The Khila Verses of the Rgveda
Based on the edition by J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani)
Breslau 1906 (Indische Forschungen ; 1)

Input by Muneo Tokunaga, March 1995.









THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is be used with a UTF-8 font and your browser VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf









om.namo.viṣṇave / atha khileṣu sūkta.pratīka.ādy uktam.prayojanam.. śatarcy.ādīnām.adhidaivatā.lakṣaṇāni ca /.(.Khila I Introd..).
kṛtiḥ.prakṛtir.ākṛtir.vikṛtis.saṃkṛtir.abhikṛtir.utkṛtir.ity.aśīty.akṣara.ādīni.catur.uttarāṇy.eva.yajūṃṣi.saṃkhyā.anuvartana.ādi.tulyam.ṛṣīṇām.ca.tulyānām.gotram.anādeśe.khilāny.antaram.mantra.uktāany.eva.saṃkhyā.ādīni.sambhavet //.(.Khila I Introd..).

<.sam.>.tṛcam.<.śaśvat.>.ṣaṇ.ūnā.tārkṣyas.suparṇa.āśvinam.vai.tat.saptamy.āgneyi.parā.aindrī.ekādaśī.vā.navamī.liṅga.uktā.devatā.aṣṭamy.ādi.virāḍ.rūpās.catasro.jagatya.uro.bṛhatī.<.pra.>.sapta.brāhmyo.niṣad.upaniṣadau.dvitīyā.jagatī.ṣaṣṭhī.virāṭ.sthānā.<.jyotiṣmantam.>.daśa.bhāradvājo.jyotiṣmām.ṣaṣṭhy.ādyā.liṅga.ukta.devatām.ānuṣṭum.navamy.antye.ca.<.kṛśa.>.ekādaśa.āśvinaḥ.kṛśa.ādyāṣ.ṣaḍ.liṅga.ukta.devatā.ānuṣṭubham.<.imāni.>.sapta.apunar.doṣa.aindr
āvaruṇam.jāgatam.<.ayam.>.ṣaḍ.retāgaṅgyo.<.yadā.>.tṛcam.yāmuniḥ.praṇetā / <.yam.>.yajña.vatso.<.yam.>.catuṣkam.gaurīvītir.<.idam.>.aṣṭau.cakṣuṣī.<.āśvinā.>.apadoṣaṣ.ṣaṣṭhī.jagaty.atra.anukta.gotrās.sauparṇāḥ.//.(.p.53.).


RvKh_1,1.1a: samaikṣiṣya.ūrdhva.mahasa.ādityena.sahiyasā./
RvKh_1,1.1b: aham.yaśasvinām.yaśo.viśvā.rūpāṇy.ādade./
RvKh_1,1.2a: udyann.adya.vi.no.bhaja.pitā.putrebhyo.yathā./
RvKh_1,1.2b: dīrgha.āyutvasya.heśiṣe.tasya.no.dhehi.sūrya./
RvKh_1,1.3a: udyantam.tvā.mitramaha.ārohantam.vicakṣaṇa./
RvKh_1,1.3b: paśyema.śaradaś.śatam.jīvema.śaradaś.śatam./
RvKh_1,1.4a: abhi.tyam.meśam.puru.hūtam.ṛgmiyam./1

RvKh_1,2.1a: śaśvan.nāsatyā.yuvayor.mahitvam.gāvo.arcanti.sadam.it.purukṣū./
RvKh_1,2.1b: yad.ūhathur.aśvinā.bhujyum.astam.anārambhaṇe.adhvani.taugryam.astam./
RvKh_1,2.2a: yad.aśvam.śvetam.dadhato.abhighnan.nāsatyā.bhujyū.sumatāya.perave./
RvKh_1,2.2b: tam.vyām.ratim.vidatheṣu.viprā.rebhanto.dasrāv.agaman.manasyum./
RvKh_1,2.3a: ā.no.vipanyū.savanam.juṣethām.ā.vām.haṃsās.suyujo.vahantu./
RvKh_1,2.3b: yuvām.stomāso.janayo.na.maryā.uśanto.dasrā.vṛṣaṇā.sacante.|.(.p.54.).
RvKh_1,2.4a: ā.no.yātam.tṛvṛtā.(.trivṛtā.).soma.peyam.rathena.dyukṣā.savanam.madāya./
RvKh_1,2.4b: stīrṇam.vām.bahris.suṣutā.madhūni.yuktā.hotāro.rathinās.suhastāḥ./
RvKh_1,2.5a: vāsātyau.citrau.jagato.nidhānau.dyāvā.bhūmī.śṛṇutam.rodasī.me./
RvKh_1,2.5b: tāv.aśvinā.rāsabha.aśvā.havam.me.śubhaspatī.āgatam.sūryayā.saha./2
RvKh_1,2.6a: perṣas.santu.madhuno.ghṛtasya.tīvram.somam.hi.vapantu.śuṣmiṇaḥ./
RvKh_1,2.6b: evam.tathā.yuvaty.aśvinau.bāhū.ūrjam.duhatu.madhunā.ghṛtena./
RvKh_1,2.7a: agne.madantu.yātayas.stomāḥ.pra.ṇu.tyam.divam.yānti.gharmam./
RvKh_1,2.7b: caturdaśam.tridivam.yuvānam.ojo.mimātu.draviṇam.sumeke./
RvKh_1,2.8a: harim.hinomi.dayamāno.aṃśu.puru.mīḍha.ṛṣabham.jayān./
RvKh_1,2.8b: haryaśvam.haritas.sapta.aśvam.yuktā.nemim.trinābhim.varuṇam.pragāthas.svastaye./
RvKh_1,2.9a: somo.vaiṣṇavam.mahimānam.ojas.sapta.ṛṣayas.suvīrā.narāḥ.prīṇayanti./
RvKh_1,2.9b: saudhanvanāsas.suhastās.śamībhis.tvaṣṭam.āṅgirasam.ṛbhavam.svastaye./
RvKh_1,2.10a: ihaiha.(.iha.eha.).vo.maghavan.nidadhāmi.dhruvam.tīvram.ca.tam.hṛdiyantam.bṛhaspatim./
RvKh_1,2.10b: sate.dadhāmi.draviṇam.haviṣmate.gharmaś.cit.taptaḥ.pravṛje.vahanti./3
RvKh_1,2.11a: śaśvat.sauparṇau.viṣita.stukam.vāyasam.viśva.bhujaḥ.pathirakṣī.nṛ.cakṣasau./
RvKh_1,2.11b: iyam.hitvā.dayamānam.pṛcadbhir.mām.vāyaso.doṣād.dayamāno.abubudhat./
RvKh_1,2.12a: tam.eka.nemim.trivṛtam.ṣoḍaśa.aram.śata.āvāram.viṃśati.pratyarābhiḥ./
RvKh_1,2.12b: aṣṭakaiṣ.ṣaḍbhir.viśva.rūpa.eka.pāśam.trimārga.bhedam.dvi.nimitta.eka.moham./
RvKh_1,2.13a: sadam.sadam.ekamakam.tasthuṣaḥ.pañca.triṃśād.daśa.param./
RvKh_1,2.13b: triṃśatam.śivam.nava.guhyam.yajñam.aṣṭa.ṣaṣṭham.vidat./
RvKh_1,2.14a: atiṣṭhad.vajram.vṛṣaṇam.suvīram.dadhanvam.devām.harim.indra.keśam./
RvKh_1,2.14b: āyam.indraṣ.ṣoḍaśī.śarma.yacchantu.ṣaḍ.varmiṇam.ekam.dhruvan.ti.sākam.//4.(.p.55.).

RvKh_1,3.1a: pra.dhārā.yantu.madhuno.ghṛtasya.yad.āvindatam.sūrī.usriyāyām./
RvKh_1,3.1b: mitrā.varuṇau.bhuvanasya.kārū.tā.me.aśvinā.juṣatām.savanā./
RvKh_1,3.2a: sukham.ratham.śata.yāvānam.āśum.prātar.yāvānam.suṣadam.hiraṇyayam./
RvKh_1,3.2b: ātiṣṭhad.yatra.duhitā.vivasvatas.tam.eva.arvāñcam.avase.karāmahe./
RvKh_1,3.3a: ye.vām.aśvāso.rathirā.vipaścito.vāta.dhrājiṣas.suyujo.ghṛta.ścutaḥ./
RvKh_1,3.3b: yebhir.yathā.upa.sūryām.vareyam.tebhir.no.dasrā.vardhatam.samatsu./
RvKh_1,3.4a: yad.vām.reto.aśvinā.poṣayitnu.yad.rāsabho.vadhrimatyais.sudānū./
RvKh_1,3.4b: yasmāj.jajñe.deva.kāmas.sudakṣas.tad.asyai.dattam.bhiṣajāv.abhidyu./
RvKh_1,3.5a: yan.nāsatyā.bheṣajam.citra.bhānū.yena.avathus.toka.kāmām.u.nu.ghoṣām./
RvKh_1,3.5b: tad.asyai.dattam.triṣu.puṃsu.vadhvai.yena.āvindatu.nayam.sā.suhastyam./
RvKh_1,3.6a: vaṣaḍ.vām.dasrāv.asmin.sute.nāsatyā.hotā.kṛṇotu.vedhāḥ./
RvKh_1,3.6b: sisratān.nāry.ṛta.prajātā.vi.parvāṇi.jihatām.sūtavā.u./
RvKh_1,3.7a: evā.niṣac.ca.upaniṣac.ca.viprā.yuvām.rebhatyau.sayujā.suparṇyau./
RvKh_1,3.7b: brahmāṇya.kratur.vidatheṣu.śakrā.dhattam.tayos.tanayan.tokam.agryam.//5.(.p.57.).

RvKh_1,4.1a: jyotiṣmantam.ketumantam.tricakram.sukham.ratham.suṣadam.bhūri.māyam./
RvKh_1,4.1b: citrāmaghā.yasya.yoge.dhi.jajñe.tam.vām.huve.atiriktam.(.ati.riktam.).pibadhyai./
RvKh_1,4.2a: yuvam.devā.kratunā.pūrvyeṇa.yuktā.rathena.taviṣam.yajatrā./
RvKh_1,4.2b: āgacchatam.nāsatyā.śacībhir.idam.tṛtīyam.śavanam.pibāthaḥ./
RvKh_1,4.3a: yuvām.devās.traya.ekādaśāsas.satyā.satyasya.dadhire.purastāt./
RvKh_1,4.3b: asmākam.yajñam.savanam.juṣāṇā.pātam.somam.aśvinā.dīdyagnī./
RvKh_1,4.4a: panāyam.tad.aśvinākṛtam.vām.vṛṣabho.divo.rajasaḥ.pṛthvyāḥ./
RvKh_1,4.4b: sahasram.śaṃsā.uta.ye.gaviṣṭhau.sarvām.it.tām.upa.yātam.pibadhyai./
RvKh_1,4.5a: ayam.vām.bhāgo.nihito.yajatremā.giro.nāsatya.upa.yātam./
RvKh_1,4.5b: pibantam.somam.madhumantam.aśvinā.pra.dāśvāṃsam.avatam.śacībhih//6
RvKh_1,4.6a: jyotiṣmantam.supratīkam.ajasreṇa.bhānunā.dīdyagnī./
RvKh_1,4.6b: śivam.prajānām.kṛṇuṣva.mā.hiṃsīḥ.puruṣam.jagat./
RvKh_1,4.7a: dhātā.rātis.savitā.idam.juṣantām.tvaṣṭā.yad.dūto.abhavad.vivasvataḥ./
RvKh_1,4.7b: sam.vām.aśvibhyām.uṣasā.sajūs.tam.ūrvam.gavyam.mahi.gṛṇāna.indra./
RvKh_1,4.8a: bharadvājasya.sunvato.yaviṣṭhā.yāhy.agne.madhumattamas.sutaḥ.|.(.p.58.).
RvKh_1,4.8b: somasya.mā.tavaso.dīdhyānā.acchā.kośam.janayitvā.avato.bhuvat./
RvKh_1,4.9a: agniḥ.pṛthur.brahmaṇaspatis.somo.deveṣv.āyamat./
RvKh_1,4.9b: indrasya.ādhipatya.me.bṛhaspate.havīṃsi.te./
RvKh_1,4.10a: rucam.brāhmyam.janayanto.devā.agre.yad.abruvan./
RvKh_1,4.10b: yas.tvā.idam.brāhmaṇo.vidyāt.tasya.devā.asan.vaśe.//7

RvKh_1,5.1a: kṛśas.tvam.bhuvanas.pate.pāti.devānām.adbhutaḥ./
RvKh_1,5.1b: aśvinā.pātam.asmayū.nāsatyā.tiro.ahnyam./
RvKh_1,5.2a: tvam.tam.suparṇa.ā.bhara.divas.putrā.niṣedire./
RvKh_1,5.2b: agniḥ.prajānām.abhavaj.jātavedo.vicarṣaṇe./
RvKh_1,5.3a: agnir.hotā.vibhū.vasur.devānām.uttamam.yaśaḥ.//
RvKh_1,5.3b: punar.agniḥ.prajāpatir.vaiśvānaro.hiraṇyayaḥ.|.(.p.59.).
RvKh_1,5.4a: agnis.trātā.śivo.bhavad.varūthyo.viśvadevyoḥ./
RvKh_1,5.4b: draviṇam.pāhi.viśvātas.somapā.abhayam.karaḥ./
RvKh_1,5.5a: agne.ni.jahi.marmāṇy.arātīnām.ca.marmaṇām./
RvKh_1,5.5b: dīrgha.āyutvasya.heśiṣe.tasya.no.dhehi.sūrya./
RvKh_1,5.6a: udyantam.tvā.mitramaha.ārohantam.vicakṣaṇa./
RvKh_1,5.6b: paśyema.śaradaś.śatam.jīvema.śaradaś.śatam.//8
RvKh_1,5.7a: kṛśam.cyavānam.ṛṣim.andham.aśvinā.jujurvāṃsam.kṛṇuthaḥ.karvarebhiḥ./
RvKh_1,5.7b: akṣaṇvantam.sthūla.vapuṣkam.ugrā.punar.yuvānam.patim.it.kanīnām./
RvKh_1,5.8a: yo.vām.somair.haviṣā.yo.ghṛtena.vedena.yo.manasā.vāśa.śakrā./
RvKh_1,5.8b: sa.dhatte.ratnam.dyumad.indravantam.puru.spṛham.pṛtanājyam.suvīram./
RvKh_1,5.9a: pra.vām.narā.saptavadhrir.manīṣā.giram.hinvat.prativābhyām.idānīm./
RvKh_1,5.9b: vṛkṣā.samuddham.uśanā.yuvānam.atha.tam.kṛṇuta.mā.virapsinam./
RvKh_1,5.10a: ajohavīt.saptavadhris.suhasta.druṇi.baddho.arya.samānaḥ.kakudmān./
RvKh_1,5.10b: arūrujatam.yuvam.asya.vṛkṣam.adrim.na.vajrī.suvṛṣāyamānaḥ./
RvKh_1,5.11a: ekā.kṛśaś.cakamānam.anā --- s suhavā.rāti.sūraḥ./
RvKh_1,5.11b: brahma.cakre.yuvayor.vardhanāni.dhattam.tasmai.sadam.arāti.dabdhim.//9.(.p.60.).

RvKh_1,6.1a: imāni.vām.bhāga.dheyāni.sisrata.indrā.varuṇā.pra.mahe.suteṣu.vām./
RvKh_1,6.1b: yajñe.yajñe.hi.savanā.bhuraṇyatho.yat.sunvate.yajamānāya.śikṣathaḥ./
RvKh_1,6.2a: niṣṣidhvarīr.oṣadhīr.āpa.ābhyām.indrā.varuṇā.mahimānam.āśata./
RvKh_1,6.2b: yā.tasthatū.rajasas.pāre.adhvano.yayoś.śatrur.nakir.ādeva.ohate./
RvKh_1,6.3a: satyam.tad.indrā.varuṇā.ghṛta.ścutam.madhva.ūrmim.duhate.sapta.vāṇīḥ./
RvKh_1,6.3b: tābhir.dāśvāṃsam.avatam.śubhaspatī.yo.gām.adabdho.abhipāti.cittibhiḥ./
RvKh_1,6.4a: ghṛta.pruṣas.saumyā.jīra.dhānavas.sapta.svasāras.sadana.ṛtasya.|.(.p.61.).
RvKh_1,6.4b: yā.ha.vām.indrā.varuṇā.ghṛta.ścutā.tābhir.dakṣam.yajamānāya.śikṣatam./
RvKh_1,6.5a: avocāma.mahate.saubhagāya.satyam.tveśābhyām.(.tvā.iśābhyām.).mahimānam.indriyam./
RvKh_1,6.5b: asmān.sv.indrā.varuṇā.ghṛta.ścutā.tribhis.saptebhir.avatam.śubhaspatī./
RvKh_1,6.6a: indrā.varuṇā.yad.ṛṣibhyo.manīṣā.vāco.matim.śrutam.adhattam.agre./
RvKh_1,6.6b: tāni.chandāṃsy.asṛjanta.dhīrā.yajñam.tanvānās.tapasā.ābhy.apaśyan./
RvKh_1,6.7a: indrā.varuṇā.saumanasam.adṛptam.rāyas.poṣam.yajamāneṣu.dhattam./
RvKh_1,6.7b: prajām.puṣṭim.rayim.asmāsu.dhattam.dīrgha.āyutvāya.pratiratam.na.āyuḥ.//10

RvKh_1,7.1a: ayam.somas.suśamī.adri.budhnaḥ.pariṣkṛto.matibhir.uktha.śastaḥ./
RvKh_1,7.1b: gobhiś.śrīto.matsaras.sāma.gīto.makṣū.parvāte.pari.vām.suśiprā./
RvKh_1,7.2a: asya.pājasaḥ.pibatam.sutasya.vāreṣṭhāvyāḥ.paripūtaya.vṛṣṇaḥ./
RvKh_1,7.2b: tāv.aśvinā.jaṭharam.āpṛṇethām.athā.mano.vasudheyāya.dhattam.|.(.p.62.).
RvKh_1,7.3a: ā.iha.yātam.tanvā.śāśadānā.madhūni.naś.cakamāno.nu.medhā./
RvKh_1,7.3b: vi.suā.(.vi.svā.).mandrā.puru.rejamānā.yuvāyatī.havate.vām.manīṣā./
RvKh_1,7.4a: sukham.nāsatyā.ratham.aṃśumantam.syonam.suvahnim.adhitiṣṭhatam.yuvam./
RvKh_1,7.4b: yam.vām.vahanti.harito.vahiṣṭhā.śatam.aśvā.yadi.vā.sapta.devā./
RvKh_1,7.5a: yam.venan.tāgacchatam.mānavasya.śāryātasya.sadanam.śasyamānā./
RvKh_1,7.5b: abībhayus.sadhamādam.cakānaś.cyavano.devān.yuvayos.sa.eṣaḥ./
RvKh_1,7.6a: ā.no.aśvinā.trivṛtā.rathena.arvāñcam.rayim.vahatam.suvīram./
RvKh_1,7.6b: sṛṇvantā.vām.avase.johavīmi.vṛdhe.ca.no.bhavatam.vāja.sātau.//11

RvKh_1,8.1a: yadā.yuñjāthe.maghavānam.āśum.puru.spṛham.pṛtanājyam.suvīram./
RvKh_1,8.1b: svaśsvam.dasrā.ratham.ā.haveṣu.tadā.yutīr.yeti.rasan.tanūnām./
RvKh_1,8.2a: bhandiṣṭhā.ime.kavayaś.caranti.bhareṣu.na.grathitā.turvaśāsaḥ./
RvKh_1,8.2b: vācam.hinvānāḥ.puru.peśasam.vā.haviṣmatī.savane.mandayadhyai.|.(.p.63.).
RvKh_1,8.3a: śrutam.havam.tarpayatam.makhasyum.kāmam.eṣām.ā.vahatho.havīṃsi./
RvKh_1,8.3b: adha.stotṝn.yajamānam.ca.pātam.ūtibhir.nṛpatī.yā.abhīke.//12

RvKh_1,9.1a: yam.gacchatas.sutapā.devavantam.haviṣ.kṛtam.vṛṣaṇā.rāta.havyam./
RvKh_1,9.1b: sa.puṣyaty.annam.śatam.āvir.ukthya.manā.piban.prayatam.ādayitnu./
RvKh_1,9.2a: ya.dāṃsāṃsi.jaritā.duṣṭarā.vām.yā.śaṃsanti.jaritāas.suteṣu./
RvKh_1,9.2b: yāni.iha.puṣyantu.vidhā.janeṣu.yer.aśnatho.vidathe.soma.peyam./
RvKh_1,9.3a: yad.uśantā.vṛṣaṇā.yā.dadhīce.śiro.bhiṣajā.samadhattam.arvāk./
RvKh_1,9.3b: tad.vām.matī.madhunā.tam.yuvānā.vaṣat.kṛtam.bhasatho.mandasānā./
RvKh_1,9.4a: mā.voca.ātharvaṇa.yad.bravīmi.madhu.te.anyair.vīratarair.acittam./
RvKh_1,9.4b: yad.anv.aśāsan.maghavā.dadhīcam.tad.vām.avakṣat.śirasā.hayasya./
RvKh_1,9.5a: yad.āgacchād.vīḍito.vajra.bāhur.dhatte.pitṛbhyā.madhu.no.dadhīcā./
RvKh_1,9.5b: ātireyam.duśśute.mā.vadeti.yadā.vadat.sā.yuvayos.sukīrtiḥ./
RvKh_1,9.6a: yābhiś.śacībhir.vṛṣaṇā.dadhīcam.yābhis.turam.kāvaśeyam.makhasya./
RvKh_1,9.6b: yābhir.dhiyam.jinvathāke.nipānā.tābhir.no.avatam.vidathe.gabhīrā.//13.(.p.64.).

RvKh_1,10.1a: ayam.somo.devayā.vām.sumedhā.hṛdispṛg.yāti.dhiṣaṇām.miyānaḥ./
RvKh_1,10.1b: svādhiṣṭho.havyān.madhuno.ghṛtād.vā.nūtno.vām.stomo.aśvinā.aham.emi./
RvKh_1,10.2a: pra.vām.mahī.mandate.deva.kāmā.yayair.ayāso.vayunāni.viśvā./
RvKh_1,10.2b: tāv.āśvinā.puru.bhujā.suśastī.ṛṣi.hitā.manhatam.viśvadhenām./
RvKh_1,10.3a: yo.vām.gomān.aśvavān.sūnṛtāvān.puruścandra.spārhāṇi.spārhayiṣṇuḥ./
RvKh_1,10.3b: yam.johavīmi.rathiro.gaviṣṭhau.tam.ahve.ratham.ā.viśva.rūpam./
RvKh_1,10.4a: suvṛd.ratho.vām.vṛṣaṇā.suvahniḥ.puru.spṛho.vasuvid.yo.vayodhāḥ./
RvKh_1,10.4b: yena.vājān.vahatam.spārhavīrān.uru.śriyaś.śurudhośvāṃś.ca.(.śurudha.ūśvāṃś.ca.).mādhvī.//14.(.p.65.).

RvKh_1,11.1a: idam.devā.bhāga.dheyam.purāṇam.yad.āśire.hṛṣitā.yajñiyāsaḥ./
RvKh_1,11.1b: eṣasya.gharmaḥ.paripūta.ṛgbhis.tam.bapsatho.rathirā.vidravantā./
RvKh_1,11.2a: vṛkṇam.śiro.vṛṣaṇā.yan.makhasya.śiro.bhiṣajā.samadhattam.arvāk./
RvKh_1,11.2b: tad.vām.naras.sarīram.cāru.citram.sadā.gṛṇanti.kavayas.suteṣu./
RvKh_1,11.3a: yena.devā.aghnata.sam.rapāṃsi.yena.asahanta.pṛtanā.adevīḥ./
RvKh_1,11.3b: yena.abhavann.amṛtās.somadhānan.tam.arpayatam.śirasā.hayasya./
RvKh_1,11.4a: purā.viśīrṇā.vidathena.devā.nāvaśiṣo.arundhata.na.api.nākam./
RvKh_1,11.4b: ījānā.bahvīr.u.samā.yadā.asya.śiro.dattam.samadhānvāruhan.svaḥ.//15
RvKh_1,11.5a: yad.vām.mātā.upa.ātiṣṭhad.ugram.suvṛdrathān.avyatheyam.saraṇyūḥ./
RvKh_1,11.5b: tatra.vām.mādhvī.madhvā.āhitam.sunītham.pratnam.aśvinā.mayo.bhu./
RvKh_1,11.6a: yuvam.stribhiś.citayatho.api.nākam.yuvam.payāṃsi.śakvarīṣu.dhattam./
RvKh_1,11.6b: yuvam.vīrudbhis.sṛjatam.mahīmam.yuvam.sartave.sṛjatam.vi.sindhūn./
RvKh_1,11.7a: yuvam.mādhvī.madhubhis.sāraghebhir.yuvam.bheṣajā.stho.bhiṣajā.supāṇī./
RvKh_1,11.7b: yuvam.rathebhī.rathirai.stha.ugrā.sumaṅgalāv.amīva.cātanebhiḥ./
RvKh_1,11.8a: tan.me.dattam.cakṣur.akṣṇor.vicakṣe.paśyāmo.yena.svar.imā.diśaś.ca./
RvKh_1,11.8b: yena.abhikhyāya.vidhavāma.śakram.durhaṇād.vām.aśvinā.śūra.sātau.//16.(.p.66.).

RvKh_1,12.1a: āśvina.vahatam.pīvarīs.svadhāśvāvatīr.dāsa.patnīr.īravatīḥ./
RvKh_1,12.1b: yuvor.dānāso.divi.na.āditeyo.yuvoḥ.payāṃsi.rurucire.suśukrā./
RvKh_1,12.2a: yad.rebham.dasrā.vinigūḍham.apsu.yuvāyantam.vājayantam.ṛbīṣāt./
RvKh_1,12.2b: unninyathur.aśvinā.vadhrim.āśum.tad.vām.vratam.mahayanty.uktha.śāsaḥ./
RvKh_1,12.3a: yā.vām.nu.śarīre.yā.pṛthivyām.yā.vīrutsu.grāvasu.yā.antarikṣe./
RvKh_1,12.3b: yā.vīreṣu.sūriṣu.yā.api.nāke.tābhir.naś.śarma.yat.śatam.yuvānā./
RvKh_1,12.4a: yo.vām.bharitrā.stuvato.maghāni.prayantrīṇi.dviṣato.barhaṇāni./
RvKh_1,12.4b: trātrīṇi.śaśvatām.sātapanti.tābhir.naś.śarma.yat.śatam.yuvānā.//17
RvKh_1,12.5a: yo.vām.tricakras.supavis.suśaptis.trivandhuraḥ.ketumān.vāta.raṃhāḥ./
RvKh_1,12.5b: yoge.yasya.vitanoty.abhīśum.vibhāvarīs.sadatho.yan.mayo.bhū.|.(.p.67.).
RvKh_1,12.6a: yuvam.ūhathur.vimadāya.jāyām.yuvam.vaśām.śayave.dhenum.akratām./
RvKh_1,12.6b: yuvam.āyuṣā.tārayatam.pra.bandhanam.atrim.amuktam.yuvam.aṃhaso.vi./
RvKh_1,12.7a: havantam.meṣān.vṛkye.śivāyai.pitā.cakāra.ṛṣim.andham.aśvinā./
RvKh_1,12.7b: tasminn.ṛjra.aśve.cakṣuṣī.adhattam.āviṣ.kṛṇutam.punar.asya.lokam./
RvKh_1,12.8a: yad.vām.cakṣur.divi.yat.suparṇo.yena.paśyatho.bhuvanāny.amartyāḥ./
RvKh_1,12.8b: tan.me.dattam.cakṣuṣī.deva.bandhū.namasyām.vindetha.purudhā.cakānām./upaprayanto.adhvaram.//18.(.p.68.).


II.Adhyāya

.(.Khila, II Anuk.).
om.<.mā.>.ekā.<.bhadram.>.pañca.anuṣṭubho.<.jāgarṣy.>.ekā.jātavedasyam.<.svastyayanam.>.dve.<.varṣantv.>.ekā.<.hiraṇya.varṇām.>.eka.ūnā.śrīr.bhārgavī.śrīr.alakṣmīghnam.śraiyam.ānuṣṭubham.vai.śakvary.antam.hiṃsā.āgneyī.caturthī.prastāra.paṅktis.triṣṭubhau.pañcadaśy.upariṣṭād.bṛhatī.śrīḥ.putrāḥ.pare.ṣaṭ.<.ciklītaḥ.>.pañca.ānanda.kardamau.vaiśvadevam.<.mayi.śleṣaś.>.śleṣo.jātavedasyam.bṛhaty.ādi.<.saṃsravantv.>.iti.saṃsravān.vaiśvadevam.dvitīyā.ādi.tri
ṣṭubhāv.<.ā.te.>.sapta.prajāvān.garbha.artha.āśī.stutiḥ.prajāpatir.aindravāyavyau.caturthī.bṛhatī.pañcamī.prastāra.paṅktir.--
<.agniḥ.>.pañca.jīva.putra.agni.vāruṇam.atijagaty.ānuṣṭup.triṣṭub.antam.<.cakṣur.>.eka.ātma.stutiś.<.śaṃvatī.>.ṣaṭ.śāntir.ānuṣṭubham.pañcamy.ādi.bṛhatī.jagatyau.<.svapna.>.ekā.<.yasya.upa.>.anuṣṭub.vālakhilyāḥ.pareṣṭau.//

RvKh_2,1.1a: mā.bibher.na.mariṣyasi.pari.tvā.pāmi.sarvataḥ./
RvKh_2,1.1b: ghanena.hanmi.vṛścikam.ahim.daṇḍena.āgatam./
RvKh_2,1.1c: tvam.agne.dyubhis.tvam.āśuśukṣaṇiḥ.//1.(.p.69.).
RvKh_2,1.2a: āditya.ratha.vegena.viṣṇor.bāhu.balena.ca./
RvKh_2,1.2b: garuḍa.pakṣa.nipātena.bhūmim.gaccha.mahā.yaśāḥ./
RvKh_2,1.3a: garuḍasya.jāta.mātreṇa.trayo.lokāḥ.prakampitāḥ./
RvKh_2,1.3b: prakampitā.mahī.sarvā.saśaila.vana.kānanā./
RvKh_2,1.4a: gaganam.naṣṭa.candra.arkam.jyotiṣam.na.prakāśate./
RvKh_2,1.4b: devatā.bhaya.bhītāś.ca.māruto.na.plavāyati.māruto.na.plavāyaty.om.namaḥ./
RvKh_2,1.5a: bho.sarpa.bhadra.bhadram.te.dūram.gaccha.mahā.yaśāḥ./
RvKh_2,1.5b: janamejayasya.yajña.ante.āstīka.vacanam.smara./
RvKh_2,1.6a: āstīka.vacanam.śrutvā.yaḥ.sarpo.na.nivartate./
RvKh_2,1.6b: śatadhā.bhidyate.mūrdhni.śiṃśa.vṛkṣa.phalam.yathā./
RvKh_2,1.7a: agastyo.mādhavaś.caiva.mucukundo.(.mucukuṃdo.).mahā.muniḥ./
RvKh_2,1.7b: kapilo.munir.āstīkaḥ.pañca.ete.sukha.śāyinaḥ./
RvKh_2,1.8a: narmadāyai.namaḥ.prātar.narmadāyai.namo.niśi./
RvKh_2,1.8b: namo.astu.narmade.tubhyam.trāhi.mām.viṣa.sarpataḥ./
RvKh_2,1.9a: yo.jaratkāruṇā.jāto.jarat.kanyām.mahā.yaśāḥ./
RvKh_2,1.9b: tasya.sarpo.api.bhadram.te.dūram.gaccha.mahā.yaśāḥ./
RvKh_2,1.9c: tasya.sarpasya.sarpatvam.tasmai.sarpa.namo.astu.te.|.(.p.70.).
RvKh_2,2.1a: bhadram.vada.dakṣiṇato.bhadram.uttarato.vada./
RvKh_2,2.1b: bhadram.purastān.no.vada.bhadram.paścāt.kapiñjala./
RvKh_2,2.2a: bhadram.vada.putrair.bhadram.vada.gṛheṣu.ca./
RvKh_2,2.2b: bhadram.asmākam.vada.bhadram.no.abhayam.vada./
RvKh_2,2.3a: bhadram.adhastān.no.vada.bhadram.upariṣṭān.no.vada./
RvKh_2,2.3b: bhadram.bhadram.na.āvada.bhadram.nas.sarvato.vada./
RvKh_2,2.4a: asapatnam.purastān.naś.śivam.dakṣiṇatas.kṛdhi./
RvKh_2,2.4b: abhayam.satatam.paścād.bhadram.uttarato.gṛhe./
RvKh_2,2.5a: yauvanāni.mahayasi.jigyuṣām.iva.dundubhiḥ./
RvKh_2,2.5b: śakuntaka.prakakṣiṇam.śata.patrābhi.no.vada./
RvKh_2,2.5c: āvadaṃs.tvam.śakune.bhadram.ā.vada.//2.(.p.71.).

RvKh_2,3.1a: jāgarṣi.tvam.bhuvane.jātavedo.jāgarṣi.yatra.yajate.haviṣmān./
RvKh_2,3.1b: idam.haviś.śraddadhāno.juhomi.tena.pāsi.guhyam.nāma.gonām./
RvKh_2,3.1c: vidā.divo.viṣyann.adrim.ukthaiḥ.//3.

RvKh_2,4.1a: svastyayanam.tārkṣyam.ariṣṭanemim.mahad.bhūtam.vāyasam.devatānām./
RvKh_2,4.1b: asuraghnam.indra.sakham.samatsu.bṛhad.yaśo.nāvam.iva.āruhema./
RvKh_2,4.2a: aṃho.mucam.āṅgirasam.gayam.ca.svasty.ātreyam.manasā.ca.tārkṣyam.|.(.p.71.).
RvKh_2,4.2b: prayata.pāṇiś.śaraṇam.prapadye.svasti.sambādheṣv.abhayan.no.astu./
RvKh_2,4.2c: pra.śyāvāśva.dhṛṣṇuyā.//

RvKh_2,5.1a: varṣantu.te.vibhāvari.divo.abhrasya.vidyutaḥ./
RvKh_2,5.1b: rohantu.sarva.bījāny.ava.brahma.dviṣo.jahi./
RvKh_2,5.1c: pra.saṃrāje.bṛhadarcā.gabhīram.//5

RvKh_2,6.1a: hiraṇya.varṇām.hariṇīm.suvarṇa.rajata.srajām./
RvKh_2,6.1b: candrām.hiraṇmayīm.lakṣmīm.jātavedo.mama.āvaha./
RvKh_2,6.2a: tām.ma.āvaha.jātavedo.lakṣmīm.anapagāminīm./
RvKh_2,6.2b: yasyām.hiraṇyam.vindeyam.gām.aśvam.puruṣān.aham./
RvKh_2,6.3a: aśva.pūrvām.ratha.madhyām.hasti.nāda.pramodinīm./
RvKh_2,6.3b: śriyam.devīm.upahvaye.śrīr.mā.devī.juṣatām./
RvKh_2,6.4a: kāṃsy.asmi.tām.hiraṇya.pravārām.ardrām.jvalantīm.tṛptām.tarpayantīm./
RvKh_2,6.4b: padmestithām.padma.varṇām.tām.iha.upahvaye.śriyam./
RvKh_2,6.5a: candrām.prabhāsām.yaśasā.jvalantīm.śriyam.loke.deva.juṣṭām.udārām./
RvKh_2,6.5b: tam.padma.nemim.śaraṇam.prapadye.alakṣmīr.me.naśyatām.tvām.vṛṇomi.//6
RvKh_2,6.6a: āditya.varṇe.tapaso.adhijāto.vanaspatis.tava.vṛkṣo.atha.bilvaḥ./
RvKh_2,6.6b: tasya.phalāni.tapasā.nudantu.māyā.antarā.yāś.ca.bāhyā.alakṣmīḥ.|.(.p.72.).
RvKh_2,6.7a: upa.etu.mām.deva.sakhaḥ.kīrtiś.ca.maṇinā.saha./
RvKh_2,6.7b: prādur.bhūto.asmi.rāṣṭre.asmin.kīrtim.vṛddhim.dadātu.me./
RvKh_2,6.8a: kṣut.pipāsā.malā.jyeṣṭhām.alakṣmīn.nāśayāmy.aham./
RvKh_2,6.8b: abhūtim.asamṛddhim.ca.sarvān.nirṇuda.me.gṛhāt./
RvKh_2,6.9a: gandha.dvārām.durādharṣām.nitya.puṣṭām.karīṣiṇīm./
RvKh_2,6.9b: īśvarīm.sarva.bhūtānām.tām.iha.upahvaye.śriyam./
RvKh_2,6.10a: manasaḥ.kāmam.ākūtim.vācas.satyam.aśīmahi./
RvKh_2,6.10b: paśūnām.rūpam.annasya.mayi.śrīś.śrayatām.yaśaḥ./
RvKh_2,6.11a: kardamena.prajā.bhūtā.mayi.sambhava.kardama./
RvKh_2,6.11b: śriyam.vāsaya.me.kule.mātaram.padma.mālinīm./
RvKh_2,6.12a: āpa.sravantu.snigdhāni.ciklītā.vasa.me.gṛhe./
RvKh_2,6.12b: ni.ca.devīm.mātaram.śriyam.vāsaya.me.gṛhe./
RvKh_2,6.13a: pakvām.puṣkariṇīm.puṣṭām.piṅgalām.padma.mālinīm./
RvKh_2,6.13b: sūryām.hiraṇmayīm.lakṣmīm.jātavedo.mama.āvaha./
RvKh_2,6.14a: ārdram.puṣkariṇīm.yaṣṭīm.suvarṇām.hema.mālinīm./
RvKh_2,6.14b: candrām.hiraṇmayīm.lakṣmīm.jātavedo.mama.āvaha./
RvKh_2,6.15a: tām.ma.āvaha.jātavedo.lakṣmīm.anapagāminīm./
RvKh_2,6.15b: yasyām.hiraṇyam.prabhūtam.gāvo.dāsyo.vindeyam.puruṣān.aham.//8
RvKh_2,6.16a: ya.ānandam.samāviśad.upādhāvan.vibhāvasum./
RvKh_2,6.16b: śriyas.sarvā.upāsiṣva.ciklīta.vasa.me.gṛhe./
RvKh_2,6.17a: kardamena.prajā.sraṣṭā.sambhūtim.gamayāmasi./
RvKh_2,6.17b: adadhād.upāgād.yeṣām.kāmān.sasṛjmahe./
RvKh_2,6.18a: jātavedaḥ.punīhi.mā.rāyas.poṣam.ca.dhāraya./
RvKh_2,6.18b: agnir.mā.tasmād.enaso.viśvān.muñcatv.aṃhasaḥ./
RvKh_2,6.19a: acchā.no.mitramaho.deva.devān.agne.vocas.sumatim.rodasyoḥ./
RvKh_2,6.19b: vīhi.svastim.sukṣitim.divo.nṝn.dviṣo.aṃhāṃsi.duritā.tarema.tā.tarema.tava.avasā.tarema./9.(.p.73.).

RvKh_2,6.%16a: yaḥ.śuciḥ.prayato.bhūtvā.juhuyād.ājyam.anvaham./
RvKh_2,6.%16b: sūktam.pañcadaśarcam.ca.śrī.kāmaḥ.satatam.japet./
RvKh_2,6.%17a: padma.ānane.padma.ūrū.padma.akṣī.padma.saṃhave./
RvKh_2,6.%17b: tan.me.bhajasi.padma.akṣī.yena.saukhyam.labhāmy.aham./
RvKh_2,6.%18a: aśvadāyai.godāyai.dhanadāyai.mahā.dhane./
RvKh_2,6.%18b: dhanam.me.juṣatām.devi.sarva.kāmāṃś.ca.dehi.me./
RvKh_2,6.%19a: putra.pautram.dhanam.dhānyam.hasty.aśva.ādi.gave.ratham./
RvKh_2,6.%19b: prajānām.bhavasi.mātā.āyuṣmantam.karotu.me./
RvKh_2,6.20a: dhanam.agnir.dhanam.vāyur.dhanam.sūryo.dhanam.vasuḥ./
RvKh_2,6.20b: dhanam.indro.bṛhaspatir.varuṇam.dhanam.utsṛje./
RvKh_2,6.21a: vainateya.somam.piba.somam.pibatu.vṛtrahā./
RvKh_2,6.21b: somam.dhanasya.somino.mahyam.dadātu.sominaḥ./
RvKh_2,6.22a: na.krodho.na.ca.mātsaryam.na.lobho.na.aśubhā.matiḥ./
RvKh_2,6.22b: bhavanti.kṛta.puṇyānām.bhaktānām.śrī.sūktam.japet./
RvKh_2,6.23a: sarasija.nilaye.saroja.haste.dhavalatarām.śubha.gandha.mālya.śobhe./
RvKh_2,6.23b: bhagavati.hari.vallabhe.manojñe.tribhuvana.bhūti.kari.prasīda.mahyam.|.(.p.77.).
RvKh_2,6.24a: śrī.varcasvam.āyuṣyam.ārogyam.āvidhāt.śubhamānam.mahīyate./
RvKh_2,6.24b: dhānyam.dhanam.paśum.bahu.putra.lābham.śata.saṃvatsaram.dīrgham.āyuḥ./
RvKh_2,6.25a: viṣṇu.patnīm.kṣamām.devīm.mādhavīm.mādhava.priyām./
RvKh_2,6.25b: lakṣmīm.priya.sakhīm.devīm.namāny.acyuta.vallabhām./
RvKh_2,6.26a: mahā.lakṣmī.ca.vidmahe.viṣṇu.patnī.ca.dhīmahi./
RvKh_2,6.26c: tan.no.lakṣmīḥ.pracodayāt./
RvKh_2,6.27a: padma.ānane.padmini.padma.patre.padma.priye.padma.dala.āyata.akṣi./
RvKh_2,6.27b: viśva.priye.viśva.mano.anukūle.tvat.pāda.padmam.hṛdi.samnidhatsva./
RvKh_2,6.28a: ānandaḥ.kardamaḥ.śrītas.ciklīta.iva.viśritaḥ./
RvKh_2,6.28b: ṛṣayaś.śriyaḥ.putrāś.ca.śrīr.devī.deva.devatā.|.(.p.78.).
RvKh_2,6.29a: ṛṇa.roga.ādi.dāridryam.pāpa.kṣud.apamṛtyavaḥ./
RvKh_2,6.29b: bhayaḥ.śoka.manas.tāpā.naśyantu.mama.sarvadā./

RvKh_2,6.%23a: candra.ābham.lakṣmīm.īśānām.sūrya.ābham.śriyam.aiśvarīm./
RvKh_2,6.%23b: candra.sūrya.agni.varṇa.ābhām.mahā.lakṣmīm.upāsmahe./
RvKh_2,6.%24a: varṣantu.te.vibhāvari.divo.abhrasya.vidyutaḥ./
RvKh_2,6.%24b: rohantu.sarva.bījāny.ava.brahma.dviṣo.jahi./
RvKh_2,6.%25a: padma.priye.padmini.padma.haste.padma.ānane./
RvKh_2,6.%25b: viśva.priye.viṣṇu.mano.anukūle.tvat.pāda.padmam.mayi.samnidhatsva./
RvKh_2,6.%26a: yā.sā.padma.āsanasthā.vipula.kaṭi.taṭī.padma.patra.āyata.akṣī.gambhīrā./
RvKh_2,6.%26b: varta.nābhi.stana.bhara.namitā.śubhra.vastra.uttarīyā./
RvKh_2,6.%27a: lakṣmīr.divyair.gaja.indrair.maṇi.gaṇa.khacitai.snāpitā.hema.kumbhaiḥ./
RvKh_2,6.%27b: nityam.sā.padma.hastā.mama.vasatu.gṛhe.sarva.māṅgalya.yuktā./
RvKh_2,6.%28a: siddha.lakṣmīr.mokṣa.lakṣmīr.jaya.lakṣmīḥ.sarasvatī./
RvKh_2,6.%28b: śrīr.lakṣmīr.vara.lakṣmīś.ca.prasannā.mama.sarvadā./
RvKh_2,6.%29a: varām.kuśā.pāśam.abhītim.udrām.karair.vahantī.kamala.āsanasthām./
RvKh_2,6.%29b: bāla.arka.koṭi.pratibhām.trinetrām.bhaje.aham.ādyām.jagad.īśvarīm.tām./
RvKh_2,6.%30a: sarva.maṅgala.māṅgalye.śive.sarva.artha.sādhike./
RvKh_2,6.%30b: śaradhaye.tryambake.gaurī.nārāyaṇi.namo.astu.te.|.(.p.79.).

RvKh_2,7.1a: ciklīto.yasya.nāma.tad.diva.naktam.ca.sukrato./
RvKh_2,7.1b: asmān.dīdāsa.yujyāya.jīvase.jātavedaḥ.punantu.mām.deva.janāḥ./
RvKh_2,7.2a: punantu.manasā.dhiyaḥ.punantu.viśvā.bhūtāni./
RvKh_2,7.2b: jātavedo.yad.astutam./
RvKh_2,7.3a: viśve.devāḥ.punīta.mā.jātavedaḥ.punīhi.mā./
RvKh_2,7.3b: sambhūtā.asmākam.vīrā.dhruvā.dhruveśu.tiṣṭhati./
RvKh_2,7.4a: dhruvā.dyaur.dhruvā.pṛthivī.dhruvā.dhruveṣu.tiṣṭhati./
RvKh_2,7.4b: agne.acchā.yad.astutam.rāyas.poṣam.ca.dhāraya./
RvKh_2,7.5a: acchā.no.mitra.maho.deva.devān.agne.vocas.sumatim.rodasyoḥ./
RvKh_2,7.5b: vīhi.svastim.sukṣitim.divo.nṝn.dviṣo.aṃhāṃsi.duritā.tarema.tā.tarema.tava.avasā.tarema.//10

RvKh_2,8.1a: mayi.śleṣo.mā.vadhīḥ.pra.saṃrājam.ca.sukrato./
RvKh_2,8.1b: asmān.pṛṇīṣva.yujyāya.jīvase.jātavedaḥ.punīhi.mā./
RvKh_2,8.2a: marto.yo.no.didāsaty.adhirathā.na.nīnaśat./
RvKh_2,8.2b: davidhvato.vibhāvaso.jāgāram.uta.te.dhiyam./
RvKh_2,8.3a: anamīvā.bhavantv.aghnyā.su.san.garbho.vimocatu./
RvKh_2,8.3b: arātīyanti.ye.kecit.sūrayaś.ca.abhi.majmanā./
RvKh_2,8.4a: rāyas.poṣam.vidhāraya.jātavedaḥ.punīhi.mā./
RvKh_2,8.4b: usrā.bhavantu.no.mayo.bahvīr.goṣṭhe.ghṛtācyaḥ./
RvKh_2,8.5a: acchā.no.mitramaho.deva.devān.agne.vocas.sumatim.rodasyoḥ./
RvKh_2,8.5b: vīhi.svastim.sukṣitim.divo.nṝn.dviṣo.aṃhāṃsi.duritā.tarema.tā.tarema.tava.avasā.tarema.//11.(.p.80.).

RvKh_2,9.1a: saṃsravantu.marutas.sam.aśvās.u.pūruṣāḥ./
RvKh_2,9.1b: sam.dhānyasya.yā.sphātis.saṃsrāvyeṇa.haviṣā.juhomi./
RvKh_2,9.2a: ā.iha.yanti.paśavo.ye.pareyur.vāyur.yeṣām.sahacārām.jujoṣa./
RvKh_2,9.2b: tvaṣṭā.yeṣām.rūpa.dheyāni.veda.asmiṃs.tām.loke.savitā.abhirakṣatu./
RvKh_2,9.3a: imam.goṣṭham.paśavas.saṃsravantu.bṛhaspatir.ānayatu.prajānan./
RvKh_2,9.3b: sinīvālī.nayaty.agra.eṣām.ājagmuṣo.anumate.niyaccha./
RvKh_2,9.4a: saṃsiñcāmi.gavām.kṣīram.sam.ājyena.balam.rasam./
RvKh_2,9.4b: saṃsiktā.asmākam.vīrā.dhruvā.gāvas.santu.gopatau./
RvKh_2,9.5a: āharāmi.gavām.kṣīram.āharāmi.dhānyam.rasam./
RvKh_2,9.5b: āhṛtā.asmākam.vīrā.ā.patnīr.idam.astakam.//12

RvKh_2,10.1a: ā.te.garbho.yonim.etu.pumān.bāṇa.iva.iṣudhim./
RvKh_2,10.1b: ā.vīro.atra.jāyatām.putras.te.daśa.māsyaḥ./
RvKh_2,10.2a: karomi.te.prājāpatyam.ā.garbho.yonim.etu.te./
RvKh_2,10.2b: anūnaḥ.pūrṇo.jāyatām.anandho.aśroṇo.apiśāca.dhītaḥ.|.(.p.81.).
RvKh_2,10.3a: pumāṃs.te.putro.jāyatām.pumān.anujāyatām./
RvKh_2,10.3b: yāni.bhadrāṇi.bījāny.ṛṣabhā.janayanti.naḥ./
RvKh_2,10.4a: tāni.bhadrāṇi.bījāny.ṛṣabhā.janayantu.te./
RvKh_2,10.4b: tais.tvam.putram.janayes.sa.jāyatām.vīratamas.svānām./
RvKh_2,10.5a: yo.vaśāyām.garbho.yo.api.vehati.indras.tan.nidadhe.vanaspatau./
RvKh_2,10.5b: tais.tvam.putrān.vindasva.sā.prasūr.dhenukā.bhava./
RvKh_2,10.6a: sam.vo.manāṃsi.jānātām.sam.nabhis.sam.tato.asat./
RvKh_2,10.6b: sam.tvā.kāmasya.yoktreṇa.yuñjāny.avimocanāya./
RvKh_2,10.7a: kāmas.samṛdhyatām.mahyam.aparājitam.eva.me./
RvKh_2,10.7b: yam.kāmam.kāmaye.deva.tam.me.vāyo.samardhaya.//13.(.p.82.).

RvKh_2,11.1a: agnir.etu.prathamo.devatānām.so.syāḥ.prajām.muñcatu.mṛtyu.pāśāt./
RvKh_2,11.1b: tad.ayam.rājā.varuṇo.anumanyatām.yathā.iyam.strī.pautram.aghan.na.rodīt./
RvKh_2,11.2a: imām.agnis.trāyatām.gārhaspatyaḥ.prajām.asyai.tiratu.dīrgham.āyuḥ./
RvKh_2,11.2b: aśūnya.upasthā.jīvatām.astu.mātā.pautram.ānandam.abhi.vibudhyatām.iyam./
RvKh_2,11.3a: mā.te.gṛhe.niśi.ghora.utthād.anyatra.tvad.rudatyas.saṃviśantu./
RvKh_2,11.3b: mā.tvam.vikeśy.ura.āvadhiṣṭhā.jīva.putrā.pati.loke.virāja.prajām.paśyantī.sumanasyamānā./
RvKh_2,11.4a: aprajasyam.pautra.martyam.pāpmānam.uta.vā.agham./
RvKh_2,11.4b: prajām.iva.unmucyasva.dviṣadbhyaḥ.prati.muñcāmi.pāśān./
RvKh_2,11.5a: deva.kṛtam.brāhmaṇam.kalpamānam.tena.hanmi.yoniṣadaḥ.piśācān./
RvKh_2,11.5b: kravyādo.mṛtyūn.adharān.pātayāmi.dīrgham.āyus.tava.jīvantu.putrāḥ./
RvKh_2,11.5c: tvam.hy.agne.prathamo.maotā.//14.(.p.83.).

RvKh_2,12.1a: cakṣuś.ca.śrotram.ca.manaś.ca.vāk.ca.prāṇa.apāṇau.deha.idam.śarīram./
RvKh_2,12.1b: dvau.pratyañcāv.anulomau.visargāv.edan.tam.manye.daśa.yantram.utsam./
RvKh_2,12.1c: ya.ānayat.parāvataḥ.//15.(.p.84.).
RvKh_2,12.2a: uraś.ca.pṛṣṭhaś.ca.karau.ca.bāhū.jaṃghe.ca.ūrū.udaram.śiraś.ca./
RvKh_2,12.2b: romāṇi.māṃsam.rudhira.asthi.majjam.etat.śarīram.jala.budbuda.upamam./
RvKh_2,12.3a: bhruvau.lalāṭe.ca.tathā.ca.karṇau.hanū.kapolau.chubukas.tathā.ca./
RvKh_2,12.3b: oṣṭhau.ca.dantāś.ca.tathaiva.jihvā.me.tat.śarīram.mukha.ratna.kośam.//

RvKh_2,13.1a: śaṃvatīḥ.pārayanty.etedam.pṛcchasva.vaco.yathā./
RvKh_2,13.1b: abhyāran.tam.samāketam.ya.eva.idam.iti.bravat./
RvKh_2,13.2a: jāyā.ketam.parisrutam.bhāratī.brahma.vādinī./
RvKh_2,13.2b: saṃjānānā.mahī.jātā.ya.eva.idam.iti.bravat./
RvKh_2,13.3a: indras.tam.kim.vibhum.prabhum.bhānunā.yam.juhoṣati./
RvKh_2,13.3b: tena.sūryam.arocayad.yena.ime.rodasī.ubhe./
RvKh_2,13.4a: juṣasva.agne.aṅgiraḥ.kāṇvam.medhyātithim./
RvKh_2,13.4b: mā.tvā.somasya.barbṛhat.sutasya.madhuattamaḥ./
RvKh_2,13.5a: tvām.agne.aṅgiraś.śocasva.devavītamaḥ./
RvKh_2,13.5b: ā.śaṃtama.śaṃtamābhir.abhi.s.tibhiś.śāntim.svastim.akurvata./
RvKh_2,13.6a: sam.naḥ.kanikradad.devaḥ.parjanyo.abhi.varṣatv.oṣadhayas.sam.pravardhantam./
RvKh_2,13.6b: sam.no.dyāvā.pṛthivī.śam.prajābhyas.śam.no.astu.dvipade.śam.catuṣpade./
RvKh_2,13.6c: śam.na.indrāgnī.bhavatām.avobhiḥ.//16.(.p.85.).

RvKh_2,14.1a: svapnas.svapna.adhikaraṇe.sarvam.niṣvāpayā.janam./
RvKh_2,14.1b: ā.sūryam.anyān.svāpaya.avyuṣam.jāgṛyām.aham./
RvKh_2,14.1c: ka.īm.vyaktā.naras.sanīḍhāḥ.//17
RvKh_2,14.2a: ajagaro.nāma.sarpaḥ.sarpiraviṣo.mahān./
RvKh_2,14.2b: tasmin.hi.sarpaḥ.sudhitas.tena.tvā.svāpayāmasi./
RvKh_2,14.3a: sarpaḥ.sarpo.ajagaraḥ.sarpiraviṣo.mahān./
RvKh_2,14.3b: tasya.sarpāt.siṃdhavas.tasya.gādham.asīmahi./
RvKh_2,14.4a: kāliko.nāma.sarpo.nava.nāga.sahasra.balaḥ.|.(.kāḷika, baḷa.).
RvKh_2,14.4b: yamuna.hrade.ha.so.jāto.yo.nārāyaṇa.vāhanaḥ./
RvKh_2,14.5a: yadi.kālika.dūtasya.yadi.kāhkālikād.bhayam.|.(.kāḷika.).
RvKh_2,14.5b: janma.bhūmim.atikrānto.nirviṣo.yāti.kālikaḥ.|.(.kāḷika.).(.p.86.).
RvKh_2,14.6a: āyāhi.indra.pathibhir.iḍitebhir.yajñam.imam.no.bhāga.dheyam.juṣasva./
RvKh_2,14.6b: tṛptām.juhur.mātulasya.iva.yoṣā.bhāgas.te.paitṛ.svaseyī.vapām.iva.|.(.mātuḷa.).
RvKh_2,14.7a: yaśaskaram.balavantam.prabhutvam.tam.eva.rāja.adhipatir.babhūva./
RvKh_2,14.7b: saṃkīrṇa.nāga.aśva.patir.narāṇām.sumaṅgalyam.satatam.dīrgham.āyuḥ./
RvKh_2,14.8a: karkoṭako.nāma.sarpo.yo.dṛṣṭī.viṣa.ucyate./
RvKh_2,14.8b: tasya.sarpasya.sarpatvam.tasmai.sarpa.namo.astu.te./
RvKh_2,14.9.(1)a: ati.kālika.raudrasya.viṣṇuḥ.saumyena.bhāminā.|.(.kāḷika.).
RvKh_2,14.9.(1)b: yamuna.nadī.kālikam.te.viṣṇu.stotram.anusmaram.|.(.kāḷika.).
RvKh_2,14.9.(2)a: ye.ado.rocane.divo.ye.vā.sūryasya.raśmiṣu./
RvKh_2,14.9.(2)b: teṣām.apsu.sadas.kṛtam.tebhyaḥ.sarpebhyo.namaḥ./
RvKh_2,14.10a: namo.astu.sarpebhyo.ye.ke.ca.pṛthivīm.anu./
RvKh_2,14.10b: ye.antarikṣe.ye.div.tebhyaḥ.sarpebhyo.namaḥ./
RvKh_2,14.11a: ugra.āyudhāḥ.pramathinaḥ.pravīrā.māyāvino.balino.micchamānāḥ./
RvKh_2,14.11b: ye.devā.asurān.parābhavan.tāṃs.tvam.vajreṇa.maghavan.nivāraya./(.p.87.).

RvKh_2,15: yasya.vratam.upatiṣṭhanta.āpo.yasya.vrate.paśavo.yānti.sarve./
RvKh_2,15: yasya.vrate.puṣṭi.patr.niviṣṭas.tam.sarasvantam.avase.johavīmi./
RvKh_2,15: yajñe.divo.nṛṣadane.pṛthivyāḥ.//18

RvKh_2,16.1a: upa.pravada.maṇḍūki.varṣam.āvada.tāduri./
RvKh_2,16.1b: madhye.hradasya.plavasva.nigṛhya.caturaḥ.padaḥ./
indrāsomā.tapatam.rakṣa.ubjatam.//19.(.p.88.).

Khila III, Anukramaṇī
<.abhi.>.daśa.praskaṇvaḥ.pragātham.tu.<.pra.>.puṣṭigur.<.yathā.>.śruṣṭigur.<.yathā.āyur.upamam.>.aṣṭau.medhya.<.etat.te.>.mātariśvā.dvitīyaḥ.prāgātho.vaiśvadevo.<.bhūri.>.pañca.kṛśaḥ.pṛṣadhrasya.dāna.stutis.tu.gāyatram.tu.tṛtīya.pañcamyāv.anuṣṭubhau.<.prati.>.pṛṣadhraḥ.pāṅkty.antam.saliṅga.uktā.devatā.<.tvam.ekā.pāvamānīṣ.>.ṣaḍ.vaiśvadevam.antyā.ādye.ca.pāvamānī.stutiḥ.pañcamī.triṣṭub.<.iḍaiva.>.dve.bṛhaddivo.<.yatra.>.tisras.<.sasruṣīr.ekaihi.mama.>.d
vātriṃśat.prājāpatyo.hṛdyo.vaiśvadevam.tu.vivāha.artha.āśīs.tv.ānuṣṭubham.tv.ādyā.triṣṭup.tṛtīya.viṃśī.pañcaviṃśyaḥ.paṅktayo.daśamī.pra.uṣṇig.(.puroṣṇig.).dvādaśa.ādye.āstāra.paṅktiḥ.prastāra.paṅktir.ekona.viṃśī.bṛhaty.ekona.triṃśī.triṣṭub.jagatī.iva.--
<.ud.>.aṣṭau.parāga.dāso.<.dhruva.>.ekā.<.eko.>.dve.<.ud.>.ekā.<.yac.ca.asau.>.dve.<.brahma.>.daśa.vāmadevyo.nakulas.saurī.gharma.stutir.bārhaspatyā.sāvitry.aṣṭir.gharma.parā.etās.sauryaś.cāndramasyaś.ca.śeṣā.jagatyaḥ.//

RvKh_3,1.1a: abhi.pra.vas.surādhasam.indram.arca.yathā.vide./
RvKh_3,1.1b: yo.jaritṛbhyo.maghavā.purūvasus.sahasreṇa.iva.śikṣati./
RvKh_3,1.2a: śata.anīkā.iva.prajigāti.dhṛṣṇuyā.hanti.vṛtrāṇi.dāśuṣe./
RvKh_3,1.2b: girer.iva.pra.rasā.asya.pinvire.datrāṇi.puru.bhojasaḥ./
RvKh_3,1.3a: ā.tvā.sutāsa.indavo.madā.ya.indra.girvaṇaḥ./
RvKh_3,1.3b: āpo.na.vajrinn.anv.okyam.saraḥ.pṛṇanti.śūra.rādhase./
RvKh_3,1.4a: anehasam.prataraṇam.vivakṣaṇam.mahvas.svādiṣṭham.īm.piba./
RvKh_3,1.4b: yā.yathā.manda.sānaḥ.kirāsi.naḥ.pra.kṣudrā.iva.tmanā.dhṛṣat./
RvKh_3,1.5a: ā.nas.stomam.upa.dravad.dhiyāno.aśvo.na.sotṛbhiḥ./
RvKh_3,1.5b: yan.te.svadhāvan.svadayanti.dhenava.indra.kaṇveṣu.rātayaḥ.//1
RvKh_3,1.6a: ugram.na.vīran.namasā.upa.sdima.vibhūtim.akṣitāvasum./
RvKh_3,1.6b: udrīva.vajrinn.avato.na.siñcate.kṣaranti.indra.dhītayaḥ./
RvKh_3,1.7a: yad.dha.nūnam.yad.vā.yajñe.yad.vā.pṛthivyām.adhi./
RvKh_3,1.7b: ato.no.yajñam.āśubhir.mahemata.ugra.ṛṣvebhir.ā.gahi./
RvKh_3,1.8a: ajirāso.harayo.ye.ta.āśavo.vātā.iva.prasakṣiṇaḥ./
RvKh_3,1.8b: yebhir.apatyam.manuṣaḥ.parīyase.yebhir.viśvam.svar.dṛśe.|.(.p.89.).
RvKh_3,1.9a: (.etāvatas.ta.imaha.indra.).sumnasya.gomataḥ./
RvKh_3,1.9b: yathā.prāva.etaśam.kṛtvye.dhane.yathā.vaśan.daśa.vraje./
RvKh_3,1.10a: yathā.kaṇve.maghavann.trasadasyavi.y.(.athā.pakthe.da.).śa.vraje.|.(.daśa.vraje.).
RvKh_3,1.10b: yathā.gośarye.asanor.ṛjiśvani.indra.gomadd.hiraṇyavat.//

RvKh_3,2.1a: pra.su.śrutam.surādhasam.arcā.śakram.(.abhiṣṭa.).ye(.abhiṣṭaye.).
RvKh_3,2.1b: yas.sunvate.stuvate.kāmyam.vasu.sahasreṇa.iva.manhate./
RvKh_3,2.2a: śata.anīkā.hetayo.asya.duṣṭārā.indrasya.samiṣo.mahīḥ./
RvKh_3,2.2b: śinir.na.bhujmā.maghavatsu.pinvate.yad.īm.sutā.amandiṣuḥ./
RvKh_3,2.3a: yad.īm.sutāsa.indavobhi.priyam.amandiṣuḥ./
RvKh_3,2.3b: āpo.na.dhāyi.savanam.ma.ā.vaso.dughā.iva.upa.dāśuṣe./
RvKh_3,2.4a: anehasam.vo.havamānam.ūtaye.madhvaḥ.kṣaranti.dhītayaḥ./
RvKh_3,2.4b: ā.tvā.vaso.havamānāsa.indava.upa.stotreṣu.dadhire./
RvKh_3,2.5a: ā.nas.some.svadhvara.iyāno.atyo.na.tośate./
RvKh_3,2.5b: yan.te.svadhāvan.svadhayanti.gūrtayaḥ.paure.chandayase.havam.//3
RvKh_3,2.6a: pra.vīram.ugram.vivicin.dhanaspṛtam.vibhūtim.rādhaso.mahaḥ./
RvKh_3,2.6b: udrīva.vajrinn.avato.vasutvanā.sadā.pīpetha.dāśuṣe./
RvKh_3,2.7a: yad.dha.nūnam.parāvati.yad.vā.pṛthivyān.divi./
RvKh_3,2.7b: yujāna.indra.haribhir.mahemata.ugra.ṛṣvebhir.ā.gahi./
RvKh_3,2.8a: rathirāso.harayo.ye.te.asridha.ojo.vātasya.piprati./
RvKh_3,2.8b: yebhir.ni.dāsyum.manuṣo.nighoṣayo.yebhis.svaḥ.parīyase./
RvKh_3,2.9a: etāvatas.te.vaso.vidyāma.śūra.navyasaḥ./
RvKh_3,2.9b: yathā.prāvo.maghavan.medhyātithim.yathā.nipātithin.dhane./
RvKh_3,2.10a: yathā.kaṇve.maghavan.medhe.adhvare.dīrgha.nīthe.damūnasi./
RvKh_3,2.10b: yathā.gośarye.asiṣāso.adrivo.mayi.gotram.hari.śriyam.//4.(.p.90.).

RvKh_3,3.1a: yathā.manau.sāṃvaraṇam.somam.indra.apibas.sutam./
RvKh_3,3.1b: nipātithau.maghavan.medhyātithau.puṣṭigau.śruṣṭigau.sacā./
RvKh_3,3.2a: pārṣadvānaḥ.praskaṇvam.sam.asādayat.śayānam.jivrim.uddhitam./
RvKh_3,3.2b: sahasrāṇy.āsiṣāsad.gavām.ṛṣis.tvā.uto.dasyave.vṛkaḥ./
RvKh_3,3.3a: ya.ukthebhir.na.vindhate.cikid.ya.ṛṣi.codanaḥ./
RvKh_3,3.3b: indram.tam.acchā.vada.navyasyā.maty.āviṣyantam.na.bhojase./
RvKh_3,3.4a: yasmā.arkam.sapta.śīrṣāṇam.ānṛcus.tridhātum.uttame.pade./
RvKh_3,3.4b: sa.tv.imā.viśvā.bhuvanāni.cikradad.ād.ij.janiṣṭa.pauṃsyam./
RvKh_3,3.5a: yo.no.dātā.vasūnām.indram.tam.hūmahe.vayam./
RvKh_3,3.5b: vidmā.hy.asya.sumatim.navīyasīm.gamema.gomati.vraje.//5
RvKh_3,3.6a: yasmai.tvam.vaso.dānāya.śikṣasi.sa.rāyas.poṣam.aśnute./
RvKh_3,3.6b: tan.tvā.vayam.maghavann.indra.gīrvaṇas.sutāvanto.havāmahe./
RvKh_3,3.7a: kadā.cana.starīr.asi.na.indra.saścasi.dāśuṣe./
RvKh_3,3.7b: upa.upa.in.nu.maghavan.bhūya.in.nu.t.dānan.devasya.pṛcyate./
RvKh_3,3.8a: pra.yo.nanakṣe.abhy.ojasā.krivim.vadhaiś.śuṣṇam.nighoṣayan./
RvKh_3,3.8b: yadā.id.astambhīt.prathayann.amūn.divam.ād.ij.janiṣṭa.pārthivaḥ./
RvKh_3,3.9a: yasya.ayam.viśva.āryo.dāsaś.śevadhipā.ariḥ./
RvKh_3,3.9b: tiraś.cid.arye.ruśame.pavīravi.tubhyet.so.ajyate.rayiḥ./
RvKh_3,3.10a: turaṇyavo.madhumanto.ghṛta.ścuto.viprāso.arkam.ānṛcuḥ./
RvKh_3,3.10b: asme.rayiḥ.paprathe.vṛṣṇyam.śavo.asme.suvānāsa.indavaḥ.//6.(.p.91.).

RvKh_3,4.1a: yathā.manau.vivasvati.somam.śakra.apibas.sutam./
RvKh_3,4.1b: yathā.trite.chanda.indra.jujoṣasy.āyau.mādayase.sacā./
RvKh_3,4.2a: pṛṣadhre.ṃdhye.mātariśvani.indra.suvāne.amandathaḥ./
RvKh_3,4.2b: yathā.somam.daśa.sipre.daśoṇye.(.daśa.uṇye.).syūma.raśmāv.ṛjīnasi./
RvKh_3,4.3a: ya.ukthā.kevalā.dadhe.yas.somam.dhṛṣata.apibat./
RvKh_3,4.3b: yasmai.viṣṇus.trīṇi.padā.vicakrama.upa.mitrasya.dharmabhiḥ./
RvKh_3,4.4a: yasya.tvam.indra.stomeṣu.cākano.vāje.vājin.śata.krato./
RvKh_3,4.4b: tan.tvā.vayam.sudughām.iva.goduhe.juhūmasi.śravassu.ca./
RvKh_3,4.5a: yo.no.dātā.sa.naḥ.pitā.mahān.ugra.īśāna.kṛt./
RvKh_3,4.5b: ayāmann.ugro.maghavā.purūvasur.gor.aśvasya.pra.dāti.naḥ.//7
RvKh_3,4.6a: yasmai.tvam.vaso.dānāya.manhase.sa.rāyas.poṣam.invati./
RvKh_3,4.6b: vasūyavo.vasu.patim.śata.kratum.stomair.indram.havāmahe./
RvKh_3,4.7a: kadā.cana.pra.yucchasy.ubḥ.ni.pāsi.janmanī./
RvKh_3,4.7b: turīya.āditya.savanam.ta.indriyam.ā.tasthāv.amṛtam.divi./
RvKh_3,4.8a: yasmai.tvam.maghavann.indra.girvaṇas.śikṣo.śikṣati.dāśuṣe./
RvKh_3,4.8b: asmākam.gira.uta.suṣṭutim.vaso.kaṇvavat.śṛṇudhī.havam./
RvKh_3,4.9a: astāvi.manma.pūrvyam.brahma.indrāya.vocata./
RvKh_3,4.9b: pūrvīr.ṛtasya.bṛhatir.anūṣata.stotur.medhā.asṛkṣata./
RvKh_3,4.10a: sam.indro.rāyo.bṛhatīr.adhūnuta.sam.kṣoṇī.sam.u.sūryam./
RvKh_3,4.10b: sam.śukrāsaś.śucayas.sam.gavāśiras.somā.indram.amandiṣuḥ.//8.(.p.92.).

RvKh_3,5.1a: upaman.tvā.maghonām.jyeṣṭham.ca.vṛṣabhāṇām./
RvKh_3,5.1b: pūrbhittamam.maghavann.indra.govidam.īśānam.rāya.īmahe./
RvKh_3,5.2a: ya.āyan.kutsam.atithigvam.ardayo.vāvṛdhāno.dive.dive./
RvKh_3,5.2b: tan.tvā.vayam.haryaśvam.śatakratum.vājayanto.havāmahe./
RvKh_3,5.3a: ā.no.viśveṣām.rasam.madhvas.siñcanty.adrayaḥ./
RvKh_3,5.3b: ye.parāvati.sunvire.janeṣv.ā.ye.arvāvatī.indavaḥ./
RvKh_3,5.4a: viśvā.dveṣāṃsi.jahi.ca.ava.cā.kṛdhi.viśve.sunvantv.ā.vasu./
RvKh_3,5.4b: śīrṣṭeṣu.cit.te.madirāso.aṃśavo.yatrā.somasya.tṛmpasi./
RvKh_3,5.5a: indra.nedīya.ā.id.ihi.mita.medhābhir.ūtibhiḥ./
RvKh_3,5.5b: ā.śantama.śaṃtamābhir.abhiṣṭibhir.ā.svāpe.svāpibhiḥ./
RvKh_3,5.6a: āji.turam.satpatim.viśva.carṣaṇim.kṛdhi.prajāsv.ābhagam./
RvKh_3,5.6b: pra.sū.tirā.śacībhir.ye.ta.ukthinaḥ.kratum.punata.ānuṣak./
RvKh_3,5.7a: yas.te.sādhiṣṭho.avase.te.syāma.bhareṣu.te./
RvKh_3,5.7b: vītihotrābhir.uta.deva.hūtibhis.sasavāṃso.viśṛṇvire./
RvKh_3,5.8a: aham.hi.te.harivo.brahma.vājayur.ājim.yāmi.sadotibhiḥ./
RvKh_3,5.8b: tvām.id.eva.tam.ame.sam.aśvayur.gavyur.agre.matīnām.//10

RvKh_3,6.1a: etat.ta.inra.vīryam.gīrbhir.gṛṇanti.kāravaḥ./
RvKh_3,6.1b: te.stobhanta.ūrjam.āvan.ghṛta.ścutam.paprāso.nakṣan.dhītibhiḥ./
RvKh_3,6.2a: nakṣanta.indram.avase.ṣukṛtyayā.yeṣām.suteṣu.mandase./
RvKh_3,6.2b: yathā.saṃvarte.amado.yathā.kṛśa.eva.asme.indra.matsva./
RvKh_3,6.3a: ā.no.viśve.sajoṣaso.devāso.gantana.upa.naḥ./
RvKh_3,6.3b: vasavo.rudrā.avase.na.ā.gamam.śṛṇvantu.maruto.havam./
RvKh_3,6.4a: pūṣā.viṣṇur.havanam.me.arasvaty.avantu.sapta.sindhavaḥ./
RvKh_3,6.4b: āpo.vātaḥ.parvatāso.vanaspatiś.śṛṇotu.pṛthivī.havam.//11
RvKh_3,6.5a: yad.indra.rādho.asti.te.maghonam.maghavattama./
RvKh_3,6.5b: tena.no.bodhi.sadhamādyo.vṛdhe.bhago.dānāya.vṛtrahan.|.(.p.94.).
RvKh_3,6.6a: ājipate.nṛpate.tvam.id.dhi.no.vāja.ābhakṣi.sukrato./
RvKh_3,6.6b: vayam.hotrābhir.uta.deva.hūtibhis.sasavāṃso.manāmahe./
RvKh_3,6.7a: santi.hy.arya.āśiṣa.indra.āyur.janānām./
RvKh_3,6.7b: asmān.nakṣasva.maghavann.upa.avase.dhukṣasva.pipyuṣīm.iṣam./
RvKh_3,6.8a: vayam.ta.indra.stomebhir.vidhema.tvam.asmākam.śatakrato./
RvKh_3,6.8b: mahi.sthūram.śaśayam.rādho.ahrayam.praskaṇvāya.intosaya.//12

RvKh_3,7.1a: bhūri.id.indrasya.vīryam.vy.akhyam.abhyājati./
RvKh_3,7.1b: rādhas.te.dasyave.vṛka./
RvKh_3,7.2a: śatam.śvetāsa.ukṣaṇo.divi.tāro.na.rocante./
RvKh_3,7.2b: mahnā.ivan.na.tastabhuḥ./
RvKh_3,7.3a: śatam.veṇum.śatam.śunas.śatam.carmaṇī.ṃlātāni./
RvKh_3,7.3b: śatam.me.balbaja.stukā.aruṣīṇām.catuśśatam./
RvKh_3,7.4a: sudevās.stha.kaṇvāyanā.vayo.vayo.vicarantaḥ./
RvKh_3,7.4b: aśvāso.na.caṅkṣamata./
RvKh_3,7.5a: ād.it.saptasya.carkirann.ānūnam.ca.mahi.śravaḥ./
RvKh_3,7.5b: śyāvīr.atidhvasan.pathas.cakṣuṣā.cana.samnaśe.//13

RvKh_3,8.1a: prati.te.dasyave.vṛka.rādho.adarśy.ahrayam./
RvKh_3,8.1b: dyaur.na.prathinā.śavaḥ./
RvKh_3,8.2a: daśa.mahyam.pūta.kratus.sahasrā.dasyave.vṛkaḥ./
RvKh_3,8.2b: nityād.rāyo.amanhata./
RvKh_3,8.3a: śatam.me.gardabhānām.śatam.ūrṇāvatīnām./
RvKh_3,8.3b: śatam.dāśam.adhi.srajaḥ.|.(.p.94.).
RvKh_3,8.4a: tatro.api.prāṇīyata.pūta.kratāyī.vyaktā./
RvKh_3,8.4b: aśvānām.in.na.yūthyam./
RvKh_3,8.5a: acety.agniś.cikitir.havyavāṭ.sa.sumadrathaḥ./
RvKh_3,8.5b: agniś.śukreṇa.śociṣā.bṛhat.sūryo.arocata.divi.sūryo.arocata./
RvKh_3,8.5c: agna.āyāhy.agnibhiḥ.//14

RvKh_3,9.1a: tvam.drapsam.dhanuṣā.yudhyamānam.upātiṣṭho.maghavann.aṃśumatyāḥ./
RvKh_3,9.1b: pra.śūra.āpas.sanitā.dhanāni.indra.tāni.te.purukṛt.sahāṃsi./
RvKh_3,9.1c: tvam.ha.tyat.saptabhyo.jāyamānaḥ.//15

RvKh_3,10.1a: pāvamānīs.svastyayanīs.sudughā.hi.ghṛta.ścutaḥ./
RvKh_3,10.1b: ṛṣibhis.sambhṛto.raso.brāhmaṇeṣv.amṛtam.hitam./
RvKh_3,10.2a: pāvamānīr.diśantu.na.imam.lokam.atho.amum./
RvKh_3,10.2b: kāmān.samardhayantu.no.devair.devīs.samāhṛtāḥ./
RvKh_3,10.3a: yena.devāḥ.pavitreṇa.ātmānam.punate.sadā./
RvKh_3,10.3b: (.tena.sahasra.dhāreṇa.pāvamānyaḥ.punantu.mā.)./
RvKh_3,10.4a: prājāpatyam.pavitram.śata.udyāmam.(.śatodyāmam.).ṇhiraṇmayam./
RvKh_3,10.4b: tena.brahmavido.vayam.pūtam.brahma.punīmahe./
RvKh_3,10.5a: indras.sunītī.saha.mā.punātu.somas.svastyā.varuṇas.samīcyā./
RvKh_3,10.5b: yamo.rājā.pramṛṇābhiḥ.punātu.mām.jātavedā.morjayantyā.(.mā.ūrjayantyā.).punātu./
RvKh_3,10.6a: pāvamānīs.svastyayanīr.yābhir.gacchati.nāndanam./
RvKh_3,10.6b: puṇyāṃś.ca.bhakṣān.bhakṣayaty.).amṛtatvam.ca.gacchati./
RvKh_3,10.6c: pra.devam.acchā.madhumanta.//16.(.p.95.).

RvKh_3,10.%1a: yan.me.garbhe.vasataḥ.pāpam.ugram.yaj.jāyamānasya.ca.kiṃcid.anyat./
RvKh_3,10.%1b: jātasya.ca.yac.ca.api.ca.vardhato.me.tat.pāvamānībhir.aham.punāmi.|.(.p.96.).
RvKh_3,10.2a: mātā.pitror.yan.na.kṛtam.vaco.me.yat.sthāvaram.jaṅgamam.ābabhūva./
RvKh_3,10.2b: viśvasya.yat.prahṛṣitam.vaco.me.tat.pāvamānībhir.aham.punāmi./
RvKh_3,10.3a: kraya.vikrayād.yoni.doṣād.bhakṣād.bhojyāt.pratigrahāt./
RvKh_3,10.3b: asambhojanāc.ca.api.nṛśaṃsam.tat.pāvamānībhir.aham.punāmi./
RvKh_3,10.4a: goghnāt.taskaratvāt.strī.vadhād.yac.ca.kilbiṣam./
RvKh_3,10.4b: pāpakam.ca.caraṇebhyas.tat.pāpavānībhir.aham.punāmi./
RvKh_3,10.5a: brahma.vadhāt.surā.pānāt.suvarṇa.steyād.vṛṣali.mithuna.saṃgamāt./
RvKh_3,10.5b: guror.dārā.abhigamanāc.ca.tat.pāpavānībhir.aham.punāmi./
RvKh_3,10.6a: bālaghnān.mātṛ.pitṛ.vadhād.bhūmi.taskarāt.sarva.varṇa.gamana.mithuna.saṃgamāt./
RvKh_3,10.6b: pāpebhyaś.ca.pratigrahāt.sadyaḥ.praharanti.sarva.duṣkṛtam.tat.pāvamānībhir.aham.punāmi./
RvKh_3,10.7a: amantram.annam.yat.kiṃcidd.hūyate.ca.huta.aśane./
RvKh_3,10.7b: saṃvatsara.kṛtam.pāpam.tat.pāvamānībhir.aham.punāmi./
RvKh_3,10.8a: duryaṣṭam.duradhītam.pāpam.yac.ca.ajñānato.kṛtam./
RvKh_3,10.8b: ayājitāś.ca.asamyājyās.tat.pāvamānībhir.aham.punāmi./
RvKh_3,10.9a: ṛtasya.yonayo.amṛtasya.dhāma.sarvā.devebhyaḥ.puṇya.gandhā./
RvKh_3,10.9b: tā.na.āpaḥ.pravahantu.pāpam.śrddhā.gacchāmi.sukṛtām.u.lokam.tat.pāvamānībhir.aham.punāmi./
RvKh_3,10.10a-10b: = vs. 5 des Ms.
RvKh_3,10.11-14: = vss. 1-4 des Ms; 15=obigem vs. 6 des Ms.
RvKh_3,10.16a: pāvamānīm.pitṝn.devān.dhyāyed.yaś.ca.sarasvatīm./
RvKh_3,10.16b: pitṝṃs.tasya.upatiṣṭheta.kṣīram.sarpir.madhu.udakam./
RvKh_3,10.17a: ṛṣayas.tu.tapas.tepuḥ.sarve.svarga.jigīṣavaḥ./
RvKh_3,10.17b: tapasas.tapaso.agryam.tu.pāvamānīr.ṛco.japet./
RvKh_3,10.18a: pāvamānam.param.brahma.ye.paṭhanti.manīṣiṇaḥ./
RvKh_3,10.18b: sapta.janma.bhaved.vipro.dhana.āḍhyo.veda.pāragaḥ./
RvKh_3,10.19a: daśa.uttarāṇy.ṛcām.ca.etat.pāvamānīḥ.śatāni.ṣaṭ./
RvKh_3,10.19b: etaj.juhvam.japaṃś.caiva.ghoram.mṛtyu.bhayam.jayet./
RvKh_3,10.20a: pāvamānam.param.brahma.śukra.jyotiḥ.sanātanam./
RvKh_3,10.20b: ṛṣīṃs.tasya.upatiṣṭheta.kṣīram.sarpir.madhu.udakam./
(.p.97.).

RvKh_3,11.1a: iḍā.eva.(.vām.anuvastām.ghṛtena.yasyāḥ.pade.puna.).te.(.punate.).devayantaḥ./
RvKh_3,11.1b: ghṛta.padī.śakvarī.soma.pṛṣṭha.upa.yajñam.asthita.vaiśvadevī./
RvKh_3,11.2a: vaiśvadevī.punatī.devy.ā.(.gāad.(.āgād.).yasyām.imā.bahvyas.ta.).nvo.(.tanvo.).vīta.pṛṣṭhāḥ./
RvKh_3,11.2b: tayā.madantas.sadha.mādhyeṣu.vayam.syāma.patayo.rayiṇām./
RvKh_3,11.2c: pra.tu.drava.pari.kośan.niṣīda.//17

RvKh_3,12.1a: yatra.lokyās.tanu.tyajāś.śraddhayā.tapasā.jitāḥ./
RvKh_3,12.1b: tejaś.ca.yatra.brahma.ca.tatra.mām.amṛtam.kṛdhi.indrāya.indo.parisrava.|.(.p.98.).
RvKh_3,12.2a: yatra.devā.mahātmānas.sa.indras.(.sendras.).samarud.gaṇāḥ./
RvKh_3,12.2b: brahmā.ca.yatra.viṣṇuś.ca.tatra.mām.amṛtam.kṛdhi.indrāya.indo.parisrava./
RvKh_3,12.3a: yatra.tat.paramam.padam.viṣṇor.loke.mahīyate./
RvKh_3,12.3b: devais.sukṛta.karmabhis.tatra.mām.amṛtam.kṛdhi.indrāya.indo.parisrava./
yatra.ānandāś.ca.modāś.ca.//18

RvKh_3,13.1a: sasruṣīs.tad.apaso.divā.naktam.ca.sasruṣīḥ./
RvKh_3,13.1b: vareṇya.kratur.aham.ā.devīr.avasā.huve./
RvKh_3,13.1c: o.cit.sakhāyam.sakhyā.vavṛtyām.//19.(.p.99.).

RvKh_3,14.1a: ehi.indra.vasumatā.rathena.sākam.somam.apiban.madāya./
RvKh_3,14.1b: hṛtsu.pītvā.mandasāno.marudbhis.stīrṇam.yāhi.vṛtra.hatyāya.vajrī./
RvKh_3,14.1c: indra.somam.imam.piba.//20.(.p.100.).
RvKh_3,15.1a: mama.vrate.hṛdayam.te.dadhāmi.mama.cittam.anu.cittam.te.astu./
RvKh_3,15.1b: mama.vācam.eka.vratā.juṣasva.bṛhaspatis.tvā.niyunaktu.mahyam./
RvKh_3,15.2a: dhātā.tvā.mahyam.adadan.mahyam.dhātā.dadhātu.tvā./
RvKh_3,15.2b: pra.dhātā.tvā.mahyam.prāyacchan.mahyam.tvā.anumatir.dadau./
RvKh_3,15.3a: anumatenu.manyasva.svānumatenu.manyasva./
RvKh_3,15.3b: mahyam.enam.sam.ākuru.vācā.cakṣuṣā.manasā.mayi.samyatam./
RvKh_3,15.4a: āharayat.te.hṛdayam.tad.astu.hṛdayam.mama./
RvKh_3,15.4b: atho.yan.mama.hṛdayam.tad.astu.hṛdayam.tava./
RvKh_3,15.5a: hṛdayena.hṛdayam.prāṇena.prāṇam.agṛbham./
RvKh_3,15.5b: gṛbhṇāmi.cakṣuṣā.cakṣur.gṛbhṇāmi.manasā.manaḥ./
RvKh_3,15.6a: ākūtam.cittam.cakṣuś.śrotram.atho.balam./
RvKh_3,15.6b: śriyam.yām.devā.jagmus.tayā.badhnāmi.te.manaḥ./
RvKh_3,15.7a: annamayena.maṇinā.prāṇa.sūtreṇa.pṛśninā./
RvKh_3,15.7b: badhnāmi.satya.grathinā.hṛdayam.ca.manaś.ca.te./
RvKh_3,15.8a: āvartanam.nivartanam.mayā.saṃvananam.tava./
RvKh_3,15.8b: indrāgnī.aśvinā.ubhā.tvaṣṭā.dhātā.ca.cakratuḥ./
RvKh_3,15.9a: yena.cittena.vadasi.yena.tvā.anyo.abhidāsati./
RvKh_3,15.9b: sarvam.tad.agna.ābhara.mahyam.dāsāya.rādhyaḥ./
RvKh_3,15.10a: anuvanam.suvanam.udvanam.vanam./
RvKh_3,15.10b: gharmasya.paśya.rūpāṇi.tena.badhnāmi.te.manaḥ.//22.(.p.100.).
RvKh_3,15.11a: sam.mā.viśantu.paśavas.sam.mā.viśantv.oṣadhīḥ./
RvKh_3,15.11b: sam.mā.viśantu.rājāno.yathā.aham.kāmaye.tathā./
RvKh_3,15.12a: ananta.roham.tubhyam.bhūyāsam.hṛdayam.me.bhūyāsam.anantaram./
RvKh_3,15.13a: sabhā.sam.āsāv.ituś.ca.avatām.ubhe.prajāpater.duhitārau.sacetasau./
RvKh_3,15.13b: saṃgatheṣu.pade.cāru.namo.vaiśvānarāya.adhi./
RvKh_3,15.14a: (...).ya.padena.ta.ā.te.prāṇān.samādade./
RvKh_3,15.14b: atho.etat.samādade.yad.anyeṣu.janeṣu.ca./
RvKh_3,15.15a: aham.te.cakṣuṣā.cakṣur.aham.te.manasā.manaḥ./
RvKh_3,15.15b: aham.gandharva.rūpeṇa.sana.āvartayāmi.te./23
RvKh_3,15.16a: hata.citto.hata.mano.hato.anyeṣu.te.manaḥ./
RvKh_3,15.16b: sarveṣu.kṛṣṇa.keśeṣu.hato.anyeṣu.te.manaḥ./
RvKh_3,15.17a: mām.ca.eva.paśya.sūryam.ca.mā.tṛtīyam.kadācana./
RvKh_3,15.18a: smṛtir.asi.kāma.saṃjananī.mayi.te.kāmo.astu./
RvKh_3,15.18b: yat.te.mano.vareṇyam.lokeṣu.bahudhā.kṛtam./
RvKh_3,15.19a: samudram.iva.saritas.sarvam.tvā.anuvartayāmasi./
RvKh_3,15.19b: ādīpayāmi.te.hṛdayam.agnā.me.va.pradīpayāmasi./
RvKh_3,15.20a: eṣa.te.hṛdaya.iṅgāro.dīptas.te.asmi.dahyase./
RvKh_3,15.20b: mayā.te.dahyamānasya.agnir.dāṃsena.na.tṛpyatu.bhūmir.dāṃsena.tṛpyatu.//24
RvKh_3,15.21a: cittam.ca.te.manaś.ca.te.mayi.dhātā.niyacchatu./
RvKh_3,15.21b: mayi.te.cittam.āyattam.manas.te.mayi.samaśnute./
RvKh_3,15.22a: āvṛtās.te.mayā.prā.(..
RvKh_3,15.22b-25: blank.
RvKh_3,15.26a: naṣṭam.te.kṛpam.anyasmin.mayi.te.ramatām.manaḥ./
RvKh_3,15.26b: anu.(...).manaḥ./
RvKh_3,15.27a: cakṣuś.śrotram.ca.adhītam.ca.sarvam.te.aham.ādade./
RvKh_3,15.27b: hṛdya.ṛṣir.ajāyata.de.(...).|.(.p.101.).
RvKh_3,15.28a: tad.eva.eṣv.adadhur.hṛdayeṣv.artha.darśinam./
RvKh_3,15.28b: sarvajñam.sarva.darśinam.sa.naḥ.karmāṇi.sādhaya./
RvKh_3,15.29a: ye.(...).stava.jātavedaḥ.praviṣṭā.agnir.durhṛdayasya.karma./
RvKh_3,15.29b: teṣām.aham.bhāgadheyam.juhomi.tam.mā.devās.sarvaiḥ.kāmais.tarpayantām./
RvKh_3,15.30a: bhṛgūṇām.aṅgirasām.tapaso.gṛṇa.samyatam./
RvKh_3,15.30b: kuśika.abhyavarāṇām.ca.mana.āvartayāmi.te./
RvKh_3,15.31a: yat.te.mano.vareṇyam.lokeṣu.bahudhā.kṛtam./
RvKh_3,15.31b: tat.ta.āvartayāmasy.adhriś.ca.ahaś.ca.brāhmaṇaḥ./
RvKh_3,15.32a: yat.kakṣīvān.saṃvananam.putro.aṅgirasām.avet./
RvKh_3,15.32b: tena.no.adya.viśve.devās.sam.priyām.sam.avīvanan.//26.(.p.102.).

RvKh_3,16.1a: uttuda.enam.gṛhapate.jñātebhyaś.śayanād.adhi./
RvKh_3,16.1b: grīvā.gṛhītvā.uttiṣṭha.pādato.na.viveśaya./
RvKh_3,16.2a: ut.khād.udantu.maruta.ut.samudrām.ato.dadhi./
RvKh_3,16.2b: kratvāyam.agnir.dahatu.kratvā.tapatu.sūryaḥ./
RvKh_3,16.3a: kāma.śayyā.arthe.abhitaptām.yathā.striyam.śoṣayasi./
RvKh_3,16.3b: evam.śoṣaya.no.rātīr.divā.naktam.daśasyatam./
RvKh_3,16.4a: imām.me.mitrāvaruṇau.kṛdhi.cittena.vyasyatām./
RvKh_3,16.4b: dattvā.pītvā.agrataḥ.kṛtvā.yathā.asyām.devaśo.vaśe./
RvKh_3,16.5a: parān.kṛṇuṣva.dāsān.devī.vaśān.anvavāyinaḥ.//
RvKh_3,16.5b: adhiṣṭhāya.padā.mūrdhni.sānvayam.śāśvatīs.samā.//27
RvKh_3,16.6a: ṛtubhis.tvā.ārtavebhir.āyuṣā.saha.varcasā./
RvKh_3,16.6b: saṃvatsarasya.tejasā.tena.mā.saha.śundhata./
RvKh_3,16.7a: anena.brahmaṇā.agne.tvam.ayam.ca.indro.na.īḍitaḥ./
RvKh_3,16.7b: saṃrājam.ca.ādhipatyam.ca.svānām.kṛṇu.tam.uttamam./
RvKh_3,16.8a: agne.nijahi.saṃhitān.iṣūn.marmaṇi.marmaṇi./
RvKh_3,16.8b: khādiram.hṛdi.śaṅkum.no.dviṣato.na.viveśaya./
RvKh_3,16.9: satyena.uttabhitā.bhūmiḥ.//28.(.p.103.).

RvKh_3,17: dhruvaidhi.poṣyā.mayi.mahyan.tvādād.bṛhaspatiḥ./
RvKh_3,17: mayā.patyā.prajāvatī.saṃjīva.śaradaś.śatam./
RvKh_3,17: vi.hi.sotor.asṛkṣata.//29

RvKh_3,17.1a: avidhavā.bhava.varṣāṇi.śatam.sāgram.tu.suvratā./
RvKh_3,17.1b: tejasvī.ca.yaśasvī.ca.dharma.patnī.pati.vratā./
RvKh_3,17.2a: janayad.bahu.putrāṇi.mā.ca.duhkham.labhet.kvacit./
RvKh_3,17.2b: bhartā.te.somapā.nityam.bhaved.dharma.parāyaṇaḥ./
RvKh_3,17.3a: aṣṭa.putrā.bhava.tvam.ca.subhagā.ca.pati.vratā./
RvKh_3,17.3b: bhartuś.caiva.pitur.bhrātur.hṛdaya.ānandinī.sadā./
RvKh_3,17.4a: indrasya.tu.yathā.indrāṇī.śrīdharasya.yathā.śriyā./
RvKh_3,17.4b: śaṃkarasya.yathā.gaurī.tad.bhartur.api.bhartari./
RvKh_3,17.5a: atrer.yathā.anusūyā.syād.vasiṣṭhasya.apy.arundhatī./
RvKh_3,17.5b: kauśikasya.yathā.satī.tathā.tvam.api.bhartari.//

RvKh_3,18.1a: eka.eva.agnir.bahudhā.samiddha.ekas.sūryo.viśvam.anu.prabhūtam./
RvKh_3,18.1b: ekā.eva.uṣās.sarvam.idam.vibhāty.ekā.eva.iḍam.vibabhūva.sarvam.|.(.p.104.).
RvKh_3,18.2a: yam.ṛtvijo.bahudhā.kalpayantas.sacetaso.yajñam.imam.vahanti./
RvKh_3,18.2b: yo.anūcāno.brāhmaṇo.yukta.āste.kā.svit.tatra.yajamānasya.saṃvit./
RvKh_3,18.2c: yāvan.mātram.uṣaso.na.pratīkam.//30

RvKh_3,19.1a: ud.apaptama.vasater.vayo.yathā.riṇantv.ā.bhṛgavo.manyamānāḥ./
RvKh_3,19.1b: purūravaḥ.punar.astam.parehi.yāme.mano.deva.janā.ayāt.svaḥ.|.pra.te.mahe.vidathe.śaṃsiṣam.harī.//31.(.p.105.).

RvKh_3,20: yad.(...).yad.akṛtam.yad.enas.cakṛmā.vayam./
RvKh_3,20: oṣadhayas.tasmāt.pāntu.duritād.enasas.pari./
RvKh_3,20: bṛhaspate.prati.me.devatām.ihi.//32.(.p.105.).

RvKh_3,21.1a: asau.yā.senā.marutaḥ.pareṣām.abhyaiti.na.ojasā.spardhamānā./
RvKh_3,21.1b: tām.gūhata.tamasā.apavratena.yathā.amīṣām.anyo.anyan.nā.jānāt./
RvKh_3,21.2a: andhā.amitrā.bhavatā.aśīrṣāṇo.ahaya.iva./
RvKh_3,21.2b: teṣām.vo.agni.dagdhānām.indro.hantu.varam.varam.//33

RvKh_3,22.1a: brahma.jajñānam.prathamam.purastāt.vi.sīmatas.suruco.vena.āvaḥ./
RvKh_3,22.1b: sa.budhnyā.upamā.asya.viṣṭhās.sataś.ca.yonim.asataś.ca.vivaḥ./
RvKh_3,22.2a: iyam.pitre.rāṣṭry.ety.agre.prathamāya.januṣe.bhūmaneṣṭhāḥ./
RvKh_3,22.2b: tasmā.etam.surucam.hvāramahyam.gharmam.śrīṇanti.prathamāya.dhāseḥ./
RvKh_3,22.3a: mahān.mahī.astabhayad.vijāto.dyām.pitā.sadma.pārthivam.ca.rajaḥ./
RvKh_3,22.3b: sa.budhnyād.āṣṭa.januṣā.abhy.ugram.bṛhaspatir.devatā.tasya.saṃrāṭ./
RvKh_3,22.4a: {.abhi.tyam.devam.savitāram.oṇyoḥ.kavi.kratum.
RvKh_3,22.4a: {.arcāmi.satya.savam.ratnadhām.abhi.priyam.matim.kavim.|.(.p.106.).
RvKh_3,22.4b: {.ūrdhva.yasya.amatir.bhā.adidyutat.savīmani.
RvKh_3,22.4b: {.hiraṇya.pāṇir.amimīta.sukratuḥ.kṛpā.svaḥ.//34
RvKh_3,22.5a: tā.sūryā.candramasā.gātuvittamā.mahat.tejo.vasumad.bhrājato.divi./
RvKh_3,22.5b: sāma.ātmanā.caratas.sāma.cāriṇā.yayor.vratam.na.vase.jātu.devayoḥ./
RvKh_3,22.6a: (.ubhāv.antau.pariyāta.armyā.divo.na.raśmīṃs.tanuto.vy.arṇave./
RvKh_3,22.6b: ubhā.bhuvantī.bhuvanā.kavi.kratū.sūryā.na.candrā.carato.hatāmatī./
RvKh_3,22.7a: patī.dyumad.viśvavidā.ubhā.divas.sūryā.ubhā.candramasā.vicakṣaṇā./
RvKh_3,22.7b: viśva.vārā.varivā.ubhā.vareṇyā.tā.).no.avatam.matimantā.mahi.vratā./
RvKh_3,22.8a: viśva.vaparī.prata.(.raṇā.(.prataraṇā.).tarantā.suvarvidā.dṛśaye.bhūri.raśmī./
RvKh_3,22.8b: sūryā.hi.candrā.vasu.tve.).ṣadarśatā.(.tveṣa.darśatā.).manasvinā.ubhā.anucarato.nu.san.divam.//35
RvKh_3,22.9a: asya.śravo.nadyas.sapta.bibhrati.dyāvā.kṣāmā.pṛthivī.darśatam.vapuḥ./
RvKh_3,22.9b: asme.sūryā.candramasā.abhicakṣe.śraddhe.kam.indra.carato.vitarturam./
RvKh_3,22.10a: pūrva.aparam.carato.māyayā.etau.śiśū.krīḍantau.pari.yāto.adhvaram./
RvKh_3,22.10b: viśvāny.anyo.bhuvanā.abhicaṣṭa.ṛtūṃr.anyo.vidadhaj.jāyate.punaḥ./
RvKh_3,22.10c: asāvi.somaḥ.puru.hūta.tubhyam.//36.(.p.107.).

IV. Adhyāya
.(.Anukramaṇī.).
om.<.ā.yasminn.>.ekā.ānuṣṭubham.tu.<.tad.ā.rātri.>.catuṣkam.ādyā.bṛhaty.<.arvāñcam.>.ekā.triṣṭum.<.namas.te.>.catuṣkam.aśmākhāno.vaidyutam.antye.triṣṭubhau.<.yām.>.catvāriṃśat.pratyan.kṛtyā.nāśanam.āśīḥ.pāṅky.antam.<.āyuṣyam.>.daśa.dākṣāyaṇāya.ekarcās.sanakas.sanakās.sanātanas.sanandanas.sahasaṃjñās.sumas.(p.109).suśrīs.suvāk.sarvo.hiraṇya.ātma.stutiḥ.pañcamy.aṣṭamī.navamyau.triṣṭubhas.saptamī.śakvarī.<.bhūmis.>.sapta.prājāpatyā.lākṣā.lākṣā.stavo.--
<.medhā.>.nava.medhā.mānavī.mādhāvī.caturthy.ādir.mahā.bṛhatī.paṅktir.virāḍ.jagatī.gāyatrī.triṣṭub.<.ā.sūs.>.sapta.ātharvaṇas.subheṣaja.āgneyaḥ.prakṛtīḥ.kṛtir.ākṛtir.vikṛtis.saṃkṛtir.abhikṛtir.utkṛtir.<.venas.>.tṛcam.veno.bhāva.vṛttam.tu.<.yena.>.sapta.ūnā.mānavaś.śiva.saṃkalpo.mānasam.<.yāsām>.dve.anuṣṭup.paṅktī.<.nejameṣa.>.tṛcam.prājāpatyo.nejameṣo.<.anīkavantam.>.ekā.//

RvKh_4,1.1a: ā.yasmin.deva.vītaye.putrāso.yantu.samyataḥ./
RvKh_4,1.1b: anādhṛṣṭam.vipanyayā.śrutāya.vo.dhṛṣat./
RvKh_4,1.1c: aham.rudrebhir.vasubhiś.carāmi.//1

RvKh_4,2.1a: ā.rātri.pārthivam.rajaḥ.pitur.aprāyi.dhāmabhiḥ./
RvKh_4,2.1b: divas.sadāṃsi.bṛhatī.vitiṣṭhasa.ā.tveṣam.vartate.tamaḥ./
RvKh_4,2.2a: ye.te.rātri.nṛcakṣaso.yuktāso.navatīr.nava./
RvKh_4,2.2b: aśītis.santv.aṣṭā.uto.sapta.saptatiḥ./
RvKh_4,2.3a: rātrim.prapadye.jananīm.sarva.bhūta.niveśanīm./
RvKh_4,2.3b: bhadrām.bhagavatīm.kṛṣṇām.viśvasya.jagato.niśām./
RvKh_4,2.4a: saṃveśanīm.samyamanīm.graha.nakṣatra.mālinīm./
RvKh_4,2.4b: prapanno.aham.śivām.rātrīm.bhadre.pāram.aśīmahi./
RvKh_4,2.4c: mama.agne.varco.vihaveṣv.astu.//2(p.110)
RvKh_4,2.5a: stoṣyāmi.prayato.devīm.śaraṇyām.bahvṛca.priyam./
RvKh_4,2.5b: sahasra.sammitām.durgām.jātavedase.sunavāma.somam./
RvKh_4,2.6a: śānty.artham.tad.dvijātīnām.ṛṣibhiḥ.samupaśritāḥ./
RvKh_4,2.6b: ṛgvede.tvam.samutpanna.arātīyato.nidahāti.vedaḥ./
RvKh_4,2.7a: ye.tvām.devi.prapadyanti.brāhmaṇā.havya.vāhanīm./
RvKh_4,2.7b: avidyā.bahu.vidyā.vā.sa.naḥ.parṣad.ati.durgāṇi.viśvā./
RvKh_4,2.8a: ye.agni.varṇām.śubhām.saumyām.kīrtayiṣyanti.ye.dvijāḥ./
RvKh_4,2.8b: tām.tārayati.durgāṇi.nava.iva.sindhum.duritāty.agniḥ./
RvKh_4,2.9a: durgeṣu.viṣame.ghore.saṃgrāme.ripu.saṃkaṭe./
RvKh_4,2.9b: agni.cora.nipāteṣu.duṣṭa.graha.nivāraṇe.duṣṭa.graha.nivāraṇy.om.namaḥ./
RvKh_4,2.10a: durgeṣu.viṣameṣu.tvam.saṃgrāmeṣu.vaneṣu.ca./
RvKh_4,2.10b: mohayitvā.prapadyante.teṣām.me.abhayam.kuru.teṣām.me.abhayam.kurv.om.namaḥ./
RvKh_4,2.11a: keśinīm.sarva.bhūtānām.pañcamī.iti.ca.nāma.ca./
RvKh_4,2.11b: sā.mām.samām.diśām.devī.sarvataḥ.parirakṣatu.sarvataḥ.parirakṣatu.om.namaḥ./
RvKh_4,2.12a: tām.agni.varṇām.tapasā.jvalantīm.vairocanīm.karma.phaleṣu.juṣṭām./(p.111)
RvKh_4,2.12b: durgām.devīm.śaraṇam.aham.prapadye.sutarasi.tarase.namaḥ.sutarasi.tarase.namaḥ./
RvKh_4,2.13a: durgā.durgeṣu.sthāneṣu.śam.no.devīr.abhiṣṭaye./
RvKh_4,2.13b: ya.imam.durgā.stavam.puṇyam.rātrau.rātrau.sadā.paṭhet./
RvKh_4,2.14a: rātriḥ.kuśikaḥ.saubharo.rātrir.vā.bhāradvājī.rātri.stavam.gāyatram./
RvKh_4,2.14b: rātrī.sūktam.japen.nityam.tat.kāla.upapadyate.//

RvKh_4,3.1a: arvāñcam.indram.amuto.havāmahe.yo.gojid.dhanajid.aśvajid.yaḥ./
RvKh_4,3.1b: imam.no.yajñam.vihave.juṣasva.iha.kurmo.harivo.vedinau.tvā.//3(p.112)

RvKh_4,4.1a: namas.te.astu.vidyute.namas.te.stanayitnave./
RvKh_4,4.1b: namas.te.astv.aśmane.yo.mā.dūṇāśo.asyasi./
RvKh_4,4.2a: namas.te.pravato.napād.yattas.tapas.samūhasi./
RvKh_4,4.2b: mṛḍayā.nas.tanubhyo.abhayam.naḥ.paśubhyaḥ./
RvKh_4,4.3a: pravato.napān.nama.eva.astu.tubhyam.namas.te.hetaye.tapuṣe.ca.kṛṇmaḥ./
RvKh_4,4.3b: vidmā.te.nāma.paramam.guhā.yat.samudre.antar.nihitā.api.na.asi./
RvKh_4,4.4a: yām.tvā.devā.ajaniṣṭa.dhiṣva.dhiyam.kṛṇvānā.asanāya.vājam./
RvKh_4,4.4b: sā.no.mṛḍa.vidathe.gṛṇānā.tasyai.te.namo.astu.devi.//4

RvKh_4,5.1a: yām.kalpayanti.no.arayaḥ.krūrām.kṛtyām.vadhūm.iva./
RvKh_4,5.1b: tām.brahmaṇā.pari.nijmaḥ.pratyak.kartāram.ṛcchatu./
RvKh_4,5.2a: śīrṣaṇvatīm.karṇavatīm.viśva.rūpām.bhayam.karīm./
RvKh_4,5.2b: yaḥ.prāhiṇomi.hādya.tvā.vi.tat.tvam.yojaya.aśubhi./
RvKh_4,5.3a: yna.cittena.vadasi.pratikūlam.aghāyūni./
RvKh_4,5.3b: tam.evam.te.ni.kṛtye.ha.mā.asmān.ṛṣyo.anāgasaḥ./(p.113)
RvKh_4,5.4a: abhivartasva.kartāram.nirastā.asmābhir.ojasā./
RvKh_4,5.4b: āyur.asya.nivartasva.prajām.ca.puruṣādini./
RvKh_4,5.5a: yas.tvā.kṛtye.cakāra.iha.tan.tvam.gaccha.punarnave./
RvKh_4,5.5b: arātīḥ.kṛtyān.nāśaya.sarvāś.ca.yātu.dhānyaḥ.//5
RvKh_4,5.6a: kṣipram.kṛtye.nivartasva.kartur.eva.gṛhān.prati./
RvKh_4,5.6b: paśūṃś.ca.avāsya.nāśaya.vīrāṃś.ca.asya.nibārhaya./
RvKh_4,5.7a: yas.tvā.kṛtye.pra.jigāti...
RvKh_4,5.7b-9b: ...
RvKh_4,5.10a: yas.te.parūṃṣi.saṃdadhau.rathasya.iva.ṛbhur.dhiyā./
RvKh_4,5.10b: tam.gṛccha.tatra.te.janam.ajñātas.te.yam.janaḥ.//6
RvKh_4,5.11a: ..kaścid.vā.nyabhihiṃsati./
RvKh_4,5.11b: tasya.tvam.dror.iva.iddho.agnis.tanuḥ.pṛcchasva.heḍitaḥ./
RvKh_4,5.12a: bḥ....sya.te.pāpa.kṛtvane./
RvKh_4,5.12b: harasvatīs.tvam.ca.kṛtye.na.ut.śiras.tasya.kiṃcana./
RvKh_4,5.13a: ye.no.śivāsaḥ.panthānaḥ.parāyānti.parāvatam./
RvKh_4,5.13b: tair.devy.arātīḥ.kṛtyā.no.gamayasvā.nivartaya./
RvKh_4,5.14a: yo.naḥ.kaścid.druho.arātir.manasā.apy.abhidāsati./
RvKh_4,5.14b: dūrastho.vā.antikastho.vā.tasya.hṛdyam.asṛk.piba./
RvKh_4,5.15a: yena.asi.kṛtye.prahitā.dūḍhyena.asmaj.jighāṃsayā./
RvKh_4,5.15b: tasya.vyanac.ca.avyanac.ca.hinastu.śaradā.aśaniḥ.//7
RvKh_4,5.16a: yady.u.vaiṣi.dvipady.asmān.yadi.vaiṣi.catuṣpadī./
RvKh_4,5.16b: nirastāto.avratā.asmābhiḥ.kartuḥ.aṣṭāpadī.gṛham./
RvKh_4,5.17a: yo.nas.śapād.aśapato.yaś.ca.naś.śapataś.śapāt./
RvKh_4,5.17b: vṛkṣa.iva.vidyutā.hata.ā.mūlād.anuśiṣyatu./
RvKh_4,5.18a: yam.dviṣmo.yaś.ca.no.dveṣṭy.aghāyur.yaś.ca.naś.śapāt./
RvKh_4,5.18b: śune.peṣṭram.iva.avakṣāmam.tam.praty.asyāmi.mṛtyave./
RvKh_4,5.19a: yaś.ca.sāpatnaś.śapatho.yaś.ca.jāmyāś.śapathaḥ./
RvKh_4,5.19b: brahmā.ca.yat.kruddhaś.śapāt.sarvam.tat.kṛdhy.adhaspadam./
RvKh_4,5.20a: sabandhuś.ca.asabandhuś.ca.yo.asmān.abhidāsati./
RvKh_4,5.20b: tasya.tvam.bhindhy.adhiṣṭhāya.padā.viṣpūryate.śiraḥ.//8
RvKh_4,5.21a: abhi.prehi.sahasra.akṣam.yuktvā.āśum.śapatha.ratham./
RvKh_4,5.21b: śatrūṃr.anvicchatī.kṛty.vṛkī.iva.avivṛto.gṛhān./
RvKh_4,5.22a: pari.ṇo.vṛndhi.śapathān.dahann.agnir.iva.vrajam./
RvKh_4,5.22b: śatrūṃr.eva.ā.vinojahi.divyā.vṛkṣam.iva.aśaniḥ./
RvKh_4,5.23a: śatrūn.me.proṣṭa.śapathān.kṛtyāś.ca.suhṛdo.hṛdyāḥ./
RvKh_4,5.23b: jihmāś.ślakṣṇāś.ca.durhṛdas.samiddham.jātavedasam./
RvKh_4,5.24a: asapatnam.purastān.naś.śivam.dakṣiṇatas.kṛdhi./
RvKh_4,5.24b: abhayam.satatam.paścād.bhadram.uttarato.gṛhe./(p.114)
RvKh_4,5.25a: parehi.kṛtye.mā.tiṣṭha.vṛddhasya.iva.padam.naya./
RvKh_4,5.25b: mṛgasya.hi.mṛgāris.tvam.tan.tvam.nikartum.arhasi.//9
RvKh_4,5.26a: aghnyāsye.ghora.rūpe.vara.rūpe.vināśani./
RvKh_4,5.26b: jambhitāḥ.pratyā.gṛbhṇīṣva.svayam.ādāya.adbhutam./
RvKh_4,5.27a: tvam.indro.yamo.varuṇas.tvam.āpo.agnir.atha.anilaḥ./
RvKh_4,5.27b: brahmā.caiva.rudraś.ca.tvaṣṭā.caiva.prajāpatiḥ./
RvKh_4,5.28a: āvartadhvam.nivartadhvam.ṛtavaḥ.parivatsarāḥ./
RvKh_4,5.28b: ahorātrāś.ca.abdāś.ca.tvam.diśaḥ.pradiśaś.ca.me./
RvKh_4,5.29a: tvam.indro.yamo.varuṇas.tvam.āpo.agnir.atha.anilaḥ./
RvKh_4,5.29b: atyāhṛtya.paśūn.devān.utpātayasva.adbhutam.//10
RvKh_4,5.30a: abhyaktās.tās.svalaṃkṛtās.sarvān.no.duritam.jahi./
RvKh_4,5.30b: jānīthāś.caiva.kṛtyānām.kartṝn.nṝn.pāpa.cetasaḥ./
RvKh_4,5.31a: yathā.hanti.pūrva.asinam.tayā.eva.iṣvā.asakṛj.janaḥ./
RvKh_4,5.31b: tathā.tvayā.yujā.vayam.tasya.nikṛṇma.sthās.tu.jaṅgamam./
RvKh_4,5.32a: uttiṣṭhā.eva.parehi.ito.aghnyāsye.kim.iha.icchasi./
RvKh_4,5.32b: grīvās.te.kṛtye.padā.ca.api.kartsyāmi.nirdrava./
RvKh_4,5.33a: svāyasā.santi.no.asayo.vidmaś.caiva.parūṃṣi.te./
RvKh_4,5.33b: tai.stha.nikṛṇma.sthāny.ugre.yadi.no.jīvayasva.īm./
RvKh_4,5.34a: mā.asya.ut.śiṣo.dvipadam.moca.kiṃcic.catuṣpadam./
RvKh_4,5.34b: mā.jñātīr.anujāsvanvā.mā.veśam.prativeśinā.//11
RvKh_4,5.35a: śatrūyatā.prahitām.imām.yena.abhi.yathā.yathā./
RvKh_4,5.35b: tatas.tathā.tvā.ānudatu.yo.ayam.antar.mayi.śritaḥ./
RvKh_4,5.36a: evam.tvam.nikṛtā.asmābhir.brahmaṇā.devi.sarvaśaḥ./
RvKh_4,5.36b: yathā.tam.āśritam.kartvā.pāpahīr.eva.no.jahi./
RvKh_4,5.37b: devās.tam.sarve.dhūrvantu.brahma.varma.mama.antaram./
RvKh_4,5.38a: yathā.vidyudd.hato.vṛkṣa.ā.mūlād.anuśuṣyati./
RvKh_4,5.38b: evam.sa.prati.śuṣyatu.no.me.pāpam.cikīrṣati./
RvKh_4,5.39a: yathā.pratihitā.bhūtvā.tām.eva.pratidhāvati./
RvKh_4,5.39b: pāpam.tam.eva.dhāvatu.yo.me.pāpam.cikīrṣati./
RvKh_4,5.40a: kuvīram.te.sukham.rudram.nandīmānam.vimatha.ha./
RvKh_4,5.40b: brahma.varma.mama.antaram.śarma.varma.mama.antaram.gharma.varma.mama.antaram.//12(p.115)

RvKh_4,6.1a: āyuṣyam.varcasyam.rāyas.poṣam.audbhidam./
RvKh_4,6.1b: ida.hiraṇyam.varcasvaj.jaitrāyā.viśatād.u.mām./
RvKh_4,6.2a: uccair.vāji.pṛtanāṣaṭ.sabhāsāham.dhanaṃjayam./
RvKh_4,6.2b: sarvās.samagrā.ṛddhayo.hiraṇye.asmin.samāhṛtāḥ./
RvKh_4,6.3a: śunam.aham.hiraṇya.svapitur.nāma.iva.jagrabha./
RvKh_4,6.3b: tena.mām.sūrya.tvacam.akaram.puruṣa.priyam./
RvKh_4,6.4a: saṃrājam.ca.virājam.ca.abhiṣṭir.yā.ca.me.dhruvā./
RvKh_4,6.4b: lakṣmī.rāṣṭrasya.yā.mukhe.tayā.mām.indra.saṃsṛja./
RvKh_4,6.5a: agne.ḥ.prajātam.pari.yadd.hiraṇyam.amṛtam.jajñe.adhi.martyeṣu./
RvKh_4,6.5b: ya.enad.veda.sa.id.enad.arhati.jarā.mṛtyur.bhavati.yo.bibharti.//13
RvKh_4,6.6a: yad.veda.rājā.varuṇo.yad.u.devī.sarasvatī./
RvKh_4,6.6b: indro.yad.vṛtrahā.veda.tan.me.varcasa.āyuṣe./
RvKh_4,6.7a: na.tad.rakṣāṃsi.na.piśācās.taranti.devānām.ojaḥ.prathamajām.hy.etat./
RvKh_4,6.7b: yo.bibharti.dākṣāyaṇā.hiraṇyam.sa.deveṣu.kṛṇute.dīrgham.āyus.sa.manuṣyeṣu.kṛṇute.dīrgham.āyuḥ./
RvKh_4,6.8a: yad.abadhnan.dākṣāyaṇā.hiraṇyam.śata.anīkāya.sumanasyamānāḥ./(p.117)
RvKh_4,6.8b: tan.mā.ābadhnāmi.śata.śāradāya.āyuṣmān.jaradaṣṭir.yathā.āsat./
RvKh_4,6.9a: ghṛtād.ulluptam.madhumat.suvarṇam.dhanaṃjayam.dharuṇam.dhārayiṣṇu./
RvKh_4,6.9b: ṛṇak.sapatnān.adharāṃś.ca.kṛṇvad.āroha.mām.mahate.saubhagāya./
RvKh_4,6.10a: priyam.mā.kuru.deveṣu.priyam.rājasu.mā.kuru./
RvKh_4,6.10b: priyam.viśveṣu.goptreṣu.mayi.dhehi.rucā.rucam./
RvKh_4,6.10c: na.asad.āsīn.no.sad.āsīt.//14(p.118)

RvKh_4,7.1a: bhūmir.mātā.nabhaḥ.pitā.aryamā.te.pitāmahaḥ./
RvKh_4,7.1b: ghṛtācī.nāma.vā.asi.sā.devānām.asi.svasā./
RvKh_4,7.2a: ya.tvā.pibati.jīvati.trāyase.puruṣam.tvam./
RvKh_4,7.2b: trātriṇī.śaśvatām.asi.śaśvatām.samyañcanī./
RvKh_4,7.3a: yad.daṇḍena.yad.iṣuṇā.yad.vārur.harasā.kṛtam./
RvKh_4,7.3b: tasya.tvam.asi.niṣkṛtis.sānau.niṣkṛtya.oṣadhīḥ./
RvKh_4,7.4a: vṛkṣam.vṛkṣam.sampatasi.vṛkṣāyanti.iva.kanyanā./
RvKh_4,7.4b: jayantī.pratyātiṣṭhantī.saṃjeyā.nāma.vā.asi./
RvKh_4,7.5a: bhadrāt.plakṣe.nistiṣṭha.aśvatthe.khadire.dhave./
RvKh_4,7.5b: bhadrāt.parṇe.nyagrodhe.sā.mām.rautsīd.arundhatī./
RvKh_4,7.6a: aśvasya.asṛk.sampatasi.tat.parṇam.abhitiṭhasi./
RvKh_4,7.6b: sarat.pataty.aruṇasi.sā.mām.rautsīd.arundhatī./(p.119)
RvKh_4,7.7a: hiraṇya.parṇe.subhage.so.akṣme.(.sokṣme.).lomaśavakṣaṇe./
RvKh_4,7.7b: apām.asi.svasā.lākṣe.vāto.ha.ātmā.babhūva.te./
RvKh_4,7.7c: tava.tya.indra.sakhyeṣu.vahnayaḥ.//15

RvKh_4,7.1a: rātrī.mātā.nabhaḥ.pitā.aryamā.te.pitāmahaḥ./
RvKh_4,7.1b: śilādī.nāma.vā.asi.sā.devānām.asi.svasā./
RvKh_4,7.2a: yas.tvā.pibati.jīvati.trāyase.puruṣam.tvam./
RvKh_4,7.2b: dharatrī.ca.śaśvatām.asi.śaśvatām.nyanvañcanīm./
RvKh_4,7.3a: yad.aṇḍena.yad.uṣṭā.yad.adur.harasā.kṛtam./(p.121)
RvKh_4,7.3b: tasya.tvam.asi.bhīṣajīm.niṣkṛtir.nāma.vāsī./
RvKh_4,7.4a: bhadrā.prakṣeṇa.tiṣṭhasy.aśvatthe.khadire.dhave./
RvKh_4,7.4b: bhadrā.nyagrodhe.parṇe.mā.nehy.arundhatī./
RvKh_4,7.5a: vṛkṣam.vṛkṣam.ārohasi.vṛṣaṇyanti.iva.kanyalā./
RvKh_4,7.5b: jayantī.pratyātiṣṭhantī.saṃjayā.nāma.vāsī./
RvKh_4,7.6a: hiraṇya.varṇe.yuvate.śuṣme.loma.samakṣaṇe./
RvKh_4,7.6b: apām.asi.svasā.lākṣe.vāto.yat.sā.babhūvyathe./
RvKh_4,7.7a: hiraṇya.bāhū.subhage.sūrya.varṇe.vapuṣṭame./
RvKh_4,7.7b: ṛtam.gacchasi.niṣkṛdhi.sā.imam.niṣkṛdhi.pauruṣam./
RvKh_4,7.8a: ghṛtācī.nāma.kānīno.na.babhru.pitā.bhava./
RvKh_4,7.8b: aśvo.yamasye.śrāvas.tā.asya.ha.astnā.asy.ukṣata./
RvKh_4,7.9a: aśvasya.astnas.sampatitā.sā.parṇam.abhiśuṣyata./
RvKh_4,7.9b: sadā.patatinn.asi.mā.nehy.arundhatī./
RvKh_4,7.10a: ghṛtācake.vāma.rate.vidyut.parṇe.arundhatī./
RvKh_4,7.10b: yā.turaṅga.miṣṭā.asi.tvam.aṅga.niṣkarī.yasī./
RvKh_4,7.11a: yat.te.jagradham.piśācais.tat.tarhā.apy.āyatām.punaḥ./
RvKh_4,7.11b: lākṣā.yadvā.viśva.bheṣajīr.devebhis.trāyatām.saha.//

RvKh_4,8.1a: medhām.mahyam.aṅgiraso.medhām.saptarṣayo.daduḥ./
RvKh_4,8.1b: medhām.indraś.ca.agniś.ca.medhām.dhātā.dadhātu.me./
RvKh_4,8.2a: medhām.me.varuṇo.rājā.medhām.devī.sarasvatī./
RvKh_4,8.2b: medhām.me.aśvinau.devāv.ādhattam.puṣkara.srajā./
RvKh_4,8.3a: yā.medhā.apsarassu.gandharveṣu.ca.yan.manaḥ./
RvKh_4,8.3b: daivī.yā.mānuṣī.medhā.sā.mām.āviśatād.iha./
RvKh_4,8.4a: yan.menu.uktam.tad.ramatām.śakeyam.yad.anubruve./
RvKh_4,8.4b: niśāmitam.niśāmaye.mayi.śrutam./
saha.vratena.bhūyāsam.brahmaṇā.saṃgamemahi./
RvKh_4,8.5a: śarīram.me.vicakṣaṇa.vān.me.madhumad.duhe./
RvKh_4,8.5b: avṛdham.aham.asau.sūryo.brahmaṇa.āṇīs.stha./
śrutam.me.mā.prahāsīḥ.//16
RvKh_4,8.6a: medhām.devīm.manasā.rejamānām.gandharva.juṣṭām.prati.no.juṣasva./
RvKh_4,8.6b: mahyam.medhām.vada.mahyam.śriyam.vada.medhāvī.bhūyāsam.ajirācariṣṇuḥ./
RvKh_4,8.7a: sadasas.patim.adbhutam.priyam.indrasya.kāmyam./
RvKh_4,8.7b: sanim.medhām.ayāsiṣam./(p.121)
RvKh_4,8.8a: medhāvy.aham.sumanās.supratīkaś.śraddhā.manās.satya.matis.suśevaḥ./
RvKh_4,8.8b: mahā.yaśā.dhārayiṣṇuḥ.pravaktā.bhūyāsam.asya.īśvarayā.prayoge./
RvKh_4,8.9a: yām.medhām.deva.gaṇāḥ.pitaraś.ca.upāsate./
RvKh_4,8.9b: tayā.mām.adya.medhayā.agne.medhāvinam.kuru.//17(p.122)
RvKh_4,9.1: ā.sūr.etu.parāvato.agnir.gṛhapatis.supratīko.vibhāvasur./
agnir.jyotir.nicāyyaḥ.pṛthivyām.adhyābhara./
yam.āgatya.vājy.adhvānam.sarvā.mṛdho.vidhūnute./
ākramya.vājin.pṛthivīm.agnim.iccha.rucā.tvam./
senām.jigāti.suṣṭutim.sudīdhitir.vibhāvasum.//(p.123)
RvKh_4,9.2: dhruvam.agnir.no.dūto.rodasī.havyavāḍ.devām.āvakṣad.adhvare./
vipro.dūtaḥ.pariṣkṛto.yakṣaś.ca.yajñiyaḥ.kaviḥ./
apnavānavad.aurvavad.bhṛguvaj.jamadagnivad.../

RvKh_4,9.4: mahiṣī.vo.agnir.dhūma.ketur.uṣarbudho.vaiśvānara.uṣasām.agram.akhyad.aty.akramīd.draviṇodā.vājy.arvākas.su.lokam.sukṛtaḥ.pṛthivyām.tataḥ.khanema.supratīkam.agnim.vaiśvānaram.svo.ruhāṇā.adhi.nāke.asminn.adhā.poṣasva.poṣeṇa.punar.no.naṣṭam.ākṛdhi.punar.no.rayim.ākṛdhi.//
RvKh_4,9.5: na.vai.devān.pīvaro.samyata.ātmā.rorūyamāṇaḥ.kakubhām.acodatte.agne.u.manya.tvam.agne.vratabhṛt.śucir.agne.devān.iha.āvaha.upa.yajñam.haviś.ca.naḥ./
vratāni.bibhrad.vratapā.adabdho.yajā.no.devān.ajaras.suvīraḥ./
dadhad.ratnāni.sumṛḍīko.agne.gopāya.no.jīvase.jātavedaḥ.//
RvKh_4,9.6: devo.agnis.sviṣṭakṛt.sudraviṇā.mandraḥ.kavis.satya.manma.āyajī.hotā.hotur.hotur.āāyajīvān.agne.yān.devān.ayāḍ.yān.apiprer.ye.te.hotre.amatsata.tān.sasanuṣīm.hotrān.devaṃgamān.divi.deveṣu.yajñam.eraya.imam.sviṣṭakṛc.ca.agnir.hotā.abhūd.vasuvane.vasudheyasya.namovāke.vīhi./
RvKh_4,9.7: sarvam.vahantu.duṣkṛtam.agnim.gīrbhir.havāmahe./
agniś.śukreṇa.śociṣā.bṛhat.sūryo.arocata.divi.sūryo.arocata./
ghṛtair.havyebhir.āhutam.dyumat.sūryo.na.rocan.te.agnau.havyāni.dhattana.agnau.brahmāṇi.kevala.agne.bṛhantam.adhvare./
saścato.dāśuṣo.ghṛtam.evā.tvām.agne.sahobhir.gīrbhir.vatso.avīvṛdhat./
śāsa.itthā.mahāṃsi.//18(p.124)

RvKh_4,10.1a: venas.tat.paśyad.bhuvanasya.vidvān.yatra.viśvam.bhuvaty.eka.nīḍam./
RvKh_4,10.1b: idam.dhenur.aduhaj.jāyamānā.svarvidam.abhyanūṣata.vrā.h/
RvKh_4,10.2a: pra.tad.voced.amṛtam.nu.vidvān.gandharvo.nāma.nihitam.guhā.yat./
RvKh_4,10.2b: trīṇi.padāni.nihitā.guhā.asya.yas.tāni.veda.sa.pituṣ.pitā.āsat./
RvKh_4,10.3a: sato.bandhur.janitā.sa.vidhātā.dhāmāni.veda.bhuvanāni.viśvā./
RvKh_4,10.3b: yatra.devā.amṛtam.anāśānās.tṛtīye.dhāmann.abhy.airayanta./
RvKh_4,10.3c: akṣībhyām.te.nāsikābhyām.//19(p.126)

RvKh_4,10.1a: venas.tat.paśyanta.paramam.padam.yatra.viśvam.bhavaty.ekanaḍam./
RvKh_4,10.1b: idam.dhenur.aduhaj.jāyamānās.svarvido.abhyanukti.virāṭ./
RvKh_4,10.2a: pṛthag.voced.amṛtam.na.vidvān.gandharvo.dhāma.paramam.guhā.yat./
RvKh_4,10.2b: trīṇi.padāni.hatā.guhāsu.vas.tāni.veda.sa.pituṣ.pitā.āsat./
RvKh_4,10.3a: sa.no.bandhur.janitā.sa.vidhantā.dhāmāni.veda.bhuvanāni.viśvā./
RvKh_4,10.3b: yatra.devā.amṛtām.ānaśānā.samāne.dhāmann.addhīrayanta./
RvKh_4,10.4a: pari.viśvā.bhuvanāny.āyam.upācaṣṭe.prathamajā.ṛtasya./
RvKh_4,10.4b: vācasi.vāktri.bhuvaneṣṭhā.dhāsram.neṣaṇatveṣo.agniḥ./
RvKh_4,10.5a: pari.dyāvā.pṛthi.sadyāyam.ṛtasya.tantum.vitaram.dṛkeśam./
RvKh_4,10.5b: devo.devatvam.abhirakṣamāṇas.samānam.bandhum.viparicchade.kaḥ.//

RvKh_4,11.1a: yena.idam.bhūtam.bhuvanam.bhaviṣyat.parigṛhītam.amṛtena.sarvam./
RvKh_4,11.1b: yena.yajñas.tāyate.sapta.hotā.tan.me.manaś.śiva.saṃkalpam.astu./
RvKh_4,11.2a: yena.karmāṇy.apaso.manīṣiṇo.yajñe.kṛṇvanti.vidatheṣu.dhīrāḥ./
RvKh_4,11.2b: yad.apūrvam.yakṣam.antaḥ.prajānān.tan.me.manaś.śiva.saṃkalpam.astu./
RvKh_4,11.3a: yat.prajñānam.uta.ceto.dhṛtiś.ca.yaj.jyotir.antar.amṛtam.prajāsu./
RvKh_4,11.3b: yasmān.na.ṛte.kiṃcana.karma.kriyate.tan.me.manaś.śiva.saṃkalpam.astu./(p.127)
RvKh_4,11.4a: yaj.jāgrato.dūram.udaiti.daivam.tad.u.suptasya.tatha.eva.eti./
RvKh_4,11.4b: dūraṃgamam.jyotiṣām.jyotir.ekam.tan.me.manaś.śiva.saṃkalpam.astu./
RvKh_4,11.5a: yasmin.ṛcas.sāma.yajūṃṣi.yasmin.pratiṣṭhitā.ratha.nābhā.vivarāḥ./
RvKh_4,11.5b: yasmiṃś.cittam.sarvam.otam.prajānān.tan.me.manaś.śiva.saṃkalpam.astu./
RvKh_4,11.6a: suṣārathir.aśvān.iva.yan.manuṣyān.nenīyate.abhīśubhir.vājina.iva./
RvKh_4,11.6b: hṛt.prthiṣṭham.yad.ajiram.javiṣṭham.tan.me.manaś.śiva.saṃkalpam.astu.//20
RvKh_4,11.7a: yad.atra.ṣaṣṭham.triśatam.śarīram.yajñasya.(...).hyan.nava.nābham.ādyam./
RvKh_4,11.7b: daśa.pañca.triṃśatam.yat.param.ca.tan.me.manaś.śiva.saṃkalpam.astu./
RvKh_4,11.8a: ye.pañca.pañcā.daśatam.śatam.ca.sahasram.ca.niyutam.nyarbudam.ca./
RvKh_4,11.8b: te.yajña.citta.iṣṭakāt.tam.śarīram.tan.me.manaś.śiva.saṃkalpam.astu./
RvKh_4,11.9a: veda.aham.etam.puruṣam.mahāntam.āditya.varṇam.tamasaḥ.parastāt./
RvKh_4,11.9b: (..).u.(..).nt.(..).dhīrās.tan.me.manaś.śiva.saṃkalpam.astu./
RvKh_4,11.10a: yena.karmāṇi.pracaranti.dhīrā.viprā.vācā.manasā.karmaṇā.ca./
RvKh_4,11.10b: saṃvidam.anu.samyanti.prāṇinas.tan.me.manaś.śiva.saṃkalpam.astu./
RvKh_4,11.11a: ye.mano.hṛdayam.ye.ca.devā.ye.antarikṣe.bahudhā.caranti./
RvKh_4,11.11b: ye.srotram.cakṣuṣī.saṃcaranti.tan.me.manaś.śiva.saṃkalpam.astu./
RvKh_4,11.12a: yena.dyaur.ugrā.pṛthivī.ca.antarikṣam.ye.parvatāḥ.pradiśo.diśaś.ca./
RvKh_4,11.12b: yena.idam.jagaty.āptam.prajānān.tan.me.manaś.śiva.saṃkalpam.astu./
RvKh_4,11.13a: yena.idam.sarvam.jagato.babhūvur.ye.devā.api.mahato.jātavedāḥ./
RvKh_4,11.13b: tad.iva.agnis.tapaso.jyotir.ekam.tan.me.manaś.śiva.saṃkalpmam.astu./
RvKh_4,11.13c: tubhya.idam.(tubhyeyam).indra.pari.ṣicyate.madhu.//21(p.128)

RvKh_4,12.1a: yāsām.ūdhaś.caturbilam.madhoḥ.pūrṇam.ghṛtasya.ca./
RvKh_4,12.1b: tā.nas.santu.payasvatīr.bahvīr.goṣṭhe.ghṛtācyaḥ./
RvKh_4,12.2a: upamaitu.mayobhuvam.ūrjam.ca.ojaś.ca.pipratīḥ./
RvKh_4,12.2b: duhānā.akṣitim.payo.mama.gotre.niviśadhvam.yathā.bhavāmy.uttamaḥ./
RvKh_4,12.2c: vibhrāḍ.bṛhat.pibatu.somyam.madhu.//22(p.129)

RvKh_4,13.1a: nejameṣa.parā.pata.suputraḥ.punar.āpata./
RvKh_4,13.1b: asyai.me.putra.kāmāyai.garbham.ādhehi.yaḥ.pumān./
RvKh_4,13.2a: yathā.iyam.pṛthivī.mahyy.uttānā.garbham.ādadhe./
RvKh_4,13.2b: evam.tam.garbham.ādhehi.daśame.māsi.sūtave./
RvKh_4,13.3a: viṣṇoś.śraiṣṭhyena.rūpeṇa.asyām.nāryām.gavīnyām./
RvKh_4,13.3b: pumāṃsam.putram.ādhehi.daśame.māsi.sūtave./
RvKh_4,13.3c: mahi.trīṇām.avo.astu.//23(p.130)

RvKh_4,14.1a: anīkavantam.ūtaye.agnim.gīrbhir.havāmahe./
RvKh_4,14.1b: sa.naḥ.parṣad.atidviṣaḥ./
RvKh_4,14.2c: pra.nūnam.jātavedasam.//24(p.130)

(V. Adhyāya, Anukramaṇī).
om.<.saṃjñānam.>.pañca.kaśyapas.saṃjñānaś.śamyur.uttamā.sā.āśīś.śakvarī.sarvatra.<.nairhastyam.>.tṛcam.nirhastya.sapatnaghnam.senā.daraṇam.ānuṣṭubham.bṛhatī.madhyam.<.pra.>.sapta.kaśyapo.jamadagnir.uttamā.śamyur.ādyā.āgneyī.gāyatrī.dvitīyā.upottamā.āśīḥ.pāṅktyam.tṛtīyā.akṣara.stutis.sā.anuṣṭup.caturthī.saumī.pañcamī.saurī.<.vidā.>.daśa.pādāś.ca..pañca..viśvāmitra.indro.vā.prajāpatir.aindram.pāvanam.ānuṣṭubham.purīṣa.padāny.āgneya.vaiṣnava.ain
dra.pauṣṇa.daivāni.vairājāni.dvitīyā.pañcamyāv.uṣṇihau.caturthī.nyaṅkusāriṇī.saptamī.purastād.bṛhatī.navamy.antye.paṅktī.<.agnir.>.ekādaśa.liṅga.ukta.devatam.yajūṃṣi.--
<.vāyus.>.sapta.praugeṇa.ukta.daivatam.gāyatram.ṣaṣṭhī.śakvarī.yājuṣāṇi.pañca.<.hotā.>.dvādaśa.vasiṣṭho.vā.praiṣa.sūktāny.ādyam.āpriyam.param.liṅga.ukta.devatam.aniruktam.svayajña.ukta.devatam.anyat.proktam.<.ajaid.>.ekādaśa.saptamī.navamyau.triṣṭubhau.<.devam.hotā.>.aṣṭādaśa.<.hotā.>.dvādaśa.<.idam.>.tṛcam.vasiṣṭha.vāmadevau.kuntāpau.dvibṛhatyāv.anuṣṭub.<.vacyasvar.>.ānuṣṭub.antam.rājñaś.catuṣkam.<.indraḥ.>.paṅkty.antam.<.yaḥ.>.pañca.<.yaṣ.ṣaḍ
.yat.>.pañca.etā.dvyūnā.aitaśo.muniṣ.ṣaṣṭy.aṣṭamyāv.uṣṇuhāv.antyā.dvipadā.yajūṃṣi.vā.catvāri.--
<.vitatau.>.ṣaḍ.ānuṣṭubham.<.ihettha.>.catuṣkam.dvipadam.<.bhug.>.ekapādā.nicṛd.<.vi.>.ime.anuṣṭub.<.ādityāḥ.>.pañca.jagatī.triṣṭub.upariṣṭād.bṛhatī.purastād.bṛhatī.dvipadā.yajur.vā.<.tvam.>.tṛcam.ānuṣṭubham.tu.<.yad.>.daśa.hotṛ.pratigaritros.saṃvādo.nāka.pṛtsu.jagaty.ādyā.jagaty.ādyā.//

RvKh_5,1.1a: saṃjñānam.uśanā.avadat.saṃjñānam.varuṇo.vadat./
RvKh_5,1.1b: saṃjñāmam.indraś.ca.agniś.ca.saṃjñānam.savitā.vadat./
RvKh_5,1.2a: saṃjñānam.nas.svebhyas.saṃjñānam.araṇebhyaḥ./
RvKh_5,1.2b: saṃjñānam.āśvina.yuvam.iha.asmāsu.niyacchatām./
RvKh_5,1.3a: yat.kakṣīvān.saṃvananam.putro.aṅgirasām.avet./
RvKh_5,1.3b: tena.no.adya.viśve.devās.sam.priyām.sam.avīvanam./
RvKh_5,1.4a: sam.vo.manāṃsi.jānatām.sam.ākūtim.manāmasi./
RvKh_5,1.4b: asau.yo.vimanā.janas.tam.samāvartayāmasi./
RvKh_5,1.5a: tat.śamyor.āvṛṇīmahe.gātum.yajñāya.gātum.yajña.pataye.daivī.svastir.astu.nas.svastir.mānuṣebhyaḥ./
RvKh_5,1.5b: ūrdhvam.jigātu.bheṣajam.śam.no.astu.dvipade.śam.catuṣpade.//(p.132)

RvKh_5,2.1a: nairhastyam.senā.daraṇam.pari.vartmā.iva.yadd.haviḥ./
RvKh_5,2.1b: tena.amitrāṇām.bāhūn.haviṣā.śoṣayāmasi./
RvKh_5,2.2a: pari.vartmāny.eṣām.indraḥ.pūṣā.ca.cakratuḥ./
RvKh_5,2.2b: teṣām.vo.agni.dagdhānām.agni.gūḍhānām.indro.hantu.varam.varam./
RvKh_5,2.3a: aiṣu.nahya.viṣādanam.hariṇasya.dhiyam.yathā./
RvKh_5,2.3b: parān.amitrān.aiṣatv.arvācī.gaur.upejatu.//2

RvKh_5,3.1a: pra.adhvarāṇām.pate.vaso.hotar.vareṇya.krato./
RvKh_5,3.1b: tubhyam.gāyatram.ṛcyate./
RvKh_5,3.2a: go.kāmo.anna.kāmaḥ.prajā.kāmā.uta.kaśyapaḥ./
RvKh_5,3.2b: bhūtam.bhaviṣyat.prastauti.mahad.brahma.ekam.akṣaram.bahu.brahma.ekam.akṣaram./
RvKh_5,3.3a: yad.akṣaram.bhūtakṛto.viśve.devā.upāsate./
RvKh_5,3.3b: maharṣim.asya.goptāram.jamadagnim.akurvata./
RvKh_5,3.4a: jamadagnir.āpyāyate.chandobhiś.catur.uttaraiḥ./(p.133)
RvKh_5,3.4b: rājñas.somasya.bhakṣeṇa.brahmaṇā.vīryavatām.śivā.naḥ.pradiśo.diśaḥ./
RvKh_5,3.5a: ajo.yat.tejo.dadṛśe.śukram.jyotiḥ.paro.guhā./
RvKh_5,3.5b: tad.ṛṣiḥ.kaśyapa.stauti.satyam.brahma.cara.acaram.dhruvam.brahma.cara.acaram./
RvKh_5,3.6a: tryāyuṣam.jamadagneḥ.kaśyapasya.tryāyuṣam./
RvKh_5,3.6b: agastyasya.tryāyuṣam.yad.devānām.tryāyuṣam.tan.no.astu.tryāyuṣam./
RvKh_5,3.7a: tat.śamyor.āvṛṇīmahe.gātum.yajñāya.gātum.yajña.pataye.daivī.svastir.astu.nas.svastir.mānuṣebhyaḥ./
RvKh_5,3.7b: ūrdhvam.jigātu.bheṣajam.śam.no.astu.dvipade.śam.catuṣpade.//3

RvKh_5,4.1a: vidā.maghavan.vidā.gātum.anu.śaṃsiṣo.diśaḥ./
RvKh_5,4.1b: śikṣā.śacīnām.pate.pūrvīṇām.purūvaso./(p.134)
RvKh_5,4.2a: ābhiṣ.ṭvam.abhiṣṭibhiḥ.pracetana.pracetaya./
RvKh_5,4.2b: indra.dyumnāya.na.iṣa.evā.hi.śakraḥ./
RvKh_5,4.3a: rāye.vājāya.vajrivaś.śaviṣṭha.vajrin.ṛñjase./
RvKh_5,4.3b: manhiṣṭha.vajrin.ṛñjasa.āyāhi.piba.matsva./
RvKh_5,4.4a: vidā.rāye.suvīryam.bhuvo.vājānām.patir.vaśām.anu./
RvKh_5,4.4b: manhiṣṭha.vajrin.ṛñjase.yaś.śaviṣṭhas.śūrāṇām./
RvKh_5,4.5a: yo.manhiṣṭho.maghonām.cikitvo.abhi.no.naya./
RvKh_5,4.5b: indro.vide.tam.u.stuṣe.vaśī.hi.śakraḥ.//4
RvKh_5,4.6a: tam.ūtaye.havāmahe.jetāram.aparājitam./
RvKh_5,4.6b: sa.naḥ.parṣad.atidviṣas.kratuś.chanda.ṛtam.bṛhat./
RvKh_5,4.7a: indram.dhanasya.sātaye.havāmahe.jetāram.aparājitam./
RvKh_5,4.7b: sa.naḥ.parṣad.atidviṣas.sa.naḥ.parṣad.atisridhaḥ./
RvKh_5,4.8a: pūrvasya.yat.te.adrivas.sumna.ādhehi.no.vaso./
RvKh_5,4.8b: pūrtiś.śaviṣṭha.śaśvata.īśe.hi.śakraḥ./
RvKh_5,4.9a: nūnam.tam.navyam.manyase.prabho.janasya.vṛtrahan./
RvKh_5,4.9b: sam.anyeṣu.bravāvahai.śūro.yo.goṣu.gacchati.sakhā.suśevo.advayāḥ.//5
RvKh_5,4.10a: evā.hy.eva.evā.hy.agne./
evā.hy.eva.evā.hi.viṣṇo./
RvKh_5,4.10b: evā.hy.eva.evā.hi.indra./
evā.hy.eva.evā.hi.pūṣan./
RvKh_5,4.10c: evā.hy.eva.evā.hi.devāḥ./
RvKh_5,4.11a: evā.hi.śakro.vaśī.hi.śakro.vaśām.anu./
RvKh_5,4.11b: āyo.manyāya.manyava.upo.manyāya.manyava.upehi.viśvatha.//6(p.135)

RvKh_5,5.1: agnir.deva.iddhaḥ../
agnir.manv.iddha../
agnis.suṣamit../
hotā.deva.vṛtaḥ../
hotā.manu.vṛtaḥ../
praṇīr.yajñānām../
rathīr.adhvarāṇām../
atūrto.hotā../
tūrṇir.havyavāṭ../
ā.devo.devān.vakṣat../
yakṣad.agnir.devo.devān../
so.adhvarā.karati.jātavedāḥ.//7
RvKh_5,5.2: indro.marutvān.somasya.pibatu./
marut.stotro.marud.gaṇaḥ./
marut.sakhā.marud.vṛdhaḥ./
ghnan.vṛtrā.sṛjad.apaḥ./
marutām.ojasā.saha./
ya.īm.enam.devā.anvamadan./
ap.tūrye.vṛtra.tūrye./
śambara.hatye.gaviṣṭhau./
arcantam.guhyā.padā./
paramasyām.parāvati./
ād.īm.brahmāṇi.vardhayan./
anādhṛṣṭāny.ojasā./
kṛṇvan.devebhyo.duvaḥ./
marudbhis.sakhibhis.saha./
indro.marutvān.iha.śravad.iha.somasya.pibatu./
premān.devo.deva.hūtim.avatu.devyā.dhiyā./
pra.idam.brahma./
pra.idam.kṣatram./
pra.imam.sunvantam.yajamānam.avatu./
citraś.citrābhir.ūtibhiḥ./
śravad.brahmāṇy.āvasā.gamat.//8
RvKh_5,5.3: indro.devas.somam.pibatu./
ekajānām.vīratamaḥ./
bhūrijānām.tavastamaḥ./
haryos.sthātā./
pṛśneḥ.pretā./
vajrasya.bhartā./
purām.bhettā./
purām.darmā./
apām.sṛṣṭā./
apām.netā./
satvānām.netā./
nijaghnir.dūreśravāḥ./
upamājikṛd.daṃsanāvān./
iha.uśan.devo.bahūvān./
indro.deva.iha.śravad.iha.somam.pibatu./
pra.imān.devo.deva.hūtim.avatu.devyā.dhiyā./
pra.idam.brahma./
pra.idam.kṣatram./
pra.imam.sunvantam.yajamānam.avatu./
citraś.citrābhir.ūtibhiḥ./
śravad.brahmāṇy.āvasā.gamat.//9(p.136)
RvKh_5,5.4: savitā.devas.somasya.pibatu.hiraṇya.pāṇis.sujihvaḥ./
subāhus.svaṅguriḥ./
trir.ahan.satya.savanaḥ./
yat.prāsuvad.vasudhitī.ubhe.joṣṭrī.savīmani./
śreṣṭham.sāvitram.āsuvan./
dogdhrīn.dhenum./
voḍhāram.anaṭvāham./
āśum.saptim./
jiṣṇum.ratheṣṭhām./
purandhim.yoṣām./
sabheyam.yuvānām./
parāmīvām.sāviṣat.parāghaśaṃsam./
savitā.deva.iha.śravad.iha.somasya.matsat./
pra.imām.devo.deva.hūtim.avatu.devyā.dhiyā./
pra.idam.brahma./
pra.idam.kṣatram./
pra.imam.sunvantam.yajamānam.avatu./
citraś.citrābhir.ūtibhiḥ./
śravad.brahmāṇy.āvasā.gamat.//10
RvKh_5,5.5: dyāvā.pṛthivī.somasya.matsatām./
pitā.ca.mātā.ca./
putraś.ca.prajananam.ca./
dhenuś.ca.ṛṣabhaś.ca./
dhanyā.ca.dhiṣaṇā.ca./
suretāś.ca.sudugdhā.ca./
śambhūś.ca.mayobhūś.ca./
ūrjasvatī.ca.payasvatī.ca./
retodhāś.ca.retobhoṛc.ca./
dyāvā.pṛthivī.iha.śrutām.iha.somasya.matsatām./
pra.imām.devī.deva.hūtim.avatām.devyā.dhiyā./
pra.idam.brahma./
pra.idam.kṣatram./
pra.imam.snvantam.yajamānam.avatām./
citre.citrābhir.ūtibhiḥ./
śrutām.brahmāṇy.āvasā.gamatām.//11
RvKh_5,5.6: ṛbhavo.devās.somasya.matsan./
viṣṭvī.svapasaḥ./
karmaṇā.suhastāḥ./
dhanyā.dhaniṣṭhāḥ./
śamyā.śamiṣṭhāḥ./
śacyā.śaciṣṭhāḥ./
ye.dhenum.viśvajuvam.viśva.rūpām.arakṣan./
arakṣan.dhenur.abhavad.viśva.rūpī./
ayuñjata.harī./
ayur.devān.upa./
abudhran.sam.kanīnā.madantaḥ./
saṃvatsare.svapaso.yajñiyam.bhāgam.āyan./
ṛbhavo.devā.iha.śravann.iha.somasya.matsan./
pra.imām.devā.deva.hūtim.avantu.devyā.dhiyā./
pra.idam.brahma./
pra.idam.kṣatram./
pra.imam.sunvantam.yajamānam.avantu./
citrāś.citrābhir.ūtibhiḥ./
śravan.brahmāṇy.āvasā.gaman.//12
RvKh_5,5.7: viśve.devās.somasya.matsan./
viśve.vaiśvānarāḥ./
viśve.viśva.mahasaḥ./
mahi.mahanataḥ./
takva.annā.nemadhitīvānaḥ./
āskrāḥ.pacata.vāhasaḥ./
vāta.ātmāno.agni.jūtāḥ./
ye.dyām.ca.pṛthivīm.ca.ātasthuḥ./apaś.ca.svaś.ca./
brahma.ca.kṣatram.ca./
barhiś.ca.vedim.ca./
yajñam.ca.uru.ca.antarikṣam./
ye.stha.traya.ekādaśāḥ./
trayaś.ca.triṃśac.ca./
trayaś.ca.trī.ca.śatā./
trayaś.ca.trī.ca.sahasrā./
tāvanto.abhiṣācaḥ./tāvanto.rāti.ṣacāḥ./
tāvatīḥ.patnīḥ./
tāvatīr.gnāḥ./
tāvanta.udaraṇe./
tāvanto.niveśane./
ato.vā.devā.bhūyāṃsas.stha--(p.137)./
mā.vo.devā.atiśaṣā.mā.pariśasā.vikṣi./
viśve.devā.iha.śravann.iha.somasya.matsan./
pra.imām.devā.deva.hūtim.avantu.devyā.dhiyā./
pra.idam.brahma./
pra.idam.kṣatram./
pra.imam.sunvantam.yajamānam.avantu./
citrāś.citābhir.ūtibhiḥ./
śravan.brahmāṇy.āvasā.gaman.//13
RvKh_5,5.8: agnir.vaiśvānaras.somasya.matsat./
viśveṣām.devānām.samit./
ajasram.daivyam.jyotiḥ./
yo.viḍbhyo.mānuṣībhyo.dīdet./
dyuṣu.pūrvāsu.didyutānaḥ./
ajara.uṣasām.anīke./
ā.yo.dyām.bhāty.ā.pṛthivīm./
urv.antarikṣam./
jyotiṣā.yajñāya.śarma.yaṃsat./
agnir.vaiśvānara.iha.śravad.iha.somasya.matsat./
pra.imān.devo.deha.hūtim.avatu.devyā.dhiyā./
pra.idam.brahma./
pra.idam.kṣatram./
pra.imam.sunvantam.yajamānam.avatu./
citraś.citrābhir.ūtibhiḥ./
śravad.brahmāṇy.āvasā.gamat.//14
RvKh_5,5.9: maruto.devās.somasya.matsan./
suṣṭubhas.svarkāḥ./
arka.stubho.bṛhad.vayasaḥ./
śūrā.anādhṛṣṭa.rathāḥ./
tveṣāsaḥ.pṛśni.mātaraḥ./
śubhrā.hiraṇya.khādayaḥ./
tavaso.bhandadiṣṭayaḥ./
nabhasyā.varṇa.nirṇijaḥ./
maruto.devā.iha.śravann.iha.somasya.matsan./
pra.imān.devā.deva.hūtim.avantu.devyā.dhiyā./
pra.idam.brahma./
pra.idam.kṣatram./
pra.imam.sunvantam.yajamānam.avantu./
citrāś.citrābhir.ūtibhiḥ./
śravan.brahmāṇy.āvasā.gaman.//15
RvKh_5,5.10: agnir.jātavedās.somasya.matsat./
svanīkaś.ca.citra.bhānuḥ./
aproṣivān.gṛhapatis.tiras.tamāṃsi.darśataḥ./
ghṛta.āhavana.īḍyaḥ./
bahula.vartma.āstṛta.yajvā./
pratītyā.śatrūn.jetā.aparājitaḥ./
agne.jātavedo.abhi.dyumnam.abhi.saha.āyacchasva./
tuśo.aptuśaḥ./
samiddhāram.stotāram.aṃhasas.pāhi./
agnir.jātavedā.iha.śravad.iha.somasya.matsat./
pra.imām.devo.deva.hūtim.avatu./
devyā.dhiyā./
pra.idam.brahma./
pra.idam.kṣatrma./
pra.imam.sunvantam.yajamānam.avatu./
citraś.citrābhir.ūtibhiḥ./
śravad.brahmāṇy.āvasā.gamat.//16
RvKh_5,5.11: asya.made.jaritar.indras.somasya.matsat./
asya.made.jaritar.indro.ahim.aham./
asya.made.jaritar.indro.vṛtram.ahan./
asya.made.jaritar.indro.apām.vegam.airayat./
asya.made.jaritar.indro.jinvad.ajuvo.pinvad.ajitaḥ./
asya.made.jaritar.indra.ud.āryam.varṇam.atirad.avadāsīd.viśo.astabhnāt./
asya.made.jaritar.indra.ud.dyām.astabhnād.aprathayat.pṛthivīm./
asya.made.jaritar.indro.divi.sūryām.airaya(p.138)./
vy.antarikṣam.atirat./
asya.made.jaritar.indras.samudrān.prakupitām.aramṇāt./
asya.made.jaritar.indra.ṛśyām.iva.pamphaṇataḥ.parvatān.prakupitān.aramṇāt./
asya.made.jaritar.indra.iha.śravad.iha.somasya.matsat./
pra.imān.devo.deva.hūtim.avatu.devyā.dhiyā./
pra.idam.brahma./
pra.idam.kṣatram./
pra.imam.sunvantam.yajamānam.avatu./
citraś.citrābhir.ūtibhiḥ./
śravad.brahmāṇy.āvasā.gamat.//17(p.139)

RvKh_5,6.1a: vāyur.agregā.yajñaprīs.sākam.gan.manasā.yajñam./
RvKh_5,6.1b: śivo.niyudbhiś.śivābhiḥ./
RvKh_5,6.2a: hiraṇya.vartanī.narā.devā.patī.abhiṣṭaye./
RvKh_5,6.2b: vāyuś.ca.indraś.ca.sumakhā./
RvKh_5,6.3a: kāvyā.rājānā.kratvā.dakṣasya.duroṇe./
RvKh_5,6.3b: riśādasā.sadhastha.ā./
RvKh_5,6.4a: daivyā.adhvaryū.āgatam.rathena.sūrya.tvacā./
RvKh_5,6.4b: madhvā.yajñam.samañjāthe./
RvKh_5,6.5a: indra.ukthebhir.bhandiṣṭho.vājānām.ca.vāja.patiḥ./
RvKh_5,6.5b: harivān.sutānām.sakhā./
RvKh_5,6.6a: viśvān.devān.havāmahe.asmin.yajñe.supeśasaḥ./
RvKh_5,6.6b: ta.imam.yajñam.āgaman.devāso.devyā.dhiyā./
RvKh_5,6.6c: juṣāṇā.adhvare.sado.ye.yajñasya.tanūkṛtaḥ./
viśva.ā.soma.pītaye./
RvKh_5,6.7a: vācā.mahīm.devīm.vācam.asmin.yajñe.supeśasam./
RvKh_5,6.7b: sarasvatīm.havāmahe.//18(p.141)

(Praiṣa.adhyāya)
RvKh_5,7.1a: hotā.yakṣad.agnim.samidhā.suṣamidhā.samiddham.nābhā.pṛthivyās.saṃgathe.vāmasya./
varṣmam.diva.iḍas.pade.vetv.ājyasya.hotar.yaja./
RvKh_5,7.1b: hotā.yakṣat.tanūnapātam.aditer.garbham.bhuvanasya.gopām./
RvKh_5,7.1a: madhvā.adya.devo.devebhyo.deva.yānān.patho.anaktu.vetv.ājyasya.hotar.yaja./
RvKh_5,7.1c: hotā.yakṣan.narāśaṃsam.nṛśastam.nṝmḥ.praṇetram./
gobhir.vapāvān.syād.vīraiś.śaktīvān.rathaiḥ.prathamayāvā.hiraṇyaiś.candrī.vetv.ājyasya.hotar.yaja./
RvKh_5,7.1d: hotā.yakṣad.agnim.iḍa.īḍito.devo.devam.āvakṣad.dūto.havyavāḍ.amūraḥ./
upa.imam.yajñam.upa.imām.devo.deva.hūtim.avatu.vetv.ājyasya.hotar.yaja./
RvKh_5,7.1e: hotā.yakad.barhis.suṣṭarīma.ūrṇa.ṃradā.asmin.yajñe.vi.ca.pra.ca.prathām.svāsastham.devebhyaḥ./
ā.īm.enad.adya.vasavo.rudrā.ādityās.sadantu.priyam.indrasya.astu.vetv.ājyasya.hotar.yaja./
RvKh_5,7.1f: hotā.yakṣad.dura.ṛṣvāḥ.kavaṣyo.koṣa.dhāvanīr.ud.ātābhir.jihatām.viprakṣobhiś.śrayantām./
suprāyaṇā.asmin.yajñe.viśrayantām.ṛtā.vṛdho.vyantv.ājyasya.hotar.yaja./19
RvKh_5,7.1g: hotā.yakṣad.uṣāsā.naktā.bṛhatī.spueśasā.nṝmḥ.patibhyo.yonim.kṛṇvāne./
saṃsmayamāne.indreṇa.devair.ā.idam.barhis.sīdatām.vītām.ājyasya.hotar.yaja./
RvKh_5,7.1h: hotā.yakṣad.daivyā.hotārā.mandrā.potārā.kavī.pracetasā./
sviṣṭam.adya.anyāḥ.karad.iṣā.svabhigūrtam.anya.ūrjā.svatavasā.imam.yajñam.divi.deveṣu.dhattām.vītām.ājyasya.hotar.yaja./
RvKh_5,7.1i: hotā.yakṣat.tisro.devīr.apasām.apastamā.achidram.adya.idam.apas.tanvatām./
RvKh_5,7.1k: hotā.yakṣat.tvaṣṭāram.aciṣṭam.apākam.retodhām.viśva.vasam.yaśodhām./
puru.rūpam.akāma.karśanam.supoṣaḥ.poṣais.syāt.suvīro.vīrair.vetv.ājyasya.hotar.yaja./(p.142)
RvKh_5,7.1l: hotā.yakṣad.vanaspatim.upa.avasrakṣad.dhiyo.joṣṭāram.śaśaman.naraḥ./
svadāt.svadhitir.ṛtuthā.adya.devo.devebhyo.havyāvāḍ.vetv.ājyasya.hotar.yaja./
RvKh_5,7.1m: hotā.yakṣad.agnim.svājā.ājyasya.svāhā.medasas.svāhā.stokānām.svāhā.svāhā.kṛtīnām.svāhā.havya.sūktīnām./
svāhā.devā.ājyapā.juṣāṇā.agna.ājyasya.vyantu.hotar.yaja.//20

RvKh_5,7.2a: ajaid.agnir.asanad.vājan.ni.devo.devebhyo.havyavāṭ./
prāñjobhir.hinvāno.dhenābhiḥ.kalpamāno.yajñasya.āyuḥ./
pratirann.upapreṣa.hotar.havyā.devebhyaḥ./
RvKh_5,7.2b: hotā.yakṣad.agnim.ājyasya.juṣatām.havir.hotar.yaja./
RvKh_5,7.2c: hotā.yakṣat.somam.ājyasya.juṣatām.havir.hotar.yaja./
RvKh_5,7.2d: hotā.yakṣad.agnī.ṣomau.chāgasya.vapāyā.medaso.juṣetām.havir.hotar.yaja./
RvKh_5,7.2e: hotā.yakṣad.agnī.ṣomau.puroḍāśasya.juṣetām.havir.hotar.yaja./
RvKh_5,7.2f:
hotā.yakṣad.agnī.ṣomau.chāgasya.haviṣa.āttām.adya.madhyato.meda.udbhṛtam.purā.deveṣobhyaḥ.purā.pauruṣeyyā.gṛbho.ghastām.nūnam.ghāe.ajrāṇām.yavasa.prathamānām.sumatkṣarāṇām.śata.rudriyānām.agniṣvāttānām.pīva.upavasanānām.pārśvataś.śroṇitaś.śitāmata.utsādato.aṅgād.aṅgād.avattānām.karata.eva.agnī.ṣomau.juṣetām.ahvir.hotar.yaja.//21
RvKh_5,7.2g: devebhyo.vanapate.havīṃṣi.hiraṇya.parṇa.pradivas.te.artham./
pradakṣiṇid.raśanayā.niyūya.ṛtasya.vakṣi.pathibhī.rajiṣṭhaiḥ./
RvKh_5,7.2h: hotā.yakṣad.vanaspatim.abhi.hi.piṣṭatamayā.rabhiṣṭayā.raśanayā.adhita./

yatra.agner.ājyasya.haviṣaḥ.priyā.dhāmāni.yatra.somasya.ājyasya.haviṣaḥ.priyā.dhāmāni.yatra.agnīṣ.omayoś.chāgasya.haviṣaḥ.priyā.dhāmāni.yatrā.vanaspateḥ.priyā.pāthāṃsi.yatra.devānām.ājyapānām.priyā.dhāmāni.yatra.agner.hotuḥ.priyā.dhāmāni.tatra.etam.prastuty.eva.upastuty.eva.upāvasrakṣad.rabhīyām.sam.iva.kṛtvī.karad.evam.devo.vanaspatir.juṣatām.havir.hotar.yaja./(p.143)
RvKh_5,7.2i: vanaspate.raśanayā.niyūya.piṣṭatamayā.vayunāni.vidvān./
vahā.devatrā.dadhiṣo.havīṃṣi.pra.ca.dātāram.amṛteṣu.vocaḥ./
RvKh_5,7.2k:
hotā.yakṣad.agnim.sviṣṭakṛtam.ayād.agnir.agner.ājyasya.haviṣaḥ.priyā.dhāmāny.ayāṭ.somasya.ājyasya.haviṣaḥ.priyā.dhāmāny.ayāḍ.agnī.ṣomayoś.chāgasya.haviṣaḥ.priyā.dhāmāny.ayāḍ.vanaspateḥ.priyā.pāthāṃsy.ayāḍ.devānām.ājyapānām.priyā.dhāmāni.yakṣad.agner.hotuḥ.priyā.dhāmāni.yakṣat.svam.mahimānam.āyajatām.ejyā.iṣaḥ.kṛṇotu.so.adhvarā.jātavedā.juṣatām.havir.hotar.yaja./
RvKh_5,7.2l:
agnim.adya.hotāram.avṛṇītāyam.yajamānaḥ.pacan.paktīḥ.pacan.puroḍāśam.gṛhṇann.agnaya.ājyam.gṛhṇan.somāyājyam.badhnann.agnī.ṣomābhyām.chāgam.sūpasthādya.devo.nanaspatir.abhavad.agnaya.ājyena.somāyājyena.agnī.ṣomābhyām.chāgena.āghattām.tam.medastaḥ.prati.pacata.agrabhīṣṭām.avīvṛdhetām.puroḍāśena.tvām.adya.ṛṣa.ārṣeya.ṛṣīṇām.napād.avṛṇītāyām.yajamāno.bahubhya.ā.saṃgatebhyaḥ./
eṣa.me.deveṣu.vasu.vāry.āyakṣyata.iti.tā.yā.devā.deva.dānāny.adus.tāny.asmā.ā.ca.śāssvā.ca.gurasva.iṣitaś.ca.hotar.asi.bhadra.vācyāya.preṣito.mānuṣas.sūkta.vākāya.sūktā.brūhi.//22

RvKh_5,7.3a: devam.barhis.sudevam.devais.syāt.suvīram.vīrair.vastor.vṛjyeta.aktoḥ.prabhriyeta.aty.anyān.rāyā.barhiṣmato.madema.vasuvane.vasudheyasya.vetu.yaja./
RvKh_5,7.3b: devīr.dvāras.saṃghāte.vīḍvīr.yāman.śithirā.dhruvā.deva.hūtau.vatsa.īm.enās.taruṇā.āmimīyāt.kumāro.vā.nava.jāto.mā.enā.arvā.reṇuka.kāṭaḥ.praṇag.vasuvane.vasudheyasya.vyantu.yaja./
RvKh_5,7.3c: devī.uṣāsā.naktā.vy.asmin.yajñe.prayaty.ahvetām.api.nūnam.daivīr.viśaḥ.prāyāsiṣṭhām.suprīte.sudhite.vasuvane.vasudheyasya.vītām.yaja./
RvKh_5,7.3d: devī.joṣṭrī.vasudhitī.yayor.anya.aghā.dveṣāṃsi.yūyavad.ānyāvakṣad.vasu.vāryāṇi.yajamānāya.vasuvane.vasudheyasya.vītām.yaja./
RvKh_5,7.3e: devī.ūrja.āhutī.iṣam.ūrjam.anyāvakṣat.sagdhim.sapītim.anyā.mavena.pūrvam.dayamānā.syāma.purāṇena.navam.tām.ūrjam.ūrja.āhutī.ūrjayamāne.adhātām.vasuvane.vasudheyasya.vītām.yaja.//23(p.144)
RvKh_5,7.3f: devā.daivyā.hotārā.potārā.neṣṭārā.hata.agha.śaṃsāv.ābharad.vasū.vasuvane.vasudheyasya.vītām.yaja./
RvKh_5,7.3g: devīs.tisras.tisro.devīr.iḍā.sarasvatī.bhāratī.dyām.bhāraty.ādityair.aspṛkṣat.sarasvatī.imam.rudrair.yajñam.āvīd.iha.eva.iḍayā.vasumatyā.sadhamādam.madema.vasuvane.vasudheyasya.vyantu.yaja./
RvKh_5,7.3h: devo.narāśaṃsas.triśīrṣā.ṣaḍakṣaś.śatam.id.enam.śiti.pṛṣṭhā.ādadhati.sahasram.īm.pravahanti.mitrā.varuṇa.id.asya.hotram.arhato.bṛhaspati.stotram.aśvinā.ādhvaryavam.vasuvane.vasudheyasya.vetu.yaja./
RvKh_5,7.3i: devo.vanaspatir.varṣa.prāvā.ghṛta.nirṇig.dyām.agreṇa.aspṛkṣad.āntarikṣam.madhyena.aprāḥ.pṛthivīm.upareṇa.adṛṃhīd.vasuvane.vasudheyasya.vetu.yaja./
RvKh_5,7.3k: devam.barhir.vāritīnām.nidhedhāsi.pracyutīnām.apracyutam.nikāma.dharaṇam.puru.spārham.yaśasvad.enā.barhiṣāṇyā.barhīṃṣy.abhiṣyāma.vasuvane.vasudheyasya.vetu.yaja./
RvKh_5,7.3l: devo.agnis.sviṣṭakṛt.sudraviṇā.mandraḥ.kavis.satya.manma.āyājī.hotā.hotur.hotur.āyajīvān.agne.yān.devān.ayāḍ.yām.apiprer.ye.te.hotre.amatsata./
tām.sasanuṣīm.hotrān.devaṃgamām.divi.deveṣu.yajñam.eraya.imam.sviṣṭakṛc.ca.agne.hotā.abhūr.vasuvane.vasudheyasya.namovāke.vīhi.yaja.//

RvKh_5,7.4a: hotā.yakṣad.indram.harivām.indro.dhānā.attu.pūṣaṇvān.karambham.sarasvatīvān.bhāratīvān.parivāpa.indrasya.apūpo.mitrā.varuṇayoḥ.payasyā.prātas.sāvasya.puroḍāśām.indraḥ.prasthitām.juṣāṇo.vetu.hotar.yaja.//24
RvKh_5,7.4b: hotā.yakṣad.indram.harivān.indro.dhānā.attu.pūṣaṇvān.karambham.sarasvatīvān.bhāratīvān.parivāpa.indrasya.apūpo.mādhyaṃdinasya.savanasya.puroḍāśām.indraḥ.prasthitām.juṣāṇo.vetu.hotar.yaja./
RvKh_5,7.4c: hotā.yakṣad.indram.harivān.indro.dhānā.attu.pūṣaṇvān.karambham.sarasvatīvān.bhāratīvān.parivāpa.indrasya.apūpas.tṛtīyasya.savanasya.puroḍāśām.indraḥ.prasthitam.juṣāṇo.vetu.hotar.yaja./
RvKh_5,7.4d: hotā.yakṣad.agniḥ.puroḍāśānām.juṣatām.havir.hotar.yaja./(p.145)
RvKh_5,7.4e: hotā.yakṣad.vāyum.agregām.agreyāvānam.agre.somasya.pātāram.karad.evam.vāyur.āvasā.gamaj.juṣatām.vetu.pibatu.somam.hotar.yaja.//25
RvKh_5,7.4f: hotā.yakṣad.indra.vāyū.arhantā.rihāṇā.gavyābhir.gomantā.bhriyantām.vīrasyā.śukrayā.enayor.niyuto.go.agrayāṇām.vīrau.kaśā.aśva.purastāt.tāsām.iha.prayāṇam.āstika.vimocanam.karata.eva.indra.vāyū.juṣetām.vītām.pibatām.somam.hotar.yaja./
RvKh_5,7.4g: hotā.yakṣan.mitrā.varuṇā.sukṣattrā.riśādasā.ni.cin.miṣantā.nicirā.nicayyāṃsākṣṇaś.cid.gātu.vittara.anulbaṇena.cakṣasā.ṛtam.ṛtam.iti.dīdhyānā.karata.evam.mitrā.varuṇā.juṣetām.vītām.pibetām.somam.hotar.yaja./
RvKh_5,7.4h: hotā.yakṣad.aśvinā.nāsatyā.dīdyagnī.rudra.vartanī.ny.antareṇa.cakreṇa.ca.vāmīr.iṣa.ūrja.āvahatam.suvīrās.sanutareṇa.anaruṣo.bādhetām.madhukaśayā.imam.yajñam.yuvānā.mimikṣatām.karata.eva.aśvinā.juṣetām.vītām.pibetām.soma.hotar.yaja./
RvKh_5,7.4i: hotā.yakṣad.indram.prātaḥ.prātas.sāvasy.arvāvato.gamad.ā.parāvata.ā.uror.antarikṣād.ā.svāt.sadhasthād.ime.asmai.śukrā.madhu.ścutaḥ.prashitā.indrāya.somās.tām.juṣatām.vetu.pibatu.somam.hotar.yaja.
RvKh_5,7.4k: hotā.yakṣad.indram.mādhyaṃdinasya.savanasya.niṣkevalyasya.bhāgasya.attāram.pātāram.śrotāram.havam.āgantāram.asyā.dhiyo.vitāram.sunvato.yajamānasya.vṛdham.obhā.kukṣi.pṛṇatām.vārtraghnam.ca.māhgonam.ca.ime.asmai.śukrā.manthinaḥ.prasthitā.indrāya.somās.tām.juṣaṭām.vetu.pibatu.somam.hotar.yaja.//26

RvKh_5,7.4l:
hotā.yakṣad.indram.tṛtīyasya.savanasya.ṛbhumato.vibhumato.vājavato.bṛhaspativato.viśvadevyāvatas.sam.asya.madāḥ.prātastanāgmata.sam.mādhyaṃdinās.samidātanās.teṣām.samukṣitānām.gaura.iva.pragāhyā.vṛṣāyasvāyūyā.bāhubhyām.upayāhi.haribhyām.prapruthyā.śipre.niṣpṛthya.ṛjīṣinn.ime.asmai.tīvrā.āśīrvantaḥ.prasthitā.indrāya.somās.tām.juṣatām.vetu.pibatu.somam.hotar.yaja./
RvKh_5,7.4m: hotā.yakṣad.indram.marutvantam.indro.marutvān.juṣatām.vetu.pibatu.somam.hotar.yaja./
RvKh_5,7.4n: hotā.yakṣad.ādityān.priyān.priya.dhāmnaḥ.priya.vratān.mahas.svasarasya.patīn.uror.antarikṣasya.adhyakṣān.svādityam.(p.146)|.avocat.tad.asmai.sunvate.yajamānāya.karann.evam.ādityā.juṣantām.mandantām.vyantu.pibantu.mandantu.somam.hotar.yaja./
RvKh_5,7.4o: hotā.yakṣad.devam.savitāram.parāmīvān.sāviṣat.parāgha.śaṃsam.susāvitram.asāviṣat.tad.asmai.sunvate.yajamānāya.karad.evam.devas.savitā.juṣatām.mandatām.vetu.pibatu.somam.hotar.yaja./
RvKh_5,7.4p: agnim.adya.hotāram.avṛṇītāyam.sunvan.yajamānaḥ.pacan.paktīḥ.pacan.puroḍāśān.gṛhṇann.agnaya.ājyam.gṛhṇan.somā.yājyam.badhnann.aṅgaye.chāgam.sunvann.indrāya.soma.bhṛjja.haribhyām.dhānās.sūpasthā.adya.devo.vanaspatir.abhavad.agnaye.ājyena.somāyājyena.agnaye.chāgena.indrāya.somena.haribhyām.dhānābhir.aghattam./
medastaḥ.prati.pacata.agrabhīd.avīvṛdhata.puroḍāśair.apād.indras.somam.gavāśiram.yavāśiram.tīvra.antam.bahula.madhyam.upa.utthā.madā.vyaśrod.vimadām.ānaḍ.avīvṛdhata.aṅgūṣais.tvām.adya.ṛṣa.ārṣeya.ṛṣīṇām.napād.avṛṇīta.āyan.sunvan.yajamāno.bahubhya.āsaṃgatebhyaḥ./
eṣa.me.deveṣu.vasu.vāry.āyakṣyata.iti.tā.yā.devā.deva.dānāny.adus.tāny.asmā.ā.ca.śāssvā.ca.gurasva.iṣitaś.ca.hotar.asi.bhadra.vācyāya.preṣito.mānuṣas.sūkta.vākāya.sūktā.brūhi.//27
RvKh_5,7.4q: dhānā.somānām.indrādd.hi.ca.piba.ca.babdhān.te.harī.dhānā.upa.ṛjīṣam.jighratām.ā.ratha.carṣaṇe.siñcasva.yat.tvā.pṛcchād.viṣam.patnīḥ.kva.amīmadathā.ity.asmin.sunvati.yajamāne.tasmai.kim.arāsthāḥ./
suṣṭhu.suvīryam.yajñasya.agura.udṛcam.yad.yad.acīkamata.ut.tat.tathā.abhūdd.hotar.yaja./
RvKh_5,7.4r: iha.mada.eva.maghavann.indra.te.śvo.vasumato.rudravato.ādityavata.ṛbhumato.vibhumato.vājavato.bṛhaspativato.viśvadevyāvataś.śvassutyām.agnim.indrāya.indra.agnibhyām.prabrūhi./
mitra.varuṇābhyām.vasubhyo.rudrebhyo.ādityebhyo.viśvebhyo.devebhyo.brahmaṇebhyas.somyebhyas.somapebhyo.brahman.vācam.yaccha./
RvKh_5,7.4s: hotā.yakṣad.aśvinā.somānām.tiro.ahnyānām.trir.ā.vartir.yātām.trir.aha.mānayethām.uto.turīyam.nāsatyā.vājināya.devāḥ./
sajūr.agni.rohid.aśvo.ghṛtasnuḥ./
sajūr.uṣā.arūṣebhiḥ./sajūs.sūrya.etaśebhiḥ./sajoṣasāv.aśvinā.daṃsobhiḥ.karata.eva.aśvinā.juṣetām.mandetām.vītām.pibetām.somam.hotar.yaja.//28(p.147)

RvKh_5,7.5a: hotā.yakṣad.indram.hotrāt.sajūr.divā.pṛthivyā.ṛtunā.somam.pibatu.hotar.yaja./
RvKh_5,7.5b: hotā.yakṣan.marutaḥ.potrāt.suṣṭubhas.svarkā.ṛtunā.somam.pibantu.potar.yaja./
RvKh_5,7.5c: hotā.yakṣad.grāvo.neṣṭrāt.tvaṣṭā.sujanimā.sajūr.devānām.patnībhir.ṛtunā.somam.pibatu.neṣṭar.yaja./
RvKh_5,7.5d: hotā.yakṣad.agnim.āgnīdhrād.ṛtunā.somam.pibatv.agnīd.yaja./
RvKh_5,7.5e: hotā.yakṣad.indram.brahmāṇam.brahmaṇād.ṛtunā.somam.pibatu.brahman.yaja./
RvKh_5,7.5f: hotā.yakṣan.mitrā.varuṇā.praśāstārau.praśāstrād.ṛtunā.somam.pibatām.praśāstar.yaja./29
RvKh_5,7.5g: hotā.yakṣad.devam.draviṇodām.hotrād.ṛtubhis.somam.pibatu.hotar.yaja./
RvKh_5,7.5h: hotā.yakṣad.devam.draviṇodām.potrād.ṛtubhis.somam.pibatu.potar.yaja./
RvKh_5,7.5i: hotā.yakṣad.devam.draviṇodām.neṣṭrād.ṛtubhis.somam.pibatu.neṣṭar.yaja./
RvKh_5,7.5k: hotā.yakṣad.devam.draviṇodām.apād.hotrād.apāt.potrād.apān.neṣṭrāt.turīyam.pātram.amṛktam.amartyam.indra.pānam.devo.draviṇodāḥ.pibatu.drāviṇodasaḥ./
svayam.āyūyās.svayam.abhigūryāḥ./
svayam.abhigūrtayā.hotrāya.ṛtubhis.somasya.pibatv.acchāvāka.yaja./
RvKh_5,7.5l: hotā.yakṣad.aśvinā.adhvaryū.ādhvaryavād.ṛtunā.somam.pibetām.adhvaryū.yajatām./
RvKh_5,7.5m: hotā.yakṣad.agnim.gṛhapatim.gārhapatyāt.sugṛhapatis.tv.adha.agne.yām.sunvan.yajamānas.syāt.sugṛhapatis.tvam.anena.sunvatā.yajamānas.syās.sugṛhapatis.tvam.anena.sunvatā.yajamānena.agnir.gṛhapatir.gārhapatyād.ṛtunā.somam.pibatu.gṛhapate.yaja.//30//(p.148)RvKh_(Kuntāpa.adhyāya)VIII-XXII
:
RvKh_5,8.1a: idam.janā.upaśrutam.narāśaṃsa.staviṣyate./
RvKh_5,8.1b: ṣaṣṭim.sahasrā.navatim.ca.kaurava.ā.ruśameṣu.dadmahe./
RvKh_5,8.2a: uṣṭrā.yasya.pravāhiṇo.vadhūmanto.dvir.daśa./
RvKh_5,8.2b: varṣmā.rathasya.nijihīḍate.diva.īṣamāṇā.upaspṛśaḥ./
RvKh_5,8.3a: eṣa.iṣāya.māmahe.śatam.niṣkān.daśa.srajaḥ./
RvKh_5,8.3b: trīṇi.śatāny.arvatām.sahasrā.daśa.gonām.//31

RvKh_5,9.1a: vacyasva.rebha.vacyasva.vṛkṣe.na.pakve.śakunaḥ./
RvKh_5,9.1b: niṣ.ṭe.jihvā.carcarīti.kṣuro.na.bhurijor.iva./(p.155)
RvKh_5,9.2a: pra.rebhāso.mānīṣayā.vṛthā.gāva.iva.īrate./
RvKh_5,9.2b: amota.putrakā.eṣām.u.modakā.upāsate./
RvKh_5,9.3a: pra.rebha.dhiyam.bharasva.govidam.vasuvidam./
RvKh_5,9.3b: devatra.imām.vācam.śṛṇīhi.iṣur.nā.vīra.āstāram.//32

RvKh_5,10.1a: rājño.viśva.janīnasya.yo.devo.matyān.ati./
RvKh_5,10.1b: vaiśvānarasya.suṣṭutim.āsunotā.parikṣitaḥ./
RvKh_5,10.2a: parikṣin.naḥ.kṣemam.akarat.tama.āsanam.ā.saram./
RvKh_5,10.2b: arāyyan.kurvan.kauravyaḥ.patir.vadati.jāyayā./
RvKh_5,10.3a: katarat.ta.āharāṇi.dadhi.manthām.parisrutam./
RvKh_5,10.3b: jāyā.patim.vipṛcchati.rāṣṭtre.rājñaḥ.parikṣitaḥ./
RvKh_5,10.4a: (.abhīva.svaḥ.prajihīte.yavaḥ.pakvaḥ.patho.bilam./
RvKh_5,10.4b: janas.sa.bhadram.edhate.rāṣṭre.rājñaḥ.parikṣitaḥ.).//33(p.156)

RvKh_5,11.1a: indraḥ.kārum.abūbudhad.uttiṣṭha.vi.carā.caran./
RvKh_5,11.1b: mama.id.ugrasya.carkṛtis.sarva.it.te.pṛṇād.ariḥ./
RvKh_5,11.2a: iha.gāvaḥ.prajāyadhvam.iha.aśvā.iha.pūrṣāḥ./
RvKh_5,11.2b: iho.sahasra.dakṣiṇo.vīras.trātā.niṣīdatu./
RvKh_5,11.3a: na.imā.indra.gāvo.riṣan.mo.asān.gopatī.riṣat./
RvKh_5,11.3b: māsām.amitrayur.jana.indra.mā.stena.īśata./
RvKh_5,11.4a: upa.vo.nara.emasi.sūktena.vacasā.vayam.bhadreṇa.vacasā.vayam./
RvKh_5,11.4b: cano.dadhiṣva.no.gira.na.riṣyema.kadācana.//34

RvKh_5,12.1a: yas.sabheyo.vidathyas.sutvā.yajvā.ca.pūruṣaḥ./
RvKh_5,12.1b: sūryam.camū.riśādasam.tad.devāḥ.prāg.akalpayan./
RvKh_5,12.2a: yo.jāmyāḥ.praty.amadad.yas.sakhāyan.ninitsati./
RvKh_5,12.2b: jyeṣṭho.yad.apracetās.tad.āhur.adharāg.iti./
RvKh_5,12.3a: yad.bhadrasya.puruṣasya.putro.bhavati.dādhṛṣiḥ./
RvKh_5,12.3b: tad.vipro.abravīd.udag.gandharvaḥ.kāmyam.vacaḥ./
RvKh_5,12.4a: yaś.ca.paṇis.abhujiṣyo.yaś.ca.revān.adāśuriḥ./
RvKh_5,12.4b: dhīrāṇām.śaśvatām.aham.tad.apāg.iti.śuśrava./
RvKh_5,12.5a: ye.ca.deva.ayajanta.atho.ye.ca.parādaduḥ./
RvKh_5,12.5b: sūryo.divam.iva.gatvāya.maghāvāno.virapsate.//35(p.157)

RvKh_5,13.1a: yo.anākta.akṣyo.anabhyakto.maṇivo.ahiraṇyavataḥ./
RvKh_5,13.1b: abrahma.abrahmaṇas.putras.to.ta.kalpeṣu.sammitā./
RvKh_5,13.2a: ya.ākta.akṣyas.svabhyaktas.sumaṇis.suhiraṇyavataḥ./
RvKh_5,13.2b: subrahmā.brahmaṇas.putras.to.tā.kalpeṣu.sammitā./
RvKh_5,13.3a: aprapāṇā.ca.veśantā.revām.apracatiś.cayaḥ./
RvKh_5,13.3b: ayabhyā.kanyā.kalyāṇi.tvo.tā.kalpeṣu.sammitā./
RvKh_5,13.4a: suprapāṇa.ca.veśantā.revām.supracatiś.cayaḥ./
RvKh_5,13.4b: suyabhyā.kanyā.kalyāṇi.tvo.tā.kalpeṣu.sammitā./
RvKh_5,13.5a: parivṛktā.ca.mahiṣī.svastyā.ca.yudhim.gamaḥ./
RvKh_5,13.5b: śvāśur.aśva.āyāmī.tvo.tā.kalpeṣu.sammitā./
RvKh_5,13.6a: vāvātā.ca.mahiṣvaṇisthā.ca.yudhim.gamaḥ./
RvKh_5,13.6b: anāśur.aśva.āyāmī.tvo.tā.kalpeṣu.sammitā.//36(p.158)

RvKh_5,14.1a: yad.indrādo.daśa.rājñe.mānuṣam.vigāhathāḥ./
RvKh_5,14.1b: virūpas.sarvasmā.āsīt.sadṛg.akṣāya.vañcate./
RvKh_5,14.2a: tvam.viṣa.akṣam.maghavan.naṃram.paryākaror.abhi./
RvKh_5,14.2b: tvam.rauhiṇam.vyāsyam.tvam.vṛtrasya.abhinat.śiraḥ./
RvKh_5,14.3a: yaḥ.parvatān.vyadadhād.yo.apo.vyagāhathāḥ./
RvKh_5,14.3b: yo.vṛtram.vṛtrahann.ahan.tasmā.indra.namo.astu.te./
RvKh_5,14.4a: praṣṭim.dhāvantam.haryor.auccaiśśravasam.abravam./
RvKh_5,14.4b: svasty.aśva.jaitrāya.indram.āvahato.ratham./
RvKh_5,14.5a: yatvā.śvetā.uccaiśśravasam.haryor.yuñjanti.dakṣiṇam./
RvKh_5,14.5b: mūrdhānam.aśvam.devānām.bibhrad.indram.mahīyate.//37

RvKh_5,15.1a: etā.aśvā.āplavante./
pratīpam.prātisatvanam./
RvKh_5,15.1b: tāsām.ekā.hariklikā./
hariklike.kim.icchasi./(p.159)
RvKh_5,15.2a: sādhum.putram.hiraṇyayam./
kva.aha.tam.parāsyaḥ./
RvKh_5,15.2b: yatra.amūs.tisraś.śiṃśapāḥ./
pari.trayaḥ.pṛdākavaḥ./
RvKh_5,15.3a: śṛṅgam.dhamanta.āsate./
ayam.vahāte.avahi./
RvKh_5,15.3b: sa.ittha.kam.sa.eva.kam./
saghā.gha.te.saghā.gha.me./
RvKh_5,15.4a: gomī.gha.giminīr.abhi./
pumān.bhūmne.ninitsasi./
RvKh_5,15.4b: balbab.atho.iti./
balbabo.atho.iti./
RvKh_5,15.5a: ajakorakovikā./
aśvasya.vāro.goś.śaphaḥ./
RvKh_5,15.5b: keśinī.śyenī.enīva./
anāmayā.upajihvikā.//38
RvKh_5,15.6a: ko.amba.hulam.ayuni./
ko.arjunyāḥ.payaḥ./
RvKh_5,15.6b: ko.asiknyāḥ.payaḥ./
etam.pṛccha.kuham.pṛccha./
RvKh_5,15.7a: kuhā.kam.pakvakam.pṛccha./
ya.āyanti.śvabhiṣ.kubhiḥ./
RvKh_5,15.7b: abjantaḥ.kubhāyavaḥ./
āmanako.manasthakaḥ./
RvKh_5,15.8a: devattaḥ.prati.jūryaḥ./
pinaṣṭi.partikā.haviḥ./
RvKh_5,15.8b: pra.budbudo.mathāyati./
śuṅga.utpata./
RvKh_5,15.9a: irā.ca.indram.amandata./
iyann.iyann.iti./
RvKh_5,15.10a: atho.iyann.iti./
atho.jyāyastaro.bhuvat./
RvKh_5,15.10b: iyam.yakā.salākakā./
āminoti.nibhajyate.//39
RvKh_5,15.11a: tasyā.anunibhañjanam./
varuṇo.yāti.babhrubhiḥ./
RvKh_5,15.11b: śatam.babhror.abhīśubhiḥ./
śatam.kaśā.hiraṇyayīḥ./
RvKh_5,15.12a: śatam.rathā.hiraṇyayāḥ./
āhakaluś.śavartakaḥ./
RvKh_5,15.12b: āyavanena.tejanī./
śaphena.pīva.ohate./
RvKh_5,15.13a: vaniṣṭhunā.upanṛtyati./
imam.mahyam.adur.iti./
RvKh_5,15.13b: te.vṛṣkās.saha.tiṣṭhanti./
pākavaliś.śakavaliḥ./
RvKh_5,15.14a: aśvattaḥ.khadiro.dhavaḥ./
araduḥ.paramaś.śaye./
RvKh_5,15.14b: hata.iva.pāpa.pūruṣaḥ./
adoham.it.piyūṣakam./
RvKh_5,15.15a: dvam.ca.hastino.dṛtī./
adhyardham.ca.parasvataḥ./
RvKh_5,15.15b: ād.alābukam.ekakam./
alābukam.nikhātakam.//40
RvKh_5,15.16a: karkariko.nikhātakaḥ./
tad.vāta.unmathāyati./
RvKh_5,15.16b: kulāyam.karavān.iti./
ugram.valṣad.ātatam./
RvKh_5,15.17a: na.valṣad.anātatam./
ka.eṣām.karkarim.likhat./
RvKh_5,15.17b: ka.eṣām.dundubhim.hanat./
yad.īm.hanat.katham.hanat./
RvKh_5,15.18a: dailīm.hanat.katham.hanat./
pary.ākaram.punaḥ.punaḥ.//41(p.160)

RvKh_5,16.1a: vitatau.kiraṇau.dvau.tāv.āpinaṣṭi.pūruṣaḥ./
RvKh_5,16.1b: na.vai.kumāri.tat.tathā.yathā.kumāri.manyase./
RvKh_5,16.2a: mātuṣ.ṭe.kiraṇau.dvau.nīvītaḥ.puruṣād.ṛte./
RvKh_5,16.2b: na.vai.kumāri.tad.tathā.yathā.kumāri.manyase./
RvKh_5,16.3a: nigṛhya.karṇakau.dvau.nirāyacchasi.madhyamam./
RvKh_5,16.3b: na.vai.kumāri.tat.tathā.yathā.kumāri.manyase./
RvKh_5,16.4a: uttānāyai.śayanāyai.tiṣṭhann.eva.avagūhasi./
RvKh_5,16.4b: na.vai.kumāri.tat.tathā.yathā.kumāri.manyase./
RvKh_5,16.5a: ślakṣṇāvām.ślakṣṇikāyām.ślakṣṇam.eva.avagūhasi./
RvKh_5,16.5b: na.vai.kumāri.tat.tathā.yathā.kumāri.manyase./
RvKh_5,16.6a: ava.ślakṣṇam.avabhraśad.antar.lomavatī.hrade./
RvKh_5,16.6b: na.vai.kumāri.tat.tathā.yathā.kumāri.manyase.//42(p.162)

RvKh_5,17.1: iha.ittha.prāg.apāg.udag.adharāg.arālā.udabhartsata./
RvKh_5,17.2: iha.ittha.prāg.apāg.udag.adharāg.vatsāḥ.pruṣanta.āsate./
RvKh_5,17.3: iha.ittha.prāg.apāg.udag.adharāk.sthālīpāo.vilīyate./
RvKh_5,17.4: iha.ittha.prāg.apāg.udag.adharāk.silī.puccho.vilīyate.//

RvKh_5,18.1a: bhug.ity.abhigataḥ./
śar.ity.abhiṣṭhitaḥ./
RvKh_5,18.1b: phal.ity.apakrāntaḥ./

RvKh_5,19.1a: vi.ime.devā.akransata.adhvaryoḥ.kṣipram.pracara./
RvKh_5,19.1b: suśastir.id.gavām.asy.ati.prakhidaso.mahat.//43(p.163)

RvKh_5,20.1a: ādityā.ha.jaritar.aṅgirobhyo.dakṣiṇām.anayan./
RvKh_5,20.1b: tām.ha.jaritar.na.praty.āyan.tām.u.ha.jaritaḥ.pratyāyan./
RvKh_5,20.2a: tām.ha.jaritar.na.praty.agṛbhṇan.tām.u.ha.jaritaḥ.pratyagṛbhṇan./
RvKh_5,20.2b: ahā.neta.sann.avicetanāni.jajñā.neta.sann.apurogavāsaḥ./
RvKh_5,20.3a: uta.śveta.āśupatvā.uto.padyābhir.javiṣṭhaḥ./
RvKh_5,20.3b: uta.īm.āśu.mānam.piparti./
RvKh_5,20.4a: ādityā.rudrā.vasavas.tv.eḍate.idam.rādhaḥ.prati.gṛbhṇīhy.aṅgiraḥ./
RvKh_5,20.4b: idam.rādho.bṛhat.pṛthu.devā.dadātv.ā.varam./
RvKh_5,20.5a: tad.vo.astu.sucetanam.yuṣme.astu.dive.dive./
RvKh_5,20.5b: praty.eva.gṛbhāyata.//44

RvKh_5,21.1a: tvam.indra.śarmann.ariṇā.havyam.parāvatebhyaḥ./
RvKh_5,21.1b: viprāya.stuvate.vasu.ṛjur.it.śravase.vahaḥ./
RvKh_5,21.2a: tvam.indra.kapotāya.chinna.pakṣāya.vañcate./
RvKh_5,21.2b: śyāmākam.pakvam.viruja.vār.asmā.akṛṇor.bahu./
RvKh_5,21.3a: āraṅgaro.vāvadīti.tredhā.baddho.varaty.ayāḥ./
RvKh_5,21.3b: irām.u.ha.praśaṃsaty.anirām.apasedhata.//45(p.164)

RvKh_5,22.1a: yad.asyā.aṃhu.bhedyāḥ.pṛthu.sthūram.upātasat./
RvKh_5,22.1b: muṣkā.id.asyā.ejato.gośaphe.śakulāv.iva./
RvKh_5,22.2a: yadā.sthūreṇa.pasasā.aṇū.muṣkā.upāvadhīt./
RvKh_5,22.2b: viṣvañcāv.asya.ardatassikatāsv.iva.gardabhau./
RvKh_5,22.3a: yad.alpikā.svalpikā.karkandhukā.iva.pacyate./
RvKh_5,22.3b: vāsantikam.iva.tejanam.yabhyamānā.vinamyate./
RvKh_5,22.4a: yad.devāso.lalābukam.praviṣṭīminam.āviṣuḥ./
RvKh_5,22.4b: sakthnā.te.dṛśyate.nārī.satyasya.akṣī.bhāgo.yathā.//46
RvKh_5,22.5a: mahānagny.upabrūte.śvasyā.veśitam.pasaḥ./
RvKh_5,22.5b: īdṛk.phalasya.vṛkṣasya.śūrpam.śūrpam.bhajemahi./
RvKh_5,22.6a: mahānagny.adṛptam.hi.so.krandad.astam.āsadat./
RvKh_5,22.6b: saknu.kāmanā.bhuva.maśakam.sakthy.udyatam./
RvKh_5,22.7a: mahānagny.ulūkhalam.atikrāmanty.abravīt./
RvKh_5,22.7b: yathā.eva.te.vanaspate.pighnanti.tathā.eva.me./
RvKh_5,22.8a: mahānagnī.kṛkavākum.śamyayā.paridhāvati./
RvKh_5,22.8b: idam.na.vidma.tejanam.śīrṣṇā.bhavati.dhānikā./
RvKh_5,22.9a: mahānagnī.mahāgaṅgan.dhāvantam.anudhāvati./
RvKh_5,22.9b: imās.tad.asya.gā.rakṣa.yabha.mām.addhy.odanam./
RvKh_5,22.10a: mahān.vai.bhadro.bilvo.mahān.pakva.udumbaraḥ./
RvKh_5,22.10b: mahān.abhijñu.bādhate.mahatas.sādhu.khodanam./
RvKh_5,22.11a: kapṛn.naraḥ.kapṛtham.uddadhātana.codayata.khudata.vāja.sātaye./
RvKh_5,22.11b: niṣṭigryaḥ.putram.ācyāvaya.ūtaya.indram.sabādha.iha.soma.pītaye./
RvKh_5,22.12a: yad.dha.prācīr.ajaganta.uro.maṇḍūra.dhāṇikīḥ./
RvKh_5,22.12b: hatā.indrasya.śatravas.sarve.budbudayāśavaḥ./
RvKh_5,22.13a: dadhikrāvṇo.akāriṣan.jiṣṇor.aśvasya.vājinaḥ./
RvKh_5,22.13b: surabhi.no.mukhā.karat.pra.ṇa.āyūṃṣi.tāriṣat.//47(p.165)

-------

(ṣaṃhitā.araṇyam)

[3.1]: uditas.śukriyan.dadhe.tad.aham.ātmani.dadhe./
anu.mām.aitv.indriyam.mayi.śrīr.mayi.yaśaḥ./
[3.2]: sarvasya.prāṇas.sabala.uttiṣṭhāmy.anu.mā.āśīr.uttiṣṭhatv.anu.mā.yantu.devatāḥ./
adabdham.cakṣur.iṣiram.manas.sūryo.jyotiṣām.śreṣṭho.dīkṣe.mā.mā.hiṃsīḥ..
[3.3]: tac.cakṣur.deva.hitam.śukram.uccarat./
paśyema.śaradas.śatam.jīvema.śaradas.śatam.//
[3.4]: agne.iḍā.nama.iḍā.nama.ṛṣibhyo.mantrakṛdbhyo.mantra.pātibhyo.namo.vo.asu.devebhyaḥ./
śivā.naś.śaṃtamā.bhava.sumṛḍīkā.sarasvatī./
mā.te.vyoma.saṃdṛśi./
bhadram.karṇe.(p.167)bhiḥ.|.ṛk./
śam.na.indrāgnī.ṛk./
stuṣe.janam./
ṛk.kayā.naś.citraḥ./
kas.tvā.satyo.madānām./
abhī.ṣu.naḥ./
syonā.pṛthivī.bhava./
sapratha.iti.śāntiś.śāntiś.śāntiḥ.//

ity.ṛgvede.saṃhitā.araṇye.tṛtīyo.adhyāyaḥ./
iti.śrī.ṛgvede.śākalake.śākhāyām.daśama.maṇḍale.ṛgveda.khila.sahitas.saṃhitā.araṇya.sahitaś.ca.sampūrṇam.samāptam./
om.namo.brahmaṇe.namo.astv.agnaye.namaḥ.pṛthivyai.nama.oṣadhībhyaḥ./
namo.vāce.namo.vācaspataye.namo.viṣṇave.bṛhate.kṛṇomi.ity.etāsām.eva.devatānām.sārṣṭikām.sāyujyam.salokatām.āpnoti.ya.evam.vidvān.svādhyāyam.adhīte.//
om.ananta.śākhā.kalpāya.bhogya.mokṣa.phalāya.ca./
brahmaṇā.āsevimānāya.veda.vṛkṣāya.vai.namaḥ.//
sam51bhā.śu.ti.13.likhitam.//
bhaṭṭa.bhīma.svāmino.rāmisvāminaḥ.putraś.śavalasvāminaḥ.pautras.sampādyatam.samāptam./
śubham.astu.//(p.168)

-------

Khila-Khila

KhKh_1.1a: sūkta.ante.kṛṇāny.agnāv.araṇye.vā.udake.apivā./
KhKh_1.1b: yat.stṛṇair.adhyayanam.tad.adhītam.stṛṇāni.bhava.te.bhava.//
KhKh_1.2: vāpī.kūpa.taḍāgānām.samudram.gaccha.svāhā.agnim.gaccha.svāhā.//(p.169)


KhKh_2.1a: viśva.īśvara.virūpa.akṣa.viśva.rūpa.sadāśiva./
KhKh_2.1b: śaraṇam.bhava.bhūta.īśa.karuṇā.kara.śaṃkara./
KhKh_2.2a: hara.śambho.mahā.deva.viśva.īśa.amara.vallabha./
KhKh_2.2b: śiva.śaṃkara.sarva.ātman.nīla.kantha.namo.astu.te./
KhKh_2.3a: mṛtyum.jayāya.rudrāya.nīla.kanthāya.śambhave./
KhKh_2.3b: amṛta.īśāya.śarvāya.śrī.mahādevāya.te.namaḥ./
KhKh_2.4a: etāni.śiva.nāmāni.yaḥ.paṭhen.niyataḥ.sakṛt./
KhKh_2.4b: na.asti.mṛtyu.bhayam.tasya.pāpa.roga.ādi.kiṃcana./


KhKh_3.1a: yajña.īśa.acyuta.govinda.mādhava.ananta.keśava./
KhKh_3.1b: kṛṣṇa.viṣṇo.hṛṣīkeśa.vāsudeva.namo.astu.te./
KhKh_3.2a: kṛṣṇāya.gopināthāya.cakriṇe.suravairiṇe./
KhKh_3.2b: amṛta.īśāya.gopāya.govindāya.namo.namaḥ./
KhKh_3.3: etāny.anantanāmāni.maṇḍala.ante.sadā.paṭhet./(p.170)


KhKh_4.1a: yat.stṛṇair.adhyayanam.tad.adhītam.stṛṇāni.bhava.te.bhava./
KhKh_4.1b: vāpī.kūpa.taḍāgānām.samudram.gaccha.svāhā./
KhKh_4.2: sūkta.ante.tṛṇāny.agnau./


KhKh_5.1a: sita.asite.sarite.yatra.saṃgate.tatra.āplutāso.divam.utpatanti./
KhKh_5.1b: ye.vai.tanvān.visṛjanti.dhirās.te.janāso.amṛtatvam.bhajante.//


KhKh_6.1a: havirhir.eke.svar.itaḥ.sacante.sunvanta.eke.savaneṣu.somān./
KhKh_6.1b: śacīr.madanta.uta.dakṣiṇābhir.nej.jihmāyantyo.narakam.patāma.//


KhKh_7.1a: himasya.tvā.jarāyuṇā.śāle.pari.vyayāmasi./
KhKh_7.1b: uta.hrado.hi.no.bhuvo.agnir.dadātu.bheṣajam./
KhKh_7.1c: śīta.hrado.hi.no.bhuvo.agnir.dadātu.bheṣajam./
KhKh_7.2a: antikām.agnim.ajanayad.durvāraḥ.śiśur.āgamat./
KhKh_7.2b: ajāta.putra.pakṣāyā.hṛdayam.mama.dūyate./
KhKh_7.3a: vipulam.vanam.bahv.ākāśam.cara.jātavedaḥ.kāmāya./
KhKh_7.3b: mām.ca.rakṣa.putrāṃś.ca.śaraṇam.abhūt.tava./
KhKh_7.4a: piṅga.akṣa.lohita.grīva.kṛṣṇa.varṇa.namo.astu.te./
KhKh_7.4b: asmān.nibarha.rasyonam.sāgarasya.ūrmayo.yathā./
KhKh_7.5a: indraḥ.kṣatram.dadātu.varuṇam.abhiṣiñcatu./
KhKh_7.5b: śatravo.nidhanam.yāntu.jayas.tvam.brahma.tejasā./
KhKh_7.6a: kalpa.jaṭīm.sarva.bhakṣam.ca.agnim.pratyakṣa.daivatam./
KhKh_7.6b: varuṇam.ca.vaśāmy.agre.mama.putrāṃś.ca.rakṣatu.mama.putrāṃś.ca.rakṣatv.om.namaḥ./
KhKh_7.7a: sāgram.varṣa.śatam.jīva.piba.khāda.ca.moda.ca./
KhKh_7.7b: duhkhitāṃś.ca.dvijāṃś.caiva.prajām.ca.paśu.pālaya./
KhKh_7.8a: yāvad.ādityas.tapati.yāvad.bhrājati.candramāḥ./
KhKh_7.8b: yāvad.vāyuḥ.plavāyati.tāvaj.jīva.jayā.jaya./
KhKh_7.9a: yena.kena.prakāreṇa.ko.vīnām.anujīvati./
KhKh_7.9b: pareṣām.upakāra.artham.yaj.jīvati.sa.jīvati./
KhKh_7.9c: etām.vaiśvānarīm.sarva.deva.namo.astu.te./
KhKh_7.10a: na.cora.bhayam.na.ca.sarpa.bhayam.na.ca.vyāghra.bhayam.na.ca.mṛtyu.bhayam./
KhKh_7.10b: yasya.apamṛtyur.na.ca.mṛtyuḥ.sa.sarvam.labhate.sa.sarvam.jayate.//