hiṅ karoti sa prathamayā tisṛbhyo hiṅ karoti sa madhyamayā tisṛbhyo hiṅ karoti sa uttamayodyatī trivṛto viṣṭutiḥ
(PB 2.1.2) jyeṣṭho jyaiṣṭhineya stuvīta
(PB 2.1.3) agrād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva
(PB 2.1.4) pāpavasīyaso vidhṛtir vipāpmanā vartate ya etayā stute nāvagato 'pa rudhyate nāparuddho 'va gacchati / na śreyāṃsaṃ pāpīyān abhyā rohati na janatā janatām abhy eti nānyo 'nyasya prajā ā dadate yathākṣetraṃ kalpante / avarṣukas tu parjanyo bhavatīme hi lokās tṛcas tān hiṅkāreṇa vy eti
(PB 2.1.5) eṣā vai pratiṣṭhitā trivṛto viṣṭutiḥ prati tiṣṭhati ya etayā stute

(PB 2.2.1) tisṛbhyo hiṅ karoti sa parācībhis tisṛbhyo hiṅ karoti sa parācībhis tisṛbhyo hiṅ karoti sa parācībhiḥ parivartinī triviṣṭutiḥ
(PB 2.2.2) praparīvartam āpnoti ya etayā stute saṃtatā viṣṭutiḥ prāṇo 'pāno vyānas ta ṛcas tān hiṅkāreṇa saṃ tanoti / sarvam āyur eti na purāyuṣaḥ pra mīyate ya etayā stute varṣukaḥ parjanyo bhavatīme hi lokās tṛcas tān hiṅkāreṇa saṃ dadhāti
(PB 2.2.3) ślakṣṇeva tu vā īśvarā paśūn nirmṛjaḥ saiṣā ca parācota śreyān bhavaty uta yādṛṅ eva tādṛṅ net tu pāpīyān
(PB 2.2.4) tām etāṃ bhāllavaya upāsate tasmāt te pratigṛṇantaḥ parīvartān na cyavante

(PB 2.3.1) tisṛbhyo hiṅ karoti sa parācībhis tisṛbhyo hiṅ karoti yā madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisṛbhyo hiṅ karoti yottamā sā prathamā yā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ
(PB 2.3.2) prajākāmo vā paśukāmo vā stuvīta vai kulānāyapaśavaḥ kulāyaṃ-kulāyam eva bhavati
(PB 2.3.3) etām evānujāvarāya kuryād etāsām evāgraṃ pariyatīnāṃ prajānā[m] agraṃ pary eti
(PB 2.3.4) etām eva bahubhyo yajamānebhyaḥ kuryāt yat sarvā agriyā bhavanti sarvā madhye sarvā uttamāḥ sarvān evainān samāvadbhājaḥ karoti nānyo 'nyam apa ghnate sarve samāvadindriyā bhavanti
(PB 2.3.5) varṣukaḥ parjanyo bhavatīme hi lokās tṛcas tān hiṅkāreṇa vyati ṣajati
(PB 2.3.6) pāpavasīyasaṃ tu bhavati
(PB 2.3.7) adharottaram apāvagato rudhyateva gacchaty aparuddhaḥ pāpīyān śreyāṃsam abhyā rohati janatā janatām abhy ety anyo 'nyasya prajā ā dadate na yathākṣetraṃ kalpante

(PB 2.4.1) pañcabhyo hiṅ karoti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṅ karoti sa ekayā sa ekayā sa tisṛbhiḥ pañcapañcinī pañcapañcadaśasya viṣṭutiḥ
(PB 2.4.2) pāṅktaḥ puruṣaḥ pāṅktāt paśavas tayā puruṣaṃ ca paśūṃś cāpnoti vajro vai pancapaśo yat pañca-pañca vyūhati vajram eva tad vy ūhati śāntyā eṣā vai pratiṣṭhitā pañcadaśasya viṣṭutiḥ prati tiṣṭhati ya etayā stute

(PB 2.5.1) pañcabhyo hiṅ karoti sa tisṛbhiḥ sa ekayā tisṛbhyo hiṅ karoti sa parācībhiḥ saptabhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa tisṛbhis
(PB 2.5.2) trīn stomān prativihitā brahmavarcasakāmaḥ stuvīta
(PB 2.5.3) pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ saptabhiḥ saptadaśam
(PB 2.5.4) vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute

(PB 2.6.1) tisṛbhyo hiṅ karoti sa parācībhiḥ pañcabhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa tisṛbhir udyatī pañcadaśasya viṣṭutiḥ
(PB 2.6.2) etayā vai devāḥ svargaṃl lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāl lokān na cyavate tuṣṭuvānaḥ
(PB 2.6.3) abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva

(PB 2.7.1) pañcabhyo hiṅ karoti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa tisṛbhir daśasaptā saptadaśasya viṣṭutiḥ
(PB 2.7.2) etayā vai devā asurān aty akrāmann ati pāpmānaṃ bhrātṛvyaṃ krāmati ya etayā stute
(PB 2.7.3) abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva
(PB 2.7.4) garbhiṇī viṣṭutiḥ pa prajayā pra paśubhir jāyate ya etayā stute
(PB 2.7.5) viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ garbhaṃ karoti
(PB 2.7.6) nāvagato 'pa rudhyate nāparuddho 'va gacchati
(PB 2.7.7) annaṃ vai saptadaśo yat sapta madhye bhavanti pañca-pañcābhito 'nnam eva tan madhyato dhīyate 'naśanāyuko yajamāno bhavaty anaśanāyukāḥ prajāḥ
(PB 2.7.8) vairājo vai puruṣaḥ sapta grāmyāḥ paśavo yad daśapūrvā bhavanti saptottamā yajamānam eva tat paśuṣu prati ṣṭhāpayati
(PB 2.7.9) eṣā vai pratiṣṭhitā saptadaśasya viṣṭutiḥ prati tiṣṭhati ya etayā stute

(PB 2.8.1) eṣa eva vyūhaḥ saptaikamadhyā
(PB 2.8.2) brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat prathamā bhūyiṣṭhā bhājayati brahmaṇy eva tad ojo vīryaṃ dadhāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bhavati ya etayā stute
(PB 2.8.3) tām etāṃ trikharvā upāsate tasmāt te spardhamānā na vlīyante
(PB 2.9.1) saptabhyo hiṅ karoti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā tisṛbhyo hiṅ karoti parācībhiḥ saptabhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptāsthitā
(PB 2.9.2) bhrātṛvyaṃ stuvīta yathā saptāsthitena matyena samī karoty evaṃ pāpmānaṃ bhrātṛvyaṃ pra rujati
(PB 2.9.3) etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yattāṃ saptabhyo hiṅ karoti tena sā sapta bhajate yat saptaiva madhye sapadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yattāṃ saptabhyo hiṅ karoti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyo 'nyam apa ghnate samāvadindriyā bhavanti
(PB 2.9.4) tām etām abhipratāriṇa upāsate tasmāt ta ojiṣṭhāsvānām

(PB 2.10.1) eṣa eva vyūha ubhayaḥ saptaikamadhyā nirmadhyā
(PB 2.10.2) ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat saptaprathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃl loke prati tiṣṭhati
(PB 2.10.3) etām eva prajākāmāya kuryān madhyato vā eṣa saṃrūḍho yaḥ prajāṃ na vindate lokam evāsmai taṃ madhyataḥ karoti taṃ lokaṃ prajayā ca paśubhiś cānu pra jāyate
(PB 2.10.4) etām evāparuddharājanyāya kuryād viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ nir hanty apāvagato 'pa rudhyate 'va gacchaty aparuddhaḥ
(PB 2.10.5) etām evābhicaryamāṇāya kuryāt prajāpatir vai saptadaśaḥ prajāpatim eva madhyattaḥ pra viśanty astṛtyai

(PB 2.11.1) pañcabhyo hiṅ karoti sa tisṛbhiḥ sa ekayā sa ekayā tisṛbhyo hiṅ karoti sa parācībhir navabhyo hiṅ karoti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ
(PB 2.11.2) caturastomān prativihitā brahmavarcasakāmāḥ stuvīta pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ navabhis triṇavaṃ svayaṃ saptadaśaḥ sampanno vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute

(PB 2.12.1) tisṛbhyo hiṅ karoti sa parācībhiḥ pañcabhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa ekayā navabhyo hiṅ karoti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhir udyatīsaptadaśasya viṣṭutiḥ
(PB 2.12.2) etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāl lokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva

(PB 2.13.1) saptabhyo hiṅ karoti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā pañcabhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṅ karoti sa ekayā sa ekayā sa tisṛbhir bhastrāvācīnabilā
(PB 2.13.2) yaṃ dviṣyāt tasya kuryād yathāvācīnabilayā bhastrayā pradhūnuyād evaṃ yajamānasya paśūn pradhūnoty apakrāmantī viṣṭutis tayā yajamānasya paśavo 'pakrāmanti pāpīyān bhavati ya etayā stute

(PB 2.14.1) saptabhyo hiṅ karoti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā saptabhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṅ karoti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ saptasaptiny ekaviṃśasya viṣsṭutiḥ
(PB 2.14.2) sapta grāmyāḥ paśavas tān etayā spṛṇoti sapta śirasi prāṇāḥ prāṇā indriyāṇīndriyāṇy evaitayāpnoti
(PB 2.14.3) eṣā vai pratiṣthitaikaviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute

(PB 2.15.1) pañcabhyo hiṅ karoti sa tisṛbhiḥ sa ekayā sa ekayā saptabhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa tisṛbhir navabhyo hiṅ karoti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhir udyaty ekaviṃśasya viṣṭutiḥ
(PB 2.15.2) etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāl lokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva
(PB 2.15.3) saiṣā trivṛt prāyaṇā trivṛd udayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāgavāk (?) prāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute
(PB 2.15.4) tām etāṃ kradviṣa upāsate tasmāt te sarvam āyur yanti

(PB 2.16.1) navabhyo hiṅ karoti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ pañcabhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṅ karoti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ pratiṣṭutiḥ
(PB 2.16.2) navabhis trivṛtaṃ pratiṣṭauti pañcabhiḥ pañcabhiḥ pañcadaśaṃ saptabhiḥ saptadaśaṃ svayam ekaviṃśaḥ saṃpannaḥ
(PB 2.16.3) sa eva stomā yajñaṃ vahanti tān uttame stotre saṃtarpayati yathānaḍuho vāśvān vāśvatarān vohuṣaḥ saṃtarpayed evam etad uttame stotre stomān saṃtarpayati tṛpyati prajayā paśubhir ya etayā stute
(PB 2.16.4) etām eva purodhākāmāya kuryād brahma vai trivṛt kṣatram ekaviṃśo yat trivṛtaikaviṃśaṃ pratipadyate brahma tat kṣatrasya purastān nidadhāti gacchati purodhāṃ na purodhāyāś cyavate ya etayā stute
(PB 2.16.5) tām etāṃ prāvāhaṇya upāsate tasmāt te purodhāyā na cyavanta

(PB 2.17.1) navabhyo hiṅ karoti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhis tisṛbhyo hiṅ karoti sa parācībhir navabhyo hiṅ karoti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ sūrmy ubhayata ādīptā
(PB 2.17.2) brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya
(PB 2.17.3) apaśavy eva tu vā īśvarā paśūn nirdahaḥ kilāsattvān nūbhayamati hi niṣṭapataḥ
(PB 2.17.4) etām evābhiśasyamānāya kuryāc chamalaṃ vā etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute

(PB 3.1.1) navabhyo hiṅ karoti sa tisṛbhiḥ sa pañcabhiḥ sa ekayā navabhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa pañcabhir navabhyo hiṅ karoti sa pañcabhiḥ sa ekayā sa tisṛbhiḥ
(PB 3.1.2) vajro vai triṇavo vajram eva tad vyūhati śāntyai
(PB 3.1.3) pañcabhir vihitaikā paricarā pāṅktāḥ paśavo yajamānaḥ paricarā yat pañcabhir vidadhāty ekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā triṇavasya viṣṭutiḥ pratitiṣṭhati ya etayā stute

(PB 3.2.1) saptabhyo hiṅ karoti sa tisṛbhiḥ sa ekayā navabhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṅ karoti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir udyatī triṇavasya viṣṭutiḥ
(PB 3.2.2) etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāl lokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva

(PB 3.3.1) ekādaśabhyo hiṅ karoti sa tisṛbhiḥ sa saptabhiḥ sa ekayaikādaśabhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa saptabhir ekādaśabhyo hiṅ karoti sa saptabhiḥ sa ekayā sa tisṛbhiḥ
(PB 3.3.2) anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute

(PB 3.4.1) ekādaśabhyo hiṅ karoti sa tisṛbhiḥ sa pañcabhiḥ sa tisṛbhir ekādaśabhyo hiṅ karoti sa tisṛbhiḥ sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṅ karoti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir nedīyaḥsaṃkramā
(PB 3.4.2) anto vai trayastriṃśo yathā mahāvṛkṣasyāgraṃ sṛptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati
(PB 3.4.3) pañcabhir vihitās tisraḥ paricarāḥ pāṅktāḥ paśava etāvān puruṣo yadātmā prajā jāyā yat pañcabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tat paśuṣu pratiṣṭhāpayati paśumān bhavati ya etayā stute

(PB 3.5.1) navabhyo hiṅ karoti sa tisṛbhiḥ sa pañcabhiḥ sa ekayaikādaśabhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa saptabhis trayodaśabhyo hiṅ karoti sa saptabhiḥ sa tisṛbhir udyatī trayastriṃśasya viṣṭutiḥ
(PB 3.5.2) etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāl lokān na cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva

(PB 3.6.1) trayodaśabhyo hiṅ karoti sa tisṛbhiḥ sa pañcabhiḥ sa pañcabhir ekādaśabhyo hiṅ karoti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir navabhyo hiṅ karoti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ pratyavarohiṇītrayastriṃśasya viṣṭutiḥ
(PB 3.6.2) yathā mahāvṛkṣasyāgraṃ sṛptvā śākhāyāḥ śākhām ālambham upāvarohed evam etayemaṃ lokam upāvarohati pratiṣṭhityai
(PB 3.6.3) trivṛtā praiti trivṛtodeti prāṇā vai trivṛt prāṇenaiva praiti prāṇam abhyudeti sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute
(PB 3.6.4) tām etāṃ karadviṣa upāsate tasmāt te sarvam āyur yanti

(PB 3.7.1) pañcadaśabhyo hiṅ karoti sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṅ karoti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṅ karoti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ
(PB 3.7.2) yo vai trayastriṃśam ekaviṃśe pratiṣṭhitaṃ veda pratitiṣṭhati pratiṣṭhā vā ekaviṃśaḥ stomānāṃ yad etāḥ sapta trayastriṃśasyottamā bhavanti saptavidhaikaviṃśasya viṣṭutir ekaviṃśa eva tat trayastriṃśaṃ pratiṣṭhāpayati pratitiṣṭhati ya etayā stute

(PB 3.8.1) aṣṭābhyo hiṅ karoti sa tisṛbhiḥ sa catasṛbhiḥ sa ekayāṣṭābhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa catasṛbhir aṣṭābhyo hiṅ karoti sa catasṛbhiḥ sa ekayā sa tisṛbhiḥ
(PB 3.8.2) paśavo vai chandogā yad aṣṭābhyo-'ṣṭābhyo hiṅ karoti aṣṭāśaphāḥ paśavaḥ śaphaśas tat paśūn āpnoti
(PB 3.8.3) catasṛbhir vihitaikā paricarā catuṣpādāḥ paśavo yajamānaḥ paricarā yac catasṛbhir vidadhāty ekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā caturviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute

(PB 3.9.1) pañcadaśabhyo hiṅ karoti sa tisṛbhiḥ sa ekādaśabhiḥ sa ekayā caturdaśabhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa daśabhiḥ pañcadaśabhyo hiṅ karoti sa ekādaśabhiḥ sa ekayā sa tisṛbhiḥ
(PB 3.9.2) brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute
(PB 3.9.3) astomā vā ete yac chandogā ayujo hi stomā yugmanti chandāṃsi yad eṣā yujinī catuścatvāriṃśasya viṣṭutis tenāstomāḥ
(PB 3.9.4) eṣā vai pratiṣṭhitā catuścatvāriṃśasya viṣṭutiḥ pratitiṣṭhait ya etayā stute

(PB 3.10.1) caturdaśabhyo hiṅ karoti sa tisṛbhiḥ sa daśabhiḥ sa ekayā pañcadaśabhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa ekādaśabhiḥ pañcadaśabhyo hiṅ karoti sa ekādaśabhiḥ sa ekayā sa tisṛbhir nirmadhyā
(PB 3.10.2) astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anu prajāyate pra prajayā pra paśubhir jāyate ya etayā stute
(PB 3.11.1) pañcadaśabhyo hiṅ karoti sa tisṛbhiḥ sa ekādaśabhiḥ sa ekayā pañcadaśabhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa ekādaśabhiḥ caturdaśabhyo hiṅ karoti sa daśabhiḥ sa ekayā sa tisṛbhiḥ
(PB 3.11.2) ājyānāṃ prathamā pṛṣṭhānāṃ dvitīyokthānāṃ tṛtīyā
(PB 3.11.3) yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sahotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣtheṣu sarvā uktheṣu
(PB 3.11.4) paśavo vai samīṣantī yad eṣā sarvāṇi savanāny anusaṃcaraty anusavanam evainaṃ paśubhiḥ samardhayati paśuman bhavati ya etayā stute

(PB 3.12.1) ṣoḍaśabhyo hiṅ karoti sa tisṛbhiḥ sa dvadaśabhiḥ sa ekayā ṣoḍaśabhyo hiṅ karoti sa ekayā sa tisṛbhiḥ sa dvādaśabhiḥ ṣoḍaśabhyo hiṅ karoti sa dvādaśabhiḥ sa ekayā sa tisṛbhiḥ
(PB 3.12.2) anto vā aṣṭācatvāriṃśaḥ paśavaś chandogā yat ṣoḍaśabhyaḥ-ṣoḍaśabhyo hiṅ karoti ṣoḍaśakalāḥ paśavaḥ kalāśas tat paśūn āpnoti
(PB 3.12.3) dvādaśabhir vihitaikā paricarā dvādaśamāsās saṃvvatsaro yajamānaḥ paricarā yad dvādaśabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antatas saṃvvatsare paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitāṣṭācatvāriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute

(PB 3.13.1) ṣoḍaśabhyo hiṅ karoti sa tisṛbhiḥ sa daśabhiḥ sa tisṛbhiḥ ṣoḍaśabhyo hiṅ karoti sa tisṛbhiḥ sa tisṛbhiḥ sa daśabhiḥ ṣoḍaśabhyo hiṅ karoti sa daśabhiḥ sa tisṛbhiḥ sa tisṛbhir nedīyaḥsaṃkramā
(PB 3.13.2) anto vā aṣṭācatvāriṃśo yathā mahāvṛkṣasyāgraṃ sṛptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati
(PB 3.13.3) daśabhir vihitā tisraḥ paricarā daśākṣarā virāḍ etāvān puruṣo yad ātmā prajā jāyā yad daśabhir vidadhātt tisraḥ paricarā bhavanti yajamānam eva tad virājy annādye 'ntataḥ pratiṣṭhāpayaty annādo bhavati ya etayā stute

(PB 4.1.1) gāvo vā etat sattram āsata tāsāṃ daśasu māssu śṛṅgaṇy ajāyanta tā abruvannarāḥ smottiṣṭhāmopaśā no 'jñateti tā udatiṣṭhan
(PB 4.1.2) tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśamāsaḥ prerate sarvaṃ hi tā annādyam āpnuvan
(PB 4.1.3) sarvam annādyam āpnoti ya evaṃv veda
(PB 4.1.4) prajāpatir vā idam eka āsīt so 'kāmayata bahu syāṃ prajāyeyeti sa etam atirātram apaśyat tam āharat tenāhorātre prājanayat
(PB 4.1.5) yad eṣo 'tirātro bhavaty ahorātre eva prajanayanty ahorātrayoḥ pratitiṣṭhanty etāvān vāva saṃvvatsaro yad ahas ca rātriś cāhorātrābhyām eva tat saṃvvatsaram āpnuvanti
(PB 4.1.6) yaj jyotiṣṭomo bhavati yajñamukhaṃ tad ṛdhnuvanti yad uktho yajñakrator anantarayāya yad rātriḥ sarvasyāptyai
(PB 4.1.7) sa etān stomān apaśyat jyotir gaur aur itīme vai lokā ete stomā ayam eva jyotir ayaṃ madhyamo gaur asāv uttama āyuḥ
(PB 4.1.8) yad ete stomā bhavantīmān eva lokān prajanayanty eṣu lokeṣu pratitiṣṭhanti
(PB 4.1.9) sa etaṃ tryahaṃ punaḥ prāyauṅkta tena ṣaḍahena ṣaṭkratūn prājanayat
(PB 4.1.10) yad eṣa ṣaḍaho bhavati ṛtūn eva prajanayanti ṛtuṣu pratitiṣṭhanti
(PB 4.1.11) sa etaṃ ṣaḍahaṃ punaḥ prāyuṅkta tābhyāṃ dvābhyāṃ ṣaḍahābhyāṃ dvādaśamasaḥ prājanayat
(PB 4.1.12) yad etau ṣaḍahau bhavato māsān eva prajanayanti māseṣu pratitiṣṭhanti
(PB 4.1.13) sa etau dvau ṣaḍahau punaḥ prayuṅkta taiś caturbhiḥ ṣaḍahaiś caturviṃśatim ardhamāsān prājanayat
(PB 4.1.14) yad ete catvāraḥ ṣaḍahā bhavanty ardhamāsān eva prajanayanty ardhamāseṣu pratitiṣṭhanti
(PB 4.1.15) sa idaṃ bhuvanaṃ prajanayitva pṛṣṭhyena ṣaḍahena vīryam ātmany adhatta
(PB 4.1.16) yad eṣaḥ pṛṣṭhyaḥ ṣaḍaho bhavati vīrya evāntataḥ pratitiṣṭhanti
(PB 4.1.17) tena māsān saṃvvatsaraṃ prājanayad yad eṣa māso bhavati saṃvvatsaram eva prajanayanti saṃvvatsare pratitiṣṭhanti

(PB 4.2.1) prāyaṇīyam etad ahar bhavati
(PB 4.2.2) prāyaṇīyena vā ahnā devāḥ svargaṃ lokaṃ prāyan yat prāyaṃs tat prāyaṇīyasya prāyaṇīyatvam
(PB 4.2.3) tasmāt prāyaṇīyasyāhna ṛtvijā bhavitavyam etad dhi svargasya lokasya nediṣṭhaṃ ya etasyartviṅ na bhavati hīyate svargāl lokāt
(PB 4.2.4) caturviṃśaṃ bhavati
(PB 4.2.5) caturviṃśatyakṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam ārabhya prayanti
(PB 4.2.6) caturviṃśaṃ bhavati caturviṃśo vai saṃvvatsaraḥ sākṣād eva saṃvvatsaram ārabhante
(PB 4.2.7) yāvatyaś caturviṃśasyokthasya stotrīyās tāvatyaḥ saṃvvatsarasya rātrayaḥ stotrīyābhir eva tat saṃvvatsaram āpnuvanti
(PB 4.2.8) pañcadaśastotrāṇi bhavanti pañcadaśārdhamāsasya rātrayo 'rdhamāsaśa eva tat saṃvvatsaram āpnuvanti
(PB 4.2.9) pañcadaśa stotrāṇi pañcadaśaśastrāṇi samāso māsaśa eva tat saṃvvatsaram āpnuvanti
(PB 4.2.10) tad āhur īrma iva vā eṣā hotrā yad acchāvākyā yad acchāvākam anusaṃtiṣṭhata īśvarermā bhavitor iti yady ukthaṃ smātraikakubhañcodvaṃśīyañcāntataḥ pratiṣṭhāpye vīryaṃ vā ete samanī vīrya evāntataḥ pratitiṣṭhanti
(PB 4.2.11) atho khalv āhur agniṣṭomam eva kāryam eṣa vai yajñaḥ svargyo yad agniṣṭoma ūrdhvo hi hotāram anusaṃtiṣṭhate
(PB 4.2.12) dvādaśastotrāṇy agniṣṭomo dvādaśa māsāḥ saṃvvatsaras tena saṃvvatsarasaṃmito dvādaśa stotraṇi dvādaśa śastrāṇi tac caturviṃśatiś caturviṃśatir ardhamāsāḥ saṃvvatsaras tena saṃvvatsarasaṃmitaḥ
(PB 4.2.13) atho khalv āhur uktham eva kāryam ahnaḥ samṛddhyai
(PB 4.2.14) sarvāṇi rūpāṇi kriyante sarvaṃ hy etāhnāpyate
(PB 4.2.15) pavante vājasātaye somāḥ sahasrapājasa iti sahasravatī pratipat kāryā
(PB 4.2.16) saṃvvatsarasya rūpaṃ sarvan evainān etayā punāti sarvān abhivadati
(PB 4.2.17) atho khalv āhuḥ pavasva vāco agriya ity eva kāryā mukhaṃ vā etat saṃvvatsarasya yad vāco 'graṃ mukhata eva tat saṃvvatsaram ārabhante
(PB 4.2.18) mithunam iva vā eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya
(PB 4.2.19) agne yuṅkṣvā hi ye taveti jarābodhīyam agniṣṭoma sāma kāryaṃ yuktenaiva saṃvvatsareṇa prayanti caturviṃśatyakṣarāsu bhavati caturviṃśasya rūpam
(PB 4.2.20) atho khalv āhur yajñāyajñīyam eva kāryam
(PB 4.2.21) panthā vai yajñāyajñīyaṃ patha eva tan na yanti

(PB 4.3.1) abhīvarto brahmasāma bhavati
(PB 4.3.2) abhīvartena vai devāḥ svargaṃ lokam abhyavartanta yad abhīvarto brahmasāma bhavati svargasya lokasyābhivṛttyai
(PB 4.3.3) ekākṣaraṇidhano bhavaty ekākṣarā vai vāg vācaiva tad ārabhya svargaṃ lokaṃ yanti
(PB 4.3.4) sāmneto yanty ṛcā punar āyanti
(PB 4.3.5) sāma vai asau loka ṛg ayaṃ yad itaḥ sāmnā yanti svargaṃ lokam ārabhya yanti yad ṛcā punar āyanty asmin loke pratitiṣṭhanti
(PB 4.3.6) yat sāmāvasṛjeyur ava svargāl lokāt padyeran yad ṛcam anusṛjeyur naśyeyur asmāl lokāt
(PB 4.3.7) samānaṃ sāma bhavaty anyo-'nyaḥ pragātho 'nyad-anyad dhi citram adhvānam avagacchann eti
(PB 4.3.8) vṛṣā vā eṣa retodhā yad abhīvartaḥ pragātheṣu reto dadhad eti yad itaḥ samānaṃ sāma bhavaty anyo-'nyaḥ pragātho reta eva tad dadhati yat parastāt samānaḥ pragātho bhavaty anyad-anyat sāma reta eva tad dhitaṃ prajanayanti
(PB 4.3.9) sāmnetaḥ pragāthāṃ dugdhe pragāthena parastāt sāmāni dugdhe salomatvāya
(PB 4.3.10) yo vā adhvānaṃ punar nivartayanti nainaṃ te gacchanti ye 'punar nivartaṃ yanti te gacchati
(PB 4.3.11) ya āstutaṃ kurvate yathā dugdhām upasīded evaṃ tat
(PB 4.3.12) ye nāstutaṃ yaṃ kāmaṃ kāmayante tam abhyaśnuvate
(PB 4.3.13) brahmavādino vadanti yātayāmāḥ saṃvvatsarā3 ayātayāmā3 iti te nāyātayāmeti vaktavyaṃ punar anyāni stotrāṇi nivartanta ūrdhvam eva brahmasāmaiti

(PB 4.4.1) pañcasu māḥsu bārhatāḥ pragāthā āpyante
(PB 4.4.2) teṣv āpteṣu chandasī saṃyujyaitavyam
(PB 4.4.3) tisra uṣṇihaḥ syur ekā gāyatrī tās tisro bṛhatyo bhavanti
(PB 4.4.4) tad āhuḥ saṃśara iva vā eṣa cchandasāṃ yad dve chandasī saṃyuñjantīti
(PB 4.4.5) catur uttarair eva cchandobhir etavyam
(PB 4.4.6) paśavo vai caturuttarāṇi cchandasāṃsi paśubhir eva tat svargaṃ lokam ākramam ānayanti
(PB 4.4.7) ekaṃ gāyatrīm ekāham upeyur ekāmuṣṇiham ekāham ekām anuṣṭubham ekāhaṃ bṛhatyā pañcamāsa iyuḥ paṅktim ekāham upeyus triṣṭubhā ṣaṣṭhaṃ māsam īyuḥ śvo viṣuvān bhaviteti jagatīm upeyuḥ
(PB 4.4.8) tad āhur anavakḷptāni vā etāni cchandāṃsi madhyandine bṛhatyā caiva triṣṭubhā caitavyam
(PB 4.4.9) ete vai chandasī vīryavatī ete pratyakṣaṃ madhyandinasya rūpam
(PB 4.4.10) rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ
(PB 4.4.11) trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti

(PB 4.5.1) svarasāmāna ete bhavante
(PB 4.5.2) svarbhānur vā āsur ādityaṃ tamasāvidhyat taṃ devāḥ svarair aspṛṇvan yat svarasāmāno bhavanty ādityasya spṛtyai
(PB 4.5.3) parair vai devā ādityaṃ svargaṃ lokam apārayan yad aparayaṃs tat parāṇāṃ paratvaṃ
(PB 4.5.4) pārayanty enaṃ parāṇi ya evaṃv veda
(PB 4.5.5) saptadaśā bhavanti
(PB 4.5.6) prajāpatir vai saptadaśaḥ prajāpatim evopayanti
(PB 4.5.7) anuṣṭup chandaso bhavanty ānuṣṭubho vai prajāpatiḥ sākṣād eva prajāpatim ārabhante
(PB 4.5.8) trayaḥ purastāt trayaḥ parastād bhavanti
(PB 4.5.9) devā vā ādityasya svargāl lokād avapādād abibhayus tam etaiḥ stomaiḥ saptadaśair adṛṃhan yad ete stomābhavanty ādityasya dhṛtyai
(PB 4.5.10) catustriṃśā bhavanti varṣma vai catustriṃśo varṣmaṇaivainaṃ saṃmimate
(PB 4.5.11) tasya parācīnātipādād abibhayus taṃ sarvaiḥ stomaiḥ +paryārṣan viśvajidabhijidbhyāṃ vīryaṃ vā etau stomau vīryeṇaiva tad ādityaṃ paryuṣanti dhṛtyai
(PB 4.5.12) anavapādāyānatipādāya
(PB 4.5.13) tad āhuḥ kartapraskanda iva vā eṣa yat trayastriṃśata+ḥ saptadaśam upayantīti pṛṣṭhyo 'ntaraḥ kāryaḥ
(PB 4.5.14) tasya yat saptadaśam ahas tad uttamaṃ kāryaṃ salomatvāya
(PB 4.5.15) tad āhur udaraṃ vā eṣa stomānāṃ yat saptadaśo yat saptadaśaṃ madhyato nirhareyur aśanāyavaḥ prajāḥ syur aśanāyavaḥ sattriṇaḥ
(PB 4.5.16) trayastriṃśād eva saptadaśa upetyo varṣma vai trayastriṃśo varṣma saptadaśo varṣmaṇa eva tad varṣmābhisaṃkrāmanti
(PB 4.5.17) nānāhur ukthāḥ kāryā3 iti yady ukthāḥ syuḥ
(PB 4.5.18) paśavo vā ukthāni śāntiḥ paśavaḥ śāntenaiva tad viṣuvantam upayanti
(PB 4.5.19) tad āhur vivīvadham iva vā etad yad agniṣṭomo viṣuvān agniṣṭomau viśvajidabhijitāv athetara ukthāḥ syur iti
(PB 4.5.20) agniṣṭomā eva sarve kāryāḥ
(PB 4.5.21) vīryaṃ vā agniṣṭomo vīrya eva madhyataḥ pratitiṣṭhanti nava saṃstutā bhavanti nava prāṇāḥ praṇeṣv eva pratitiṣṭhanti

(PB 4.6.1) viṣuvān eṣa bhavati
(PB 4.6.2) devaloko vā eṣa yad viṣuvān devaokam eva tad abhyārohanti
(PB 4.6.3) ekaviṃśo bhavaty ekaviṃśo vā asya bhuvanasyāditya ādityalokam eva tad abhyārohanti
(PB 4.6.4) dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ
(PB 4.6.5) madhyata eva yajñasya pratitiṣṭhanti
(PB 4.6.6) vāyo śukro ayāmi ta iti śukravatī pratipad bhavaty ādityasya rūpam
(PB 4.6.7) vāyur vā etaṃ devatānām ānaśe 'nuṣṭup chandasaṃ yad ato 'nyā pratipat syāt pradahet
(PB 4.6.8) yanti vā ete prāṇādityāhur ye gāyatryāḥ pratipado yantīti yad vayavyā bhavanti tena prāṇān na yanti prāṇo hi vāyuḥ
(PB 4.6.9) atho śamayanty evainam etayā śantir hi vāyuḥ
(PB 4.6.10) ā yāhi somapītaya iti saumī pāvamānī
(PB 4.6.11) niyutvatī bhavati paśavo vai niyutaḥ śāntiḥ paśavaḥ śāntenaiva tad ādityam upayanti
(PB 4.6.12) divākīrtyasāmā bhavati
(PB 4.6.13) svarbhānur vā āsur ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante
(PB 4.6.14) bhrājābhrāje pavamānamukhe bhavato mukhata evāsya tābhyāṃ tamo 'paghnanti
(PB 4.6.15) mahādivākīrtyaṃ ca vikarṇaṃ ca madhyato bhavato madhyata evāsya tābhyāṃ tamo 'paghnanti bhāsam antato bhavati patta evāsya tena tamo 'paghnanti
(PB 4.6.16) daśastobhaṃ bhavti daśākṣarā virāḍ virājy eva pratitiṣṭhanti
(PB 4.6.17) yat tv ity āhuḥ ṣaḍbhir ito māsair adhvānaṃ yanti ṣaḍbhiḥ punar āyanti kva tarhi svargo loko yasya kāmāya sattram āsata iti
(PB 4.6.18) mūrdhānaṃ diva iti svargaṃ lokam ārabhante
(PB 4.6.19) aratiṃ pṛthivyā ity asmiṃ loke pratitiṣṭhanti
(PB 4.6.20) vaiśvānaram ṛta ājātam agnim iti viṣuvata eva tad rūpaṃ kriyate
(PB 4.6.21) kaviṃ samrājam atitihiṃ janānām ity annādyam evopayanti
(PB 4.6.22) āsan nāpātraṃ janayanta devā iti jāyanta eva
(PB 4.6.23) tat triṣṭub jagatīṣu bhavati traiṣṭubhjāgato vā ādityo yad ato 'nyāsu syād ava svargāl lokāt padyeran
(PB 4.6.24) samrāḍvatīṣu bhavati sāmrājyaṃ vai svargo lokaḥ svarga eva loke pratitiṣṭhanti

(PB 4.7.1) ātmā vā eṣa saṃvvatsarasya yad viṣuvān pakṣāv etāv abhito bhavato yena ceto 'bhīvartena yanti yaś ca parasmāt pragātho bhavati tāv ubhau viṣuvati kāryau pakṣāv eva tad yajñasyātman pratidadhati svargasya lokasya samaṣṭyai
(PB 4.7.2) indra kratuṃ na ābhareti pragātho bhavati
(PB 4.7.3) vasiṣṭho vā etaṃ putrahato 'paśyat sa prajayā paśubhiḥ prājāyata yad eṣa pragātho bhavati prajātyai
(PB 4.7.4) jīvā jyotir aśīmahīti ye vai svasti saṃvvatsaraṃ saṃtaranti te jīvā jyotir aśnuvate
(PB 4.7.5) māno ajñātā vṛjanā durādhyo māśivāso 'vakramur iti ye vai stenā ripavas te durādhyas tān eva tad atikrāmati
(PB 4.7.6) tvayā vyayaṃ pravataḥ śaśvatīr apo 'ti śūra tarāma so 'tisaṃvvatsaro vai pravataḥ śaśvatīr apas tam eva tat taranti
(PB 4.7.7) adyādyāśvaḥ śvas tvām idā hyo naro vayam enam idā hya iti saṃtanayaḥ pragāthā bhavanti teṣām ekaḥ kāryaḥ salomatvāya śvastanam evābhisaṃtanvanti
(PB 4.7.8) atho khalv āhur indra kratuṃ na ābharety eva kāryaṃ samṛddhyai
(PB 4.7.9) pratyavarohiṇo māsā bhavanti
(PB 4.7.10) yathā vā ito vṛkṣaṃ rohanty evam enaṃ pratyavarohanti svargam eva lokaṃ rūḍhvāsmiṃl loke pratitiṣṭhanti

(PB 4.8.1) gauś cāyuś ca stomau bhavataḥ
(PB 4.8.2) dvipād yajamānaḥ pratiṣṭhityai
(PB 4.8.3) ūnātiriktau bhavata ūnātiriktaṃ vā anu prajāḥ prajāyante prajātyai
(PB 4.8.4) vairājau bhavato 'nnaṃ virāḍ annādya eva pratitiṣṭhanti
(PB 4.8.5) dvādaśāhasya daśāhāni bhavanti
(PB 4.8.6) virāḍ vā eṣā samṛddhā yad daśāhāni virājy eva samṛddhāyāṃ pratitiṣṭhanti
(PB 4.8.7) pṛṣthāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti cchandomā bhavanti paśavo vai cchandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam
(PB 4.8.8) yad adhyāhur ati tad recayanti tasmān na vyucyam
(PB 4.8.9) parokṣam anuṣṭubham upayanti prajāpatir vā anuṣṭub yat pratyakṣam upeyuḥ prajāpatim ṛccheyuḥ
(PB 4.8.10) yo vai sattrasya sad veda sad bhavati vāmadevyaṃ vai sāmnāṃ sad agnir devatānāṃ virāṭ chandasāṃ trayastriṃśaḥ stomānāṃ tāny eva tad ekadhā saṃbhṛtyottiṣṭhanti
(PB 4.8.11) brahmavādino vadanti yataḥ sattrād udasthātā3sthitā3d iti
(PB 4.8.12) ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān brūyād apratiṣṭhānā bhaviṣyantīti ye bṛhatā stutyottiṣṭhanti te sthitād uttiṣṭhanti tān brūyāt sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīti
(PB 4.8.13) ye vāmadevyena stutvottiṣṭhanti te sataḥ sad abhyuttiṣṭhanti pūrṇāt pūrṇam āyatanād āyatanam antarikṣāyatanā hi prajā
(PB 4.8.14) trayastriṃśadakṣarāsu bhavati trayastriṃśaddevatāsv eva pratiṣṭhāyottiṣṭhanti
(PB 4.8.15) prājāpatyaṃ vai vāmadevyaṃ prajāpatāv eva pratiṣṭhāyottiṣṭhanti paśavo vai vāmadevyaṃ paśuṣv eva pratiṣṭhāyottiṣṭhanti
(PB 4.9.1) patnīḥ saṃyājya prāñca udetyāyaṃ sahasramānava ity aticchandasāhavanīyam upatiṣṭhante
(PB 4.9.2) ime vai lokā aticchandā eṣv eva lokeṣu pratitiṣṭhanti
(PB 4.9.3) gor iti nidhanaṃ bhavati virājo vā etad rūpaṃ yad gaur virājy eva pratitiṣṭhanti
(PB 4.9.4) pratyañcaḥ prapadya sārparājñyā ṛgbhiḥ stuvanti
(PB 4.9.5) arbudaḥ sarpa etābhir mṛtāṃ tvacam apāhata mṛtām evaitābhirs tvacam apaghnate
(PB 4.9.6) iyaṃ vai sārparājñy asyām eva pratitiṣṭhanti
(PB 4.9.7) tisṛbhiḥ stuvanti traya ime lokā eṣv eva pratitiṣṭhanti
(PB 4.9.8) manasopāvartayati
(PB 4.9.9) manasā hiṅ karoti manasā prastauti manasodgāyati manasā pratiharati manasā nidhanam upayanty asamāptasya samāptyai
(PB 4.9.10) yad vai vācā na samāpnuvanti manasā tat samāpnuvanti
(PB 4.9.11) pariśrite stuvanti brahmaṇaḥ parigṛhītyai
(PB 4.9.12) brahmodyaṃ vadanti brahmavarcasa eva pratitiṣṭhanti
(PB 4.9.13) caturhotāraṃ hotā vyācaṣṭe stutam eva tad anuśaṃsati nahi tat stutaṃ yad ananuśastam
(PB 4.9.14) prajāpatiṃ parivadanty āptvevainaṃ tad vyācakṣate tāvad āpāmainam iti
(PB 4.9.15) gṛhapatir audumbarīṃ dhārayati gṛhapatir vā ūrjo yantorjam evaibhyo yacchati
(PB 4.9.16) vācaṃ yacchanti
(PB 4.9.17) dugdhānīva vai tarhi chandasāṃsi yātayāmāny antargatāni tāny eva tad rasenāpyāyayanti
(PB 4.9.18) atho śvastanam evābhisaṃtanvanti
(PB 4.9.19) ātmadakṣiṇaṃ vā etad yat sattram
(PB 4.9.20) yadā vai puruṣa ātmano 'vadyati yaṃ kāmaṃ kāmayate tam abhyaśnute
(PB 4.9.21) dvābhyāṃ lomāvadyati dvābhyāṃ tvacaṃ dvābhyāṃ māṃsaṃ dvābhyām asthi dvābhyāṃ majjānaṃ dvābhyāṃ pīvaś ca lohitaṃ ca
(PB 4.9.22) śikhā anupravapante pāpmānam eva tad apaghnate laghīyāṃsaḥ svargaṃ lokam ayāmeti
(PB 4.9.23) atho gavām evānurūpā bhavanti sarvasyānnādyasyāvaruddhyai

(PB 4.10.1) prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avrajayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam
(PB 4.10.2) prajāpatir vāva mahāṃs tasyaitad vratam annam eva
(PB 4.10.3) tad āhur madhyaḥ saṃvvatsarasyopetyaṃ madhyato vā annaṃ jagdhaṃ dhinoti
(PB 4.10.4) tad v āhur yan madhyata upayanty ardham annādyasyāpnuvanty ardhaṃ sambaṭ kurvantīty upariṣṭād eva saṃvvatsarasyopetyaṃ saṃvvatsare vā annaṃ sarvaṃ pacyate
(PB 4.10.5) caturviṃśaṃ bhavati caturviṃśo vai saṃvvatsaro 'nnaṃ pañcaviṃśam
(PB 4.10.6) yad vā adaś caturviṃśaṃprāyaṇīyaṃ tad etad udayanīyam
(PB 4.10.7) yat saṃvvatsaram annaṃ saṃbharanti saiṣā pañcaviṃśy upajāyate

(PB 5.1.1) vāmadevyaṃ mahāvrataṃ kāryam
(PB 5.1.2) trivṛc chiro bhavati
(PB 5.1.3) trivṛd dhy eva śiro loma tvag asthi
(PB 5.1.4) pāṅkta itara ātmā loma tvaṅ māṃsam asthi majjā
(PB 5.1.5) sakṛd dhiṅkṛtena śirasā pārācā stuvate
(PB 5.1.6) tasmāc chiro 'ṅgāni medyanti nānumedyati na kṛśyanty anukṛśyati
(PB 5.1.7) punar abhyāvartam itareṇātmanā stuvate tasmād itara ātmā medyati ca kṛśyati ca
(PB 5.1.8) arkavatīṣu gāyatrīṣu śiro bhavati
(PB 5.1.9) annaṃ vā arko brahmavarcasaṃ gāyatry annādyaṃ caivaibhyo brahmavarcasaṃ ca mukhato dadhāti
(PB 5.1.10) pañcadaśasaptadaśau pakṣau bhavataḥ prakṣābhyāṃ vai yajamāno vayo bhūtvā svargaṃ lokam eti
(PB 5.1.11) tāv āhuḥ samau kāryau pañcadaśau vā saptadaśau vā savīvadhatvāya
(PB 5.1.12) tad v āhur yat samau bhavata ekavīryau tarhi bhavata iti pañcadaśasaptadaśāv eva kāryau sācīva vai vayaḥ pakṣau kṛtvāpatīyaḥ patati
(PB 5.1.13) dakṣiṇato bṛhat kāryaṃ dakṣiṇo vā ardha ātmano vīryavattaraḥ
(PB 5.1.14) atho khalv āhur uttarata eva kāryaṃ brāhmaṇācchaṃsino 'rdhāt traiṣṭubhaṃ vai bṛhat traiṣṭubho vai brāhmaṇācchaṃsī traiṣṭubhaḥ pañcadaśastomaḥ
(PB 5.1.15) dakṣiṇato rathantaraṃ kāryaṃ maitrāvaruṇasyārdhād gāyatraṃ vai rathantaraṃ gāyatro maitrāvaruṇo gāyatraḥ saptadaśastomaḥ
(PB 5.1.16) ekaviṃśaṃ pucchaṃ bhavati
(PB 5.1.17) ekaviṃśo vai stomānāṃ pratiṣṭhā tasmād vayaḥ pucchena pratiṣṭhāyotpatati pucchena pratiṣṭhāya niṣīdati
(PB 5.1.18) yajñāyajñīyaṃ pucchaṃ kāryaṃ yajñāyajñīyaṃ hy eva mahāvratasya puccham
(PB 5.1.19) atho khalv āhur atiśayaṃ vai dvipadāṃ yajñāyajñīyaṃ bhadram kāryaṃ samṛddhyai

(PB 5.2.1) vāmadevyaṃ mahāvrataṃ kāryaṃ tasya gāyatraṃ śiro bṛhadrathantare pakṣau yajñāyajñīyaṃ puccham
(PB 5.2.2) yo vai mahāvrate sahasraṃ protaṃ veda pra sahasraṃ paśūn āpnoti
(PB 5.2.3) tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sanakṣattraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sasasraṃ paśūn āpnoti ya evaṃv veda
(PB 5.2.4) tad āhur apṛṣṭhaṃ vai vāmadevyam anidhanaṃ hīti
(PB 5.2.5) anāyatanaṃ vā etat sāma yad anidhanam
(PB 5.2.6) rājanaṃ mahāvrataṃ kāryam
(PB 5.2.7) etad vai sākṣād annaṃ yad rājanaṃ pañcavidhaṃ bhavati pāṅktaṃ hy annam
(PB 5.2.8) hiṅkāravad bhavati tena vāmadevyasya rūpam
(PB 5.2.9) nidhanavad bhavati tena prṣṭhasya rūpam
(PB 5.2.10) aticchandaḥsu pañcanidhanaṃ vāmadevyaṃ brahmasāma kāryam
(PB 5.2.11) ati vā eṣānyāni cchandāṃsi yad aticchandā aty etad anyāny ahāny ahar yan mahāvratam
(PB 5.2.12) brahmasāmnaiva tad anyāny ahāny atimedayati
(PB 5.2.13) pañcanidhanaṃ bhavati pāṅktaṃ hy annam
(PB 5.3.1) ilāndam agniṣṭomasāma kāryam
(PB 5.3.2) etad vai sākṣād annaṃ yad ilāndam irānnaṃ etad irāyām evānnādye 'ntataḥ pratitiṣṭhanti
(PB 5.3.3) samudro vā etac chandaḥ salilaṃ lomaśaṃ samudra iva khalu vai sa bhavati salila iva lomaśa iva yo bhavati
(PB 5.3.4) tasmād etāsu kāryaṃ samṛddhyai
(PB 5.3.5) vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃl lokam eti
(PB 5.3.6) yajñāyajñīyam agniṣṭomasāma kāryam
(PB 5.3.7) yad vā anyā vāṅ nātivadet tad agniṣṭomasāma kāryaṃ na vai vāg vācam ativadati vāg yajñāyajñīyaṃ vācy evāntataḥ pratitiṣṭhanti
(PB 5.3.8) vāravantīyam agniṣṭomasāma kāryam
(PB 5.3.9) agnir vā idaṃ vaiśvānaro 'dahan naitasmād devā abibhayus taṃ varaṇaśākhayāvārayanta yad avārayanta tasmād vāravantīyam
(PB 5.3.10) tasmād varaṇo bhiṣajya etena hi devā ātmānam atrāyanta
(PB 5.3.11) tasmād brāhmaṇo vāraṇena na pibed vaiśvānaraṃ necchamayā iti
(PB 5.3.12) paśavo vai vāravantīyaṃ śāntiḥ paśavaḥ śāntād eva tat saṃvvatsarād uttiṣṭhanti

(PB 5.4.1) prāṇena purastād āhavanīyam upatiṣṭhante prāṇam eva taj jayanti
(PB 5.4.2) apānena paścāt puccham upatiṣṭhante apānam eva taj jayanti
(PB 5.4.3) vratapakṣābhyāṃ pakṣāv upatiṣṭhante diśa eva taj jayanti
(PB 5.4.4) prajāpater hṛdayenāpikakṣam upatiṣṭhante jyaiṣṭhyam eva taj jayanti
(PB 5.4.5) vasiṣṭhasya nihavena cātvālam upatiṣṭhante svargam eva tal lokam āotvā śriyaṃ vadante
(PB 5.4.6) vaiśvadevyām ṛci bhavati viśvarūpaṃ vai paśūnāṃ rūpaṃ paśūn eva taj jayanti
(PB 5.4.7) sattrasyarddhyāgnīdhram upatiṣṭhanta ṛddhāv eva pratitiṣṭhanti
(PB 5.4.8) caturakṣarāṇidhanaṃ bhavati catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanti
(PB 5.4.9) ātamitor nidhanam upayanty āyur eva sarvam āpnuvanti
(PB 5.4.10) ślokānuślokābhyāṃ havirdhāne upatiṣṭhante kīrtim eva taj jayanti
(PB 5.4.11) yāmena mārjālīyam upatiṣṭhante pitṛlokam eva taj jayanti
(PB 5.4.12) āyurṇavastobhābhyāṃ sada upatiṣṭhante brahma caiva tat kṣatraṃ ca jayanti
(PB 5.4.13) ṛśyasya sāmnā gārhapatyam upatiṣṭhante
(PB 5.4.14) indraṃ sarvāṇi bhūtāny astuvaṃs tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dhāmopāgacchat priyam evāsyaitena dhāmopagacchanti
(PB 5.4.15) yat paro'kṣaṃ nidhanam upeyur hrītamukhaṃ pratimuñceran pratyakṣam upayanti hrītamukham evāpajayanti

(PB 5.5.1) āsandīm āruhyodgāyati devasākṣya eva tad upariṣadyaṃ jayati
(PB 5.5.2) audumbarī bhavaty ūrg udumbara ūrjam evāvarunddhe
(PB 5.5.3) prādeśamātrī bhavaty asya lokasyānuddhānāya
(PB 5.5.4) chandobhir ārohati svargam eva tal lokam ārohati
(PB 5.5.5) chandobhir upāvarohaty asmiṃ loke pratitiṣṭhati
(PB 5.5.6) sarveṇātmanā samuddhṛtyodgeyam eṣu lokeṣu ned vyāhito 'sānīti
(PB 5.5.7) ekasyāṃ stotrīyāyām astutāyāṃ pādāv upāharati
(PB 5.5.8) saha nidhanena pratiṣṭhām upayanty eṣeṣv eva lokeṣu pratitiṣṭhante
(PB 5.5.9) preṅkhām āruhya hotā śaṃsati mahasa eva tad rūpaṃ kriyate
(PB 5.5.10) yadā vai prajā maha āviśati preṅkhās tarhy ārohanti
(PB 5.5.11) phalakam āruhyādhvaryuḥ pratigṛṇāti
(PB 5.5.12) kūrcān itare 'dhyāsata ūrdhvā eva tad utkrāmanto yanti
(PB 5.5.13) abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śaṃsati ya enān nindati pāpmānam eṣāṃ so 'pahanti yaḥ praśaṃsati yad evaiṣāṃ suṣṭutaṃ suśastaṃ tat so 'bhigṛṇāti
(PB 5.5.14) śūdrāryau carmaṇi vyāyacchete tayor āryaṃ varṇam ujjāpayanti
(PB 5.5.15) devāś ca vā asurāś cāditye vyāyacchantas taṃ devā abhyajayaṃs tato devā abhavan / parāsurā abhavann ātmanā parāsya bhrātṛvyo bhavati ya evaṃv veda
(PB 5.5.16) yadāryaṃ varṇam ujjāpayanty ātmānam eva tad ujjāpayanti
(PB 5.5.17) parimaṇḍalaṃ carma bhavaty ādityasyaiva tad rūpaṃ kriyate
(PB 5.5.18) sarvāsu sraktiṣu dundubhayo vadanti yā vanaspatiṣu vāk tām eva taj jayanti
(PB 5.5.19) bhūmidundubhir bhavati yā pṛthivyāṃ vāk tām eva taj jayanti
(PB 5.5.20) sarvā vāco vadanti yeṣu lokeṣu vāk tām eva taj jayanti
(PB 5.5.21) saṃnaddhāḥ kavacinaḥ pariyantīndriyasyaiva tad rūpaṃ kriyate 'tho mahāvratam eva mahayanti

(PB 5.6.1) sarve sahartvijo mahāvratena stuvīran
(PB 5.6.2) adhvaryuḥ śirasodgāyan maitrāvaruṇo dakṣiṇena pakṣeṇa brāhmaṇācchaṃsy uttareṇa gṛhapatiḥ pucchenodgātātmanā
(PB 5.6.3) tad yady evaṃ kuryur ekaikayā stotrīyayāstutayodgātāram abhisameyuḥ
(PB 5.6.4) tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt
(PB 5.6.5) ātmany eva tad aṅgāni pratidadhati svargasya lokasya samaṣṭyai
(PB 5.6.6) atho khalv āhuḥ katham adhvaryur bahvṛcaḥ sāma gāyed ity udgātaiva sarveṇodgāyet tad eva samṛddhaṃ samṛddhāv eva pratitiṣṭhanti
(PB 5.6.7) havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati
(PB 5.6.8) taṃ patnyo 'paghāṭilābhir upagāyanty ārtvijyam eva tat patnyaḥ kurvanti saha svargaṃl lokam ayāmeti
(PB 5.6.9) kule-kule 'nnaṃ kriyate tad yat pṛccheyuḥ kim idaṃ kurvantītīme yajamānā annam atsyantīti brūyuḥ
(PB 5.6.10) yo vai dīkṣitānāṃ pāpaṃ kīrtayati tṛtīyam evāṃśaṃ pāpmano haraty annādas tṛtīyaṃ pipīlikās tṛtīyam
(PB 5.6.11) parimādbhiś caranti tvak ca vā etal loma ca mahāvratasya yat parimādas tvacaṃ caiva tal loma ca mahāvratasyāptvāvarundhate
(PB 5.6.12) vāṇaṃ vitanvanty anto vai vāṇo 'nto mahāvratam antenaiva tad antam abhivādayanti
(PB 5.6.13) śatatantrīko bhavati śatāyur vai puruṣaḥ śatavīryaḥ
(PB 5.6.14) tam ullikhet prāṇāya tvāpānāya tvā vyānāya tveti prāṇāpānavyānān eva tad āptvāvarundhate
(PB 5.6.15) pari kumbhinyo mārjālīyaṃ yantīdaṃ madhv idaṃ madhv iti saghoṣā eva tad vayo bhūtvā saha svargaṃl lokaṃ yanti

(PB 5.7.1) devā vai vācaṃ vyabhajanta tasyā yo raso 'tyaricyata tad gaurīvitam abhavad anuṣṭubham anu pariplavate vāg anuṣṭub vāco raso gaurīvitam
(PB 5.7.2) yad gaurīvitenānvahaṃs stuvate vācy eva tad vācā rasaṃ dadhati
(PB 5.7.3) rasavad vācā vadati ya evaṃv vedeti
(PB 5.7.4) dvyudāsaṃ bhavati svargasya vā etau lokasyāvasānadeśau pūrveṇaiva pūrvam ahaḥ saṃsthāpayanty uttareṇottaram ahar abhyativadanti
(PB 5.7.5) etad vai yajñasya śvastanaṃ yad gaurīvitaṃ yad gaurīvitam anusṛjeyur aśvastanā aprajasaḥ syuḥ
(PB 5.7.6) saṃ vā anyo yajñas tiṣṭhata ity āhur vāg eva na saṃtiṣṭhata iti yad gaurīvitam anvahaṃ bhavati vācam eva tat punaḥ prayuñjate
(PB 5.7.7) svarṇidhanam anvahaṃ bhavati
(PB 5.7.8) devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃ canārtim ārchanti
(PB 5.7.9) cyavante vā ete 'smāl lokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃ loke pratitiṣṭhanti yad ekāro 'tarikṣe yat sāmnāmuṣmint sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ
(PB 5.7.10) sujñānaṃ bhavati
(PB 5.7.11) devā vai svargaṃl lokaṃ yanto 'jñātād abibhayus ta etat saṃjñānam apaśyaṃs tena jñātram agacchan yat sujñānam anvahaṃ bhavati jñātram eva gacchanti

(PB 5.8.1) ye vai vācam annam ādayanty annādā bhavanti ye vitarṣayanti rukṣā bhavanti
(PB 5.8.2) gaurīvitaṃ śyāvāśvaṃ nihava etāni vai sāmāni vāco 'nnam eteṣāṃ vāg annaṃ yad etāni na cyavante vācam eva tad annam ādayanti tena sarve 'nnādā bhavanti
(PB 5.8.3) abhikrāntāpakrāntāni bhavanty abhikrāntāpakrāntaṃ vai vāco rūpam
(PB 5.8.4) plavo 'nvahaṃ bhavati
(PB 5.8.5) samudraṃ vā ete prasnānti ye saṃvvatsaram upayanti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai
(PB 5.8.6) ati viśvāni duritā taremeti yad evaiṣāṃ duṣṭutaṃ duḥśastaṃ tad etena taranti
(PB 5.8.7) okonidhanaṃ ṣaḍahamukhe bhavati
(PB 5.8.8) parāṃ vā ete parāvataṃ gacchanti ye ṣaḍahasyāntaṃ gacchanti yadokonidhanaṃ ṣaḍahamukhe bhavati prajñātyai
(PB 5.8.9) yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati

(PB 5.9.1) ekāṣṭakāyāṃ dīkṣeran
(PB 5.9.2) eṣā vai saṃvvatsarasya patnī yad ekāṣṭakaitasyāṃ vā gatāṃ rātriṃ vasati sākṣād eva tat saṃvvatsaram ārabhya dīkṣante
(PB 5.9.3) tasya sāniryā yad apo' nabhinandanto 'bhyavayanti
(PB 5.9.4) vicchinnaṃ vā ete saṃvvatsarasyābhidīkṣante ya ekāṣṭakāyāṃ dīkṣante 'ntanāmānāv ṛtū bhavete
(PB 5.9.5) ārtaṃ vā ete saṃvvatsarasyābhidīkṣante ye 'ntanāmānāv ṛtū abhidīkṣante
(PB 5.9.6) tasmād ekāṣṭakāyāṃ na dīkṣyam
(PB 5.9.7) phālgune dīkṣeran
(PB 5.9.8) mukhaṃ vā etat saṃvvatsarasya yat phālguno mukhata eva tat saṃvvatsaram ārabhya dīkṣante
(PB 5.9.9) tasya sāniryā yat saṃmeghe viṣuvān saṃpadyate
(PB 5.9.10) citrāpūrṇamāse dīkṣeran
(PB 5.9.11) cakṣur vā etat saṃvvatsarasya yac citrāpūrṇamāso mukhato vai cakṣur mukhata eva tat saṃvvatsaram ārabhya dīkṣante tasya na niryāsti
(PB 5.9.12) caturahe purastāt paurṇamāsyā dīkṣeran
(PB 5.9.13) teṣām akāṣṭakāyāṃ krayaḥ saṃpadyate tenaikāṣṭakāṃ na saṃbaṭ kurvanti
(PB 5.9.14) teṣāṃ pūrvapakṣe sutyā saṃpadyate pūrvapakṣe māsāḥ saṃtiṣṭhamānā yanti pūrvapakṣa uttiṣṭhanti tān uttiṣṭhataḥ paśava oṣadhayo 'nūttiṣṭhanti tān kalyāṇī vāg abhivadary arātsur ime sattriṇa iti te rādhnuvanti

(PB 5.10.1) ā vā ete saṃvvatsaraṃ pyāyayanti ya utsṛjanti
(PB 5.10.2) yathā vai dṛtir ādhmāta evaṃ saṃvvatsaro 'nutsṛṣṭo yan notsṛjeyur amehena pramāyukāḥ syuḥ
(PB 5.10.3) prāṇo vai saṃvvatsara udānā māsā yad utsṛjanti prāṇa evodānān dadhati yo dīkṣitaḥ pramīyate yā saṃvvatsarasyānutsṛṣṭasya śuk sā tam ṛcchati
(PB 5.10.4) tad āhur utsṛjyā3ṃ notsṛjyā3m iti
(PB 5.10.5) yady utsṛjeyur ukthāny utsṛjeyus tad evotsṛṣṭaṃ tad anutsṛṣṭam
(PB 5.10.6) atho khalv āhur ekatrikaṃ kāryaṃ tad eva sākṣād utsṛṣṭam abhyutṣuṇvanti
(PB 5.10.7) chidro vā eteṣāṃ saṃvvatsara ity āhur ye stomam utsṛjantīti
(PB 5.10.8) paśum ālabhante stomam eva tad ālabhante stomo hi paśuḥ
(PB 5.10.9) śva utsṛṣṭāḥ sma iti vatsān apākurvanti prātaḥ paśum ālabhante tasya vapayā pracaranti tatas savanīyenāṣṭākapālena tata āgneyenāṣṭākapālena tato dadhnaindreṇa tataś caruṇā vaiśvadevena tat prātaḥsavanaṃ saṃtiṣṭhante
(PB 5.10.10) tataḥ paśupuroḍāśenaikādaśakapālena tataḥ savanīyenaikādaśakapālena tato marutvatīyenaikādaśakapālena tataś caruṇaindreṇa tan mādhyandinaṃ savanaṃ saṃtiṣṭhante
(PB 5.10.11) paśunā pracaranti tataḥ savanīyena dvādaśakapālena tato vaiśvadevena dvādaśakapālena tataś caruṇāgnimārutena tat tṛtīyaṃ savanaṃ saṃtiṣṭhante
(PB 5.10.12) pṛṣadājyena pracarya patnīs saṃyājayanti

(PB 6.1.1) prajāpatir akāmayata bahu syāṃ prajāyeyeti sa etam agniṣṭomam apaśyat tam āharat tenemāḥ prajā asṛjata
(PB 6.1.2) ekādaśena ca vai satā stotreṇāgniṣṭomasyāsṛjataikādaśena ca māsā saṃvvatsarasya tā dvādaśena ca stotreṇāgniṣṭomasya paryagṛhṇād dvādaśena ca māsā saṃvvatsarasya
(PB 6.1.3) tasmāt prajā daśamāso garbhaṃ bhṛtvaikādaśam anu prajāyante tasmād dvādaśaṃ nābhyatiharanti dvādaśena hi parigṛhītās tad ya evaṃv veda pari jātāḥ prajā gṛhṇāti pra jātā janayanti
(PB 6.1.4) tāsāṃ parigṛhītānām aśvatary atyakrāmat tasyā anuhāya reta ādattā tad vaḍavāyāṃ nyamāḍ yasmād vaḍavā dviretās tasmād aśvatary aprajā āttaretā hi
(PB 6.1.5) tasmād v adakṣiṇīyāti hi sā yajñam aricyatātiriktasya dakṣiṇā syāt salomatvāya ṣoḍaśinaḥ stotredeyātirikto vai ṣoḍaśy atirikta evātiriktāṃ dadāti
(PB 6.1.6) so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrī cchando 'nyasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī cchandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ
(PB 6.1.7) karoti mukhena vīryaṃ ya evaṃv veda
(PB 6.1.8) sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭup chando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ
(PB 6.1.9) karoti bāhubhyāṃ vīryaṃ ya evaṃv veda
(PB 6.1.10) sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatī cchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananād dhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ
(PB 6.1.11) sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭup chando 'nvasṛjyata na kā cana devatā śūdro manuṣyas tasmāc chūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kā cana devatā 'nvasṛjyata tasmāt pādāv anejyaṃ nāti vardhate patto hi sṛṣṭas tasmād ekaviṃśastomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānu vyūhanti
(PB 6.1.12) pāpavasīyaso vidhṛtyai
(PB 6.1.13) vidhṛtiḥ pāpavasīyaso bhavati ya evaṃv veda

(PB 6.2.1) yo vai stomān upadeśanavato vedopadeśanavān bhavati
(PB 6.2.2) prāṇo vai trivṛd ardhamāsaḥ pañcadaśaḥ saṃvvatsaraḥ saptadaśa āditya ekaviṃśa ete vai stomā upadeśanavanta upadeśanavān bhavati ya evaṃv veda
(PB 6.2.3) ime vai lokās triṇavas triṇavasya vai brāhmaṇeneme lokās triṣ punar navā bhavanti
(PB 6.2.4) eṣu lokeṣu pratitiṣṭhati ya evaṃv veda
(PB 6.2.5) devatā vāva trayastriṃśo 'ṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca trayastriṃśau
(PB 6.2.6) sa devena yajñena yajate ya evaṃv veda
(PB 6.2.7) yo vā adhipatiṃ vedādhipatir bhavati trayastriṃśo vai stomānam adhipatiḥ puruṣaḥ paśumān
(PB 6.2.8) tasmān nyañco 'nye paśavo 'danty ūrdhvaḥ puruṣo 'dhipatir hi saḥ
(PB 6.2.9) adhipatiḥ samānānāṃ bhavati ya evaṃv veda

(PB 6.3.1) eṣa vāva yajño yad agniṣṭomaḥ
(PB 6.3.2) ekasmā anyo yajñaḥ kāmāyāhriyate sarvebhyo 'gniṣṭomaḥ
(PB 6.3.3) dvādaśa stotrāṇy agniṣṭomo dvādaśamāsāḥ saṃvvatsaraḥ saṃvvatsaraṃ paśavo 'nu prajāyante tena paśavyaḥ samṛddhaḥ
(PB 6.3.4) dvādaśa stotrāṇi dvādaśa śastrāṇi tac caturviṃśatiś caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsaraṃ paśavo 'nuprajāyante tena paśavyaḥ samṛddhaḥ
(PB 6.3.5) agnau stotram agnau śastraṃ pratitiṣṭhati tena brahmavarcasasya
(PB 6.3.6) kiṃ jyotiṣṭomasya jyotiṣṭomatvam ity āhur virājaṃ saṃstutaḥ saṃpadyate virāḍ vai cchandasāṃ jyotiḥ
(PB 6.3.7) jyotiḥ samānānāṃ bhavati ya evaṃv veda
(PB 6.3.8) jyeṣṭhayajño vā eṣa yad agniṣṭomaḥ
(PB 6.3.9) prajāpatiḥ prajā asṛjata tā asmai śraiṣṭhyāya nātiṣṭhanta sa etam agniṣṭomam apaśyat tam āharat tato 'smai prajāḥ śraiṣṭhyāyātiṣṭhanta
(PB 6.3.10) tiṣṭhante 'smai samānāḥ śraiṣṭhyāya ya evaṃv veda
(PB 6.3.11) yat tv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kva tarhi turīyaṃ cchando 'nuṣṭub iti
(PB 6.3.12) chandasāṃ vā anvavaluptiṃ yajamāno 'nvavalupyate
(PB 6.3.13) aṣṭākṣarā gāyatrī hiṅkāro navama ekādaśākṣarā triṣṭub dvādaśākṣarā jagatī cchandobhirevānuṣṭubham āpnoti yajamānasyānavalopāya
(PB 6.3.14) yo vā anuṣṭubhaṃ sarvatrāpiṃ savanāny anvāyattāṃ veda sarvatrāsyāpir bhavaty eṣā vā anuṣṭup sarvatrāpiḥ savanāny anvāyattā tad ya evaṃ vveda sarvatrāpir bhavati
(PB 6.3.15) yad vai rājāno 'dhvānaṃ dhāvayanti ye 'śvānāṃv vīryavattamās tān yuñjate trivṛt pañcadaśa ekaviṃśa ete vai stomānāṃv vīryavattamās tān eva yuṅkte svargasya lokasya samaṣṭyai
(PB 6.3.16) catuṣṭomo bhavati pratiṣṭhā vai catuṣṭomaḥ pratiṣṭhityai

(PB 6.4.1) prajāpatir devebhya ūrjaṃ vyabhajat tata udumbaraḥ samabhavat prājāpatyo vā udumbaraḥ prājāpatya udgātā yad udgātaudumbarīṃ prathamena karmaṇānvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte
(PB 6.4.2) tām ucchrayati dyutānas tvā māruta ucchrayatūd divaṃ stabhānāntarikṣaṃ pṛṇa dṛṃha pṛthivīm
(PB 6.4.3) tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaya iti
(PB 6.4.4) yajño vā āyus tasya tat sadanaṃ kriyate
(PB 6.4.5) yajño vā avati tasya sā cchāyā kriyate
(PB 6.4.6) madhyato vā ātmano hṛdayaṃ tasmān madhye sadasa audumbarī mīyate
(PB 6.4.7) namaḥ samudrāya namaḥ samudrasya cakṣuṣa ity āha vāg vai samudro manaḥ samudrasya cakṣus tābhyām eva tan namas karoti
(PB 6.4.8) sāmā yūnarvāhāsīd ity āha sāma vai yūnarvā sāmna eva tan namaskaroty ārtvijyaṃ kariṣyan
(PB 6.4.9) yo vā evaṃ sāmne namaskṛtya sāmnārtvijyaṃ karoti na sāmno hīyate nainaṃ sāmāpahate
(PB 6.4.10) ya enam anuvyāharati sa ārtim ārchati
(PB 6.4.11) ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater vā etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti
(PB 6.4.12) tasmād yatraiṣā yātayāmā kriyate tat prajā aśanāyavo bhavanti
(PB 6.4.13) sāma devānām annaṃ sāmany eva tad devebhyo 'nna ūrhaṃ dadhāti sa eva tad ūrji śritaḥ prajābhya ūrjaṃ vibhajati
(PB 6.4.14) udaṅṅ āsīna udgāyaty udīcīṃ tādṛśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tādṛśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tādṛśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti
(PB 6.4.15) brahmavādino vadanti kasmāt satyāt prāñco 'nya ṛtvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṃv vidyate sarvā hy abhīṣṭāḥ prītāḥ

(PB 6.5.1) prajāpatir akāmayata bahu syāṃ prajāyeyeti so 'śocat tasya śocata ādityo mūrdhno 'sṛjyata so 'sya mūrdhānam udahan sa droṇakalaśo 'bhavat tasmin devāḥ śukram agṛhṇata tāṃ vai sa āyuṣārtim atyajīvat
(PB 6.5.2) āyuṣārtim atijīvati ya evaṃv veda /
(PB 6.5.3) raṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti
(PB 6.5.4) yad āha vānaspatya iti satyenaivainaṃ tat prohati
(PB 6.5.5) yad āha bārhaspatya iti bṛhaspatir vai devānām udgātā tam eva tad yunakti
(PB 6.5.6) yad āha prājāpatya iti prājāpatyo hy eṣa devatāyā yad droṇakalaśo yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhna udahanyata
(PB 6.5.7) yad āhātyāyupātram ity ati hy etad anyāni pātrāṇi yad droṇakalaśo devapātraṃ droṇakalaśaḥ
(PB 6.5.8) devapātrī bhavati ya evaṃv veda
(PB 6.5.9) brāhmaṇaṃ pātre na mīmāṃseta yaṃ brāhmaṇam iva manyate pra devapātram āpnoti na manuṣyapātrāc chidyate
(PB 6.5.10) vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti
(PB 6.5.11) śuddhā asmā āpaḥ pūtā bhavanti ya evaṃv veda
(PB 6.5.12) sā punartātyakrāmat sā vanaspatīn prāviśat tān devāḥ punar ayācaṃs tāṃ na punar adadus tān aśapan svena vaḥ kiṣkuṇā vajreṇa vṛścān iti tasmād vanaspatīn svena kiṣkuṇā vajreṇa vṛścanti devaśaptā hi
(PB 6.5.13) tāṃv vanaspatayaś caturdhā vācaṃv vinyadadhur dundubhau vīṇāyām akṣe tūṇave tasmād eṣā vadiṣṭhaiṣā valgutamā vāg vā vanaspatīnāṃ devānāṃ hy eṣā vāg āsīt
(PB 6.5.14) adho-'dho 'kṣaṃ droṇakalaśaṃ prohanti tasyā vāco 'varudhyā upary-upary akṣaṃ pavitraṃ prayacchanty ubhayata eva vācaṃ parigṛhṇanti
(PB 6.5.15) yasya kāmayetāsuryam asya yajñaṃ kuryāṃv vācaṃv vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣan upaspṛśed asuryam asya yajñaṃ karoti vācaṃv vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati
(PB 6.5.16) yan nv ity āhur vācānyān ṛtvijo vṛṇate kasmād udgātāro vṛtā ārtvijyaṃ kurvantīti
(PB 6.5.17) yad droṇakalaśam upasīdanti tenodgātāro vṛtāḥ
(PB 6.5.18) prājāpatyā vā udgātāraḥ prājāpatyo droṇakalaśo droṇakalaśa evainām ārtvijyāya vṛṇīte
(PB 6.5.19) prāñca upasīdanti prāñco yajñasyāgre karavāmeti
(PB 6.5.20) anabhijitā vā eṣodgātṝṇāṃ dig yat prācī yad droṇakalaśaṃ prāñcaṃ prohanti diśo 'bhijityai
(PB 6.5.21) yan nv ity āhur antarāśvaḥ prāsevau yujyate 'ntarā śamya anaḍvān ka udgātṝṇāṃ yoga iti yad droṇakalaśam upasīdanti sa eṣāṃ yogas tasmād yuktair evopasadyaṃ na hy ayukto vahati

(PB 6.6.1) grāvṇaḥ saṃsādya droṇakalaśam adhyūhanti viḍ vai grāvāṇo 'nnaṃ somo rāṣṭraṃ droṇakalaśo yad grāvasu droṇakalaśam adhyūhanti viśy eva tad rāṣṭram adhyūhanti
(PB 6.6.2) yaṃ dviṣyād vimukhān grāvṇaḥ kṛtvedam aham amum amuṣyāyaṇam amuṣyāḥ putram amuṣyā viśo 'muṣmād annādyān nirūhāmīti nirūhed viśa evainam annādyān nirūhati
(PB 6.6.3) yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kṛtvedam aham amuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣinn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati
(PB 6.6.4) atho tad ubhayam anādṛtyedam ahaṃ māṃ tejasi brahmavarcasse 'dhyūhāmīty adhyūhet tejasy eva brahmavarcasa ātmānam adhyūhati
(PB 6.6.5) yaḥ kāmayeta viśā rāṣṭraṃ hanyām iti vyūhya grāvṇo 'dho droṇakalaśaṃ sādayitvopāṃśusavanam upariṣṭād abhinidadhyād idam aham amuyā viśā 'do rāṣṭraṃ hanmīti viśaiva tad rāṣṭraṃ hanti
(PB 6.6.6) yo vai daivāni pavitrāṇi veda pūto yajñiyo bhavati cchandāṃsi vai daivāni pavitrāṇi tair droṇakalaśaṃ pāvayanti
(PB 6.6.7) vasavas tvā gāyatreṇa cchandasā punantu rudrās tvā traiṣṭubhena cchandasā punantv ādityās tvā jāgatena cchandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃv veda
(PB 6.6.8) svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt
(PB 6.6.9) tasmāc chuklaṃ pavitraṃ śukraḥ somaḥ sa śukratvāya
(PB 6.6.10) yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti
(PB 6.6.11) tasmād ātreyaṃ candreṇecchanty atrir hi tasya jyotiḥ
(PB 6.6.12) abhyatṛṇat pavitraṃv vigṛhṇanti hastakāryam eva tad yajñasya kriyata etad vā udgātṝṇāṃ hastakāryaṃ yat pavitrasya vigrahaṇam
(PB 6.6.13) na hastaveṣyān nir ṛcchati ya evaṃv veda
(PB 6.6.14) yo 'pi na vigṛhṇāti prāṇād enam antaryanti
(PB 6.6.15) taṃ brūyād vepamānaḥ prameṣyasa iti vepamāna eva pramīyate
(PB 6.6.16) pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājīty udgātā dhārām anumantrayate
(PB 6.6.17) āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrāc chṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāyety āha mahyaṃ tejase brahmavarcasāyeti
(PB 6.6.18) eṣa vai somasyodgītho yat pavate somodgītham eva sāma gāyati
(PB 6.6.19) ācchinnaṃ pāvayanti yajñaṃ caiva prāṇāṃś ca saṃtanvanti saṃtataṃ pāvayanti yajñasya saṃtatyai

(PB 6.7.1) bṛhaspatir vai devānām udagāyat taṃ rakṣāṃsy ajighāṃsan sa ya eṣāṃ lokānām adhipatayas tān bhāgadheyenopādhāvat
(PB 6.7.2) sūryo mā divābhyo nāṣṭrābhyaḥ pātu vāyur antarikṣābhyo 'gniḥ pārthivābhyaḥ svāheti juhoti
(PB 6.7.3) ete vā eṣāṃ lokānām adhipatayas tān bhāgadheyenopāsarat
(PB 6.7.4) karoti vācā vīryaṃ na sadasyām ārtim ārcchati ya evaṃv veda
(PB 6.7.5) vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sā 'bravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti
(PB 6.7.6) tasyai juhuyād bekurānāmāsi juṣṭā devebhyo namo vāce namo vācas pataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāheti
(PB 6.7.7) vāh vai sarasvatī tām eva tad bhāgadheyenārabhate
(PB 6.7.8) yaṃ dviṣyāt tasyaitām āhutiṃ juhuyād vācaṃ manasā dhyāyed vācam evāsya vṛṅkte
(PB 6.7.9) bahiṣpavamānaṃ sarpanti svargam eva tal lokaṃ sarpanti
(PB 6.7.10) prakvāṇā iva sarpanti pratikūlam iva hītaḥ svargo lokaḥ tsaranta iva sarpanti mṛgadharmo vai yajño yajñasya śāntyā apratrāsāya
(PB 6.7.11) vācaṃ yacchanti yajñam eva tad yacchanti yad vyavavadeyur yajñaṃ nirbrūyus tasmān na vyavavadyam
(PB 6.7.12) pañcartvijaḥ saṃrabdhāḥ sarpanti pā-nkto yajño yāvān yajñas tam eva saṃtanvanti
(PB 6.7.13) yadi prastotāvacchidyate yajñasya śiraś chidyate brahmaṇe varaṃ dattvā sa eva punar vartavyaś chinnam eva tat pratidadhāti
(PB 6.7.14) yady udgātāvacchidyate yajñena yajamāno vyṛdhyate 'dakṣiṇaḥ sa yajñakratuḥ saṃsthāpyo 'thānya āhṛtyas tasmin deyaṃ yāvad dāsyan syāt
(PB 6.7.15) yadi pratihartā 'vacchidyate paśubhir yajamāno vyṛdhyate paśavo vai pratihartā sarvavedasaṃ deyaṃ yadi sarvavedasaṃ na dadāti sarvajyāniṃ jīyate
(PB 6.7.16) adhvaryuḥ prastaraṃ harati
(PB 6.7.17) yajamāno vai prastaro yajamānam eva tat svargaṃl lokaṃ harati
(PB 6.7.18) yajño vai devebhyo 'śvo bhūtvāpākrāmat taṃ devāḥ prastareṇāsamayaṃs tasmād aśvaḥ prastareṇa saṃmṛjyamāna upāvarabhate yad adhvaryuḥ prastaraṃ harati yajñasya śāntyā apratrāsāya
(PB 6.7.19) prajāpatiḥ paśun asṛjata te 'smāt sṛṣṭā aśanāyanto 'pākrāmaṃs tebhyaḥ prastaram annaṃ prāyacchat enam upāvartanta tasmād adhvaryuṇā prastara īṣad iva vidhūyo vidhūtim iva hi tṛṇaṃ paśava upāvartante
(PB 6.7.20) upainaṃ paśava āvartante ya evaṃv veda
(PB 6.7.21) prastaram āsadyodgāyed dhaviṣo 'skandāya
(PB 6.7.22) yajamānaṃ tu svargāl lokā avagṛhṇāti
(PB 6.7.23) aṣṭhīvatopaspṛśatodgeyaṃ tenāsya havir askannaṃ bhavati na yajamānaṃ svargāl lokād avagṛhṇāti
(PB 6.7.24) cātvālam avekṣya bahiṣpavamānaṃ stuvanty atra vā asāv āditya āsīt ta devā bahiṣpavamānena svargaṃl lokam aharan yac cātvālam avekṣya bahiṣpavamānaṃ stuvanti yajamānam eva tat svargaṃl lokaṃ haranti

(PB 6.8.1) sa tu vai yajñena yajetety āhur yasya virājaṃ yajñamukhe dadhyur iti
(PB 6.8.2) navabhiḥ stuvanti hiṅkāro daśamo daśākṣarā virāḍ virājam evāsya yajñamukhe dadhāti
(PB 6.8.3) navabhiḥ stuvanti prāṇāḥ prāṇair evainaṃ samarddhayanti hiṅkāro daśamas tasmān nābhir anavatṛṇṇā daśamī prāṇānām
(PB 6.8.4) navabhiḥ stuvanti navādhvaryuḥ prātaḥsavane grahān gṛhṇāti tān eva tat pāvayanti teṣāṃ prāṇān utsṛjanti
(PB 6.8.5) prajāpatir vai hiṅkāras trayo bahiṣpavamānyo yad dhiṅkṛtya prastauti mithunam evāsyā yajñamukhe dadhāti prajananāya
(PB 6.8.6) eṣa vai stomasya yogo yad dhiṅkāro yad dhiṅkṛtya prastauti yuktenaiva stomena prastauti
(PB 6.8.7) eṣa vai sāmnāṃ raso yad dhiṅkāro yad dhiṅkṛtya prastauti rasenaivaitā abhyudya prastauti
(PB 6.8.8) āraṇyebhyo vā etat paśubhyaḥ stuvanti yad bahiṣpavamānam ekārūpābhiḥ stuvanti tasmād ekarūpā āraṇyāḥ paśavaḥ
(PB 6.8.9) parācībhiḥ stuvanti tasmāt parāñcaḥ prajāyante parāñco vitiṣṭhante
(PB 6.8.10) apariśrite stuvanti tasmād aparigṛhītā āraṇyāḥ paśavaḥ
(PB 6.8.11) bahiḥ stuvanty antar anuśaṃsanti tasmād grāmam āhṛtair bhuñjate
(PB 6.8.12) grāmebhyo vā etat paśubhyaḥ stuvanti yad ājyair nānārūpaiḥ stuvanti tasmān nānārūpā grāmyāḥ paśavaḥ
(PB 6.8.13) punarabhyāvartaṃ stuvanti tasmāt pretvaryaḥ pretya punar āyanti
(PB 6.8.14) pariśrite stuvanti tasmāt parigṛhītā grāmyāḥ paśavaḥ
(PB 6.8.15) amuṣmai vā etal lokāya stuvanti yad bahiṣpavamānaṃ sakṛd dhiṅkṛtābhiḥ parācībhiḥ stuvanti sakṛd dhīto 'sau parāṅ lokaḥ
(PB 6.8.16) asmai vā etal lokāya stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmād ayaṃl lokaḥ punaḥ-punaḥ prajāyate
(PB 6.8.17) parāñco vā eteṣāṃ prāṇā bahvantīty āhur ye parācībhir bahiṣpavamānībhiḥ stuvata ity āvatīm uttamāṃ gāyet prāṇānāṃ dhṛtyai
(PB 6.8.18) cyavante vā ete 'smāl lokād ity āhur ye parācībhir bahiṣpavamānībhiḥ stuvata iti rathantaravarṇam uttamāṃ gāyed iyaṃ vai rathantaram asyām eva pratitiṣṭhati

(PB 6.9.1) upāsmai gāyata nara iti grāmakāmāyapratipadaṃ kuryāt
(PB 6.9.2) naro vai devānāṃ grāmo grāmam evāsmā upākaḥ
(PB 6.9.3) upa vā annam-annam evāsmā upākaḥ
(PB 6.9.4) upoṣu jātam apturam iti prajākāmāya pratipadaṃ kuryāt
(PB 6.9.5) upa vai prajā tāṃ jātam ity evājījanat
(PB 6.9.6) sa naḥ pasvasya śaṃ gava iti pratipadaṃ kuryāt
(PB 6.9.7) yāṃ samāṃ mahādevaḥ paśūn hanyāt sa naḥ pavasva śaṃ gava iti catuṣpade bheṣajaṃ karoti
(PB 6.9.8) śaṃ janāyeti dvipade śam arvata ity ekaśaphāya
(PB 6.9.9) viṣeṇa vai tāṃ samām oṣadhayo 'ktā bhavanti yāṃ samāṃ mahādevaḥ paśūn hanti yac chaṃ rājann oṣadhībhya ity āhauṣadhīr evāsmai svadayaty ubhayyo 'smai svaditāḥ pacyante 'kṛṣṭapacyāś ca kṛṣṭapacyāś ca
(PB 6.9.10) pavasva vāco agriya iti pratipadaṃ kuryād yaṃ kāmayeta samānānāṃ śīreṣṭhaḥ syād iti
(PB 6.9.11) pavasva vāco agriya ity agram evainaṃ pariṇayati
(PB 6.9.12) śrīr vai vāco 'graṃ śriyam evāsmin dadhāti
(PB 6.9.13) ete asṛgram indava iti bahubhyaḥ pratipadaṃ kuryāt
(PB 6.9.14) eta iti sarvān evainān ṛddhyai bhūtyā abhivadati
(PB 6.9.15) eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitra iti grahān āśava iti stotraṃv viśvānīti śastram abhi saubhagety anyāḥ prajāḥ
(PB 6.9.16) yad eta iti tasmād yāvanta evāgre devās tāvanta idānīm
(PB 6.9.17) sarvān vṛddhim ārdhnuvaṃ sthiteva hy eṣā vyāhṛtiḥ
(PB 6.9.18) yad asṛgram iti tasmān manuṣyāḥ śvaḥ-śvaḥ sṛjyante
(PB 6.9.19) yad indava itīndava iva hi pitaraḥ
(PB 6.9.20) mana iva
(PB 6.9.21) yāntāḥ prajāḥ sṛṣṭā ṛddhim ārdhnuvaṃs tām ṛdhnuvanti yeṣām evaṃv vidvān etāṃ pratipadaṃ karoti
(PB 6.9.22) chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt. tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha
(PB 6.9.23) vyṛddhaṃ vā etad apaśavyaṃ yat prātaḥsavanam aniḍaṃ hi yad iḍām asmabhyaṃ saṃyatam ity āha prātaḥsavanam eva tad iḍāvat paśumat karoti
(PB 6.9.24) davidyūtatyā ruceti vrātāya pratipadaṃ kuryāt
(PB 6.9.25) davidyūtatyā receti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā cchandasāṃ rūpaṃ cchandāṃsīva khalu vai vratopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati
(PB 6.9.26) vṛddhā vā eta indriyeṇa vīryeṇa yad vrāta indriyaṃ vīryaṃ chandāṃsīndriyeṇaivainān vīryeṇa samardhayati

(PB 6.10.1) agna āyūṃṣi pavasa iti pratipadaṃ kuryād yeṣāṃ dīkṣitānāṃ pramīyate
(PB 6.10.2) apūtā iva vā ete yeṣāṃ dīkṣitānāṃ pramīyate yady eṣāgnipāvamānī pratipad bhavaty agnir evainān niṣṭapati pavamānaḥ punāti
(PB 6.10.3) yad āyūṃṣīty āha ya eva jīvanti teṣv āyur dadhāti
(PB 6.10.4) ā no mitrāvaruṇeti jyogāmayāvine pratipadaṃ kuryāt
(PB 6.10.5) apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānau mitrāvaruṇau prāṇāpānāv evāsmin dadhāti
(PB 6.10.6) apaghnan pavate mṛdho 'pa somo arāvṇa ity anṛtam abhiśasyamānāya pratipadaṃ kuryāt
(PB 6.10.7) arāvāṇo vā ete ye 'nṛtam abhiśaṃsanti tān evāsmād apahanti
(PB 6.10.8) gacchann indrasya niṣkṛtam iti pūtam evainaṃ yajñiyam indrasya niṣkṛtaṃ gamayati
(PB 6.10.9) vṛṣā pavasva dhārayeti rājanyāya pratipadaṃ kuryād vṛṣā vai rājanyo vṛṣāṇam evainaṃ karoti
(PB 6.10.10) marutvate ca matsara iti maruto vai devānāṃ viśo viśam evāsmā anu niyunakty anapakrāmukāsmād viḍ bhavati
(PB 6.10.11) viśvā dadhāna ojasety ojasaivāsmai vīryeṇa viśaṃ purastāt parigṛhṇāty anapakrāmukāsmād viḍ bhavati
(PB 6.10.12) pavasvendo vṛṣāsuta iti pratipadaṃ kuryād yaḥ kāmayeta jane ma ṛdhyeteti
(PB 6.10.13) kṛdhī no yaśaso jana iti janatāyām evāsmā ṛdhyate
(PB 6.10.14) yuvaṃ hi sthaḥ svaḥ patī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati
(PB 6.10.15) prāsya dhārā akṣarann iti vṛṣṭikāmāya pratipadaṃ kuryāt
(PB 6.10.16) prāsya dhārā akṣarann iti divo vṛṣṭiṃ cyāvayati vṛṣṇaḥ sutasyaujasa ity antarikṣāt
(PB 6.10.17) devāṃ anu prabhūṣata ity asmin loke pratiṣṭhāpayati
(PB 6.10.18) ojasā vā etad vīryeṇa pradīyate yad aprattaṃ bhavati yad vṛṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vṛṣṭiṃ prayacchati
(PB 6.10.19) tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa up no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram

(PB 7.1.1) ime vai lokā gāyatraṃ tryāvṛd geyaṃ trayo hīme lokā yat tryāvṛd gāyaty ebhir evainaṃ lokaiḥ saṃmimīte
(PB 7.1.2) dvir avanarded dhiṅ kuryāt tṛtīyam
(PB 7.1.3) yat trir avanardaty ati tad gāyatraṃ recayati
(PB 7.1.4) yo vai gāyatreṇāpratihṛtenodgāyaty apratiṣṭhāno bhavati hiṅkāro vai gāyatrasya pratihāraḥ
(PB 7.1.5) sa manasā dhyeyaḥ pratihṛtena gāyatreṇodgāyati pratitiṣṭhati
(PB 7.1.6) yo vā ebhyo lokebhyo gāyatraṃ gāyati naibhyo lokebhya āvṛścyata ima enaṃ lokā ūrjjābhisaṃvasate
(PB 7.1.7) mandram ivāgra ādadītātha tārataram atha tāratamaṃ tad ebhyo lokebhyo 'gāsīt
(PB 7.1.8) aniruktaṃ geyam etad vai gāyatrasya krūraṃ yan niruktaṃ yad aniruktaṃ gāyati krūram evāsya parivṛṇakti
(PB 7.1.9) prāṇo gāyatraṃ na vyavānyāt prāṇasyāvicchedāya yadi vyavāniti pramāyuko bhavati yadi na vyavāniti sarvam āyur eti
(PB 7.1.10) yadi vyavānyān madhya ṛco vyavānyāt prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇam eva tan madhyata ātman dadhāti sa sarvam āyur eti
(PB 7.1.11) iḍāṃ paśukāmāya nidhanaṃ kuryāt svaḥ svargakāmāya yaśo brahmavarcasakāmāyāyur āmayāvine haṃsīty abhicarate
(PB 7.1.12) ete vai gāyatrasya dohāḥ
(PB 7.1.13) brahmavarcasasī paśumān bhavati ya evaṃv veda

(PB 7.2.1) prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyo 'nyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam
(PB 7.2.2) sa indro 'ved agnir vā idam agra ujjyeṣyatīti so 'bravīd yataro nāv idam agra ujjayat tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahī yan nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya
(PB 7.2.3) catvāri santi ṣaḍ devatyāni
(PB 7.2.4) ṣaḍdhā vihito yajño yāvān yajñas tam evārabhate
(PB 7.2.5) sarvāṇi svārāṇy ājyāni taj jāmi nānādevatyaiḥ stuvanty ajāmitāyai
(PB 7.2.6) grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmāt parāñcaḥ prājyante pratyañcaḥ prajāyante tasmād u pretya punar āyanti

(PB 7.3.1) etāvatā vāva mādhyandinaṃ savanaṃ pupuve
(PB 7.3.2) tribhiś ca cchandobhiḥ pañcabhiś ca sāmabhiḥ
(PB 7.3.3) yan mādhyandinena pavamānena stuvanti mādhyandinam eva tat savanaṃ pāvayanti
(PB 7.3.4) etāvanti vāva sarvāṇi sāmāni yāvanti mādhyandine pavamāne
(PB 7.3.5) gāyatraṃ nidhanavad anidhanam aiḍam
(PB 7.3.6) yan mādhyandinena pavamānena stuvanti sarvair eva tat sāmabhiḥ stuvanti
(PB 7.3.7) ātmā vai yajñasya pavamāno mukhaṃ gāyatrī prāṇo gāyatraṃ yad gāyatryāṃ gāyatreṇa stuvanti mukhata eva tat prāṇān dadhati
(PB 7.3.8) prāṇāpānā vā etāni cchandāṃsi prāṇo gāyatrī vyāno bṛhaty apānas triṣṭub yad etaiś chandobhiḥ stuvanti prāṇāpānānām avicchedāya
(PB 7.3.9) ime vai lokā etāni cchandāṃsy ayam eva gāyatry ayaṃ madhyamo bṛhaty asāv uttamas triṣṭub yad etaś chandobhiḥ saṃhitaiḥ stuvanty eṣāṃ lokānām avicchedāya
(PB 7.3.10) yad anyac chando 'ntarā vyaveyād imāṃl lokān vicchindyāt
(PB 7.3.11) gāyatreṇa stutvā nidhanavatā stuvantīyaṃ vai gāyatry asyām eva tad āyatanaṃ kriyate
(PB 7.3.12) yad anidhanenāgre stuyur anāyatano yajamānaḥ syāt
(PB 7.3.13) nidhanavatā stuvanti vīryaṃ vai gāyatrī vīryaṃ nidhanaṃ vīryeṇaiva tad vīryaṃ samardhayati
(PB 7.3.14) aiḍena bṛhatīm ārabhante
(PB 7.3.15) paśavo vā iḍā paśavo bṛhatī paśuṣv eva tat paśūn dadhāti
(PB 7.3.16) bṛhatyāṃ bhūyiṣṭhāni sāmāni bhavanti
(PB 7.3.17) tatrāpi triṇidhanam
(PB 7.3.18) abaliṣṭha iva vā ayaṃ madhyami lokas tasyaiva tad āyatanaṃ kriyate
(PB 7.3.19) triṇidhanaṃ bhavati trīṇi savanānāṃ chidrāṇi tāni tenāpidhīyante
(PB 7.3.20) triṇidhanaṃ bhavati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati
(PB 7.3.21) triṇidhanaṃ bhavaty etena vai mādhyandinaṃ savanaṃ pratiṣṭhitaṃ yat triṇidhanaṃ yat triṇidhanaṃ na syād apratiṣṭhitaṃ mādhyandinaṃ savanaṃ syāt
(PB 7.3.22) dvyakṣarāṇi nidhanāni bhavanti dvipād yajamāno yajamānam eva yajñe paśuṣu pratiṣthāpayati
(PB 7.3.23) anidhanam antato bhavati svargasya lokasyānatipādāya
(PB 7.3.24) yan nidhanavat syād yajamānaṃ svargāl lokān nirhanyāt
(PB 7.3.25) svāraṃ bhavati
(PB 7.3.26) svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati
(PB 7.3.27) gāyatraṃ purastād bhavati svāram antataḥ
(PB 7.3.28) prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇān evatad ubhayato dadhāti tasmād ubhayataḥ prāṇāḥ paśavaḥ
(PB 7.3.29) yad gāyatraṃ purastād bhavati svāram antataḥ prāṇair eva praity apāne pratitiṣṭhati

(PB 7.4.1) etad vai yajñasya svargyaṃ yan mādhyandinaṃ savanaṃ mādhyandinasya pavamānaḥ pavamānasya bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante svargasyaiva tal lokasyāyatane dīyante
(PB 7.4.2) devā vai cchandāṃsy abruvan yuṣmābhiḥ svargyaṃl lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādi na vyāpnuvaṃs ta āsāṃ diśāṃ rasān prabṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan
(PB 7.4.3) bṛhatī maryā yayemāṃl lokān vyāpāmeti tad bṛhatyā bṛhattvam
(PB 7.4.4) paśūn vā asyāntān upādadhuḥ paśavo vai bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante sva eva tad āyatane dīyante
(PB 7.4.5) yan nv ity āhur anyāni cchandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyac chandaḥ kiṃ cana yāni sapta caturuttarāṇi cchandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate
(PB 7.4.6) yan nv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kasmād bṛhatyā madhyandine stuvantīti
(PB 7.4.7) bahiṣpavamānena vai devā ādityaṃ svargaṃl lokam aharan sa nādhriyata taṃ bṛhatyā madhyandine 'stabhnuvaṃs tasmād bṛhatyā madhyandinaṃ stuvanty ādityaṃ hy eṣā madhyandine dādhāra
(PB 7.4.8) yair u kaiś ca cchandobhir madhyandine stuvanti tāni triṣṭubham abhi saṃpadyante tasmāt triṣṭubho nayanti mādhyandināt savanāt

(PB 7.5.1) prajāpatir akāmayata bahu syāṃ prajāyeyeti sa śocann amahīyamāno 'tiṣṭhat sa etad āmahīyavam apaśyat tenemāḥ prajā asṛjata tāḥ sṛṣṭā amahīyanta yad amahīyanta tasmād āmahīyavam
(PB 7.5.2) tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta
(PB 7.5.3) tiṣṭhante 'smai samānāḥ śraiṣṭhyāya ya evaṃv veda
(PB 7.5.4) prajānāṃ ca vā eṣā sṛṣṭiḥ pāpavasīyaś ca vidhṛtir yad āmahīyavam
(PB 7.5.5) vidhṛtiḥ pāpavasīyaso bhavati ya evaṃv veda
(PB 7.5.6) devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvsn yan no yaśa ṛcchāt tan naḥ sahāsad iti teṣā makhaṃ yaśa ārcchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭhābhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'cchinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tac chiraḥ pratidadhati
(PB 7.5.7) tad devā yaśo vyabhajanta tasyāgnī rauravaṃ prābṛhata
(PB 7.5.8) tad vai sa paśuvīryaṃ prābṛhata paśavo vai rauravam
(PB 7.5.9) paśumān bhavati ya evaṃv veda
(PB 7.5.10) agnir vai rūras tasyaitad rauravam
(PB 7.5.11) asurā vai devān paryayatanta tata etāv agnī rūrau viṣvañcau stobhāv apaśyat tābhyām enān pratyauṣat te pratyuṣyamāṇā aravanta yad aravanta tasmād rauravam
(PB 7.5.12) athendro yaudhājayaṃ prābṛhata tad vai sa vajraṃ prābṛhata vajro vai yaudhājayam
(PB 7.5.13) vajraṃ bhrātṛvyāya praharati ya evaṃv veda
(PB 7.5.14) indro vai yudhājit tasyaitad yaudhājayam
(PB 7.5.15) yudhā maryā ajaiṣmeti tasmād yaudhājayam
(PB 7.5.16) atha vāyur auśanaṃ prābṛhata
(PB 7.5.17) tad vai sa prāṇvīryaṃ prābṛhata prāṇā vā auśanam
(PB 7.5.18) sarvam āyur eti ya evaṃv veda
(PB 7.5.19) vāyur vā uśanaṃs tasyaitad auśanam
(PB 7.5.20) uśanā vai kāvyo 'surāṇāṃ purohita āsīt taṃ devāḥ kāmadughābhir apāmantrayanta tasmā etāny auśanāni prāyacchan kāmadughā vā auśanāni
(PB 7.5.21) kāmadughā enam upatiṣṭhante ya evaṃv veda

(PB 7.6.1) prajāpatir akāmayata bahu syāṃ prajāyeyeti sa tūṣṇīṃ manasādhyāyat tasya yan manasy āsīt tad bṛhat samabhavat
(PB 7.6.2) sa ādadhīta garbho vai me 'yam antarhitas taṃv vācā prajanayā iti
(PB 7.6.3) sa vācaṃ vyasṛjata sā vāg rathantaram anvapadyata
(PB 7.6.4) ratham aryāḥ kṣeplātārīd iti tad rathantarasya rathantaratvam
(PB 7.6.5) tato bṛhad anu prājāyata bṛhan maryā idaṃ sa jyog antarabhūd iti tad bṛhato bṛhattvam
(PB 7.6.6) yathā vai putro jyeṣṭha evaṃ bṛhat prajāpateḥ
(PB 7.6.7) jyeṣṭhabrāhmaṇaṃ vā etat
(PB 7.6.8) pra jyaiṣṭhyam āpnoti ya evaṃv veda
(PB 7.6.9) yan nv ity āhur bṛhat pūrvaṃ prajāpatau samabhavat kasmād rathantaraṃ pūrvaṃ yogam ānaśa iti
(PB 7.6.10) bṛhad eva pūrvaṃ samabhavad rathantaraṃ tu pūrvaṃ sṛṣṭyāsṛjata tasmāt pūrvaṃ yogam ānaśe
(PB 7.6.11) tayoḥ samānaṃ nidhanam āsīt tasmin nātiṣṭhetāṃ ta ājim aitāṃ tayor has iti bṛhat prāṇam udajayad as iti rathantaram apānam abhisamaveṣṭata
(PB 7.6.12) prāṇāpānau vai bṛhadrathantare jyog āmayāvina ubhe kuryād apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānāv evāsmin dadhāti
(PB 7.6.13) yan nv ity āhur ubhe bṛhadrathantare bahirṇidhane kasmād bṛhad bahirṇidhanāni bhajate 'ntarṇidhanāni rathantaram iti
(PB 7.6.14) prāṇo bṛhat tasmād bahirṇidhanāni bhajate bahir hi prāṇo 'pāno rathantaraṃ tasmād antarṇidhanāni bhajate 'ntar hy apānaḥ
(PB 7.6.15) mahāvṛkṣau vai bṛhadrathantare nidhanena samarpye
(PB 7.6.16) yad vai mahāvṛkṣau samṛcchete bahu tatra vibhagnaṃ prabhagnaṃ śete
(PB 7.6.17) airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sām a vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kḷptābhyām evābhyām udgāyati

(PB 7.7.1) paśavo vai bṛhadrathantare aṣṭākṣareṇa prathamāyā (?) ṛcaḥ prastauty aṣṭāśaphāṃs tat paśūn avarundhe
(PB 7.7.2) dvyakṣareṇottarayor ṛcoḥ prastauti dvipād yajamāno yajamānam eva yajñe paśuṣu pratiṣṭhāpayati
(PB 7.7.3) pañcākṣareṇa rathantarasya pratiharati pāṅktāṃs tat paśūn avarundhe
(PB 7.7.4) caturakṣareṇa bṛhataḥ pratiharati catuṣpadas tat paśūn avarundhe
(PB 7.7.5) na vai bṛhan na rathantaram ekaṃ chando 'yacchat tataḥ kakubhāv uttare upādadhus tasmād bṛhatī prathamā kakubhāv uttare tasmād bṛhadrathantare ekarcena kurvanti na hi te ekaṃ chando 'yacchat
(PB 7.7.6) nava bṛhato rohān rohati nava prāṇāḥ prāṇān evāvarundhe
(PB 7.7.7) trīn prathamāyāṃ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarundhe trīn madhyamāyāṃ rohaty ātmānaṃ prajāṃ paś+ūṃs tān evāvarundhe trīn uttamāyāṃ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati
(PB 7.7.8) sarvān kāmān avarundhe ya evaṃv vidvān bṛhato rohān rohati
(PB 7.7.9) vajreṇa vā etat prastotodgātāram abhipravartayati yad rathantaraṃ prastauti samudram antardhāyodgāyed vāg ity ādeyaṃv vāg vai samudraḥ samudram evāntardadhāty ahiṃsāyai
(PB 7.7.10) balavad geyaṃ vajram evaṃ pravṛttaṃ pratyudgṛhṇāti
(PB 7.7.11) balvalā kurvatā geyam abhilobhayateva vajram evābhilobhayati
(PB 7.7.12) kṣipraṃ geyaṃ svargasya lokasya samaṣṭyai
(PB 7.7.13) devaratho vai rathantaram akṣareṇākṣareṇa pratiṣṭhāpayatodgeyam areṇāreṇa hi rathaḥ pratitiṣṭhati
(PB 7.7.14) yo vai devaratham ananvālabhyātiṣṭhaty avāsmāt padyata iyaṃ vai devaratha imām ālabhyodgāyen nāsmād avapadyate
(PB 7.7.15) īśvaraṃ vai rathantaram udgātuś cakṣuḥ pramathitoḥ prastuyamāne saṃmīlet svardṛśaṃ prativīkṣeta nainaṃ cakṣur jahāti
(PB 7.7.16) prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananaṃ hanty asthuṣa iti vaktavyaṃ susthuṣa iti vā sthāyukodgātur vāg bhavati na prajananam api hanti
(PB 7.7.17) pṛṣṭhāni vā asṛjyanta tair devāḥ svargaṃl lokam āyaṃs teṣāṃ rathantaraṃ mahimnā nāśaknod utpatat
(PB 7.7.18) tasya vaśiṣṭho mahimno vinidhāya tena stutvā svargaṃl lokam ait tān saṃbhṛtyodgāyet
(PB 7.7.19) yas te goṣu mahimā yas te apsu rathe vā te stanayitnau ya u te yas te agnau mahimā tena saṃbhava rathantara draviṇavan na edhi

(PB 7.8.1) apo vā ṛtvyam ārcchat tāsāṃv vāyuḥ pṛṣṭhe vyavartata tato vasu vāmaṃ samabhavat tasmin mitrāvaruṇau paryapaśyatāṃ tāv abrūtāṃv vāmaṃ maryā idaṃ deveṣv ājānīti tasmād vāmadevyam
(PB 7.8.2) tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyartiḍhvam iti tat prajāpatir abravīn mad vā etad dhy ajani mama vā etad iti tad agnir abravīn māṃ (?) vā etad annam ajani mama vā etad iti tad indro 'bravīc chreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam
(PB 7.8.3) yat kavatīṣu tena prājāpatyaṃ ko hi prajāpatir yad aniruktāsu tena prājāpatyam anirukto hi prajāpatiḥ
(PB 7.8.4) yad gāyatrīṣu tenāgneyaṃ gāyatracchandā hy agniḥ
(PB 7.8.5) yat pṛṣṭheṣu nyadadadhus tenaindraṃ sarvāṇi hi pṛṣṭhānīndrasya niṣkevalyāni
(PB 7.8.6) yan maitrāvaruṇo 'nuśaṃsati tena maitrāvaruṇam
(PB 7.8.7) yad bahudevatyam uttamaṃ padaṃ tena vaiśvadevaṃ sarveṣv eva rūpeṣu pratitiṣṭhati
(PB 7.8.8) prajāpatir vā etāṃ gāyatrīṃ yonim apaśyat sa ādīdhītāsmād yoneḥ pṛṣṭhāni sṛjā iti
(PB 7.8.9) sa rathantaram asṛjata tad rathasya ghoṣo 'nvasṛjyata
(PB 7.8.10) sa bṛhad asṛjata tat stanayitnor ghoṣo 'nvasṛjyata sa vairūpam asṛjata tad vā tasya ghoṣo 'nvasṛjyata
(PB 7.8.11) sa vairūpam asṛjata tad agner ghoṣo 'nvasṛjyata
(PB 7.8.12) sa śakvarīr asṛjata tad apāṃ ghoṣo 'nvasṛjyata
(PB 7.8.13) sa revatīr asṛjata tad gavāṃ ghoṣo 'nvasṛjyata
(PB 7.8.14) etair vā etāni saha ghoṣair asṛjyanta
(PB 7.8.15) sarve 'smin ghoṣāḥ sarvāḥ puṇyā vāco vadanti ya evaṃv veda

(PB 7.9.1) pitā vai vāmadevyaṃ putrāḥ pṛṣṭhāni
(PB 7.9.2) etasmād vā etāni yoner asṛjyanta
(PB 7.9.3) tasmāt pṛṣṭhānāṃ stotraṃ vāmadevyenānuṣṭuvanti śāntyai
(PB 7.9.4) yad dhi putro 'śāntaṃ carati pitā tac chamayati
(PB 7.9.5) ayaṃ vai loko madhyamo vāmadevyam etasmād vā imau lokau viṣvañcāv asṛjyetāṃ bṛhac ca ratantaraṃ ca
(PB 7.9.6) yad rathantareṇa stuvanti ye rathantarāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti yad bṛhatā stuvanti ye bārhatāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti te vāmadevyasya stotreṇāvaruddhāḥ
(PB 7.9.7) dhruva āsīno vāmadevyenodgāyet paśūnām upavṛtyai
(PB 7.9.8) upainaṃ paśava āvartante ya evaṃv veda
(PB 7.9.9) antarikṣaṃ vai vāmadevyam adhūnvatevodgeyam adhūtam ivāntarikṣaṃ paśavo vai vāmadevyam ahiṃsatevodgeyaṃ paśūnām ahiṃsāyai
(PB 7.9.10) katham iva vāmadevyaṃ geyam ity āhuḥ
(PB 7.9.11) yathāṅkulī putrān saṃdaśyāsaṃbhindantī harati yathā vāto 'psu śanair vāti
(PB 7.9.12) svadhūr vāmadevyaṃ geyam
(PB 7.9.13) yo vai svadhūr vāmadevyaṃ gāyati svadhūr bhavati
(PB 7.9.14) yāty asyānyo niyānena nānyasya niyānena yāti
(PB 7.9.15) na bṛhato na rathantarasyānurūpaṃ geyaṃ svenaivāyatanena geyam āyatanavān bhavati
(PB 7.9.16) devā vai paśūn vyabhajanta te rudram antarāyaṃs tān vāmadevyasya stotra upekṣate
(PB 7.9.17) aniruktaṃ geyam
(PB 7.9.18) yan nirāha rudrāya paśūn apidadhāti rudras tāṃ samāṃ paśūn dhātuko bhavati
(PB 7.9.19) revatīṣu vāmadevyena paśukāmaḥ stuvīta
(PB 7.9.20) āpo vai revatyaḥ paśavo vāmadevyam adbhya evāsmai paśūn prajanayati
(PB 7.9.21) anavartiḥ paśuto bhavati prajā svasya mīliteva bhavati
(PB 7.9.22) kavatībhyo hy eti prajāpateḥ

(PB 7.10.1) imau vai lokau sahāstāṃ tau viyantāv abrūtāṃv vivāhaṃv vivahāvahai saha nāv astv iti
(PB 7.10.2) tayor ayam amuṣmai śyaitaṃ prāyacchan naudhasam asāv asmai
(PB 7.10.3) tata enayor nidhane viparyakrāmatāṃ devavivāho vai śyaitanaudhase
(PB 7.10.4) pravasīyāṃsaṃ vivāham āpnoti ya evaṃv veda
(PB 7.10.5) ito vā ime lokā ūrdhvāḥ kalpamānā yanty amuto 'rvāñcaḥ kalpamānā āyanti
(PB 7.10.6) yad rathantareṇa stuvantīmaṃl lokaṃ tena yunakty antarikṣaṃv vāmadevyena naudhasenāmuṃ yad bṛhatā stuvanty amuṃl lokaṃ tena yanakty antarikṣaṃv vāmadevyena śyaitenemam
(PB 7.10.7) kḷptān imāl lokān upāste ya evaṃv veda
(PB 7.10.8) bṛhadrathantare vai śaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhad dhy etat paro'kṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat paro'kṣaṃ yac chyaitam
(PB 7.10.9) ubhabhyāṃ bṛhadrathantarābhyāṃ stute ya evaṃv veda
(PB 7.10.10) devā vai brahma vyabhajanta tāṃ nodhāḥ kākṣīvata āgacchat te 'bruvann ṛṣir na āgaṃs tasmai brahma dadāmeti tasmā etat sāma prāyacchaṃs tasmān naudhasaṃ brahma vai naudhasam
(PB 7.10.11) brahmavarcasakāma etena stuvīta brahmavarcasī bhavati
(PB 7.10.12) athaitac chyaitam
(PB 7.10.13) prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnābhivyāharat te 'smā atiṣṭhanta te śetyā abhavan yac chetyā abhavaṃs tasmāc chyaitaṃ paśavo vai śyaitam
(PB 7.10.14) paśukāma etena stuvīta paśumān bhavati
(PB 7.10.15) prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā aśocaṃs tāḥ śyaitena huṃmā ity abhyajighrat tato vai tāḥ samaidhanta samedhante tāṃ samāṃ prajā yatraivaṃ vidvāñ chyaitenodgāyati
(PB 7.10.16) eṣa vai yajamānasya prajāpatir yad udgātā yac chyaitena hiṅ karoti prajāpatir eva bhūtvā prajā abhijihgrati
(PB 7.10.17) vasunidhanaṃ bhavati paśavo vai vasu paśuṣv eva pratitiṣṭhati

(PB 8.1.1) āṣkāraṇidhanaṃ kāṇvaṃv vaṣaṭkāraṇidhanam abhicaraṇīyasya brahmasāma kuryād abhinidhanaṃ mādhyandine pavamāne
(PB 8.1.2) deveṣur vā eṣā yad vaṣatkāro 'bhīti vā indro vṛtrāya vajraṃ prāharad abhītyevāsmai vajraṃ prahṛtya deveṣv ā vaṣaṭkāreṇa vidhyati
(PB 8.1.3) traikakubhaṃ paśukāmāya brahmasāma kuryāt tvam aṅga praśaṃsiṣa ity etāsu
(PB 8.1.4) indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyantīty aham intīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham
(PB 8.1.5) sa ātmānam eva punar upādhāvat tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyaṃ na tvad anyo maghavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragāthenaitena sāmnā sahasraṃ paśūn asṛjata tān ebhyaḥ prāyacchat te pratyatiṣṭhan
(PB 8.1.6) yaḥ paśukāmaḥ syād yah pratiṣṭhākāma etasmin pragātha etena sāmnā stuvīta pra sahasraṃ paśūn āpnoti pratitiṣṭhati
(PB 8.1.7) trivīryaṃ vā etat sāma trīndriyam aindrya ṛca aindraṃ sāmaindreti nidhanam indriya eva vīrye pratitiṣṭhati
(PB 8.1.8) traiśokaṃ jyogāmayāvine brahmasāma kuryāt
(PB 8.1.9) ime vai lokāḥ sahāsaṃs te 'śocantaṃs teṣām indra etena sāmnā śucam apāhan yat trayāṇāṃ śocatām apāhaṃs tasmāt traiśokam
(PB 8.1.10) yāsmād apāhan sā puṃścalīṃ prāviśad yām antarikṣāt sā klībaṃ yām amuṣmāt sainasvinam
(PB 8.1.11) tasmāt teṣāṃ nāśaitavyā ya eṣām āśāmeti tasmā eva śuco 'pabhajate
(PB 8.1.12) śucā vā eṣa viddho yasya jyog āmayati yat traiśokaṃ brahmasāma bhavati śucam evāsmād apahanti
(PB 8.1.13) diveti nidhanam upayanti vyuṣṭir vai divā vy evāsmai vāsayati

(PB 8.2.1) āṣkāraṇidhanaṃ kāṇvaṃ pratiṣṭhākāmāya brahmasāma kuryāt
(PB 8.2.2) kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣiti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai
(PB 8.2.3) vasiṣṭhasya janitraṃ prajākāmāya brahmasāma kuryāt
(PB 8.2.4) vasiṣṭho vā etat putrahataḥ sāmāpaśyat sa prajayā paśubhiḥ prājāyata yad etat sāma bhavati prajātyai
(PB 8.2.5) ātharvaṇaṃ lokakāmāya brahmasāma kuryāt
(PB 8.2.6) atharvāṇo vā etal lokākāmāḥ sāmāpaśyaṃs tenāmartyaṃl lokam apaśyan yad etat sāma bhavati svargasya lokasya prajātyai
(PB 8.2.7) abhīvartaṃ bhrātṛvyavate brahmasāma kuryāt
(PB 8.2.8) abhīvartena vai devā asurān abhyavartanta yad abhīvarto brahmasāma bhavati bhrātṛvyasyābhivṛtyai
(PB 8.2.9) śrāyantīyaṃ yajñavibhraṣṭāya brahmasāma kuryāt
(PB 8.2.10) prajāpatir uṣasam adhyait svāṃ duhitaraṃ tasya retaḥ parāpatat tad asyāṃ nyaṣicyata tad aśrīṇād idaṃ me mā duṣad iti tat sad akarot paśūn eva
(PB 8.2.11) yac chrāyantīyaṃ brahmasāma bhavati śrīṇāti caivenaṃ sac ca karoti

(PB 8.3.1) devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyaddham iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam
(PB 8.3.2) ebhyo vai lokebhyo bhrātṛvyaṃ kālayate ya evaṃv veda
(PB 8.3.3) stomo vai deveṣu taro nāmāsīd yajño 'sureṣu vidadvasus te devās tarobhir vo vidadvasum iti stomena yajñam asurāṇām āvṛñjata
(PB 8.3.4) stomena yajñaṃ bhrātṛvyasya vṛṅkte ya evaṃv veda
(PB 8.3.5) sāhdyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃl lokam āyaṃs tad devāḥ lokeyena samatanvan yat kāleyaṃ bhavati tṛtīyasavanasya saṃtatyai
(PB 8.3.6) vidadvasu vai tṛtīyasavanaṃ yat tarobhir vo vidadvasum iti prastauti tṛtīyasavanam eva tad abhyativadati
(PB 8.3.7) sarvāṇi vai rūpāṇi kāleyaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat stobhavān pratihāras tena bārhataṃ yad dravadiḍaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati

(PB 8.4.1) sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃl lokam āyaṃs te devāśīchandāṃsy abruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi cchandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya
(PB 8.4.2) te triṣṭub jagatyai gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtāṃ sābvravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati
(PB 8.4.3) tān triṣṭup tribhir akṣarair upait saikādaśākṣarā bhūtvā prājāyata tāṃ jagaty ekenākṣareṇopait sā dvādaśākṣarā bhūtvā prājāyata
(PB 8.4.4) tasmād āhur gāyatrī vāva sarvāṇi cchandāṃsi gāyatrī hy etān poṣān puṣyanty aid iti
(PB 8.4.5) indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya
(PB 8.4.6) svādiṣṭhā vai deveṣu paśava āsan madiṣṭhā asureṣu te devāḥ svādiṣṭhayā madiṣṭhayeti paśūn asurāṇām avṛñjata
(PB 8.4.7) paśūn bhrātṛvyasya vṛṅkte ya evaṃv veda
(PB 8.4.8) tāsu saṃhitam
(PB 8.4.9) sādhyā vai nāmadevā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃl lokam āyaṃs tad devāḥ saṃhitena samadadhur yat samadadhus tasmāt saṃhitam
(PB 8.4.10) kāleyaṃ purastād bhavati saṃhitam upariṣṭād etābhyāṃ hi tṛtīyasavanaṃ saṃtāyate
(PB 8.4.11) sarvāṇi vai rūpāṇi saṃhitaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yad padanidhanaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati

(PB 8.5.1) uṣṇikkakubhāv ete bhavataḥ
(PB 8.5.2) uṣṇikkakubbhyāṃ vā indro vṛtrāya vajraṃ prāharat kakubhi parākramatoṣṇihā prāharat tasmāt kakubho madhyamaṃ padaṃ bhūyiṣṭhākṣaraṃ parākramaṇaṃ hi tad abhi samauhat tasmād uṣṇiha uttamaṃ padaṃ bhūyiṣṭhākṣaraṃ puro gurur iva hi vajraḥ
(PB 8.5.3) vajraṃ bhrātṛvyāya praharati ya evaṃv veda
(PB 8.5.4) nāsike vā ete yajñasya yad uṣṇikkakubhau tasmāt samānaṃ chandaḥ satī nānā yajñaṃv vahatas tasmāt samānāyā nāsikāyāḥ satyā nānā prāṇāv uccarataḥ
(PB 8.5.5) prāṇā vā uṣṇikkakubhau tasmāt tābhyāṃ na vaṣaṭ kurvanti yad vaṣaṭ kuryuḥ prāṇān agnau pradadhyuḥ
(PB 8.5.6) tāsu saphaṃ vipham iva vai tṛtīyasavanaṃ tṛtīyasavanasya saphatvāyāthauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asṛjata teṣu rūpam adadhād yad etat sāma bhavati paśuṣv eva rūpaṃ dadhāti
(PB 8.5.7) purojitī vo andhasa iti padyā cākṣaryā ca virājau bhavataḥ padyayā vai devāḥ svargaṃl lokam āyann akṣaryayā ṛṣayo nu prājānān yad ete padyā cākṣaryā ca virājau bhavataḥ svargasya lokasya prajñātyai
(PB 8.5.8) tāsu śyāvāśvam
(PB 8.5.9) śyāvāśvam ārvanānasaṃ sattram āsīnaṃ dhanvodavahan sa etat sāmāpaśyat tena vṛṣṭim asṛjata tato vai sa pratyatiṣṭhat tato gātum avindata gātuvid vā etat sāma
(PB 8.5.10) vindate gātuṃ pratitiṣṭhaty etena tuṣṭuvānaḥ
(PB 8.5.11) indras tṛtīyasavanād bībhatsamāna udakrāmat taṃ devāḥ śyāvāślvenaihāyi ehiyety anvāhvayan sa upāvartata yad etat sāma bhavati tṛtīyasavanasya sendratvāya
(PB 8.5.12) athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt
(PB 8.5.13) daśākṣaraṃ madhyato nidhanam upayanti daśākṣarā virāḍ virājy eva pratitiṣṭhati
(PB 8.5.14) abhi priyāṇi pavata iti kāvaṃ prājāpatyaṃ sāma
(PB 8.5.15) prajā vai priyāṇi paśavaḥ priyāṇi prajāyām eva paśuṣu pratitiṣtśuṣu pratitiṣṭhati
(PB 8.5.16) raśmī vā etau yajñasya yad auśanakāve devakośo vā eṣa yajñam abhisamubjito yad ete antato bhavato yajñasyāriṣṭyai

(PB 8.6.1) devā vai brahma vyabhajanta tasya yo raso 'tyaricyata tad yajñāyajñīyam abhavat
(PB 8.6.2) brahmaṇo vā eṣa raso yad yajñāyajñīyaṃ yad yajñāyajñīyena stuvanti brahmaṇa eva rase yajñaṃ pratiṣṭhāpayati
(PB 8.6.3) yonir vai yajñāyajñīyam etasmād vai yoneḥ prajāpatir yajñam asṛjata tasmād yajñāyajñīyam
(PB 8.6.4) tasmād vā etena purā brāhmaṇā bahiṣpavamānam astoṣata yoner yajñaṃ pratanavāmahā iti yajñaṃ tataḥ stuvanti yonau yajñaṃ pratiṣṭhāpayati
(PB 8.6.5) asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā-yajñā vo agnaya ity agnihotram avṛñjata girā-girā ca dakṣasa iti darśapūrṇamāsau pra-pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram
(PB 8.6.6) yajñā vo agnaye girā ca dakṣase pra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam iti vai tarhi cchandāṃsy āsaṃs te devā abhyārambham abhinivartyaṃ cchandobhir yajñam asurāṇām avṛñjata
(PB 8.6.7) chandobhir yajñaṃ bhrātṛvyasya vṛṅkte ya evaṃv veda
(PB 8.6.8) etad dha sma vā āha kūśāmbaḥ svāyavo brahmā lātavyaḥ kaṃ svid adya śiśumārī yajñapathe 'pyastā gariṣyati
(PB 8.6.9) eṣā vai śiśumārī yajñapathe 'pyastā yajñāyajñīyaṃ yad girā-girety āhātmānaṃ tad udgātā girati
(PB 8.6.10) airaṃ kṛtvodgeyam irāyāṃ yajñaṃ pratiṣṭhāpayaty apramāyuka udgātā bhavati
(PB 8.6.11) vaiśvānare vā etad udgātātmānaṃ pradadhāti yat pra-pra vayam ity āha praprīṃ vayam iti vaktavyaṃv vaiśvānaram eva parikrāmati
(PB 8.6.12) yo vai nihnuvānaṃ cchanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ cchando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ suśaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati
(PB 8.6.13) yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya cchidram api dadhāti
(PB 8.6.14) virājo vā etad rūpaṃ yad akṣaraṃ virājy evāntataḥ pratitiṣṭhati

(PB 8.7.1) ito vai prātar ūrdhvāṇi cchandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃn na śaṃsiṣam ity aṣṭākṣaram
(PB 8.7.2) anuṣṭubham uttamāṃ saṃpādayatīyaṃ vā anuṣṭub asyām eva pratitiṣṭhati
(PB 8.7.3) vāg vā anuṣṭub vācy eva pratitiṣṭhati jyaiṣṭhyaṃ vā anuṣṭub jaiṣṭhya eva pratitiṣṭhati
(PB 8.7.4) katham iva yajñāyajñīyaṃ geyam ity āhur yathānaḍvān prasrāvayamāṇa ittham iva cettham iva ceti
(PB 8.7.5) vaiśvānaraṃ vā etad udgātānu prasīdann etīty āhur yad yajñāyajñīyasyarcaṃ saṃpratyāheti parikrāmatevodgeyaṃv vaiśvānaram eva parikrāmati
(PB 8.7.6) vaiśvānare vā etad adhvaryuḥ sadasyān abhisṛjati yad yajñāyajñīyasya stotram upāvartayati prāvṛtenodgeyaṃv vaiśvānareṇānabhidāhāya
(PB 8.7.7) na ha tu vai pitaraḥ prāvṛtaṃ jānanti yajñāyajñīyasya vai stotre pitaro yathāyathaṃ jijñāsanta ākarṇābhyāṃ prāvṛtyaṃ tad eva prāvṛtaṃ tad aprāvṛtaṃ jānanti pitaro na vaiśvānaro hinasti
(PB 8.7.8) apaḥ paścāt patnya upasṛjanti vaiśvānaram eva tac chamayanty āpo hi śāntiḥ
(PB 8.7.9) atho reta eva tat siñcanty āpo hi retaḥ
(PB 8.7.10) dakṣiṇān ūrūn abhiṣiñcanti dakṣiṇato hi retaḥ sicyate
(PB 8.7.11) mahad iva pratyūhyaṃ mana evāsya taj janayanti
(PB 8.7.12) udgātrā patnīḥ saṃkhyāpayanti retodheyāya
(PB 8.7.13) hiṅkāraṃ prati saṃkhyāpayanti hiṅkṛtād dhi reto 'dhīyata
(PB 8.7.14) ātṛtīyāyāḥ saṃkhyāpayanti trivad dhi retaḥ

(PB 8.8.1) devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ cayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti
(PB 8.8.2) tasmād āgneyīṣūkthāni praṇayanti
(PB 8.8.3) tasmād u gāyatrīṣu gāyatracchandā hy agniḥ
(PB 8.8.4) te 'gniṃ mukhaṃ kṛtvā sākam aśvenābhyakrāman yat sākam aśvenābhyakrāmaṃs tasmāt sākamaśvam
(PB 8.8.5) tasmāt sākamaśvenokthāni praṇayanty etena hi tāny agre 'bhyajayan
(PB 8.8.6) sa indro 'bravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti varuṇas taṃv varuṇo 'nvatiṣṭhad indra āharat tasmād aindrāvaruṇam anuśasyate
(PB 8.8.7) sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti bṛhaspatis taṃ bṛhaspatir anvatiṣṭad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭad indra āharat tasmād aindrāvaiṣṇavam anuśasyate
(PB 8.8.8) paśūn vā ebhyas tān āharat paśavo vā ukthāni paśukāma ukthena stuvīta paśumān bhavati
(PB 8.8.9) bṛhatā vā indro vṛtrāya vajraṃ prāharat tasya tejaḥ parāpatat tat saubharam abhavat
(PB 8.8.10) jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam
(PB 8.8.11) yadi bṛhat sāmātirātraḥ syāt saubharam ukthānāṃ brahma sāma kāryaṃ bṛhad eva tat tejasā samardhayati
(PB 8.8.12) yadi rathantarasāmnā saubharaṃ kuryād ajāmitāyai
(PB 8.8.13) devānāṃ vai svargaṃl lokaṃ +yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastaṃbhuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃl lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃl lokaṃ jānāti pratitṣṭhati
(PB 8.8.14) prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā āśanāyaṃs tābhyaḥ saubhareṇorg ity annaṃ prāyacchat tato vai tāḥ samaidhanta
(PB 8.8.15) samedhante tāṃ samāṃ prajā yatraivaṃv vidvān saubhareṇodgāyati
(PB 8.8.16) tā abruvan subhṛtaṃ no 'bhārṣīr iti tasmāt saubharam
(PB 8.8.17) vṛṣṭiṃ vā abhyastāṃ prāyacchad annam eva
(PB 8.8.18) yo vṛṣṭikāmaḥ syād yo 'nnādyakāmo yaḥ svargakāmaḥ saubhareṇa stuvīta
(PB 8.8.19) hīṣiti vṛṣṭikāmāya nidhanaṃ kuryād ūrg ity annādyakāmāyo iti svargakāmāya
(PB 8.8.20) sarve vai kāmāḥ saubharaṃ sarveṣv eva kāmeṣu pratitiṣṭhati
(PB 8.8.21) athaitan nārmedham
(PB 8.8.22) nṛmedhasam āṅgirasaṃ sattram āsīnaṃ śvabhir abhyāhvayan so 'gnim upādhāvat pāhi no agna ekayeti taṃv vaiśvānaraḥ paryudatiṣṭhat tato vai sa pratyatiṣṭhat tato gātum avindata
(PB 8.8.23) gātuvid vā etat sāma vindate gātuṃ pratitiṣṭhaty etena tuṣṭuvānaḥ
(PB 8.8.24) naiva hy etad ahno rūpaṃ na rātrer yad ukthānām
(PB 8.8.25) kakup prathamāthoṣṇig atha purauṣṇig anuṣṭup tenānuṣṭubho nayanty acchāvākasāmnaḥ

(PB 8.9.1) hārivarṇaṃ bhavati
(PB 8.9.2) asurā vā eṣu lokeṣv āsaṃs tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo-diva ity amuṣmāt
(PB 8.9.3) tad ya evaṃ vedaibhyo lokebhyo bhrātṛvyaṃ praṇudyemāṃl lokān abhyārohati
(PB 8.9.4) harivarṇo vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭaiḥ
(PB 8.9.5) aṅgirasaḥ svargaṃl lokaṃ yato rakṣāṃsy anvasacanta tāny etena harivarṇo 'pāhanta yad etat sāma bhavati rakṣasām apahatyai
(PB 8.9.6) pṛṣṭhāni vā asṛjyanta teṣāṃ yat tejo raso 'tyaricyata tad devāḥ samabharaṃs tad udvaṃśīyam abhavat
(PB 8.9.7) sarveṣāṃ vā etat pṛṣṭhānāṃ tejo yad udvaṃśīyaṃ tasmād vā etat purā sajātāya nākran pāpavasīyaso vidhṛtyai
(PB 8.9.8) eṣa hy eva pṛṣṭhais tuṣṭuvāno ya udvaṃśīyena stuvate
(PB 8.9.9) sarvāṇi vai rūpāṇy udvaṃśīyam
(PB 8.9.10) gāyanti tvā gāyatriṇa eti rathantarasya rūpam eti hi rathantaram
(PB 8.9.11) ādir bṛhata ūrdhvam iva hi bṛhat
(PB 8.9.12) pariṣṭobho vairūpasya pariṣṭubhaṃ hi vairūpam
(PB 8.9.13) anutodo vairājasyānutunnaṃ hi vairājam
(PB 8.9.14) ardheḍā śakvarīṇām atisvāro revatīnām
(PB 8.9.15) ardheḍayā vai devā asurān avahatyātisvāreṇa svargaṃl lokam ārohan
(PB 8.9.16) tad ya evaṃv vedārdheḍayaiva bhrātṛvyam avahatyātisvāreṇa svargaṃl lokam ārohati
(PB 8.9.17) ardheḍayā vai pūrvaṃ yajñaṃ saṃsthāpayanty atisvāreṇottram ārabhante
(PB 8.9.18) upainam uttaro yajño namati ya evaṃv veda
(PB 8.9.19) pāṅktaṃ vā etat sāma pāṅkto yajñaḥ pāṅktāḥ paśavo yajña eva paśuṣu pratitiṣṭhati
(PB 8.9.20) āṣṭādaṃṣṭre ṛddhikāmāya kuryāt
(PB 8.9.21) aṣṭādaṃṣṭro vairūpo 'putro 'prajā ajīryat sa imāṃl lokān vicicchidvāṃ amanyata sa ete jarasi sāmanī apaśyat tayor aprayogād abibhet so 'bravīd ṛdhnavad yobhe sāmabhyāṃ stavatā iti
(PB 8.9.22) ṛṣer vā etat prāśodbhūtaṃ yad aṣṭādaṃṣṭre bhavata ṛdhyā eva

(PB 8.10.1) gāyatrīṣu brahmavarcasakāmāyokthāni praṇayeyur gāyatryāṃ brahmasāmānuṣṭubhy acchāvākasāma saiṣā gāyatrī saṃpadyate
(PB 8.10.2) tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarundhe
(PB 8.10.3) gāyatrīṣu paśukāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣoṣṇik saṃpadyate
(PB 8.10.4) paśavo vā uṣṇik paśūn evāvarundhe
(PB 8.10.5) gāyatrīṣu puruṣakāmāyokthāni praṇayeyuḥ kakubhi brahmasāmānuṣṭubhy acchāvākasāma saiṣā kakup saṃpadyate
(PB 8.10.6) puruṣo vai kakup puruṣān evāvarundhe
(PB 8.10.7) virāṭsv annādyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣā virāṭ saṃpadyate
(PB 8.10.8) annaṃ virāḍ annādyam evāvarundhe
(PB 8.10.9) akṣarapaṅktiṣu jyaiṣṭhyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣānuṣṭup saṃpadyate
(PB 8.10.10) jyaiṣṭhyaṃ vā anuṣṭub jyaiṣṭhyam avāvarundhe

(PB 9.1.1) devā vā ukthāny abhijitya rātriṃ nāśaknuvann abhijetuṃ te 'surān rātriṃ tamaḥ praviṣṭāṃ nānuvyapaśyaṃs ta etam anuṣṭupśirasaṃ pragāthm apaśyan virājaṃ jyotiḥ tān virājā jyotiṣānupaśyanto 'nuṣṭubhā vajreṇa rātrer nirāghnan
(PB 9.1.2) yad eṣo 'nuṣṭupśirāḥ pragātho bhavati virāḍ eva jyotiṣānupaśyann anuṣṭubhā vajreṇa rātrer bhrātṛvyaṃ nirhanti
(PB 9.1.3) tān samantaṃ paryāyaṃ prāṇudanta yat paryāyaṃ prāṇudanta tat paryāyāṇāṃ paryāyatvam
(PB 9.1.4) prathamāni padāni punarādīni bhavanti prathamasya paryāyasya
(PB 9.1.5) prathamair hi padaiḥ punar ādāya prathamarātrāt prāṇudanta
(PB 9.1.6) pāntam ā vo andhasa iti prastauti
(PB 9.1.7) ahar vai pāntam andho rātrir ahnaiva tad rātrim ārabhante
(PB 9.1.8) tāsu vaitahavyam
(PB 9.1.9) vītahavyaḥ śrāyaso jyog niruddha etat sāmāpaśyat so 'vagacchat pratyatiṣṭhad avagacchati pratitiṣṭhaty etena tuṣṭuvānaḥ
(PB 9.1.10) tam iva vā ete praviśantiye rātrim upayanti yad eko nidhanaṃ rātrer mukhe bhavati prajñātyai
(PB 9.1.11) yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati
(PB 9.1.12) te madhyamaṃ paryāyam aśrayanta teṣām aurdhvasadmanena vācam avṛñjata
(PB 9.1.13) vācaṃ bhrātṛvyasya vṛṅkte ya evaṃv veda
(PB 9.1.14) triṇidhanaṃ bhavati
(PB 9.1.15) yathā vā ahno mādhyandinaṃ savanaṃ triṇidhanāyatanam evam eṣa rātrer madhyamaḥ paryāyas triṇidhanāyatanaḥ salokatvāya
(PB 9.1.16) madhyamāni padāni punarādīni bhavanti madhyamasya paryāyasya madhyamair hi padaiḥ punar ādāyaṃ madhyamarātrāt prāṇudanta
(PB 9.1.17) ta uttamaṃ paryāyam aśrayanta teṣāṃ ghṛtaścyun nidhanena paśūn avṛñjata paśavo vai ghṛtaścyutaḥ
(PB 9.1.18) paśūn bhrātṛvyasya vṛṅkte ya evaṃv veda
(PB 9.1.19) uttamāni padāni punarādīni bhavanty uttamasya paryāyasyottamair hi padaiḥpunar ādāyam uttamarātrāt prāṇudanta
(PB 9.1.20) tān sandhinābhipalāyanta
(PB 9.1.21) tān āśvinenāsaṃhāyyam agamayan
(PB 9.1.22) asaṃhāyyaṃ bhrātṛvyaṃ gamayati ya evaṃv veda
(PB 9.1.23) eṣā vā agniṣṭomasya saṃmā yad rātriḥ
(PB 9.1.24) dvādaśa stotrāṇy agniṣṭomo dvādaśa strotrāṇi rātriḥ
(PB 9.1.25) eṣā vā ukthasya saṃmā yad rātriḥ
(PB 9.1.26) trīṇy ukthāni tridevatyaḥ sandhiḥ
(PB 9.1.27) yathā vā ahna ukthāny evam eṣa rātreḥ sandhir nānārūpāṇy ahna ukthāni nānārūpā ete tṛcā bhavanti
(PB 9.1.28) rathantaraṃ pratiṣṭhākāmāya sandhiṃ kuryāt
(PB 9.1.29) iyaṃ vai rathantaram asyām eva pratitiṣṭhati
(PB 9.1.30) bṛhat svargakāmāya sandhiṃ kuryāt
(PB 9.1.31) svargo loko bṛhat svarga eva loke pratitiṣṭhati
(PB 9.1.32) vāravantīyaṃ vā vāmadevyaṃ vā śruddhyaṃ vai teṣām ekaṃ paśukāmāya sandhiṃ kuryāt
(PB 9.1.33) paśavo vā etāni sāmāni paśuṣv eva pratitiṣṭhati
(PB 9.1.34) āśvinaṃ hotānuśaṃsati
(PB 9.1.35) prajāpatir vā etat sahasram asṛjata tad devebhyaḥ prāyacchat tasmin na samarādhayaṃs te sūryaṃ kāṣṭhāṃ kṛtvājim adhāvan
(PB 9.1.36) teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stv iti tāv abrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ity abruvaṃs tāv abrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate
(PB 9.1.37) sarvāḥ khalu devatāḥ śasyante
(PB 9.1.38) kṣipraṃ śasyam ājim iva hy ete dhāvanty ā sūryasyodetoḥ śaṃset sūryaṃ hi kāṣṭhām akurvata

(PB 9.2.1) pāntam ā vo andhasa iti vaitahavyam anyakṣetraṃvā ete prayanti ye rātrim upayanti yad okonidhanaṃ rātrer mukhe bhavaty okaso 'pracyāvāya
(PB 9.2.2) pra va indrāya mādanam iti gaurīvitam
(PB 9.2.3) brahma yad devā vyakurvata tato yad atyaricyata tad gaurīvitam abhavat
(PB 9.2.4) atiriktaṃ gaurīvitam atiriktam etat stotraṃ yad rātrir atirikta evātiriktaṃ dadhāti
(PB 9.2.5) vayam u tvā tad id arthā iti kāṇvam
(PB 9.2.6) etena vai kaṇva indrasya sāṃvidyam agacchad indrasyaivaitena sāṃvidyaṃ gacchati
(PB 9.2.7) indrāya madvane sutam iti śrautakakṣaṃ kṣatrasāma pra kṣatram evaitena bhavati
(PB 9.2.8) ayaṃ ta indra soma iti daivodāsam
(PB 9.2.9) agniṣṭomena vai devā imaṃl lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ. ta imaṃl lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai
(PB 9.2.10) ūrdhvasadmanam api śarvarīṣu prohanti
(PB 9.2.11) asurā vā eṣu lokeṣv āsaṃs tān devā ūrdhvasadmanenaibhyo lokebhyaḥ prāṇudanta
(PB 9.2.12) tad ya evaṃv vedaibhyo lokebhyo bhrātṛvyaṃ praṇudya sva āyatane sattram āste
(PB 9.2.13) ā tū na indra kṣumantam ity ākūpāram
(PB 9.2.14) akūpārāṅgirasasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate
(PB 9.2.15) abhi tvā vṛṣabhā sutaṃ ity ārṣabhaṃ kṣatrasāma kṣatram evaitena bhavati
(PB 9.2.16) idaṃv vaso sutam andha iti gāram etena vai gara indram aprīṇāt prīta evāsyaitenendro bhavati
(PB 9.2.17) idaṃ hy anv ojaseti mādhucchandasaṃ prajāpater vā eṣā tanūr ayātayāmnī prayujyate
(PB 9.2.18) ā tv etā niṣīdateti daivātitham
(PB 9.2.19) devātithiḥ saputro 'śanāyaṃś carann araṇya urvārūṇy avindat tāny etena sāmnopāsīdat tā asmai gāvaḥ pṛśnayo bhūtvodatiṣṭhan yad etat sām a bhavati paśūnāṃ puṣṭyai
(PB 9.2.20) yoge-yoge tavastaram iti saumedhaṃ rātriṣāma rātrer eva samṛdhyai
(PB 9.2.21) indra suteṣu someṣv iti kautsam
(PB 9.2.22) kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tās saṃcchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata
(PB 9.2.23) yad etat sāma bhavati sendratvāya

(PB 9.3.1) yadi sattrāya dīkṣerann atha sāmy uttiṣṭhet somam apabhajya viśvajitātirātreṇa yajeta sarvavedasena sarvasmā eva dīkṣate sarvam āpnoti
(PB 9.3.2) yā id dakṣiṇā dadāti tābhir iti prayuṅkte
(PB 9.3.3) yadi paryāyair astutam abhivyucchet pancadaśabhir hotre stuyuḥ pañcabhiḥ-pañcabhir itarebhyaḥ
(PB 9.3.4) agne vivasvad uṣasa iti sandhinā stuyuḥ prāṇā vai trivṛt stomānāṃ pratiṣṭhā rathantaraṃ sāmnāṃ prāṇāṃs caivopayanti pratiṣṭhāṃ ca
(PB 9.3.5) ṣaṣṭiṃ ca trīṇi ca śatāni hotā śaṃsati
(PB 9.3.6) tāvatyaḥ saṃvatsarasya rātrayaḥ saṃvatsarasaṃmitābhir eva tad ṛgbhir āśīvinam āpnoti
(PB 9.3.7) yad arvāk stuvanti tad astutaṃ yat samprati stuvanti tat stutaṃ yad atiṣṭuvanti tat suṣṭutam
(PB 9.3.8) yady arvāk stuyur yāvatībhir na stuyus tāvatībhir vātiṣṭuyur bhūyo 'kṣarābhir vā
(PB 9.3.9) yady atiṣṭuyur yāvatībhir atiṣṭuyus tāvatībhir vā na stuyuḥ kanīyo 'kṣarābhir vā
(PB 9.3.10) yady arvāk stuyus trīḍam agniṣṭomasāma kāryaṃ nidhanam ekeḍayā ye dve tābhyām eva tat samaṃ kriyate
(PB 9.3.11) yady atiṣṭuyuḥ svāram agniṣṭomasāma kāryam ūnam iva vā etat sāmno yat svaras tenaiva tat samaṃ kriyate

(PB 9.4.1) yadi somau saṃsutau syātāṃ mahati rātreḥ prātaranuvākam upākuryāt
(PB 9.4.2) pūrvo vācaṃ pūrvaś chandāṃsi pūrvo devatā vṛṅkte
(PB 9.4.3) vṛṣaṇvatīṃ pratipadaṃ kuryād indro vai vṛṣā prātaḥsavanād evaiṣām indraṃv vṛṅkte
(PB 9.4.4) atho khalv āhuḥ savanamukhe-savanamukhe kāryā savanamukhāt-savanamukhād evaiṣām indraṃv vṛṅkte
(PB 9.4.5) susamiddhe hotavyam agnir vai sarvā devatāḥ sarvā eva devatāḥ paśyañ juhoti
(PB 9.4.6) saṃveśāyopaveśāya gāyatryai cchandase 'bhibhūtaye svāhā saṃveśāyopaveśāya triṣṭubhe cchandase 'bhibhūtaye svāhā saṃveśāyopaveśāya jagatyai cchandase 'bhibhūtaye svāheti juhoti
(PB 9.4.7) cchandāṃsi vā abhibhūtayas tair evainān abhibhavaty ubhe bṛhadrathantare kārye
(PB 9.4.8) yatra vā indrasya harī tad indraḥ. indrasya vai harī bṛhadrathantare yad ubhe bṛhadrathantare bhavataḥ pūrva evendrasya harī ārabhante
(PB 9.4.9) tair aśravase kārye
(PB 9.4.10) turaśravasaś ca vai pārāvatānāṃ ca somau saṃsutāv āstāṃ tata ete turaśravāḥ sāmanī apaśyat tābhyām asmā indraḥ śalmalināṃ yamunāyā havyaṃ nirāvahat yat tair aśravase bhavato havyam evaiṣāṃv vṛṅkte
(PB 9.4.11) pūrve 'bhiṣuṇuyuḥ
(PB 9.4.12) yā vai pūrvāḥ prasnānti tāḥ pūrvās tīrthaṃ jayanti pūrva evendram ārabhante
(PB 9.4.13) vihavyaṃ śasyam
(PB 9.4.14) jamadagneś ca vā ṛṣīṇāṃ ca somau saṃsutāv āstāṃ tata etaj gamadagnir vihavyam apaśyat tam indra upāvartata yad vihavyaṃ hotā śaṃsatīndram evaiṣāṃv vṛṅkte
(PB 9.4.15) yadītaro 'gniṣṭomaḥ syād ukthaḥ kāryo yady uktho 'tirātro yo vai bhūyān yajñakratuḥ sa indrasya priyo bhūyasaivaiṣāṃ yajnakratunendraṃv vṛṅkte
(PB 9.4.16) atho khalv āhur duṣprāpa iva vai paraḥ panthā yam evāgre yajñakratum ārabheta tasmān neyād iti
(PB 9.4.17) sajanīyaṃ śasyam agastyasya kayāśubhīyaṃ śasyam
(PB 9.4.18) asyā amuṣyā adyaśvān mithunād ahorātrābhyām evainān nirbhajati

(PB 9.5.1) yadi somam akrītam apahareyur anyaḥ kretavyaḥ
(PB 9.5.2) yadi krītaṃ yo 'nyo 'bhyāśaṃ syāt sa āhṛtyaḥ somavikrayaṇe tu kiṃ cid dadyāt
(PB 9.5.3) yadi somaṃ na vindeyuḥ pūtīkān abhiṣuṇuyur yadi na pūtīkān arjjunāni
(PB 9.5.4) gāyatrī somam āharat tasyā anu visṛjya somarakṣiḥ parṇam acchinat tasya yo 'ṃśuḥ parāpatat sa pūtīko 'bhavat tasmin devā ūtim avindann ūtīko vā eṣa yat pūtīkān abhiṣuṇvanty ūtim evāsmai vindanti
(PB 9.5.5) pratidhuk ca prātaḥ pūtīkāś ca śṛtaṃ ca madhyandine pūtīkāś ca dadhi cāparāhṇe pūtīkāś ca
(PB 9.5.6) somapītho vā etasmād apakrāmatīty āhur yasya somam apaharantīti sa oṣadhīś ca paśūṃś ca praviśati tam oṣadhibhyaś ca paśubhyaś cāvarundhe
(PB 9.5.7) indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti
(PB 9.5.8) śrāyantīyaṃ brahmasāma kāryaṃ sad evainaṃ karoti
(PB 9.5.9) yajñāyajñīyam anuṣṭubhi prohed vācaivainaṃ samardhayati vāravantīyam agniṣṭomasāma kāryam indriyasya vīryasya parigṛhītyai
(PB 9.5.10) pañca dakṣiṇā deyāḥ
(PB 9.5.11) pāṅkto yajño yāvān yajñas tam evārabhate
(PB 9.5.12) avabhṛthād udetya punar dīkṣeta
(PB 9.5.13) tatra tad dadyād yad dāsyaṃ syāt

(PB 9.6.1) yadi kalaśo dīryeta vaṣaṭkāraṇidhanaṃ brahmasāma kuryāt
(PB 9.6.2) avaṣaṭkṛto vā etasya somaḥ parāsicyate yasya kalaśo dīryate yad vaṣaṭkāraṇīdhanaṃ brahmasāma bhavati vaṣaṭkṛta evāsya somo bhavati
(PB 9.6.3) vidhuṃ dadrāṇaṃ samane bahūnām ity etāsu kāryam
(PB 9.6.4) eṣa hi bahūnāṃ samane dīryate yat kalaśaḥ
(PB 9.6.5) tad āhur na vā ārtyārtir anūdyārtyā vā eṣa ārtim anuvadati yaḥ kalaśo dīrṇe dadrāṇavatīṣu karotīti
(PB 9.6.6) śrāyantīyam eva kāryam
(PB 9.6.7) prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etac chrāyantīyam apaśyat tenātmānaṃ samaśrīṇāt prajayā paśubhir indriyeṇa
(PB 9.6.8) dugdha iva eṣa riricāno yasya kalaśo dīryate yac chrāyantīyaṃ brahmasāma bhavati punar evātmānaṃ saṃśrīṇāti prajayā paśubhir indriyeṇa
(PB 9.6.9) yadi śrāyantīyaṃ brahmasāma syād vaiṣṇavīṣv anuṣṭupsu vaṣaṭkāraṇidhanaṃ kuryāt
(PB 9.6.10) yad vai yajñasya sravati vācaṃ pratisravati vāg anuṣṭup yajño viṣṇur vācaiva yajñasya cchidram apidadhāti
(PB 9.6.11) yad vai yajñasya sravaty antataḥ sravati vāravantīyam agniṣṭomasāma kāryaṃ yajñasyaiva cchidraṃ vārayate

(PB 9.7.1) yadi prātassavanāt somo 'tiricyeta asti somo ayaṃ suta iti marutvatīṣu gāyatreṣu stuyuḥ
(PB 9.7.2) mādhyandinaṃ vā eṣa savanaṃ nikāmayamāno 'bhyatiricyate yaḥ prātassavanād atiricyate tasmān marutvatīṣu stuvanti marutvad dhi mādhyandinaṃ savanaṃ tasmād u gāyatrīṣu gāyatraṃ hi prātassavanam
(PB 9.7.3) yasmāt stomād atiricyate sa eva stomaḥ kāryaḥ salomatvāya
(PB 9.7.4) aindrāvaiṣṇavaṃ hotānuśaṃsati
(PB 9.7.5) vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati
(PB 9.7.6) yadi mādhyandināt savanād atiricyeta baṇ mahāṃ asi sūryety ādityavatīṣu gaurīvitena stuyuḥ
(PB 9.7.7) tṛtīyasavanaṃ vā eṣa nikāmayamāno 'bhyatiricyate yo mādhyandināt savanād atiricyate tasmād ādityavatīṣu stuvanty ādityaṃ hi tṛtīyasavanaṃ tasmād u bṛhatīṣu bārhataṃ hi mādhyandinaṃ savanam
(PB 9.7.8) yasmāt stomād atiricyeta sa eva stomaḥ kāryaḥ salomatvāyaindrāvaiṣṇavaṃ hotānuśaṃsati vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati
(PB 9.7.9) yadi tṛtīyasavanād atiricyeta viṣṇoḥ śipiviṣṭavatīṣu gaurīvitena stuyuḥ
(PB 9.7.10) yajño vai viṣṇuś śipiviṣṭo yajña eva viṣṇau pratitiṣṭhaty atiriktaṃ gaurīvitam atirikta evātiriktaṃ dadhāti
(PB 9.7.11) etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate yady ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣu tu vā atiricyata ity āhur yo rātrer atiricyata iti
(PB 9.7.12) amuṃ vā eṣa lokaṃ nikāmayamāno 'bhyatiricyate yo rātrer atiricyate bṛhatā stuvanti bṛhad amuṃ lokam āptum arhati tam evāpnoti

(PB 9.8.1) yadi dīkṣitānāṃ pramīyate dagdhvāsthīny upanahya yo nediṣṭhī syāt taṃ dīkṣayitvā saha yajeran
(PB 9.8.2) etad anyat kuryur abhiṣutyānyat somam agṛhītvā grahān yāsau dakṣiṇā sraktis tad vā stuyur mārjālīye vā
(PB 9.8.3) api vā etasya yajñe yo dīkṣitaḥ pramīyate tam etena niravadayante
(PB 9.8.4) yāmena stuvanti yamalokam evainaṃ gamayanti
(PB 9.8.5) tisṛbhiḥ stuvanti tṛtīye hi loke pitaraḥ
(PB 9.8.6) parācībhiḥ stuvanti parāṅ hīto 'sau lokaḥ
(PB 9.8.7) sarparājñyā ṛgbhiḥ stuvanti
(PB 9.8.8) arbudaḥ sarpa etābhir mṛtāṃ tvacam apāhata mṛtām evaitābhis tvacam apaghnate
(PB 9.8.9) tā ṛco 'nubruvantas trir mārjālīyaṃ pariyanti savyān ūrūn āghnānāḥ
(PB 9.8.10) stutam anuśaṃsaty amuṣminn evainaṃ loke nidhnuvanti
(PB 9.8.11) yanti vā ete patha ity āhur ye mṛtāya kurvantīty aindravāyavāgrān grahān gṛhṇate punaḥ panthānam apiyanti
(PB 9.8.12) agna āyūṃṣi pavasa iti pratipatkāryā ya eva jīvanti teṣv āyur dadhāti
(PB 9.8.13) saṃvatsare 'sthīni yājayeyuḥ saṃvvatsaro vai sarvasya śāntir yat purā saṃvvatsarād yājayeyur vācam aruṣkṛtāṃ krūrām ṛccheyuḥ
(PB 9.8.14) vṛtaḥ pavamānāḥ syuḥ saptadaśam itarat sarvam
(PB 9.8.15) yat trivṛtaḥ pavamānā bhavanti prāṇā vai trivṛt prāṇān evopayanti yat saptadaśam itarat sarvaṃ prajāpatir vai saptadaśaḥ prajatim evopayanti
(PB 9.8.16) prāṇāpānair vā ete vyṛdhyanta ity āhur ye mṛtāya kurvantīti maitrāvaruṇāgrān grahān gṛhṇate prāṇāpānau mitrāvaruṇau prāṇāpānair eva samṛdhyante

(PB 9.9.1) yasya kalaśa upadasyati kalaśam evāsyopadasyantaṃ prāṇo 'nūpadasyati prāṇo hi somaḥ
(PB 9.9.2) tad āhuḥ payo 'vanayed iti
(PB 9.9.3) atho khalv āhur antarhitam iva vā etad yat payo hiraṇyam evāpo'bhyavanayed dhiraṇyam abhyunnayed iti
(PB 9.9.4) prāṇā vā āpo 'mṛtaṃ hiraṇyam amṛta evāsya prāṇān dadhāti sa sarvam āyur eti
(PB 9.9.5) yasya nārāśaṃsa upavāyati nārāśaṃsam evāsyopa+vāyantaṃ prāṇo 'nūpadasyati prāṇo hi somaḥ
(PB 9.9.6) yam adhvaryur antato grahaṃ gṛhṇīyāt tasyāptum avanayet
(PB 9.9.7) prāyaścityai vai graho gṛhyate prāyaścityevāsmai prāyaścittiṃ karoti
(PB 9.9.8) yadi pītāpītau somau saṃgaccheyātām antaḥ paridhyaṅgārān nirvartya juhuyāt hutasya cāhutasya cāhutasya hutasya ca / pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ
(PB 9.9.9) prajāpataye svāhety abhakṣaṇīyasya juhuyād uttarārdhyapūrvārdhya uparavaḥ
(PB 9.9.10) indur indum avāgād ity avavṛṣṭasya bhakṣayet
(PB 9.9.11) tasya ta indrav indrapītasyendriyāvatas sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi
(PB 9.9.12) hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ
(PB 9.9.13) yadi grāvāpi śīryate paśubhir yajamāno vyṛdhyate paśavo vai grāvāṇo dyutānasya mārutasya sāmnā stuyuḥ
(PB 9.9.14) mārutā vai grāvāṇaḥ svenaivaināṃs tad rūpeṇa samardhayati
(PB 9.9.15) yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta

(PB 9.10.1) yadi mahāvīro bhidyeta taṃ bhinnam abhimṛśed ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ / saṃdhātā saṃdhiṃ maghavā purūvasur niṣkartā vihrutaṃ punaḥ mā bhema niṣṭyā ivendra tvad araṇā iva / vanāni na prajahitāny adrivo duroṣāso amanmahi / amanmahīd anāśavo 'nugrābhaś ca vṛtrahan / sakṛt sute mahatā śūra rādhasānu stomaṃ mademahīti mahāvīraṃ bhinnam abhimṛśet saiva tasya prāyaścittiḥ
(PB 9.10.2) asuryaṃ vā etasmād varṇaṃ kṛtvā teja indriyaṃ vīryam annādyaṃ prajāḥ paśavo 'pakrāmanti yasya yūpo virohati sa īśvaraḥ pāpīyān bhavitoḥ
(PB 9.10.3) tvāṣṭraṃ paśuṃ bahurūpam ālabheta tvaṣṭā vai paśūnāṃ rūpāṇāṃ vikartā tam eva tad upadhāvati sa enaṃ tejaseindriyeṇa vīryeṇānnādyena prajayā paśubhiḥ punas samardhayati saiva tasya prāyaścittiḥ

(PB 10.1.1) agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokās trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā
(PB 10.1.2) āyatanavān bandhumān bhavati ya evaṃv veda
(PB 10.1.3) tam u pratiṣṭhetyāhus trivṛd dhy evaiṣu lokeṣu pratiṣṭhitaḥ
(PB 10.1.4) ardhamāsa eva pañcadaśasyāyatanam eṣāsya bandhutā
(PB 10.1.5) āyatanavān bandhumān bhavati ya evaṃv veda
(PB 10.1.6) taṃ caujo balam ity āhur ardhamāsaśo hi prajāḥ paśava ojo balaṃ puṣyanti
(PB 10.1.7) saṃvatsara eva saptadaśasyāyatanaṃ dvādaśa māsāḥ pañcadartava etad eva saptadaśasyāyatanam eṣāsya bandhutā
(PB 10.1.8) āyatanavān bandhumān bhavati ya evaṃv veda
(PB 10.1.9) tam u prajāpatir ity āhuḥ saṃvatsaraṃ hi prajāḥ paśavo 'nuprajāyante
(PB 10.1.10) āditya evaikaviṃsasyāyatanaṃ dvādaśa māsāḥ pañcavartas traya ime lokā asāv āditya ekaviṃśa etad evaikaviṃśasyāyatanam eṣāsya bandhutā
(PB 10.1.11) āyatanavān bandhumān bhavati ya evaṃv veda
(PB 10.1.12) tam u devatalpa ity āhuḥ pra devatalpam āpnoti ya evaṃv veda
(PB 10.1.13) trivṛd eva triṇavasyāyatanam eṣāsya bandhutā
(PB 10.1.14) āyatanavān bandhumān bhavati ya evaṃv veda
(PB 10.1.15) tam u puṣṭir ity āhus trivṛd dhy evaiṣa puṣṭaḥ
(PB 10.1.16) devatā eva trayastriṃśasyāyatanaṃ trayastriṃśad devatāḥ prajāpatiś catustriṃśa etad eva trayastriṃśasyāyatanam eṣāsya bandhutā
(PB 10.1.17) āyatanavān bandhumān bhavati ya evaṃv veda
(PB 10.1.18) tam u nāka ity āhur na hi prajāpatiḥ kasmai canākam
(PB 10.1.19) chandāṃsy eva chandomānām āyatanam eṣaiṣāṃ bandhutā
(PB 10.1.20) āyatanavān bandhumān bhavati ya evaṃv veda
(PB 10.1.21) tān u puṣṭir ity āhuḥ paśavo hi chandomāḥ

(PB 10.2.1) prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāj jyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā cchandasāṃ jyotiṣkṛtvā yajāntā iti
(PB 10.2.2) tasmād yo virājaṃ stomaṃ saṃpadyate taṃ jyotiṣṭomo 'gniṣṭoma ity ācakṣate virāḍ ḍhi chandasāṃ jyotiḥ
(PB 10.2.3) jyotiḥ samānānāṃ bhavati ya evaṃv veda
(PB 10.2.4) anuṣṭup ca vai saptadaśaś ca samabhavatāṃ sānuṣṭup caturuttarāṇi chandāṃsy asṛjata ṣaḍuttarān stomān saptadaśas tāv etān madhyataḥ prājanayatām
(PB 10.2.5) trivṛc ca triṇavaś ca rāthantarau tāv ajaś cāśvaś cānvasṛjyetāṃ tasmāt tau rāthantaraṃ prācīnaṃ pradhūnutaḥ
(PB 10.2.6) pañcadaśaś caikaviṃśaś ca bārhatau tau gauś cāviś cānvasṛjyetāṃ tasmāt tau bārhataṃ prācīnaṃ bhāskurutaḥ
(PB 10.2.7) evaṃ vai vidvāṃsam āhur api grāmyāṇāṃ paśūnāṃ vāca ājānāti

(PB 10.3.1) prajāpatir akāmayata bahu syāṃ prajāyeyeti sa ātmann ṛtvyam apaśyat tata ṛtvijo 'sṛjata yad ṛtvyād asṛjata tad ṛtvijām ṛtviktvaṃ tair etaṃ dvādaśāham upāsīdat so 'rādhnot
(PB 10.3.2) pitā no 'rātsīd iti māsā upāsīdaṃs te dīkṣayaivārādhnuvann upasatsu trayodaśam adīkṣayan so ' nuvyam abhavat tasmād upasatsu didīkṣāṇo 'nuvyaṃ bhavaty eva ca hi trayodaśaṃ māsaṃ cakṣate naiva ca
(PB 10.3.3) eko dīkṣetaiko hi prajāpatir arādhnod dvādaśa dīkṣeran dvādaśa hi māsā arādhnuvaṃś caturviṃśatir dīkṣeraṃś caturviṃśatir hy ardhamāsā arādhnuvan
(PB 10.3.4) yadi pañcadaśo dīkṣeteme pañceme pañceme pañceme pañceme catvāro 'sāv eka iti nirdiśeyur yasmā arāddhikāmāḥ syus tam evārāddhir anveti sarva itare rādhnuvanti
(PB 10.3.5) yo vai devānāṃ gṛhapatiṃ vedāśnute gārhapataṃ pra gārhapatam āpnoti
(PB 10.3.6) saṃvatsaro vai devānāṃ gṛhapatiḥ sa eva prajāpatis tasya māsā eva saha dīkṣiṇaḥ
(PB 10.3.7) vindate saha dīkṣiṇo 'śnute gārhapatyaṃ pra gārhapatyaṃ āpnoti ya evaṃv veda /
(PB 10.3.8) yo vai chandasāṃ svarājaṃ vedāśnute svārājyaṃ pra svārājyaṃ āpnoti bṛhatī vāva chandasāṃ svarāḍ aśnute svārājyaṃ pra svārājyaṃ āpnoti ya evaṃv veda
(PB 10.3.9) tām etām annādyāya vyāvṛjyāsate yad etaṃ dvādaśāhaṃ dvādaśa dīkṣā svādaśopasado dvādaśa prasutaḥ ṣaṭriṃśad etā rātrayo bhavanti ṣaṭtriṃśadakṣarā bṛhatī
(PB 10.3.10) jāyate vāva dīkṣayā punīta upasadbhir devalokam eva sutyayāpyeti
(PB 10.3.11) etāvad vāva saṃvatsara indriyaṃ vīryaṃ yad etā rātrayo dvādaśa pūṛnamāsyo dvādaśaikaṣṭakā dvādaśāmāvāsyā yāvad eva saṃvatsara indriyaṃ vīryaṃ tad etenāptvāvarundhe dvādaśāhena
(PB 10.3.12) triṃśadakṣarā vā eṣā virāḍ ṣaḍ ṛtava ṛtuṣv eva virājā pratitiṣṭhaty ṛtubhir virāji
(PB 10.3.13) dvātriṃśadakṣarā vā eṣānuṣṭub vāg anuṣṭup catuṣpādaḥ paśavo vācā paśūn dādhāra tasmād vācā siddhā vācāhūtā āyanti tasmād u nāma jānate

(PB 10.4.1) bhūtaṃ pūrvo 'tirātro bhaviṣyad uttaraḥ pṛthivī pūrvo 'tirātro dyaur uttaro 'gniḥ pūrvo 'tirātra āditya uttaraḥ prāṇaḥ pūrvo 'tirātra udāna uttaraḥ
(PB 10.4.2) cakṣuṣī atirātrau kanīnike agniṣṭomau yasmād antarā agniṣṭomāv atirātrābhyāṃ tasmād antare satyau kanīnike bhuṅktaḥ
(PB 10.4.3) saṃvatsarasya vā etau daṃṣṭrau yad atirātrau tayor na svaptavyaṃ saṃvatsarasya daṃṣṭrayor ātmānaṃ ned apidadhānīti
(PB 10.4.4) tad āhuḥ ko 'svaptum arhati yad vāva prāṇo +jāgāra tad eva jāgaritam iti
(PB 10.4.5) gāyatrīṃ vā etāṃ jyotiḥpakṣām āsate yad etaṃ dvādaśāham aṣṭau madhya ukthā agniṣṭomāv abhito māsā svargṃ lokam etyājarasaṃ brahmādyam annam atti dīpyamānaḥ
(PB 10.4.6) triṣpurastād rathantaraṃ upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhaṃ tanvate
(PB 10.4.7) jāmi vā etad yajñe kriyata ity āhur yat triṣpurastād rathantaram upayantīti saubharam ukthānāṃ brahmasāma bhavati tenaiva tad ajāmi
(PB 10.4.8) pratnavatyaḥ prāyaṇīyasyāhnaḥ pratipado bhavanti teno eva tad ajāmi
(PB 10.4.9) trir vevopariṣṭād rathantaram upayanti trāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhād uttiṣṭhanti

(PB 10.5.1) trayo vā ete trirātrā yad eṣa dvādaśāho gāytramukhaḥ prathamo gāyatramadhyo dvitīyo gāyatrottamas tṛtīyaḥ
(PB 10.5.2) yasmād gāyatramukhaḥ prathamas tasmād ūrdhvo 'gnir dīdāya yasmād gāyatramadhyo dvitīyas tasmāt tiryaṅ vāyuḥ pavate
(PB 10.5.3)
(PB 10.5.4)
(PB 10.5.5) tejasā vā ete prayanti tejo madhye dadhati tejo 'bhyudyanti jyotiṣā vā ete prayanti jyotir madhye dadhati jyotir abhyudyanti cakṣuṣā vā ete prayanti cakṣur madhye dadhati cakṣur abhyudyanti prāṇena vā ete prayanti prāṇaṃ madhye dadhati prāṇam abhyudyanti ye gāyatryā prayanti gāyatrīṃ madhye dadhati gāyatrim abhyudyanti
(PB 10.5.6) tantraṃ vā etad vitāyate yad eṣa dvādaśāhas tasyetair (?) mayūkhā yad gāyatry asaṃvyāthāya
(PB 10.5.7) girikṣidauccāmanyaveti hovācābhipratārī kākṣaseniḥ kathaṃ dvādaśāha iti yathārān nemiḥ paryety evam enaṃ gāyatrī paryeti avisraṃsāya yathārā nābhau dhṛtā evam asyāṃ dvādaśāho dhṛtaḥ
(PB 10.5.8) anuṣṭubhaṃ vā etām annādyāya vyāvṛjyāsate yad etaṃ dvādaśāham
(PB 10.5.9) aṣṭābhir vā akṣair anuṣṭup prathamaṃ dvādaśāhasyāhar duyacchaty ekādaśabhir dvitīyaṃ dvādaśābhis tṛtīyam
(PB 10.5.10) akṣaraṃ tryakṣaram ucchiṣyate tad evottaraṃ trirātram anuvidadhāti
(PB 10.5.11) chandāṃsy evāsyās tṛtīyaṃ trirātraṃ vahanti
(PB 10.5.12) tāṃ vā etāṃ pratīcīṃ tiraścīṃ parācīm āsate 'nnādyāya tasmāt pratyañcaṃ tiryañcaṃ parāñcaṃ prajāḥ paśum upajīvanti
(PB 10.5.13) chandāṃsi vā anyo'nyasya lokam abhadhyāyan gāyatrī triṣṭubhas triṣṭub jagatyā jagatī gāyatryās tāni vyauhan yathālokaṃ tato vai tāni yaṃ-yaṃ kāmam akāmayanta tam asanvan
(PB 10.5.14) yatkāmo vyūḍhacchandasā dvadaśāhena yajate so 'smai kāmaḥ samṛdhyate
(PB 10.5.15) oko vai devānāṃ dvādaśāho yatho vai manuṣyā imaṃ lokam āviṣṭā evaṃ devatā dvādaśāham āviṣṭā devatā ha vā etena yajate ya evaṃv vidvān dvādaśāhena yajate
(PB 10.5.16) gṛhā vai devānāṃ dvādaśāho nāgṛhatāyā bhayyam
(PB 10.5.17) yo vai dvādaśāham agniṣṭomena kalpamānaṃ veda kalpate 'smai prātaḥsavanenaiva prathamas trirātraḥ kalpate mādhyandinena dvitīyas tṛtīyasavanena tṛtīyo 'gniṣṭomasāmnaiva daśamam ahaḥ kalpate
(PB 10.5.18) kalpate 'smai ya evaṃv veda

(PB 10.6.1) eti prety āśumad vītimad rukmat tejasvad yuñjānaṃ prathamasyāhno rūpaṃ trivṛtaḥ stomasya gāyatrasya chandaso rathantarasya sāmnaḥ
(PB 10.6.2) vṛṣavad vṛtravad rayimad viśvavad upasthitaṃ dvitīyasyāhno rūpaṃ pañcadaśasya stomasya traiṣṭubhasya chandaso bṛhataḥ sāmnaḥ
(PB 10.6.3) udvat trivad digvat gomaṭ ṭaṣabhavat tṛtīyasyāhno rūpaṃ saptadaśasya stomasya jāgatasya chandaso vairūpasya sāmnaḥ
(PB 10.6.4) rājanvaj janavadvat sūryavad virāḍanutodavac caturthasyāhno rūpam ekaviṃśasya stomasyānuṣṭubhasya chandaso (?) rājasya vai sāmnaḥ
(PB 10.6.5) citravac chiśumat paṅktiḥ śakvarī dyūnākṣarā gomad ṛṣabhavad vajryabhimat pañcamasyāhno rūpaṃ triṇavasya stomasya pāṅktena chandaso śakvarīṇāṃ sāmnaḥ
(PB 10.6.6) parivat prativat saptapadā dvipadā vinārāśaṃsā gomad ṛṣabhavat ṣaṣṭhasyāhno rūpaṃ trayastriṃśasya stomasya sarveṣāṃ chandasāṃ rūpaṃ (?) revatīnāṃ sāmnaḥ
(PB 10.6.7) yasmād eṣā samānā satī ṣaḍahavibhaktir nānārūpā tasmād virūpaḥ saṃvvatsaraḥ
(PB 10.6.8) virūpam enam anuprajāyate ya evaṃv veda

(PB 10.7.1) agna iti prathamasyāhno rūpam agnivibhakter agnim iti dvitīyasyāgnineti tṛtīyasyāgnir iti caturthasya
(PB 10.7.2) devā vai śriyam aicchaṃs tān na prathame 'hany avindan na dvitīye na tṛtīye tāñ caturthe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ
(PB 10.7.3) aprativādy enaṃ bhrātṛvyo bhavati ya evaṃ veda
(PB 10.7.4) agna iti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti
(PB 10.7.5) yasmād eṣā samānā saty agnivbhaktir nānārūpā tasmād yathartv ādityas tapati

(PB 10.8.1) indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante

(PB 10.9.1) yad ṛcā prastauti tat prathamasyāhno rūpam svaravibhakter yat purastāt stobhaṃ tad dvitīyasya yad ubhayataḥ stobhaṃ tat tṛtīyasya yad anutunnaṃ tac caturthasya yad abhyārabdhaṃ tat pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam
(PB 10.9.2) svarāṇāṃ yasmād eṣā samānā satī svaravibhaktir nnānārūpā tasmād yathartu vāyuḥ pavate

(PB 10.10.1) padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya niṃnidhanaṃ tṛtīyasyenidhanañ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihākāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nnānārūpā tasmād ime lokāḥ saha santo nānaiva

(PB 10.11.1) dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihākāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nnānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ

(PB 10.12.1) bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti iti
(PB 10.12.2) yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanata yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tāni havatāsvāreṇa prājanayan
(PB 10.12.3) imaṃ vāva devā lokaṃ padanidhanenābhy ajayann amuṃ bahirṇidhanenāntarikṣaṃ diṅnidhanenāmṛtatvam īnidhanenāgacchan brahmavarcasam athanidhanenāvārundhatāsminn eva loka ihanidhanena pratyatiṣṭhan
(PB 10.12.4) imaṃ vāva devā lokaṃ dravadiḍenābhy ajayann amum ūrdhveḍenāntarikṣaṃ pariṣṭubdheḍena pratiṣṭhām iḍābhir aiḍenāvārundhata pratiṣṭhāyādhyardheḍena vyajayantāsminn eva loka iheḍena pratyatiṣṭhan
(PB 10.12.5) na vāk saṃvatsaram ativadatīḍaiva saṃvatsaram ativadati garbheṇa saṃvatsare paryāvṛtya prajāyete tenātivadati
(PB 10.12.6) tā vā etāś catasraḥ ṣaḍahaṃ parācya iḍā atiyanty eṣā nūtaiṣā viṣūcy eṣā pratīcy etad vīḍam
(PB 10.12.7) saṃvatsaro 'gnir vāk samvatsaro yad agnir vibhajyate vācam eva tad vibhajanti
(PB 10.12.8) dve dve akṣare vibhajanti dvau dvau hi māsāv ṛturatho māsānām eva tad rūpaṃ kriyate
(PB 10.12.9) ṣaḍ ahāni vibhajanti ṣaḍ ṛtava ṛtūnāṃ dhṛtyā ṛtūnāṃ pratiṣṭhityā atho ṛtūnām eva tad rūpaṃ kriyate ṣaḍ u puruṣā yān agnir anuvihriyate
(PB 10.12.10) yad idaṃ bahudhāgnir vihriyate tad asāv ādityaḥ sarvāḥ prajāḥ pratyaṅ tasmād ete devate vibhaktim ānaśāte nāto 'nyā kā cana
(PB 11.1.1) stomo yujyate sattriyebhyo ' harbhyaḥ pratnavatībhiś copavatībhiś ca
(PB 11.1.2) yat pratnavatyo upavatībhyaḥ pūrvā yujyante brahma tat pūrvaṃ kṣatrād yujyate brahma hi pūrvaṃ kṣatram
(PB 11.1.3) manas tat pūrvaṃ vāco yujyate mano hi yad dhi manasābhigacchati tad vācā vadati
(PB 11.1.4) bṛhat tat pūrvaṃ rathantarād yujyate bṛhad dhi pūrvaṃ rathantarād vijityā tu vai rathantaraṃ pūrvaṃ yogam ānaśe
(PB 11.1.5) sambhāryās tṛcā bhavanti yathāśiṣṭhān vahiṣṭhān sambhared evam evaitān sambharanti gatyai
(PB 11.1.6) nava bhavanti navāhasya yuktyā ṛcarcaivāhar yunakti yathāprārthasya śamyā avadadhyād evam evaitan navāhasya śamyā avadadhāti gatyai
(PB 11.1.7) trivṛd eva stomo bhavati tejase brahmavarcasāya

(PB 11.2.1) ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu
(PB 11.2.2) nirāhāvanty ājyāni bhavanti yuktam eva tair āhvayati
(PB 11.2.3) agna āyāhi vītaya ā no mitrāvaruṇāyāhi suṣamā hi ta indrāgnī āgataṃ sutam iti rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ iti

(PB 11.3.1) pra somāso vipaścita iti gāyatrī bhavati pretyā abhidroṇāni babhrava ity abhikrāntyai stutā indrāya vāyava iti saṃskṛtyai pra soma deva vītaya iti pretyai pra tu draveti pretyai pra vā etenāhnā yanti
(PB 11.3.2) gāyatraṃ bhavati
(PB 11.3.3) yad eva gāyatrasya brāhmaṇam
(PB 11.3.4) āśvaṃ bhavati
(PB 11.3.5) aśvo vai bhūtvā prajāpatiḥ prajā asṛjata sa prājāyata bahur abhavat prajāyate bahur bhavaty āśvena tuṣṭuvānaḥ
(PB 11.3.6) ekākṣaraṃ nidhanam upayanti rathantarasyānativādāya
(PB 11.3.7) anativādy enaṃ bhrātṛvyo bhavati ya evaṃ veda
(PB 11.3.8) somasāma bhavati
(PB 11.3.9) yathā vā imā anyā oṣadhayaḥ evaṃ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati somasāmnā tuṣṭuvānaḥ
(PB 11.3.10) yaudhājayaṃ bhavati yad eva yaudhājayasya brāhmaṇam
(PB 11.3.11) auśanaṃ yad auśanasya stomaḥ

(PB 11.4.1) abhi tvā śūra no nu ma ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ
(PB 11.4.2) kayā naś citra ābhuvad iti kavatyas tena prājāpatyāḥ ko hi prajāpatiḥ prajāpater āptyai
(PB 11.4.3) taṃ vo dasmam ṛtīṣahaṃ vasor mandānam andhaso 'bhivatsaṃ na svasareṣu dhenava ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ
(PB 11.4.4) indraṃ gīrbhir havāmaha iti havanta evainam
(PB 11.4.5) tarobhir vo vidadvasum iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobhir vo vidadvasum ity āha yajñam eva tad yunakti
(PB 11.4.6) rathantaraṃ bhavati brahma vai rathantaraṃ brahma prāyaṇīyam ahar brahmaṇa eva tad brahmākramya prayanti
(PB 11.4.7) iyaṃ vai rathantaram asyām eva pratiṣṭhāya sattram āsate
(PB 11.4.8) vāmadevyaṃ bhavati paśavo vai vāmadevyaṃ paśūnām avaruddhyai prājāpatyaṃ vai vāmadevyaṃ prajāpatāv eva pratiṣṭhāya sattram āsate
(PB 11.4.9) naudhasaṃ bhavati brahma vai naudhasaṃ brahma prāyaṇīyam ahar brahmaṇa eva tad rahmākramante
(PB 11.4.10) kāleyaṃ bhavati samānaloke vai kāleyañ ca rathantarañ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāñ caiva paśuṣu ca pratiṣṭhāya sattram āsate
(PB 11.4.11) dravadiḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ

(PB 11.5.1) pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavṛt tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pasvasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate ca nohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ
(PB 11.5.2) yajñā yajñā vo agnaya ity agner vai yajño yajña eva tad yajñaṃ pratiṣṭhāpayati
(PB 11.5.3) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 11.5.4) saṃhitaṃ bhavati vyakṣaraṇidhanaṃ pratiṣṭhāyai pratiṣṭhāyaiva sattram āsate
(PB 11.5.5) saphaṃ bhavati
(PB 11.5.6) saphena vai devā imān lokān samāpnuvvan yat samāpnuvaṃs tat saphasya saphatvam imān evaitena lokān samāpya sattram āsate
(PB 11.5.7) ākṣāraṃ bhavati
(PB 11.5.8) aṣṭau vā etāḥ kādughā āsaṃs tāsām (?) ekā samaśīryata sā kṛṣir abhavad ṛdhyate 'smai kṛṣau ya evaṃ veda
(PB 11.5.9) tāsu devāsurā aspardhanta te devā asurān kāmadughābhya ākṣāreṇānudanta nudate bhrātṛvyaṃ kāmadughābhya ākṣāreṇa tuṣṭuvānaḥ
(PB 11.5.10) ebhyo vai lokebhyo raso 'pākrāmat taṃ prajāpatir ākṣāreṇākṣārayad yad ākṣārayat tad ākṣārasyākṣāratvam
(PB 11.5.11) tasmād yaḥ purā puṇyo bhūtvā paścāt pāpīyān syād ākṣāraṃ brahma sāma kurvītātmany eved indriyaṃ vīryaṃ rasam ākṣārayati
(PB 11.5.12) januṣaikarco bhavato 'hno dhṛtyai yad vā etasyāhno 'dhṛtaṃ tad etābhyāṃ dādhāra
(PB 11.5.13) gaurīvitaṃ bhavati
(PB 11.5.14) gaurīvitir vā etac chāktyo brāhmaṇo 'tiriktam apaśyat tad gaurīvitam abhavat
(PB 11.5.15) atiriktaṃ vā etad atiriktena stuvanti yad gaurīvitenāhīnāñ chavastanavad bhavaty api prajāyā upakḷptam
(PB 11.5.16) vṛṣā vā etad vājisāma vṛṣabho retodhā adya stuvanti śvaḥ prajāyate
(PB 11.5.17) anuṣṭubhi chandasāṃ kriyate 'nuṣṭub bhi chandasāṃ yoniḥ svāyām eva tad yonau reto dhatte prajātyai
(PB 11.5.18) prajāyate bahur bhavati ya evaṃ veda
(PB 11.5.19) dvyudāsaṃ bhavaty etau vā udāsau svargasya lokasyāvasānadarśau pūrveṇa pūrvam ahaḥ saṃsthāpayanty uttareṇottaram ahar abhyativadanti
(PB 11.5.20) tad yathādaḥ pūrvedyuḥ spaṣṭaṃ tṛṇodakam anvavasyanto yanty evam eva tābhyāṃ svargaṃ lokam anvavasyanto yanti
(PB 11.5.21) gautamaṃ bhavati
(PB 11.5.22) sāmārṣeyavat svargāya yujyate svargāl lokān na cyavate tuṣṭuvānaḥ
(PB 11.5.23) yad u caivānuṣtṭubhasya madhye nidhanasya brāhmaṇaṃ tad du caitasya
(PB 11.5.24) kāvaṃ bhavati
(PB 11.5.25) lokabinduḥ sāma vindate lokaṃ kāvena tuṣṭuvānaḥ
(PB 11.5.26) svārasu svareṇa svareṇa hi devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ pra yacchati
(PB 11.5.27) yajñāyajñīyaṃ bhavati
(PB 11.5.28) vāg yajñāyajñīyaṃ vāci yajñaḥ pratiṣṭhito vācy eva tad yajñam antataḥ pratiṣṭhāpayanti taṃ vāco 'dhi śva ārabhante
(PB 11.5.29) trivṛd eva stomo bhavati tejase brahmavarcasāya

(PB 11.6.1) pratipad bhavati
(PB 11.6.2) samārabhate dvirātrasyāvrisraṃsāya
(PB 11.6.3) pavasvendo vṛṣāsuta ity anurūpyo bhavati vṛṣāvad vā eta aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati
(PB 11.6.4) pūrvam u tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam
(PB 11.6.5) anurūpa enaṃ putro jāyate ya evaṃ veda
(PB 11.6.6) stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avarudhyai
(PB 11.6.7) vṛṣaṇvantas tṛcā bhavatīndriyasya vīryasyāvarudhyai
(PB 11.6.8) tṛca uttamo bhavati
(PB 11.6.9) yenaiva prāṇena prayanti tam abhyudyanti
(PB 11.6.10) pañdadaśa eva stomo bhavati
(PB 11.6.11) ojasy eva tad vīrye pratitiṣṭhati ojo vīryaṃ pañcadaśaḥ

(PB 11.7.1) ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu
(PB 11.7.2) nirāhopasthitāny ājyāni bhavanti
(PB 11.7.3) agniṃ dūtaṃ vṛṇīmahe mitraṃ vayaṃ havāmaha indram id gāthino bṛhad indro agnā namo bṛhad iti bārhatam eva tad rūpaṃ nirdyotayati stomaḥ

(PB 11.8.1) vṛṣā pavasva dhārayeti gāyatrī bhavaty ahno dhṛtyai
(PB 11.8.2) vṛṣaṇvatyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ
(PB 11.8.3) punānas soma dhārayeti dhṛtyai
(PB 11.8.4) vṛṣā śoṇo abhikanikradad gā iti
(PB 11.8.5) vṛṣaṇvatyas triṣṭubho rūpeṇa samṛddhā vṛṣaṇvad vā etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati
(PB 11.8.6) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 11.8.7) yauktāśvaṃ bhavati
(PB 11.8.8) yuktāśvo va āṅgirasaḥ śiśū jātau viparyaharat tasmān mantro 'pākrāmat sa tapo 'tapyata sa etad yauktāśvam apaśyat taṃ mantra upāvartata tad vāva sa tarhy akāmayata kāmasani sama yauktāśvaṃ kāmam evaitenāvarundhe
(PB 11.8.9) āyāsye bhavataḥ
(PB 11.8.10) ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annādyam āśnāt taṃ śug ārcchat sa tapo 'tapyata sa ete āyāsye apaśyat tābhyāṃ śucam apāhatāpa śucaṃ hata āyāsyābhyāṃ tuṣṭuvānaḥ
(PB 11.8.11) ebhyo vai lokebhyo vṛṣṭir apākrāmat tām ayāsya āyāsyābhyām acyāvayat cyāvayati vṛṣṭim āyāsyābhyāṃ tuṣṭuvānaḥ
(PB 11.8.12) annādyaṃ vāva tad ebhyo lokebhyo 'pākrāmat tad ayāsya āyāsyābhyām acyāvayat cyāvayaty annādyam āyāsyābhyāṃ tuṣṭuvānaḥ
(PB 11.8.13) vāsiṣṭhaṃ bhavati
(PB 11.8.14) vasiṣṭho vā etena vaiḍavaḥ stutvāñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ

(PB 11.9.1) tvām id dhi havāmaha iti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ
(PB 11.9.2) abhipravaḥ surādhasam iti yuñjate vai pūrveṇāhnā hy etena prayanti
(PB 11.9.3) tvām idā hyo nara ity adya caiva hyaś ca samārabhate dvirātrasyāvisraṃsāya
(PB 11.9.4) bṛhad bhavati varṣma vai bṛhad varṣma dvitīyam ahar varṣmaṇa eva tad varṣmākramante
(PB 11.9.5) śyetaṃ bhavati sāmnorvāho yajñasya santatyai
(PB 11.9.6) mādhucchandasaṃ bhavati sāmārṣeyavat svargāya yujyate svargāl lokān na cyavate tuṣṭuvānaḥ
(PB 11.9.7) ūrdhveḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ

(PB 11.10.1) yas te mado vareṇya iti gāyatrī bhavati
(PB 11.10.2) madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti
(PB 11.10.3) pavasva madhumattama iti pavanta iva hy etenāhnā madhumattama ity annaṃ vai madhv annādyam eva tad yajamāne dadhāti
(PB 11.10.4) indram accha sutā ima itīndriyasya vīryasyāvarudhyai
(PB 11.10.5) ayaṃ pūṣā rayir bhaga iti
(PB 11.10.6) anuṣṭubhaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ
(PB 11.10.7) vṛṣāmatīnāṃ pavate vicakṣaṇa iti jagatyaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ
(PB 11.10.8) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 11.10.9) hāviṣmataṃ bhavati
(PB 11.10.10) haviṣmāṃś ca vai haviṣkṛc cāṅgirasāv āstāṃ dvitīye 'hani haviṣmān arādhnon navame 'hani haviṣkṛt
(PB 11.10.11) ayaṃ haviṣmān ity eva jātam ahar jātaṃ somaṃ prāha devebhyaḥ sāmnaivāsmā āśiṣam āśāste sāma hi saty āśīḥ
(PB 11.10.12) śaṅku bhavaty ahno dhṛtyai yad vā adhṛtaṃ śaṅkunā tad dādhāra
(PB 11.10.13) tad u sīdantīyam iy āhur etena vai prajāpatir ūrdhva imān lokān asīdad yad asīdat tat sīdantīyasya sīdantīyatvam ūrdhva imān lokān sīdati sīdantīyena tuṣṭuvānaḥ
(PB 11.10.14) sujñānaṃ bhavati
(PB 11.10.15) svarvad vai rāthantaraṃ rūpaṃ svarṇadhanaṃ bārhatam
(PB 11.10.16) svarṇadhanaṃ bhavati tathā hy etasyāhno rūpam
(PB 11.10.17) pluvau vā etāv upohante svargasya lokasya samaṣṭyai
(PB 11.10.18) gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam
(PB 11.10.19) krauñcaṃ bhavati
(PB 11.10.20) vāg vai krauñcaṃ vāg dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai
(PB 11.10.21) yāmaṃ bhavati
(PB 11.10.22) etena vai yamo 'napajayyam amuṣya lokasyādhipatyam āśnutānapajayyam amuṣya lokasyādhipatyam aśnute yāmena tuṣṭuvānaḥ
(PB 11.10.23) etena vai yamī yamaṃ svargaṃ lokam agamayat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ

(PB 11.11.1) ehy ū ṣu bravāṇi ta ity ehivatyai bhavanti tṛtīyasyāhna upahavāya santatyai
(PB 11.11.2) apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāya
(PB 11.11.3) evāhy asi vīrayur iti samānaṃ vadantīdam ittham asad iti
(PB 11.11.4) indraṃ viśvā avīvṛdhann ity avardhanta hy etarhi yajamānam evaitayā vardhanti
(PB 11.11.5) sākam aśvaṃ bhavaty ukthānām abhijityā abhikrāntyai
(PB 11.11.6) etena hy agra ukthāny adhyajayann etenābhyakrāman
(PB 11.11.7) āmahīyavaṃ bhavati kḷptiś cānnādyañ ca samānaṃ vadantīṣu kriyata idam ittham asad iti
(PB 11.11.8) kṣatraṃ vā etad ahar abhinirvadati yat pañcadaśaṃ yad gāyatrīṣu brahmasāma bhavati brahma caiva tat kṣatrañ ca sayujī karoti brahmaiva kṣatrasya purastān nidadhati brahmaṇe kṣatrañ ca viśañ cānuge karoti
(PB 11.11.9) brahma vai pūrvam ahaḥ kṣatraṃ dvitīyaṃ yad gāyatrīṣu brahma sāma bhavati brahma tad yaśasārdhayati brahma hi gāyatrī
(PB 11.11.10) tad u samānaṃ vadantīṣu kriyate samṛddhyai
(PB 11.11.11) āṣṭādaṃṣṭre bhavataḥ
(PB 11.11.12) aiyāhā iti vā indro vṛtram ahann aiyādohoveti nyagṛhṇād vārtraghne sāmanī vīryavatī
(PB 11.11.13) ojo evaitābhyāṃ vīryam avarundhe
(PB 11.11.14) pañcadaśa eva stomo bhavaty ojasy eva tad vīrye pratitiṣṭhaty ojo vīryaṃ pañcadaśaḥ

(PB 12.1.1) davidyutaty āruceti tṛtīyasyāhnaḥ pratipad bhavati
(PB 12.1.2) davidyutatī vai gāyatrī pariṣṭobhantī triṣṭub gavāśīr jagatī trīṇi rūpāṇi samārabhate trirātrasyāvisraṃsāya
(PB 12.1.3) ete asṛgram indava ity anurūpo bhavati
(PB 12.1.4) eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pit.ṛṃs tad eva tad abhivadati
(PB 12.1.5) pūrvam u caiva tad repam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpaṇo 'nuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda
(PB 12.1.6) stotrīyānurūpau tṛco bhavataḥ prāṇāpānānām avarudhyai
(PB 12.1.7) rājā medhābhir īyate pavamāno manāv adhy antarikṣeṇa yātava iti
(PB 12.1.8) antarikṣadevatyas tṛco bhavaty antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati
(PB 12.1.9) pañcarcau bhavati pañcapadā paṅktiḥ pāṅktam annam annādyasyāvarudhyai
(PB 12.1.10) tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhy upayānti
(PB 12.1.11) saptadaśa eva stomo bhavati pratiṣṭhāyai prajātyai

(PB 12.2.1) agnināgniḥ samidhyata ity āgreyam ājyaṃ bhavati
(PB 12.2.2) pūrve eva tad ahanī samiddhe tṛtīyam ahar abhisamindhe
(PB 12.2.3) mitraṃ huve pūtadakṣam iti rāthantaram maitrāvaruṇam
(PB 12.2.4) huva iti vai rāthantaraṃ rūpam
(PB 12.2.5) rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati
(PB 12.2.6) indreṇa saṃ hi dṛkṣusa ity aindram
(PB 12.2.7) sam iva vā ime lokā dadṛśire 'ntarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati
(PB 12.2.8) tā huve yayor idam iti rāthantaram aindrāgnam
(PB 12.2.9) huva iti vai rāthantaraṃ rūpaṃ rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ

(PB 12.3.1) uccā te jātam andhasa iti gāyatrī bhavati
(PB 12.3.2) udvad vā etad ahar yat tṛtīyaṃ tad eva tad abhivadati
(PB 12.3.3) andhasvatī bhavaty ahar vā andho 'hna ārambhaḥ
(PB 12.3.4) abhi somāsa āyava iti
(PB 12.3.5) abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaity ubhau hi varṇāv etad ahaḥ
(PB 12.3.6) tisro vāca īrayati pravahnir iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante
(PB 12.3.7) triṣṭubhaḥ satyo jagatyo rūpeṇa jāgataṃ hy etad ahaḥ
(PB 12.3.8) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 12.3.9) vaiṣṭambhaṃ bhavati
(PB 12.3.10) ahar vā etad avlīyata tad devā vaiṣṭambhair vyaṣṭabhnuvaṃs tad vaiṣṭambhasya vaiṣṭambhatvam
(PB 12.3.11) diśa iti nidhanam upayanti diśāṃ dhṛtyai
(PB 12.3.12) paurūmadgaṃ bhavati
(PB 12.3.13) ahar vā etad avlīyamānaṃ tad rakṣāṃsy anvasacanta tasmād devāḥ paurūmadgena rakṣāṃsy apāghnann apa pāpmānaṃ hate paurūmadgena tuṣṭuvānaḥ
(PB 12.3.14) devāś ca vāsurāś cāspardhanta te devā asurāṇāṃ paurūmadgena puro 'majjayan yat puro 'majjayaṃs tasmāt paurūmadgaṃ pāpmānam evaitena bhrātṛvyaṃ majjayati
(PB 12.3.15) gautamaṃ bhavati
(PB 12.3.16) yad eva gautamasya brāhmaṇam
(PB 12.3.17) ubhayataḥ stotraṃ tathā hy etasyāhno rūpam
(PB 12.3.18) antarikṣaṃ bhavati
(PB 12.3.19) antarikṣadevatyam etad ahar yat tṛtīyam antarikṣa eva tad antarikṣeṇa stuvate pratiṣṭhāyai
(PB 12.3.20) āṣkāraṇidhanaṃ kāṇvaṃ bhavati
(PB 12.3.21) as iti vai rāthantaraṃ rūpaṃ has iti bārhataṃ tṛtīyam eva tad rūpam upayanti samṛdhyai
(PB 12.3.22) aṅgirasāṃ saṃkrośo bhavati
(PB 12.3.23) etena vā aṅgirasaḥ saṃkrośamānāḥ svargaṃ lokam āpan svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ

(PB 12.4.1) yady āva indra te śatam iti śatavatyo bhavanti
(PB 12.4.2) śatavad vai paśūnāṃ rūpaṃ sahasravat paśūnām evaitābhī rūpam avarūndhe
(PB 12.4.3) vayaṅ ghatvā sutāvanta iti satobṛhatyo varṣīyaś chanda ākramate 'napabhraṃśāya
(PB 12.4.4) taraṇir it siṣāsati vājaṃ purandhyā yujā/ āva indraṃ puruhūtaṃ na me girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad eva tāvad akṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati
(PB 12.4.5) pañcanidhanaṃ vairūpaṃ pṛṣṭhaṃ bhavati diśāṃ dhṛtyai
(PB 12.4.6) pañcapadā paṅktiḥ pāṅktam annam annāghasyāvarūdhyai
(PB 12.4.7) diśāṃ vā etat sāma yad vairūpaṃ diśo hy evaitenābhivadati
(PB 12.4.8) atha yat pañcanidhanaṃ tenartūnāṃ pañca hy ṛtavaḥ
(PB 12.4.9) ṛtubhiś ca vā ime lokā digbhiś cāvṛtās teṣv evobhayeṣu yajamānaṃ pratiṣṭhāpayati yajamānaṃ vā anupratitiṣṭhantam udgātā pratitiṣṭhati ya evaṃ vidvān vairūpeṇodgāyati
(PB 12.4.10) digvad bhavati bhrātṛvyasyāpanutyai
(PB 12.4.11) diśaṃ viśam iti nidhanam upayanti diśāṃ dhṛtyai
(PB 12.4.12) has ity upariṣṭād diśāṃ nidhanam upayanti tena bārhatam
(PB 12.4.13) rāthantaro vā ayaṃ loko bārhato 'sāv ubhe eva tad bṛhadrathantarayo rūpeṇāparādhnoti
(PB 12.4.14) anaḍvāhau vā etau devayānau yajamānasya yad bṛhadrathantare tāv eva tad yunakti svargasya lokasya samaṣṭyai
(PB 12.4.15) aśvavad bhavati prajātyai
(PB 12.4.16) yathā maṇḍūka āṭ karoty evaṃ nidhanam upayanty ayātayāmatāyai
(PB 12.4.17) dvādaśa vairūpāṇi bhavanti dvādaśamāsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati
(PB 12.4.18) virūpaḥ saṃvatsaro virūpam annādyasyāvarudhyai
(PB 12.4.19) mahāvaiṣṭambhaṃ brahmasāma bhavaty annādyasyāvarudhyai
(PB 12.4.20) yadā vai puruṣo 'nnam atty athāntarato viṣṭabdhaḥ
(PB 12.4.21) diśa iti nidhanam upayanti diśāṃ dhṛtyai
(PB 12.4.22) sato bṛhatīṣu stuvanti pūrvayor ahnoḥ pratyudyamāya
(PB 12.4.23) rauravam acchāvākasāma bhavati
(PB 12.4.24) agnir vai rūro rūdro 'gniḥ
(PB 12.4.25) agnir vā etasya paśūn apakramayati yasya paśavo 'pakrāmanty agnir eva tasya paśūn abhikramayati yasya paśavo 'bhikrāmanti
(PB 12.4.26) abhy abhy evāsya paśavaḥ krāmanti ya evaṃ vidvān rauraveṇa stuvate
(PB 12.4.27) pariṣṭubdheḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ

(PB 12.5.1) ''tisro vāca udīrata'' iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante
(PB 12.5.2) udvad vā etat trivad ahar yat tṛtīyaṃ tad eva tad abhivadati
(PB 12.5.3) ''ā sotā pariṣiñcata'' iti parivatyo bhavanti
(PB 12.5.4) anto vai tṛtīyam ahas tasyaitāḥ paryāptyai
(PB 12.5.5) ''sakhāya āniṣīdata'' ity uddhattam iva vai tṛtīyam ahar yad āha niṣīdatety ahar evaitena pratiṣṭhāpayati
(PB 12.5.6) ''sutāso madhumattamā'' ity anuṣṭubhaḥ satyo jagatyo rūpeṇa jāgataṃ hy etad ahaḥ
(PB 12.5.7) ''pavitraṃ te vitataṃ brahmaṇaspata'' iti
(PB 12.5.8) vitatam iva vā idam antarikṣam antareme antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati
(PB 12.5.9) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 12.5.10) pāṣṭhauhaṃ bhavati
(PB 12.5.11) paṣṭhavāḍ vā etenāṅgirasaś caturthasyāhno vācaṃ vadantīm upāśṛṇot sa ho vāg iti nidhanam upait tad asyābhyuditaṃ tad ahar avasat
(PB 12.5.12) vācaḥ sāma bhavati
(PB 12.5.13) vāg vai dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai
(PB 12.5.14) niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ
(PB 12.5.15) śauktaṃ bhavati
(PB 12.5.16) śuktir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ
(PB 12.5.17) gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam
(PB 12.5.18) tvāṣṭrīsāma bhavati
(PB 12.5.19) indraṃ vā akṣyāmayiṇaṃ bhūtāni nāsvāpayaṃs tam etena tvāṣṭrayo 'svāpayaṃs tad vāva tās tarhy akāmayanta
(PB 12.5.20) kāmasani sāma tvāṣṭrīsāma kāmam evaitenāvarundhe
(PB 12.5.21) indro vṛtrād vibhyad gāṃ prāviśat taṃ tvāṣṭrayo 'bruvaṃ janayāmeti tam etaiḥ sāmabhir ajanayaṃ jāyāmahā iti vai sattram āsate jāyanta eva
(PB 12.5.22) ariṣṭaṃ bhavati
(PB 12.5.23) devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato 'yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭayā evāriṣṭam antataḥ kriyate
(PB 12.5.24) trīḍaṃ bhavati trirātrasya dhṛtyai
(PB 12.5.25) dravantīm iḍām uttamām upayanti caturthasyāhnaḥ santatyai stomaḥ

(PB 12.6.1) pramaṃhiṣṭhāya gāyateti
(PB 12.6.2) yad gāyateti mahasa eva tad rūpaṃ kriyate
(PB 12.6.3) ''taṃ te mad aṅgaṇīm asīti madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti
(PB 12.6.4) ''śrudhī havaṃ tiraścyā'' iti śrutyā eva
(PB 12.6.5) pramaṃhiṣṭhīya bhavati
(PB 12.6.6) pramaṃhiṣṭhīyena vā indro vṛtrāya vajraṃ prāvartayat tam astṛṇuta bhrātṛvyavān pramaṃhiṣṭhīyenokthāni praṇayeta stṛṇute bhrātṛvyaṃ vasīyāṃ ātmanā bhavati
(PB 12.6.7) hārivarṇaṃ bhavati
(PB 12.6.8) indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktan na divāhanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdran na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyāṃ vācaṃ vadad anvavartata vīrahan na druho druha iti tan narcā na sāmnāpahantum aśaknot
(PB 12.6.9) hārivarṇasyaiva nidhanenāpāhata
(PB 12.6.10) apaśucaṃhate hārivarṇasya nidhanena śriyaṃ ca haraś copaiti tuṣṭuvānaḥ
(PB 12.6.11) tairaścayaṃ bhavati
(PB 12.6.12) aṅgirasaḥ svargaṃ lokaṃ yanto rakṣāṃsy anvasacanta tāny etena tiraścāṅgirasas tiryaṅ paryavaid yat tiryaṅ aparyavait tasmāt tairaścyaṃ pāpmā vāva sa tān asacata taṃ tairaścyenāpāghnatāpa pāpmānaṃ hate tairaścyena tuṣṭuvānaḥ
(PB 12.6.13) saptadaśa eva stomo bhavati pratiṣṭhāyai prajātyai

(PB 12.7.1) ''pra ta āśvinīḥ pavamānadhenava'' iti caturthasyāhnaḥ pratipad bhavati
(PB 12.7.2) āpte trirātre rūpeṇa gāyatryo dvitīyaṃ prayanti prati vai gāyatryā rūpam
(PB 12.7.3) jagatī pratipad bhavati jāgatam etad ahar yat tṛtīyaṃ jagatyā eva taj jagatīm abhisaṃkrāmanti
(PB 12.7.4) yad ato 'nyā pratipatsyāt pratikūlaṃ vānukūlaṃ vā syāt
(PB 12.7.5) pavamāno ajījanad ity anurūpo bhavati
(PB 12.7.6) janadvad vā etad ahar yac caturtham annādyaṃ janayati virājaṃ janayaty ekaviṃśaṃ stomaṃ janayati
(PB 12.7.7) pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam
(PB 12.7.8) anurūpa enaṃ putro jāyate ya evaṃ veda
(PB 12.7.9) stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avarudhyai
(PB 12.7.10) ṣaḍṛcau bhavata ṛtūnāṃ dhṛtyai
(PB 12.7.11) tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanti
(PB 12.7.12) ekaviṃśa eva stomo bhavati pratiṣṭhāyai pratitiṣṭhati

(PB 12.8.1) ''janasya gopā ajaniṣṭa jāgṛviḥ'' ity āgneyam ājyaṃ bhavati
(PB 12.8.2) janadvad vā etad ahar yac caturtham annādyaṃ janayati virājaṃ janayaty ekaviṃśaṃ stomaṃ janayati
(PB 12.8.3) ''ayaṃ vāṃ mitrāvarūṇā-'' iti bārhataṃ maitrāvarūṇam
(PB 12.8.4) bṛhad etat parokṣaṃ yad vairājaṃ bārhatam eva tad rūpaṃ nirdyotayati
(PB 12.8.5) ''indro dadhīco asthabhir'' iti dādhīcas tṛco bhavati
(PB 12.8.6) dadhyaṅ vā āṅgiraso devānāṃ purodhānīya āsīd annaṃ vai brahmaṇaḥ purodhā annādyasyāvarudhyai
(PB 12.8.7) ''iyaṃ vāmasya manmana'' ity aindrāgnam
(PB 12.8.8) ''indrāgnī pūrvyastutir abhrād vṛṣṭir ivājani-'' ity ānuṣṭubhī vai vṛṣṭir ānuṣṭubham etad ahar yac caturthaṃ samīcyau virājau dadhāty annādyāya stomaḥ

(PB 12.9.1) ''payasva dakṣasādhana'' iti gāyatrī bhavati sidhyai
(PB 12.9.2) yat pavasveti tad bṛhato rūpaṃ bārhataṃ hy etad ahaḥ
(PB 12.9.3) ''tavāhaṃ soma rāraṇa sakhya indo dive dive/ purūṇi babhro nicaranti mām ava paridhīṃr atitāṃ ihi-'' iti
(PB 12.9.4) ati hy āyañ chakunā iva paptim ety ati hy apatat
(PB 12.9.5) punāno akramīd abhīti
(PB 12.9.6) gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante
(PB 12.9.7) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 12.9.8) caturṇidhanam ātharvaṇaṃ bhavati catūrātrasya dhṛtyai
(PB 12.9.9) catuṣpadānuṣṭubhānuṣṭubham etad ahar yac caturtham
(PB 12.9.10) bheṣajaṃ vātharvaṇāni bheṣajam eva tat karoti
(PB 12.9.11) nidhanakāmaṃ bhavati
(PB 12.9.12) ekaṃ vā anyena niruktena nidhanena kāmaṃ sanoty athaitan nidhanakāmaṃ sarveṣāṃ kāmānām avarudhyai
(PB 12.9.13) āṣṭādaṃṣṭraṃ bhavati
(PB 12.9.14) yad evāṣṭādaṃṣṭrasya brāhmaṇam
(PB 12.9.15) ābhīśavaṃ bhavaty ahno dhṛtyai
(PB 12.9.16) yad vā adhṛtam abhīśunā tad dādhāra
(PB 12.9.17) anutunnaṃ gāyati tathā hy etasyāhno rūpam
(PB 12.9.18) caturṇidhanam āṅgirasaṃ bhavati catūrātrasya dhṛtyai
(PB 12.9.19) svaḥ pṛṣṭhaṃ tathā hy etasyāhno rūpam
(PB 12.9.20) sattrāsāhīyaṃ bhavati
(PB 12.9.21) yad vā asurāṇām asoḍham āsīt tad devāḥ sattrāsāhīyenāsahanta sattrainān asakṣmahīti tat sattrāsāhīyasya sattrāsāhīyatvam
(PB 12.9.22) sattrā bhrātṛvyaṃ sahate sattrāsāhīyena tuṣṭuvānaḥ
(PB 12.9.23) gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti
(PB 12.9.24) vṛṣaṇvatyo gāyatrayo bhavanti tad u traiṣṭubhād rūpān nayanti stomaḥ

(PB 12.10.1) ''pibā somam indra mandatu tvā yante suṣāva haryaśvādriḥ/ sotur bāhubhyāṃ suyato nārvā-'' ity ayatam iva vai caturtham ahas tasyaiva yatyai
(PB 12.10.2) viśvāḥ pṛtanā abhibhṛtarannara ity atijagatī varṣīyayaś chanda ākramate 'napabhraṃśāya
(PB 12.10.3) apabhraṃśa iva vā eṣa yaj jayāyasaś chandasaḥ kanīyaś chanda upaiti yad eṣā caturthe 'hany atijagatī kriyate 'napabhraṃśāya
(PB 12.10.4) yo rājā carṣaṇīnām iti
(PB 12.10.5) rājye hy etarhi vāco 'gacchan rājyam evaitayā yajamānaṃ gamayanti
(PB 12.10.6) chandobhir vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ vairājasya nidhanenādṛṃhaṃs tasmāt parāṅ cārvāṅ cādityas tapati parāṅ cārvāṅ cekāraḥ
(PB 12.10.7) prastāvaṃ prastutya viṣṭambhān viṣṭabhnoti mukhata eva tad annādyaṃ dhatte mukhaṃ hi sāmnaḥ prastāvaḥ
(PB 12.10.8) daśakṛtvo viṣṭabhnoti daśākṣarā virāṅ vairājam annam annādyasyāvarudhyai
(PB 12.10.9) triṃśatkṛtvo viṣṭabhnoti bhūyaso 'nnādyasyāvarudhyai
(PB 12.10.10) vairājaṃ sāma bhavati virāṭsu stuvanti vairājā viṣṭambhāḥ samīcīr virājo dadhāty annādyāya
(PB 12.10.11) anutunnaṃ gāyati retodheyāyānutunnād dhi reto dhīyate
(PB 12.10.12) dakṣiṇa ūrāv udgatur agniṃ manthanti dakṣiṇato hi retaḥ sicyate
(PB 12.10.13) upākṛte 'hiṅkṛte manthanti jātam abhihiṅkaroti
(PB 12.10.14) tasmāj jātaṃ putraṃ paśavo 'bhihiṅkurvanti
(PB 12.10.15) tasmai jātāyāmīmāṃsanta gārhapatye praharāmā3 āgnīdhrā3 āhavanīyā3 iti
(PB 12.10.16) āhavanīye praharanty etad āyatano vai yajamāno yadā havanīye svam eva tad āyatanaṃ jyotiṣmat karoti
(PB 12.10.17) jyotiṣmān brahmavarcasī bhavati ya evaṃ veda
(PB 12.10.18) abhijuhoti śāntyai
(PB 12.10.19) ājyenābhijuhoti tejo vā ājyaṃ teja eva tad ātman dhatte
(PB 12.10.20) ''preddho agne dīdihi puro na'' iti virājābhijuhoty annaṃ virāḍ annādyasyāvarudhyai
(PB 12.10.21) traiśokaṃ brahmasāma bhavati
(PB 12.10.22) atijagatīṣu stuvanty ahna utkrāntyā ud vā etenāhnā krāmanti
(PB 12.10.23) diveti nidhanam upayanti pāpmano 'pahatyā apapāpmānaṃ hate traiśokena tuṣṭuvānaḥ
(PB 12.10.24) bhāradvājasya pṛśny achāvākasāma bhavati
(PB 12.10.25) annaṃ vai devāḥ pṛśnīti vadanty annādyasyāvarudhyai
(PB 12.10.26) iḍābhir aiḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ

(PB 12.11.1) ''paripriyā divaḥ kavir'' iti parivatyo bhavanty anto vai caturtham ahas tasyaitāḥ paryāptyai
(PB 12.11.2) tvaṃ hy aṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ
(PB 12.11.3) somaḥ punāna ūrmiṇā vyaṃvāraṃ vidhāvati/ agre vācaḥ pavamānaḥ kanikradad iti
(PB 12.11.4) agraṃ hy etarhi vāco 'gacchann agram evaitayā yajamānaṃ gamayanti
(PB 12.11.5) ''puro jitīvo andhasā-'' iti virājau vairājaṃ hy etad ahaḥ
(PB 12.11.6) ''somaḥ pavate janitā matīnām'' iti prātassavane ṣoḍaśinaṃ gṛhītaṃ taṃ tṛtīyasavane prajanayanti
(PB 12.11.7) triṣṭubhaḥ satyo jagatyo rūpeṇa tasmāj jagatīnāṃ loke kriyante
(PB 12.11.8) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 12.11.9) aurṇāyavaṃ bhavati
(PB 12.11.10) aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kālyāṇā3 ity āso vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ lokam eṣy atha mā tu vocoham adarśam iti
(PB 12.11.11) sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ
(PB 12.11.12) svargyaṃ vā etat sāma svargalokaḥ puṇyaloko bhavaty aurṇāyavena tuṣṭuvānaḥ
(PB 12.11.13) bṛhatkaṃ bhavati
(PB 12.11.14) sāmārṣeyeṇa praśastaṃ tvaṃ hīty annādyasyāvarudhyai hīti vā annaṃ pradīyate ṣoḍaśinam u caivaitenodyacchati
(PB 12.11.15) ātīṣādīyaṃ bhavati
(PB 12.11.16) āyur vā ātīṣādīyam āyuṣo 'ṣarudhyai
(PB 12.11.17) ātamitor nidhanam upayanty āyur eva sarvam āpnuvanti
(PB 12.11.18) nānadaṃ bhavati
(PB 12.11.19) jyāyo 'bhyārambham atihāya pañcam ahaḥ ṣaṣṭhasyāhna ārambhas tena ṣaṣṭham ahar ārabhante santatyai
(PB 12.11.20) ṣoḍaśākṣareṇa prastauti ṣoḍaśinam u caivaitenodyacchati
(PB 12.11.21) āndhīgavaṃ bhavati
(PB 12.11.22) kayor annādyam avarūndha āndhīgavena tuṣṭuvānaḥ
(PB 12.11.23) vātsapraṃ bhavati
(PB 12.11.24) etasmin vai vairājaṃ pratiṣṭhitaṃ pratitiṣṭhati vātsapreṇa tuṣṭuvānaḥ
(PB 12.11.25) vatsaprīr bhālandanaḥ śraddhāṃ nāvindata sa tapo 'tapyata sa etad vātsapram apaśyat sa śraddhām avindata śraddhā vindāmahā iti vai sattram āsate vindate śraddhām
(PB 12.11.26) īnidhanaṃ tathā hy etasyāhno rūpaṃ nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ

(PB 12.12.1) ''agniṃ vo vṛdhantam'' iti
(PB 12.12.2) avardhanta hy etarhi yajamānam eva tathā vardhayanti
(PB 12.12.3) ''vayam u tvām apūrvya-'' ity apūrvāṃ hy etarhi prajāpates tanūm agacchann apūrvam evaitayā yajamānaṃ gamayanti
(PB 12.12.4) ''imam indra sutaṃ piba jyeṣṭham amartyaṃ madam'' iti jyaiṣṭhaṃ hy etarhi vāco 'gacchan jyaiṣṭhyam evaitayā yajamānaṃ gamayanti
(PB 12.12.5) saindhukṣitaṃ bhavati
(PB 12.12.6) sindhukṣid vai rājanyarṣir jyog aparuddhaś caran sa etat saindhukṣitam apaśyat so 'vāgacchat pratyatiṣṭhad avagacchati pratitiṣṭhati saindhukṣitena tuṣṭuvānaḥ
(PB 12.12.7) saubharaṃ bhavati bṛhatas tejaḥ
(PB 12.12.8) pannam iva vai caturtham ahas tad etena bṛhatas tejasottabhnoti saubhareṇa
(PB 12.12.9) vasiṣṭhasya priyaṃ bhavati
(PB 12.12.10) etena vai vasiṣṭha indrasya premāṇam agacchat premāṇaṃ devatānāṃ gacchati vāsiṣṭhena tuṣṭuvānaḥ stomaḥ

(PB 12.13.1) indraś ca bṛhac ca samabhavatāṃ tam indraṃ bṛhad ekayā tanvāty aricyata tasyā abibhedanayā mābhibhaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abhavat tad asya janma
(PB 12.13.2) atiśriyā bhrātṛvyaṃ ricyate yo gāyatrīṣu dvipadāsu bṛhatā ṣoḍaśinā stute
(PB 12.13.3) ''upa no haribhiḥ stutam'' ity etā vai gāyatryo dvipadā etāsu stotavyam
(PB 12.13.4) indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etām anuṣṭubham apaharasaṃ prāyacchat tayā nāstṛṇuta yad astṛtā vyanadat tan nānadasya nānadatvam
(PB 12.13.5) taṃ punar upādhāvat tasmai saptānāṃ hotrāṇāṃ haro nirmāya prāyacchat tam astṛṇuta
(PB 12.13.6) stṛṇute taṃ yaṃ tustūrṣate ya evaṃ veda
(PB 12.13.7) tasmād dharivatīṣu stuvanti harivatīḥ śaṃsanti harivatīṣu graho gṛhyate haro hy asmai nirmāya prāyacchat
(PB 12.13.8) ekaviṃśāyatano vā eṣa yat ṣoḍaśī sapta hi prātassavane hotrā vaṣaṭkurvanti sapta mādhyandine savane sapta tṛtīyasavane
(PB 12.13.9) gaurīvitaṃ bhavati
(PB 12.13.10) gaurīvitir vā etac chāktyo brahmaṇo 'tiriktam apaśyat tad gaurīvitam abhavad atiriktaṃ etad atiriktena stuvanti yad gaurīvitena ṣoḍaśinaṃ śvastanavān bhavaty api prajāyā upakḷptaḥ
(PB 12.13.11) viśālaṃ libjayā śrūtyābhyadhād iti hovācopoditir gopāleyo 'nuṣṭubhi nānadam akar gaurīvitena ṣoḍaśinam astoṣṭāñjasā śriyam upāgān na śriyā avapadyata iti
(PB 12.13.12) eṣa vai viśālaṃ libjayā bhūtyābhidadhāti yo 'nuṣṭubhi nānadaṃ kṛtvā gaurīvitena ṣoḍaśinā stute 'ñjasā śriyam upaiti na śriyā avapadyate
(PB 12.13.13) śakvarīṣu ṣoḍaśinā stuvīta yaḥ kāmayeta vajrī syām iti
(PB 12.13.14) vajro vai ṣoḍaśī vajraḥ śakvaryo vajreṇaivāsmai vajraṃ spṛṇoti vajrī bhavati
(PB 12.13.15) anuṣṭupsu ṣoḍaśinā stuvīta yaḥ kāmayeta na mā vāg ativadet
(PB 12.13.16) vajro vai ṣoḍaśī vāg anuṣṭub vajreṇaivāsmai vācaṃ spṛṇoti nainaṃ vāg ativadati
(PB 12.13.17) ''asāvi soma indra ta'' ity etāsu stotavyam
(PB 12.13.18) virāṭsv annādyakāmaḥ ṣoḍaśinā stuvīta vajro vai ṣoḍaśī vairājam annaṃ vajreṇaivāsmā annaṃ spṛṇoty annādo bhavati
(PB 12.13.19) ''pra vo mahe vṛdhe bharadhvam'' ity etāsu stotavyam
(PB 12.13.20) trayastriṃśadakṣarā vā etā virājo yad ekaviṃśatiḥ pratiṣṭhā sā yad dvādaśa prajātiḥ sā
(PB 12.13.21) pratiṣṭhāya prajāyate no cāntasthāyāṃ jīryate ya evaṃ veda
(PB 12.13.22) atha vā etā ekapadās tryakṣarā viṣṇoś chando bhurijaḥ śakvaryaḥ
(PB 12.13.23) etābhir vā indro vṛtram ahan kṣipraṃ vā etābhiḥ pāpmānaṃ hanti kṣipraṃ vasīyān bhavati
(PB 12.13.24) catustriṃśadakṣarāḥ saṃstuto bhavati trayastriṃśaddevattāḥ prajāpatiś catustriṃśo devatānāṃ prajāpatim evopayanty ariṣṭyai
(PB 12.13.25) hiraṇyaṃ sampradāyaṃ ṣoḍaśinā stuvate jyotiṣmān asya ṣoḍaśī bhavati
(PB 12.13.26) aśvaḥ kṛṣṇa upatiṣṭhati sāmyekṣayāya bhrātṛvyalokam eva sa vidhamaṃs tiṣṭhati
(PB 12.13.27) ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ
(PB 12.13.28) bhavaty ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda
(PB 12.13.29) te devā asurāṇām ekākṣareṇaiva pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭāv avṛñjata
(PB 12.13.30) evam eva bhrātṛvyād bhūtiṃ vṛṅkte ya evaṃ veda
(PB 12.13.31) aparuddhayajña iva vā eṣa yat ṣoḍaśī kanīyasvina iva vai tarhi devā āsan bhūyasvino 'surāḥ kanīyasvina bhūyasvinaṃ bhrātṛvyaṃ vṛṅkte ya evaṃ veda
(PB 12.13.32) ''yasmād anyo na paro 'sti jāto ya ābabhūva bhuvanāni viśvā/ prajāpatiḥ prajayā samvidānas trīṇi jyotīṃ ṣi sacate sa ṣoḍaśī-'' ity udgātā graham avekṣate
(PB 12.13.33) jyotiṣmān asya ṣoḍaśī bhavati ya evaṃ veda
(PB 12.13.34) ekaviṃśa eva stomo bhavati pratiṣṭhāyai pratitiṣṭhati

(PB 13.1.1) ''govit pavasva vasuvid dhiraṇyavid'' iti pañcamasyāhnaḥ pratipad bhavati
(PB 13.1.2) govid vā etad vasuvid dhiraṇyavidyac chakvaryaḥ
(PB 13.1.3) paśavaś śakvaryaḥ sarvaṃ paśubhir vindate
(PB 13.1.4) ''tvaṃ suvīro asi somaviśvavid'' ity eṣa yāva suvīro yasya paśavas tad eva tad abhivadati
(PB 13.1.5) tās te kṣarantu madhumad ghṛtaṃ paya'' iti madhumad vai ghṛtaṃ payaḥ paśavaḥ kṣaranti tad eva tad abhivadati
(PB 13.1.6) ''pavamānasya viśvavid'' ity anurūpo bhavati
(PB 13.1.7) viśvam eva tadvit tam abhivadati viśvaṃ hi paśubhir vindate
(PB 13.1.8) ''pra te sargā asṛkṣata-'' iti sṛṣṭānīva hy etarhy ahāni
(PB 13.1.9) pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpeṇānuvadati tad anurūpasyānurūpatvam, anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurupau tṛcau bhavataḥ prāṇāpānānām avarudhyai
(PB 13.1.10) saptarcau bhavataḥ chandasāṃ dhṛtyai
(PB 13.1.11) caturṛco bhavati pratiṣṭhāyai
(PB 13.1.12) tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhy udyanti
(PB 13.1.13) triṇava eva stomo bhavati pratiṣṭhāyai puṣṭyai trivṛd vā eṣa puṣṭaḥ

(PB 13.2.1) ''tava śriyo varṣasy eva vidyuta'' ity āgneyam ājyaṃ bhavati
(PB 13.2.2) śrīr vai paśavaḥ śrīḥ śakvaryaḥ tad eva tad abhivadati
(PB 13.2.3) ''agneś cikitra uṣasām ivetaya'' itītānīva hy etarhy ahānīti
(PB 13.2.4) ''ā te yatente rathyo yathā pṛthag'' ity eva hy etarhy ahāni yatante
(PB 13.2.5) ''purūruṇā cid dhy asty avo nūnaṃ vāṃ varuṇa-'' iti maitrāvaruṇam
(PB 13.2.6) yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajati
(PB 13.2.7) ''uttiṣṭhann ojasā saha-'' ity aindram
(PB 13.2.8) pañca vā ṛtava utthānasya rūpam ojasā sahety ojasaiva vīryeṇa sahottiṣṭhanti
(PB 13.2.9) ''indrāgnī yuvām ima'' iti rāthantaram aindrāgnam
(PB 13.2.10) rathantaram etat parokṣaṃ yac chakvaryo rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ

(PB 13.3.1) ''arṣā soma dyumattama'' iti viṣṇumatyo gāyatryo bhavanti
(PB 13.3.2) brahma vai gāyatrī yajño viṣṇur brahmaṇy eva tad yajñaṃ pratiṣṭhāpayati
(PB 13.3.3) ''soma uṣvāṇas sotṛbhir'' iti simānāṃ rūpaṃ svenaivaitās tad rūpeṇa samardhayati
(PB 13.3.4) ''yat soma citram ukthyam'' iti gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante
(PB 13.3.5) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 13.3.6) yaṇvaṃ bhavati paśavo vai yaṇvaṃ paśūnām avarudhyai
(PB 13.3.7) santataṃ gāyati yajñasya santatye
(PB 13.3.8) adhyardheḍaṃ tathā hy etasyāhno rūpam
(PB 13.3.9) śākalaṃ bhavati
(PB 13.3.10) etena vai śakalaḥ pañcame 'hani pratyatiṣṭhat pratitiṣṭhati śākalena tuṣṭuvānaḥ
(PB 13.3.11) vārśaṃ bhavati
(PB 13.3.12) vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyacchinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarundhe
(PB 13.3.13) adhyardheḍaṃ tathā hy etasyāhno rūpam
(PB 13.3.14) mānavaṃ bhavati
(PB 13.3.15) etena vai manuḥ prajāpatiṃ bhūmānam agacchat prajāyate bahur bhavati mānavena tuṣṭuvānaḥ
(PB 13.3.16) ānūpaṃ bhavati
(PB 13.3.17) etena vai vadhryaśva ānūpaḥ paśūnāṃ bhūmānam āśnuta paśūnāṃ bhūmānam aśnuta ānūpena tuṣṭuvānaḥ
(PB 13.3.18) vāmraṃ bhavati
(PB 13.3.19) māmārṣeyeṇa praśastaṃ yaṃ vai gām aśvaṃ puruṣaṃ praśaṃsanti vāma iti taṃ praśaṃsanty ahar evaitena praśaṃsanti
(PB 13.3.20) adhyardheḍaṃ tathā hy etasyāhno rūpam
(PB 13.3.21) triṇidhanam āgneyaṃ bhavati pratiṣṭhāyai
(PB 13.3.22) agriḥ sṛṣṭo nodadīpyata taṃ prajāpatir etena sāmnopādhamat sa udadīpyata dīptiś ca vā etat sāma brahmavarcasaṃ ca dīptiś caivaitena brahmavarcasaṃ cāvarundhe
(PB 13.3.23) śaiśavaṃ bhavati
(PB 13.3.24) śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pit.ṛn putrakā ity āmantrayata, taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pit.ṛn sataḥ putrakā ity āmantrayama iti, so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti, taṃ deveṣv apṛcchanta te devā abuvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ
(PB 13.3.25) gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti
(PB 13.3.26) viṣṇumatyo gāyatryo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ

(PB 13.4.1) indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etac chandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tac chakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyam akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ
(PB 13.4.2) diśaḥ pañcapadā dādhārartūn ṣaṭpadā chandāṃsi saptapadā puruṣaṃ dvipadā
(PB 13.4.3) dvyopaśāḥ saṃstutā bhavanti tasmād dvyopaśāḥ paśavaḥ
(PB 13.4.4) iḍe abhito 'thakāraṃ tasmāc chṛṅge tīkṣṇīyasī stūpāt
(PB 13.4.5) upakṣudrā gāyati tasmād upakṣudrāḥ paśavaḥ
(PB 13.4.6) aṃsaśliṣṭā gāyati tasmād asaṃśliṣṭāḥ paśavaḥ
(PB 13.4.7) nānārūpā gāyati tasmān nānārūpāḥ paśavaḥ
(PB 13.4.8) āpo vai kṣīrarasā āsaṃste devāḥ pāpavasīyasād abibhayur yad apa upanidhāya stuvate pāpavasīyaso vidhṛtyai
(PB 13.4.9) vidhṛtiḥ pāpavasīyaso bhavati ya evaṃ veda
(PB 13.4.10) gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃl loka upatiṣṭhate, traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhana mājyenāmuṣmiṃl loka upatiṣṭhate, jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃl loka upatiṣṭhate
(PB 13.4.11) añjasāryo mālyaḥ śakvarīḥ prārautsīd iti hovācālammaṃ pārijānataṃ rajanaḥ kauṇayo yady enāḥ pratiṣṭhāpaṃ śakṣyatīty etad vā etāsām añjayati pratiṣṭhitā ya ābhiḥ kṣipraṃ prastutya kṣipram udgāyati
(PB 13.4.12) śakvarībhiḥ stutvā purīṣeṇa stuvate
(PB 13.4.13) paśavo vai śakvaryo gauṣṭhaḥ purīṣaṃ goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartyanty avisraṃsāya
(PB 13.4.14) ''indro madāya vāvṛdha'' ity avardhanta hy etarhi
(PB 13.4.15) tāsu bārhadgiram
(PB 13.4.16) ''svādor itthā viṣuvata'' iti viṣuvān vai pañcamam ahas tāsu rāyovājīyam
(PB 13.4.7) indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān ādhinidhāya paricāryaṃ carad (?) vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti, kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati, brahmavarcasaṃ mahyam ity abravīt bṛhādgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati, paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati
(PB 13.4.18) pārthuraśmaṃ rājanyāya brahmasāma kuryāt bārhadgiraṃ brāhmaṇāya rāyovājīyaṃ vaiśyāya svenaivenāṃs tad rūpeṇa samardhayati stomaḥ

(PB 13.5.1) ''asāvy aṃśur madāya-'' iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti
(PB 13.5.2) ''abhi dyumnaṃ bṛhadyaśa'' ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayos saha rūpam upaity ubhau hi varṇāv etad ahaḥ
(PB 13.5.3) ''prāṇā śiśur mahīnām'' iti simānāṃ rūpaṃ mahyo hi simāḥ svenaivainās tad rūpeṇa samardhayati
(PB 13.5.4) ''pavasva vājasātaya'' iti vaiṣṇavyo 'nuṣṭubho bhavanti
(PB 13.5.5) yajño vai viṣṇur yad atra nāpi kriyate tad viṣṇunā yajñenāpi karoti
(PB 13.5.6) ''indur vājī pavate gonyoghā'' iti simānāṃ rūpaṃ svenaivainās tad rūpeṇa samardhayati
(PB 13.5.7) triṣṭubhaḥ satyo jagatyo rūpeṇa tasmāj jagatīnāṃ loke kriyante
(PB 13.5.7) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 13.5.9) santani bhavati pañcamasyāhnas santatyai
(PB 13.5.90) vāg vā eṣā pratatā yad dvādaśāhas tasyā eṣa viṣuvān yat pañcamam ahas tām evaitena santanoti
(PB 13.5.11) cyāvanaṃ bhavati
(PB 13.5.12) prajātir vai cyāvanaṃ prajāyate bahur bhavati cyāvanena tuṣṭuvānaḥ
(PB 13.5.13) ebhyo vai lokebhyo vṛṣṭir apākrāmat tāṃ prajāpatiś cyāvanenācyāvayad yad acyāvayat tac cyāvanasya cyāvanatvaṃ cyāvayati vṛṣṭiṃ cyāvanena tuṣṭuvānaḥ
(PB 13.5.14) kroṣa bhavati
(PB 13.5.15) etena vā indra indrakrośe viśvāmitrajamadagnī imā gāva ity ākrośat paśunām avarudhyai krośaṃ kriyate
(PB 13.5.16) gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam
(PB 13.5.17) ṛṣabhaḥ śākvaro bhavati
(PB 13.5.18) paśavo vai śakvaryaḥ paśuṣv eva tan mithunam apy arjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante
(PB 13.5.19) pārthaṃ bhavati
(PB 13.5.20) etena vai pṛthur vainya ubhayeṣāṃ paśūnām ādhipatyam āśnutobhayeṣāṃ paśunām ādhipatyam aśnute pārthena tuṣṭuvānaḥ
(PB 13.5.21) aṣṭeḍaḥ padastobho bhavati
(PB 13.5.22) indro vṛtrāya vajram udayacchat taṃ ṣoḍaśabhir bhogaiḥ paryabhujat sa etaṃ padastobham apaśyat tenāpāveṣṭayad apāveṣṭayann iva gāyet pāpmano 'pahatyai
(PB 13.5.23) pāpmā vāva sa tam agṛhṇāt taṃ padastobhenāpāhatāpa pāpmānaṃ hate padastobhena tuṣṭuvānaḥ
(PB 13.5.24) pador uttamam apaśyat tat padastobhasya padastobhatvam
(PB 13.5.25) dvādaśanidhano bhavati pratiṣṭhāyai
(PB 13.5.26) dāśaspatyaṃ bhavati
(PB 13.5.27) yāṃ vai gāṃ praśaṃsanti dāśaspatyeti tāṃ praśaṃsanty ahar evaitena praśaṃsanti
(PB 13.5.28) nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ

(PB 13.6.1) ''āte agna idhīmahi-'' iti
(PB 13.6.2) apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva
(PB 13.6.3) ''indrāya sāma gāyata-'' iti pūrṇāḥ kakubhas tenānaśanāyuko bhavati
(PB 13.6.4) puruṣo vai kakup puruṣam eva tan madhyataḥ prīṇāti
(PB 13.6.5) ''asāvi soma indra ta'' iti simānāṃ rūpaṃ svenaivaināṃs tad rūpeṇa samardhayati
(PB 13.6.6) sañjayaṃ bhavati
(PB 13.6.7) devāś ca vā asurāś ca samadadhata yatare naḥ sañjayāṃs teṣāṃ naḥ paśavo 'sān iti te devā asurān sañjayena samajayan yat samajayaṃs tasmāt sañjayaṃ paśūnām avarudhyai sañjayaṃ kriyate
(PB 13.6.8) saumitraṃ bhavati
(PB 13.6.9) dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchā brūṣveti tām acchā brūta sainam abravīn nāhaitan na śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarundhe
(PB 13.6.10) sumitraḥ san krūram akar ity enaṃ vāg abhyavadat taṃ śug ārcchat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpaśucaṃ hate saumitreṇa tuṣṭuvānaḥ
(PB 13.6.11) mahāvaiśvāmitraṃ bhavati
(PB 13.6.12) pāpmānaṃ hatvā yad amahīyanta tan mahāvaiśvāmitrasya mahāvaiśvāmitratvam
(PB 13.6.13) hāyā ihayā ohā oheti paśūn evaitena nyauhanta
(PB 13.6.14) trīḍaṃ bhavati trirātrasya dhṛtyai
(PB 13.6.15) dravantīm iḍām uttamām upayanti ṣaṣṭhasyāhnaḥ santatyai
(PB 13.6.16) triṇava eva stomo bhavati pratiṣṭhāyai puṣṭyai trivṛd vā eṣa puṣṭhaḥ

(PB 13.7.1) ''jyotir yajñasya pavate madhupriyam'' iti ṣaṣṭhasyāhnaḥ pratipad bhavati
(PB 13.7.2) jyotir vai gāyatrī chandamāṃ jyotiḥ revatī sāmnāṃ jyotis trayastriṃśaḥ stomānāṃ jyotir eva tat samyak saṃdadhāsy api ha putrasya putro jyotiṣmān bhavati
(PB 13.7.3) ''madhu priyam'' iti paśavo vai revatyo madhupriyaṃ tad eva tad abhivadati
(PB 13.7.4) ''madintamo matsara indriyo rasa'' itīndriyaṃ vai vīryaṃ rasaḥ paśavas tad eva tad abhivadati
(PB 13.7.5) ''amṛkṣata pravājina'' ity anurūpo bhavati
(PB 13.7.6) sṛṣṭānīva hy etarhy ahāni
(PB 13.7.7) pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avarudhyai
(PB 13.7.8) daśarcau bhavato daśākṣarā virāṭ vairājam annam annādyasyāvarudhyai
(PB 13.7.9) uttaro daśarco bhavati sodarka indriyasya vīryasya rasasyānatikṣārāya
(PB 13.7.10) yatra ve devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan
(PB 13.7.11) caturṛco bhavati pratiṣṭhāyai
(PB 13.7.12) dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaitadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe (daprahe) tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat
(PB 13.7.13) āttam asyāpratigṛhītaṃ bhavati ya evaṃ veda
(PB 13.7.14) vinārāśaṃso bhavaty ubhayasyānnādyasyāvarudhyai mānuṣasya ca daivasya ca
(PB 13.7.15) tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanti
(PB 13.7.16) trayastriṃśa eva stomo bhavati pratiṣṭhāyai devatāsu vā eṣa pratiṣṭhitaḥ
(PB 13.8.1) ''imaṃ stomam arhate jātavedasa'' ity āgneyam ājyaṃ bhavati sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan
(PB 13.8.2) ''prativāṃ sūra udita'' iti sūravan maitrāvaruṇam
(PB 13.8.3) anto vai sūro 'nta etat ṣaṣṭham ahar ahnām anta eva tad ante stuvate pratiṣṭhāyai
(PB 13.8.4) ''bhindhi viśvā apadviṣa'' ity aindraṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan
(PB 13.8.5) ''yajñasya hi stha ṛtvija'' ity aindrāgnaṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan stomaḥ

(PB 13.9.1) ''indrāyendo marutvata'' iti marutvatyo gāyatryo bhavanti
(PB 13.9.2) marutvad dhi mādhyandinaṃ savanam
(PB 13.9.3) ''mṛjyamānaḥ suhastya-'' iti simānāṃ rūpam
(PB 13.9.4) samānaṃ vai simānāṃ rūpaṃ revatīnāṃ ca simābhyo hy adhirevatyaḥ prajāyante
(PB 13.9.5) ''etam u tyaṃ daśa kṣipa'' ity ādityā ādityā vā imāḥ prajās tāsām eva madhyataḥ pratitiṣṭhati
(PB 13.9.6) gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante
(PB 13.9.7) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 13.9.8) iṣovṛdhīyaṃ bhavati
(PB 13.9.9) paśavo vā iṣovṛdhīyaṃ paśūnām avarudhyā iṣe vai pañcamam ahar vṛdhe ṣaṣṭham avardhanta hy etarhi yajamānam evaitena vardhayanti
(PB 13.9.10) krauñcaṃ bhavati
(PB 13.9.11) kruṅṅ eṣyam ahar avindad eṣyam iva vai ṣaṣṭham ahar evaitena vindanti
(PB 13.9.12) vājadāvaryo bhavanti
(PB 13.9.13) annaṃ vai vājo 'nnādyasyāvarudhyai yadā hi vā annam atha gaur athāśvo 'tha puruṣo vājī
(PB 13.9.14) revatyo bhavanti pratiṣṭhāyai
(PB 13.9.15) ṣaṇṇidhanī ṣaḍrātrasya dhṛtyai
(PB 13.9.16) āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate
(PB 13.9.17) methī vā iṣovṛdhīyaṃ rajjuḥ krauñcaṃ vatso vājadāvaryo revatyo mātaro yad etāny evaṃ sāmāni kriyanta evam eva prattāṃ dugdhe
(PB 13.9.18) aukṣṇorandhre bhavataḥ
(PB 13.9.19) ukṣṇorandhro vā etābhyāṃ kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ
(PB 13.9.20) vājajid bhavati sarvasyāptyai sarvasya jityai sarvaṃ vā ete vājaṃ jayanti ye ṣaṣṭham ahar āgacchanti
(PB 13.9.21) annaṃ vai vājo 'nnādyasyāvarudhyai
(PB 13.9.22) varuṇasāma bhavati
(PB 13.9.23) etena vai varuṇo rājyam ādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati varuṇasāmnā tuṣṭuvānaḥ
(PB 13.9.24) aṅgirasāṃ goṣṭho bhavati
(PB 13.9.25) paśavo vai revatyo gauṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya
(PB 13.9.26) ihavad vāmadevyaṃ bhavati
(PB 13.9.27) etena vai vāmadevo 'nnasya purodhām agacchad annaṃ vai brahmaṇaḥ purodhā annasyāvarudhyai
(PB 13.9.28) gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarñcasāya yenaiva prāṇena prayanti tam abhyudyanti
(PB 13.9.29) marutvatyo gāyatryo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ

(PB 13.10.1) yātayāmāny anyāni chandāṃsy ayātayāmā gāyatrī tasmād gāyatrīṣu stuvanti
(PB 13.10.2) ''surūpa kṛtnum ūtaya'' ity abhyārambheṇa ṣaṭpadāḥ ṣaṣṭhasyāhno rūpaṃ tena ṣaṣṭham ahar ārabhante santatyai
(PB 13.10.3) ''ubhe yad indra rodasī'' iti ṣaṭpadāḥ ṣaṣṭhasyāhno rūpaṃ tena ṣaṣṭham ahar ārabhante santatyai
(PB 13.10.4) revatīṣu vāravantīyaṃ pṛṣṭhaṃ bhavati
(PB 13.10.5) apāṃ vā eṣa raso yad revatyo revatīnāṃ raso yad vāravantīyaṃ sarasā eva tad revatīḥ prayuṅkte yad vāravantīyena pṛṣṭhena stuvate
(PB 13.10.6) revad vā etad raivatyaṃ yad vāravantīyam asya revān revātyā jāyate
(PB 13.10.7) revān bhavati ya evaṃ veda
(PB 13.10.8) keśine vā etad dālbhyāya sāmāvir abhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam
(PB 13.10.9) iheheti gāyet pratiṣṭhāyai
(PB 13.10.11) ṛṣabho raivato bhavati
(PB 13.10.11) paśavo vai raivatyaḥ paśuṣv eva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante
(PB 13.10.12) śyeno bhavati
(PB 13.10.13) śyeno ha vai pūrvapretāni vayāṃsy āpnoti pūrvapretānīva vai pūrvāṇy ahāni teṣām āptyai śyenaḥ kriyate
(PB 13.10.14) śyeno vā etad ahaḥ sampārayitum arhati sa hi vayasām āśiṣṭhas tasyānapahananāya sampāraṇāyaitat kriyate 'nto hi ṣaṣṭhaṃ cāhaḥ saptamaṃ ca
(PB 13.10.15) brahmavādino vadanti yad bṛhad āyatanāni pṛṣṭhāny athaite dve gāyatryau dve jagatyau kva tarhi bṛhatyo bhavantīti
(PB 13.10.16) ye dve jagatyoḥ pade te gāyatryā upasampadyete tat sarvā bṛhatyo bhavanty āyatane pṛṣṭhāni yātayatyāyatanavān bhavati
(PB 13.10.17) ṣaṭpadāsu stuvanti ṣaḍrātrasya dhṛtyai
(PB 13.10.18) saptapadayā yajati saptamasyāhnaḥ santatyai stomaḥ

(PB 13.11.1) ''parisvāno giriṣṭhā'' iti parivatyo gāyatryo bhavanti sarvasya paryāptyai
(PB 13.11.2) ''sasunveyo vasūnām'' iti paśavo vai vasu paśūnām avarudhyai
(PB 13.11.3) ''taṃ vassakhāyo madāya-'' iti vālakhilyāḥ
(PB 13.11.4) vālakhilyāv etau tṛcau ṣaṣṭhe cāhani saptame ca
(PB 13.11.5) yad etau vālakhilyau tṛcau bhavato 'hnor eva vyatiṣaṅgayāvyatisraṃsāya santatyai
(PB 13.11.6) ''somāḥ pavanta indava'' ity anuṣṭubho nibhasado bhavanti pratiṣṭhāyai
(PB 13.11.7) ''ayā pavā pavasvainā vasūni-'' iti triṣṭubhas satyo jagatyo rūpeṇa tasmāj jagatīnāṃ loke kriyante
(PB 13.11.8) gāyatraṃ bhavati yad eva gāyatrasya brahmāṇam
(PB 13.11.9) vaidanvātāni bhavanti
(PB 13.11.10) vidanvān vai bhārgava indrasya pratyahaṃs taṃ śug ārcchat sa tapo 'tapyata sa etāni vaidanvatāny apaśyat taiḥ śucam apāhatāpaśucaṃ hate vaidanvatais tuṣṭuvānaḥ
(PB 13.11.11) bharadvājasya lomata bhavati
(PB 13.11.12) paśavo vai loma paśūnām avarudhyai
(PB 13.11.13) tad u dīrgham ity āhur āyur vai dīrgham āyuṣo 'varudhyai
(PB 13.11.14) kārṇaśravasaṃ bhavati śṛṇvanti tuṣṭuvānam
(PB 13.11.15) karṇaśravā vā etad āṅigarasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai
(PB 13.11.16) gaurīvitaṃ bhavati gaur:ivitasya brāhmaṇam
(PB 13.11.17) madhuścyunnidhanaṃ bhavati
(PB 13.11.18) paramasyānnādyasyāvarudhyai paramaṃ vā etad annādya yan madhu
(PB 13.11.19) prajāpater vā etau stanau yad ghṛtaścyunnidhanaṃ ca madhuścyunnidhanaṃ ca yajño vai prajāpatis tam etābhyāṃ dugdhe yaṃ kāmaṃ kāmayate taṃ dugdhe
(PB 13.11.20) krauñce bhavataḥ
(PB 13.11.22) śnauṣṭhaṃ bhavati
(PB 13.11.23) śnuṣṭir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāt lokān na cyavate tuṣṭuvānaḥ
(PB 13.11.24) agner vā etad vaiśvānaraṃ sāma dīdihīti nidhanam upayanti dīdā eva hy agnir vaiśvānaraḥ
(PB 13.11.25) nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ

(PB 13.12.1) brahmavādino vadanti prāyaṇato dvipadāḥ kāryā udayanatā3 iti
(PB 13.12.2) udayanata eva kāryāḥ puruṣo vai dvipadāḥ pratiṣṭhāyai
(PB 13.12.3) vācā vai sarvaṃ yajñaṃ tanvate tasmāt sarvāṃ vācaṃ puruṣo vadati sarvā hy asmin saṃstutā pratitiṣṭhati
(PB 13.12.4) gūrdo bhavati
(PB 13.12.5) gopāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te ''agre tvan no antama'' ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarundhe
(PB 13.12.6) gotamasya bhandra bhavati
(PB 13.12.7) āśiṣam evāsmā etenāśāste sāma hi satyāśīḥ
(PB 13.12.8) etena vai gotamo jemānaṃ mahimānam agacchat tasmād ye ca parāñco gotamād ye cārvāñcas ta ubhaye gotamā ṛṣayo bruvate
(PB 13.12.9) udvaṃśaputrā bhavati
(PB 13.12.10) yad vā udvaṃśīyaṃ tad udvaṃśaputraḥ
(PB 13.12.11) ardheḍām atisvarati
(PB 13.12.12) tasmād ūdhardhārā ati carantīḍāyām antataḥ paśuṣu pratitiṣṭhati
(PB 13.12.13) kḷpta upariṣṭād ṛk sāma ca vimucyete abhy u svareṇa saptamam ahaḥ svarati santatyai
(PB 13.12.14) ūhuṣīva vā etarhi vāg yadā ṣaḍahaḥ santiṣṭhate na bahu vaden nānyaṃ pṛcchen nānyasmai prabrūyāt
(PB 13.12.15) madhu vāśayed ghṛtaṃ vā yathehuṣo bahaṃ pratyanakti tathā tat
(PB 13.12.16) trayastriṃśa eva stomo bhavati pratiṣṭhāyai devatāsu vā eṣa pratiṣṭhitaḥ

(PB 14.1.1) āpyante vā etat stomāś chandāṃsi yat ṣaḍaha āpyate
(PB 14.1.2) āpte ṣaḍahe chandāṃsi stomān kṛtvā prayanti
(PB 14.1.3) ''pra kāvyam uśanevara bruvāṇa'' iti gāyatryā rūpeṇa prayanti
(PB 14.1.4) iyaṃ vai gāyatry asyām eva pratiṣṭhāya prayanti
(PB 14.1.5) triṣṭup pratipad bhavati
(PB 14.1.6) ojo vīryaṃ triṣṭubojasyeva vīrye parākramya prayanti
(PB 14.1.7) stotrīyas tṛco bhavati prāṇāpānānām avarudhyai
(PB 14.1.8) harivatyo bhavanti chandomānām ayātayāmatāyai
(PB 14.1.9) dvādaśarcau bhavataḥ
(PB 14.1.10) dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram eva tatpūrvasmai ṣaḍahāya pratyudyacchati savīvadhatāyai
(PB 14.1.11) caturviṃśatir bhavanti caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsaram eva tatpūrvasmai ṣaḍahāya pratyudyacchati savīvadhatāyai
(PB 14.1.12) dṛta aindrota iti hovācābhipratārī kākṣasenir ye mahāvṛkṣasyāgraṃ gacchanti ka te tato bhavanti prarājan pakṣiṇaḥ patanty avāpakṣāḥ padyante
(PB 14.1.13) ye vai vidvāṃsas te pakṣiṇo ye 'vidvāṃsas te 'pakṣās trivṛt pañcadaśāv eva stomau pakṣau kṛtvā svarga lokaṃ prayanti
(PB 14.1.14) caturviṃśa eva stomo bhavati teja se brahmavarcasāya

(PB 14.2.1) ''mūrdhānaṃ divo aratim pṛthivyā'' ity āgreyam ājyaṃ bhavati
(PB 14.2.2) mūrdhā vā eṣa divo yas tṛtīyas trirātraḥ
(PB 14.2.3) ''vaiśvānaram ṛta ājātam agnim'' iti vaiśvānara iti vā agneḥ priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati
(PB 14.2.4) ''pra vo mitrāya gāyata-'' iti dyāvāpṛthivīyaṃ maitrāvaruṇaṃ dyāvāpṛthivī vai mitrāvaruṇayoḥ priyaṃ dhāma priyeṇaivainau tad dhāmnā parokṣam upaśikṣati
(PB 14.2.5) ''indrāyāhi citrabhānav'' ity ārbhavam aindram ṛbhavo vā indrasya priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati
(PB 14.2.6) ''tam īḍiṣva yo arciṣā-'' ity aniruktam aindrāgnaṃ devatānām anabhidharṣāyottamārdhe 'nirāha devatānām apraṇāśāya stomaḥ

(PB 14.3.1) ''vṛṣā pavasva dhāraya-'' iti gāyatrī bhavaty ahno dhṛtyai
(PB 14.3.2) vṛṣaṇvatyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ
(PB 14.3.3) ''punānaḥ soma dhāraya-'' iti dhṛtyai
(PB 14.3.4) ''pro ayāsīd indur indrasya niṣkṛtam'' iti pravatyo bhavanti praṇinīṣeṇyam iva hy etad ahaḥ
(PB 14.3.5) jagatyaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante
(PB 14.3.7) santani bhavati saptamasyāhnaḥ santatyai
(PB 14.3.8) yathā vai vyokasau vipradravata evam ete ṣaṣṭhaṃ cāhaḥ saptamaṃ ca vipradravatas tau yathā samānīya saṃyujyād evam evaite etena sāmnā saṃyunakti
(PB 14.3.10) yajño vai devebhyo 'pākrāmat sa suparṇarūpaṃ kṛtvācarat taṃ devā etaiḥ sāmabhirārabhanta yajña iva vā eṣa yac chandomā yajñasyaivaiṣa ārambhaḥ
(PB 14.3.11) rohitakūlīyaṃ bhavaty ājijityāyai
(PB 14.3.12) etena vai viśvāmitro rohitābhyāṃ rohitakūla ājim ajayat
(PB 14.3.13) viśvāmitro bharatānāṃ manassatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyate māṃ māṃ yūyaṃ astikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāv idaṃ rohitāv aśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udjayat
(PB 14.3.14) ājir vā eṣa pratato yad dvādaśāhas tasyaite ujjityai
(PB 14.3.15) kaṇvarathantaraṃ bhavati tejo vā etad rathantarasya yat kaṇvarathantaram
(PB 14.3.16) sarasam eva tad rathantaraṃ prayuṅkte yat kaṇvarathantareṇa saptame 'hani stuvate
(PB 14.3.17) jāmi dvādaśāhasyāstīti ha smāhogradevo rājanir bārhataṃ ṣaṣṭham ahar bārhataṃ saptamaṃ yat kaṇvarathantaraṃ bhavati tenājāmi
(PB 14.3.18) gauṅgavaṃ bhavati
(PB 14.3.19) agnir akāmayatānnādaḥ syām iti sa tapo 'tapyata sa etad gauṅgavam apaśyat tenānnādo 'bhavad yad annaṃ vitvā gardadyad agaṅgūyat tad gauṅgavasya gauṅgavatvam annādyasyāvarudhyai gauṅgavaṃ kiyate
(PB 14.3.20) yat sāma devatā praśaṃyati tena yajamānāḥ satyāśiṣaḥ satyāśiṣo 'sāmeti vai sattram āsate satyāśiṣa eva bhavanti
(PB 14.3.21) āyāsyaṃ bhavati tiraścīnanidhanaṃ pratiṣṭhāyai
(PB 14.3.22) ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annam āśnāt sa vyabhraṃśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇād vibhraṣṭam iva vai saptamam ahar yad etat sāma bhavaty ahar eva tena saṃśrīṇāti
(PB 14.3.23) pravadbhargavaṃ bhavati

(PB 14.4.1) ''vayaṃ ghatvā sutāvanta'' iti bṛhatyo varṣīyaśchanda ākramate 'napabhraṃśāya
(PB 14.4.2) ''nakiṣ ṭaṃ karmaṇā naśad'' iti bṛhatyaḥ satyo 'bhyārambheṇa jagatyaḥ
(PB 14.4.3) apabhraṃśa iva vā eṣa yaj jyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa jagatyo bhavanty ahna eva pratyuttambhāya
(PB 14.4.4) abhinidhanaṃ kāṇvaṃ bhavita
(PB 14.4.5) abhinidhanena vā indro vṛtrāya vajraṃ prāharat tam astṛṇuta stṛṇute bhrātṛvyam abhinidhanena tuṣṭuvānaḥ
(PB 14.4.7) vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo (?) 'bhūvānn iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarundhe stomaḥ

(PB 14.5.1) ''yas te mado vareṇya'' iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti
(PB 14.5.2) ''eṣasya dhārayā suta'' iti kakubhaḥ satyo 'bhyārambheṇa triṣṭubhaḥ
(PB 14.5.3) apabhraṃśa iva vā eṣa yat jyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa triṣṭubho bhavanty ahna eva pratyuttambhāya
(PB 14.5.4) ''sakhāya āniṣīdata-'' iti vālakhilyā vālakhilyāv etau tṛcau ṣaṣṭhe cāhani saptame ca yad etau vākhilyau tṛcau bhavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai
(PB 14.5.5) ''purojitī vo andhasa'' iti virāḍ annaṃ virāḍ annādyasyāvarudhyai
(PB 14.5.6) ''pra vājy akṣār'' ity akṣarapaṅktiḥ stomānāṃ prabhūtiḥ
(PB 14.5.7) atho etad (?) dhy evaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante
(PB 14.5.8) brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃ chandasaś chandomā ity etac chandaso yad etā akṣarapaṅktaya iti brūyāt
(PB 14.5.9) ''ye somāsaḥ parāvati-'' iti parāvatam iva vā etarhi yajño gatas tam evaitenānvicchanti
(PB 14.5.12) dakṣaṇidhanaṃ bhavati
(PB 14.5.13) prajāpatiḥ prajā asṛjata tā asmāt sṛṣṭā abalā ivācchadayaṃs tāsv etena sāmnā dakṣāyety ojo vīryam adadhād yad etat sāma bhavaty oja eva vīryam ātman dhatte
(PB 14.5.14) śārkaraṃ bhavati
(PB 14.5.15) indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhy akāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarundhe
(PB 14.5.13) plavo bhavati
(PB 14.5.17) samudraṃ vā ete prasnāntīty āhur ye dvādaśāham upayantīti yo vā aplavaḥ samudraṃ prarunāti na sa tata udeti yata plavo bhavati svargasya lokasya samaṣṭyai
(PB 14.5.18) ativiśvāni duritā taremeti yad evaiṣāṃ duṣṭutaṃ duśśastaṃ tad etena taranti
(PB 14.5.19) ekādaśākṣaraṇidhano bhavaty ekādaśākṣarā triṣṭub ojīvīryaṃ triṣṭub ojasy eva vīrye pratitiṣṭhati
(PB 14.5.20) gaurīvitaṃ bhavati yad eva gaurīvitasya brahmaṇam
(PB 14.5.21) kārtayaśaṃ bhavati
(PB 14.5.22) hīti nidhanam upayanti pāpmano 'pahatyai
(PB 14.5.23) apa pāpmānaṃ hate kārtayaśena tuṣṭuvānaḥ
(PB 14.5.24) sāhaiviṣaṃ bhavati
(PB 14.5.25) suhavir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ
(PB 14.5.26) brahmāvādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃ chandasaś chandomā iti puruṣaś chandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai
(PB 14.5.27) jarābodhīyaṃ bhavaty annādyasyāvarudhyai
(PB 14.5.28) annaṃ vai jarābodhīyaṃ mukhaṃ gāyatrī mukha eva tad annaṃ dhatte 'nnam atti
(PB 14.5.29) annādo bhavati ya evaṃ veda
(PB 14.5.30) gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti
(PB 14.5.31) iḍāntāḥ pāvamānā bhavanti paśavo vā iḍāḥ paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ

(PB 14.6.1) ''ā te vatso mano yamad'' ity apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva
(PB 14.6.2) ''tvaṃ na indrābhara-'' iti pūrṇāḥ kakubhaḥ
(PB 14.6.3) apabhraṃśa iva vā eṣa yaj jayāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etāḥ pūrṇāḥ kakubho bhavanty anapabhraṃśāya
(PB 14.6.6) vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarundhe
(PB 14.6.7) sauśravasaṃ bhavati
(PB 14.6.8) upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmivā iti tam ayajata sa indraḥ puroḍāśas taḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upāgāḥ sauśravasasyodgāyata audumbaryā śiro 'cchinat sa śuśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarundhe
(PB 14.6.9) vīṅkaṃ bhavati
(PB 14.6.10) cyavano vai dādhīco 'śvinoḥ priya āsīt so 'jīryat tam etena sāmnāpsu vyaiṅkayatāṃ taṃ punaryuvānam akurutāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma vīṅkaṃ kāmam evaitenāvarundhe
(PB 14.6.11) caturviṃśa eva stomo bhavati tejase brahmavarcasāya

(PB 14.7.1) ''śiśuṃ jajñānaṃ haryataṃ mṛjanti'' ity aṣṭam asy āhnaḥ pratid bhavati
(PB 14.7.2) śiśur iva vā eṣa saptamenāhnā jāyate tam aṣṭamenāhnā mṛjanti
(PB 14.7.3) stotrīyas tṛco bhavati prāṇāpānānām avarudhyai
(PB 14.7.4) harivatyo bhavanti chandomānām ayātayāmatāyai
(PB 14.7.5) navarcā bhavanti
(PB 14.7.7) pañcarco bhavati pañcapadā paṅktiḥ pāṅktam annam annādyasyāvarudhyai
(PB 14.7.8) bāṇavān bhavaty anto vai bāṇo 'nta etad aṣṭamam ahnām anta eva tad antena stuvate pratiṣṭhāyai
(PB 14.7.9) trayas tṛcā bhavanti prāṇāpānānāṃ santatyai

(PB 14.8.1) ''agniṃ vo devam agnibhiḥ sajoṣā'' ity āgneyam ājyaṃ bhavati
(PB 14.8.2) agnibhir ity eva pūrvāṇy ahāni abhi samiddhāny aṣṭamam ahar abhisamindhe
(PB 14.8.3) ''mitraṃ vayaṃ havāmaha'' iti bārhataṃ maitrāvaruṇam
(PB 14.8.4) ugragādham iva vā etac chandomās tad yathāta ugragādhe vyātiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya
(PB 14.8.5) ''tam indraṃ vājayāmasi-'' ity aindram
(PB 14.8.6) aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena vājayanti
(PB 14.8.7) ''indre agnā namo bṛhad'' iti bārhatam aindrāgnam
(PB 14.8.8) ugragādham iva vā etad yac chandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rape vyatiṣajati chandomānām asaṃvyāthāya stomaḥ

(PB 14.9.1) ''adhvaryo adribhiḥ sutam'' iti gāyatrī bhavaty ahno dhṛtyai
(PB 14.9.2) gāyatryaḥ satyas triṣṭubhorūpeṇa traiṣṭubhaṃ hy etad ahaḥ
(PB 14.9.3) ''abhi somāsa āyava'' ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaity ubhau hi varṇāv etad ahaḥ
(PB 14.9.4) ''dhartā divaḥ pavate kṛtvyo rasa'' ity adhṛta iva vā eṣas tryaho yad dharteti dhṛtyā eva
(PB 14.9.5) jagatyas satyas triṣṭubho rūpeṇa tasmāt triṣṭubho loke kriyante
(PB 14.9.6) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 14.9.7) vairūpaṃ bhavati
(PB 14.9.8) paśavo vai vairūpaṃ paśūnām avarudhyai virūpaḥ saṃvatsaro virūpam annam annādyasyāvarudhyai
(PB 14.9.9) āśu bhārgavaṃ bhavati
(PB 14.9.10) ahar vā etad avlīyata tad devā āśunābhyadhinvaṃs tad āśor āśutvam
(PB 14.9.11) mārgīyavaṃ bhavati
(PB 14.9.12) devaṃ vā etaṃ mṛgayur iti vadanty etena vai sa ubhayeṣāṃ paśūnām ādhipatyam āśnutobhayeṣāṃ paśūnām ādhipatyam aśnute mārgīyaveṇa tuṣṭuvānaḥ
(PB 14.9.13) saumitraṃ bhavati
(PB 14.9.14) yad eva saumitrasya brāhmaṇam
(PB 14.9.15) aiṭataṃ bhavati
(PB 14.9.16) iṭan vā etena kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ
(PB 14.9.17) sākamaśvaṃ bhavati yad eva sākamaśvasya brāhmaṇam
(PB 14.9.18) tad u dhurāṃ sāmety āhuḥ prāṇā vai dhuraḥ prāṇānām avarudhyai
(PB 14.9.19) vilambasauparṇaṃ bhavati
(PB 14.9.20) ātmā vā eṣa sauparṇānāṃ yad aṣṭame 'hani pakṣāv etāv abhito bhavato ye saptamanavamayor vīva vā antarātmā pakṣau lambate yadantarātmā pakṣau vilambate tasmād vilambasauparṇam
(PB 14.9.22) svargasya lokasya samaṣṭyai sauparṇaṃ kriyate
(PB 14.9.23) dvitīyaṃ hy etad rūpaṃ yac chandomāḥ
(PB 14.9.24) paśavo vai vāmadevyaṃ paśavaś chandomāḥ paśuṣv eva tat paśūn saṃdadhāti
(PB 14.9.25) gāyatrapārśvaṃ bhavati
(PB 14.9.26) ahar vā etad avlīyata tad devā gāyatrapārśvena samatanvaṃs tasmād gāyatrapārśvam
(PB 14.9.27) trirātro yad vyaśīryata tam etaiḥ sāmabhir abhiṣajyan gāyatrapārśvenopāyacchan santaninā samatanvan saṃkṛtinā samaskurvan pratiṣṭhitau pūrvau trirātrāv apratiṣṭhita eṣa yad etāny eva sāmāni kriyanta etasyaiva pratiṣṭhityai
(PB 14.9.28) pauruhanmanaṃ bhavati
(PB 14.9.29) puruhanmā vā etena vaikhānaso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ
(PB 14.9.30) abhyāghātyaṃ bhavaty abhyāghātyasāmāno hi chandomāḥ
(PB 14.9.31) dvaigataṃ bhavati
(PB 14.9.32) dvigad vā etena bhārgavo dviḥ svargaṃ lokam agacchad āgatya punar agacchat dvayoḥ kāmayor avarudhyai dvaigataṃ kriyate
(PB 14.9.33) hārāyaṇaṃ bhavati
(PB 14.9.34) indras tejaskāmo haraskāmas tapo 'tapyata, sa etad dhārāyaṇam apaśyat tena tejo haro 'vārundha tejasvī harasvī bhavati hārāyaṇena tuṣtuvānaḥ
(PB 14.9.35) achidraṃ bhavati
(PB 14.9.66) yad vā etasyāhnaś chidram āsīt tad devā acchidreṇāpy auhaṃs tad acchidrasyācchidratvam
(PB 14.9.37) bārhadukthaṃ bhavati
(PB 14.9.38) bṛhaduktho vā etena vāmneyo 'nnasya purodhām agacchad annaṃ vai brahmaṇaḥ purodhām annādyasyāvarudhyai
(PB 14.9.39) udvad bhārgavaṃ bhavati
(PB 14.9.40) pravatā vai devāḥ svargaṃ lokaṃ prāyann udvatodāyan
(PB 14.9.41) nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ

(PB 14.10.1) ''ka īṃ veda sute sacā-'' iti satobṛhatyaḥ
(PB 14.10.2) apabhraṃśa iva vā eṣa yas saptame 'hani satobṛhatyo bhavanti nāṣṭame tasmād aṣṭame kāryā anapabhraṃśāya
(PB 14.10.3) tadāhuḥ śithilam iva vā etac chando yat satobṛhātīty eṣā vai pratiṣṭhitā bṛhatī yā punaḥpadā yad indra prāg apāg udag iti diśāṃ vimarśaḥ pratiṣṭityai
(PB 14.10.4) tāsu naipātithaṃ brahmasāma
(PB 14.10.5) sāmārṣeyavat svargāya yujyate svargāl lokān na cyavate tuṣṭuvānaḥ
(PB 14.10.6) ''ubhayaṃ śṛṇavac ca na'' iti
(PB 14.10.7) yac ca pṛṣṭhāni yāni caitāny ahāni teṣām ubhayeṣāṃ santatyai
(PB 14.10.8) tāsu vaiyaśvam
(PB 14.10.9) vyaśvo vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyā etat pṛṣṭhānām antataḥ kriyate stomaḥ

(PB 14.11.1) ''pavasva deva āyuṣag indraṃ gacchatu te mada'' iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti
(PB 14.11.3) ''prāṇā śiśur mahīnām'' iti prāṇavatyo bhavanti prāṇān eva tad yajamāne dadhāti
(PB 14.11.4) ''abhī no vājasātamam'' ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ
(PB 14.11.5) ''pavasva soma mahān samudra'' ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etad dhy evaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃ chandasaś chandomā ity etac chandaso yad etā akṣarapaṅktaya iti brūyāt
(PB 14.11.6) ''hinvanti sūram usraya'' iti gāyatryaḥ satyo jagatyo rūpeṇa tasmāj jagatīnāṃ loke kriyante
(PB 14.11.7) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 14.11.8) svāśirām arko bhavati
(PB 14.11.9) annaṃ vā arko 'nnādyasyāvarudhyai prāṇā vai svāśiraḥ prāṇānām arudhyai
(PB 14.11.90) surūpaṃ bhavati
(PB 14.11.12) paśavo vai surūpaṃ paśūnām avarudhyai
(PB 14.11.12) bhāsaṃ bhavati bhāti tuṣṭuvānaḥ
(PB 14.11.13) padanidhanaṃ rāthantaraṃ hy etad ahaḥ
(PB 14.11.14) svarbhānur vā āsura ādityaṃ tamasāvidhyat sa na vyarocata tasyātrir bhāsena tamo 'pāhan sa vyarocata yad vai tad bhā abhavat tad bhāsasya bhāsatvam
(PB 14.11.15) tama iva vā etāny ahāni yac chandomās tebhya etena sāmnā vivāsayati
(PB 14.11.16) kākṣīvataṃ bhavati
(PB 14.11.17) kākṣīvān vā etenauśijaḥ prajātiṃ bhūmānam agacchat prajāyate bahur bhavati kākṣīvatena tuṣṭuvānaḥ
(PB 14.11.18) āsitaṃ bhavati
(PB 14.11.19) asito vā etena daivalas trayāṇāṃ lokānāṃ dṛṣṭim apaśyat trayāṇāṃ kāmānām avarudhyā āsitaṃ kriyate
(PB 14.11.20) aiṣiraṃ bhavati
(PB 14.11.22) traitaṃ bhavati pratiṣṭhāyai
(PB 14.11.23) padanidhanaṃ rāthantaraṃ rāthantaraṃ hy etad ahaḥ
(PB 14.11.24) nāthavindu sāma vindate nāthaṃ nāthavindūny etāny ahāni yat chandomā nātham evaitair vindate
(PB 14.11.25) gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam
(PB 14.11.26) kautsaṃ bhavati
(PB 14.11.27) etena vai kutso 'ndhaso vipānam apaśyat sa ha sma vai surādṛtinopavasathaṃ dhārayaty ubhayasyānnādyasyāvarudhyai kautsaṃ kriyate
(PB 14.11.28) śuddhāśuddhīyaṃ bhavati
(PB 14.11.29) indro yatīn sālāvṛkebhyaḥ prāyacchat tam aślīlā vāg abhyavadat so 'śuddho 'manyata sa etac chuddhāśuddhīyam apaśyat tenāśudhyac chudhyati śuddhāśuddhīyena tuṣṭuvānaḥ
(PB 14.11.30) krauñcaṃ bhavati yad eva krauñcasya brāhmaṇaṃ yat dvitīye 'hani
(PB 14.11.31) rayiṣṭhaṃ bhavati
(PB 14.11.32) paśavo vai rayiṣṭhaṃ paśūnām avarudhyai
(PB 14.11.33) audalaṃ bhavati
(PB 14.11.34) udalo vā etena vaiśvāmitraḥ prajātiṃ bhūmānam agacchat prajāyate bahur bhavaty audalena tuṣṭuvānaḥ
(PB 14.11.36) brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃ chandasaś chandomā iti puruṣachandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś chandomānām ayātayāmatayau
(PB 14.11.37) viśoviśīyaṃ bhavati
(PB 14.11.38) agnir akāmayata viśo viśo 'tithis syāṃ viśo viśa ātithyam aśnuvīyeti sa tapo 'tapyata sa etad viśoviśīyam apaśyat tena viśo viśo 'tithir abhavat viśo viśa ātithyam aśnuta viśo viśo 'tithir bhavati viśo viśa ātithyam aśnute viśoviśīyena tuṣṭuvānaḥ
(PB 14.11.39) gāyatrīṣu stuvanti pratiṣṭāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti
(PB 14.11.40) iḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ

(PB 14.12.1) ''preṣṭhaṃ vo atithim'' ity ātithyasyaiva tad rūpaṃ kriyate
(PB 14.12.2) ''aindra no gadhi priya-'' itīndriyasya vīryasyāvarudhyai
(PB 14.12.3) ''purāṃ bhindur yuvā kavir amitaujā ajāyata/ indro viśvasya karmaṇo dhartā vajrī puruṣṭuta'' iti dhṛtyā eva
(PB 14.12.4) auśanaṃ bhavati
(PB 14.12.5) uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhy akāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarundhe
(PB 14.12.6) sāṃvartaṃ bhavati
(PB 14.12.7) devānāṃ vai yajñaṃ rakṣāṃsy ajighāṃsaṃs tāny etena indraḥ saṃvartam apāvapad yat saṃvartam apāvapat tasmāt sāṃvartaṃ pāpmā vāva sa tān asacata taṃ sāṃvartenāpāghnatāpa pāpmānaṃ hate sāṃvartena tuṣṭuvānaḥ
(PB 14.12.8) mārutaṃ bhavati
(PB 14.12.9) māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavanty ṛtumanti pūrvāṇy ahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ahāny ṛtumanti bhavanti
(PB 14.12.10) catuścatvāriṃśa eva stomo bhavaty ojasy eva tad vīrye pratitiṣṭhaty ojo vīrye triṣṭup
(PB 15.1.1) ''akrān samudraḥ parame vidharmann'' iti navamasyāhnaḥ pratipad bhavati
(PB 15.1.2) paramaṃ vā etad ahar vidharma vidharma vā etad anyair aharbhir ahar yan navamaṃ jyeṣṭhaṃ hi variṣṭham
(PB 15.1.3) ''matsi vāyum iṣṭaye rādhase na'' iti vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati
(PB 15.1.4) stotrīyas tṛco bhavati prāṇāpānānām avarudhyai
(PB 15.1.5) daśarco bhavati daśākṣarā virāṭa vairājam annam annādyasyāvarudhyai
(PB 15.1.6) saprabhṛtayo bhavāntīndriyasya vīryasya rasasyānaticārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan
(PB 15.1.7) aṣṭarco bhavati
(PB 15.1.8) (aṣṭāśaphāḥ paśavaḥ śaphaśas tat paśūn āpnoti) aṣṭākṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarundhe
(PB 15.1.9) ṣaḍṛcā bhavanty ṛtūnāṃ dhṛtyai
(PB 15.1.10) catvāraḥ ṣaḍṛcā bhavanti caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati
(PB 15.1.11) savān uttamaḥ ṣaḍṛco bhavaty ubhayasya parokṣapratyakṣasyāvarudhyai
(PB 15.1.12) tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanti
(PB 15.1.13) aṣṭācatvāriṃśa eva stomo bhavati pratiṣṭhāyai prajātyai

(PB 15.2.1) ''aganma mahā namasā yaviṣṭham'' ity āgneyam ājyaṃ bhavati
(PB 15.2.2) gacchantīva vā ete ye navamam ahar gacchanti
(PB 15.2.3) ''yo dīdāya samiddhasve duroṇa'' iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ ''svāhutam'' iti svāhuto hy eṣa yo navabhir aharbhir āhuto ''viśvataḥ pratyañcam'' iti viśvato hy eṣa pratyaṅ
(PB 15.2.4) ''tvaṃ varuṇa uta mitro agna'' iti vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati
(PB 15.2.5) ''mitraṃ huve pūtadakṣam'' iti rāthantaraṃ maitrāvaruṇam
(PB 15.2.6) ugragādham iva vā etad yac chandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya
(PB 15.2.7) ''mahāṃ indro ya ojasā-'' ity aindram aṣṭamena vai devā ahnendram avājayann avamena pāpmānam aghnann ahar evaitena mahayanti
(PB 15.2.8) ''tā huve yayor idam'' iti rāthantaram aindrāgnam
(PB 15.2.9) ugragādham iva vā etad yac chandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ

(PB 15.3.1) ''pavamānasya jighnato hareś candrā asṛkṣata'' iti harivatyo gāyatryo bhavanti chandomānām ayātayāmatāyai
(PB 15.3.2) ''pavamānasya jighnata'' iti vai bṛhato rūpaṃ ''hareś candrā asṛkṣata-'' iti jagatyā ubhayoḥ saharūpam upaiti sāmnaś ca chandasaś ca
(PB 15.3.3) ''parīto ṣiñcatā sutam'' iti parivatyo bhavanty anto vai navamam ahas tasyaitāḥ paryāptyai
(PB 15.3.4) ''asāvi somo aruṣo vṛṣā harir'' iti jagatyas satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante
(PB 15.3.5) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 15.3.6) bharadvājasyādārasṛd bhavati
(PB 15.3.7) divodāsaṃ vai bharadvājapurohitaṃ nanājanāḥ paryayanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ
(PB 15.3.8) surūpaṃ bhavati yad eva surūpasya brāhmaṇam
(PB 15.3.9) hariśrīnidhanaṃ bhavati
(PB 15.3.10) paśavo vai hariśriyaḥ paśūnām avarudhyai śriyaṃ ca haraś copaiti tuṣṭuvānaḥ
(PB 15.3.11) saindhukṣitaṃ bhavati yad eva saindhukṣitasya brāhmaṇam
(PB 15.3.12) gatanidhanaṃ vābhravaṃ bhavati gatyai
(PB 15.3.13) vabhrur vā etena kaumbhyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ
(PB 15.3.14) iḍānāṃ saṃkṣāro bhavati
(PB 15.3.15) paśavo vā iḍā paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti
(PB 15.3.16) ṛṣabhaḥ pāvamāno bhavati
(PB 15.3.17) paśavo vai chandomāḥ paśuṣv eva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante
(PB 15.3.18) pṛṣṭhaṃ bhavati
(PB 15.3.19) pṛṣṭhaṃ vā etad ahnāṃ yan navamaṃ pṛṣṭha eva tat pṛṣṭhena stuvate pratiṣṭhāyai
(PB 15.3.20) kaulmalabarhiṣaṃ bhavati
(PB 15.3.21) kulmalabarhir vā etena svargaṃ lokam apaśyat prajātiṃ bhūmānam agacchat prajāyate bahur bhavati kaulmalabarhiṣeṇa tuṣṭuvānaḥ
(PB 15.3.22) arkapuṣpaṃ bhavati
(PB 15.3.23) annaṃ vai devā arka iti vadanti rasam asya puṣpām iti sarasam evānnādyam avarundhe 'rkapuṣpeṇa tuṣṭuvānaḥ
(PB 15.3.24) dairghyaśravasaṃ bhavati
(PB 15.3.25) dīrghaśravā vai rājanya ṛṣir jyog aparuddho 'śanāyaṃś caran sa etad dairghaśravasam apaśyat tena sarvābhyo digbhyo 'nnādyam avārundha sarvābhyo adigbhyo 'nnādyam avārundhe dairghaśravasena tuṣṭuvānaḥ
(PB 15.3.26) vaiyaśvaṃ bhavati yad eva vaiyaśvasya brāhmaṇam
(PB 15.3.27) abhīśavaṃ yad ābhīśavasya
(PB 15.3.28) devasthānaṃ bhavati pratiṣṭhāyai saṃskṛti bhavati saṃṃskṛtyai
(PB 15.3.29) ahar vā etad avlīyata tad devā devasthāne tiṣṭhantaḥ saṃkṛtinā samaskurvaṃs tat saṃkṛteḥ saṃkṛtitvaṃ devasthānena vai devāḥ svarge loke pratyatiṣṭhan svarge loke pratitiṣṭām ety etat
(PB 15.3.30) varuṇāya devatā rājyāya nātiṣṭhanta sa etad devasthānam apaśyat tato vai tās tasmai rājyāyātiṣṭhanta tiṣṭhante 'smai samānāḥ śreṣṭhyāya
(PB 15.3.31) kṣatrasyevāsya prakāśo bhavati pratitiṣṭhati ya evaṃ veda
(PB 15.3.32) bhargo bhargeṇa tuṣṭuvāno bhavati yaśo yaśasā
(PB 15.3.33) vāsiṣṭhaṃ bhavati yad eva vāsiṣṭhasya brāhmaṇam
(PB 15.3.34) dīrghatamaso 'rko bhavaty annaṃ vā arko 'nnādyasyāvarudhyai
(PB 15.3.35) sāmarājaṃ bhavati sāmrājyam ādhipatyaṃ gacchati sāmarājñā tuṣṭuvānaḥ
(PB 15.3.36) tad u saṃvad ity āhuḥ saṃvatā vai devāḥ svargaṃ lokaṃ prāyann udvatodāyan
(PB 15.3.37) nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ

(PB 15.4.1) ''śrāyanta iva sūryam'' iti sūryavatyo bhavanti
(PB 15.4.2) ādityadevatyaṃ hy etad ahar anto vai sūro 'nta etan navamam ahnām anta eva tad antena stuvate pratiṣṭhāyai
(PB 15.4.3) ''yata indra bhayāvahe tato no abhayaṃ kṛdhi/ maghavañ chagdhi tava tan na ūtaye vidviṣo vimṛdho jahi-'' iti dviṣaś caiva mṛdhaś ca navamenāhnā vihatya daśamenāhnottiṣṭhanti
(PB 15.4.5) śrīr vai śrāyantīyaṃ śrīr navamam ahaḥ śriyam eva tac chriyāṃ pratiṣṭhāpayati
(PB 15.4.6) samantaṃ bhavati
(PB 15.4.7) samantena paśukāmaḥ stuvīta purodhākāmaḥ samantena stuvīta
(PB 15.4.8) āgneyī pṛthivy āgneyo brāhmaṇa aindrī dyaur aindro rājanyo 'ntarikṣeṇa dyāvāpṛthivī samante antarikṣeṇaivainaṃ samantaṃ karoti vindate paśūn pra purodhām āpnoti ya evaṃ vidvān samantena stuvate stomaḥ

(PB 15.5.1) ''tvaṃ somāsi dhārayur'' iti gāyatrī bhavaty ahno dhṛtyai tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ
(PB 15.5.2) ''tvaṃ hy aṅga daivyā'' iti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ
(PB 15.5.3) ''pavasva deva vītaya'' iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ
(PB 15.5.4) ''parityaṃ haryataṃ harim'' iti parivatyo bhavanty anto vai navamam ahasyaitāḥ paryāptyai
(PB 15.5.5) ''pavasva soma mahe dakṣāya-'' ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etad dhy evaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃ chandasaś chandomā ity etac chandaso yad etā akṣarapaṅktaya iti brūyāt
(PB 15.5.6) ''upoṣu jātam apturam'' iti gāyatryas satyo jagatyo rūpeṇa tasmāt jagatīnāṃ loke kriyante
(PB 15.5.7) gāyatraṃ bhavati yad eva gāyatrasya brahmaṇam
(PB 15.5.8) āśvasūktaṃ bhavati
(PB 15.5.9) agniṃ vai pūrvair aharbhir ājuhoty athaitad ādityadaivatyam ahaḥ śukra āhuta ity asau vā ādityaḥ śukras tam evaitenājuhoti
(PB 15.5.10) śāmmadaṃ bhavati
(PB 15.5.11) śammad vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ
(PB 15.5.13) āśiṣam evāsmā etenāśāste sāma hi satyāśīḥ
(PB 15.5.14) dāvasur vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjat yad etat sāma bhavati paśūnāṃ puṣṭyai
(PB 15.5.15) pratīcīneḍaṃ kāśītaṃ bhavati
(PB 15.5.16) parācībhir vā anyābhir iḍābhī reto dadhad athaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbhāḥ sambhavanti pratyañcaḥ prajāyante tasmād ute 'vācīnabilebhyo nāvapadyanta etena hy eva te dhṛtāḥ
(PB 15.5.17) hāviṣkṛtaṃ bhavati pratiṣṭhāyai kṛtānuvāda eva saḥ
(PB 15.5.18) sauparṇaṃ bhavati yad eva sauparṇasya brahmaṇam
(PB 15.5.19) vaiśvamanasaṃ bhavati
(PB 15.5.20) viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti, sthāṇur iti brūhīti rakṣo 'bravīt, sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpapāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ
(PB 15.5.21) gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam
(PB 15.5.22) nihavo bhavaty annādyasyāvarudhyai
(PB 15.5.23) hīti vā annaṃ pradīyata īty āgrir annam atti
(PB 15.5.24) ṛṣayo vā indraṃ pratyakṣa nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etan nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat, sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya
(PB 15.5.25) yad vāhiṣṭhīyaṃ bhavati
(PB 15.5.26) brahmayaśasaṃ vā etāni sāmāny ṛcā śrotrīyāṇi brahmāyaśasī bhavati yad vāhiṣṭhīyena tuṣṭuvānaḥ
(PB 15.5.27) āsitaṃ bhavati yad evāsitasya brāhmaṇam
(PB 15.5.28) sādhraṃ bhavati siddhyai
(PB 15.5.29) ākūpāraṃ bhavati
(PB 15.5.30) akūpāro vā etena kaśyapo jemānaṃ mahimānam agacchaj jemānaṃ mahimānaṃ gacchaty ākūpāreṇa tuṣṭuvānaḥ
(PB 15.5.31) vidharma bhavati dharmasya vidhṛtyai
(PB 15.5.32) brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃ chandasaś chandomā iti puruṣacchandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai
(PB 15.5.33) śrudhyaṃ bhavati
(PB 15.5.34) paśavo vai śrudhyaṃ paśūnām avarudhyai
(PB 15.5.35) prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnā śrūdhiyā ehiyety anvahvayat ta enam upāvartanta yad etat sāma bhavati paśūnām upāvṛtyai
(PB 15.5.36) upainaṃ paśava āvartante ya evaṃ veda
(PB 15.5.37) gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyantīḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ

(PB 15.6.1) āgreyīṣu pūrveṣām ahnām ukthāni praṇayanty athaitasyāhna āgneyy aindrayāṃ praṇayanty ubhayor eva rūpayoḥ pratitiṣṭhati
(PB 15.6.2) aidhmavāhaṃ bhavati
(PB 15.6.3) āgneyy aindrīṣu stuvanti brahma caiva tat kṣatraṃ ca sayujīkaroti brahmaiva kṣatrasya purastān nidadhāti brāhmaṇe kṣatraṃ ca viśaṃ cānuge karoti
(PB 15.6.4) traikakubhaṃ bhavati
(PB 15.6.5) ojasy eva tad vīrye pratitiṣṭhaty ojo vīryaṃ traikakubham
(PB 15.6.6) udvaṃśīyaṃ bhavati yad evodvaṃśīyasya brāhmaṇam
(PB 15.6.7) aṣṭācatvāriṃśaṃ eva stomo bhavati pratiṣṭhāyai prajātyai
(PB 15.7.1) gāyatraṃ vai saptamam ahas traiṣṭubham aṣṭamaṃ jāgataṃ navamam athaitad ānuṣṭubham ahar yad daśamam
(PB 15.7.2) tad āhur yad ānuṣṭubhaṃ stomyāṃ pratyakṣam upeyuḥ parāṃ parāvataṃ yajamāno gacchen na pratitiṣṭhed iti yā vai caturviṃśatir gāyatryas tā aṣṭādaśānuṣṭubho 'nuṣṭubham eva tat stomyāṃ parokṣam upayanti pratiṣṭhāyai pratitiṣṭhati
(PB 15.7.3) prajāpatiṃ vā etenāhnā pariveviṣati tatra vyavavadyaṃ yad vai śreṣṭhe pariviṣyamāṇo vadaty annādyasya so 'vagrahas tasmān na vyavavadyam annādyasyānavagrāhāya
(PB 15.7.4) tad u vyavavadyaṃ yathā śreṣṭhāya baliṃ hriyamāṇaṃ panthānaṃ paryanuvedayati gatyai tathā tat
(PB 15.7.5) yāvaty anuṣṭup tāvatīṃ vācaṃ sampādya vibrūyus tad v anatiriktaṃ svasyo caiva yajñasyāriṣṭyai
(PB 15.7.6) abhi vā ete devān ārohantīty āhur ye daśabhir aharbhiḥ stuvata iti pañcānām ahnām anurūpaiḥ pratyavayanti yathābhyāruhya pratyavarohet tathā tan navarco bhavati yā evāmūḥ prayacchan yā avadadhāti tā etā udasyati
(PB 15.7.7) vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajaty ādityaiṣā bhavatīyaṃ vā aditir asyām eva pratitiṣṭhati
(PB 15.7.8) caturviṃśa eva stomo bhavati tejase brahmarcasāya

(PB 15.8.1) ''suṣamiddho na āvaha-'' ity āpriya ājyāni bhavanti
(PB 15.8.2) prajāpatiḥ prajā asṛjata sa dugdho riricānāmanyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva vā eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti
(PB 15.8.3) ''yad adya sūra udita'' iti sūravan maitrāvaruṇam
(PB 15.8.4) anto vai sūro 'nta etad daśamam ahnām anta eva tadantena stuvate pratiṣṭhāyai
(PB 15.8.5) ''ut tvā madantu somā'' ity udvad aindram utthānasya rūpam
(PB 15.8.6) ''indrāgnī āgataṃ sutam'' iti yenaiva rūpeṇa prayanti tad abhyudyanti stomaḥ

(PB 15.9.1) ''uccā te jātam andhasa'' ity udvatyo gāyatryo bhavanty utthānasya rūpam
(PB 15.9.2) ''punānas soma dhāraya-'' iti panthānam eva tat paryavayanti
(PB 15.9.3) ''ā jāgṛvir vipra ṛtaṃ matīnām'' iti yad āpte pravatīḥ kuryur atipadyer anyad āvatyo bhavanty anatipādāya
(PB 15.9.4) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 15.9.5) āmahīyavaṃ bhavati kḷptiś cānnādyaṃ ca kḷptiṃ caivaitenānnādyaṃ cābhyuttiṣṭhanti
(PB 15.9.6) ājigaṃ bhavaty ājijityāyai
(PB 15.9.7) ājir vā eṣa pratato yat dvādaśāhas tasyaitad ujjityai
(PB 15.9.8) ābhīkaṃ bhavaty abhikrāntyai
(PB 15.9.9) āṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenānna śamayitvottiṣṭhanti
(PB 15.9.10) utsedho bhavati
(PB 15.9.11) utsedhena vai devāḥ paśūn udasedhan niṣedhena paryagṛhṇan
(PB 15.9.12) antarotsedhaniṣedhau yajñāyajñīyam
(PB 15.9.13) paśavo 'nnādyaṃ yajñāyajñīyaṃ paśūn eva tad annādyam utsedhaniṣedhābhyāṃ parigṛhṇāti
(PB 15.9.14) mādhyandine vai pavamāne devā yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohaṃs tad ya evaṃ veda mādhyandina evaitat pavamāne yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohati
(PB 15.9.15) atho parokṣam anuṣṭubhaṃ sampadyate 'har eṣā vai pratyakṣam anuṣṭup yad yajñāyajñīyaṃ tad yat tṛtīyasavane kuryuḥ pratyakṣam anuṣṭubham ṛccheyus tasmān mādhyandine kurvanti tena parokṣam anuṣṭubham upayanti
(PB 15.9.16) gaurīvitaṃ bhavati
(PB 15.9.17) etad vai yajñasya śvastanaṃ yad gaurīvitam etad āyatano yajamāno yan madhyandino yad gaurīvitaṃ madhyandine bhavati śvastanam eva tad yajamāna ātman dhatte stomaḥ

(PB 15.10.1) ''kayā naś citra ābhuvad'' iti kavatyas tena prājāpatyāḥ ko hi prajāpatiḥ prajāpater āptyai
(PB 15.10.2) ''mā cid anyad viśaṃsata-'' ity utthānam eva tad āśiṣo hy etarhi
(PB 15.10.3) ''ud u tye madhumattamā'' ity udvatya udayanīye 'hany etad āśiṣo hy evaitarhi
(PB 15.10.4) ''tarobhir vo vidadvasum'' iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobhir vo vidadvasum ity āha yajñam eva tad yunakti
(PB 15.10.5) vāmadevyasyarkṣu rathantaraṃ pṛṣṭhaṃ bhavati
(PB 15.10.6) gāyatrī vai rathantarasya yoniḥ svāyām eva tad yonau rathantaraṃ pratiṣṭhāpayati
(PB 15.10.7) tejo vai gāyatrī chandasā tejo rathantaraṃ sāmnā tejaś caturviṃśastomānāṃ teja eva tat samyak saṃdadhāty api ha putrasya putras tejasvī bhavati
(PB 15.10.8) aṣṭākṣareṇa prathamāyā ṛcaḥ prastauty aṣṭāśaphāṃs tatpaśūn avarundhe
(PB 15.10.9) dyvakṣareṇottarayor ṛcoḥ prastauti dvipād yajamāno yajamānam eva yajñe paśuṣu pratiṣṭhāpayati
(PB 15.10.10) gāyatraṃ vai rathantaraṃ gāyatracchando yad gāyatrīṣu rathantaram bhavati tena svāyāṃ janatāyām ṛdhnotīme vai lokā gāyatrī yad gāyatrīṣu rathantaraṃ bhavatīmān eva tal lokān samāpyottiṣṭhanti
(PB 15.10.11) maidhātithaṃ bhavati
(PB 15.10.12) etena vai medhātithiḥ kāṇvo vibhindukād vyūdhnīr gā udasṛjata paśūnām avarudhyai maidhātithaṃ kriyate
(PB 15.10.13) abhīvarto brahmasāma bhavaty ekākṣaranidhanaḥ pratiṣṭhāyai
(PB 15.10.14) ekākṣarā vai vāg vācy eva pratiṣṭhāyottiṣṭhanti
(PB 15.10.15) kāleyam acchāvākasāma bhavati
(PB 15.10.16) samānaloke vai kāleyaṃ ca rathantaraṃ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭhāyottiṣṭhanti stomaḥ

(PB 15.11.1) ''svādiṣṭhayā madiṣṭhayā-'' iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti
(PB 15.11.2) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 15.11.3) saṃhitaṃ bhavati dyvakṣaraṇidhanaṃ pratiṣṭhāyai pratiṣṭhāyaivottiṣṭhanti
(PB 15.11.4) saphaṃ bhavati
(PB 15.11.5) saphena vai devā imān lokān samāpnuvant samāpnuvaṃs tat saphasya saphatvam imān evaitena lokān samāpyottiṣṭhanti
(PB 15.11.6) rohitakūlīyaṃ bhavati yad eva rohitakūlīyasya brāhmaṇam
(PB 15.11.7) śyāvāśvāndhīgave bhavataḥ samīcyau virājau dadhāty annādyāya
(PB 15.11.8) pipīlikāmadhyāsu stuvanti
(PB 15.11.9) indro vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāṃ parāvatam agacchat sa etām anuṣṭubhaṃ vyauhat tāṃ madhye vyavāsarpad indragṛhe vā eṣo 'bhaye yajate abhaya uttiṣṭhati ya evaṃ vidvān etāsu stuvate
(PB 15.11.10) yajñāyajñīyanidhanaṃ sauhaviṣaṃ bhavati yajñāyajñīyād eva tat tṛtīyasavene na yanti
(PB 15.11.11) vājajid bhavati
(PB 15.11.12) sarvasyāptyai sarvasya jityai sarvaṃ vā ete vājaṃ jayanti ye daśamam ahar āgacchanty annaṃ vai vājo 'nnādyasyāvarudhyai
(PB 15.11.13) daśākṣaraṃ nidhanam upayanti daśarātrasya dhṛtyai daśākṣarā virāḍ vairājam annam annādyasyāvarudhyai
(PB 15.11.14) sūryavatīṣu stuvanty anto vai sūro 'nta etad daśamam ahnām anta eva tad antena stuvate pratiṣṭhāyai
(PB 15.11.15) upavatyo bhavanti pratiṣṭhāyai parivatyo bhavanti sarvasya paryāptyai
(PB 15.11.16) caturviṃśa eva stomo bhavati tejase brahmavarcasāya

(PB 15.12.1) virāṭsu vāmadevyam agniṣṭomasāma bhavati śāntyai kḷptyai
(PB 15.12.2) sad vai vāmadevyaṃ sāmnāṃ sad virāṭ chandasāṃ sat trayastriṃśaḥ stomānāṃ satām antān saṃdhāyottiṣṭhanty api ha putrasya sattvam aśnute
(PB 15.12.3) brahmavādino vadanti yatas sattrād udasthātā3 sthitā3d iti yad yata iti brūyur apratiṣṭhānā aprajaso bhaviṣyantīty enān brūyād yat sthitād iti brūyuḥ sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīty enān brūyāt pūrṇād eva pūrṇam abhyudasthāmeti brūyuḥ
(PB 15.12.4) ete vai pūrṇāt pūrṇam abhyuttiṣṭhanti ye vāmadevyena stutvottiṣṭhanti
(PB 15.12.5) antarikṣaṃ vai vāmadevyam antarikṣeṇedaṃ sarvaṃ pūrṇam
(PB 15.12.6) eṣa vai samṛddhaḥ stomo yat trayastriṃśas trayastriṃśadakṣarāsu samṛddhāv eva pratitiṣṭhanti
(PB 15.12.7) sarveṣāṃ vā etāś chandasāṃ rūpaṃ yāt tripadās tena gāyatryo yad ekādaśākṣarāṇi padāni tena triṣṭubho yat dvādaśākṣaraṃ padaṃ tena jagatyo yat trayastriṃśadakṣarās tena virājas tenaiva cānuṣṭubho na hy ekasmād akṣarād virādhayanti
(PB 15.12.8) trayastriṃśa eva stomo bhavati pratiṣṭhāyai devatāsu vā eṣa pratiṣṭhitaḥ
(PB 16.1.1) prajāpatir vā idam eka āsīn nāhar āsīn na rātrir āsīt so 'sminn andhe tamasi prāsarpat sa aicchat sa etam abhyapadyata tato vai tasmai vyaucchad vyuṣṭir vā eṣa āhriyate yad vai taj jyotir abhavat tat jyotiṣo jyotiṣṭvam
(PB 16.1.2) eṣa vāva prathamo yajñānāṃ ya etenāniṣṭvāthānyena yajate gartapatyam eva taj jīyate pra vā mīyate
(PB 16.1.3) yathā vā idam agner jātād agnayo vihriyanta evam etasmād adhy anye yajñā vihriyante
(PB 16.1.4) yo hi trivṛd anyaṃ yajñakratum āpadyate sa taṃ dīpayati yaḥ pañcadaśaḥ sa taṃ yaḥ saptadaśaḥ sa taṃ ya ekaviṃśaḥ sa tam
(PB 16.1.5) etat tad yad āhur eko yajña ity etad dhi sarve jyotiṣṭomā bhavanti
(PB 16.1.6) asthūrir vā eṣa santato yajño dvau dvau hi stomau savanaṃ vahatas trivṛt pañcadaśau prātaḥsavanaṃ pañcadaśasaptadaśau mādhyandinaṃ savanaṃ saptadaśaikaviṃśau tṛtīyasavanam
(PB 16.1.7) yā mitadakṣiṇaiva syād eṣa eva kārya iyaṃ vai jyotir iyam amitasya yantrikaiṣā vā etaṃ yantum arhati
(PB 16.1.8) tasya navatiśataṃ stotrīyās tāsāṃ yā aśītiśataṃ tāḥ ṣaṭtriṃśinyo virājaḥ ṣaḍ ṛtava ṛtuṣv eva virājā pratitiṣṭhati
(PB 16.1.9) atha yā daśaiṣā vā ātmanyā virāḍ etasyāṃ vā idaṃ puruṣaḥ pratiṣṭhitaḥ
(PB 16.1.5) gauś cāśvaś cāśvataraś ca gardabhaś cājāś cāvayaś ca vrīhayaś ca yavāś ca tilāś ca māṣāś caitasyām eva virāji pratitiṣṭhati
(PB 16.1.11) tasya dvādaśaṃ śataṃ dakṣiṇāḥ
(PB 16.1.12) vīrahā vā eṣa devānāṃ yaḥ somam abhiṣuṇoti yāḥ śataṃ vairaṃ tad devān avadayate 'tha yā daśa daśa prāṇāḥ prāṇāṃs tābhiḥ spṛṇoti yaikādaśyātmānaṃ tayā yā dvādaśī saiva dakṣiṇā
(PB 16.1.13) śleṣma vā etad yajñasya yad dakṣiṇā na vā aśleṣmā ratho vahaty atha śleṣmavatā yaṃ kāmaṃ kāmayate tam abhyaśnuta evam etena dakṣiṇāvatā yaṃ kāmaṃ kāmayate tam abhyaśnute
(PB 16.1.14) śubho vā etā yajñasya yad dakṣiṇā yad dakṣiṇāvatā yajate śubham evāsmin dadhāti
(PB 16.1.1) athaiṣa gauḥ
(PB 16.1.2) gavā vai devā asurān ebhyo lokebhyo 'nudantaibhyo lokebhyo bhrātṛvyaṃ nudate ya evaṃ veda
(PB 16.1.3) yad vai tad devā asurān ebhyo lokebhyo govayaṃs tad gor gotvam
(PB 16.1.4) govayati pāpmānaṃ bhrātṛvyaṃ ya evaṃ veda
(PB 16.1.5) tasya pañcadaśaṃ bahiṣpavamānaṃ vajro vai pañcadaśo vajram eva tat purastān nidadhāti tena vijayate
(PB 16.1.6) paśustomo vā eṣa evam iva vai paśuḥ samāhitaḥ śiraḥ sthavīyo 'ṇīyas yo grīvā pārśvābhyāṃ varīyāṃ sakthibhyāṃ variṣṭhaḥ
(PB 16.1.7) yat pañcadaśaṃ bahiṣpavamānaṃ bhavati trivṛt tyājyāni saptadaśa mādhyandinaṃ savanam ekaviṃśaṃ tṛtīyasavanaṃ rūpeṇaivainaṃ tat samardhayati
(PB 16.1.8) ekā saṃstutānāṃ virājam atiricyate tasmāt paśoḥ paścād atiriktam

(PB 16.2.1) athaiṣa gauḥ
(PB 16.2.2) gavā vai devā asurān ebhyo lokebhyo 'nudantaibhyo lokebhyo bhrātṛvyaṃ nudate ya evaṃ veda
(PB 16.2.3) yad vai tad devā asurān ebhyo lokebhyo govayaṃs tad gor gotvam
(PB 16.2.4) govayati pāpmānaṃ bhrātṛvyaṃ ya evaṃ veda
(PB 16.2.5) tasya pañcadaśaṃ bahiṣpavamānaṃ vajro vai pañcadaśo vajram eva tat purastān nidadhāti tena vijayate
(PB 16.2.6) paśustomo vā eṣa evam iva vai paśuḥ samāhitaḥ śiraḥ sthavīyo 'ṇīyasyo grīvā pārśvābhyāṃ varīyāṃsakthibhyāṃ variṣṭhaḥ
(PB 16.2.7) yat pañcadaśaṃ bahiṣpavamānaṃ bhavati trivṛnty ājyāni saptadaśa mādhyandinaṃ savanam ekaviṃśaṃ tṛtīyasavanaṃ rūpeṇaivainaṃ tat samardhayati
(PB 16.2.8) ekā saṃstutānāṃ virājam atiricyate tasmāt paśoḥ paścād atiriktam

(PB 16.3.1) athaiṣa āyuḥ
(PB 16.3.2) āyuṣā vai devā asurān āyuvatāyute bhrātṛvyaṃ ya evaṃ veda
(PB 16.3.3) svargakāmo yajeta
(PB 16.3.4) ūrdhvāḥ stomā yanty anapabhraṃśāya
(PB 16.3.5) etenaivāmayāvinaṃ yājayed atirātraḥ kāryaḥ
(PB 16.3.6) sa gāyatrīṃ saṃpadyate prāṇo gāyatry āyur eṣa āyuś caivāsmin prāṇaṃ cobhe samīcī dadhāti
(PB 16.3.7) svargyā vā ete stomā yat jyotir bhavati jyotir evāsmai sa purastād dharaty athaiṣa gaur ekayā virājam atirikta ārambhaṇam eva tad athaiṣa āyur ekasyā virāja ūna āsāda eva so 'tho ūnātiriktau stomau mithunau prajātyai
(PB 16.3.8) ete vai trikadrukāḥ stomā etair vā indraḥ sarvāṃ tṛptim atṛpyat
(PB 16.3.9) tṛpyati prajayā paśubhir ya evaṃ veda

(PB 16.4.1) prajāpatiḥ prajā asṛjata tā asmai śraiṣṭhyāya nātiṣṭhanta sa āsāṃ diśāṃ prajānāṃ ca rasaṃ pravṛhya srajaṃ kṛtvā pratyamuñcata tato 'smai prajāḥ śraiṣṭhyāyātiṣṭhanta
(PB 16.4.2) tiṣṭhante 'smai samānāḥ śraiṣṭhyāya ya evaṃ veda
(PB 16.4.3) so 'kāmayatendro me prajāyāṃ śreṣṭhaḥ syād iti tām asmai srajaṃ pratyamuñcat tato vā indrāya prajāḥ śraiṣṭhyāyātiṣṭhanta tac chilpaṃ paśyantyo yat pitary apaśyan
(PB 16.4.4) tasmād yaḥ putrāṇāṃ dāyaṃ dhanatamam ivopaiti taṃ manyante 'yam evedaṃ bhaviṣyatīti
(PB 16.4.5) tato vā idam indro viśvam ajayad yad viśvam ajayat tasmād viśvajit
(PB 16.4.6) so 'kāmayata yan me 'nabhijitaṃ tad abhijayeyam iti sa etam abhijitam apaśyat tenānabhijitam abhyajayat
(PB 16.4.7) yad abhijid bhavaty anābhijitasyābhijityai
(PB 16.4.8) tau vā etāv indrastomau vīryavantau śilpaṃ vā etau nāma stomāv āstām
(PB 16.4.9) paśyate gṛhe śilpaṃ ya evaṃ veda
(PB 16.4.10) na vai yamau nāma stomau sto yo yamābhyāṃ yajetaitābhyāṃ yajeta samṛdhyai
(PB 16.4.11) punarabhyāvartaṃ stomā bhavanti punarabhyāvartaṃ hy etābhyām indro 'jitam ajayat
(PB 16.4.12) trīṃs trivṛdabhijitaḥ praṇayati trīn pañcadaśaḥ trīn saptadaśaḥ trīn ekaviṃśas te dvādaśa saṃpadyante dvādaśa māsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatim evāpnoti
(PB 16.4.13) caturas trivṛdviśvajitaḥ praṇayati caturaḥ pañcadaśaś caturaḥ saptadaśas te dvādaśa saṃpadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatim evāpnoti

(PB 16.5.1) ''upa tvā jāmayo gira'' ity upavatī pratipad bhavati stomasya rūpam
(PB 16.5.2) prāṇair vā eṣa vyṛdhyata ity āhur yaḥ sarvaṃ dadāti sarvān stomān sarvāṇi pṛṣṭhāny upaitīti yad vāyavyā bhavati prāṇānāṃ samṛdhyai
(PB 16.5.3) sarasvataś ca sarasvatyāś cottare bhavataḥ
(PB 16.5.4) mithunaṃ vā etad yat sarasvāṃś ca sarasvatī ca mithunam evāsya yajñamukhe dadhāti prajananāya
(PB 16.5.5) sāvitrī caturthī bhavati
(PB 16.5.6) duṣkaraṃ vā eṣa karoti yaḥ sarvaṃ dadāti yat sāvitrī bhavati savitṛprasṛtaṃ me karmāsad iti savitṛprasūtam evāsya karma bhavati
(PB 16.5.7) brāhmaṇaspatyā pañcamī bhavati
(PB 16.5.8) brahma vai brahmaṇaspatir brahmaivāsya yajñamukhe dadhāti
(PB 16.5.9) āgnipāvamānī ṣaṣṭhī bhavati
(PB 16.5.10) agnir evainaṃ niṣṭapati pavamānaḥ punāti pūtam evainaṃ yajñiyaṃ pṛṣṭhāny upanayati
(PB 16.5.11) yanti vā ete patha ity āhur ye saṃbhāryāḥ kurvate
(PB 16.5.12) pāvamāna uttamas tṛco bhavati tena patho nayanti
(PB 16.5.13) sa tu vai pṛṣṭhaiḥ stuvītety āhur ya etāni bahiṣpavamāne yuñjyād iti
(PB 16.5.14) upavatī pratipad bhavaty upa vai rathantaraṃ rathantaram evāsmai tayā yunakti
(PB 16.5.15) sarasvatī dvitīyā bhavati svargo lokaḥ sarasvān svargo loko bṛhad bṛhad evāsmai tayā yunakti
(PB 16.5.16) sarasvatyās tṛtīyā bhavati vāg vai sarasvatī vāg vairūpaṃ vairūpam evāsmai tayā yunakti
(PB 16.5.17) sāvitrī caturthī bhavati prajāpatir vai savitā prajāpatir vairājaṃ vairājam evāsmai tayā yunakti
(PB 16.5.18) brāhmaṇaspatyā pañcamī bhavati brahma vai brahmaṇaspatir brahma śakvaryaḥ śakvarīr evāsmai tayā yunakti
(PB 16.5.19) āgnipāvamānī ṣaṣṭhī bhavati gāyatrī vai revatī gāyatracchandā agnī revatīr evāsmai tayā yunakti
(PB 16.5.20) na catvāri ṣaḍbhyo vibhavanti yad aniruktāni tena vibhavanti
(PB 16.5.21) sarvāṇi svārāṇy ājyāni taj jāmi nānādevatyaiḥ stuvanty ajāmitāyai
(PB 16.5.22) ''suṣamiddho na āvaha-'' ity āpriya ājyāni bhavanti
(PB 16.5.23) prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam [thus BI; KSS ātmanam] āprīṇād dugdha iva vā eṣa riricāno yaḥ sarvaṃ dadāti yad āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti
(PB 16.5.24) etarhi tu vai pṛṣṭhāni yathāyatanaṃ kalpanta ity āhur yad rathantaraṃ prathamaṃ bṛhad uttamaṃ madhya itarāṇīti
(PB 16.5.24) jāmi vā etad yajñe kriyata ity āhur yat sarvāṇi nidhanavanti saha kriyanta iti yad antarā somā yanty antarokthāni śasyante 'ntarā vaṣaṭkurvanti tenājāmi
(PB 16.5.26) vyatyāsam iḍāś ca nidhanāni cāhus tenājāmi
(PB 16.5.27) cyavante vā etad revatyaḥ svād āyatanād ity āhur yat trayastriṃśāt stomād yantīti yad gāyatryo bhavanti tenāyatanān na cyavante yā hi kā ca gāyatrī sā revatī

(PB 16.6.1) paraśubhir vā eṣa vyṛdhyata ity āhur yaḥ sarvaṃ dadāti tac chavīṃ paridhatte paśubhir eva samṛdhyate
(PB 16.6.2) rohiṇī chavī bhavaty etad vai paśunāṃ bhūyiṣṭhaṃ rūpaṃ yad rohitaṃ sākṣād evainān avarundhe
(PB 16.6.3) araṇye tisro vasaty āraṇyaṃ tābhir annādyam avarundhe
(PB 16.6.4) udumbare vasaty ūrg udumbara ūrjam evāvarundhe
(PB 16.6.5) khanitreṇa jīvaty avṛttim apajayati
(PB 16.6.6) ubhayataḥkṣṇud abhrir bhavaty ubhayata evāsmā annādyaṃ rajaty asmāc ca lokād amuṣmāc ca
(PB 16.6.7) niṣādeṣu tisro vasaty asyāṃ vā ete parīttā yad evāsyām annādyaṃ tad avarundhe
(PB 16.6.8) jane tisro vasati janyaṃ tābhir annādyam avarundhe
(PB 16.6.9) samānajane tisraḥ samānajanyaṃ tābhiḥ
(PB 16.6.10) dvādaśaitā rātrayo bhavanti dvādaśamāsāḥ saṃvatsaraḥ saṃvatsaram anv annādyaṃ prajāyate tad evāptvāvarundhe
(PB 16.6.11) saṃvatsaraṃ na yāced āmādyam iva vā etad yaḥ sadyodattaṃ pratyatti sadyo vai devānaṃ saṃvatsaraḥ
(PB 16.6.12) nodīyamānaṃ prati nuden nādyasyāpratinodāya
(PB 16.6.13) uṣṇīṣaṃ bibharti śilpatvāya
(PB 16.6.14) na mṛnmayena pibed āhutir vā eṣā yad brāhmaṇasya mukhaṃ na vai mṛnmayam āhutim ānaśe 'tha yad amṛnmayapo bhavati sva eva mukha āhutiṃ juhoti

(PB 16.7.1) pañcaviṃśo 'gniṣṭomaḥ
(PB 16.7.2) sarvajitā vai devāḥ sarvam ajayan sarvasyāptyai sarvasya jityai sarvam evaitenāpnoti sarvaṃ jayati
(PB 16.7.3) tasya mahāvrataṃ pṛṣṭham
(PB 16.7.4) arkyaṃ śasyate
(PB 16.7.5) caturviṃśatiḥ saṃvatsarasyārdhamāsāḥ saṃvatsaraḥ pañcaviṃśo 'nnaṃ vrataṃ saṃvatsarād etenānnādyam avarundhe
(PB 16.7.6) annādo bhavati ya evaṃ veda
(PB 16.7.7) etena vai gaurāṅgirasaḥ sarvaṃ pāpmānam atarat sarvaṃ pāpmānaṃ taraty etena stomena tuṣṭuvānaḥ

(PB 16.8.1) athaiṣa jyotiḥ
(PB 16.8.2) parāṅ vai trirātro 'rvāṅ agniṣṭomo yas trirātre vibhraṃśate na tasmin punar asty atha yo 'gniṣṭome prāyaścittimat tad api hy etenaikaviṃśatidakṣiṇena punar yajeta yasmin hy eva yajñakratau vibhraṃśate saiva tasya prāyaścittiḥ
(PB 16.8.3) upasadi sahasraṃ prātaranuvākam anvāha tad asau lokaḥ sahasraṃ dakṣiṇās tad antarikṣaṃ sahasram etāny akṣarāṇi tad ayaṃ loka eṣu lokeṣu pratitiṣṭhati ya evaṃ veda
(PB 16.8.4) ṛksthā vā anyat sahasram ity āhur akṣaresthā anyad iti yat trirātre dīyate tadṛksthā/ atha yad agniṣṭome tad akṣaresthā
(PB 16.8.5) yat sahasrākṣarāsu brahmasāma bhavati sahasrasyaiva sā pratiṣṭutiḥ
(PB 16.8.6) yāvad vai sahasraṃ gāva uttarādharā ity āhus tāvad asmāt lokāt svargo loka iti tasmād āhuḥ sahasrayājī vā imān lokān prāpnoti
(PB 16.8.7) paśubhir vā eṣa vyṛdhyata ity āhur yaḥ sadyaḥ sahasraṃ dadātīti paṅktiṣu brahmasāma bhavati pāṅkto yajñaḥ pāṅktāḥ paśavo yajña eva paśuṣu pratitiṣṭhati
(PB 16.8.8) trivṛtaṃ stomaṃ saṃpadyate virājaṃ chandaḥ
(PB 16.8.9) prāṇo vai trivṛd annaṃ virāṭ na vai prāṇa ṛte 'nnāt pārayati nānnam ṛte prāṇāt prāṇeṣu caivānnādye ca pratitiṣṭhati

(PB 16.9.1) athaiṣa sarvajyotiḥ sarvasyāptiḥ sarvasya jitiḥ sarvam evaitenāpnoti sarvaṃ jayati
(PB 16.9.2) paramo vā eṣa yajñaḥ paramaṃ sahasraṃ paramatāṃ gacchati ya evaṃ veda
(PB 16.9.3) tasya dviśatāḥ stotrīyā anto vai vāco dviśatamantaḥ sahasramanta eva tad antaṃ pratiṣṭāpayati
(PB 16.9.4) kṛtastomo vā eṣa sarvam evaitenāpnoti sarvaṃ jayati sarvaṃ hi kṛtena jayati
(PB 16.9.5) virājaṃ saṃpadyate 'nnaṃ virāḍ annādyam evāvarundhe
(PB 16.9.6) ekaviṃśo 'gniṣṭomo bhavati pratiṣṭhā vā ekaviṃśo 'ntata eva yajñasya pratitiṣṭhati

(PB 16.10.1) athaiṣa viśvajyotir ukthyaḥ
(PB 16.10.2) paśavo vā ukthāni paśavo viśvaṃ jyotir viśva eva jyotau paśuṣu pratitiṣṭhati
(PB 16.10.3) aharbhir vai trirātra imān lokān āpnoti savanair eṣa uttamam uttaraṃ trirātrasyāhar varṣīya uttaram uttaram etasya savanaṃ varṣīyas tena trirātram āpnoty uttara uttara eṣāṃ lokānāṃ jyāyāṃs tenemān lokān āpnoti
(PB 16.10.4) asthūrir vā eṣa santato yajño dvau dvau hi stomau savanaṃ vahataḥ
(PB 16.10.5) trivṛtpañcadaśau prātaḥsavanaṃ saptadaśapañcaviṃśau mādhyandinaṃ savanaṃ caturviṃśaikaviṃśau tṛtīyasavanam
(PB 16.10.6) yad vai yukte santata ādhīyate vahati tadyathā yukte santata ādadhyād evam etasmin sahasram ādhīyate
(PB 16.10.7) ubhe bṛhadrathantare bhavataḥ
(PB 16.10.8) iyaṃ vai rathantaraṃ dyaur bṛhad evāsmāl lokād gāyaty evāmuṣmād ubhayor anayor lokayoḥ pratitiṣṭhati
(PB 16.10.9) anuṣṭubhy ātharvaṇaṃ bhavati
(PB 16.10.10) bheṣajaṃ vai devānām atharvāṇo bheṣajāyaivāriṣṭyai
(PB 16.10.11) udvaṃśīyam ukthānām antato bhavati sarveṣāṃ vā etat pṛṣṭhānāṃ rūpaṃ sarveṣv eva rūpeṣu pratitiṣṭhati
(PB 16.10.12) uktho bhavati paśavo vā ukthāni paśavaḥ sahasraṃ paśuṣv eva tat paśūn dadhāti

(PB 16.11.1) yo vā agniṣṭome trirātraṃ protaṃ vidyāt so 'gniṣṭome sahasraṃ dadyāt trirātrāyatanaṃ hi sahasram
(PB 16.11.2) ''upāsmai gāyatā naraḥ'' ''upoṣu jātam apturaṃ'' ''pavasva vāco agriya'' iti pratipado bhavanty etad vai trirātram akaḥ
(PB 16.11.3) pavamāne rathantaraṃ karoti pavamānasyāntyaṃ vāmadevyaṃ bṛhat pṛṣṭham
(PB 16.11.4) iyaṃ vai rathantaram antarikṣaṃ vāmadevyaṃ dyaur bṛhad ime lokās trirātro yad etāni sāmāni sadhryañci karotīmān eva tal lokān saṃdadhāti tena trirātram āpnoti
(PB 16.11.5) kakubhaṃ prācīm udūhati
(PB 16.11.6) puro hy etayā satyā apaśuvīryaṃ karoti
(PB 16.11.7) tasyām iḍānāṃ saṃkṣāraḥ puruṣo vai kakup paśava iḍānāṃ saṃkṣāra ātmany eva tat paśūn pratiṣṭhāpayati
(PB 16.11.8) ''pratnaṃ pīyūṣaṃ pūrvyaṃ yad uktham'' iti satobṛhatyo bhavanti
(PB 16.11.9) satobṛhatyā vai devā imān lokān vyāpnuvann imān evaitābhir lokān vyāpnoti
(PB 16.11.10) tā vā etā gāyatryo yat tripadās tena gāyatryas tā vā etā jagatyo yad dvādaśākṣarāṇi padāni tena jagatyas tā vā etā bṛhatyo yat ṣaṭtriṃśadakṣarās tena bṛhatyaḥ sarveṣāṃ vā etāś chandasāṃ rūpaṃ sarvāṇi rūpāṇi paśūnām avarundhe
(PB 16.11.11) etad vai pratyakṣaṃ mahāvrataṃ tasya gāyatraṃ śiro bṛhadrathantare pakṣau vāmadevyam ātmā yajñāyajñīyaṃ pucchaṃ dakṣiṇā evārkyam eṣa vāva pratyakṣaṃ mahāvratena stuvate ya etena yajate
(PB 16.11.12) tasya bṛhat pṛṣṭhaṃ paṅktiṣu brahmasāma tad āhuś chando vyādhīyate yad bṛhat pṛṣṭhaṃ bhavati paṅktiṣu brahmasāmeti
(PB 16.11.13) śrāyantīyam eva kāryaṃ na chando vyādhīyate
(PB 16.11.14) eṣo sahasrasya pratiṣṭutiḥ
(PB 16.11.15) sahasram anyam abhitiṣṭhatīty āhuḥ sahasram anyo 'nvātiṣṭhatīti
(PB 16.11.16) kakubhaṃ prācīm udūhaty atha yad eṣā dvipadā kakubho loke kriyate sahasrasyaiva so 'nvāsthāyaḥ
(PB 16.11.17) anuṣṭubhaṃ saṃpadyate vāg anuṣṭub vāk trirātras tena trirātram āpnoti

(PB 16.12.1) ādityāś cāṅgirasaś cādīkṣanta te svarge loke 'spardhanta te 'ṅgirasa ādityebhyaḥ śvaḥ sutyāṃ prābruvaṃs ta ādityā etam apaśyaṃs taṃ sadyaḥ parikrīyāyāsyam udgātāraṃ vṛtvā tena stutvā svargaṃ lokam āyann ahīyantāṅgirasaḥ
(PB 16.12.2) bhrātṛvyavān yajeta
(PB 16.12.3) bhavaty ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda
(PB 16.12.4) tasmā amum ādityam aśvaṃ śvetaṃ kṛtvā dakṣiṇām ānayaṃs te pratigṛhya vyabhraṃśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇāt
(PB 16.12.5) tad āyāsyāni bhavanti bheṣajāyaiva śāntyai
(PB 16.12.6) svargakāmo yajeta
(PB 16.12.7) bṛhatīṃ saṃpadyate bṛhatyā vai devāḥ svargaṃ lokam āyan svargam evaitena lokam āpnoti
(PB 16.12.8) paśukāmo yajeta
(PB 16.12.9) paśavo vai bṛhatī paśuṣv eva pratitiṣṭhati

(PB 16.13.1) etasyaivaikaviṃśam agniṣṭomasāma kṛtvāmayāvinaṃ yājayet
(PB 16.13.2) prāṇo vai trivṛt prāṇa ādityaḥ prāṇair eṣa vyṛdhyate ya āmayāvī prāṇair evainaṃ samardhayati [thus BI; KSS seems to read samarṅghayati]
(PB 16.13.3) virājaṃ saṃpadyate 'pa vā etasmād annādyaṃ krāmati ya āmayāvy annaṃ virāḍ annadyam evāsmin dadhāti
(PB 16.13.4) ekaviṃśo 'gniṣṭomo bhavaty apratiṣṭhito vā eṣa ya āmayāvī pratiṣṭhaikaviṃśaḥ praty eva tiṣṭhati
(PB 16.13.5) etenaivānnādyakāmo vā pratiṣṭhākāmo vā yajetānnaṃ virāṭ pratiṣṭhaikaviṃśo 'tty annaṃ pratitiṣṭhati
(PB 16.13.6) urvarā vedir bhavaty etad vā asyā vīryavattamaṃ vīryeṇaiva yajñaṃ samardhayati
(PB 16.13.7) khala uttaravedir atra hi sa rasaḥ samavaiti sarasam eva yajñaṃ karoti
(PB 16.13.8) khalevālī yūpo bhavaty etayā hi taṃ rasam utkṛṣanti
(PB 16.13.9) trivatsaḥ sāṇḍaḥ somakrayaṇaḥ sendratvāya
(PB 16.13.10) sarvā diśo 'śvarathāḥ somapravākā vidhāvanti
(PB 16.13.11) sarvābhya evāsmai digbhyo 'nnādyam avarundhe
(PB 16.13.12) yojane caturvāhiṇā prācyāṃ diśi prāhaivam iva vā adhvāno vimitā yaivādhvano mātrātāṃ dhāvayanti traipade praṣṭhivāhinodīcyāṃ gavyūtau dvyogena praticyāṃ krośe sthūriṇā dakṣiṇaitad vai diśāṃ rūpaṃ yadaiva diśāṃ rūpaṃ tena yajñaṃ samardhayanti
(PB 16.13.13) sakṣīradṛtayo rathā bhavanti tato yan navanītam udiyāt tadājye 'pi kāryaṃ sadyastvāya

(PB 16.14.1) athaiṣo 'ṅgirasām anukrīḥ
(PB 16.14.2) etena vā aṅgirasa ādityān āpnuvan yo hīna ānujāvara iva syāt sa etena yajetāpnoti pūrveṣāṃ prahām āpnuvan hy etenāṅgirasa ādityān
(PB 16.14.3) tasya caturviṃśau pavamānau
(PB 16.14.4) caturviṃśatyakṣarā gāyatrī gāyatryā vai devā imān lokān vyāpnuvann imān evaitena lokān vyāpnoti
(PB 16.14.5) tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarundhe prāṇo gāyatrī prajananaṃ prāṇād eva gāyatryāḥ prajāyate
(PB 16.14.6) ubhaye stomā yugmantaś cāyujaś [thus BI; KSS cāryujaś] ca tan mithunaṃ tasmān mithunāt prajāyate
(PB 16.14.7) virājaṃ saṃpadyate 'nnaṃ virāḍ annādyam evāvarundhe
(PB 16.14.8) ekaviṃśo 'gniṣṭomo bhavati pratiṣṭhā vā ekaviṃśo 'ntata eva yajñasya pratitiṣṭhati

(PB 16.15.1) athaiṣa viśvajic chilpaḥ
(PB 16.15.2) śilpaṃ vā eṣa stomānāṃ paśyati gṛhe śilpaṃ ya evaṃ veda
(PB 16.15.3) tasyāṣṭādaśau pavamānau
(PB 16.15.4) cakrīvān vā eṣa yajñaḥ kāmāya yaṃ kāmaṃ kāmayate tam etenābhyaśnute yatra hi cakrīvatā kāmayate tad abhyaśnute
(PB 16.15.5) svargakāmo yajeta
(PB 16.15.6) svargo lokaḥ pṛṣṭhāni svargam evaitena lokam āpnoti
(PB 16.15.7) tejo brahmavarcasaṃ pṛṣṭhāni yad ekadhā pṛṣṭhāni bhavanty ekadhaivāsmiṃs tejo brahmavarcasaṃ dadhāti
(PB 16.15.8) annaṃ paśavaḥ pṛṣṭhāni yad ekadhā pṛṣṭhāni bhavanty ekadhaivāsminn annādyaṃ paśūn dadhāti
(PB 16.15.9) tad āhur nānālokāni pṛṣṭhāni yad ekasmin yajñakratau samavarudhyanta īśvaro yajamāno 'pratiṣṭhātor iti
(PB 16.15.10) ekaviṃśaṃ hotuḥ pṛṣṭhaṃ bhavati pratiṣṭhā vā ekaviṃśo madhya eva yajñasya pratitiṣṭhaty ekaviṃśo 'gniṣṭomo bhavati pratiṣṭhā vā ekaviṃśo 'ntata eva yajñasya pratitiṣṭhati
(PB 16.15.11) dvāv etāv ekaviṃśau bhavato dvipād yajamāno yajamānam eva yajñe paśuṣu ca pratiṣṭhāpayati

(PB 16.16.1) athaiṣa ekatrikaḥ prajāpater udbhit
(PB 16.16.2) etena vai prajāpatir eṣāṃ lokānām udabhinat
(PB 16.16.3) kṛtastomo vā eṣa udbhinnaṃ hy eva kṛtasya
(PB 16.16.4) yad ekayā stuvanty eko vai prajāpatiḥ prajāpatim evāpnoty atha yat tisṛbhis traya ime lokā eṣv eva lokeṣu pratitiṣṭhati
(PB 16.16.5) tā u catasras saṃpadyante catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhati
(PB 16.16.6) gāyatrīṃ saṃpadyate tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarundhe
(PB 16.16.7) prāṇo gāyatrī prajananaṃ prāṇād eva gāyatryāḥ prajāyate
(PB 16.16.8) ''ayā rucā hariṇyā punāna'' ity ārbhavaḥ pavamānaḥ
(PB 16.16.9) sarveṣāṃ vā eṣā chandasāṃ rūpaṃ sarveṣv eva chandaḥsv ārbhavaṃ pavamānaṃ pratiṣṭhāpayati
(PB 16.16.10) tasyāṃ gāyatrapārśvaṃ na gāyatrād eti na sāmno na nidhanāt

(PB 17.1.1) devā vai svargaṃ lokam āyaṃs teṣāṃ daivā ahīyanta vrātyāṃ pravasantas ta āgacchan yato devāḥ svargaṃ lokam āyaṃs tena taṃ stomaṃ na chando 'vindan yena tān āpsyaṃs te devā maruto 'bruvann etebhyas taṃ stomaṃ tac chandaḥ prayacchata yenāsmān āpnavān iti tebhya etaṃ ṣoḍaśaṃ stomaṃ prāyacchan parokṣam anuṣṭubhaṃ tato vai te tān āpnuvan
(PB 17.1.2) hīnā vā ete hīyante ye vrātyāṃ pravasanti na hi brahmacaryaṃ caranti na kṛṣiṃ vaṇijyāṃ ṣoḍaśo vā etat stomaḥ samāptum arhati
(PB 17.1.3) marutstomo vā eṣa yāni kṣudrāṇi chandāṃsi tāni marutām
(PB 17.1.4) kakubhaṃ prācīm udūhaty atha yad eṣā dvipadā kakubho loke kriyate rūpeṇaivenāṃs tat samardhayati
(PB 17.1.2) ''adhāhīndra girvaṇa'' iti viṣamaṃ chando viṣama iva vai vrātaḥ sarvān evaitān samān karoti
(PB 17.1.6) tāsu dyautānam
(PB 17.1.7) dyutāno mārutas teṣāṃ gṛhapatir āsīt ta etena stomenāyajanta te sarva ārdhnuvan yad etat sāma bhavaty ṛdhyā eva
(PB 17.1.8) yan niruktaṃ nidhanam upeyur gṛhapatir evardhnuyād apetara ārdhnītātha yad aniruktam upayanti sarvān evaitān ṛddhau bhūtau pratiṣṭhāpayati
(PB 17.1.9) garagiro vā ete ye brahmādyaṃ janyam annam adanty aduruktavākyaṃ duruktam āhur adaṇḍyaṃ daṇḍena ghnantaś caranty adīkṣitā dīkṣitavācaṃ vadanti ṣoḍaśo vā eteṣāṃ stomaḥ pāpmānaṃ nirhantum arhati yad ete catvāraḥ ṣoḍaśā bhavanti tena pāpmano 'dhi nirmucyante
(PB 17.1.10) ''devo vo draviṇodā'' ity agniṣṭomasāma kāryaṃ devatāsv evainān pratiṣṭhāpayati
(PB 17.1.11) atho khalv āhuḥ ''adarśi gātuvittama'' ity eva satobṛhatīṣu kāryaṃ viṣama iva vai vrātaḥ sarvān evainān satobṛhataḥ karoti
(PB 17.1.12) tad āhuḥ śithilam iva vā etat chandaś carācaraṃ yat satobṛhatī ''devo vo draviṇodā '' ity eva kāryam
(PB 17.1.13) eṣā vai pratiṣṭhitā bṛhatī yā punaḥpadā tad yat padaṃ punar ārabhate tasmāt putro mātaram adhyeti
(PB 17.1.14) uṣṇīṣaṃ ca pratodaś ca jyāhṇoḍaś ca vipathaś ca phalakāstīrṇaḥ kṛṣṇaśaṃ vāsaḥ kṛṣṇavalakṣe ajine rajato niṣkas tad gṛhapateḥ
(PB 17.1.15) valūkāntāni dāmatūṣāṇītareṣāṃ dve dve dāmanī dve dve upānahau dviṣaṃhitāny ajināni
(PB 17.1.16) etad vai vrātyadhanaṃ yasmā etad dadati tasminn eva mṛjānā yānti
(PB 17.1.17) trayastriṃśatā trayastriṃśatā gṛhapatim abhisamāyanti trayastriṃśad dhi devā ārdhnuvan ṛdhyā eva
(PB 17.2.1) athaiṣa ṣaṭṣoḍaśī ye nṛśaṃsā ninditāḥ santo vrātyāṃ pravaseyus ta etena yajeran
(PB 17.2.2) abhipūrveṇa vā ete pāpmanā gṛhītā ye nṛśaṃsā ninditāḥ santo vrātyāṃ pravasanti yat ṣaṭṣoḍaśāni stotrāṇi bhavanti tena pāpmāno 'dhi nirmucyante
(PB 17.2.3) yad ekaviṃśo 'gniṣṭomo bhavati pratiṣṭhāyā ekaviṃśo madhyata eva yajñasya pratitiṣṭhati
(PB 17.2.4) uktho bhavati paśavo vā ukthāni paśavo nṛśaṃsam agryaṃ pariṇayanti paśubhir evainān agryaṃ pariṇayati

(PB 17.3.1) athaiṣa dviṣoḍaśo ye kaniṣṭhāḥ santo vrātyāṃ pravaseyus ta etena yajeran
(PB 17.3.2) hīnā vā ete ahīyante ye kaniṣṭhāḥ santo vrātyāṃ pravasanti yat trivṛtaḥ pavamānā bhavanti mukhaṃ vai trivṛt stomānāṃ mukhata evainān yajñasya pariṇayati
(PB 17.3.3) yad vai ṣoḍaśe stotre bhavatas tena pāpmano 'dhi nirmucyante
(PB 17.3.4) ekaviṃśo 'gniṣṭomo bhavati pratiṣṭhā vā ekaviṃśo 'ntata eva yajñasya pratitiṣṭhati

(PB 17.4.1) athaiṣa śamanīcāmeḍhrāṇāṃ stomo ye jyeṣṭhāḥ santo vrātyāṃ pravaseyus ta etena yajeran
(PB 17.4.2) agrād agraṃ rohanty ūrdhvāḥ stomā yanty anapabhraṃśāya
(PB 17.4.3) etena vai śamanīcāmeḍhrā ayajanta teṣāṃ kuṣītakaḥ sāmaśravaso gṛhapatir āsīt tān luśākapiḥ khārgalir anuvyāharad avākīrṣata kanīyāṃsau stomāv upāgur iti tasmāt kauṣītakānāṃ na kaś canātīva jihīte yajñāva kīrṇā hi

(PB 17.5.1) indro vai triśirasaṃ tvāṣṭram ahaṃs tam aślīlā vāg abhyavadat so 'gnim upādhāvat sa etad agnistotram apaśyat tad ātmany adhividhāya tenainam ayājayat tenāsyāślīlāṃ vācam apāhan
(PB 17.5.2) apāślīlāṃ vācaṃ hate ya evaṃ veda
(PB 17.5.3) yo 'pūta iva syād agniṣṭutā yajetāgninaivāsya pāpmānam apahatya trivṛtā tejo brahmavarcasaṃ dadhāti
(PB 17.5.4) tad āhur yat trivṛd bhavaty ekasmād evāṅgāt pāpmānam apahanti mukhād eveti
(PB 17.5.5) jyotiṣṭoma eva kāryaḥ
(PB 17.5.6) yat trivṛd bhavati yad evāsya mukhato 'pūtaṃ tat tenāpahanti yat pañcadaśo yad evāsyorasto bāhvor apūtaṃ tat tenāpahanti yat saptadaśo yad evāsya madhyato 'pūtaṃ tat tenāpahanti yad ekaviṃśo yad evāsya pador aṣṭhīvator apūtaṃ tat tenāpahanti
(PB 17.5.7) vaiśvānaraṃ vā eṣa praviśatīty āhur yo 'gniṣṭutā yajata iti vāravantīyam agniṣṭomasāma kāryaṃ tasya yad apūtaṃ tad agniḥ kṣāpayaty athetaraḥ śuciḥ pūta udeti

(PB 17.6.1) trivṛd agniṣṭud agniṣṭomas tasya vāyavyāsv agniṣṭomasāma
(PB 17.6.2) brahmavarcasakāmo yajeta
(PB 17.6.3) tejo vai trivṛd brahmavarcasaṃ yad vāyavyāsv agniṣṭomasāma bhavaty upaivainaṃ tad dhamati
(PB 17.6.4) yathā hiraṇyaṃ niṣṭaped evam enam agniṣṭun niṣṭapati

(PB 17.7.1) etasyaiva revatīṣu vāravantīyam agniṣṭomasāma kṛtvā paśukāmo yajeta
(PB 17.7.2) jaratkakṣo vā eṣa yo 'paśur yathā vai jaratkakṣe paśavo na ramanta evam etasmin paśavo na ramante yo 'paśur yadā vai jaratkakṣam agnir dahaty athainam abhivarṣaty athāsminn oṣadhayo jāyante 'tha vai tasmin paśavo ramante
(PB 17.7.3) ramante 'smin paśavo ya evaṃ veda
(PB 17.7.4) yad evāsyāpaśavyaṃ tad agniṣṭun nirdahati yad agniṣṭun nirdahati tad adbhī revatībhiḥ śamayati

(PB 17.8.1) jyotiṣṭomenāgniṣṭutā yajñavibhraṣṭo yajeta
(PB 17.8.2) yasmin vā yajñakratau vibhraṃśeta
(PB 17.8.3) agnir vā etasya havyam atti yo yajñe vibhraṃśate na devatā havyaṃ gamayaty agnim evaikadhardhnoti
(PB 17.8.4) yad vai saṃśīryate 'thānyan niṣkurvanti tena tad yāti yadā vāva tan niṣkurvanty atha tad yāti yeṣv eva stomeṣu vibhraṃśate yasmin yajñakratau tair eva yajeta yeṣv eva stomeṣu vibhraṃśate yasmin yajñakratau teṣv eva pratitiṣṭhati

(PB 17.9.1) saptadaśenāgniṣṭutānnādyakāmo yajeta
(PB 17.9.2) annaṃ vai saptadaśo 'gnir annādyasya pradātāgnir evāsmā annādyaṃ prayacchati
(PB 17.9.3) annādo bhavati ya evaṃ veda
(PB 17.9.4) sarvaḥ saptadaśo bhavati prajāpatir vai saptadaśaḥ prajāpatim evāpnoti

(PB 17.10.1) trivṛd agniṣṭomas tasyāniruktaṃ prātaḥsavanam
(PB 17.10.2) prajāpatiḥ prajā asṛjata tā asmāt sṛṣṭā apākrāman sa etad aniruktaṃ prātaḥsavanam apaśyat tenāsāṃ madhyaṃ vyavait tā enam upāvartanta pary enam āviśan
(PB 17.10.3) grāmakāmo yajeta yad etad aniktaṃ prātaḥsavanaṃ bhavati madhyam evāsāṃ vyavaity upainam āvartante pary enaṃ viśanti
(PB 17.10.4) sa eṣa prajāpater apūrvo nāsmāt pūrvo bhavati ya evaṃ veda

(PB 17.11.1) trivṛd agniṣṭomaḥ
(PB 17.11.2) tasya prātaḥsavane sanneṣu nārāśaṃseṣv ekādaśadakṣiṇā vyādiśaty aśvadvādaśā madhyandine tā ubhayīr apākaroty ekādaśa tṛtīyasavane tā vaśāyām apākaroti
(PB 17.11.3) trayastriṃśad etā dakṣiṇā bhavanti trayastriṃśad devatā devatā evāpnoty aśvaś catustriṃśo dakṣiṇānāṃ prajāpatiś catustriṃśo devatānāṃ prajāpatim evāpnoti
(PB 17.11.4) sa eṣa bṛhaspatisavo bṛhaspatir akāmayata devānāṃ purodhāṃ gaccheyam iti sa etenāyajata sa devānāṃ purodhām agacchat
(PB 17.11.5) gacchati purodhāṃ ya evaṃ veda
(PB 17.11.6) sa eṣa sthapatisavo yaṃ sthāpatyāyābhiṣiñceran sa etena yajeta
(PB 17.11.7) gacchati sthāpatyaṃ ya evaṃ veda
(PB 17.11.8) kṛṣṇājine 'dhy abhiṣicyata etad vai pratyakṣaṃ brahmavarcasaṃ brahmavarcasa evādhy abhiṣicyate
(PB 17.11.9) ājyenābhiṣicyate teja ājyaṃ teja ātman dhatte

(PB 17.12.1) trivṛd agniṣṭomaḥ sa sarvasvāro yaḥ kāmayetānāmayatāmuṃ lokam iyām iti sa etena yajeta
(PB 17.12.2) prāṇo vai trivṛt prāṇaḥ svaraḥ prāṇān evāsya bahir ṇirādadhāti tājak pramīyate
(PB 17.12.3) trivṛd vai stomānāṃ kṣepiṣṭho yat trivṛd bhavaty āśīyaḥ saṃgacchātā ity ananto vai svaro 'nanto 'sau loko 'nantam evainaṃ svargaṃ lokaṃ gamayati
(PB 17.12.4) abhivatyaḥ pravatyo bhavanty asmād evainaṃ lokāt svargaṃ lokaṃ gamayanti
(PB 17.12.5) ārbhavapavamāne stūyamāna audumbaryā dakṣiṇā prāvṛto nipadyate tad eva saṃgacchate
(PB 17.12.6) sa eṣa śunaskarṇastoma etena vai śunaskarṇo bāṣkiho 'yajata tasmāc chunaskarṇastoma ity ākhyāyate

(PB 17.13.1) trivṛd agniṣṭomo vaiśvadevasya lokaḥ
(PB 17.13.2) āgneyī pratipad vaiśvadevaḥ paśur bārhaspatyānubandhyā
(PB 17.13.3) na yūpaṃ minvanti nottaravediṃ nivapanti
(PB 17.13.4) paridhau paśuṃ niyuñjanti
(PB 17.13.5) pañcāśad dakṣiṇā
(PB 17.13.6) ahataṃ vasāno 'vabhṛthād udeti caturo māso na māṃsam aśnāti na striyam upaiti
(PB 17.13.7) tataś caturṣu māseṣu varuṇapraghāsānāṃ loke dvidivaḥ
(PB 17.13.8) vāruṇī pratipan mārutaḥ paśuḥ
(PB 17.13.1) kavatī pratipad vāruṇaḥ paśuḥ
(PB 17.13.10) maitrāvaruṇy anūbandhyā minvanti yūpaṃ ny uttaravediṃ vapanti yūpe paśū niyuñjanti
(PB 17.13.11) śataṃ dakṣiṇā ahataṃ vasāno 'vabhṛthād udeti caturo māso na māṃsam aśnāti na striyam upaiti
(PB 17.13.12) tataś caturṣu māseṣu sākamedhānāṃ loke trirātraḥ
(PB 17.13.13) anīkavatī pratipad āgneyaḥ paśur mārutī pratipad aindrāgnaḥ paśur vaiśvakarmaṇī pratipad ekādaśinī paśavaḥ sauryānūbandhyā minvanti yūpaṃ ny uttaravediṃ vapanti yūpe paśūn niyuñjanti pañcāśacchataṃ dakṣiṇā
(PB 17.13.14) ahataṃ vasāno 'vabhṛthād udeti caturo māso na māṃsam aśnāti na striyam upaiti
(PB 17.13.15) tataś caturṣu māseṣu śunāsīryasya loke jyotiṣṭomo 'gniṣṭomaḥ
(PB 17.13.16) upavatī pratipad vāyavyaḥ paśur āśviny anūbandhyā minvanti yūpaṃ ny uttaravediṃ vapanti yūpe paśuṃ niyuñjanti dvādaśaṃ śataṃ dakṣiṇā
(PB 17.13.17) agniḥ saṃvatsaraḥ sūryaḥ parivatsaraś candramā idāvatsaro vāyur anuvatsaro 'gniṃ saṃvatsaraṃ vaiśvadevenāpnoti sūryaṃ parivatsaraṃ varuṇapraghāsaiś candramasam idāvatsaraṃ sākamedhair vāyum anuvatsaraṃ śunāsīryeṇa
(PB 17.13.18) haviryajñair vai devā imaṃ lokam abhyajayann antarikṣaṃ paśumadbhiḥ somair amum imān eva lokān āpnoty eṣu lokeṣu pratitiṣṭhati ya evaṃ veda
(PB 17.14.1) yadāgnihotraṃ juhoty atha daśa gṛhamedhina āpnoty ekayā rātryā, yadā daśa saṃvatsarān agnihotraṃ juhoty atha darśapūrṇamāsayājinam āpnoti, yadā daśa saṃvatsarān darśapūrṇamāsābhyāṃ yajate 'thāgniṣṭomayājinam āpnoti, yadā daśabhir agniṣṭomair yajate 'tha sahasrayājinam āpnoti, yadā daśabhiḥ sahasrair yajate 'thāyutayājinam āpnoti, yadā daśabhir ayutair yajate 'tha prayutayājinam āpnoti, yadā daśabhiḥ prayutair yajate 'tha niyutayājinam āpnoti, yadā daśabhir niyutair yajate 'thārbudayājinam āpnoti, yadā daśabhir arbudair yajate 'tha nyarbudayājinam āpnoti, yadā daśabhir nyarbudair yajate 'tha nikharvakayājinam āpnoti, yadā daśabhir nikharvakair yajate 'tha badvayājinam āpnoti, yadā daśabhir badvair yajate 'thākṣitayājinam āpnoti yadā daśabhir akṣitair yajate 'tha gaur bhavati, yadā gaur bhavaty athāgnir bhavati yadāgnir bhavaty atha saṃvatsarasya gṛhapatim āpnoti
(PB 17.14.2) yadā saṃvatsarasya gṛhapatir bhavaty atha vaiśvadevasya mātrām āpnoty ato vā itare parastarāṃ parastarām eva sarve
(PB 17.14.3) etān eva lokān āpnoty etān lokān jayati ya evaṃ veda

(PB 18.1.1) saptadaśo 'gniṣṭomaḥ
(PB 18.1.2) devāś ca vā asurāś ca prajāpater dvayāḥ putrā āsaṃs te 'surā bhūyāṃso balīyāṃsa āsan kanīyāṃso devās te devāḥ prajāpatim upādhāvan sa etam upahavyam apaśyat
(PB 18.1.3) sa aikṣata yan niruktam āhariṣyāmy asurā me yajñaṃ haniṣyantīti so 'niruktam āharat
(PB 18.1.4) sa uttame stotre ''devo vo draviṇodā'' iti devān abhiparyāvartata
(PB 18.1.5) tato devā abhavan parāsurāḥ
(PB 18.1.6) bhavaty ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda
(PB 18.1.7) atho khalv āhuḥ ''yajñāyajñā vo agnaya'' ity eva kāryam
(PB 18.1.8) agnir vai sarvā devatās tena na devatānāṃ kāṃ canāntar eti
(PB 18.1.9) indro yatīn sālāvṛkeyebhyaḥ prāyacchat tam aślīlā vāg abhyavadat sa prajāpatim upādhāvat tasmā etam upahavyaṃ prāyacchat taṃ viśve devā upāhvayanta tasmād upahavyaḥ
(PB 18.1.10) abhiśasyamānaṃ yājayet
(PB 18.1.11) devatā vā etaṃ parivrajanti yam anṛtam abhiśaṃsanti devatā evāsyānnam ādayanti
(PB 18.1.12) tasya pūtasya svaditasya manuṣyā annam adanti
(PB 18.1.13) grāmakāmo yajeta
(PB 18.1.14) mārutī bhavati marutau vai devānāṃ viśo viśam evāsmā anuniyunakty anapakrāmukāsmād viḍ bhavati
(PB 18.1.15) paśukāmo yajeta pauṣī bhavati
(PB 18.1.16) paśavo vai pūṣā paśūn evāvarundhe
(PB 18.1.17) vaiśvadevī bhavati viśve hy enaṃ devā upāhvayanta
(PB 18.1.18) bṛhatsāmā bhavati
(PB 18.1.19) prajāpatir hy enam indrāya prāyacchat
(PB 18.1.20) aśvaḥ śyavo dakṣiṇā
(PB 18.1.21) sa hy aniruktaḥ
(PB 18.1.22) sa brahmaṇe deyaḥ
(PB 18.1.23) brahmā vā ṛtvijām aniruktaḥ svenaivainaṃ tad rūpeṇa samardhayati
(PB 18.1.24) yāvad dha vai kumāre sadyo jāta eno nāsmiṃs tāvac ca naino bhavati ya evaṃ veda

(PB 18.2.1) saptadaśo 'gniṣṭomaḥ
(PB 18.2.2) tasya dvādaśa dīkṣopasadaḥ
(PB 18.2.3) svargakāmo yajeta
(PB 18.2.4) dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ svargo lokaḥ svargam evaitena lokam āpnoti
(PB 18.2.5) ghṛtavrato bhavati
(PB 18.2.6) devavrataṃ vai ghṛtaṃ devavratenaiva devatā apyeti
(PB 18.2.7) uttareṇottareṇa kāṇḍenopaity uttara uttara eṣāṃ lokānāṃ jyāyān svargasya samaṣṭyai
(PB 18.2.8) bṛhatsāma bhavati bṛhatā vai devāḥ svargaṃ lokam āyan svargam evetena lokam āpnoti
(PB 18.2.9) ṛtam uktvā prasarpanty ṛtenaivainaṃ svargaṃ lokaṃ gamayanti
(PB 18.2.10) somacamaso dakṣiṇā devatayaiva devatā apyeti
(PB 18.2.11) audumbaro bhavaty ūrg udumbara ūrjam evāvarundhe
(PB 18.2.12) sagotrāya brahmaṇe deyaḥ somapīthasyāvidohāya
(PB 18.2.13) sarvaḥ saptadaśo bhavati
(PB 18.2.14) dvādaśa māsāḥ pañcartavaḥ sa vai saṃvatsaraḥ saṃvatsaraḥ svargo lokaḥ svargam evaitena lokam āpnoti

(PB 18.3.1) saptadaśo 'gniṣṭomaḥ
(PB 18.3.2) tasya dīkṣaṇīyāyām iṣṭau dvādaśamānaṃ hiraṇyaṃ dadāti caturviṃśatimānaṃ prāyaṇīyāyāṃ dve caturviṃśatimāne ātithyāyāṃ catvāri caturviṃśatimānāni prātaḥ prathamāyām upasady aṣṭau caturviṃśatimānāny aparāhṇe prathamāyām upasadi ṣoḍaśacaturviṃśatimānāni prātar madhyamāyām upasadi dvātriṃśataṃ caturviṃśatimānāny aparāhṇe madhyamāyām upasadi catuḥṣaṣṭiṃ caturviṃśatimānāni prātar uttamāyām upasady aṣṭāviṃśatiśataṃ caturviṃśatimānāny aparāhṇa uttamāyām upasadi dve aṣṭāviṃśatiśatamāne agnīṣomīyasya paśor vapāyāṃ catvāry aṣṭāviṃśatiśatamānāni prātaḥ paśor vapāyām aṣṭāv aṣṭāviṃśatiśatamānāni prātaḥsavane sanneṣu nārāśaṃseṣu ṣoḍaśāṣṭāviṃśatiśatamānāni mādhyandine savane 'naḍucchataṃ ca rukmo hotuḥ srag udgātur dvātriṃśatam aṣṭāviṃśatiśatamānāni tṛtīyasavane sanneṣu nārāśaṃseṣu catuḥṣaṣṭim aṣṭāviṃśatiśatamānāny udayanīyāyām iṣṭāv aṣṭāviṃśatiśatam aṣṭāviṃśatiśatamānāni vaśāyā vapāyām
(PB 18.3.3) eṣa vā anaḍuho lokam āpnoti ya evaṃ veda
(PB 18.3.4) eṣa vai jyotiṣmantaṃ puṇyaṃ lokaṃ jayati ya evaṃ vidvān etena yajate

(PB 18.4.1) saptadaśo 'gniṣṭomaḥ
(PB 18.4.2) tasya prātaḥsavanīyān somān pratiduhā śrīṇāti śṛtena madhyandine dadhnā tṛtīyasavane
(PB 18.4.3) paśukāmo yajeta
(PB 18.4.4) yat sarvāṇi savanāny āśīrvanti bhavanty anusavanam evainaṃ paśubhiḥ sarmardhayati prajā tv asya mīliteva bhavati śukriye hi savane payasā śrīṇāti
(PB 18.4.5) vaiśyaṃ yājayet
(PB 18.4.6) etad vai vaiśyasya samṛddhaṃ yat paśavaḥ paśubhir evainaṃ samardhayati
(PB 18.4.7) tasya kaṇvarathantaraṃ pṛṣṭham
(PB 18.4.8) sadoviśīyaṃ brahmasāma
(PB 18.4.9) paśavo vai kaṇvarathantaraṃ paśavaḥ sadoviśīyam ābhipūrvān evāsmin paśūn dadhāti
(PB 18.4.10) sarvaḥ saptadaśo bhavati
(PB 18.4.11) dvādaśa māsāḥ pañcartavaḥ sa vai saṃvatsaraḥ saṃvatsaraṃ paśavo 'nuprajāyante tān evāptvāvarundhe

(PB 18.5.1) saptadaśa ukthyaḥ
(PB 18.5.2) indro vṛtram ahan sa viṣvaṅvīryeṇa vyārcchat tasmai devāḥ prāyaścittim aicchaṃs taṃ na kiṃ canādhinot taṃ tīvrasoma evādhinot
(PB 18.5.3) somātipavitaṃ yājayet
(PB 18.5.4) chidra iva vā eṣa yaṃ somo 'tipavate yat tīvrasomena yajate pihityā evācchidratāyai
(PB 18.5.5) rājānam aparuddhaṃ yājayet
(PB 18.5.6) viḍ vā etam atipavate yo rājāparudhyate yat tīvrasomena yajate pihityā evācchidratāyai
(PB 18.5.7) grāmakāmo yajeta
(PB 18.5.8) grāmo vā etam atipavate yo 'laṃ grāmāya san grāmaṃ na vindate yat tīvrasomena yajate pihityā evācchidratāyai
(PB 18.5.9) prajākāmo yajeta prajā vā etam atipavate yo 'laṃ prajāyāḥ san prajāṃ na vindate yat tīvrasomena yajate pihityā evācchidratāyai
(PB 18.5.10) paśukāmo yajeta paśavo vā etam atipavante yo 'laṃ paśubhyaḥ san paśūn na vindate yat tīvrasomena yajate pihityā [thus BI; 'pihityā KSS] evācchidratāyai
(PB 18.5.11) āmayāvinaṃ yājayet prāṇā vā etam atipavante ya āmayāvī yat tīvrasomena yajate pihityā evācchidratāyai
(PB 18.5.12) śatam āśiraṃ duhanti tīvrayanty evainam
(PB 18.5.13) tat tā u eva dakṣiṇāḥ
(PB 18.5.14) abhy abhisomān unnayanti tīvra enaṃ dhinavad ity ubhāv adhvaryū sarve camasādhvaryavo 'cchāvākāya pratigṛṇanti tīvrayanty evainam
(PB 18.5.15) tad abhakṣayanta ṛtvijaś camasān avajighranti tīvrayanty evainaṃ tat tān acchāvākasya stotre bhakṣayanti tīvrayanty evainam
(PB 18.5.16) tad yat savanāni vyavabhakṣayeyur apakrāmukā yajamānāc chrīḥ syāt sakṛtsakṛt savanānām antato bhakṣayanti savanānām asaṃbhedāya
(PB 18.5.17) rathantaraṃ sāma bhavati
(PB 18.5.18) iyaṃ vai rathantaram asyāṃ vā eṣa na pratitiṣṭhati yo na pratitiṣṭhaty asyām evainaṃ pratiṣṭhāpayati
(PB 18.5.19) śrāyantīyaṃ brahmasāma bhavaty etad evāsmiñ chrīṇāti
(PB 18.5.21) vāg anuṣṭup vāco raso yajñāyajñīyaṃ vācy evāsya rasaṃ dadhāti
(PB 18.5.22) viśoviśīyam agniṣṭomasāma bhavaty etad evāsmin sarvaṃ pratiṣṭhāpayati
(PB 18.5.23) udvaṃśīyam ukthānām antato bhavati sarveṣāṃ vā etat pṛṣṭhānāṃ rūpaṃ sarveṣv eva rūpeṣu pratitiṣṭhati
(PB 18.5.24) ukthyo bhavati paśavo vā ukthāni paśuṣv eva pratitiṣṭhati

(PB 18.6.1) saptadaśa ukthyaḥ ṣoḍaśimān saptadaśī
(PB 18.6.2) yāvān vai prajāpatir ūrdhvas tāvāṃs tiryaṅ
(PB 18.6.3) yāvanta ime lokā ūrdhvās tāvantas tiryañcaḥ
(PB 18.6.4) vājapeyayājī vāva prajāpatim āpnoti
(PB 18.6.5) yat saptadaśa stotrāṇi tenordhvam apnoti yat sarvaḥ saptadaśas tena tiryañcam
(PB 18.6.6) tasya nānāvīryāṇi savanāni
(PB 18.6.7) aniruktaṃ prātaḥsavanaṃ vājavan mādhyandinaṃ savanaṃ citravat tṛtīyasavanam
(PB 18.6.8) yad aniruktaṃ prātaḥsavanaṃ bhavaty anirukto vai prajāpatiḥ prajāpatim evāpnoti yad vājavan mādhyandinaṃ savanaṃ annaṃ vai vājo 'nnādyasyāvarudhyai yac citravat tṛtīyasavanaṃ svargasya lokasya samaṣṭyai
(PB 18.6.9) viyonir vājapeya ity āhuḥ prājāpatyaḥ san niruktasāmeti yad aniruktaṃ prātaḥsavanaṃ tena sayoniḥ
(PB 18.6.10) rathantaraṃ sāma bhavaty āśīya ujjhityai
(PB 18.6.11) iyaṃ vai rathantaram asyām evādhy abhiṣicyate
(PB 18.6.12) tasmād vājapeyayājy apratyavarohī
(PB 18.6.13) asyāṃ hi so 'dhy abhiṣicyate
(PB 18.6.14) abhīvarto brahmasāma bhavati brahmaṇo vā eṣa ṛṣabha ṛṣabhatām evainaṃ gamayati
(PB 18.6.15) yajñāyajñīyam anuṣṭubhi bhavati vāg anuṣṭup vāco raso yajñāyajñīyaṃ vācy evāsya rasaṃ dadhāti
(PB 18.6.16) vāravantīyam agniṣṭomasāma bhavatīndriyasya vīryasya parigṛhītyai
(PB 18.6.17) udvaṃśīyam ukthānām antato bhavati sarveṣāṃ vā etat pṛṣṭhānāṃ rūpaṃ sarveṣv eva rūpeṣu pratitiṣṭhati
(PB 18.6.18) gaurīvitaṃ ṣoḍaśisāma bhavati
(PB 18.6.19) atiriktaṃ gaurīvitam atiriktaḥ ṣoḍaśy atirikta evātiriktaṃ dadhāti
(PB 18.6.20) tad āhur jāmi vā etad yajñe kriyate yad udvaṃśīyād gaurīvitena stuvate svārāt svāreṇeti
(PB 18.6.21) na jāmy asti savanaṃ saṃtiṣṭhate
(PB 18.6.22) ukthaṃ śasyate vaṣaṭkāro 'ntarā tenājāmi
(PB 18.6.23) apacchid iva vā etad yajñakāṇḍaṃ yat ṣoḍaśī tenājāmi
(PB 18.6.24) yajñāraṇye saṃtiṣṭhata ity āhur aty ukthāny ety ati ṣoḍaśinaṃ na rātriṃ prāpnotīti
(PB 18.6.25) viṣṇoḥ śipiviṣṭavatīṣu bṛhad uttamaṃ bhavati
(PB 18.6.26) eṣā vai prajāpateḥ paśuṣṭhā tanūr yac chipiviṣṭaḥ prāṇo vai bṛhat prāṇa eva paśuṣu pratitiṣṭhati
(PB 18.6.27) bṛhatā stuvanti bṛhad amuṃ lokam āptum arhati tam evāpnoti

(PB 18.7.1) prajāpatir akāmayata vājam āpnuyāṃ svargaṃ lokam iti sa etaṃ vājapeyam apaśyad vājapeyo vā eṣa vājam evaitena svargaṃ lokam āpnoti
(PB 18.7.2) śukravatyo jyotiṣmatyaḥ prātaḥsavane bhavanti tejo brahmavarcasaṃ tābhir avarundhe
(PB 18.7.3) vājavatyo mādhyandine bhavanti svargasya lokasya samaṣṭyai
(PB 18.7.4) annavatyo gaṇavatyaḥ paśumatyas tṛtīyasavane bhavanti bhūmānaṃ tābhir avarunadhe
(PB 18.7.5) sarvaḥ saptadaśo bhavati prajāpatir vai saptadaśaḥ prajāpatim evāpnoti
(PB 18.7.6) hiraṇyasraja ṛtvijo bhavanti mahasa eva tad rūpaṃ kriyate
(PB 18.7.7) eṣa me 'muṣmin loke prakāśo 'sad iti
(PB 18.7.8) jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti
(PB 18.7.9) ājiṃ dhāvanti yajamānam ujjāpayanti svargam evainaṃ tal lokam ujjāpayanti
(PB 18.7.10) nākaṃ rohati svargam eva tal lokaṃ rohati
(PB 18.7.11) sarajase rohati manuṣyalokād evainam antar dadhāti
(PB 18.7.12) vājināṃ sāma brahmā rathacakre 'bhigāyati vājo vai svargo lokaḥ svargam evainaṃ tal lokam ujjāpayati
(PB 18.7.13) viṣṇoḥ śipiviṣṭavatīṣu bṛhaduttamaṃ bhavati svargam eva tal lokaṃ rūḍhvā bradhnasya viṣṭapam abhyatikrāmati

(PB 18.8.1) agniṣṭomaṃ prathamam āharati yajñamukhaṃ vā agniṣṭomo yajñamukham evārabhya savamākramate
(PB 18.8.2) athaiṣo 'bhiṣecanīyaḥ
(PB 18.8.3) tasya dvātriṃśāḥ pavamānā dvātriṃśadakṣarā 'nuṣṭub vāg anuṣṭub yāvatī vāk tayaiva sūyate
(PB 18.8.4) saṃśara iva vā eṣa chandasāṃ yad viṣamā stomā ayathāpūrvam iti
(PB 18.8.5) yat samāḥ pavamānās tenāsaṃśaras tena yathāpūrvam
(PB 18.8.6) ātmanā vā agniṣṭomenardhnoty ātmanā puṇyo bhavaty atha yad ukthāni paśavo vā ukthāni viḍ ukthāni yad ukthāni bhavanty anusantatyā eva
(PB 18.8.7) ''vāyo śukro ayāmita'' iti vāyavyā pratipad bhavati vāg vai vāyur vācam evāsya yajñamukhe yunakti tayābhiṣicyate sarvasyā eva vācaḥ sūyate sarvā enaṃ vāco rājeti vadanti
(PB 18.8.8) saṃbhāryā bhavanti pṛṣṭhāny eva tābhir yunakti yan nānādevatyās tena yunakti vīryaṃ vai pṛṣṭhāni vīrya evādhy abhiṣicyate
(PB 18.8.9) yanti vā ete yajñamukhād ity āhur ye saṃbhāryāḥ kurvata iti
(PB 18.8.10) yat ''pavasya vāco agriya'' iti tena yajñamukhān na yanti
(PB 18.8.11) ''davidyutatyā rucā-'' iti chandasāṃ rūpaṃ chandāṃsy evāsya yajñamukhe yunakti tair abhiṣicyate
(PB 18.8.12) ''etam u tyaṃ daśa kṣipa'' ity ādityā ādityā vā imāḥ prajās tāsām eva madhyataḥ sūyate
(PB 18.8.13) ''pavasvendo vṛṣā suta'' vṛṣaṇvatyo bhavanti triṣṭubho rūpaṃ vīryaṃ vai triṣṭup vīrya evādhy abhiṣicyate
(PB 18.8.14) ''utte śuṣmāsa īrata'' ity udvatyo bhavanty udvad vā anuṣṭubho rūpam ānuṣṭubho rājanyas tasmād udvatyo bhavanti
(PB 18.8.15) ''pavamānasya te kava'' iti prāṇānāṃ kḷptyai
(PB 18.8.16) ''adha kṣapā pariṣkṛta'' ity anuṣṭup prathamānuṣṭub uttamā vāg vā anuṣṭub vācaiva prayanti vācam abhyudyanti
(PB 18.8.17) chinnam iva vā etad yad ekarcā yad etāvānuṣṭubhau tṛcāv abhito bhavato bahavaḥ puraetāro bhavanti bahavaḥ paścāpinaḥ
(PB 18.8.18) sauryānuṣṭub uttamā bhavati svargasya lokasya samaṣṭyai

(PB 18.9.1) varuṇasya vai suṣuvāṇasya bhargo 'pākrāmat sa tredhāpatad bhṛgus tṛtīyam abhavac chrāyantīyaṃ tṛtīyam apas tṛtīyaṃ prāviśat
(PB 18.9.2) yad bhārgavo hotā bhavati tenaiva tad indriyaṃ vīryam āptvāvarundhe yat śrāyantīyaṃ brahmasāma bhavati tenaiva tad indriyaṃ vīryam āptvārundhe yat puṣkarasrajaṃ pratimuñcate tenaiva tad indriyaṃ vīryam āptvāvarundhe
(PB 18.9.3) daśamī bhavati
(PB 18.9.4) daśa camasā daśa camasādhvaryavo daśa daśa camasam abhiyanty ā daśamāt puruṣād anvākhyāya prasarpanti daśa samṛddho hy eṣa yajña enaṃ vāva te tad yajñam anvaicchan ya etena yajata etad evendriyaṃ vīryam āttvāsmin dadhāti
(PB 18.9.5) sarvaḥ saptadaśo bhavati dvādaśa māsāḥ pañcartavaḥ sa vai saṃvatsaraḥ saṃvatsarād evendriyaṃ vīryam āptvāvarundhe
(PB 18.9.6) indro vṛtram ahaṃs tasyeyaṃ citrāṇy upaid rūpāṇy asau nakṣatrāṇām avakāśena puṇḍarīkaṃ jāyate yat puṣkarasrajaṃ pratimuñcate vṛtrasyaiva tad rūpaṃ kṣatraṃ pratimuñcate
(PB 18.9.7) dvādaśa puṣkarā bhavanti dvādaśa māsāḥ saṃvatsaraḥ saṃvatsare 'ntar bhūtaṃ ca bhavyaṃ ca bhūtena caivainaṃ bhavyena ca samardhayati
(PB 18.9.8) srag udgātus saurya udgātā na vai tasmai vyaucchad atho vy evāsmai vāsayati
(PB 18.9.9) rukmo hotur āgneyo hotātho amum evāsmā ādityam unnayati
(PB 18.9.10) prākāśāv adhvaryor yāv iva hy adhvaryū atho cakṣuṣī evāsmin dadhāti
(PB 18.9.11) aśvaḥ prastotuḥ prājāpatyo 'śvaḥ prājāpatyaḥ prastotātho preva hy aśvaḥ prothati preva prastotā stauti
(PB 18.9.12) dhenuḥ pratihartuḥ paya evāsmin dadhāti
(PB 18.9.13) vaśā maitrāvaruṇasya vaśaṃ mā nayād iti
(PB 18.9.14) ṛṣabho brāhmaṇācchaṃsino vīryaṃ vā ṛṣabho vīryam evāsmin dadhāti
(PB 18.9.15) vāsaḥ potuḥ pavitratvāya
(PB 18.9.16) varāsī neṣṭur anulambeva hy eṣā hotrā
(PB 18.9.17) sthūri yavācitam acchāvākasya sthūrir iva hy eṣā hotrātho nirvaruṇatvāyaiva yavā na vai tarhi yad asyāṃ dakṣiṇā abhy abhavann atho asya ta eva tenābhīṣṭāḥ prītā bhavanti
(PB 18.9.18) anaḍvān agnīdho yuktyai
(PB 18.9.19) ajaḥ subrahmaṇyāyai
(PB 18.9.20) vatsatary unnetuḥ sāṇḍas trivatso grāvastuto mithunatvāya
(PB 18.9.21) dvādaśa paṣṭhauhyo garbhiṇyo brahmaṇo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhaty atha yad garbhiṇyo vāg vai dhenur mantro garbho vācy evāsya mantraṃ dadhāty āmantraṇīyo bhavaty atha yad dhenubhavyā dvādaśa payāṃsi tāny evāsmin dadhāti tasmād āhuḥ payasvī rājā puṇya iti

(PB 18.10.1) yo vai savād eti nainaṃ sava upanamaty atha yaḥ sāmabhya eti pāpīyān suṣuvāṇo bhavati
(PB 18.10.2) saṃbhāryā bhavanti pṛṣṭhāny eva tābhir yunakti
(PB 18.10.3) etāni vāva sāmāni yat pṛṣṭhāni
(PB 18.10.4) yat saṃbhāryā bhavanti tad eva sāmabhyo naiti
(PB 18.10.5) yāni devarājñāṃ sāmāni tair amuṣmin loka ṛdhnoti yāni manuṣyarājñāṃ tair asminn ubhayor anayor lokayor ṛdhnoti devaloke ca manuṣyaloke ca
(PB 18.10.6) sāmatriṣṭubhy adhy abhiṣicyate vīryaṃ vai sāma triṣṭup vīrya evādhy abhiṣicyate
(PB 18.10.7) ekādaśa rājasāmāni bhavanty ekādaśākṣarā triṣṭub ojo vīryaṃ triṣṭub ojasy eva vīrye 'dhy abhiṣicyate
(PB 18.10.8) yat trivṛtam abhiṣecanīye kuryur brahma kṣatrāyāpidadhyur yat trivṛtam uddharanti brahma tat kṣatrād uddharanti tasmād bharatāṃ pratidaṇḍā brahmaṇā na hi te trivṛtam abhiṣecanīye kurvanti
(PB 18.10.9) ekaviṃśo 'bhiṣecanīyasyottamaḥ saptadaśo daśapeya ekaviṃśaḥ keśavapanīyasya prathamaḥ kṣatraṃ vā ekaviṃśo viṭ saptadaśaḥ kṣatreṇaivāsmai viśam ubhayataḥ parigṛhṇāty anapakrāmukāsmād viṭ bhavati
(PB 18.10.10) yad vai rājasūyenābhiṣicyate tat svargaṃ lokam ārohati sa yad imaṃ lokaṃ nopāvarohed ati janaṃ vā gacched ud vā mādyed yad eṣo 'rvācīnastomaḥ keśavapanīyo bhavaty asya lokasyānuddhānāya yathā śākhāyāḥ śākhām ālambham upāvarohed evam etenemaṃ lokam upāvarohati pratiṣṭhāyai

(PB 18.11.1) indro vṛtram ahan sa viṣyaṅvīryeṇa vyabhraṃśata sa etac chrāyantīyam apaśyat tenātmānaṃ samaśrīṇād indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo rājasūyenābhiṣicyate vṛtraṃ hi hanti yac chrāyantīyaṃ brahmasāma bhavati punar evātmānaṃ saṃśrīṇāti
(PB 18.11.2) yajñāyajñīyam anuṣṭubhi bhavati vācā vā eṣa vyṛdhyate yo rājasūyenābhiṣicyate vṛtraṃ hi hanti vāg anuṣṭub vāco raso yajñāyajñīyaṃ vācy evāsya rasaṃ dadhāti
(PB 18.11.3) vāravantīyam agniṣṭomasāma bhavatīndriyeṇa vā eṣa vīryeṇa vyṛdhyate yo rājasūyenābhiṣicyate vṛtraṃ hi hanti yad vāravantīyam agniṣṭomasāma bhavatīndriyasya vīryasya parigṛhītyai
(PB 18.11.4) aśrayan vāva śrāyantīyenāvārayanta vāravantīyenendriyasya vā eṣā vīryasya parigṛhītiḥ
(PB 18.11.5) apratiṣṭhito vā eṣa yo rājasūyenābhiṣicyate yadā vā etena dvirātreṇa yajate 'thaiva pratiṣṭhā
(PB 18.11.6) yāvanti saṃvatsarasyāhorātrāṇi tāvatya etāḥ stotrīyāḥ saṃvatsara eva pratitiṣṭhati
(PB 18.11.7) agniṣṭomaḥ pūrvam ahar atirātra uttaraṃ nānaivāhorātrayoḥ pratitiṣṭhati
(PB 18.11.8) amāvāsyāyāṃ pūrvam ahar udriṣṭa [em. Caland: uddṛṣṭa] uttaraṃ nānaivārdhamāsayoḥ pratitiṣṭhati paurṇamāsyāṃ pūrvam ahar vyaṣṭakāyām uttaraṃ nānaiva māsoḥ pratitiṣṭhati tad āhur ya eva samānapakṣe puṇyāhanī syātāṃ tayor eva kāryaṃ samṛdhyai
(PB 18.11.9) apaśavyo dvirātra ity āhur dve hy ete chandasī gāyatraṃ ca traiṣṭubhaṃ ca jagatīm antaryantīti na tena jagatī kṛtā yat tṛtīyasavane kriyate
(PB 18.11.10) yadā vā eṣāhīnasyāhar bhajate sāhvasya vā savanam athaiva jagatī kṛtā traiśokam uttarasyāhno brahmasāma bhavati vaikhānasam acchāvākasāma yac chukriye savane kriyete tenaiva jagatī kṛtā tena paśavyaḥ
(PB 18.11.11) vyuṣṭir vā eṣa dvirātro vy evāsmai vāsayati

(PB 19.1.1) athaiṣa rāṭ
(PB 19.1.2) yo rājya āśaṃsamāno rājyaṃ na prāpnuyāt sa etena yajeta rājaivainaṃ rājānaṃ karoti taṃ tu vairājeti vadeyur yaṃ rājā rājānaṃ kuryād rājaivainaṃ rājānaṃ karoti
(PB 19.1.3) chando 'nye yajñāḥ saṃpadyante stomam eṣa vīryaṃ vai stomo vīrya evādhy abhiṣicyate
(PB 19.1.4) aṣṭāv ekaviṃśāḥ saṃstuto bhavaty aṣṭau vai vīrā rāṣṭraṃ samudyacchanti rājabhrātā ca rājaputraś ca purohitaś ca mahiṣī ca sūtaś ca grāmaṇī ca kṣattā ca saṃgrahītā caite vai vīrā rāṣṭraṃ samudyacchanty eteṣv evādhy abhiṣicyate
(PB 19.1.5) kṣatraṃ vā ekaviṃśaḥ pratiṣṭhā kṣatrasyevāsya prakāśo bhavati pratitiṣṭhati ya evaṃ veda

(PB 19.2.1) athaiṣa virāḍ annādyakāmo yajeta
(PB 19.2.2) parokṣam anye yajñā virājaṃ saṃpadyante pratyakṣam eṣa virājaṃ saṃpannaḥ
(PB 19.2.3) pratyakṣam etenānnādyam avarundhe 'nnādo bhavati ya evaṃ veda
(PB 19.2.4) sarvo daśadaśī bhavati daśākṣarā virāḍ vairājam annam annādyasyāvarudhyai
(PB 19.2.5) tā u pañca pañca bhavanti pāṅkto yajñaḥ pāṅktā paśavo yajña eva paśuṣu pratitiṣṭhati
(PB 19.2.6) etenaiva pratiṣṭhākāmo yajeta daśabhir vā idaṃ puruṣaḥ pratiṣṭhito 'syām eva pratitiṣṭhati

(PB 19.3.1) athaiṣa aupaśadaḥ
(PB 19.3.2) gandharvāpsarasāṃ stomaḥ prajākāmo yajeta gandharvāpsaraso vai manuṣyasya prajāyā vāprajastāyā veśate teṣām atra somapīthas tān svena bhāgadheyena prīṇāti te 'smai tṛptāḥ prītāḥ prajāṃ prayacchanti
(PB 19.3.3) ekaikā stotrīyopajāyate prajām evāsmā upajanayati
(PB 19.3.4) kakubhaṃ prācīm udūhati puruṣo vai kakub garbha eva sa madhyato dhīyate
(PB 19.3.5) atha yad eṣā dvipadā kakubho loke kriyate garbha eva tad dhi taṃ prajanayati
(PB 19.3.6) cyāvanaṃ bhavati prajātir vai cyāvanam
(PB 19.3.7) prajāyate bahur bhavati ya evaṃ veda
(PB 19.3.8) vasiṣṭhasya janitre bhavato vasiṣṭho vā ete putrahataḥ sāmanī apaśyat sa prajayā paśubhiḥ prājāyata yad ete sāmanī bhavataḥ prajātyai
(PB 19.3.9) dve saṃstutānāṃ virājam atiricyete dve striyā ūne prajananāya prajananam eva tat kriyate prajātyai

(PB 19.4.1) athaiṣa punaḥstomaḥ
(PB 19.4.2) yo bahu pratigṛhya garagīr iva manyeta sa etena yajeta
(PB 19.4.3) yaikādaśī yad eva pūrvavayase bahu pratigṛhṇāti yad garaṃ girati yad anannam atti prātaḥsavanāya tan niharati
(PB 19.4.4) atha yā dvādaśī yad evottaravayase bahu pratigṛhṇati yad garaṃ girati yad anannam atti tṛtīyasavanāya tan niharati
(PB 19.4.5) vairājo vai puruṣaḥ sa madhyato 'śuddho madhyata evainaṃ pāpmano muñcati
(PB 19.4.6) śuddhāśuddhīye bhavataḥ
(PB 19.4.7) indro yatīn sālāvṛkeyebhyaḥ prāyacchat tam aślīlā vāg abhyavadat so 'śuddho 'manyata sa ete śuddhāśuddhīye apaśyat tābhyām aśudhyat
(PB 19.4.8) yad eva bahu pratigṛhṇāti yad garaṃ girati yad anannam atti yad aśuddho manyate tad etābhyāṃ śudhyati
(PB 19.4.9) gauṣūktaṃ cāśvasūktaṃ ca bhavataḥ
(PB 19.4.10) gauṣūktiś cāśvasūktiś ca bahu pratigṛhya garagirāv amanyetāṃ tāv ete sāmanī apaśyatāṃ tābhyāṃ garaṃ niraghnātām
(PB 19.4.11) yad eva bahu pratigṛhṇāti yad garaṃ girati yad anannam atti tad etābhyāṃ nirhate
(PB 19.4.12) pañcadaśa stotrāṇi bhavanty ojo vīryaṃ pañcadaśaḥ pāpmana evainaṃ muktvaujasā vīryeṇa samardhayati

(PB 19.5.1) athaiṣa catuṣṭomaḥ
(PB 19.5.2) paśukāmo yajeta
(PB 19.5.3) yac catasṛbhir bahiṣpavamānaṃ bhavati catuṣpādāḥ paśavaḥ paśūn evāvarundhe
(PB 19.5.4) yad aṣṭābhir ājyāny aṣṭāśaphāḥ paśavaḥ śaphaśas tat paśūn āpnoti
(PB 19.5.5) yat dvādaśo mādhyandinaḥ pavamāno dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraṃ paśavo 'nu prajāyante tān evāvarundhe
(PB 19.5.6) yat ṣoḍaśāni pṛṣṭhāni ṣoḍaśa kalāḥ paśavaḥ kalāśas tat paśūn āpnoti
(PB 19.5.7) yad viṃśa ārbhavaḥ pāṅktatvam eṣāṃ tad āpnoti
(PB 19.5.8) yac caturviṃśo 'gniṣṭomaś caturviṃśatyakṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarundhe
(PB 19.5.9) prāṇo gāyatrī prajananaṃ prāṇād eva gāyatryāḥ prajāyate
(PB 19.5.10) ekaṃ sāma bahūni chandāṃsi tasmād eko bahūn poṣān puṣyati
(PB 19.5.11) ātmā vā agniṣṭomaḥ paśavaś chandāṃsy ātmany eva tat paśūn pratiṣṭhāpayati noktho nāgniṣṭomo na hi grāmyāḥ paśavo nāraṇyāḥ

(PB 19.6.1) atha yasya catvāri stotrāṇi catasṛbhiś catvāry aṣṭābhiś catvāri dvādaśabhiś catvāri ṣoḍaśabhiḥ sa gāṃ nātivadati
(PB 19.6.2) ṣoḍaśakalāḥ paśavaḥ kalāśas tat paśūn [KSS & BI: praśūn] āpnoti
(PB 19.6.3) ukthyaḥ ṣoḍaśimān bhavati paśavo vā ukthāni vajraḥ ṣoḍaśī vajreṇaivāsmai paśūn parigṛhṇāty anapakrāmukā asmāt paśavo bhavanti noktho nātirātro na hi grāmyāḥ paśavo nāraṇyāḥ

(PB 19.7.1) asurāṇāṃ vai balas tamasā prāvṛto 'śmāpidhānaś cāsīt tasmin gavyaṃ vasv antar āsīt taṃ devā nāśaknuvan bhettuṃ te bṛhaspatim abruvann imān na utsṛjeti sa udbhidaiva balaṃ vyacyāvayad balabhidābhinat tān utsedhenaivodasṛjan niṣedhena paryagṛhṇāt
(PB 19.7.2) paśukāmo yajeta
(PB 19.7.3) yad udbhidā yajeta balam evasmai vicyāvayati yad balabhidā balam evāsmai bhinatti
(PB 19.7.4) utsedhaniṣedhau brahmasāmanī bhavata utsedhenaivāsmai paśūn utsidhya niṣedhena parigṛhṇāti
(PB 19.7.5) ''yajña indram avardhayad'' iti brahmaṇa ājyaṃ rūpeṇa samṛddham
(PB 19.7.6) saptisaptadaśau bhavato yat saptabhiḥ stuvanti sapta grāmyāḥ paśavaḥ paśūn evāvarūndhe saptapadā śakvarī paśavaḥ śakvarī paśūn evāvarūndhe 'tha yat saptadaśabhiḥ prajāpatir vai saptadaśaḥ prajāpatim evāpnoti
(PB 19.7.7) gāyatrīṃ saṃpadyate tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarundhe prāṇo gāyatrī prajananaṃ prāṇād eva gāyatryāḥ prajāyate

(PB 19.8.1) athaiṣo 'pacitir apacitikāmo yajetāpacityaivāsmā apacitiṃ vindati
(PB 19.8.2) tasya caturviṃśau pavamānau caturviṃśatyakṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī tejasaivāsmai brahmavarcasenāpacitiṃ vindati
(PB 19.8.3) ubhe bṛhadrathantare bhavata ubhābhyām evāsmai bṛhadrathantarābhyām apacitiṃ vindati
(PB 19.8.4) bhargayaśasī bhavato bhargeṇaivāsmai bhargo dadhāti yaśasā yaśaḥ
(PB 19.8.5) ubhaye stomā yugmantaś cāyujaś cobhayair evāsmai stomair apacitiṃ vindati
(PB 19.8.6) tad āhur vilomāna stomā īśvarā yajamānaṃ vikṣetor vi hy atiyantīti
(PB 19.8.7) ekaviṃśo 'gniṣṭomo bhavati pratiṣṭhā vā ekaviṃśo 'ntata eva yajñasya pratitiṣṭhati

(PB 19.9.1) athaiṣa sarvastomo 'pacitir apacitikāmo yajeta sarvair evāsmai stomair apacitiṃ vindati
(PB 19.9.2) virājaṃ saṃpadyata eṣa vā apacito yo 'nnādo 'nnaṃ virāḍ annādyam evāsmin dadhāti
(PB 19.9.3) ubhe bṛhadrathantare bhavato bhargayaśasī bhavata ubhaye stomāś chandomāś ca pṛṣṭhyāś cobhayair evāsmai stomair apacitiṃ vindati
(PB 19.9.4) tasya chandomāḥ pṛṣṭhāni paśavo vai chandomā annaṃ pṛṣṭhāny abhipūrvam evāsminn annādyaṃ paśūn dadhāti yac chandomavāṃs tena dvādaśāhayājinam āpnoti
(PB 19.9.5) tad āhur nānālokāḥ stomāś chandomāś ca pṛṣṭhyāś ca yad ekasmin yajñakratau samavarudhyanta īśvaro [corr. Caland; BI & KSS īśvarā] yajamāno 'pratiṣṭhātor iti
(PB 19.9.6) ekaviṃśo 'gniṣṭomo bhavati pratiṣṭhā vā ekaviṃśaḥ pratiṣṭhām eva tad abhyāyanti

(PB 19.10.1) pakṣī vā eṣa stomaḥ
(PB 19.10.2) pakṣy eṣa nidhīyate
(PB 19.10.3) na vā apakṣaḥ pakṣiṇam āpnoty atha yad eṣa pakṣy apakṣiṇi nidhīyate tasmāt pakṣiṇaḥ pakṣaiḥ patanti
(PB 19.10.4) pakṣī jyotiṣmān puṇyān lokān saṃcarati ya evaṃ veda
(PB 19.10.5) trivṛtāv abhito bhavatas tejo brahmavarcasaṃ trivṛt teja eva brahmavarcasam avarundhe
(PB 19.10.6) atha pañcadaśau vīryaṃ vai pañcadaśo vīryam evāvarundhe
(PB 19.10.7) atha saptadaśau paśavo vai saptadaśaḥ paśūn evāvarundhe
(PB 19.10.8) athaikaviṃśau pratiṣṭhā vā ekaviṃśo madhyata eva yajñasya pratitiṣṭhati
(PB 19.10.9) atha triṇavāv ime vai lokās triṇava eṣv eva lokeṣu pratitiṣṭhati
(PB 19.10.10) atha trayastriṃśo varṣma vai trayastriṃśaḥ
(PB 19.10.11) varṣma svānāṃ bhavati ya evaṃ veda
(PB 19.10.12) eṣa vāva bradhnasya viṣṭapo yad etau trayastriṃśau madhyataḥ saṃdhīyete tena bradhnasya viṣṭapam ārohati
(PB 19.10.13) madhyato vā agnir variṣṭhas tasmād ete stomā madhyato variṣṭhāḥ kriyante
(PB 19.10.14) trivṛtā praiti trivṛtodeti prāṇo vai trivṛt prāṇenaiva praiti prāṇam abhyudeti

(PB 19.11.1) athaiṣa jyotiḥ
(PB 19.11.2) tasya trivṛd bahiṣpavamānaṃ pañcadaśāny ājyāni caturviṃśo mādhyandinaḥ pavamānaḥ saptadaśāni pṛṣṭhāni
(PB 19.11.3) prāṇo vai trivṛd ātmā pañcadaśaḥ
(PB 19.11.4) mukhaṃ gāyatry annaṃ vai saptadaśo mukhata eva tad annaṃ dhatte
(PB 19.11.5) annam atty annādo bhavati ya evaṃ veda
(PB 19.11.6) mādhyandinena vai pavamānena devāḥ svargaṃ lokam āyan yad eṣa caturviṃśo mādhyandinaḥ pavamāno bhavati svargasya lokasyākrāntyai caturviṃśatyakṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarundhe prāṇo gāyatrī prajananaṃ prāṇād eva gāyatryāḥ prajāyate
(PB 19.11.7) ubhaye stomā yugmantaś cāyujaś ca tan mithunaṃ tasmān mithunāt prajāyate
(PB 19.11.8) pakṣi vā etac chandaḥ pakṣī jyotiṣmān puṇyān lokān saṃcarati ya evaṃ veda
(PB 19.11.9) madhyato vā agnir variṣṭhas tasmād ete stomā madhyato variṣṭhāḥ kriyante
(PB 19.11.10) ekā saṃstutānāṃ virājam atiricyata ekākinam evainam annādyasyādhyakṣaṃ karoti
(PB 19.11.11) jyotir vā eṣo 'gniṣṭomo jyotiṣmantaṃ puṇyaṃ lokaṃ jayati ya evaṃ vidvān etena yajate

(PB 19.12.1) athaiṣa ṛṣabhaḥ
(PB 19.12.2) ṛṣabho vā eṣa stomānām ṛṣabhatāṃ gacchati ya evaṃ veda
(PB 19.12.3) rājanyaṃ yājayed ṛṣabho vai paśūnām adhipatī rājanyo manuṣyāṇām
(PB 19.12.4) yo vā asti so 'dhipatiḥ
(PB 19.12.5) adhipatiḥ samānānāṃ bhavati ya evaṃ veda
(PB 19.12.6) tasya sadoviśīyaṃ mādhyandine pavamāne bhavati viśam evāsmai savanābhyāṃ parigṛhṇāty anapakrāmukāsmād viḍ bhavati
(PB 19.12.7) samantaṃ bhavati samantām evāsmai viśaṃ karoty anapakrāmukāsmād viḍ bhavati
(PB 19.12.8) ubhe bṛhadrathantare bhavata iyaṃ vai rathantaraṃ dyaur bṛhadevāsmāl lokād gāyatry evāmuṣmād ubhayor anayor lokayoḥ pratitiṣṭhati
(PB 19.12.9) anuṣṭubhi bṛhad bhavaty anto vā anuṣṭup chandasām anto bṛhat sāmnām anto rājanyo manuṣyāṇām anta eva tad antaṃ pratiṣṭhāpayati tasmād yo rājanyānāṃ hīyate na sa punaragraṃ paryeti

(PB 19.13.1) yo vai vājapeyaḥ sa rājasūyo yo rājasūyaḥ sa varūṇasavo 'thaiṣa gosavaḥ svārājyo vā eṣa yajñaḥ
(PB 19.13.2) svārājyaṃ gacchati ya evaṃ veda
(PB 19.13.3) prajāpatir hi svārājyaṃ parameṣṭhī svārājyam
(PB 19.13.4) parameṣṭhitāṃ gacchati ya evaṃ veda
(PB 19.13.5) ubhe bṛhadrathantare bhavatas tad dhi svārājyaṃ svārājyaṃ gacchati ya evaṃ veda
(PB 19.13.6) ayutaṃ dakṣiṇās tad dhi svārājyaṃ svārājyaṃ gacchati ya evaṃ veda
(PB 19.13.7) pratiduhābhiṣicyate tad dhi svārājyaṃ svārājyaṃ gacchati ya evaṃ veda
(PB 19.13.8) bṛhataḥ stotra pratyabhiṣicyate tad dhi svārājyaṃ svārājyaṃ gacchati ya evaṃ veda
(PB 19.13.9) anuddhate dakṣiṇata āhavanīyasyābhiṣicyate 'syām evānantarhite 'dhy abhiṣicyate
(PB 19.13.10) sarvaḥ ṣaṭtriṃśastena gosavaḥ

(PB 19.14.1) athaiṣa marutstoma etena vai maruto 'parimitāṃ puṣṭim apuṣyann aparimitāṃ puṣṭiṃ puṣyati ya evaṃ veda
(PB 19.14.2) yad gaṇaśaḥ stomās tena marutstomo gaṇaśo hi marutaḥ
(PB 19.14.3) etenaiva trīn yājayet
(PB 19.14.4) yat trīṇi trivṛnti stotrāṇi bhavanti nānā brahmavarcase pratitiṣṭhanti
(PB 19.14.5) yat trīṇi pañcadaśāni nānā vīrye
(PB 19.14.6) yat trīṇi saptadaśāni nānā paśuṣu
(PB 19.14.7) yat trīṇy ekaviṃśāni nānā pratitiṣṭhanti
(PB 19.14.8) pratitiṣṭhati ya evaṃ veda

(PB 19.15.1) athaiṣa indrāgnyoḥ kulāyaḥ prajākāmo vā paśukāmo vā yajeta prajā vai kulāyaṃ paśavaḥ kulāyaṃ gṛhāḥ kulāyaṃ kulāyam eva bhavati
(PB 19.15.2) etenaiva dvau yājayet
(PB 19.15.3) yat ṣaṭ trivṛnti stotrāṇi bhavanti nānā brahmavarcase pratitiṣṭhato yat dve pañcadaśe nānā vīrye yat dve saptadaśe nānā paśuṣu yat dve ekaviṃśe nānā pratitiṣṭhataḥ pratitiṣṭhati ya evaṃ veda

(PB 19.16.1) athaiṣa pañcadaśa indrastoma ukthyaḥ
(PB 19.16.2) etena vā indro 'ty anyā devatā abhavad aty anyāḥ prajā bhavati ya evaṃ veda
(PB 19.16.3) rājanyaṃ yājayet
(PB 19.16.4) sarvaḥ pañcadaśo bhavaty ojo vīryaṃ pañcadaśa ojasaivainaṃ vīryeṇa samardhayati
(PB 19.16.5) aindrīṣu bhavantīndriyeṇaivainaṃ vīryeṇa samardhayati
(PB 19.16.6) ukthyo bhavati paśavo vā ukthāni viḍ ukthāni viśam evāsmai paśūn anuniyunakty anapakrāmukāsmād viḍ bhavati
(PB 19.16.7) pañcadaśa stotrāṇi pañcadaśāni bhavanty ojo vīryaṃ pañcadaśo 'bhipūrvam evāsminn ojo vīryaṃ dadhāti

(PB 19.17.1) athaiṣa indrāgnyoḥ stoma etena vā indrāgnī aty anyā devatā abhavatām aty anyāḥ prajā bhavati ya evaṃ veda
(PB 19.17.2) trivṛt pañcadaśo bhavati
(PB 19.17.3) brahma vai trivṛt kṣatraṃ pañcadaśo brahmaṇa iva cāsya kṣatrasyeva ca prakāśo bhavati ya evaṃ veda
(PB 19.17.4) rājā ca purohitaś ca yajeyātām
(PB 19.17.5) gāyatrīṃ ca jagatīṃ ca saṃpadyate
(PB 19.17.6) tejo brahmavarcasaṃ gāyatryā brāhmaṇo 'varundhe viśaṃ rājā jagatyā praviśati
(PB 19.17.7) purodhākāmo yajeta
(PB 19.17.8) bṛhaspatir akāmayata devānāṃ purodhāṃ gaccheyam iti sa etenāyajata sa devānāṃ purodhām agacchad gacchati purodhāṃ ya evaṃ veda

(PB 19.18.1) athaiṣa vighanaḥ
(PB 19.18.2) indro 'kāmayata pāpmānaṃ bhrātṛvyaṃ vihanyām iti sa etaṃ vighanam apaśyat tena pāpmānaṃ bhrātṛvyaṃ vyahan vi pāpmānaṃ bhrātṛvyaṃ hate ya evaṃ veda
(PB 19.18.3) yat trivṛd bhavati prāṇāṃs tenāvarundhe yat dvādaśaḥ saṃvatsaraṃ tena yat pañcadaśo vīryaṃ tena yat saptadaśo 'nnādyaṃ tena yad ekaviṃśaḥ pratiṣṭhā tena yan navadaśaḥ prajananaṃ tena yac caturviṃśo brahmavarcasaṃ tena yat triṇavo vajraṃ bhrātṛvyāya praharati
(PB 19.18.4) paśukāmo yajeta bṛhatīṃ saṃpadyate paśavo vai bṛhatī paśūn evāvarundhe
(PB 19.18.5) ṣaḍ etā bṛhatyo bhavanti ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaraṃ paśavo 'nu prajāyante tān evāptvāvarundhe

(PB 19.19.1) indram adevyo māyā ayacanta sa prajāpatim upādhāvavat tasmā etaṃ vighanaṃ prāyacchat tena sarvā mṛdho vyahata yad vyahata tad vighanasya vighanatvam
(PB 19.19.2) sarvā mṛdho vihate ya evaṃ vidvān vighanena yajate yam evaṃ vidvān vighanena yājayati
(PB 19.19.3) paśukāmo yajeta paśavo vai bṛhatī paśuṣv eva pratitiṣṭhati

(PB 20.1.1) trivṛd bahiṣpavamānaṃ pañcadaśāny ājyāni pañcadaśo mādhyandinaḥ pavamānaḥ saptadaśāni pṛṣṭhāni saptadaśa ārbhava ekaviṃśo 'gniṣṭomaḥ sokthyaḥ pañcadaśī rātris trivṛt sandhiḥ
(PB 20.1.2) jyotiṣṭomenātirātreṇarddhikāmo yajetābhikramo vā eṣa stomānām abhikrāntyā abhikrāntena hi yajñasyardhnoti
(PB 20.1.3) eṣo 'gniṣṭoma eṣa ukthya eṣo 'tirātro 'gniṣṭomena vai devā imaṃ lokam abhyajayann ukthyair antarikṣaṃ rātryāmuṃ lokam ajayann ahorātrābhyām abhyavartanta
(PB 20.1.4) parācyo vā anyā vyucchanti pratīcyo 'nyā eṣā vāva pratīcī vyucchati yāśvinena vyucchati pratīcīr evāsmā uṣaso vivāsayati
(PB 20.1.5) dve saṃstutānāṃ virājam atiricyete eṣā vai stanavatī virāṭ yaṃ kāmaṃ kāmayate tam etāṃ dugdhe
(PB 20.1.6) trivṛtā praiti trivṛtodeti prāṇo vai trivṛt prāṇenaiva praiti prāṇam abhyudeti

(PB 20.2.1) trivṛd bahiṣpavamānaṃ pañcadaśāny ājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśāni pṛṣṭhāni triṇava ārbhavas trayastriṃśo 'gniṣṭomaḥ pratyavarohīṇy ukthāni triṇavaṃ prathamaṃ dve ekaviṃśe saṣoḍaśike pañcadaśī rātris trivṛt sandhiḥ
(PB 20.2.2) sarvastomenātirātreṇa bubhūṣan yajeta sarvasyāptyai sarvasya jityai sarvam evaitenāpnoti sarvaṃ jayati
(PB 20.2.3) yat trivṛd bahiṣpavamānaṃ bhavati tat trivṛtaṃ stomam āpnoti gāyatrīṃ chando yat pañcadaśāny ājyāni tat pañcadaśaṃ stomam āpnoti triṣṭubhaṃ chando yat saptadaśo mādhyandinaḥ pavamānas tat saptadaśaṃ stomam āpnoti jagatīṃ chando yad ekaviṃśāni pṛṣṭāni tad ekaviṃśaṃ stomam āpnoty anuṣṭubhaṃ chando yat triṇava ārbhavas tat triṇavaṃ stomam āpnoti paṅktiṃ chando yat trayastriṃśo 'gniṣṭomas tat trayastriṃśaṃ stomam āpnoti virājaṃ chando yad uṣṇikkakubhau kriyete tad uṣṇikkakubhāv āpnoti yad āśvinaṃ śasyate tat sarvam evaitenāpnoti sarvaṃ jayati
(PB 20.2.4) prāñcaṃ vai trayastriṃśo yajñaṃ prabhujati tam adhvaryur ekādaśinyā purastāt pratyudyacchaty ekādaśa raśanā ekādaśa paśava ekādaśa yūpā bhavanti tat trayastriṃśe trayastriṃśaṃ pratiṣṭhāpayati
(PB 20.2.5) tayā samudyatayā rātryā yaṃ yaṃ kāmaṃ kāmayate taṃ tam abhyaśnute yaṃ yaṃ kāmaṃ kāmayate taṃ tam abhyaśnute ya evaṃ veda

(PB 20.3.1) trivṛd bahiṣpavamānaṃ pañcadaśāny ājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśaṃ hotuḥ pṛṣṭhaṃ chandomā itarāṇi triṇava ārbhavas trayastriṃśo 'gniṣṭomaḥ pratyavarohīṇy ukthāni triṇavaṃ prathamam athaikaviṃśam atha saptadaśam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhis trivṛt prathamam atiriktastotram atha pañcadaśam atha saptadaśam athaikaviṃśam
(PB 20.3.2) prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān agniṣṭomena nāpnot tān ukthair nāpnot tān ṣoḍaśinā nāpnot tān rātryā nāpnot tān sandhinā nāpnot tān āśvinena nāpnot tān agnim abravīd imān ma īpseti tān agnis trivṛtā stomena jarābodhīyena sāmnā nāpnot tān indram abravīd imān ma īpseti tān indraḥ pañcadaśena stomena sattrāsāhīyena sāmnā nāpnot tān viśvān devān abravīd imān ma ipsateti tān viśve devāḥ saptadaśena stomena mārgīṃyaveṇa sāmnā nāpnuvaṃs tān viṣṇum abravīd imān ma īpseti tān viṣṇur ekaviṃśena stomenāpnod vāravantīyenāvārayatedaṃ viṣṇur vicakrama iti vyakramata
(PB 20.3.3) yasmāt pra preva paśavo bhraṃśeran sa etena yajeta
(PB 20.3.4) etena vai devā jaitvāni jitvā yaṃ yaṃ kāmam akāmayanta taṃ tam āpnuvan yaṃ kāmaṃ kāmayate tam etenāpnoti
(PB 20.3.5) tad aptoryāmno 'ptoryāmatvam

(PB 20.4.1) trivṛd bahiṣpavamānaṃ pañcadaśaṃ hotur ājyaṃ navasaptadaśāni stotrāṇy ekaviṃśo 'gniṣṭomaḥ sokthaḥ pañcadaśī rātris trivṛt sandhiḥ
(PB 20.4.2) navasaptadaśenātirātreṇa prajākāmo yajeta nava vai prāṇāḥ prajāpatiḥ saptadaśaḥ prāṇebhya eva tad adhi prajāpateḥ prajāḥ prajāyante
(PB 20.4.3) kakubhaṃ prācīm udūhati puruṣo vai kakup garbho vā eṣa madhyato dhīyate
(PB 20.4.4) tasyāṃ sākamaśvam
(PB 20.4.5) prajāpatiḥ prajā asṛjata tā na prājāyanta sa etat sāmāpaśyat tā aśvo bhūtvābhyajighrat tāḥ prājāyanta prajananaṃ vā etat sāma
(PB 20.4.6) prajāyate bahur bhavati ya evaṃ veda
(PB 20.4.7) dvipadāṃ kakubho loke karoti garbham eva taddhitaṃ madhyataḥ prajanayati
(PB 20.4.8) atirātro bhavaty ahorātre vā anu prajāḥ prajāyante 'horātre evānu prajayā paśubhiḥ prajāyate

(PB 20.5.1) trivṛt bahiṣpavamānaṃ pañcadaśāny ājyāni pañcadaśo mādhyandinaḥ pavamānaḥ saptadaśāni pṛṣṭhāni saptadaśa ārbhava ekaviṃśo 'gniṣṭomaḥ saptadaśāny ukthāni pañcadaśī rātris trivṛt sandhiḥ
(PB 20.5.2) viṣuvatātirātreṇa jyeṣṭhaṃ jyaiṣṭhineyaṃ yājayed viṣuvān vā eṣa stomānāṃ viṣuvān eva bhavati yad eka ekaviṃśo bhavaty ekaviṃśo vā ito 'sāv āditya dvādaśa māsāḥ pañcartavas traya ime lokā
(PB 20.5.3) asāv āditya ekaviṃśa ādityasyaivainaṃ mātrāṃ gamayati
(PB 20.5.4) eṣa vā udeti na vā enam anyat jyotiṣāṃ jyotiḥ pratyudeti
(PB 20.5.5) nainam anyaḥ sveṣu pratyudeti ya evaṃ veda

(PB 20.6.1) pañcadaśaṃ bahiṣpavamānaṃ trivṛnty ājyāni saptadaśaṃ mādhyandinaṃ savanam ekaviṃśaṃ tṛtīyasavanaṃ sokthaṃ pañcadaśī rātris trivṛt sandhir goṣṭomenātirātreṇa bhrātṛvyavān yajeta gavā vai devā asurān ebhyo lokebhyo 'nudanta rātryānapajayyam ajayann ebhyo lokebhyo bhrātṛvyaṃ praṇudya rātryānapajayyaṃ jayati

(PB 20.7.1) trivṛt bahiṣpavamānaṃ pañcadaśāny ājyāni saptadaśaṃ mādhyandinaṃ savanam ekaviṃśaṃ tṛtīyasavanaṃ sokthaṃ pañcadaśī rātris trivṛt sandhir āyuṣṭomenātirātreṇa svargakāmo yajetordhvāḥ stomā yanty anapabhraṃśāya yad atirātro bhavaty ahorātrābhyām eva svargaṃ lokam eti

(PB 20.8.1) trivṛt bahiṣpavamānaṃ pañcadaśaṃ hotur ājyaṃ saptadaśaṃ maitrāvaruṇasya pañcadaśaṃ brāhmaṇācchaṃsinaḥ saptadaśam acchāvākasyaikaviṃśo mādhyandinaḥ pavamānaḥ saptadaśaṃ hotuḥ pṛṣṭham ekaviṃśaṃ maitrāvaruṇasya triṇavaṃ brāhmaṇācchaṃsina ekaviṃśam acchāvakasya triṇava ārbhavas trayastriṃśo 'gniṣṭomaḥ pratyavarohīṇy ukthāni triṇavaṃ prathamaṃ dve ekaviṃśe saṣoḍaśike pañcadaśī rātris trivṛt sandhir abhijitātirātreṇa bhrātṛvyavān yajetābhijitā vai devā asurān imān lokān abhyajayat rātryānapajayyam ajayann abhijitaiva bhrātṛvyam imān lokān abhijitya rātryānapajayyaṃ jayati

(PB 20.9.1) trivṛt bahiṣpavamānaṃ pañcadaśaṃ hotur ājyaṃ saptadaśaṃ maitrāvaruṇasyaikaviṃśaṃ brāhmaṇācchaṃsinaḥ pañcadaśam acchāvākasya saptadaśo mādhyandinaḥ pavamāna ekaviṃśaṃ hotuḥ pṛṣṭhaṃ triṇavaṃ maitrāvaruṇasya
(PB 20.9.1) saptadaśaṃ brāhmaṇācchaṃsina ekaviṃśam acchāvākasya triṇava ārbhavas trayastriṃśo 'gniṣṭomaḥ pratyavarohīṇy ukthāni triṇavaṃ prathamaṃ dve ekaviṃśe saṣoḍaśike pañcadaśī rātriḥ trivṛt sandhir viśvajitātirātreṇa paśukāmo yajeta
(PB 20.9.2) reto hi nābhānediṣṭhīyaṃ paśavo vālakhilyā yan nābhānediṣṭhīyaṃ pūrvaṃ śasyata uttarā vālakhilyā retasas tat paśavaḥ prajāyante rūpāṇi vikaroti yad vārṣākapam ṛtuṣu pratitiṣṭhati yad evayāmarut

(PB 20.10.1) trivṛt ātirātreṇa brahmavarcasakāmo yajeta tejo vai trivṛt brahmavarcasaṃ teja eva brahmavarcasam avarundhe tejasi brahmavarcase pratitiṣṭhati pañcadaśenātirātreṇa vīryakāmo yajetaujo vīryaṃ pañcadaśa oja eva vīryam avarundha ojasi vīrye pratitiṣṭhati saptadaśenātirācreṇānnādyakāmo yajetānnaṃ vai saptadaśo 'nnādyam evāvarundha ekaviṃśenātirātreṇa pratiṣṭhākāmo yajeta pratiṣṭhā vā ekaviṃśo yad atirātro bhavaty ahorātrayor eva pratitiṣṭhati

(PB 20.11.1) jyotiṣṭomo 'gniṣṭomaḥ pūrvam ahaḥ sarvastomo 'tirātra uttaram
(PB 20.11.2) tasya caturviṃśaṃ bahiṣpavamānaṃ pañadaśāny ājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśāni pṛṣṭhāni triṇava ārbhavas trayastriṃśo 'gniṣṭomaḥ pratyavarohīṇy ukthāni triṇavaṃ prathamam athaikaviṃśam atha saptadaśam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhiḥ
(PB 20.11.3) aṅgirasaḥ svargaṃ lokam āyaṃs teṣāṃ haviṣmāṃś ca haviṣkṛc cāṅgirasāv ahīyetā tāv āgacchetāṃ yato 'ṅgirasaḥ svargaṃ lokam āyaṃs tāv atapyetāṃ tāv ete sāmanī apaśyatāṃ tābhyāṃ dvirātram atanvātāṃ tena svargaṃ lokam aitām
(PB 20.11.4) yaḥ pauṇyo hīna iva syāt sa etena yajetāpnoti pūrveṣāṃ prahām āpnutāṃ hi tāv aṅgirasaḥ
(PB 20.11.5) prajākāmo yajeta dvitīyaṃ hy etad yat prajāḥ
(PB 20.11.6) svargakāmo yajeta dvitīyād dhi lokāt paro loko 'bhiprakramyo durādho dvirātra ity āhur yad agniṣṭomaḥ pūrvam ahar bhavaty ukthyam antaryanti yady ukthyo 'gniṣṭomam
(PB 20.11.7) yaj jyotir ukthyaḥ pūrvam ahar bhavati nāgniṣṭomam antaryanti nokthāni
(PB 20.11.8) tad āhur eṣā vāva yajñasya mātrā yad agniṣṭomo yad agniṣṭomaḥ pūrvam ahar bhavati yajñasya mātrāṃ nātikrāmaty athottarasyāhna ukthebhyo 'dhi rātrim upayanti tenokthāny anantaritāni
(PB 20.11.9) caturviṃśaṃ bahiṣpavamānaṃ bhavaty uttarasyāhnaś caturviṃśaty akṣarā gāyatrī prajananaṃ gāyatrī prajātyai
(PB 20.11.10) ubhaye stomā yugmantaś cāyujaś ca tan mithunaṃ tasmān mithunāt prajāyate
(PB 20.11.11) sarvastomo 'tirātro bhavati sarvasyāptyai sarvasya jityai sarvam evaitenāpnoti sarvaṃ jayati

(PB 20.12.1) atha yasya jyotir ukthyaḥ pūrvam ahar bhavaty āyur atirātra uttaram
(PB 20.12.2) tisraḥ pūrvasyāhno virājam atiricyante dvābhyām uttaram ahar virāja ūnam ūnātiriktaṃ vā anuprajāḥ prajāyante
(PB 20.12.3) pra prajayā pra paśubhir jāyate ya evaṃ veda
(PB 20.12.4) ekā saṃstutānāṃ virājam atiricyate ekākinam evainam annādyasyādhyakṣaṃ karoti
(PB 20.12.5) etena vai citrarathaṃ kāpeyā ayājayaṃs tam ekākinam annādyasyādhyakṣam akurvaṃs tasmāc caitrarathīnām ekaḥ kṣatrapatir jāyate 'nulamba iva dvitīyaḥ

(PB 20.13.1) atha yasya trivṛt pañcadaśo 'gniṣṭomaḥ pūrvam ahar bhavaty āyur atirātra uttaram
(PB 20.13.2) mithunābhyāṃ stomābhyām uttaram ahaḥ prajanayanti tat prajātaṃ śva ārabhante cakre vā ete sākaṃvṛtī yat trivṛt pañcadaśau stomau yaṃ kāmaṃ kāmayate tam etenābhyaśnute yatra yatra hi cakrīvatā kāmayate tat tad abhyaśnute
(PB 20.13.3) atha yad āyur atirātro bhavati pratiṣṭhityai
(PB 20.13.4) etena vai kapivano bhauvāyana iṣṭvārūkṣatām agacchat
(PB 20.13.5) arūkṣo bhavati ya evaṃ vidvān etena yajate

(PB 20.14.1) trivṛt prātaḥsavanaṃ pañcadaśaṃ mādhyandinaṃ savanaṃ saptadaśaṃ tṛtīyasavanaṃ pañcadaśaṃ prātaḥsavanaṃ saptadaśaṃ mādhyandinaṃ savanam ekaviṃśaṃ tṛtīyasavanaṃ soktham ekaviṃśaṃ prātaḥsavanaṃ triṇavaṃ mādhyandinaṃ savanaṃ trayastriṃśa ārbhavaś catustriṃśo 'gniṣṭoma ekaviṃśāny ukthāni saṣoḍaśikāni ṣoḍaśaṃ prathamaṃ rātriṣāma pañcadaśī rātris trivṛt sandhiḥ
(PB 20.14.2) prajāpatir vā idam eka āsīt tasya vāg eva svam āsīd vāg dvitīyā sa aikṣatemām eva vācaṃ visṛjā iyaṃ vā idaṃ sarvaṃ vibhavanty eṣyatīti sa vācaṃ vyasṛjata sedaṃ sarvaṃ vibhavanty ait sordhvodātanod yathāpāṃ dhārā santataivaṃ tasyā eti tṛtīyam acchinat tad bhūmir abhavad abhūd iva vā idam iti tad bhūmer bhūmitvaṃ keti tṛtīyam acchinat tad antarikṣam abhavad antar eva vā idam iti tad antarikṣasyāntarikṣatvaṃ ho iti tṛtīyam ūrdhvam udāsyat tat dyaur abhavad adyutad iva vā iti tad divo divatvam
(PB 20.14.3) eṣā vāva pratyakṣaṃ vāg yaj jihvāgreṇaitad vāco vadati yad eti madhyenaitad vāco vadati yat keti sarvayaitad vāco raso 'dhyūrdhva udvad ati yaddho iti
(PB 20.14.4) yad etāni rūpāṇy anvahaṃ vyajyante mukhata eva tad vācaṃ visṛjante mukhato yajñiyaṃ karma
(PB 20.14.5) prajāpatir vā idam ekākṣarāṃ vācaṃ satīṃ tredhā vyakarot ta ime lokā abhavan rūkṣā anupajīvanāḥ sa aikṣata katham ime lokā loma gṛhṇīyuḥ katham upajīvanīyāḥ syur iti sa etaṃ trirātram apaśyat tam āharat tenemān lokān anvātanot tato vā ime lokā lomāgṛhṇaṃs tata upajīvanīyā abhavaṃs trirātrasya vā idaṃ puṣṭaṃ trirātrasyodaraṇaṃ yad idam eṣu lokeṣv adhi
(PB 20.14.6) gacchati paśūnāṃ bhūmānaṃ dvipadāṃ catuṣpadāṃ ya evaṃ veda
(PB 20.14.7) prajāpatir yad vācaṃ vyasṛjata sākṣarad eveti prathamaṃ kṣeti dvitīyaṃ reti tṛtīyaṃ yena yena vai rūpeṇa prajāpatir vācaṃ vyasṛjata tena tena rūpeṇājyāni cārabhyante 'hāni cāpyante
(PB 20.13.8) tad āhur brahmavādino 'kṣarestho vai trirātra ity ekākṣarā vai vāk tryakṣaram akṣaraṃ tryakṣaraḥ puruṣaḥ sa vā enaṃ vedety āhur ya enaṃ puruṣasammitaṃ vedeti

(PB 20.15.1) etena vai devā eṣu lokeṣv ārdhnuvann etena svargaṃ lokamāyan
(PB 20.15.2) vāg vai trirātro vāco rūpeṇājyāni cāhāni ca vibhajyanta ekākṣarā vai vāk tryakṣaram akṣaram akṣarasya rūpeṇa vibhajyante trayo gandharvās teṣām eṣā bhaktir agneḥ pṛthivī vāyor antarikṣam asāv ādityasya dyaus trayo gharmāsa uṣasaṃ sacante
(PB 20.15.3) agnir uṣasaṃ sacate vāyur uṣasaṃ sacate 'sāv āditya uṣasaṃ sacate
(PB 20.15.4) trīṇi mithunāni tāny eṣaḥ
(PB 20.15.5) mithunaṃ dve sambhavato mithunād yat prajāyate tat tṛtīyam
(PB 20.15.6) indro vṛtrāya vajram udayacchat so 'bravīn mā me praharṣīr asti vā idaṃ mayi vīryaṃ tat te pradāsyāmīti tad asmai prāyacchat tad viṣṇuḥ pratyagṛhṇāt sa dvitīyaṃ sa tṛtīyam udayacchat sa evābravīn mā me prahārṣīr asti vā idaṃ mayi vīryaṃ tat te pradāsyāmīti tad asmai prāyacchat tad viṣṇuḥ pratyagṛhṇād etad vāca tad abhyanūcyate
(PB 20.15.7) ubhau jigyathur na parājayethe na parājigye kataraś ca nainoḥ indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vitad (?) airayethām iti
(PB 20.15.8) etad vā ābhyāṃ tat sahasraṃ prāyacchat
(PB 20.15.9) tasyaiṣā bhaktir ya ārṣeyo vidvāṃs tasmai prathame 'hani deyaṃ yathā vā iyaṃ evaṃ sa pratiṣṭhiteyaṃ pratiṣṭhitaḥ saḥ
(PB 20.15.10) yo 'nārṣeyo vidvāṃs tasmai dvitīye 'hani deyaṃ yathā vā antarikṣam evaṃ so 'ntarikṣam ity antarikṣaṃ vidur vedaṃ tasya viduḥ
(PB 20.15.11) ya ārṣeyo vidvāṃs tasmai tṛtīye 'hani deyaṃ yathā vai dyaur evaṃ sa dyaur iti divaṃ vidur bandhu tasya viduḥ
(PB 20.15.12) śatāny anvahaṃ dīyante eṣā vāva yajñasya mātrā yac chataṃ saiva sāvicchinnā dīyate daśato 'nvahaṃ dīyante daśākṣarā virāḍ vairājo yajñaḥ saiva sā vicchinnā dīyate
(PB 20.15.13) trayastriṃśac ca trīṇi ca śatāni prathame 'hani deyās tathā dvitīye tathā tṛtīye
(PB 20.15.14) athaiṣā dvidevatyā trirūpā brahmaṇo dve tṛtīye tṛtīyam agnīdhaḥ
(PB 20.15.15) kāmyāsi priyāsi havyāsīḍe rante sarasvati mahi viśruta etāni te 'ghnye nāmāni deveṣu naḥ sukṛto brūtāt

(PB 20.16.1) idaṃ vāva prathamenāhnā vyakarod yad idam asyām adhyāyat ta mūlam idaṃ dvitīyena yad idaṃ prāṇād ejaty adas tṛtīyena yad varṣati yan nakṣatrāṇi yad amuṃ lokaṃ bheje
(PB 20.16.2) tad āhur brahmavādino mahāvrataṃ vā etad yad eṣa trirātra iti tasyai tad eva mukhaṃ yad eteṣām ahvāṃ bahiṣpavamānaṃ ye abhito 'hanī tau pakṣau yan madhyamam ahaḥ sa ātmāgniṣṭomasāmāni puccham
(PB 20.16.3) yad evāsāv udeti tan mukhaṃ ye abhito 'hanī tau pakṣau yan madhyamam ahaḥ sa ātmāgniḥ puccham
(PB 20.16.4) yad evāsāv udeti tan mukhaṃ ye abhito 'hanī tau pakṣau yan madhyamam ahaḥ sa ātmā yad astam eti tat puccham
(PB 20.16.5) etāvān vāva trirātro gāyatraḥ prāṇas traiṣṭubhaṃ cakṣur jāgataṃ śrotraṃ sarvam āyur eti ya evaṃ veda
(PB 20.16.6) tad āhur brahmavādinaḥ kiyāṃs trirātra itīyān iti brūyād iyaddhayetad abhy atho iyān iti brūyād iyaddhayevaitad abhiparā3ṅ arvā3ṅ ity āhuḥ parāṅ iti brūyāt parāṅ hi vadati parāṅ paśyati parāṅ prāṇity ekā3 dvā3 u trayā3 ity āhur eka iti brūyāt samāno hy eṣa yat prāṇo 'pāno vyānas tad yathā vā ado maṇau sūtram otam evam eṣu lokeṣu trirātra otaḥ śobhate 'sya mukhaṃ ya evaṃ veda
(PB 20.16.7) yad vai trirātrasya saloma tad asya viloma yad asya viloma tad asya saloma tad yad etat paraṃ sad ahar avaraṃ kriyate yajamānāyaiva tat paśūn parigṛhṇāti prajananāya na hy amuṣmin loke paśavaḥ prajāyante
(PB 20.16.8) ete vāva chandasāṃ vīryavattame yad gāyatrī ca triṣṭup ca yad ete abhito bhavato madhye jagatī vīryavatībhyām eva tac chandobhyāṃ paśūn parigṛhṇāti prajananāya na hy amuṣmin loke paśavaḥ prajāyante
(PB 20.16.9) asau vāva trirātro yathodety evaṃ prathamam ahar yathā madhyandina evaṃ dvitīyaṃ yathāstam ety evaṃ tṛtīyaṃ gacchaty amuṣyasāyujyaṃ gacchati sāveśyaṃ ya evaṃ veda

(PB 21.1.1) indro marutaḥ sahasram ajināt svāṃ viśaṃ somāya rājñe procya tasmād rājñe procya viṃśa jinanti tau yamo 'śṛṇon maruto ha sahasram ajyāśiṣṭām iti sa āgacchat so 'bravīd upa māsmin sahasre hvayethām iti tam upāhvayetāṃ sa yamo 'paśyad ekāṅgāṃ sahasre 'pi sahasrasya payo bibhratīṃ so 'bravīd iyam eva mamāstu sahasraṃ yuvāṃ vikalpayethām iti tāv abrūtāṃ yathā vāva tvam etāṃ paśyasy evam āvam etāṃ paśyāva iti
(PB 21.1.2) tayā vā idaṃ sahasraṃ vikalpayāmahā ity abruvaṃs tām udake prāveśayaṃs te 'bravan na śānāharāmahai yasmai na iyaṃ prathamāyādeṣyati iti te 'ṃśān āharanta somasya prathama aid athendrasyātha yamasya
(PB 21.1.3) te 'bruvan somāya rājña udehi tṛtīyena cātmanas tṛtīyena ca sahasrasya payasa iti sā babhruḥ piṅgākṣy ekavarṣodait tṛtīyena cātmanas tṛtīyena ca sahasrasya payasaḥ sā yā somakrayaṇī saiva sā
(PB 21.1.4) tṛtīyena cāsya tasyā ātmanas tṛtīyena ca sahasrasya payasaḥ somaḥ krīto bhavati ya evaṃ vidvān somaṃ krīṇāti yasmā evaṃ viduṣe somaṃ krīṇanti
(PB 21.1.5) te 'bruvann indrāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasya payasa iti sā śabalī paṣṭhauhy udait tṛtīyena cātmanas tṛtīyena ca sahasrasya payasaḥ sā %yendriyaiṣyā saiva sā
(PB 21.1.6) tṛtīyena cāsya tasyā ātmanas tṛtīyena ca sahasrasya payasa indriyaiṣyā dattā bhavati ya evaṃ vidvān indriyaiṣyāṃ dadāti yasmā evaṃ viduṣa indriyaiṣyāṃ dadāti
(PB 21.1.7) te 'bruvan yamāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasya payasa iti sā jaratī kuṣṭhāśṛṅgyad aid dhūmrā vā dityauhīrmato hrasīyasī tṛtīyena cātmanaḥ tṛtīyena ca sahasrasya payasaḥ sā yānustaraṇī saiva sā
(PB 21.1.8) tṛtīyena cāsya tasyā ātmanas tṛtīyena ca sahasrasya payaso 'nustaraṇī kṛtā bhavati ya evaṃ vidvān anustaraṇīṃ karoti yasmā evaṃ viduṣe 'nustaraṇīṃ kurvanti nācakṛvān manyate
(PB 21.1.9) tad āhur brahmavādino na vā amuṣmin loke sahasrayāḍ aloko 'stīti tad yāvad itaḥ sahasrasya gaur gavi pratiṣṭhitā tāvad asmāl lokād asau lokaḥ sarasrayājī vā imān lokān vyāpnoty atho yāvat sahasraṃ yojanāny atho sahasram āśvīnān yatho yāvat sahasram ahnayāni tad gavā gavā spṛṇoti samākramaṇāya vā etā dīyante
(PB 21.1.10) sahasraṃ yad asṛjata tasya tārpyaṃ yonir āsīd yat tārpyaṃ pratyasya nayati sayonitvāya

(PB 21.2.1) prajāpatiḥ prajā asṛjata tā asmāt sṛṣṭāḥ parācya āyan natsyati na iti bibhyatyaḥ so 'bravīd upa mā vartadhvaṃ tathā vai vo 'tsyāmi yathādyamānā bhūyasyaḥ prajaniṣyatha iti tābhyo vainaṃ ṛtaṃ brūhīty abruvaṃs tābhya ṛtanidhanenartam abravīd īnidhanenāvayat triṇidhanena prājanayad etair ha vā idaṃ sāmabhir mṛtyuḥ prajā atti ca prajanayati
(PB 21.2.2) adyamānasya bhūyo bhavati ya evaṃ veda
(PB 21.2.3) jyeṣṭhasāmāni vā etāni śreṣṭhasāmāni prajāpatisāmāni
(PB 21.2.4) gacchati jyaiṣṭhayaṃ śraiṣṭhayaṃ ya evaṃ veda
(PB 21.2.5) etair vai sāmabhiḥ prajāpatir imān lokān sarvān kāmān dugdhe yad ācyā dugdhe tad ācyā dohānām ācyā dohatvam
(PB 21.2.6) sarvān imān lokān kāmān dugdhe ya evaṃ vidvān etais sāmabhiḥ stute
(PB 21.2.7) ime vai lokā etāni sāmāny ayam evartanidhanam antarikṣam īnidhanaṃ dyaus triṇidhanam
(PB 21.2.8) yathā kṣetrajñaḥ kṣetrāṇy anusañcaraty evam imān lokān anusañcarati ya evaṃ veda
(PB 21.2.9) agner vā etāni vaiśvānarasya sāmāni yatra vā etair aśāntaiḥ stuvanti tat prajā devo ghātuko bhavaty agnim upanidhāya stuvate svāyā eva tad devatāyāḥ sāmyekṣāya namaskṛtyodgāyati śāntais stuvanti

(PB 21.3.1) vāg vai śabalī tasyās trirātro vatsas trirātro vā etāṃ pradāpayati
(PB 21.3.2) tad ya evaṃ veda tasmā eṣā prattā dugdhe
(PB 21.3.3) yo 'lam annādyāya sann athānnaṃ nādyāt
(PB 21.3.4) barāsīṃ paridhāya taptaṃ piban dvādaśa rātrīr adhaḥ śayīta
(PB 21.3.5) yā dvādaśī syāt tasyā upavyuṣaṃ śabalīhomaṃ hutvā purā vāgbhyaḥ sampravaditor yatra grāmyasya paśor nāśṛṇuyāt tad araṇyaṃ paretya darbhastambam ālabhya śabali śabalīti trir āhvayed yad anyac chunaś ca gardabhāc ca prativāśyate sā samṛddhā
(PB 21.3.6) yadi na prativāśyeta saṃvatsare punar āhvayeta
(PB 21.3.7) śabali samudro 'si viśvavyacā brahma devānāṃ prathamajā ṛtasyānnam asi śukram asi tejo 'sy amṛtam asi tāṃ tvā vidma śabali dīdyānāṃ tasyāste pṛthivī pādo 'ntarikṣaṃ pādo dyauḥ pādaḥ samudraḥ pāda eṣāsi śabali tāṃ tvā vidma sā na iṣam ūrjaṃ dhukṣva vasordhārāṃ śabali prajānāṃ śaciṣṭhā vratam anugeṣaṃ svāhā

(PB 21.4.1) catuṣṭomo 'gniṣṭoma ekaviṃśa ukthyaḥ sarvastomo 'tirātraḥ
(PB 21.4.2) prajāpater vā akṣy aśvat tat parāpatat tad aśvo 'bhavat tad aśvasyāśvatvaṃ tad devā aśvamedhena pratyadadhur eṣa vāva prajāpatiṃ sarvaṃ karoti yo 'śvamedhena yajate
(PB 21.4.3) eṣa vāva saśarīraḥ sambhavaty amuṣmai lokāyayo 'śvamedhī
(PB 21.4.4) saraghā vā aśvasya sakthy āvṛhat tad devāś catuṣṭomena pratyadadhur yac catuṣṭomo bhavaty aśvasya sarvatvāya
(PB 21.4.5) yat tisro 'nuṣṭubhaś catasro gāyatrīḥ karoti tasmāt tribhis tiṣṭhan pratitiṣṭhati sarvān palāyamānaḥ pratidadhāti
(PB 21.4.6) anto vā aśvaḥ paśūnām anto 'nuṣṭup chandasām anto viṣṇur devatānām antaś catuṣṭomas stomānām antas trirātro yajñānāṃ yad vaiplavyo 'nuṣṭubhaḥ pratipado bhavanti catuṣṭoma stomas trirātro yajño 'nta eva tadantaṃ pratiṣṭhāpayati
(PB 21.4.7) ekaviṃśam ahar bhavati yasminn aśva ālabhyata ekaviṃśo vā ito 'sāv ādityo dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa ādityasyaivainaṃ mātrāṃ gamayati
(PB 21.4.8) tasya mahānāmnyaḥ pṛṣṭhaṃ bhavanti
(PB 21.4.9) anyad-anyad vā etāś chando 'nyonya ete paśava ālabhyanta etā vā etaṃ samāpnuvanti yan mahānāmnyaḥ pṛṣṭhaṃ bhavanty aśvasya sarvatvāya
(PB 21.4.10) pārthuraśmaṃ brahmasāma bhavati
(PB 21.4.11) īśvaro vā eṣo 'yato 'dhṛtaḥ parāṃ parāvatam eto raśminā vā aśvo dhṛto yat pārthuraśmaṃ brahmasāma bhavaty aśvasyaiva yatyai
(PB 21.4.12) sarvastomo 'tirātro bhavati sarvasyāptyai sarvasya jityai sarvam evaitenāpnoti sarvaṃ jayati
(PB 21.4.13) ekayūpo vaikādaśinī vānyeṣāṃ yajñānāṃ bhavaty ekaviṃśiny aśvamedhasya khādiro vā bailvo vā pārṇo vā 'nyeṣāṃ yajñānāṃ bhavati naicudāra ekaviṃśatyaratnir aśvamedhasya nānyeṣāṃ paśūnāṃ tejanyā avadyanty avadyanty aśvamedhasya dakṣiṇato 'nyeṣāṃ paśūnām avadyanty uttarato 'śvamedhasya plakṣaśākhāsv anyeṣāṃ paśūnām avadyanti vetasaśākhāsv aśvamedhasya yūpe grāmyān paśūn niyuñjanty ārokeṣv āraṇyān dhārayanty ā grāmyān paśūn labhante prāraṇyān sṛjanti

(PB 21.5.1) trayas trivṛto 'tirātrāḥ sarve ṣoḍaśimantaḥ
(PB 21.5.2) yo rājya āśaṃseta sa etena yajeta
(PB 21.5.3) rājā vā eṣa stomānāṃ rājyam evāsmin dadhāti
(PB 21.5.4) yadākṣārāṇi prathamam ahar bhajanta ekākṣarā vai vāg vāco 'nativādāya
(PB 21.5.5) atha yat dvyakṣaraṇidhanam ājyadohaṃ bhavaty uttarayor ahor abhisantatyā anvaham ājyadohāni bhavanty anvaham evainaṃ paśubhiḥ samardhayanti
(PB 21.5.6) sarve ṣoḍaśimanto bhavantīndriyaṃ vīryaṃ ṣoḍaśīndriyeṇaivainān vīryeṇa samardhayati

(PB 21.6.1) caturviṃśāḥ pavamānās trivṛnty ājyāni pañcadaśāni pṛṣṭhāni saptadaśo 'gniṣṭomaś catuścatvāriṃśāḥ pavamānāḥ pañcadaśāny ājyāni saptadaśāni pṛṣṭhāny ekaviṃśo 'gniṣṭomaḥ soktho 'ṣṭācatvāriṃśāḥ pavamānā ekaviṃśāny ājyāni triṇavāni pṛṣṭhāni trayastriṃśo 'gniṣṭoma ekaviṃśāny ukthāni saṣoḍaśikāni pañcadaśī rātris trivṛt sandhiś chandomapavamānaḥ
(PB 21.6.2) paśukāmo yajet
(PB 21.6.3) paśavo vai chandomā yac chandomāḥ pavamānā bhavanti paśūnevāvarūndhe
(PB 21.6.4) ubhaye stomā yugmantaś cāyujaś ca tat mithunaṃ tasmān mithunāt prajāyate

(PB 21.7.1) trivṛt prātassavanaṃ pañcadaśaṃ mādhyandinaṃ savanaṃ saptadaśaṃ tṛtīyasavanaṃ caturviṃśaṃ prātassavanaṃ catuścatvāriṃśaṃ mādhyandinaṃ savanam aṣṭācatvāriṃśaṃ tṛtīyasavanaṃ soktham ekaviṃśaṃ prātassavanan triṇavaṃ mādhyandinaṃ savanaṃ trayastriṃśaṃ tṛtīyasavanaṃ soktham ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir antarvasuḥ
(PB 21.7.2) ime lokās trirātraḥ
(PB 21.7.3) astīva vā ayaṃ loko 'stīvāsau chidram ivāntarikṣam
(PB 21.7.4) astīva trirātrasya prathamam ahar astīvottamaṃ chidram iva madhyataḥ
(PB 21.7.5) paśavo vai chandomā yac chandomā madhyato bhavanty apihityā evācchidratāyai

(PB 21.8.1) trivṛt prātassavanaṃ pañcadaśaṃ mādhyandinaṃ savanaṃ saptadaśaṃ tṛtīyasavanaṃ ekaviṃśaṃ prātassavanaṃ triṇavaṃ mādhyandinaṃ savanaṃ trayastriṃśaṃ tṛtīyasavanaṃ sokthaṃ caturviṃśaṃ prātassavanaṃ catuścatvāriṃśaṃ mādhyandinaṃ savanam aṣṭācatvāriṃśaṃ tṛtīyasavanaṃ soktham ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhiḥ parākaḥ
(PB 21.8.2) parākeṇa vai devāḥ svargaṃ lokamāyan svargakāmo yajeta parāṅ evaitena svargaṃ lokam ākramate
(PB 21.8.3) yad vā etasyākaṃ tad asya parāk tat parākasya parākatvam
(PB 21.8.4) na vai tatra jagmuṣe kiñcanā'kam
(PB 21.8.5) nāsmā akaṃ bhavati ya evaṃ veda
(PB 21.8.6) prajāyās tv akḷptaḥ parāṅ hy evaitena svargaṃ lokam ākramate tad yad ekaviṃśaḥ ṣoḍaśī bhavati pañcadaśī rātris trivṛt sandhis tenāsmin loke pratitiṣṭhati
(PB 21.9.1) caturviṃśāḥ pavamānās trivṛnty ājyāni pañcadaśāni pṛṣṭhāni saptadaśo 'gniṣṭomaś caturviṃśāḥ pavamānāḥ pañcadaśāny ājyāni saptadaśāni pṛṣṭhāny ekaviṃśo 'gniṣṭomaḥ sokthaś caturviṃśāḥ pavamānāḥ saptadaśāny ājyāny ekaviṃśani pṛṣṭhāni triṇavo 'gniṣṭomaḥ sokthaś caturviṃśāḥ pavamānā ekaviṃśāny ājyāni triṇavāni pṛṣṭhāni trayastriṃśo 'gniṣṭoma ekaviṃśāny ukthāni saṣoḍaśikāni pañcadaśī rātris trivṛt sandhi
(PB 21.9.2) atrir akāmayata catvāro me vīrā ājāyerann iti sa etam apaśyat tasya catvāro vīrā ājāyantāsya catvāro vīrā jāyante ya evaṃ veda
(PB 21.9.3) ekaṃ stomam utsṛjyaikam abhyārabhate vīrajananaṃ vai stomo vīram evāsmai tat prajanayati
(PB 21.9.4) caturviṃśāḥ pavamānā bhavanti caturviṃśatyakṣarā gāyatrī prajananaṃ gāyatrī prajātyai
(PB 21.9.5) ubhaye stomā yugmantaś cāyujaś ca tan mithunaṃ tasmān mithunāt prajāyate
(PB 21.9.6) agniṣṭomaḥ prathamam ahar ūktho dvitīyaṃ ṣoḍaśī tṛtīyam atirātraś caturthaṃ nānāvīryatāyai
(PB 21.9.7) nānāvīryāṇy ahāni karoti
(PB 21.9.8) gāyatraṃ vai prathamam ahas traiṣṭubhaṃ dvitīyaṃ jāgataṃ tṛtīyam ānuṣṭubhaṃ caturtham
(PB 21.9.9) tad āhur yat tṛtīye 'hani ṣoḍaśinaṃ gṛhṇīyus tṛtīyenāhnānuṣṭubham āpnuyur acchandaś caturtham ahaḥ syād ānuṣṭubho vai ṣoḍaśīti
(PB 21.9.10) caturthe 'hani ṣoḍaśī grahītavyaḥ sva āyatane ṣoḍaśī gṛhyate
(PB 21.9.11) chandobhir ahāni nānāvīryāṇi karoti
(PB 21.9.12) naudhasaṃ prathamasyāhno brahmasāma śyaitaṃ dvitīyasya śrāyantīyaṃ tṛtīyasya traiśokaṃ caturthasya
(PB 21.9.13) tad āhur apabhraṃśa iva vā eṣa yat jyāyasaḥ chandaso 'dhi kanīyaś chanda upaitīti
(PB 21.9.14) tadyadeṣā caturthe'hanyatijagatī kriyate'napabhraṃśāya
(PB 21.9.15) kāleyaṃ prathamasyāho 'cchāvākasāma mādhucchandasaṃ dvitīyasya rauravaṃ tṛtīyasya samantaṃ caturthasya nānāvīryatāyai nānāvīryāṇy ahāni karoti
(PB 21.9.16) ''abhitvā vṛṣabhā suta'' iti tṛtīyasyāhno rathantaraṃ ''kastam indra tvā vasava'' iti vāmadevyaṃ ''yajñā yathā apūrva'' iti caturthasyāhno bṛhat ''ed u madhor madintaram'' iti vāmadevyaṃ chandasāṃ nānāvīryatāyai nānāvīryāṇy ahāni kāroti

(PB 21.10.1) trivṛt pañcadaśo 'gniṣṭomaḥ prathamam ahaḥ
(PB 21.10.2) athottarasyāhnoś caturviṃśaṃ vahiṣpavamānaṃ pañcadaśāni trīṇy ājyāni saptadaśam acchāvākasyaikaviṃśo mādhyandinaḥ pavamānaḥ saptadaśe dve pṛṣṭhe ekaviṃśaṃ tṛtīyasavanaṃṃ soktham
(PB 21.10.3) tṛtīyasyāhna ekaviṃśaṃ bahiṣpavamānaṃ trīṇi cājyāni pañcadaśam acchāvākasya caturviṃśo mādhyandinaḥ pavamāna ekaviṃśāni pṛṣṭhāni triṇavaṃ tṛtīyasavanaṃ dve cokthe ekaviṃśam acchāvākasya
(PB 21.10.4) caturthasyāhnaś caturviśāḥ pavamānāḥ pañcadaśaṃ hotur ājyaṃ saptadaśāni trīṇy ekaviṃśāni pṛṣṭhāni trayastriṃśo 'gniṣṭoma ekaviṃśāny ukthāni saṣoḍaśikāni pañcadaśī rātris trivṛt sandhiḥ
(PB 21.10.5) jamadagniḥ puṣṭikāma etam āharat sa imān poṣān apuṣyat
(PB 21.10.6) yad idam āhur navā ūrvau palitau sañjānāte iti
(PB 21.10.7) tat sarvān evaitena poṣān puṣyati
(PB 21.10.8) jagatī chandobhiḥ sampadyate
(PB 21.10.9) jagatī vai chandasāṃ paramaṃ poṣaṃ puṣṭā paramam evaite poṣaṃ puṣyati
(PB 21.10.10) puroḍāśinya upasado bhavanti paśavo vai puroḍāśāḥ paśuṣveva pratitiṣṭhanti
(PB 21.10.11) agne ver hotra ver adhvaram āpitaraṃ vaiśvānaram avase 'kar indrāya devebhyo juhutā haviḥ svāhā
(PB 21.10.12) devāv aśvinau madhukaśayādyemaṃ yajñaṃ yajamānāya mimikṣatam indrāya devebhyo juhutā haviḥ svāhā
(PB 21.10.13) deva viṣṇa urv adyāsmin yajñe yajamānāyādhi vikramasvendrāya devebhyo juhutā haviḥ svāhā
(PB 21.10.14) deva soma retodhā adyāsmin yajñe yajamānāyaidhīndrāya devebhyo juhutā haviḥ svāhā
(PB 21.10.15) deva savitaḥ susāvitram adyāsmin yajñe yajamānāsuvasvendrāya devebhyo juhutā haviḥ svāhā
(PB 21.10.16) deva dhātaḥ sudhātādyāsmin yajñe yajamānāyaidhīndrāya devebhyo juhutā haviḥ svāhā
(PB 21.10.17) devā grāvāṇo madhumatīm adyāsmin yajñe yajamānāya vācaṃ vadatendrāya devebhyo juhutā haviḥ svāhā
(PB 21.10.18) devy anumate 'nvadyemaṃ yajñaṃ yajamānāya manyasvendrāya devebhyo juhutā haviḥ svāhā
(PB 21.10.19) devy adite svādityām adyāsmin yajñe yajamānāyāsuvasvendrāya devebhyo juhutā haviḥ svāhā
(PB 21.10.20) devya āpo nannamyadhvam adyāsmin yajñe yajamānāyendrāya devebhyo juhutā haviḥ svāhā
(PB 21.10.21) sadassadaḥ prajāvān ṛbhur juṣāṇa indrāya devebhyo juhutā havis svāhā
(PB 21.10.22) deva tvaṣṭaḥ suretodhā adyāsmin yajñe yajamānāyaidhīndrāya devebhyo juhutā haviḥ svāhā
(PB 21.10.23) āgneya ekakapāla āśvino dvikapālo vaiṣṇavas trikapālaḥ saumyaś catuṣkapālaḥ sāvitraḥ pañcakapālo dhātraḥ ṣaṭkapālo mārūtaḥ saptakapālo bārhaspatyo 'ṣṭākapālo maitro navakapālo vārūṇo daśakapāla aindra ekādaśakapālo vaiśvadevo dvādaśakapālaḥ

(PB 21.11.1) trivṛta prātassavanaṃ pañcadaśaṃ mādhyandinaṃ savanaṃ saptadaśaṃ tṛtīyasavanaṃ pañcadaśaṃ prātassavanaṃ saptadaśaṃ mādhyandinaṃ savanam ekaviṃśaṃ tṛtīyasavanaṃ sokthaṃ saptadaśaṃ prātassavanam ekaviṃśaṃ mādhyandinaṃ savanaṃ triṇavaṃ tṛtīyasavanaṃ soktham ekaviṃśaṃ prātassavanaṃ triṇavaṃ mādhyandinaṃ savanaṃ trayastriṃśaṃ tṛtīyasavanaṃ pratyavarohīṇy ukthāni triṇavaṃ prathamaṃ dve ekaviṃśe saṣoḍaśike pañcadaśī rātris trivṛt sandhiḥ
(PB 21.11.2) vasiṣṭhaḥ putrahato hīna ivāmanyata sa etam apaśyat so 'graṃ paryaid yo hīna iva manyeta sa etena yajeta
(PB 21.11.3) yat stomāt stomam abhisaṃkrāmaty agrād evāgraṃ rohati vasiṣṭhasya janitre bhavataḥ prajātyai
(PB 21.11.4) pratyavarohīṇy uttamasyāhna ukthāni bhavanti pratiṣṭhityai

(PB 21.12.1) trivṛd agniṣṭomaḥ pañcadaśa ukthaḥ saptadaśa uktha ekaviṃśo 'tirātro viśvāmitrasya sañjayaḥ
(PB 21.12.2) jahnuvṛcīvanto rāṣṭra āhiṃsanta sa viśvāmitro jāhnavo rājaitam apaśyat sa rāṣṭram abhavad arāṣṭram itare
(PB 21.12.3) bhrātṛvyavān yajeta
(PB 21.12.4) bhavaty ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda
(PB 21.12.5) jyotir vā eṣa vihṛtaḥ
(PB 21.12.6) jyotiḥ prajānāṃ bhavati ya evaṃ veda
(PB 21.12.7) catuṣṭomo vā eṣa catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhati
(PB 21.12.8) ekaviṃśaṃ stomā nātiyanti pratiṣṭhā vā ekaviṃśo 'ntata eva yajñasya pratitiṣṭhati

(PB 21.13.1) dve trivṛtī savane pañcadaśam ekaṃ dve pañcadaśe savane saptadaśam ekaṃ dve saptadaśe savane ekaviṃśam ekaṃ dve ekaviṃśe savane triṇavam ekaṃ dve triṇave savane trayastriṃśam ekaṃ pratyavarohīṇy ukthāni triṇavaṃ prathamaṃ dve ekaviṃśe saṣoḍaśike pañcadaśī rātris trivṛt sandhiḥ
(PB 21.13.2) devāś ca vā asurāś cāspardhanta te na vyajayanta te 'bruvan vāco mithunena vijayāmahai yatare no vāco mithunaṃ na prativindāṃs te parā bhavān iti te devā eka ity abruvann ekety asurā vāco mithunaṃ pratyavindan dvāv iti devā abruvan dve ity asurā vāco mithunaṃ pratyavindanaṃs traya iti devā abruvaṃs tisra ity asurā vāco mithunaṃ pratyavindaṃś catvāra iti devā abruvaṃś catastra ity asurā vāco mithunaṃ pratyavindan pañceti devā abruvan nāsurā avindaṃs tato devā abhavan parāsurāḥ
(PB 21.13.3) bhavaty ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda
(PB 21.13.4) saṃvatsaraṃ vā eṣāṃ tad vīryam annādyam avṛñjata
(PB 21.13.5) saṃvatsaraṃ vīryam annādyaṃ bhrātṛvyasya vṛṅkte ya evaṃ veda
(PB 21.13.6) pañcarātro vā eṣa pāṅktaḥ purūṣaḥ pāṅktāḥ paśavas tena purūṣaṃ ca paśūṃś cāpnoti
(PB 21.13.7) āstharir vā eṣa santato yajño dvau dvau hi stomāv ahar vahato yaṃ kāmaṃ kāmayate tam etenābhyaśnute
(PB 21.13.8) yatra yatra hy asthūriṇā kāmayate tat tad abhyaśnute
(PB 21.13.9) abhyāsaṅgyaḥ pañcāho bhavati santatyai
(PB 21.13.10) pratyavarohīṇy uttamasyāhna ukthāni bhavanti pratiṣṭhityai

(PB 21.14.1) trivṛd agniṣṭomaḥ pañcadaśa ukthaḥ saptadaśa ukthaḥ pañcadaśa ukthaḥ saptadaśo 'tirātraḥ pañcaśāradīyo marutāṃ stomaḥ
(PB 21.14.2) yaḥ kāmayeta bahu syām iti sa etena yajeta
(PB 21.14.3) marūto vai devānāṃ bhūyiṣṭhā bahur eva bhavati
(PB 21.14.4) saptadaśaṃ stomā nātiyanti prajāpatir vai saptadaśaḥ prajāpatim evāpnoti
(PB 21.14.5) agastyo vai marūdbhya ukṣṇaḥ praukṣat tān indrāyābadhnāt te vajram ādāyābhyapatan sa etat kayāśubhīyam apaśyat tenāśamayat
(PB 21.14.6) yat kayāśubhīyaṃ śasyate śāntyā eva
(PB 21.14.7) saptadaśa pṛśnīn ukṣṇaḥ pañcavarṣān saptadaśa pṛśnīs trivatsā apravītās tān paryagnikṛtān prokṣitānetarā labhante pretarān sṛjanti
(PB 21.14.8) tataḥ saṃvatsare navanītapṛśnīr arūṇā ānayanti tāṃś caivokṣṇas tān paryagnikṛtān prokṣitān etarā labhante pretarān sṛjanti tataḥ saṃvatsare rājīvā ānayanti tāṃś caivokṣṇas tān paryagnikṛtān prokṣitān etarā labhante pretarān sṛjanti tataḥ saṃvatsare piśaṅgīr ānayanti tāṃś caivokṣṇas tān paryagnikṛtān prokṣitān etarā labhante pretarān sṛjanti tataḥ saṃvatsare sāraṅgīr ānayanti tāṃś caivokṣṇas tān paryagnikṛtān pokṣitān etarā labhante pretarān sṛjanti
(PB 21.14.9) tataḥ saṃvatsare somā bhavanti
(PB 21.14.10) trīṃs trīn anvaham ālabhante pañcottame 'hani
(PB 21.14.11) ajo 'gnīṣomīyaḥ
(PB 21.14.12) aindrā mārūto ukṣāṇo mārūtyo vatsataryaḥ
(PB 21.14.13) yadi rūdro 'bhimanyotāgnaye rūdravate puroḍāśam aṣṭākapālaṃ nirūpyāthānyam ālabheta
(PB 21.14.14) yadi saṃśīryaita bhaumam ekakapālaṃ nirūpyāthānyam ālabheta
(PB 21.14.15) yady avasīder nairṛtaṃ caruṃ nirūpyāthānyam ālabheta yady apsu mriyetāponaptrīyaṃ caruṃ nirūpyāthānyam ālabheta yady andhasyāt sauryaṃ caruṃ nirūpyāthānyam ālabheta
(PB 21.14.16) yadi ślavaṇo vā kuṭo vā syād bārhaspatyaṃ caruṃ nipyāthānyam ālabheta
(PB 21.14.17) yadi palāyeta vāyavyaṃ caruṃ nirūpyāthānyam ālabheta
(PB 21.14.18) yadi prāsahājayeyur indrāya prasahvana ekādaśakapālaṃ nirūpyāthānyam ālabheta
(PB 21.14.19) yady anyena mṛtyunā mriyeta prājāpatyaṃ dvādaśakapālaṃ nirūpyāthānyam ālabheta
(PB 21.14.20) etena vā ekayāvā gāndamo vetasvatīṣṭvā sarvām ṛddhim ārdhnot
(PB 21.14.21) sarvām ṛddhim ṛdhnoti ya evaṃ veda

(PB 21.15.1) jyotiṣṭomo 'gniṣṭomo gaur ukthyo mahāvrataṃ gaur ukthya āyur atirātraḥ
(PB 21.15.2) saṃvatsaro vai vrataṃ tasya vasanta ṛtur mukhaṃ grīṣmaś ca varṣāś ca pakṣau śaran madhyaṃ hemantaḥ puccham
(PB 21.15.3) tasmāc charadam oṣadhayo 'bhisampacyante śarad dhi madhyaṃ saṃvatsarasya
(PB 21.15.4) akṛtaṃ vā ete kurvanti ye purā saṃvatsarāt vratam upayanti
(PB 21.15.5) etad vai vratam āptaṃ yat pañcarātre pañca hy ṛtavaḥ
(PB 21.15.6) āptena vratena stute sarvam āyur eti ya evaṃ veda

(PB 22.1.1) pṛṣṭhayaḥ ṣaḍahaḥ
(PB 22.1.2) ṛtavo na pratyatiṣṭhaṃs ta etena pratyatiṣṭhan pratiṣṭhākāmo yajeta praty eva tiṣṭhati
(PB 22.1.3) ṣaḍ vā ṛtava ṛtuṣv evaitena pratitiṣṭhati pṛṣṭhayaḥ ṣaḍaho bhavati pratyakṣam ṛdhyai
(PB 22.1.4) pratyakṣaṃ hy etenartava ārdhnuvann ṛdhyā eva

(PB 22.2.1) trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthyo jyotir gaur āyur atirātraḥ
(PB 22.2.2) yaḥ kāmayeta sarvam āyur iyām iti sa etena yajeta
(PB 22.2.3) yat tryahaḥ purastād bhavati trayaḥ prāṇāpānavyānās ta eva tat saṃdhīyante
(PB 22.2.4) atha yat jyotir gaur āyur atirātro bhavati pratiṣṭhityai

(PB 22.3.1) abhyāsaṅgyaḥ pañcāho viśvajid atirātraḥ
(PB 22.3.2) anyasmai vai kāmāya sattram anyasmai yajño na tatsatreṇāpnoti yasmaikaṃ yajño na tad yajñenāpnoti yasmaikaṃ sattram
(PB 22.3.3) sattram iva vā etad yad anulomaṃ pṛṣṭhāni yad ekadhā pṛṣṭhāni bhavanty ekadhaivāsmiṃs tad ojo vīryaṃ dadhāti
(PB 22.3.4) annaṃ pṛṣṭhāny annādyam evāsmin dadhāti
(PB 22.3.5) paśavaḥ pṛṣṭhāni paśuṣv eva pratitiṣṭhati
(PB 22.3.6) abhyāsaṅgyaḥ pañcāho bhavati santatyai
(PB 22.3.7) viśvajid atirātro bhavati viśvasyābhijityai

(PB 22.4.1) pṛṣṭhayaḥ ṣaḍaho mahāvratam atirātraḥ
(PB 22.4.2) sapta ṛṣaya etenārdhnuvaṃs tenarddhis tasmād etena yajanta ṛddhyā eva
(PB 22.4.3) sapta śirasi prāṇāḥ prāṇā indriyāṇīndriyāṇy evaitenāpnoti
(PB 22.4.4) sapta grāmyāḥ paśavas tān etenāpnoti
(PB 22.4.5) vrataṃ saptamasyāhnaḥ pṛṣṭhaṃ bhavati tad dhy anāptam annaṃ vai vratam annādyam evaitenāpnoti
(PB 22.4.6) pṛṣṭhayaḥ ṣaḍaho bhavati pratyakṣam ṛdhyai
(PB 22.4.7) pratyakṣaṃ hy etena sapta ṛṣaya ārdhnuvann ṛdhyā eva

(PB 22.5.1) pṛṣṭhayaḥ ṣaḍahaḥ saptadaśaṃ mahāvratam atirātraḥ
(PB 22.5.2) tasya trivṛc chiraḥ pañcadaśau pakṣau saptadaśa ātmaikaviṃśaṃ puccham
(PB 22.5.3) etena vai prajāpatiḥ prajā asṛjata
(PB 22.5.4) pra prajayā pra paśubhir jāyate ya evaṃ veda
(PB 22.5.5) saptadaśo vai prajāpatir yat saptadaśaṃ vrataṃ bhavati prajāpatim evāpnoti
(PB 22.5.6) yat trivṛc chiro bhavati nava prāṇāḥ prāṇeṣv eva prati tiṣṭhati
(PB 22.5.7) yat pañcadaśau pakṣau savīvadhatvāya
(PB 22.5.8) saptadaśa ātmā bhavati prajāpatir vai saptadaśaḥ prajā patim evāpnoti
(PB 22.5.9) ekaviṃśaṃ puccha bhavati pratiṣṭhityai

(PB 22.6.1) pṛṣṭhayaḥ ṣaḍahaś chandomapavamānaṃ mahāvratam atirātraḥ
(PB 22.6.2) paśukāmo yajeta
(PB 22.6.3) paśavo vai chandāmāḥ
(PB 22.6.4) yac chadomāḥ pavamānā mahāvratasya bhavanti paśūnevāvarūndhe
(PB 22.6.5) ubhaye stomā yugmantaś cāyujaś ca tan mithunaṃ tasmān mithunāt prajāyate

(PB 22.7.1) abhyāsaṅgyaḥ pañcāho 'tha trayastriṃśām ahas tasya catustriṃśo 'gniṣṭomaḥ saptadaśaṃ mahāvratam atirātras tasya caturviṃśaṃ bahiṣpavamānaṃ trivṛc chiraḥ pañcadaśau pakṣau saptadaśa ātmaikaviṃśaṃ puccham
(PB 22.7.2) etena vai jamadagniḥ sarvān poṣān apuṣyat sarvān evaitena poṣān puṣyati
(PB 22.7.3) yad abhyāsaṅgyaḥ pañcāhaḥ purastād bhavati santatyā eva
(PB 22.7.4) athaitat trayastriṃśam ahas trayastriṃśad devatā devatā evāpnoti
(PB 22.7.5) tasya catustriṃśo 'gniṣṭomaḥ prajāpatiś catustriṃśo devatānāṃ prajāpatim evāpnoti
(PB 22.7.6) caturviṃśaṃ bahiṣpavamānaṃ bhavati mahāvratasya caturviṃśatyakṣarā gāyatrī prajananaṃ gāyatrī prajātyai
(PB 22.7.7) ubhaye stomā yugmantaś cāyujaś ca tan mithunaṃ tasmān mithunāt prajāyate
(PB 22.7.8) yat trivṛc chiro bhavati nava prāṇāḥ prāṇeṣv eva pratitiṣṭhati yat pañcadaśau pakṣau savīvadhatvāya saptadaśa ātmā bhavati prajāpatir vai saptadaśaḥ prajāpatim evāpnoty ekaviṃśaṃ pucchaṃ bhavati pratiṣṭhityai

(PB 22.8.1) jyotiṣṭomo 'gniṣṭomo gaur ukthya āyur ukthyo 'bhijid agniṣṭomo viśvajid agniṣṭomaḥ sarvajid agniṣṭomaḥ sarvastomo 'tirātraḥ
(PB 22.8.2) etena vā indro 'ty ānyā devatā abhavad aty anyā prajā bhavati ya evaṃ veda
(PB 22.8.3) yat jyotir gaur āyus tryahaḥ purastād bhavati prajñātān stomānupaitīmān eva lokān eṣv eva lokeṣu pratitiṣṭhati
(PB 22.8.4) athābhijid abhijitā vai devā imān lokān abhyajayan viśvajitā viśvam ajayan sarvajitā sarvam ajayan
(PB 22.8.5) sarvastomātirātro bhavati sarvasyāptyai sarvasya jityai sarvam evaitenāpnoti sarvaṃ jayati

(PB 22.9.1) catvāri trivṛnty ahāny agniṣṭomamukhāni viśvajin mahāvrataṃ jyotiṣṭomo 'tirātraḥ
(PB 22.9.2) etena vai prajāpatiḥ purūṣam asṛjata sa sarvasyānnādyasyādhipatyam agacchat
(PB 22.9.3) sarvasyānnādyasyādhipatyaṃ gacchati ya evaṃ veda
(PB 22.9.4) śiro vā agre sambhavataḥ sambhavati caturdhā vihitaṃ vai śiraḥ prāṇaś cakṣuḥ śrotraṃ vāgātmā vai pṛṣṭhāni yat pṛṣṭhāny upaiti śira evātmānam anusandadhāti
(PB 22.9.5) etad vai purūṣam akas tasmā annam eva vratam apidadhāti
(PB 22.9.6) atha yat jyotiṣṭomo 'tirātro bhavaty akḷptasya kḷptyai

(PB 22.10.1) pṛṣṭhayaḥ stomaḥ ṣaḍaho viśvajid atirātraḥ
(PB 22.10.2) anyasmai vai kāmāya sattram anyasmai yajño na tat sattreṇāpnoti yasmaikaṃ yajño na tad yajñenāpnoti yasmaikaṃ sattraṃ sattram iva vā etad yad anulomaṃ pṛṣṭhāni yadaikadhā pṛṣṭhāni bhavaty ekadhaivāsmiṃs tejo vīryaṃ dadhāty annaṃ pṛṣṭhāny annādyam evāsmin dadhāti paśavaḥ pṛṣṭhāni paśuṣv eva pratitiṣṭhati
(PB 22.10.3) yad vai manuṣyāṇāṃ pratyakṣaṃ taddevānāṃ parokṣamatha yanma manuṣyāṇāṃ parokṣaṃ taddevānāṃ pratyakṣam
(PB 22.10.4) etad vai parokṣaṃ vrataṃ yad viśvajit pratyakṣam evaitenānnādyam avarundhe

(PB 22.11.1) pṛṣṭhayaḥ ṣaḍaho mahāvrataṃ jyotiṣṭomo 'tirātraḥ
(PB 22.11.2) etena vai devā devatvam agacchan
(PB 22.11.3) devatvaṃ gacchati ya evaṃ veda
(PB 22.11.4) etad vai vratam āptaṃ yad aṣṭarātre 'gniṣṭomo hi vrataṃ sampadyate
(PB 22.11.5) atha yat jyotiṣṭhomo 'tirātro bhavaty akḷptasya kḷptyai
(PB 22.11.6) aṣṭarātreṇa vai devāḥ sarvam āśnuvata
(PB 22.11.7) sarvam aśnute ya evaṃ veda

(PB 22.12.1) pṛṣṭhayaḥ ṣaḍaho jyotir gaur āyur atirātro devā vai mṛtyor abibhayus te prajāpatim upādhāvaṃs tebhya etena navarātreṇāmṛtatvaṃ prāyacchat
(PB 22.12.2) etad vāva manuṣyasyāmṛtatvaṃ yat sarvam āyur eti vasīyān bhavati
(PB 22.12.3) sarvam āyur eti vasīyān bhavati ya evaṃ veda
(PB 22.12.4) navarātro vā eṣa nava prāṇāḥ prāṇeṣv eva pratitiṣṭhati
(PB 22.12.5) pṛṣṭhayaḥ ṣaḍaho bhavati pratyakṣam ṛddhayā atha yat jyotir gaur āyur atirātro bhavati pratiṣṭhityai

(PB 22.13.1) jyotiṣṭomo 'gniṣṭhomo gaur ukthya āyur ukthyo 'bhyāsaṅgyaḥ pañcāho viśvajid atirātraḥ paśukāmo yajeta
(PB 22.13.2) yat jyotir gaur āyus tryahaḥ purastād bhavati prajñātān stomānupaitīmān eva lokān eṣv eva lokeṣu pratitiṣṭhati
(PB 22.13.3) atha yad abhyāsaṅgyaḥ pañcāho madhyato bhavati pāṅktaḥ purūṣaḥ pāṅktāḥ paśavas tena purūṣaṃ ca paśūṃś cāpnoti
(PB 22.13.4) viśvajid atirātro bhavati viśvasyābhijityai

(PB 22.14.1) trivṛd agniṣṭomaḥ pañcadaśa ukthyas trivṛd agniṣṭomaḥ saptadaśo 'gniṣṭoma ekaviṃśa ukthyaḥ saptadaśo 'gniṣṭomas triṇavo 'gniṣṭomas trayastriṃśa ukthyas triṇavo 'gniṣṭomo viśvajid atirātraḥ
(PB 22.14.2) indro 'surān hatvākāryaṃ cakṛvāṃ amanyata taṃ devā etena stomenāyājayan sa pāpmano nairdaśyam agacchat
(PB 22.14.3) tasmād iṣuhato vā daṇḍahato vā daśamīṃ nairdaśyaṃ gacchati
(PB 22.14.4) daśa daśinī vā eṣā virāḍ annaṃ virāḍ annādyam evāsmin dadhāti
(PB 22.14.5) agniṣṭomena vai devā asurān nigṛhya madhyata ukthaiḥ prajayā paśubhiḥ prājāyantāgniṣṭomenaiva bhrātṛvyaṃ nigṛhya madhyata ukthyaiḥ prajayā paśubhiḥ prajāyate
(PB 22.14.6) trikakub vā eṣa yajñaḥ
(PB 22.14.7) trikakup samānānāṃ ca prajānāṃ ca bhavati ya evaṃ veda
(PB 22.15.1) trayastrivṛto 'gniṣṭomās trayaḥ pañcadaśa ukthyās trayaḥ saptadaśa ukthyā ekaviṃśo 'tirātraḥ kusuruvindadaśarātraḥ
(PB 22.15.2) yaḥ kāmayeta bahu syām iti sa etena yajeta
(PB 22.15.3) yad gaṇaśaḥ stomo bahur eva bhavati
(PB 22.15.4) saha trivṛta saha pañcadaśāḥ saha saptadaśāḥ
(PB 22.15.5) ekaviṃśo 'tirātro bhavati pratiṣṭhityai
(PB 22.15.6) jyotir vā eṣa vihṛtaḥ
(PB 22.15.7) jyotiṣ prajānāṃ bhavati ya evaṃ veda
(PB 22.15.8) catuṣṭomo vā eṣa catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhati
(PB 22.15.9) ekaviṃśaṃ stomā nātiyanti pratiṣṭhā vā ekaviṃśaḥ praty eva tiṣṭhati
(PB 22.15.10) etena vai kusurūvinda auddālakir iṣṭvā bhūmānam āśnuta
(PB 22.15.11) bhūmānam aśnute ya evaṃ veda

(PB 22.16.1) abhyāsaṅgyaḥ pañcāhaś catvāraś chandomaḥ viśvajid atirātraḥ paśukāmo yajeta
(PB 22.16.2) yad abhyāsaṅgyaḥ pañcāhaḥ purastād bhavati pāṅktaḥ puruṣaḥ pāṅktāḥ paśavas tena purūṣaṃ ca paśūṃś cāpnoti
(PB 22.16.3) chandomā madhyato bhavanti paśavo vai chandomāḥ paśūnām avarudhyai
(PB 22.16.4) viśvajid atirātro bhavati viśvasyābhijityai

(PB 22.17.1) triṣṭomo 'gniṣṭomo jyotir ukthyas triṣṭomo 'gniṣṭomo gaurukthyo 'bhijid agniṣṭomo gaur ukthyo viśvajid agniṣṭoma āyur ukthyo viśvajid agniṣṭomasya sarvastomo 'tirātraḥ
(PB 22.17.2) devā vā asurair hanyamānās te prajāpatim upādhāvaṃs tebhya etāṃ devapuraṃ prāyacchat tāṃ prāviśan
(PB 22.17.3) abhicāryamāṇaṃ yājayed etām eva devapuraṃ praviśaty asṛtyai

(PB 22.18.1) abhyāsaṅgyaḥ ṣaḍahas trayaś chandomāś catuṣṭomo 'gniṣṭomo viśvajid atirātraḥ
(PB 22.18.2) svārājyo vā eṣa yajñaḥ
(PB 22.18.3) svārājyaṃ gacchati ya evaṃ veda
(PB 22.18.4) prajāpatir hi svārājyaṃ parameṣṭhī svārājyam
(PB 22.18.5) parameṣṭhitāṃ gacchati ya evaṃ veda
(PB 22.18.6) ubhe bṛhadrathantare bhavatas tad dhi svārājyam ayutaṃ dakṣiṇās tad dhi svārājyaṃ ṣaḍviṃśastomo bhavati sa hi svārājyaṃ catuṣṭomastomaḥ sa hy anto 'nte śriyā gacchati ya evaṃ veda
(PB 22.18.7) etena vai kṣema dhṛtvā pauṇḍarīkaṃ iṣṭvā sudāmnas tīra uttare
(PB 22.18.8) sarvām ṛddhim ārdhnot sarvāmṛddhim ṛdhnoti ya evaṃ veda

(PB 23.1.1) atirātraḥ pṛṣṭhayaḥ ṣaḍahaḥ sarvastomo 'tirātraś catvāraś chandomā atirātraḥ
(PB 23.1.2) eṣa vā āpto dvādaśāho yat trayodaśarātraḥ
(PB 23.1.3) samāno hy eṣa yat prayaṇīyaś codayanīyaś cātirātrau kāmaṃ kāmayante tam etābhir abhyaśnuvate
(PB 23.1.4) gṛhapates tu vāg upadāsukā bhavati tad yan madhye sarvastomo 'tirātro bhavati tena gṛhapater vāg anupadāsukā bhavati
(PB 23.1.5) etā vā aryalagṛhapataya ārūṇihotāraḥ subhagāsūpayanti te sarvām ṛddhim ārdhnuvan sarvām ṛddhim ṛdhnuvanti ya etā upayanti

(PB 23.2.1) atirātro dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca
(PB 23.2.2) vāg vā eṣā pratāyate yad eṣa dvādaśāhas tāṃ vicchindyur yan madhye 'tirātraṃ kuryuḥ
(PB 23.2.3) yad upariṣṭād vratam upayanti na vācaṃ vicchindanty āpnuvanti trayodaśaṃ māsam
(PB 23.2.4) etā vai pratiṣṭhitās trayodaśa rātrayaḥ pratitiṣṭhanti ya etā upayanti

(PB 23.3.1) atirātraḥ pṛṣṭhayaḥ ṣaḍahaḥ pṛṣṭhayaḥ ṣaḍahas trayastriṃśārambhaṇo 'tirātraḥ
(PB 23.3.2) kāmasanayo vā etā rātrayaḥ
(PB 23.3.3) virāḍh ḍhi daśātmaikādaśī prajā dvādaśī paśavas trayodaśī kāmāya caturdaśī
(PB 23.3.4) sarvān evaitābhiḥ kāmān avarūndhate
(PB 23.3.5) etā vāva bradhnasya viṣṭapo yad etau trayastriṃśau madhyataḥ saṃdhīyete tena bradhnasya viṣṭapaṃ rohanti
(PB 23.3.6) dviḥ pṛṣṭhāny upayanty abhipūrvam evaitābhir annādyaṃ dadhate

(PB 23.4.1) atirātro jyotir gaur āyus tryahaḥ pṛṣṭhya ṣaḍaha āyur gaur jyotir atirātraḥ
(PB 23.4.2) yāṃs talpe vodake vā vivāhe vā mīmāṃseraṃs ta etā upeyuḥ
(PB 23.4.3) yat jyotir gaur āyus tryahaḥ prajñātāṃ stomān upayanti
(PB 23.4.4) imān eva lokān eṣv eva lokeṣu pratitiṣṭhānti
(PB 23.4.5) atha yat pṛṣṭhayaḥ ṣaḍaho madhyato bhavaty eṣu vāva devatalpo devatalpam eva tad ārohanti talpyā bhavanti
(PB 23.4.6) pravasīyasas talpam āpnuvanti
(PB 23.4.7) atha yad āyur gaur jyotir atirātro yeneto yanti tena punar āyanti

(PB 23.5.1) atirātro gauś cāyuś ca dve ahanī dvādaśāhasya daśāhāny atirātraḥ
(PB 23.5.2) yad gauś cāyuś ca dve ahanī bhavato mithunau stomāv upayanti prajātyai
(PB 23.5.3) atha yāni dvādaśāhasya daśāhāni vācam avicchinnām upayanti prajananāya
(PB 23.5.4) etā vai pratiṣṭhitāś caturdaśa rātrayaḥ pratitiṣṭhanti ya etā upayanti

(PB 23.6.1) atirātraḥ pṛṣṭhayaḥ ṣaḍaho mahāvrataṃ pṛṣṭhayaḥ ṣaḍahas trayastriṃśārambhaṇo 'tirātraḥ
(PB 23.6.2) etābhir vai devā devatvam agacchan devatvaṃ gacchanti ya etā upayanti
(PB 23.6.3) etad vai devānāṃ sattraṃ tad adyāpi devāḥ sattram āsate
(PB 23.6.4) paurṇamāsy atirātro 'tha yāni ṣaḍ ahāni sa pṛṣṭhayaḥ ṣaḍaha ekāṣṭakā mahāvratam atha yāni ṣaḍ ahāni sa pṛṣṭhayaḥ ṣaḍaho 'māvāsyātirātraḥ
(PB 23.6.5) tasmāt tarhi manuṣyāṇāṃ na suto devānāṃ hi tarhi sutaḥ pratyakṣam evaitābhir devatā abhyārohanti
(PB 23.6.6) pratinodāt tu bhayyam itaram anupakṣo dīkṣerann apratinodāya

(PB 23.7.1) atirātras trivṛd agniṣṭud agniṣṭomo jyotir gaur āyus tryahaḥ pṛṣṭhayaḥ ṣaḍaha āyur gaur jyotir atirātraḥ
(PB 23.7.2) kṣatraṃ vā etā rātrayo 'bhinirvadanti
(PB 23.7.3) brahmavarcasakāmā upeyuḥ
(PB 23.7.4) yat trivṛd agniṣṭud agniṣṭomo bhavati brahma tad yaśasārdhayati
(PB 23.7.5) brahma vai trivṛt
(PB 23.7.6) yat jyotir gaur āyus tryahaḥ prajñātān stomān upayantīmān eva lokān eṣv eva lokeṣu pratitiṣṭhanty atha yat pṛṣṭhayaḥ ṣaḍaho madhyato bhavaty annaṃ vai pṛṣṭāny annam eva tan madhyato dhīyate tasmān madhye sad annaṃ dhinoty atha yad āyur gaur jyotir atirātro yeneto yanti tena punar āyanti

(PB 23.8.1) trivṛd agniṣṭud agniṣṭomo jyotir gaur āyus tryaho dvādaśāhasya daśāhāny atirātraḥ
(PB 23.8.2) anyasmai vai kāmāya sattram anyasmai yajño na tat sattreṇāpnoti yasmaikaṃ yajño na tad yajñenāpnoti yasmaikaṃ sattram
(PB 23.8.3) yad anyato 'tirātrās tena yajño 'tha yāni dvādaśāhasya daśāhāni tena sattram
(PB 23.8.4) ubhāv evaitābhiḥ kāmāv avarūndhate

(PB 23.9.1) atirātro jyotir gaur āyus tryaho dvādaśāhasya daśāhāny atirātraḥ prajākāmā upeyuḥ
(PB 23.9.2) etābhir vai prajāpatiḥ prajā asṛjata pra prajayā pra paśubhir jāyante ya etā upayanti
(PB 23.9.3) yat jyotir gaur āyus tryahaḥ prajātān stomān upayantīmān eva lokān eṣv eva lokeṣu pratitiṣṭhanti
(PB 23.9.4) atha yāni dvādaśāhasya daśāhāni vācam avicchinnām upayanti prajananāya
(PB 23.9.5) etā vai pratiṣṭhitāḥ pañcadaśa rātrayaḥ pratitiṣṭhanti ya etā upayanti

(PB 23.10.1) etā eva samahāvratāḥ
(PB 23.10.2) etābhir vā indraḥ paramāṃ vijitiṃ vyajayata paramām evaitābhir vijitiṃ vijayante
(PB 23.10.3) pañcadaśo vai vajro na vā agṛhītena vajreṇa vīryaṃ karoti yā ṣoḍaśy ārambhaṇam eva tad gṛhītena vajreṇa vīryaṃ karoti

(PB 23.11.1) atirātro jyotir gaur āyur gaur āyuḥ pañcāho dvādaśāhasya daśāhāny atirātraḥ
(PB 23.11.2) etābhir vai prajāpatir anantāṃ śriyam ajayad anantā vā etā yat pañcāhavidhāḥ
(PB 23.11.3) yat pañcāho 'nantād eva prajāyante
(PB 23.11.4) atha yāni dvādaśāhasya daśāhāni vācam avicchinnām upayanti prajananāya
(PB 23.11.5) etā vai pratiṣṭhitāḥ saptadaśa rātrayaḥ pratitiṣṭhanti ya etā upayanti

(PB 23.12.1) atirātro 'bhiplavaḥ ṣaḍaho dvādaśāhasya daśāhāny atirātraḥ
(PB 23.12.2) devā vai mṛtyor abibhayus te prajāpatim upādhāvaṃs tebhya etenāṣṭādaśarātreṇāmṛtatvaṃ prāyacchat
(PB 23.12.3) etad vāva manuṣyasyāmṛtatvaṃ yat sarvam āyur eti vasīyān bhavati
(PB 23.12.4) sarvam āyur yanti vasīyāṃso bhavanti ya etā upayanti
(PB 23.12.5) dvir vā etā nava nava prāṇā abhipūrvam evaitābhir āyur dadhate

(PB 23.13.1) etā eva samahāvratāḥ
(PB 23.13.2) etābhir vai vāyur āraṇyānāṃ paśunām ādhipatyaṃ gacchanti ya etā upayanti
(PB 23.13.3) mṛgasatraṃ vā etat
(PB 23.13.4) etābhir vā āraṇyāḥ paśavo nākṛtāḥ prajāyante
(PB 23.13.5) anākṛtam eṣāṃ prajāyate ya etā upayanti

(PB 23.14.1) atrirātro 'bhiplavaḥ ṣaḍaho 'bhijic ca viśvajic ca dve ahanī dvādaśāhasya daśāhāny atirātraḥ
(PB 23.14.2) purūṣakāmā upeyur etābhir vai prajāpatiḥ purūṣam asṛjata
(PB 23.14.3) sa sarvasyānnādyasyādhipatyam agacchat sarvasyānnādyasyādhipatyaṃ gacchanti ya etā upayanti
(PB 23.14.4) purūṣasatraṃ vā etat
(PB 23.14.5) viṃśo vai purūṣo daśa hi hastyā aṅgulyo daśa pādyāḥ
(PB 23.14.6) yad etā viṃśatī rātrayo bhavanty eṣv evaitābhir lokeṣu purūṣaṃ pratiṣṭhāpayanti
(PB 23.14.7) etā vai pratiṣṭhitā viṃśatī rātrayaḥ pratitiṣṭhanti ya etā upayanti

(PB 23.15.1) atirātro 'bhiplavaḥ ṣaḍaho 'tirātro 'bhiplavaḥ ṣaḍaho 'bhiplavaḥ ṣaḍaho 'tirātraḥ paśukāmā upeyuḥ
(PB 23.15.2) etābhir vā ādityāḥ sapta grāmyān paśūn udasṛjanta paśūn evaitābhir utsṛjanti (utsṛjante)
(PB 23.15.3) trir vai sapta saptādityāḥ
(PB 23.15.4) paśava ādityāḥ
(PB 23.15.5) ādityā asmiṃl loke ṛddhā ādityā amuṣmin
(PB 23.15.6) paśavo 'smin ṛtavo 'muṣmin
(PB 23.15.7) ubhayor anayor lokayor ṛdhnuvanti devaloke ca manuṣyaloke ca ya etā upayanti

(PB 23.16.1) atirātraḥ pṛṣṭhayaḥ ṣaḍahas trayaḥ svarasāmāno divākīrtyam ahas trayaḥ svarasāmānaḥ pṛṣṭhayaḥ ṣaḍahas trayastriṃśārambhaṇo 'tirātro brahmavarcasakāmā upeyuḥ
(PB 23.16.2) svarbhānur vā āsuraḥ sūryaṃ tamasāvidhyat tasmai devāḥ prāyaścittim aicchaṃs ta etā avindaṃs tābhir asmāt tamo 'pāghnan
(PB 23.16.3) apa tamo ghnate ya etā upayanti
(PB 23.16.4) saumāpauṣaṃ paśum upālabhyam ālabheran
(PB 23.16.5) somo vai brāhmaṇaḥ paśavaḥ pūṣā svām eva tad devatāṃ paśubhir baṃhayante tvacam evākrata
(PB 23.16.6) manor ṛcaḥ sāmidhenyo bhavanti
(PB 23.16.7) manur vai yat kiṃ cāvadat tad bheṣajaṃ bheṣajatāyai
(PB 23.16.8) naidādhīya upeyuḥ
(PB 23.16.9) tad dhy eṣa prati tejiṣṭhaṃ tapati
(PB 23.16.10) kilāsatvāt tu bhayam ati hy ebhyo 'pahanti
(PB 23.16.11) etā vā ugradevo rājanir upait sa kilāso 'bhavat
(PB 23.16.12) akilāso bhavati ya evaṃ vidvānetā upaiti

(PB 23.17.1) atirātro jyotir gaur āyus tryaho 'bhiplavaḥ ṣaḍaho dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś cānnādyakāmā upeyuḥ
(PB 23.17.2) pañcartavo dvādaśa māsās traya ime lokā asāv āditya ekaviṃśo 'nnaṃ dvāviṃśam ebhyo lokebhyaḥ saṃvatsarād amuṣmād ādityād annādyam avarundhate ya etā upayanti

(PB 23.18.1) atirātro jyotir gaur āyur gaur āyuḥ pañcāho 'bhiplavaḥ ṣaḍaho dvādaśāhasya daśāhāny atirātraḥ pratiṣṭhākāmā upeyuḥ
(PB 23.18.2) etābhir vai prajāpatir eṣu lokeṣu pratyatiṣṭhat
(PB 23.18.3) yad etās trayoviṃśatī rātrayo bhavanti traya ime lokā eṣv evaitābhir lokeṣu pratitiṣṭhanti
(PB 23.18.4) etā vai pratiṣṭhitās trayoviṃśatī rātrayaḥ pratitiṣṭhanti ya etā upayanti

(PB 23.19.1) atirātraḥ pṛṣṭhayaḥ stomaḥ ṣaḍahas trayastriṃśam ahar aniruktam upahavyasya tantre kḷpta tasya kaṇvarathantaraṃ madhyandine 'tha trayastriṃśa niruktaṃ triṇavaṃ dve ekaviṃśe triṇavaṃ trayastriṃśam ahar niruktaṃ trayastriṃśam ahar aniruktam pṛṣṭhayaḥ stomaḥ ṣaḍahaḥ pratyaṅ trivṛd ahar aniruktaṃ jyotiṣṭomo 'gniṣṭomo 'tirātraḥ
(PB 23.19.2) etābhir vai devāḥ svarge loke samasīdan svarge loke sīdāmety etāḥ
(PB 23.19.3) etā vāva bradhnasya viṣṭapo yad ete trayastiṃśā madhyataḥ saṃdhīyante tena bradhnasya viṣṭapaṃ rohanti
(PB 23.19.4) madhyataḥ pṛṣṭhāny upayanty annaṃ vai pṛṣṭhāny annam eva tan madhyato dhīyate tasmān madhye sad annaṃ dhinoti
(PB 23.19.5) saptāhā vā ete
(PB 23.19.6) ato vai prajāḥ prajāyante
(PB 23.19.7) pra prajayā pra paśubhirjāyante ya etā upayanti
(PB 23.19.8) apaśavyaṃ vā etat sattraṃ yad acchandomaṃ yat saptāhās tena chandomavatyas tena paśavyāḥ
(PB 23.19.9) trayastriṃśas trayastriṃśam anveti trivṛt trivṛtam agrād agraṃ rohanti yat trayastriṃśas trayastriṃśam anveti prāṇāt prāṇeṣu pratitiṣṭhanti
(PB 23.19.10) yat trivṛt trivṛtam
(PB 23.19.11) vilomāno vā etā rātrayo yat jyotir agniṣṭoma utthānīyam ahar bhavaty akḷptasya kḷptyai

(PB 23.20.1) atirātro dvāv abhiplavau ṣaḍahau dvādaśāhasya daśāhāny atirātraḥ prajākāmā vā paśukāmā vopeyuḥ
(PB 23.20.2) kḷptādvai yoneḥ prajāḥ paśavaḥ prajāyante yat kḷptau ṣaḍahāv upayanti kḷptādeva yoneḥ prajayā paśubhiḥ prajāyante
(PB 23.20.3) atha yāni dvādaśāhasya daśāhāni vācam avicchinnām upayanti prajananāya
(PB 23.20.4) etā vai pratiṣṭhitāś caturviṃśatī rātrayaḥ pratitiṣṭhanti ya etā upayanti

(PB 23.21.1) etā eva samahāvratāḥ
(PB 23.21.2) etābhir vai prajāpatiḥ sarvam annādyam avārūndha
(PB 23.21.3) caturviṃśatiḥ saṃvatsarasyārdhamāsāḥ saṃvatsaraḥ pañcaviṃśo 'nnaṃ vrataṃ saṃvatsarād etābhir annādyam avarūndhate ya etā upayanti

(PB 23.22.1) atirātro gauś cāyuś ca dve ahanī dvāv abhiplavau ṣaḍāhau dvādaśāhasya daśāhāny atirātraḥ
(PB 23.22.2) ṛtavo na pratyatiṣṭhaṃs ta etābhiḥ pratyatiṣṭhan pratiṣṭhākāmā upeyuḥ praty eva tiṣṭhanti
(PB 23.22.3) ṣaḍ vā ṛtava ṛtuṣv evaitābhiḥ pratitiṣṭhanti
(PB 23.22.4) yad gauś cāyuś ca dve ahanī bhavato mithunau stomāv upayanti prajātyai
(PB 23.22.5) yat kḷptau ṣaḍahāv upayanti kḷptyā eva
(PB 23.22.6) atha yāni dvādaśāhasya daśāhāni vācam avicchinnām upayanti prajananāya
(PB 23.22.7) etā vai pratiṣṭhitā ṣaḍviṃśatī rātrayaḥ pratitiṣṭhanti ya etā upayanti
(PB 23.23.1) atirātro jyotir gaur āyus tryaho dvāv abhiplavau ṣaḍahau dvādaśāhasya daśāhāny atirātra ṛddhikāmā upeyuḥ
(PB 23.23.2) etābhir vai nakṣatrāṇi sarvāmṛddhim ārdhnuvan sarvām ṛddhim ṛdhnuvanti ya etā upayanti
(PB 23.23.3) yad etā saptaviṃśatī rātrayo bhavanti saptaviṃśatir nakṣatrāṇi nakṣatrasammitā vā etā rātrayo nakṣatrāṇām evardhim ṛdhnuvanti

(PB 23.24.1) etā eva samahāvratāḥ paśukāmā upeyur yad etā aṣṭāviṃśatī rātrayo bhavanty aṣṭāśaphāḥ paśavaḥ śaphaśa evaitābhiḥ paśūn avarūndhate

(PB 23.25.1) atirātro jyotir gaur āyur gaur āyuḥ pañcāho dvāv abhiplavau ṣaḍahau dvādaśāhasya daśāhāny atirātraḥ
(PB 23.25.2) etābhir vai prajāpatir anantāṃ śriyam ajayat
(PB 23.25.3) anantā vā etā yā ekayānatriṃśann eti vai vāco 'nantam
(PB 23.25.4) yad etā ekayānatriṃśad rātrayo bhavanty anantām evaitābhiḥ śriyaṃ jayanti

(PB 23.26.1) atirātras trayo 'bhiplavāḥ ṣaḍahā dvādaśāhasya daśāhāny atirātro 'nnādyakāmā upeyuḥ
(PB 23.26.2) parokṣam anyāni sattrāṇi virājaṃ sampadyante pratyakṣam etā virājaṃ sampannāḥ
(PB 23.26.3) pratyakṣam etābhir annādyam avarūndhate ya etā upayanti

(PB 23.27.1) etā eva samahāvratā etābhir vai prajāpatir abhipūrvam annādyam avārūndha
(PB 23.27.2) annaṃ virāḍ annaṃ vratam
(PB 23.27.3) abhipūrvam evaitābhir annādyam avarūndhate

(PB 23.28.1) atirātro gauś cāyuś ca dve ahanī trayo 'bhiplavāḥ ṣaḍahā dvādaśāhasya daśāhāny atirātraḥ paśukāmā upeyuḥ
(PB 23.28.2) anuṣṭub vā etā rātrayaḥ
(PB 23.28.3) dvātriṃśad akṣarānuṣṭup
(PB 23.28.4) vāg anuṣṭup
(PB 23.28.5) catuṣpādāḥ paśavaḥ
(PB 23.28.6) vācā paśūn dādhāra
(PB 23.28.7) etābhī rātrībhiḥ
(PB 23.28.8) tasmāt te vācā siddhā vācāhūtā ā yanti

(PB 24.1.1) atirātras trayaḥ pañcāhā viśvajid atirātra ekaḥ pañcāho dvādaśāhasya daśāhāny atirātraḥ
(PB 24.1.2) prajāpatiḥ prajā asṛjata tā na pratyatiṣṭhaṃs tā etābhiḥ pratyatiṣṭhann ime lokā na pratyatiṣṭhaṃs ta etābhiḥ pratyatiṣṭhan pratyatiṣṭhan pratiṣṭhākāmā upeyuḥ praty eva tiṣṭhanti
(PB 24.1.3) arūpeṇa vā etāḥ sarūpā arūpeṇa prajāḥ sarūpā arūpeṇeme lokāḥ sarūpā yad rathantarasya lokaṃ bṛhad āpadyate bṛhato rathantaram arūpeṇaivaibhyas tat sarūpaṃ prajanayanti
(PB 24.1.4) lupyate vā etat ṣaṣṭham ahar yat pañcāhān upayanti nartavaḥ kalpanteḥ yat pṛṣṭhayaḥ ṣaḍahas tena ṣaṣṭham ahar na lupyate tenartavaḥ kalpante
(PB 24.1.5) atha yāni dvādaśāhasya daśāhāni tena pañcāhebhyo na yanti
(PB 24.1.6) ūdhar vā antarikṣaṃ stanāv abhito 'nena vā eṣa devebhyo dugdhe 'munā prajābhyaḥ
(PB 24.1.7) idaṃ vā antarikṣaṃ viyad imau stanāv abhitaḥ
(PB 24.1.8) tad abhyanūktā
(PB 24.1.9) triṃśati trayaḥ paro ye devā barhir āsata vyann aha dvitā taneti
(PB 24.1.10) ūdhar vai madhyamo 'tirātraḥ stanāv abhitaḥ
(PB 24.1.11) yad eṣo 'natirātraḥ syād ūdhaḥ pratiharet
(PB 24.1.12) tasmād atirātraḥ kārya ūdhaso 'pratihārāya
(PB 24.1.13) trayastriṃśad devatā etābhir ārdhnuvaṃs tenardhis tasmād etābhir yajanta ṛdhyā eva
(PB 24.1.14) nānā brahmasāmāny upayanty ahnā nānā vīryatāyai nānaiva vīryāṇy avarūndhate

(PB 24.2.1) atirātro 'bhiplavaḥ ṣaḍaho 'tirātro 'bhiplavaḥ ṣaḍaho 'tirātro 'bhiplavaḥ ṣaḍaho dvādaśāhasya daśāhāni mahāvrataṃ cātirāś ca
(PB 24.2.2) ādityāś cāṅgirasaś caitat sattraṃ samadadhatādityānām ekaviṃśatir aṅgirasāṃ dvādaśāha ādityā asmiṃl loka ṛddhā ādityā amuṣminn aṅgiraso 'sminn aṅgiraso 'muṣmin dvayaṃ sattraṃ yāvad dvayena sattreṇardhnuvanti tāvaty etāsām ṛddhiḥ

(PB 24.3.1) atirātras trayaḥ pañcāhā viśvajid atirātras trayaḥ pañcāhā atirātraḥ
(PB 24.3.2) apaśavyaṃ vā etat sattraṃ yad acchandomaṃ yadviśvajiti chandomān upayanti tena chandomavatyas tena paśavyāḥ
(PB 24.3.3) pakṣiṇyo vā etā rātrayo yaṃ kāmaṃ kāmayante tam etābhir abhyaśnuvate yatra yatra hi pakṣī kāmayate tat tad abhyaśnute
(PB 24.3.4) trivṛtā prayanti trivṛtodyanti prāṇā vai trivṛt stomānāṃ prāṇair eva prayanti prāṇeṣu pratitiṣṭhanti

(PB 24.4.1) atirātro jyotir gaur āyus tryahas trayo 'bhiplavāḥ ṣaḍahā dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś cardhikāmā upeyuḥ
(PB 24.4.2) etābhir vai prajāpatiḥ sarvām ṛddhim ārdhnot sarvām ṛddhim ṛdhnuvanti ya etā upayanti
(PB 24.4.3) yad etāś catustriṃśad rātrayo bhavanti trayastriṃśad devatāḥ prajāpatiś catustriṃśo devatānāṃ prajāpater evardhim ṛdhnuvanti
(PB 24.5.1) atirātro jyotir gaur āyuḥ pañcāhas trayo 'bhiplavāḥ ṣaḍahā dvādaśāhasya daśāhāny atirātraḥ paśukāmā upeyuḥ
(PB 24.5.2) yad etāḥ pañcātriṃśad rātrayo bhavanti pāṅktāḥ paśavaḥ paśūn evaitābhir avarundhate

(PB 24.6.1) atirātraś catvāro 'bhiplavāḥ ṣaḍahā dvādaśāhasya daśāhāny atirātraḥ paśukāmā upeyuḥ
(PB 24.6.2) etābhir vai devā ādityam astabhnuvann ādityalokaṃ jayanti ya etā upayanti
(PB 24.6.3) bṛhatī vā etā rātrayaḥ svārājyaṃ chandasāṃ bṛhatī yo vai paśūnāṃ bhūmānaṃ gacchati sa svārājyaṃ gacchati pra svārājyam āpnuvanti ya etā upayanti

(PB 24.7.1) etā eva samahāvratāḥ
(PB 24.7.2) etābhir vai prajāpatir ubhau kāmāv avārūndhānnaṃ vrataṃ paśavo bṛhaty ubhāv evaitābhiḥ kāmāv avarūndhate

(PB 24.8.1) atirātro gauś cāyuś ca dve ahanī catvāro 'bhiplavāḥ ṣaḍahā dvādaśāhasya daśāhāny atirātraḥ paśukāmā upeyuḥ spaṣṭo 'rthaḥ
(PB 24.8.2) yad etā aṣṭātriṃśad rātrayo bhavanty aṣṭāśaphāḥ paśavaḥ śaphaśa evaitābhiḥ paśun avarūndhate

(PB 24.9.1) atirātro jyotir gaur āyus tryahaś catvāro 'bhiplavāḥ ṣaḍahā dvādaśāhasya daśāhāny atirātraḥ
(PB 24.9.2) etābhir vai prajāpatir anantā śriyam ajayad anantā vā etā yā ekayānacatvāriṃśan neti vai vāco 'nantam
(PB 24.9.3) yad etā ekayānacatvāriṃśad rātrayo bhavanty anantām evaitābhiḥ śriyaṃ jayanti

(PB 24.10.1) etā eva samahāvratāḥ
(PB 24.10.2) sarvā vā etā virājo daśinī prathamā viṃśinī dvitīyā triṃśinī tṛtīyaiṣā vai paramā virāṭ yac catvāriṃśad rātrayaḥ paṅktir vai paramā virāṭ
(PB 24.10.3) paramāyām eva virāji pratitiṣṭhanti

(PB 24.11.1) atirātras trīṇi trivṛnty ahāny agniṣṭomamukhāny atirātro daśa pañcadaśā ukthyāḥ ṣoḍaśimad daśamam ahar atirātro dvādaśa saptadaśā ukthyā atirātraḥ pṛṣṭhayaḥ ṣaḍaho 'tirātro dvādaśaikaviṃśā ukthyā atirātraḥ
(PB 24.11.2) prajāpatiḥ prajā asṛjata tā avidhṛtā asañjānānā anyonyām ādaṃs tena prajāpatir aśocat sa etā apaśyat tato vā idaṃ vyāvartata gāvo 'bhavann aśvā aśvāḥ purūṣāḥ purūṣā mṛgā mṛgāḥ
(PB 24.11.3) vi pāpmanā vartante ya etā upayanti
(PB 24.11.4) yad atirātrā antarā vidhṛtyai tasmān netara itarasmin reto dadhāti
(PB 24.11.5) yat pṛṣṭhyāḥ stomāḥ sa sṛṣṭās tasmād ajāvayaḥ paśūnāṃ saha caranti tasmād u gardabho vaḍavāyā reto dadhāti
(PB 24.11.6) apaśavyaṃ vā etat sattraṃ yad acchandomaṃ yat sandhiṣāmasu chandāṃsy upayanti tena chandomavatyas tena paśavyāḥ
(PB 24.11.7) gāyatrīṣu jarābodhīyam uṣṇikṣu śrudhyam anuṣṭupsu nānadaṃ bṛhatīṣu rathantaraṃ paṅktiṣu rāyovājīyaṃ triṣṭupsv auśanaṃ jagatīṣu kāvam
(PB 24.11.8) ūrdhvāni chandāṃsy upayanty anapabhraṃśāya
(PB 24.11.9) prāṇo vai svaro yat svarāv antato bhavatas tasmāt dvāv antataḥ prāṇau

(PB 24.12.1) atirātrau dvāv abhiplavau ṣaḍahau gauś cāyuś cātirātrau dvāv abhiplavau ṣaḍahāv abhijic ca viśvajic catirātrāv eko 'bhiplavaḥ ṣaḍahaḥ sarvastomaś ca nava saptadaśaś cātirātro dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca
(PB 24.12.2) ādityānāṃ yamātirātrāḥ
(PB 24.12.3) yamevaiṣā śrīr bhavati ya etā upayanti
(PB 24.12.4) etābhir vā ādityā dvandvam ārdhnuvan mitraś ca varūṇaś ca dhātā cāryamā cāṃśaś ca bhagaś cendraś ca vivasvāś caitāsām eva devatānām ṛddhim ṛdhnuvanti ya etā upayanti
(PB 24.12.5) tad abhyanūktā
(PB 24.12.6) aṣṭau putrāso aditer ye jātās tanvaṃ pari devā upaprait saptabhiḥ parā mārtāṇḍam āsyad iti
(PB 24.12.7) ādityā asmiṃl loka ṛddhā ādityā amuṣminn ubhayor anayor lokayor ṛdhnuvanti devaloke ca manuṣyaloke ca ya etā upayanti
(PB 24.13.1) atirātraś catvāro 'bhiplavāḥ ṣaḍahāḥ sarvastomo 'tirātro dvāv abhiplavau ṣaḍahau dvādaśāhasya daśāhāny atirātraḥ
(PB 24.13.2) prajāpatiḥ prajā asṛjata sa rūkṣo 'bhavat taṃ rūkṣaṃ nājanan sa ā cāṅktābhi cāṅkta
(PB 24.13.3) ya ātmānaṃ neva jānīraṃs ta etā upeyur yadā cāñjate 'bhi cāñjate śubham evātman dadhate jānanty enān
(PB 24.13.4) gauggulavena prātassavane saugandhikena mādhyandine savane paitudāraveṇa tṛtīyasavane
(PB 24.13.5) agnir vai devānāṃ hautram upaiṣyañ charīram adhūnuta tasya yanmāṃ samāsīt tad guggulv abhavadyat snāva tat sugandhitejanaṃ yad asthi tat potudārv etāni vai devasurabhīṇi devasurabhibhir eva tad abhyañjate

(PB 24.14.1) atirātraś caturviṃśaṃ prāyaṇīyam ahas trayo 'bhiplavāḥ ṣaḍahā abhijit trayaḥ svarasāmāno divākīrtyam ahas trayaḥ svarasāmāno viśvajid eko 'bhiplavaḥ ṣaḍaha āyuś ca gauś ca dve āhanī dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca saṃvatsarasam mitā yāvatī saṃvatsarasyarddhis tāvaty etāsām ṛddhiḥ
(PB 24.14.2) tad āhur yac caturviṃśam ahaḥ prayaṇīyaṃ kuryuḥ saṃvatsaram ārabhya na samāpayeyur iti trivṛd eva kāryaṃ prāṇā vai trivṛt prāṇān evopayanti
(PB 24.14.3) atho khalv āhuś caturviṃśam eva kāryaṃ samṛdhyai
(PB 24.14.4) athaite svarasāmānaḥ śiro vai divākīrtyaṃ prāṇāḥ svarasāmāno yad divākīrtyam abhitaḥ svarasāmāno bhavanti śirasyeva tat prāṇā dhīyante
(PB 24.14.5) atha yāvantyau prāṇau tau viśvajid abhijitāv athaite goāyuṣī mithunau stomāv upayanti prajātyai
(PB 24.14.6) athaitāni dvādaśāhasya daśāhāni vācam avicchinnām upayanti prajananāya
(PB 24.14.7) athaitad vratam annaṃ vai vrata na vā anyatra mukhād annaṃ dhinoti yad upariṣṭād vratam upayanti mukhata eva tad annādyaṃ dhīyate tasmān mukhe sad annaṃ dhinoti
(PB 24.14.8) athaitau prāyaṇīyodayanīyāv atirātrau yenaiva prāṇena prayanti tam abhyudhanti

(PB 24.15.1) atirātro nava trivṛnty ahāny agniṣṭomamukhaṣ ṣaḍaho 'tha yāni trīṇy ahāny agniṣṭomāv abhita ukthyaṃ madhyato nava pañcadaśāny ahāny agniṣṭomam ukhaḥ ṣaḍaho 'tha yāni trīṇy ahāny agniṣṭomāv abhita ukthyaṃ madhyato nava saptadaśāny ahāny agniṣṭomamukhaḥ ṣaḍaho 'tha yāni trīṇy ahāny agniṣṭomāv abhita ukthyaṃ madhyato navaikaviṃśāny ahāny agniṣṭomamukhaḥ ṣaḍaho 'tha yāni trīṇy ahāny agniṣṭomāv abhita ukthyaṃ madhyato dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca
(PB 24.15.2) etābhir vai savitā sarvasya prasavam agacchat
(PB 24.15.3) sarvasya prasavaṃ gacchanti ya etā upayanti
(PB 24.15.4) yad gaṇaśaḥ stomā bahava eva bhavanti saha trivṛtaḥ saha pañcadaśāḥ saha saptadaśāḥ sahaikaviṃśāḥ savitur vā etāḥ kakubhaḥ
(PB 24.15.5) kakubhaḥ samānānāṃ ca prajānāṃ ca bhavanti ya etā upayanti

(PB 24.16.1) atirātraś catvāro 'bhiplavāḥ ṣaḍahā mahāvrataṃ dvāv abhiplavau ṣaḍahau dvādaśāhasya daśāhāny atirātraḥ
(PB 24.16.2) ṛtavo na pratyatiṣṭhaṃs ta etābhiḥ pratyatiṣṭhan pratiṣṭhākāmā upeyuḥ
(PB 24.16.3) praty eva tiṣṭhanti ṣaḍ vā ṛtava ṛtuṣv evaitābhiḥ pratitiṣṭhanti yat kḷptān ṣaḍahān upayanti kḷptyā eva
(PB 24.16.4) athaitad vratam annaṃ vai vrataṃ na vā anyatra madhyād annaṃ dhinoti yad vrataṃ madhyata upayanti madhyata eva tad annādyaṃ dhīyate tasmān madhye sad annaṃ dhinoti
(PB 24.16.5) yat kḷptau ṣaḍahāv upayanti kḷptyā eva
(PB 24.16.6) athaitāni dvādaśāhasya daśāhāni vācam avicchinnām upayanti prajananāyāthaitau prāyaṇīyodayanīyāv atirātrau yenaiva prāṇena prayanti tam abhyudyanti

(PB 24.17.1) atirātraḥ ṣaḍabhiplavāḥ ṣaḍahā dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca
(PB 24.17.2) etābhir vā indrāgnī atyanyā devatā abhavatām atyanyāḥ prajā bhavanti ya etā upayanti
(PB 24.17.3) indrāgnī vai devānām ojiṣṭhā ojiṣṭhā bhavanti ya etā upayanti
(PB 24.17.4) yat kḷptān ṣaḍahān upayanti kḷptyā evāthaitāni dvādaśāhasya daśāhāni vācam avicchinnām upayanti prajananāyāthaitad vratam athaitau prāyaṇīyodayanīyāv atirātrau yenaiva prāṇena prayanti tam abhyudhanti

(PB 24.18.1) atirātraś caturviṃśaṃ prāyaṇīyam ahas trayo 'bhiplavāḥ ṣaḍahāḥ pṛṣṭhyaḥ ṣaḍaho 'bhijit trayassvarasāmāno divākīrtyam ahas trayaḥ svarasāmāno viśvajit pṛṣṭhyaḥ ṣaḍahas trayastriṃśārambhaṇa eko 'bhiplavaḥ ṣaḍaha āyuś ca gauś ca dve ahanī dvādaśāhasya daśāhāni mahāvrataś cātirātraś ca tad etad ekaṣaṣṭirātraṃ daivānāṃ vrātyānām
(PB 24.18.2) daivā vai vrātyāḥ sattram āsata budhena sthapatinā te ha vā aniryācya varuṇaṃ rājānaṃ devayajanaṃ didīkṣus tān ha vā varūṇo rājānu vyājahārāntar emi vo yajñiyād bhāgadheyān na devayānaṃ panthānaṃ prajñāsyatheti tasmāt tebhyo na havir gṛhṇanti na graham
(PB 24.18.3) atha ha vai tarhi nauṣadhīṣu paya āsīn na kṣīre sarpir na māṃse medo na tvaci lomāni na vanaspatiṣu palāśāni tad yata etad ekaṣaṣṭirātraṃ daivā vrātyā upāyaṃs tato vai tāni bhutāny etair vīryaiḥ samasṛjyanta tejasvanty evāsan payasvanti
(PB 24.18.4) tad eṣa śloko 'bhyanūcyate
(PB 24.18.5) kim akarteti yat putrān muhur daivāṃ apṛcchata mahī budhasyāsīd dīkṣā sa kṣīre sarpir āharat
(PB 24.18.6) mahīṃ dīkṣāṃ saumāyano budho yad udayacchadanandat sarvam āpnon manmāṃse medo 'dhā iti
(PB 24.18.7) daridrā āsan paśavaḥ kṛśāḥ santo vyasthakāḥ saumāyanasya dīkṣāyāṃ samasṛjyanta medaseti
(PB 24.18.8) tad ya etad ekaṣaṣṭirātram upeyus te devayajanam adhyavasāya gārhapatya āhutiṃ juhayur deva varuṇa devayajanaṃ no dehi svāheti te datte devajane yajante
(PB 24.18.9) te sarvām ṛddhim ārdhnuvan sarvām ṛddhim ṛdhnuvanti ya etad upayanti

(PB 24.19.1) atirātro jyotir gaur āyus tryahaś caturdaśābhiplavāḥ ṣaḍahā dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca
(PB 24.19.2) devā vai mṛtyor abibhayus te prajāpatim upādhāvaṃs tebhya etena śatarātreṇāmṛtatvaṃ prāyacchad etad vāva manuṣyasyāmṛtatvaṃ yat sarvam āyur eti vasīyān bhavati sarvam āyur yanti vasīyāṃso bhavanti ya etad upayanti
(PB 24.19.3) abhiprayāyam abhiṣuṇvanty abhikrāntyai samānatrābhiṣuṇvanti pratiṣṭhityai

(PB 24.20.1) atirātraś caturviṃśaṃ prāyaṇīyam ahaś catvāro 'bhiplavāḥ ṣaḍahāḥ pṛṣṭhyaḥ ṣaḍahaḥ sa māsaḥ sa dvitīyaḥ sa tṛtīyaḥ sa caturthaḥ sa pañcamas trayo 'bhiplavāḥ ṣaḍahāḥ pṛṣṭhyaḥ ṣaḍaho 'bhijit trayaḥ svarasāmāno divākīrtyam ahas trayaḥ svarasāmāno viśvajit pṛṣṭhyaḥ ṣaḍahas trayastriṃśārambhaṇas trayo 'bhiplavāḥ ṣaḍahāḥ pṛṣṭhyaḥ ṣaḍahas trayastriṃśārambhaṇaś catvāro 'bhiplavāḥ ṣaḍahāḥ sa māsaḥ sa dvitīyaḥ sa tṛtīyaḥ sa caturthas trayo 'bhiplavāḥ ṣaḍahā āyuś ca gauś ca dve ahanī dvādaśāhasya daśāhāni mahāvrañcātirātraś ca
(PB 24.20.2) saṃvatsarabrāhmaṇaṃ brāhmaṇam

(PB 25.1.1) atirātraś caturviṃśaṃ prāyaṇīyam ahar dvau trivṛt pañcadaśau ṣaḍahau pṛṣṭhyaḥ ṣaḍaho dvau trivṛt pañcadaśau ṣaḍahau sa māsaḥ sa dvitīyaḥ sa tṛtīyaḥ sa caturthaḥ sa pañcamas trayas trivṛt pañcadaśāḥ ṣaḍahāḥ pṛṣṭhyaḥ ṣaḍahas trivṛd bṛhaspatistomas trayaḥ svarasāmāno divākīrtyam ahas trayaḥ svarasāmānaḥ pañcadaśa indrastoma ukthyaḥ pṛṣṭyaḥ ṣaḍahas trayastriṃśārambhaṇa ekaḥ pañcadaśas trivṛt ṣaḍaho dvādaśāhasya daśāhāni vyūḍhā agniṣṭomās trivṛta udbhic ca balabhic ca dve ahanī dvau pañcadaśatrivṛtau ṣaḍahau pṛṣṭhyaḥ ṣaḍaho dvau pañcadaśatribṛtau ṣaḍahau sa māsaḥ sa dvitīyaḥ sa tṛtīyaḥ sa caturthaḥ pañcadaśatrivṛt ṣaḍahaḥ pṛṣṭhyaḥ ṣaḍahaḥ pañcadaśatrivṛt ṣaḍaho gauś cāyuś ca dve ahanī chandomadaśāho 'ṣṭācatvāriṃśaṃ prathamam ahar atha catuścatvāriṃśaṃ catvāriṃśaṃ ṣaṭtriṃśaṃ dvātriṃśaṃ triṃśaṃ dve aṣṭāviṃśe pañcaviṃśaṃ caturviṃśaṃ mahāvrataṃ cātirātraś ca
(PB 25.1.2) ādityānām madhye pṛṣṭhyam
(PB 25.1.3) madhye pṛṣṭhyena vā ādityāḥ svargaṃ lokam ākramanta yan madhye pṛṣṭhāny upayanti svargasya lokasyākrāntyai
(PB 25.1.4) annaṃ vai pṛṣṭhāny annam eva tan madhyato dhīyate tasmān madhye sad annaṃ dhinoti
(PB 25.1.5) paśavaḥ pṛṣṭhāni paśuṣv eva pratitiṣṭhanti
(PB 25.1.6) cakre vā ete sākaṃvṛtīyat trivṛt pañcadaśau stomau yaṃ kāmaṃ kāmayante tam etenābhyaśnuvate yatra yatra hi cakrīvatā kāmayate tat tad abhyaśnute
(PB 25.1.7) athaiṣa trivṛd bṛhaspatistoma etena vai bṛhaspatir devānāṃ purodhām agacchat purodhakāmā upeyur gacchanti purodhāṃ pura enān dadhate
(PB 25.1.8) athaite svarasāmānaḥ śiro vai divākīrtyaṃ prāṇāḥ svarasāmāno yad divākīrtyam abhitaḥ svarasāmāno bhavanti śivasyeva tat prāṇā dhīyante
(PB 25.1.9) athaiṣa pañcadaśa indrastoma ukthya etena vā indro 'tyanyā devatā abhavad atyanyāḥ prajā bhavanti ya etad upayanti
(PB 25.1.10) athaitāni dvādaśāhasya daśāhāni vyūḍhā agniṣṭomās trivṛto madhyataḥ pāpmano mucyanta eṣa vāva devatalpo devatalpam eva tad ārohanti talpyā bhavanti pravasīyasas talpam āpnuvanti
(PB 25.1.11) athaitāv udbhidbalabhidāv etābhyāṃ vai bṛhaspatir devebhyaḥ paśūn udasṛjat paśūn evaitābhyām utsṛjante
(PB 25.1.12) athaite go āyuṣī mithunau stomāv upayanti prajātyai
(PB 25.1.13) athaiṣa chandomadaśāhaś chandasāṃ doho 'rvāñci chandāṃsy upayanti tasmād arvāñco bhuñjantaḥ paśava upatiṣṭhante
(PB 25.1.14) athaid vratam annaṃ vai vrataṃ na vā anyatra mukhād annaṃ dhinoti yad upariṣṭād vratam upayanti mukhata eva tad annādyaṃ dhīyate tasmān mukhe sad annaṃ dhinoti
(PB 25.1.15) athaitau prāyaṇīyodayanīyāv atirātrau yenaiva prāṇena prayanti tam abhyudyanti

(PB 25.2.1) atirātraś caturviṃśaṃ prāyaṇīyam ahaḥ pṛṣṭhyaḥ ṣaḍahaś catvāras trivṛto 'bhiplavāḥ ṣaḍahāḥ sa māsaḥ sa dvitīyaḥ sa tṛtīyaḥ sa caturthaḥ sa pañcamas trayas trivṛto 'bhiplavāḥ ṣaḍahāḥ pṛṣṭhyaḥ ṣaḍahas trivṛd bṛhaspatistomas trayaḥ svarasāmāno divākīrtyam ahas trayaḥ svarasāmānaḥ pañcadaśa indrastoma ukthyaḥ pṛṣṭyaḥ ṣaḍahas trayastriṃśārambhaṇa ekas trivṛd abhiplavaḥ ṣaḍaho dvādaśāhasya daśāhāni vyūḍhā agniṣṭomās trivṛta udbhic ca balabhic ca dve ahanī catvāras trivṛto 'bhiplavāḥ ṣaḍahāḥ pṛṣṭhyaḥ ṣaḍahau sa māsaḥ sa dvitīyaḥ sa tṛtīyaḥ sa caturtho dvau trivṛtāv abhiplavau ṣaḍahau pṛṣṭhyaḥ ṣaḍaha āyuś ca gauś ca dve ahanī chandomadaśāhaś caturviṃśaṃ prathamam ahar dve aṣṭāviṃśe triṃśaṃ dvātriṃśaṃ ṣaṭtriṃśaṃ catvāriṃśaṃ catuścatvāriṃśam aṣṭācatvāriṃśaṃ caturviṃśaṃ mahāvrataṃ cātirātraś cāṅgirasāṃ purastāt pṛṣṭhyam
(PB 25.2.2) purastāt pṛṣṭhyena vā aṅgirasaḥ svargaṃ lokam ākramanta yat purastāt pṛṣṭhāny upayanti svargasya lokasyākrāntyai
(PB 25.2.3) annaṃ vai pṛṣṭhāny annam eva tan mukhato dhīyate tasmān mukhe sad annaṃ dhinoti paśavaḥ pṛṣṭhāni paśuṣv eva pratitiṣṭhanti
(PB 25.2.4) yad anyac cakrābhyāṃ sākavṛdbhyāṃ tatsamānam ā chandomadaśāhāt
(PB 25.2.5) athaiṣa chandomadaśāhaś chandasāṃ doha ūrdhvāni chandāṃsy upayanty anapabhraṃśāyaiṣa vāva devayānaḥ panthāḥ pra devayānaṃ panthānam āpnuvanti ya etad upayanty athaitad vratam
(PB 25.2.6) athaitau prāyaṇīyodayanīyāv atirātrau yenaiṣa prāṇena prayanti tam abhyudyanti

(PB 25.3.1) atirātras trivṛtā māsaṃ pañcadaśena māsaṃ saptadaśena māsam ekaviṃśena māsaṃ triṇavena māsaṃ trayastriṃśena māsaṃ mahāvrataṃ trayastriṃśena māsaṃ triṇavena māsam ekaviṃśena māsaṃ saptadaśena māsaṃ pañcadaśena māsaṃ trivṛtā māsam atirātraḥ
(PB 25.3.2) ṛtavo na pratyatiṣṭhaṃs ta etena pratyatiṣṭhan pratiṣṭhākāmā upeyuḥ praty eva tiṣṭhanti ṣaḍ vā ṛtava ṛtuṣv evaitena pratitiṣṭhanti
(PB 25.3.3) yad gataṃ madhyata upayanti madhyata eva tad annādyaṃ dhīyate tasmān madhye dhinoti
(PB 25.3.4) pakṣi vā etat sattrāyaṇaṃ yaṃ kāmaṃ kāmayante tam etenābhyaśnuvate yatra yatra hi pakṣī kāmayate tat tad abhyaśnute
(PB 25.3.5) trivṛtā prayanti trivṛtodyanti prāṇā vai trivṛt stomānāṃ prāṇair eva prayanti prāṇeṣu pratitiṣṭhanti
(PB 25.3.6) etad vai dṛtivātavantau khāṇdava upeto viṣuvati vātavān uttiṣṭhati samāpayati dṛtis tasmāt tanīyāṃso vātavatā bhūyāṃso dārteyāḥ

(PB 25.4.1) māsaṃ dīkṣitā bhavanti te māsi somaṃ krīṇanti teṣāṃ dvādaśopasada upasadbhiś caritvā somam upanahya māsam agnihotraṃ juhvati māsaṃ darśapūrṇamāsābhyāṃ yajante māsaṃ vaiśvadevena māsaṃ varuṇapraghāsair māsaṃ sākamedhair māsaṃ śunāsīryeṇa trivṛtā māsaṃ pañcadaśena māsaṃ saptadaśena māsam ekaviṃśena māsaṃ triṇavena māsam aṣṭādaśa trayastriṃśāny ahāni dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca
(PB 25.4.2) agnihotraṃ daśahotā darśapūrṇamāsau caturhotā cāturmāsyāni pañcahotā saumyo 'dhvaraḥ saptahotā
(PB 25.4.3) ete vāva sarveṇa yajñena yajante ya etad upayanti sarva eva bhavanti
(PB 25.4.4) te sarve kuṇḍapāyino 'tsarukaiś camasair bhakṣayanti
(PB 25.4.5) yo hotā so 'dhvaryuḥ sa potā ya udgātā sa neṣṭā so 'cchāvāko yo maitrāvaruṇaḥ sa brahmā sa pratihartāyaḥ prastotā sa brāhmaṇācchaṃsī sa grāvastut yaḥ pratiprasthātā so 'gnīt sa unnetā gṛhapatir gṛhapatiḥ subrahmaṇyassubrahmaṇyaḥ

(PB 25.5.1) saṃvatsaraṃ dīkṣitā bhavanti saṃvatsaram upasadbhiś caranti saṃvatsaraṃ prasuto bhavati
(PB 25.5.2) tat saṃvatsaraṃ dīkṣitā bhavanti tapa eva tena tapyante yat saṃvatsaram upasadbhiś caranti punata eva tena yat saṃvatsaraṃ prasuto bhavati devalokam eva tenāpi yanti
(PB 25.5.3) etena vai tapaścito devāḥ sarvām ṛddhim ārdhnuvan sarvām ṛddhim ṛdhnuvanti ya etad upayanti

(PB 25.6.1) trayastrivṛtaḥ saṃvatsarās trayaḥ pañcadaśās trayaḥ saptadaśās traya ekaviṃśāḥ prajāpater dvādaśasaṃvatsaram
(PB 25.6.2) etena vai prajāpatiḥ sarvasya prasavam agacchat sarvasya prasavaṃ gacchanti ya etad upayanti
(PB 25.6.3) yat trayas trivṛtaḥ saṃvatsarā bhavanti tejo brāhmavarcasaṃ trivṛt teja eva brahmavarcasam avarundhate yat trayaḥ pañca daśā ojo vīryaṃ pañcadaśa oja eva vīryam avarundhate yat trayaḥ saptadaśā annaṃ vai saptadaśo 'nnādyam evāvarundhate yat traya ekaviṃśāḥ pratiṣṭhā vā ekaviṃśo 'ntata eva yajñasya pratitiṣṭhanti
(PB 25.6.4) etena vai naimiśīyāḥ sarvām ṛddhim ārdhnuvan sarvām ṛddhim ṛdhnuvanti ya etad upayanti
(PB 25.6.5) te ha saptadaśebhya evādhyuttasthus ta u hocur yo naḥ prajāyām ṛdhyātai sa etat sattraṃ samāpayād iti tad etat samīpsanto brāhmaṇās sattram āsate

(PB 25.7.1) nava trivṛtaḥ saṃvatsarā nava pañcadaśā nava saptadaśā navaikaviṃśāḥ śāktyānāṃ ṣaṭtriṃśat saṃvatsaram
(PB 25.7.2) etena vai gaurīvitiḥ śāktas tarasapuroḍāśo yavyāvatyāṃ sarvām ṛddhim ārdhnot sarvām ṛddhim ṛdhnuvanti ya etad upayanti
(PB 25.7.3) bṛhatī vā etat sattrāyaṇaṃ svārājyaṃ chandasāṃ bṛhatī pra svārājyam āpnuvanti ya etad upayanti
(PB 25.7.4) tad etac chāktyānāṃ daśavīram eṣāṃ daśa vīrā jāyante ya etad upayanti

(PB 25.8.1) pañcaviṃśatis trivṛtaḥ saṃvatsarāḥ pañcaviṃśatiḥ pañcadaśāḥ pañcaviṃśatiḥ saptadaśāḥ pañcaviṃśatir ekaviṃśāḥ sādhyānāṃ śatasaṃvatsaram
(PB 25.8.2) sādhyā vai nāma devebhyo devāḥ pūrva āsaṃs ta etat sattrāyaṇam upāyaṃs tenārdhnuvaṃs te sagavaḥ sapuruṣāḥ sarva eva saha svargaṃ lokam āyann evaṃ vāva te saha svargaṃ lokaṃ yanti ya etad upayanti
(PB 25.8.3) āyur vā etat sattrāyaṇaṃ śatāyuḥ puruṣo yāvad evāyus tad avarundhate na hy atyāyuṣaṃ sattram asti
(PB 25.8.4) tad abhyanūktā tānīd ahāni bahulāny āsan yā prācīnam uditā sūryasya yataḥ pari jāra ivācaranty ūṣā (?) dādṛśe na punar yatīveti
(PB 25.8.5) jyotiṣṭomasyāyanena yanti jyotir eva bhavanti
(PB 25.8.6) ekaviṃśo 'ntataḥ stomānāṃ bhavati pratiṣṭhā vā ekaviṃśo 'ntataḥ stomānāṃ bhavati pratiṣṭhā vā ekaviṃśo 'ntata eva yajñasya pratitiṣṭhanti

(PB 25.9.1) atirātraḥ sahasram ahāny atirātro 'gneḥ sahasrasāvyam
(PB 25.9.2) etena vā agniḥ savasya prasavam agacchat sarvasya prasavaṃ gacchanti ya etad upayanti
(PB 25.9.3) agner vai sarvam ādyaṃ sarvam eṣām ādyaṃ bhavati ya etad upayanti
(PB 25.9.4) atha yat sahasrasāvyaṃ bhavati sahasrākṣarā vai paramā virāṭ paramāyām eva virāji pratitiṣṭhanti

(PB 25.10.1) sarasvatyā vinaśane dīkṣante
(PB 25.10.2) teṣāṃ dvādaśa dīkṣā dvādaśopasadaḥ
(PB 25.10.3) yad ahar atirātro bhavati tad ahar vatsān apākurvanti saṃsthite 'tirātre sānnāyyena yajante
(PB 25.10.4) sānnāyyeneṣṭvādhvaryuḥ śamyāṃ parāsyati sā yatra nipatati tad gārhapatyas tataḥ ṣaṭtriṃśataṃ prakramān prakramati tad āhavanīyaḥ
(PB 25.10.5) cakrīvat sadaś cakrīvad dhavirdhānaṃ cakrīvad āgnīdhram ulūkhalabudhno yūpaḥ prakṛṣya upopta eva noparavān khananti
(PB 25.10.6) te tam āpūryamāṇam āvāsyena yanti
(PB 25.10.7) teṣāṃ paurṇamāsyāṃ goṣṭomastomo bhavaty ukthyo bṛhatsāmā
(PB 25.10.8) saṃsthite goṣṭome paurṇamāsaṃ nirvapante te tam apakṣīyamāṇaṃ paurṇamāsena yanti teṣām amāvāsyāyām āyuṣṭomastomo bhavaty ukthyo rathantarasāmā
(PB 25.10.9) mitrāvaruṇayor ayanam
(PB 25.10.10) etena vai mitrāvaruṇāv imān lokān ājayatām ahorātrau vai mitrāvaruṇāv ahar mitro rātrir varuṇo 'rdhamāsau vai mitrāvaruṇau ya āpūryate sa mitro yo 'pakṣīyate sa varuṇaḥ sa eṣa mitro varuṇe retaḥ siñcati
(PB 25.10.11) sarasvatyā vai devā ādityam astabhnuvan sā nāyacchat sābhyavlīyata tasmāt sā kubjimatīva taṃ bṛhatyāstabhnuvan sāyacchat tasmād bṛhatī chandasāṃ vīryavattamādityaṃ hi tayāstabhnuvan
(PB 25.10.12) pratīpaṃ yanti na hy anvīpam aṣṭa vai pūrveṇa pakṣasā yanti
(PB 25.10.13) tad dhi praty ekāpyeti
(PB 25.10.14) dṛṣadvaty eva
(PB 25.10.15) dṛṣadvatyā apyaye 'ponaptrīyaṃ caruṃ nirupyāthātiyanti
(PB 25.10.16) catuścatvāriṃśad āśvīnāni sarasvatyā vinaśanāt plakṣaḥ prāsravaṇas tāvad itaḥ svargo lokaḥ sarasvatīsammitenādhvanā svargaṃ lokaṃ yanti
(PB 25.10.17) etena vai namī sāpyo vaideho rājāñjasā svargaṃ lokam aid añjasāgāmeti tad añjaskīyānām añjaskīyatvam
(PB 25.10.18) sa etad avabhṛtham abhyavaid ya eṣa uttareṇa sthūlārmaṃ hradas tad dhāsya śataṃ gāvaḥ sahasraṃ sampeduḥ
(PB 25.10.19) śate goṣv ṛṣabham apy ṛjanti(?) tā yadā sahasraṃ sampadyante 'thotthānam
(PB 25.10.20) yadā sarvajyāniṃ jīyante 'thotthānaṃ yadā gṛhapatir mriyate 'thotthānam
(PB 25.10.21) yadā plakṣaṃ prāsravaṇam āgacchanty athotthānam
(PB 25.10.22) plakṣaṃ prāsravaṇam āgamyāgnaye kāmāyeṣṭiṃ nirvapante tasyām aśvāṃ ca puruṣīṃ ca dhenuke datvā
(PB 25.10.23) kārapacavaṃ prati yamunām avabhṛtham abhyavayanti

(PB 25.11.1) atirātras trivṛt pañcadaśam indrāgnyor ayanaṃ goāyuṣī indrakukṣī atirātraḥ
(PB 25.11.2) etena vā indrāgnī atyanyā devatā abhavatām atyanyāḥ prajā bhavanti ya etad upayanti
(PB 25.11.3) indrāgnī vai devānām ojiṣṭhā ojiṣṭhā bhavanti ya etad upayanti
(PB 25.11.4) atha yat trivṛt pañcadaśam indrāgnyor ayanaṃ goāyuṣī indrakukṣī bhavato 'saṃvyāthāya

(PB 25.12.1) atirātro jyotir gaur āyus tryaho viśvajid abhijitāv indrakukṣī atirātraḥ
(PB 25.12.2) etena vāryamaitaṃ lokam ajayat
(PB 25.12.3) yad āhur aryamṇaḥ panthā ity eṣa vāva devayānaḥ panthāḥ
(PB 25.12.4) pra devayānaṃ panthānam āpnuvanti ya etad upayanti
(PB 25.12.5) tasmād eṣo 'ruṇatama iva diva upadadṛśe 'ruṇatama iva hi panthāḥ
(PB 25.12.6) atha yat jyotir gaur āyus tryaho viśvajid abhijitāv indrakukṣī bhavato 'saṃvyāthāya

(PB 25.13.1) saṃvatsaraṃ brāhmaṇasya gā rakṣet saṃvatsaraṃ vyarṇe naitandhave 'gnim indhīta saṃvatsare parīṇahy agnīn ādadhīta
(PB 25.13.2) sa dakṣiṇena tīreṇa dṛṣadvatyā āgneyenāṣṭākapālena śamyāparāsīyāt
(PB 25.13.3) indraś ca ruśamā cāṃśaṃ prāsyetāṃ yataro nau pūrvo bhūmiṃ paryeti sa jayatīti bhūmim indraḥ paryait kurukṣetraṃ ruśamā so 'bravīd ajaiṣaṃ tv ety aham eva tvām ajaiṣam itīndro 'bravīt tau deveṣv apṛcchetāṃ te devā abruvann etāvatī vāva prajāpater vedir yāvat kurukṣetram iti tau na vyajayetām
(PB 25.13.4) sa ya āgneyenāṣṭākapālena dakṣiṇena tīreṇa dṛṣadvatyāḥ śamyāparāsyeti triplakṣān prati yamunām avabhṛtham abhyavaiti tad eva manuṣyebhyas tiro bhavati

(PB 25.14.1) āgneyo 'ṣṭākāpāla aindra ekādaśakapālo vaiśvadevaś caruḥ
(PB 25.14.2) adīkṣitaḥ kṛṣṇājinaṃ pratimuñcate yad adīkṣitaḥ kṛṣṇājinaṃ pratimuñcate yo mānuṣy ṛddhis tāṃ tenardhnoti
(PB 25.14.3) atha yat tapas tapyate yā daivī tāṃ tena
(PB 25.14.4) yad āgneyo 'ṣṭākapālo bhavaty agnimukhā vai devatā mukhata eva tad devatā ṛdhnoty atho prātassavanam eva tenāpnoty atha yad aindra ekādaśakapālo bhavaty aindraṃ vai mādhyandinaṃ savaṇaṃ mādhyandinam eva savanaṃ tenāpnoty atha yad vaiśvadevaś carur bhavati vaiśvadevaṃ vai tṛtīyasavanaṃ tṛtīyasavanam eva tenāpnoti
(PB 25.14.5) etena vai puro devamuniḥ sarvām ṛddhim ārdhnot sarvām ṛddhim ṛdhnoti ya etad upaiti

(PB 25.15.1) atirātrāv abhito 'gniṣṭomā madhye sarvo daśadaśī saṃvatsaro dvādaśo viṣuvān sarpasāmāni viṣuvati kriyante
(PB 25.15.2) etena vai sarpā eṣu lokeṣu pratyatiṣṭhann eṣu lokeṣu pratitiṣṭhanti ya etad upayanti
(PB 25.15.3) jarvaro gṛhapatiḥ dhṛtarāṣṭra airāvato brahmā pṛthuśvarā daureśravasa udgātā glāvaś cājagāvaś ca prastotṛpratihartārau dattastāpaso hotā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśāleyo brāhmaṇācchaṃsī śikhānuśikhau neṣṭāpotārau aruṇa āṭocchāvākaḥ timirgho daureśruto 'gnīt kautastāv adhvaryū arimejayaś ca janamejayaś cārbudo grāvas tu dajiraḥ subrahmaṇyaḥ cakkapiśaṅgāv unnetārau ṣaṇḍakuṣaṇḍāv abhigarāpagarau
(PB 25.15.4) etena vai sarpā apamṛtyum ajayann apamṛtyuṃ jayanti ya etad upayanti tasmāt te hitvā jīrṇāṃ tvacam atisarpanty apa hi te mṛtyum ajayan sarpā vā ādityā ādityānām ivaiṣāṃ prakāśo bhavati ya etad upayanti

(PB 25.16.1) gavām ayanaṃ prathamaḥ saṃvatsaro 'thādityānām athāṅgirasām
(PB 25.16.2) etena vai gāvaḥ prajātiṃ bhūmānam agacchan prajāyante bahavo bhavanti ya etad upayanty etena vā ādityā eṣu lokeṣu pratyatiṣṭhan pratitiṣṭhanti ya etad upayanty etena vā aṅgirasaḥ svargaṃ lokam āyan svargaṃ lokaṃ yanti ya etad upayanti
(PB 25.16.3) para āhṇāras trasadasyuḥ paurukutso vītahavyaḥ śrāyasaḥ kakṣīvān auśijas ta etat prajātikāmāḥ sattrāyaṇam upāyaṃs te sahasraṃ sahasraṃ putrān apuṣyann evaṃ vāva te sahasraṃ sahasraṃ putrān puṣyanti ya etad upayanti

(PB 25.17.1) atirātraḥ sahasraṃ trivṛtaḥ saṃvatsarā atirātraḥ prajāpateḥ sahasrasaṃvatsaram
(PB 25.17.2) etena vai prajāpatiḥ sarvasya prasavam agacchat sarvasya prasavaṃ gacchanti ya etad upayanti
(PB 25.17.3) etad vai prajāpatir jīryā mūra upait tena jarām apāhatāpa jarāṃ ghnate ya etad upayanti
(PB 25.17.4) tad etat prajāpateḥ sahasrasaṃvatsaram etena vai prajāpatiḥ sarvām ṛddhim ārdhnot sarvām ṛddhim ṛdhnuvanti ya etad upayanti

(PB 25.18.1) pañca pañcāśatas trivṛtaḥ saṃvatsarāḥ pañca pañcāśataḥ pañcadaśā pañca pañcāśataḥ saptadaśāḥ pañca pañcāśata ekaviṃśā viśvasṛjāṃ sahasrasaṃvatsaram
(PB 25.18.2) etena vai viśvasṛja idaṃ viśvam asṛjanta yad viśvam asṛjanta tasmāt viśvasṛjaḥ
(PB 25.18.3) viśvam enān anu prajāyate ya etad upayanti
(PB 25.18.4) tapo gṛhapatir brahma brahmerā patny amṛtam udgātā bhūtaṃ prastotā bhaviṣyat pratihartartava upagātāra ārtavāḥ sadasyāḥ satyaṃ hotartaṃ maitrāvaruṇa ojo brāhmaṇācchaṃsī tviṣiś cāpacitiś ca neṣṭāpotārau yaśo 'cchāvāko 'gnir evāgnīd bhago grāvastud ūrg unnetā vāk subrahmaṇyaḥ prāṇo 'dhvaryur apānaḥ pratiprasthātā diṣṭir viśāstā balaṃ dhruvagopam āśā haviṣyeṣy ahorātrāv idhmavāhau mṛtyuḥ śamitaite dīkṣante
(PB 25.18.5) tad eṣa śloko viśvasṛjaḥ prathame sattram āsata sahasrasamaṃ prasutena yantas te ha yajñe bhuvanasya gopā hiraṇmayaḥ śakuno brahmanām eti
(PB 25.18.6) brahmaṇaḥ salokatāṃ sārṣṭitāṃ sāyujyaṃ gacchanti ya etad upayanti tad etad viśvasṛjāṃ sahasrasaṃvatsaram etena vai viśvasṛjaḥ sarvām ṛddhim ārdhnuvan sarvām ṛddhim ṛdhnuvanti ya etad upayanti